(P 1) P I.1.1 - 5 R I.1 - 4 atha ;sabdaanu;saasanam . atha iti ayam ;सब्दः अधिकारार्थः प्रयुज्यते . ;sabdaanu;saasanam ;सास्त्रम् अधिकृतम् वेदितव्यम् . केषाम् ;सब्दानाम् . लौकिकानाम् वैदिकानाम् च . तत्र लौकिकाः तावत् : गौः a;sva.h पुरुषः हस्ती ;सकुनिः मृगः ब्राह्मणः इति . वैदिकाः खलु अपि : ;सम् नः देवीः अभिष्टये . इषे त्वा ऊर्जे त्वा . अग्निम् ईळे पुरोहितम् . अग्ने आयाहि वीतये इति . (P 2) P I.1.6 - 13 R I.5 - 7 अथ गौः इति अत्र कः ;सब्दः . किम् यत् तत् सास्नाला:न्गूलककुदखुरविषाणि अर्थरूपम् सः ;सब्दः . न इति आह . द्रव्यम् नाम तत् . यत् तर्हि तत् i:न्गितम् चेष्टितम् निमिषितम् सः ;सब्दः . न इति आह . क्रिया नाम सा . यत् तर्हि तत् ;सुक्लः नीलः कृष्णः कपिलः कपोतः इति सः ;सब्दः . न इति आह . गुणः नाम सः . यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः ;सब्दः . न इति आह . आकृतिः नाम सा . कः तर्हि ;सब्दः . येन उच्चारितेन सास्नाला:न्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः ;सब्दः . अथ वा प्रतीतपदार्थकः लोके ध्वनिः ;सब्दः इति उच्यते . तत् यथा ;सब्दम् कुरु मा ;सब्दम् कार्षीः ;सब्दकारी अयम् माणवकः इति . ध्वनिम् कुर्वन् एवम् उच्यते . तस्मात् ध्वनिः ;सब्दः . (P 3) P I.1.14 - 2.2 R I.8 - 14 कानि पुनः ;sabdaanu;saasanasya प्रयोजनानि . रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् . रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् . lopaagamavar.navikaaraj;na.h हि सम्यक् वेदान् परिपालयिष्यति . ऊहः खलु अपि . न सर्वैः लि:न्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः . te ca ava;syam yaj;nagatena yathaayatham विपरिणमयितव्याः . तान् न अवैयाकरणः ;सक्नोति यथायथम् विपरिणमयितुम् . तस्मात् अध्येयम् व्याकरणम् . आगमः खलु अपि . ब्राह्मणेन निष्कारणः धर्मः षड:न्गः वेदः अध्येयः j;neya.h इति . प्रधानम् च षट्सु a:न्गेषु व्याकरणम् . प्रधाने च कृतः यत्नः फलवान् भवति . लघ्वर्थम् च अध्येयम् व्याकरणम् . ब्राह्मणेन ava;syam ;सब्दाः j;neyaa.h इति . न च अन्तरेण व्याकरणम् लघुना उपायेन ;सब्दाः ;सक्याः j;naatum . असन्देहार्थम् च अध्येयम् व्याकरणम् . yaaj;nikaa.h पठन्ति . स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति . तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती . ताम् न अवैयाकरणः स्वरतः अध्यवस्यति . यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः . अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति . (P 4.1) P I.2.3 - 9 R I.11 - 12 इमानि च भूयः ;sabdaanu;saasanasya प्रयोजनानि . ते असुराः , दुष्टः ;सब्दः , यत् अधीतम् , यः तु प्रयु:न्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , da;samyaam पुत्रस्य , सुदेवः असि वरुण इति . ते असुराः . ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः . तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै . म्लेच्छः ह वै एषः यत् apa;sabda.h . म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् . ते असुराः (P 4.2) P I.2.10 - 14 R I.12 - 13 दुष्टः ;सब्दः . दुष्टः ;सब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह . सः वाग्वज्रः यजमानम् हिनस्ति यथा indra;satru.h स्वरतः अपराधात् . दुष्टान् ;सब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् . दुष्टः ;सब्दः . (P 4.3) P I.2.14 - 17 R I.3 यत् अधीतम् . यत् अधीतम् avij;naatam निगदेन एव ;सब्द्यते अनग्नौ इव ;सुष्कैधः न तत् ज्वलति कर्हि चित् . तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम् . यत् अधीतम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 यः तु प्रयु:न्क्ते . यः तु प्रयु:न्क्ते ku;sala.h vi;se.se ;सब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च apa;sabdai.h . कः . वाग्योगवित् एव . कुतः एतत् . यः हि ;सब्दान् जानाति apa;sabdaan अपि असौ जानाति . यथा एव हि ;sabdaj;naane धर्मः एवम् apa;sabdaj;naane अपि अधर्मः . अथ वा भूयान् अधर्मः प्राप्नोति . भूयांसः apa;sabdaa.h अल्पीयांसः ;सब्दाः . एकैकस्य हि ;सब्दस्य बहवः apa;sabdaa.h . तत् यथा गौः इति अस्य ;सब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः apabhra.m;saa.h . अथ यः अवाग्योगवित् . aj;naanam तस्य ;सरणम् . न अत्यन्ताय aj;naanam ;सरणम् भवितुम् अर्हति . यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् . एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च apa;sabdai.h . कः . अवाग्योगवित् एव . अथ यः वाग्योगवित् . vij;naanam तस्य ;सरणम् . क्व पुनः इदम् पठितम् . भ्राजाः नाम ;स्लोकाः . किम् च भोः ;स्लोकाः अपि प्रमाणम् . किम् च अतः . यदि प्रमाणम् अयम् अपि ;स्लोकः प्रमाणम् भवितुम् अर्हति . यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति . प्रमत्तगीतः एषः तत्रभवतः . यः तु अप्रमत्तगीतः तत् प्रमानम् . यस् तु प्रयु:न्क्ते . (P 4.5) P I.3.6 - 9 R I.15 अविद्वांसः . अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् . अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् . अविद्वांसः (P 4.6) P I.3.10 - 11 R I.16 विभक्तिम् कुर्वन्ति . yaaj;nikaa.h पठन्ति : प्रयाजाः सविभक्तिकाः कार्याः इति . न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः ;सक्याः कर्तुम् . विभक्तिम् कुर्वन्ति (P 4.7) P I.3.12 - 13 R I.16 यः वै इमाम् . यः वै इमाम् pada;sa.h svara;sa.h ak.sara;sa.h वाचम् विदधाति सः आर्त्विजीनः . आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् . यः वै इमाम् . (P 4.8) P I.3.14 - 29 R I.16 - 18 चत्वारि . चत्वारि ;सृ:न्गा त्रयः अस्य पादा द्वे ;सीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् आ vive;sa . चत्वारि ;सृ:न्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः . द्वे ;सीर्षे द्वौ ;सब्दात्मानौ नित्यः कार्यः च . सप्त हस्तासः अस्य सप्त विभक्तयः . त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे ;सिरसि इति . वृषभः वर्षणात् . रोरवीति ;सब्दम् करोति . कुतः एतत् . रौतिः ;सब्दकर्मा . महः देवः मर्त्यान् aavive;sa इति . महान् देवः ;सब्दः . मर्त्याः मरणधर्माणः मनुष्याः . तान् aavive;sa . महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् . अपरः आह : चत्वारि वाक् परिमिता पदानि तानि विदुः ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता न i:न्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति . चत्वारि वाक् परिमिता पदानि . चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . तानि विदुः ब्राह्मणाः ये मनीषिणः . मनसः ईषिणः मनीषिणः . गुहा त्रीणि निहिता न i:न्गयन्ति . गुहायाम् त्रीणि निहितानि न i:न्गयन्ति . न चेष्टन्ते . न निमिषन्ति इति अर्थः . तुरीयम् वाचः मनुष्याः वदन्ति . तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते . चतुर्थम् इति अर्थः . चत्वारि . (P 4.9) P I.4.5 - 8 R I.18 - 19 उत त्वः . उत त्वः pa;syan न dadar;sa वाचम् उत त्वः ;स्र्ण्वन् न ;सृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाया इव पत्ये u;satii सुवासाः . अपि खलु एकः pa;syan अपि न pa;syati वाचम् . अपि खलु एकः ;स्र्ण्वन् अपि न ;स्र्णोति एनाम् . अविद्वांसम् आह अर्धम् . उतो त्वस्मै तन्वम् विसस्रे . तनुम् विवृणुते . जाया इव पत्ये u;satii सुवासाः . तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते . वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् . उत त्वः . (P 4.10) P I.4.9 - 18 R I.19 - 20 सक्तुम् इव . सक्तुम् इव tita'unaa पुनन्तः यत्र धीराः मनसा वाचम् अक्रत अत्रा सखायः सख्यानि जानते भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि . सक्तुः सचतेः दुर्धावः भवति . कसतेः वा विपरीतात् विकसितो भवति . tita'u परिपवनम् भवति ततवत् वा तुन्नवत् वा . धीराः ध्यानवन्तः मनसा praj;naanena वाचम् अक्रत वाचम् अकृषत . अत्रा सखायः सख्यानि जानते . सायुज्यानि जानते . क्व . यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः . के पुनः ते . वैयाकरणाः . कुतः एतत् . भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि . एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति . लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति . सक्तुम् इव . (P 4.11) P I.4.19 - 21 R I.21 सारस्वतीम् . yaaj;nikaa.h पठन्ति : आहिताग्निः apa;sabdam प्रयुज्य praaya;scittiiyaam सारस्वतीम् इष्टिम् निर्वपेत् इति . praaya;scittiiyaa.h मा भूम इति अध्येयम् व्याकरणम् . सारस्वतीम् . (P 4.12) P I.4.22 - 25 R I.21 da;samyaam पुत्रस्य . yaaj;nikaa.h पठन्ति : da;samyuttarakaalam पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् . तत् हि प्रतिष्ठिततमम् भवति . द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति . न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा ;सक्याः vij;naatum . da;samyaam पुत्रस्य . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 सुदेवः असि . सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिराम् इव . सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः . अनुक्षरन्ति काकुदम् . काकुदम् तालु . काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् . सूर्म्यम् सुषिराम् इव . तद् यथा ;सोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः pravi;sya दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति . तेन असि सत्यदेवः . सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् . सुदेवः असि . (P 5) P I.5.5 -11 R I.22 -23 किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् . ओम् इति उक्त्वा v.rttaanta;sa.h ;सम् इति एवमादीन् ;सब्दान् पठन्ति . पुराकल्पे एतत् आसीत् : संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते . तेभ्यः तत्र sthaanakara.naanupradaanaj;nebhya.h वैदिकाः ;सब्दाः upadi;syante . तत् अद्यत्वे न तथा . वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति : वेदात् नः वैदिकाः ;सब्दाः सिद्धाः लोकात् च लौकिकाः . अनर्थकम् व्याकरणम् इति . तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् ;सास्त्रम् अन्वाचष्टे : इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति . (P 6) P I.5.11 - 22 R I.23 - 24 उक्तः ;सब्दः . स्वरूपम् अपि उक्तम् . प्रयोजनानि अपि उक्तानि . ;sabdaanu;saasanam इदानीम् कर्तव्यम् . तत् कथम् कर्तव्यम् . किम् ;sabdopade;sa.h कर्तव्यः आहोस्वित् apa;sabdopade;sa.h आहोस्वित् ubhayopade;sa.h इति . anyataropade;sena कृतम् स्यात् . तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते . pa;nca pa;ncanakhaa.h भक्ष्याः इति उक्ते गम्यते एतत् : अतः अन्ये अभक्ष्याः इति . अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः . तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः graamya;suukara.h इति उक्ते गम्यते एतत् : आरण्यः भक्ष्यः इति . एवम् इह अपि : यदि तावत् ;sabdopade;sa.h क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् : गाव्यादयः apa;sabdaa.h इति . अथ apa;sabdopade;sa.h क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् : गौः इति एषः ;सब्दः इति . किम् पुनः अत्र ज्यायः . लघुत्वात् ;sabdopade;sa.h . लघीयान् ;sabdopade;sa.h गरीयान् apa;sabdopade;sa.h . एकैकस्य ;सब्दस्य बहवः apabhra.m;saa.h . तत् यथा . गौः इति अस्य ;सब्दस्य गावीगोणीगोतागोपोतलिकादयः apabhra.m;saa.h . इष्टान्वाख्यानम् खलु अपि भवति . (P 7) P I.5.23 - 6.7 R I.24 -25 अथ एतस्मिन् ;sabdopade;se सति किम् ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः : गौः a;sva.h पुरुषः हस्ती ;सकुनिः मृगः ब्राह्मणः इति एवमादयः ;सब्दाः पठितव्याः . न इति आह . अनभ्युपायः एषः ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . एवम् हि ;स्रूयते : बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् ;सब्दानाम् ;सब्दपारायणम् प्रोवाच न अन्तम् जगाम . बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम . किम् पुनः अद्यत्वे . यः सर्वथा चिरम् जीवति सः var.sa;satam जीवति . चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति . तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् . तस्मात् अनभ्युपायः ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . कथम् तर्हि इमे ;सब्दाः प्रतिपत्तव्याः . किम् चित् saamanyavi;se.savat लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः ;सब्दौघान् प्रतिपद्येरन् . किम् पुनः तत् . उत्सर्गापवादौ . कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः . katha;njaatiiyaka.h पुनः उत्सर्गः कर्तव्यः katha;njaatiiyaka.h अपवादः . सामन्येन उत्सर्गः कर्तव्यः . तत् यथा कर्मणि अण् . तस्य vi;se.se.na अपवादः . तत् यथा . आतः अनुपसर्गे कः . (P 8) P I.6.8 - 11 R I.25 - 26 किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् . उभयम् इति आह . कथम् j;naayate . उभयथा हि आचार्येण सूत्राणि पठितानि . आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते . द्रव्यम् पदार्थम् मत्वा सरूपाणाम् eka;se.sa.h एकविभक्तौ इति eka;se.sa.h आरभ्यते . (P 9) P I.6.12 -14 R I.26 - 27 किम् पुनः नित्यः ;सब्दः आहोस्वित् कार्यः . स:न्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति . तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि . तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् . सिद्धे ;सब्दार्थसम्बन्धे . सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . अथ siddha;sabdasya कः पदार्थः . नित्यपर्यायवाची siddha;sabda.h . कथम् j;naayate . यत् कूटस्थेषु अविचालिषु भावेषु वर्तते . तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् aakaa;sam इति . ननु च भोः कार्येषु अपि वर्तते . तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति . यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः siddha;sabda.h इति . स:न्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति . इह अपि तत् एव . अथ वा सन्ति एकपदानि अपि अवधारणानि . तत् यथा : अब्भक्षः वायुभक्षः इति . अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते . एवम् इह अपि सिद्धः एव न साध्यः इति . अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः : अत्यन्तसिद्धः सिद्धः इति . तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति . अथ वा व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः . किम् पुनः अनेन वर्ण्येन . किम् न महता कण्ठेन nitya;sabda.h एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् . म:न्गलार्थम् . मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् siddha;sabdam आदितः प्रयु:न्क्ते . म:न्गलादीनि हि ;सास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . अयम् खलु अपि nitya;sabda.h न ava;syam कूटस्थेषु अविचालिषु भावेषु वर्तते . किम् तर्हि . आभीक्ष्ण्ये अपि वर्तते . तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति . यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . pa;syati तु आचार्यः म:न्गलार्थः च एव siddha;sabda.h आदितः प्रयुक्तः भविष्यति ;सक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति . अतः siddha;sabda.h एव उपात्तः न nitya;sabda.h . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . आकृतिम् इति आह . कुतः एतत् . आकृतिः हि नित्या . द्रव्यम् अनित्यम् . अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः . सिद्धे ;सब्दे अर्थसम्बन्धे च इति . नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः . अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . द्रव्यम् हि नित्यम् आकृतिः अनित्या . कथम् j;naayate . एवम् हि d.r;syate लोके . मृत् कया चित् आकृत्या युक्ता पिण्डः भवति . पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते . घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते . तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति . पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते . रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते . कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते . पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः . आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव . आकृत्युपमर्देन द्रव्यम् एव ava;si.syate . आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . ननु च उक्तम् आकृतिः अनित्या इति . न एतत् अस्ति . नित्या आकृतिः . कथम् . न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति . द्रव्यान्तरस्था तु उपलभ्यते . अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति . तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते . किम् पुनः तत्त्वम् . तद्भावः तत्त्वम् . आकृतौ अपि तत्त्वम् न विहन्यते . अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति . यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . कथम् पुनः j;naayate सिद्धः ;सब्दः अर्थः सम्बन्धः च इति . लोकतः . यत् लोके अर्थम् उपादाय ;सब्दान् prayu;njate . न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति . ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते . तत् यथा . घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् . कार्यम् अनेन करिष्यामि इति . न तद्वत् ;सब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह . कुरु ;सब्दान् . प्रयोक्ष्ये इति . तावति एव अर्थम् उपादाय ;सब्दान् prayu;njate . (P 11) P I.8.1 - 22 R I.32 -35 यदि तर्हि लोकः एषु प्रमाणम् किम् ;सास्त्रेण क्रियते . लोकतः अर्थप्रयुक्ते ;सब्दप्रयोगे ;सास्त्रेण धर्मनियमः . लोकतः अर्थप्रयुक्ते ;सब्दप्रयोगे ;सास्त्रेण धर्मनियमः क्रियते . किम् इदम् धर्मनियमः इति . धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः . यथा लौकिकवैदिकेषु . प्रियतद्धिताः दाक्षिणात्याः . यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति prayu;njate . अथ वा युक्तः एव तद्धितार्थः . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः graamya;suukara.h इति उच्यते . भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते . ;सक्यम् च अनेन ;स्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् . तत्र नियमः क्रियते . इदम् भक्ष्यम् . इदम् अभक्ष्यम् इति . तथा खेदात् स्त्रीषु प्रवृत्तिः भवति . समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च . तत्र नियमः क्रियते : इयम् गम्या इयम् अगम्या इति . वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः vai;sya.h इति उच्यते . व्रतम् च नाम अभ्यवहारार्थम् उपादीयते . ;सक्यम् च अनेन ;सालिमांसादीनि अपि व्रतयितुम् . तत्र नियमः क्रियते . तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते . यूपः च नाम pa;svanubandhaartham उपादीयते . ;सक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा pa;su.h अनुबन्द्धुम् . तत्र नियमः क्रियते . तथा अग्नौ कपालानि adhi;sritya अभिमन्त्रयते . भृगूणाम् a:न्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति . अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति . तत्र नियमः क्रियते . एवम् क्रियमाणम् अभ्युदयकारि भवति इति . एवम् इह अपि समानायाम् अर्थगतौ ;सब्देन च apa;sabdena च धर्मनियमः क्रियते . ;सब्देन एव अर्थः अभिधेयः न apa;sabdena इति . एवम् क्रियमाणम् अभ्युदयकारि भवति इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 अस्ति अप्रयुक्तः . सन्ति वै ;सब्दाः अप्रयुक्ताः . तत् यथा ऊष तेर चक्र पेच इति . किम् अतः यत् सन्ति अप्रयुक्ताः . प्रयोगात् हि भवान् ;सब्दानाम् साधुत्वम् अध्यवस्यति . ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः . इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै ;सब्दाः अप्रयुक्ताः इति . यदि सन्ति न अप्रयुक्ताः . अथ अप्रयुक्ताः न सन्ति . सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् . prayu;njaana.h एव खलु भवान् आह सन्ति ;सब्दाः अप्रयुक्ताः इति . कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः ;सब्दानाम् प्रयोगे साधुः स्यात् . न एतत् विप्रतिषिद्धम् . सन्ति इति तावत् ब्रूमः यत् एतान् ;सास्त्रविदः ;सास्त्रेण अनुविदधते . अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति . यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः ;सब्दानाम् प्रयोगे साधुः स्यात् इति . न ब्रूमः अस्माभिः अप्रयुक्ताः इति . किम् तर्हि . लोके अप्रयुक्ताः इति . ननु च भवान् अपि अभ्यन्तरः लोके . अभ्यन्तरः अहम् लोके न तु अहम् लोकः . अस्ति अप्रयुक्तः इति चेत् न अर्थे ;सब्दप्रयोगात् . अस्ति अप्रयुक्तः इति चेत् तत् न . किम् कारणम् . अर्थे ;सब्दप्रयोगात् . अर्थे ;सब्दाः प्रयुज्यन्ते . सन्ति च एषाम् ;सब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते . अप्रयोगः प्रयोगान्यत्वात् . अप्रयोगः खलु एषां ;सब्दानाम् न्याय्यः . कुतः . प्रयोगान्यत्वात् . यत् एतेषाम् ;सब्दानाम् अर्थे अन्यान् ;सब्दान् prayu;njate . तत् यथा . ऊष इति एतस्य ;सब्दस्य अर्थे क्व यूयम् उषिताः . तेर इति अस्य अर्थे किम् यूयम् तीर्णाः . चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः . पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति . अप्रयुक्ते दीर्घसत्त्रवत् . यदि अपि अप्रयुक्ताः ava;syam दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः . तत् यथा . दीर्घसत्त्राणि vaar.sa;satikaani वार्षसहस्रिकाणि च . न च अद्यत्वे कः चित् अपि व्यवहरति . केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा yaaj;nikaa.h ;सास्त्रेण अनुविदधते . सर्वे de;saantare . सर्वे खलु अपि एते ;सब्दाः de;saantare प्रयुज्यन्ते . न च एते उपलभ्यन्ते . उपलब्धौ यत्नः क्रियताम् . महान् हि ;सब्दस्य प्रयोगविषयः . सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः सा:न्गाः सरहस्याः बहुधा विभिन्नाः eka;satam adhvaryu;saakhaa.h सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् ;सब्दस्य प्रयोगविषयः . एतावन्तम् ;सब्दस्य प्रयोगविषयम् ananuni;samya सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् . एतस्मिन् अतिमहति ;सब्दस्य प्रयोगविषये ते ते ;सब्दाः तत्र तत्र नियतविषयाः d.r;syante . तत् यथा . ;सवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति . विकारे एनम् आर्याः भाषन्ते ;सवः इति . हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः prayu;njate . दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु . ये च अपि एते भवतः अप्रयुक्ताः अभिमताः ;सब्दाः एतेषाम् अपि प्रयोगः d.r;syate . क्व . वेदे . यत् वः रेवतीः रेवत्यम् तत् ऊष . यत् मे नरः ;स्रुत्यम् ब्रह्म चक्र . यत्र नः चक्र जरसम् तनूनाम् इति . (P 13) P I.10.4 -11.14 R I.39 -42 किम् पुनः ;सब्दस्य j;naane धर्मः आहोस्वित् प्रयोगे . कः च अत्र vi;se.sa.h . j;naane धर्मः इति चेत् तथा अधर्मः . j;naane धर्मः इति चेत् तथा अधर्मः प्राप्नोति . यः हि ;सब्दान् जानाति apa;sabdaan अपि असौ जानाति . यथा एव ;sabdaj;naane धर्मः एवम् apa;sabdaj;naane अपि अधर्मः . अथ वा भूयान् अधर्मः प्राप्नोति . भूयांसः apa;sabdaa.h अल्पीयांसः ;सब्दाः . एकैकस्य ;सब्दस्य बहवः apabhra.m;saa.h . तत् यथा . गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः apabhra.m;saa.h . आचारे नियमः . आचारे पुनः ऋषिः नियमम् वेदयते . ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति . अस्तु तर्हि प्रयोगे . प्रयोगे सर्वलोकस्य . यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत . कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत . न खलु कः चित् मत्सरः . प्रयत्नानर्थक्यम् तु भवति . फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः . ननु च ये कृतप्रयत्नाः ते साधीयः ;सब्दान् प्रयोक्ष्यन्ते . ते एव साधीयः अभ्युदयेन योक्ष्यन्ते . व्यतिरेकः अपि वै लक्ष्यते . d.r;syante हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः . तत्र फलव्यतिरेकः अपि स्यात् . एवम् तर्हि न अपि j;naane एव धर्मः न अपि प्रयोगे एव . किम् तर्हि ;सास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् veda;sabdena . ;सास्त्रपूर्वकम् यः ;सब्दान् प्रयु:न्क्ते सः अभ्युदयेन युज्यते . तत् तुल्यम् veda;sabdena . veda;sabdaa.h अपि एवम् अभिवदन्ति . यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद . यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद . अपरः आह : तत् तुल्यम् veda;sabdena इति . यथा veda;sabdaa.h नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः ;सास्त्रपूर्वकम् ;सब्दान् प्रयु:न्क्ते सः अभ्युदयेन युज्यते इति . अथ वा पुनः अस्तु j;naane एव धर्मः इति . ननु च उक्तम् j;naane धर्मः इति चेत् तथा अधर्मः इति . न एषः दोषः . ;सब्दप्रमाणकाः वयम् . यत् ;सब्दः आह तत् अस्माकम् प्रमाणम् . ;सब्दः च ;sabdaj;naane धर्मम् आह न apa;sabdaj;naane अधर्मम् . यत् च पुनः a;si.s.taaprati.siddham न एव तत् दोषाय भवति न अभ्युदयाय . तत् यथा . हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय . अथ वा अभ्युपायः eva apa;sabdaj;naanam ;sabdaj;naane . यः apa;sabdaan जानाति ;सब्दान् अपि असौ जानाति . तत् एवम् j;naane धर्मः इति ब्रुवतः arthaat aapannam bhavati apa;sabdaj;naanapuurvake ;sabdaj;naane धर्मः इति . अथ वा कूपखानकवत् एतत् भवति . तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु sa;njaataasu ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि apa;sabdaj;naane अधर्मः तथा अपि यः तु असौ ;sabdaj;naane धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति . यत् अपि उच्यते आचारे नियमः इति yaaj;ne कर्मणि सः नियमः . एवम् हि ;स्रूयते . यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः paraaparaj;naa.h विदितवेदितव्याः अधिगतयाथातथ्याः . ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति prayu;njate yaaj;ne पुनः कर्मणि न अपभाषन्ते . तैः पुनः असुरैः yaaj;ne कर्मणि अपभाषितम् . ततः ते पराबभूताः . (P 14) P I.11.14 - 12.27 R I.42 - 47 अथ व्याकरणम् इति अस्य ;सब्दस्य कः पदार्थः . सूत्रम् . सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः . सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति . किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् . ;सब्दाप्रतिपत्तिः . ;सब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् ;सब्दान् प्रतिपद्यामहे इति . न हि सूत्रतः एव ;सब्दान् प्रतिपद्यन्ते . किम् तर्हि . व्याख्यानतः च . ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति . न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति . किम् तर्हि . उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति . एवम् तर्हि ;सब्दः . ;सब्दे ल्युडर्थः . यदि ;सब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् . न हि ;सब्देन किम् चित् व्याक्रियते . केन तर्हि . सूत्रेण . भवे . भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति . न हि ;सब्दे भवः योगः . क्व तर्हि . सूत्रे . प्रोक्तादयः च तद्धिताः . प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , aapi;salam , kaa;sak.rtsnam इति . न हि पाणिनिना ;सब्दाः प्रोक्ताः . किम् तर्हि . सूत्रम् . किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् . पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् . ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् . न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति . अयम् तावत् अदोषः यत् उच्यते ;सब्दे ल्युडर्थः इति . न ava;syam करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति . तत् यथा प्रस्कन्दनम् प्रपतनम् इति . अथ वा ;सब्दैः अपि ;सब्दाः व्याक्रियन्ते . तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न a;sva.h न गर्दभः इति . अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति . एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् . लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति . किम् पुनः लक्ष्यम् लक्षणम् च . ;सब्दः लक्ष्यम् सूत्रम् लक्षणम् . एवम् अपि अयम् दोषः समुदाये vyaakara.na;sabda.h प्रवृत्तः अवयवे न उपपद्यते . सूत्राणि च अधीयानः इष्यते वैयाकरणः इति . न एषः दोषः . समुदायेषु हि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . तत् यथा पूर्वे pa;ncaalaa.h , उत्तरे pa;ncaalaa.h , तैलम् भुक्तम् , घृतम् भुक्तम् , ;सुक्लः , नीलः , कृष्णः इति . एवम् अयम् समुदाये vyaakara.na;sabda.h प्रवृत्तः अवयवे अपि वर्तते . अथ वा पुनः अस्तु सूत्रम् . ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति . न एष दोषः . vyapade;sivadbhaavena भविष्यति . यत् अपि उच्यते ;सब्दाप्रतिपत्तिः इति न हि सूत्रतः एव ;सब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति . ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति . अविजानतः एतत् एवम् भवति . सूत्रतः एव हि ;सब्दान् प्रतिपद्यन्ते . आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत . (P 15) P I.13.1 - 14.22 R I.47 -53 अथ किमर्थः वर्णानाम् upade;sa.h . वृत्तिसमवायार्थः upade;sa.h . वृत्तिसमवायार्थः वर्णानाम् upade;sa.h कर्तव्यः . किम् इदम् वृत्तिसमवयार्थः इति . वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः . का पुनः वृत्तिः . ;सास्त्रप्रवृत्तिः . अथ कः समवयः . वर्णानाम् आनुपूर्व्येण sannive;sa.h . अथ कः upade;sa.h . उच्चारणम् . कुतः एतत् . di;si.h उच्चारणक्रियः . उच्चार्य हि वर्णान् आह : उपदिष्टाः इमे वर्णाः इति . अनुबन्धकरणार्थः च . अनुबन्धकरणार्थः च वर्णानाम् upade;sa.h कर्तव्यः . अनुबन्धान् आस:न्क्ष्यामि इति . न हि anupadi;sya वर्णान् अनुबन्धाः ;सक्याः आस:न्क्तुम् . सः एषः वर्णानाम् upade;sa.h वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च . वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् . प्रत्याहारः वृत्त्यर्थः . इष्टबुद्ध्यर्थः च . इष्टबुद्ध्यर्थः च वर्णानाम् upade;sa.h . इष्टान् वर्णान् भोत्स्ये इति . इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि upade;sa.h . इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि upade;sa.h कर्तव्यः . एव:न्गुणाः अपि हि वर्णाः इष्यन्ते . aak.rtyupade;saat सिद्धम् . aak.rtyupade;saat सिद्धम् एतत् . अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णकुलाकृतिः . तथा उवर्णकुलाकृतिः . aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः . aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः . के पुनः संवृतादयः . संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः roma;sa.h इति . अपरः आह : ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति . अतः अन्ये vya;njanado.saa.h . न एषः दोषः . गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् . किम् . समुदायानाम् साधुत्वम् यथा स्यात् इति . एवम् तर्हि a.s.taada;sadhaa भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि . सा तर्हि वक्तव्या . लि:न्गार्था तु प्रत्यापत्तिः . लि:न्गार्थ सा तर्हि भविष्यति . तत् तर्हि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि anubandha;satam न उच्चार्यम् itsa;nj;naa च न वक्तव्या लोपः च न वक्तव्यः . यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति . सिध्यति एवम् अपाणिनीयम् तु भवति . यथान्यासम् एव अस्तु . ननु च उक्तम् aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति . परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् . किम् . समुदायानाम् साधुत्वम् यथा स्यात् इति . एवम् तर्हि उभयम् अनेन क्रियते . पाठः च एव vi;se.syate कलादयः च निवर्त्यन्ते . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . द्विगताः अपि हेतवः भवन्ति . तत् यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति . तथा वाक्यानि अपि ड्विष्ठानि भवन्ति . ;स्वेतः धावति , अलम्बुसानाम् याता इति . अथ वा इदम् तावत् अयम् प्रष्टव्यः . क्वे इमे संवृतादयः ;स्रूयेरन् इति . आगमेषु . आगमाः ;सुद्धाः पठ्यन्ते . विकारेषु तर्हि . विकाराः ;सुद्धाः पठ्यन्ते . प्रत्ययेषु तर्हि . प्रत्ययाः ;सुद्धाः पठ्यन्ते . धातुषु तर्हि . धातवः अपि ;सुद्धाः पठ्यन्ते . प्रातिपदिकेषु तर्हि . प्रातिपदिकानि अपि ;सुद्धानि पठ्यन्ते . यानि तर्हि अग्रहणानि प्रातिपदिकानि . एतेषाम् अपि svaravar.naanupuurviij;naanaartha.h upade;sa.h कर्तव्यः . ;sa;sa.h षषः इति मा भूत् . palaa;sa.h पलाषः इति मा भूत् . ma;ncaka.h ma;njaka.h इति मा भूत् . आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 अकारस्य viv.rtopade;sa.h आकारग्रहणार्थः . अकारस्य viv.rtopade;sa.h कर्तव्यः . किम् प्रयोजनम् . आकारग्रहणार्थः . अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् . किम् च कारणम् न गृह्णीयात् . विवारभेदात् . किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि . यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि . सत्यम् एतत् . वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः de;sa.h प्रयत्नः च ते savar.nasa;nj;nakaa.h भवन्ति इति . बाह्यः च पुनः आस्यात् कालः . तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य . किम् पुनः इदम् विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य upadi;syamaanasya viv.rtopade;sa.h चोद्यते . विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते . कथम् j;naayate . यत् अयम् a* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् ;सास्ति . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति . संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः . न एतत् अस्ति . न एव लोके न च वेदे अकारो विवृतः अस्ति . कः तर्हि . संवृतः . यः अस्ति सः भविष्यति . तत् एतत् प्रत्यापत्तिवचनम् j;naapakam एव भविष्यति विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते इति . कः पुनः अत्र vi;se.sa.h विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायेत संवृतस्य upadi;syamaanasya वा viv.rtopade;sa.h चोद्येत इति . न खलु कः चिद् vi;se.sa.h . आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य upadi;syamaanasya viv.rtopade;sa.h चोद्यते इति . वयम् तु ब्रूमः विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते इति . तस्य viv.rtopade;saat अन्यत्र अपि viv.rtopade;sa.h सवर्णग्रहणार्थः . तस्य एतस्य आक्षरसमाम्नायिकस्य viv.rtopade;saat अन्यत्र अपि viv.rtopade;sa.h कर्तव्यः . क्व अन्यत्र . धातुप्रातिपदिकप्रत्ययनिपातस्थस्य . किम् प्रयोजनम् . सवर्णग्रहणार्थः . आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् . किम् च कारणम् न स्यात् . विवारभेदात् एव . आचार्यप्रवृत्तिः j;naapayati भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति . कथम् कृत्वा j;naapakam . न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् . खट्वाढकम् मालाढकम् इति . सति प्रयोजने न j;naapakam भवति . तस्मात् viv.rtopade;sa.h कर्तव्यः . कः एषः यत्नः चोद्यते viv.rtopade;sa.h नाम . विवृतः वा upadi;syeta संवृतः वा कः नु अत्र vi;se.sa.h . सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन upade;sa.h चोद्यते . तत् गुरु भवति . तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति . दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः . दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः viv.rtopade;sa.h कर्तव्यः . दीर्घप्लुतौ संवृतौ मा भूताम् इति . वृक्षाभ्याम् देवदत्ता3 इति . न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः . कौ तर्हि . विवृतौ . यौ स्तः तौ भविष्यतः . स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् . संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् . तत् यथा say;myantaa sav;mvatsara.h yal;m लोकम् tal;m लोकम् इति . अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति . विषमः उपन्यासः . युक्तम् यत् सतः तत्र प्रकॢप्तिः भवति . सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च . दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः . कौ तर्हि . विवृतौ . यौ स्तः तौ भविष्यतः . एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति . वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् . यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 तत्र anuv.rttinirde;se सवर्णाग्रहणम् अनण्त्वात् . तत्र anuv.rttinirde;se सवर्णानाम् ग्रहणम् न प्राप्नोति . अस्य च्वौ यस्य ईति च . किम् कारणम् . अनण्त्वात् . न हि एते अणः ये अनुवृत्तौ . के तर्हि . ये अक्षरसमाम्नये upadi;syante . एकत्वात् अकारस्य सिद्धम् . एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः . अनुबन्धस:न्करः तु . अनुबन्धस:न्करः तु प्राप्नोति . कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति . एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः . एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति . तत्र कः दोषः . किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति . इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति . द्रव्यवत् च उपचाराः . द्रव्यवत् च उपचाराः प्राप्नुवन्ति . तत् यथा . द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति . एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् . विषयेण तु नानालि:न्गकारणात् सिद्धम् . यत् अयम् विषये विषये नानालि:न्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन j;naayate नानुबन्धस:न्करः अस्ति इति . यदि हि स्यात् नानालि:न्गकरणम् अनर्थकम् स्यात् . एकम् एव अयम् सर्वगुणम् उच्चारयेत् . न एतत् अस्ति j;napakam . itsa;nj;naaprak.lptyartham एतत् स्यात् . न हि अयम् अनुबन्धैः ;सल्यकवत् ;सक्यः उपचेतुम् . itsa;nj;nayaam हि दोषः स्यात् . आयम्य हि द्वयोः itsa;nj;naa स्यात् . कयोः . आद्यन्तयोः . एवम् तर्हि विषयेण तु पुनः लि:न्गकरणात् सिद्धम् . यत् अयम् विषये विषये पुनः लि:न्गम् अकारम् करोति प्राक् दीव्यतः अण् , ;सिवादिभ्यः अण् इति तेन j;naayate न अनुबन्धस:न्करः अस्ति इति . यदि हि स्यात् पुनः लि:न्गकरणम् अनर्थकम् स्यात् . अथ वा पुनः अस्तु विषयेण तु नानालि:न्गकारणात् सिद्धम् इति एव . ननु च उक्तम् itsa;nj;naaprak.lptyartham एतत् स्यात् इति . न एष दोषः . लोकतः एतत् सिद्धम् . तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह ;सिखी भव इति . यल्लि:न्गः यत्र उच्यते तल्लि:न्गः तत्र उपतिष्ठते . एवम् अकारः यल्लि:न्गः यत्र उच्यते तल्लि:न्गः तत्र उपस्थास्यते . यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति . एकाजनेकाज्ग्रहणेषु च आवृत्तिस:न्ख्यानात् . एकाजनेकाज्ग्रहणेषु च आवृत्तेः स:न्ख्यानात् अनेकाच्त्वम् भविष्यति . तत् यथा saptada;sa सामिधेन्यः भवन्ति इति त्रिः प्रथमाम् अन्वाह त्रिः उत्तमाम् इति आवृत्तितः saptada;satvam भवति . एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति . भवेद् आवृत्तितः कार्यम् परिहृतम् . इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव . एतत् अपि सिद्धम् . कथम् . लोकतः . तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् ekaika;sa.h सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति . यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति . भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् . यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति . तत् यथा घटस्य dar;sanam spar;sanam vaa . sambhavi ca idam kaaryam akaarasya उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति . आन्यभाव्यम् तु kaala;sabdavyavaayaat . आन्यभाव्यम् तु अकारस्य . कुतः . kaala;sabdavyavaayaat . कालव्यवायात् ;सब्दव्यवायात् च . कालव्यावायात् : दण्ड , अग्रम् . ;सब्दव्यवायात् : दण्डः . न च एकस्य आत्मनः व्यवायेन भवितव्यम् . भवति चेत् भवति आन्यभाव्यम् अकारस्य . युगपत् च de;sap.rthaktvadar;sanaat . युगपत् च de;sap.rthaktvadar;sanaat मन्यामहे आन्यभाव्यम् अकारस्य इति . यत् अयम् युगपत् de;sap.rthaktve.su उपलभ्यते . a;sva.h , अर्कः , अर्थः इति . न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च . यदि पुनः इमे वर्णाः ;सकुनिवत् स्युः . तत् यथा ;सकुनयः aa;sugamitvaat पुरस्तात् उत्पतिताः pa;scaat d.r;syante एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र d.r;syate . न एवम् ;सक्यम् . अनित्यत्वम् एवम् स्यात् . नित्याः च ;सब्दाः . नित्येषु च ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र d.r;syeta न अयम् कूटस्थः स्यात् . यदि पुनः इमे वर्णाः आदित्यवत् स्युः . तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् de;sap.rthaktve.su उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् de;sap.rthaktve.su उपलभते . अकारम् पुनः उपलभते . अकारम् अपि न उपलभते . किम् कारणम् . ;स्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः aakaa;sade;sa.h ;सब्दः ekam ca aakaa;sam . aakaa;sade;saa.h अपि बहवः . यावता बहवः तस्मात् आन्यभाव्यम् अकारस्य . आकृतिग्रहणात् सिद्धम् . अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णाकृतिः . तथा उवर्णाकृतिः . तद्वत् च तपरकरणम् . एवम् च कृत्वा तपराः क्रियन्ते . आकृतिग्रहणेन अतिप्रसक्तम् इति . ननु च सवर्णग्रहणेन अतिप्रसक्तम् इति कृत्वा तपराः क्रियेरन् . प्रत्याख्यायते तत् : सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् अनन्यत्वात् च इति . हल्ग्रहणेषु च . किम् . आकृतिग्रहणात् सिद्धम् इति एव . झलो झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति : अण् सवर्णान् गृह्णाति इति . रूपसामन्यात् वा . रूपसामान्यात् वा सिद्धम् . तत् यथा : तान् एव ;साटकान् आच्छादयामः ये मथुरायाम् , तान् एव ;सालीन् bhu;njmahe ये मगधेषु , तत् एव इदम् भवतः कार्षापणम् यत् मथुरायाम् गृहीतम् . अन्यस्मिन् च अन्यस्मिन् च रूपसामान्यात् तत् एव इदम् इति भवति . एवम् इह अपि रूपसामान्यात् सिद्धम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 .lkaaropade;sa.h किमर्थः . किम् vi;se.se.na .lkaaropade;sa.h चोद्यते न पुनः अन्येषाम् अपि वर्णानाम् upade;sa.h चोद्यते . यदि किम् चित् अन्येषाम् अपि वर्णानाम् upade;se प्रयोजनम् अस्ति .lkaaropade;sasya अपि तत् भवितुम् अर्हति . कः वा vi;se.sa.h . अयम् अस्ति vi;se.sa.h . अस्य हि ऌकारस्य अल्पीयान् च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि कॢपिस्थस्य . कॢपेः च लत्वम् असिद्धम् . तस्य असिद्धत्वात् ऋकारस्य एव अच्कार्याणि भविष्यन्ति . न अर्थः .lkaaropade;sena . अतः उत्तरम् पठति : .lkaaropade;sa.h yad.rcchaa;saktijaanukara.naplutyaadyartha.h . .lkaaropade;sa.h क्रियते yad.rcchaa;sabdaartha.h a;saktijaanukara.naartha.h प्लुत्याद्यर्थः च . yad.rcchaa;sabdaartha.h तावत् . यदृच्छया कः चित् ऌतकः नाम तस्मिन् अच्कार्याणि यथा स्युः . दधि ऌतक देहि . मधु ऌतक देहि . उद:n ऌतकः अगमत् . प्रत्य:n ऌतकः अगमत् . चतुष्टयी ;सब्दानाम् प्रवृत्तिः : jaati;sabdaa.h gu.na;sabdaa.h kriyaa;sabdaa.h yad.rcchaa;sabdaa.h चतुर्थाः . a;saktijaanukara.naartha.h . a;saktyaa कया चित् ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ऌतकः इति प्रयुक्तम् . तस्य अनुकरणम् : ब्राह्मणी ऌतकः इति आह . कुमारी ऌतकः इति आह इति . प्लुताद्यर्थः च .lkaaropade;sa.h कर्तव्यः . के पुनः प्लुतादयः . प्लुतिद्विर्वचनस्वरिताः : k.l3pta;sikha कॢप्प्तः , प्रकॢप्तः . प्लुत्यादिषु कार्येषु कॢपेः लत्वम् सिद्धम् . तस्य सिद्धत्वात् अच्कार्याणि न सिध्यन्ति . तस्मात् .lkaaropade;sa.h कर्तव्यः . न एतानि सन्ति प्रयोजनानि . न्याय्यभावात् कल्पनम् sa;nj;naadi.su . न्याय्यस्य .rtaka;sabdasya भावात् कल्पनम् sa;nj;naadi.su साधु मन्यन्ते . ऋतकः एव असौ न ऌतकः इति . अपरः आह : न्याय्यः .rtaka;sabda.h ;सास्त्रान्वितः अस्ति . सः कल्पयितव्यः साधुः sa;nj;naadi.su . ऋतकः एव असौ न ऌतकः . अयम् तर्हि yad.rcchaa;sabda.h अपरिहार्यः . ऌफिडः ऌफिड्डः . एषः अपि ऋफिडः ऋफिड्डः च . कथम् . अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ . त्रयी च ;सब्दानाम् प्रवृत्तिः . jaati;sabdaa.h gu.na;sabdaa.h kriyaa;sabdaa.h इति . न सन्ति yad.rcchaa;sabdaa.h . अन्यथा कृत्वा प्रयोजनम् उक्तम् अन्यथा कृत्वा परिहारः . सन्ति yad.rcchaa;sabdaa.h इति कृत्वा प्रयोजनम् उक्तम् . न सन्ति इति परिहारः . समाने च अर्थे ;सास्त्रान्वितः a;saastraanvitasya निवर्तकः भवति . तत् यथा . devadatta;sabda.h devadi.n.na;sabda.m निवर्तयति न गाव्यादीन् . न एष दोषः . पक्षान्तरैः अपि परिहाराः भवन्ति . अनुकरणम् ;si.s.taa;si.s.taaprati.siddhe.su यथा लौकिकवैदिकेषु . अनुकरणम् हि ;सिष्टस्य साधु भवति . a;si.s.taaprati.siddhasya वा न एव तत् दोषाय भवति न अभ्युदयाय . यथा लौकिकवैदिकेषु . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् : यः एवम् असौ ददाति यः एवम् असौ यजते यः एवम् असौ अधीते इति तस्य अनुकुर्वन् दद्यात् च यजेत च अधीयीत च सः अभ्युदयेन युज्यते . वेदे अपि : ये एवम् vi;svas.rja.h सत्त्राणि अध्यासते इति तेषाम् अनुकुर्वन् तद्वत् सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते . a;si.s.taaprati.siddham . यः एवम् असौ हिक्कति यः एवम् असौ हसति यः एवम् असौ कण्डूयति इति तस्य अनुकुर्वन् हिक्केत् च हसेत् च कण्डूयेत् च न एव तत् दोषाय स्यात् न अभ्युदयाय . यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् . विषमः उपन्यासः . यः च एवम् हन्ति यः च अनुहन्ति उभौ तौ हतः . यः च पिबति यः च अनुपिबति उभौ तौ पिबतः . यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भम् छिन्द्यात् पयः वा पिबेत् न स मन्ये पतितः . एवम् इह अपि यः evam asau apa;sabdam prayu:nkte iti tasya anukurvan apa;sabdam prayu;njiita सः अपि apa;sabdabhaak स्यात् . अयम् तु अन्यः apa;sabdapadaarthaka.h ;सब्दः यदर्थः upade;sa.h कर्तव्यः . न च apa;sabdapadaarthaka.h ;सब्दः apa;sabda.h भवति . ava;syam च एतत् एवम् vij;neyam . यः हि मन्येत apa;sabdapadaarthaka.h ;सब्दः apa;sabda.h भवति इति apa;sabda.h इति एव तस्य apa;sabda.h स्यात् . न च एषः apa;sabda.h . अयम् खलु अपि भूयः anukara.na;sabda.h अपरिहार्यः यदर्थः upade;sa.h कर्तव्यः . साधु ऌकारम् अधीते . मधु ऌकारम् अधीते इति . क्वस्थस्य पुनः एतत् अनुकरणम् . कॢपिस्थस्य . यदि कॢपिस्थस्य कॢपेः च लत्वम् असिद्धम् तस्य असिद्धत्वात् ऋकारे एव अच्कार्याणि भविष्यन्ति . भवेत् तदर्थेन न अर्थः स्यात् . अयम् तु अन्यः कॢपिस्थपदार्थकः ;सब्दः यदर्थः upade;sa.h कर्तव्यः . न कर्तव्यः . इदम् ava;syam वक्तव्यम् . प्रकृतिवत् अनुकरणम् भवति इति . किम् प्रयोजनम् . द्विः पचन्तु इति आह . ति:n अति:नः इति निघातः यथा स्यात् . अग्नी इति आह . ईदूदेत् द्विवचनम् प्रगृह्यम् इति prag.rhyasa;nj;naa यथा स्यात् . यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते apa;sabda.h एव असौ भवति कुमारीऌतकः इति आह . ब्रह्मणी ऌतकः इति आह . apa;sabda.h हि अस्य प्रकृतिः . न caapa;sabda.h प्रकृतिः . न हि apa;sabdaa.h upadi;syante . न च अनुपदिष्टा प्रकृतिः अस्ति . ekade;savik.rtasya अनन्यत्वात् प्लुत्यादयः . ekade;savik.rtam अनन्यवत् भवति इति प्लुत्यादयः भविष्यन्ति . यदि ekade;savik.rtam अनन्यवत् भवति इति उच्यते raaj;na.h क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति . ekade;savik.rtam अनन्यवत् षष्ठीनिर्दिष्टस्य इति वक्ष्यामि . यदि षष्ठीनिर्दिष्टस्य इति उच्यते k.l3pta;sikha इति प्लुतः न प्राप्नोति . न हि अत्र ऋकारः षष्ठीनिर्दिष्टः . कः तर्हि . रेफः . ऋकारः अपि अत्र षष्ठीनिर्दिष्टः . कथम् . अविभक्तिकः nirde;sa.h . कृप उः रः लः कृपो रो लः इति . अथ वा पुनः अस्तु avi;se.se.na . ननु च उक्तम् . raaj;na.h क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति इति . वक्ष्यति एतत् . ;स्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति . तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . अल्लोपः अनः नकारान्तस्य इति . इह तर्हि k.l3pta;sikha इति अनृतः इति प्रतिषेधः प्राप्नोति . रवत्प्रतिषेधात् च . रवत्प्रतिषेधात् च एतत् सिध्यति . गुरोः अरवतः इति वक्ष्यामि . यदि अरवतः इति उच्यते होतृ-ऋकार , hot.r.r3कार , अत्र न प्राप्नोति . गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि . सः एषः सूत्रभेदेन ऌकारः प्लुत्याद्यर्थः सन् प्रत्याख्यायते . सा एषा महतः va.m;sastambaat लट्वा अनुकृष्यते . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 इदम् विचार्यते . इमानि सन्ध्यक्षराणि तपराणि vaa upadi;syeran . et , ot , :n . ait , aut , c iti . अतपराणि वा यथान्यासम् इति . कः च अत्र vi;se.sa.h . सन्ध्यक्षरेषु taparopade;sa.h चेत् तपरोच्चारणम् . सन्ध्यक्षरेषु taparopade;sa.h चेत् तपरोच्चारणम् कर्तव्यम् . प्लुत्यादिषु अज्विधिः . प्लुत्यादिषु ajaa;sraya.h विधिः न सिध्यति . go3त्रात nau3त्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् न प्राप्नोति . इह च प्रत्य:n ai3तिकयन उद:n au3पगव इति अचि इति :नमुट् न प्राप्नोति . plutasa;nj;naa च . plutasa;nj;naa च न सिध्यति . ai3तिकयन au3पगव . ऊकलः अच् ह्रस्वदीर्घप्लुतः इति plutasa;nj;naa न प्राप्नोति . सन्तु तर्हि अतपराणि . अतपरे एचः इक् hrasvaade;se . यदि अतपराणि एचः इक् hrasvaade;se इति वक्तव्यम् . किम् प्रयोजनम् . एचः hrasvaade;sa;saasane.su अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . ननु च यस्य अपि तपराणि तेन अपि एतत् वक्तव्यम् . इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . तयोः hrasvaade;sa;saasane.su कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . मा कदा चित् अवर्णम् भूत् इति . प्रत्याख्यायते एतत् : ऐचोः च उत्तरभूयस्त्वात् इति . यदि प्रत्याख्यानपक्षः इदम् अपि प्रत्याख्यायते : सिद्धम् e:नः सस्थानत्वात् इति . ननु च e:नः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च . न तौ स्तः . यदि हि तौ स्याताम् तौ एव अयम् upadi;set . ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते e;svasuun.rte , अध्वर्यो ओद्रिभिः सुतम् , ;सुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . पार्षदकृतिः एषा तत्रभवताम् . न एव हि लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . ekaade;se दीर्घग्रहणम् . ekaade;se दीर्घग्रहणम् कर्तव्यम् . आत् गुणः दीर्घः . वृद्धिः एचि दीर्घः इति . किम् प्रयोजनम् . आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h मा भूवन् इति . खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकम् खट्वोदकम् , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः . तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . न कर्तव्यम् . उपरिष्टात् योगविभागः करिष्यते . अकः सवर्णे एकः भवति . ततः दीर्घः . दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवम् निर्दिष्टः इति . इह अपि तर्हि प्राप्नोति . pa;sum , विद्धम् , पचन्ति इति . न एषः दोषः . इह तावत् pa;sum इति अमि एकः इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यात् इति . विद्धम् इति पूर्वः इति एव अनुवर्तते . अथ वा आचार्यप्रवृत्तिः j;naapayati न अनेन सम्प्रसारणस्य दीर्घः भवति इति यत् अयम् हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वम् ;सास्ति . पचन्ति इति अतः गुणे परः इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् रूपग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकम् परस्य रूपम् तथाजातीयकम् उभयोः यथा स्यात् इति . इह तर्हि kha.tvar;sya.h maalar;sya.h इति दीर्घवचनात् अकारः न आनन्तर्यात् एकाकौकारौ न . तत्र कः दोषः . विगृहीतस्य ;स्रवणम् प्रसज्येत . न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् . किम् तर्हि . यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् इति . क्व च क्रियमाणे न दोषः . sa;nj;naavidhau . वृद्धीः आत् ऐच् दीर्घः . अत् e:n गुणः दीर्घः इति . तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . न कर्तव्यम् . कस्मात् एव आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः aade;saa.h न भवन्ति . तपरे गुणवृद्धी . ननु च भोः तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः इति . यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् : यवः स्तवः . लवः पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 इदम् विचार्यते . ये एते वर्णेषु var.naikade;saa.h वर्णान्तरसमानाकृतयः एतेषाम् अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति . कुतः पुनः इयम् विचारणा . इह समुदायाः अपि upadi;syante अवयवाः अपि . अभ्यन्तरः च समुदाये अवयवः . तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति जायते विचारणा . कः च अत्र vi;se.sa.h . var.naikade;saa.h वर्णग्रहणेन चेत् सन्ध्यक्ष्रे समानाक्षरविधिप्रतिषेधः . var.naikade;saa.h वर्णग्रहणेन इति चेत् सन्ध्यक्षरे samaanaak.saraa;sraya.h विधिः प्राप्नोति . स प्रतिषेध्यः : अग्ने , इन्द्रम् . वायो , उदकम् . अकः सवर्णे दीर्घः इति दीर्घत्वम् प्राप्नोति . दीर्घे ह्रस्वविधिप्रतिषेधः . दीर्घे hrasvaak.saraa;sraya.h विधिः प्राप्नोति . स प्रतिषेध्यः . ग्रामणीः , आलूय , प्रलूय . ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati न दीर्घे hrasvaa;sraya.h विधिः भवति इति यत् अयम् दीर्घात् छे तुकम् ;सास्ति . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . पदान्तात् वा इति विभाषाम् वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि दीर्घात् पदान्तात् वा इति एव ब्रूयात् . इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस् , इति ऐस्भावः प्राप्नोति . तपरकरणसामर्थ्यात् न भविष्यति . इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति . अस्ति हि अन्यत् तपरकरणे प्रयोजनम् . किम् . सर्वस्य लोपः मा भूत् इति . अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात् न भवति . परलोपस्य स्थानिवद्भावात् असिद्धत्वात् च . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati नाकारस्थस्य अकारस्य लोपः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . कथम् कृत्वा j;naapakam . कित्करणे एतत् प्रयोजनम् किति इति आकार्लोपः यथा स्यात् इति . यदि च आकारस्थस्य अपि अकार्लोपः स्यात् कित्करणम् अनर्थकम् स्यात् . परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धम् रूपम् स्यात्: गोदः , कम्बलदः इति . pa;syati तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति . अतः ककारम् अनुबन्धम् करोति . न एतत् अस्ति j;naapakam . उत्तरार्थम् एतत् स्यात् . tunda;sokayo.h परिमृजापनुदोः इति . यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . एकवर्णवत् च . एकवर्णवत् च दीर्घः भवति इति वक्तव्यम् . किम् प्रयोजनम् . वाचा तरति इति द्व्यज्लक्षणः ठन् मा भूत् इति . इह च वाचः निमित्तम् , तस्य निमित्तम् संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत् मा भूत् इति . अत्र अपि गोनौग्रहणम् j;naapakam दीर्घात् द्व्यज्लक्षणः विधिः न भवति इति . अयम् तु सर्वेषाम् परिहारः : न अव्यपवृक्तस्य अवयवे तद्विधिः यथा द्रव्येषु . न अव्यपवृक्तस्य अवयव्स्य avayavaa;sraya.h विधिः भवति यथा द्रव्येषु . तत् यथा द्रव्येषु : saptada;sa सामिधेन्यः भवन्ति इति न saptada;saaratnimaatram काष्ठम् अग्नौ अभ्याधीयते . विषमः उपन्यासः . प्रत्यृचम् च एव हि तत् कर्म चोद्यते असम्भवः च अग्नौ वेद्याम् च . यथा तर्हि saptada;sa praade;samaatrii.h a;svatthii.h समिधः अभ्यादधीत इति न saptada;sapraade;samaatram काष्ठम् अभ्याधीयते . अत्र अपि प्रतिप्रवणम् च एतत् कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्याम् च . यथा तर्हि तैलम् न विक्रेतव्यम् , मांसम् न विक्रेतव्यम् इति . व्यपवृत्कम् च न विक्रीयते , अव्यपवृक्तम् च गावः च सर्षपाः च विक्रियन्ते . तथा लोमनखम् स्पृष्ट्वा ;सौचम् कर्तव्यम् इति , व्यपवृक्तम् स्पृष्ट्वा नियोगतः कर्तव्यम् अव्यपवृक्ते कामचारः . यत्र तर्हि व्यपवर्गः अस्ति . क्व च व्यपवर्गः अस्ति . सन्ध्यक्षरेषु . सन्ध्यक्षरेषु विवृतत्वात् . यत् अत्र अवर्णम् विवृततरम् तत् अन्यस्मात् अवर्णात् . ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्याम् इवर्णोवर्णाभ्याम् . अथवा पुनः न गृह्यन्ते . अग्रहणम् चेत् nu.dvidhilaade;savinaame.su ऋकारग्रहणम् . अग्रहणम् चेत् nu.dvidhilaade;savinaame.su ऋकारस्य ग्रहणम् कर्तव्यम् . तस्मात् नुट् द्विहलः , ऋकारे च इति वक्तव्यम् इह अपि यथा स्यात् : आनृधतुः , आनृधुः इति . यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . द्विहल्ग्रहणम् न करिष्यते . तस्मात् नुट् भवति इति एव . यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति . a;snotigraha.nam नियमार्थम् भविष्यति . a;snote.h एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति . laade;se च ऋकारग्रहणम् कर्तव्यम् . कृपः रः लः , ऋकारस्य च इति वक्तव्यम् इह अपि यथा स्यात् : कॢप्तः , कॢप्तवान् इति . यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . ऋकारः अपि अत्र nirdi;syate . कथम् . अविभक्तिकः nirde;sa.h . कृप , उः , रः , लः कृपो रो लः इति . अथ वा उभयतः स्फोटमात्रम् nirdi;syate . ra;srute.h la;sruti.h भवति इति . विनामे ऋकारग्रहणम् कर्तव्यम् . रषाभ्याम् नः णः समानपदे , ऋकारात् च इति वक्तय्वम् इह अपि यथा स्यात् : maat.r.r.naam , pit.r.r.naam इति . यस्य पुनः गृह्यन्ते रषाभ्याम् इति एव तस्य सिद्धम् . न सिध्यति . यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति . मा भूत् एवम् . अड्व्यवाये इति एव सिद्धम् . न सिध्यति . var.naikade;saa.h के वर्णग्रहणेन गृह्यन्ते . ये व्यपवृक्ताः अपि वर्णाः भवन्ति . यत् च अपि रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् d.r;syate . एवम् तर्हि योगविभागः करिष्यते . रषाभ्याम् नः णः समानपदे . ततः व्यवाये . व्यवाये च रषाभ्याम् नः णः भवति इति . ततः अट्कुप्वा:न्नुम्भिः इति . इदम् इदानीम् किमर्थम् . नियमार्थम् . एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . आचार्यप्रवृत्तिः j;naapayati भवति ऋकारात् नः णत्वम् इति यत् अयम् क्षुभादिषु n.rnamana;sabdam पठति . न एतत् अस्ति j;naapakam . वृद्ध्यर्थम् एतत् स्यात् : नार्नमनिः . यत् तर्हि t.rpnoti;sabdam पठति . यत् च अपि n.rnamana;sabdam पठति . ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति . बहिर:न्गा वृद्धिः . अन्तर:न्गम् णत्वम् . असिद्धम् बहिर:न्गम् अन्तर:न्गे . अथ वा उपरिष्टात् योगविभागः करिष्यते . ऋतो नः णः भवति . ततः छन्दसि अवग्रहात् . ऋतः इति एव . प्लुतौ ऐचः इदुतौ . एतत् च वक्तव्यम् . यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . क्रियते एतत् न्यासे एव . तुल्यरूपे संयोगे dvivya;njanavidhi.h . तुल्यरूपे संयोगे dvivya;njanaa;sraya.h विधिः न सिध्यति : कुक्कुटः , पिप्पलः , पित्तम् इति . यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . कथम् . मात्राकालः अत्र गम्यते . न च मात्रिकम् vya;njanam अस्ति . अनुपदिष्टम् सत् कथम् ;सक्यम् vij;naatum . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति इह तु कथम् say;myantaa sav;mvatsara.h yal;m लोकम् tal;m लोकम् इति यत्र एतत् अस्ति अण् सवर्णान् गृह्णाति इति . अत्र अपि मात्राकलः गृह्यते न च मात्रिकम् vya;njanam अस्ति . अनुपदिष्टम् सत् कथम् ;सक्यम् प्रतिपत्तुम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 सर्वे वर्णाः सकृत् उपदिष्टाः . अयम् हकारः द्विः upadi;syate पूर्वः च परः च . यदि पुनः पूर्वः एव upadi;syeta परः एव वा . कः च अत्र vi;se.sa.h . हकारस्य paropade;se अड्ग्रहणेषु हग्रहणम् . हकारस्य paropade;se अड्ग्रहणेषु हग्रहणम् कर्तव्यम् . आतः अटि नित्यम् , ;सः छः अटि , दीर्घात् अटि समानपदे . हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : mahaa;m हि सः . उत्त्वे च . उत्त्वे च हकारग्रहणम् कर्तव्यम् . अतः रोः अप्लुतात् अप्लुते , ha;si च . हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः हसति इति . अस्तु तर्हि puurvopade;sa.h . puurvopade;se कित्त्वक्सेड्विधयः झल्ग्रहणानि च . यदि puurvopade;sa.h कित्त्वम् विधेयम् . स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति . रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति . क्सविधिः . क्सः च विधेयः . अधुक्षत् अलिक्षत् . ;सलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति . इड्विधिः . इट् च विधेयः . रुदिहि स्वपिहि . वलादिलक्षणः इट् न प्राप्नोति . झल्ग्रहणानि च . किम् . अहकाराणि स्युः . तत्र कः दोषः . झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् . तस्मात् पूर्वः च उपदेष्टव्यः परः च . यदि च किम् चित् अन्यत्र अपि upade;se प्रयोजनम् अस्ति तत्र अपि upade;sa.h कर्तव्यः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 इदम् विचार्यते : अयम् रेफः यकारवकाराभ्याम् पूर्वः एव upadi;syeta ह र य वट् इति परः एव वा यथान्यासम् इति . कः च अत्र vi;se.sa.h . रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः . रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः . अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति . द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति . परसवर्णस्य : कुण्डम् रथेन , वनम् रथेन . अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति . अस्तु तर्हि puurvopade;sa.h . puurvopade;se कित्त्वप्रतिषेधः व्यलोपवचनम् च . यदि puurvopade;sa.h कित्त्वम् प्रतिषेध्यम् . देवित्वा दिदेविषति . रलः व्युपधात् इति कित्त्वम् प्राप्नोति . न एषः दोषः . न एवम् vij;naayate रलः व्युपधात् इति . किम् तर्हि . रलः अव्व्युपधात् इति . किम् इदम् अव्व्युपधात् इति . अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति . व्यलोपवचनम् च . व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन् यजेरन् . जीवेः रदानुक् : जीरदानुः . वलि इति लोपः न प्राप्नोति . न एषः दोषः . रेफः अपि अत्र nirdi;syate . लोपः व्योः वलि इति रेफे च वलि च इति . अथ वा पुनः अस्तु paropade;sa.h . ननु च उक्तम् रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति . अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः . रेफोष्मणाम् सवर्णाः न सन्ति . द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य . किम् तर्हि . निमित्तम् इमौ रहौ द्विर्वचनस्य . तत् यथा . ब्राह्मणाः भोज्यन्ताम् . माठरकौण्डिन्यौ परिवेविष्टाम् इति . न इदानीम् तौ bhu;njaate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 इदम् विचार्यते . इमे अयोगवाहाः न क्व चित् upadi;syante ;स्रूयन्ते च . तेषाम् कार्यार्थः upade;sa.h कर्तव्यः . के पुनः अयोगवाहाः . विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः . कथम् पुनः अयोगवाहाः . यत् अयुक्ताः वहन्ति अनुपदिष्टाः च ;स्रूयन्ते . क्व पुनः एषाम् upade;sa.h कर्तव्यः . अयोगवाहानाम् अट्सु णत्वम् . अयोगवाहानाम् अट्सु upade;sa.h कर्तव्यः . किम् प्रयोजनम् . णत्वम् . उरःकेण , उरःपेण : अड्व्यवाये इति णत्वम् सिद्धम् भवति . ;सर्षु ja;sbhaava.satve . ;सर्षु upade;sa.h कर्तव्यः . किम् प्रयोजनम् . ja;sbhaava.satve . अयम् उब्जिः उपध्मानीयोपधः पठ्यते . तस्य ja;stve कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् . यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति . दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति . यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति . असिद्धे भः उद्जेः . इदम् अस्ति स्तोः ;स्चुना ;स्चुः इति . ततः वक्ष्यामि भः उद्जेः . उद्जेः ;स्चुना सन्निपाते भः भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . निपातनात् एव सिद्धम् . किम् निपातनम् . भुजन्युब्जौ पण्युपतपयोः इति . इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति . अकुत्वविषये तत् निपातनम् . अथ वा न एतत् उब्जेः रूपम् . गमेः द्व्युपर्सर्गात् डः विधीयते . अभ्युद्गतः अभ्युद्गः . समुद्गतः समुद्गः इति . षत्वम् च प्रयोजनम् . सर्पिःषु धनुःषु . ;सर्व्यवाये इति षत्वम् सिद्धम् भवति . numvisarjaniiya;sarvyavaaye अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति . नुमः च अपि तर्हि ग्रहणम् ;सक्यम् अकर्तुम् . कथम् सर्पींषि धनूंषि . अनुस्वारे कृते ;सर्व्यवाये इति एव सिद्धम् . ava;syam नुमः ग्रहणम् कर्तव्यम् anusvaaravi;se.sa.nam नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् : पुंसु इति . अथ वा avi;se.se.na upade;sa.h कर्तव्यः . किम् प्रयोजनम् . avi;se.se.na sa.myogopadhaasa;nj;naalontyadvirvacanasthaanivadbhaavaprati.sedhaa.h . avi;se.se.na sa.myogasa;nj;naa प्रयोजनम् . uu3ब्जक . हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa संयोगे गुरु इति gurusa;nj;naa गुरोः इति प्लुतः भवति . upadhaasa;nj;naa च प्रयोजनम् . दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् . इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति . न एतत् अस्ति प्रयोजनम् . न इदुदुपधग्रहणनेन विसर्जनीयः vi;se.syate . किम् तर्हि . सकारः vi;se.syate . इदुदुपधस्य सकारस्य यः विसर्जनीयः इति . अथ वा उपधाग्रहणम् न करिष्यते . इदुद्भ्याम् तु विसर्जनीयम् vi;se.sayi.syaama.h . इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति . अलः अन्त्यविधिः प्रयोजनम् . वृक्षः तरति . प्लक्षः तरति . अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वम् सिद्धम् भवति . एतत् अपि न अस्ति प्रयोजनम् . nirdi;syamaanasya aade;saa.h भवन्ति इति विसर्जनीयस्य एव भविष्यति . द्विर्वचनम् प्रयोजनम् . उरःकः , उरःपः . अनचि च . अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति . स्थानिवद्भावप्रतिषेधः च प्रयोजनम् . यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति . तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat . धातवः एकवर्णाः अर्थवन्तः d.r;syante : एति , अध्येति , अधीते इति . प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्याम् , एभिः , एषु . प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः . निपाताः एकवर्णाः अर्थवन्तः : a*अपेहि . i*इन्द्रम् pa;sya . u*उत्तिष्ठ . धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat मन्यामहे अर्थवन्तः वर्णाः इति . वर्णव्यत्यये च अर्थान्तरगमनात् . वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति . कूपः , सूपः , यूपः इति . कूपः इति सककारेण कः चित् अर्थः गम्यते . सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते . यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते . ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य . यः सूपे सूपार्थः सः सकारस्य . यः यूपे यूपार्थः सः यकारस्य इति . वर्णानुपलब्धौ च अनर्थगतेः . वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति . वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः . वृक्षः इति सककारेण कः चित् अर्थः गम्यते . ऋक्षः इति वकारापाये सः अर्थः न गम्यते . काण्डीरः इति सककारेण कः चित् अर्थः गम्यते . आण्डीरः इति ककारापाये सः अर्थः न गम्यते . किम् तर्हि उच्यते अनर्थगतेः इति . न साधीयः हि अत्र अर्थस्य गतिः भवति . एवम् तर्हि इदम् पठितव्यम् स्यात् . वर्णानुपलब्धौ च अतदर्थगतेः . किम् इदम् अतदर्थगतेः इति . तस्य अर्थः तदर्थः . तदर्थस्य गतिः तदर्थगतिः . न तदर्थगतिः अतदर्थगतिः . अतदर्थगतेः इति . अथ वा सः अर्थः तदर्थः . तदर्थस्य गतिः तदर्थगतिः . न तदर्थगतिः अतदर्थगतिः . अतदर्थगतेः इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा: उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः . एवम् अतदर्थगतेः अनर्थगतेः . स:न्घातार्थवत्त्वात् च . स:न्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति . येषाम् स:न्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः . येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . तत् यथा: एकः चक्षुष्मान् dar;sane समर्थः तत्समुदायः च ;सतम् अपि समर्थम् . एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था . येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . तत् यथा: एकः अन्धः dar;sane असमर्थः तत्समुदायः च ;सतम् अपि असमर्थम् . एका च सिकता तैलदाने असमर्था तत्समुदायः च khaarii;satam अपि असमर्थम् . यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति . कानि . अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa प्रातिपदिकात् इति स्वाद्युत्पत्तिः सुबन्तम् पदम् इति padasa;nj;naa . तत्र कः दोषः . पदस्य इति नलोपादीनि प्राप्नुवन्ति . धनम् , वनम् इति . स:न्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् . स:न्घातस्य एकत्वम् अर्थः . तेन वर्णात् सुबुत्पत्तिः न भविष्यति . अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः . अनर्थकाः तु वर्णाः . कुतः . प्रतिवर्णम् अर्थानुपलब्धेः . न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते . किम् इदम् प्रतिवर्णम् इति . वर्णम् वर्णम् प्रति प्रतिवर्णम् . वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat . वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat मन्यामहे अनर्थकाः वर्णाः इति . वर्णव्यत्यये: कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः . वर्णव्यत्ययः न अर्थव्यत्ययः . अपायः लोपः . घ्नन्ति , घन्तु , अघ्नन् . वर्णापायः नार्थापायः . उपजनः आगमः . लविता , लवितुम् . वर्णोपजनः न अर्थोपजनः . विकारः aade;sa.h . घातयति , घातकः . वर्णविकारः न अर्थविकारः . यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् . न च इह तद्वत् . अतः मन्यामहे अनर्थकाः वर्णाः इति . उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च . किम् अत्र न्याय्यम् . उभयम् इति आह . कुतः . स्वभावतः . तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् . कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः स:न्घातार्थवत्त्वात् च इति . स:न्घातान्तराणि एव एतानि eva;njaatiiyakaani अर्थान्तरेषु वर्तन्ते: कूपः , सूपः , यूपः इति . यदि हि वर्णव्यत्ययकृतम् अर्थान्तरगमनम् स्यात् भूयिष्ठः कूपार्थः सूपे स्यात् सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे . यतः तु खलु न कः चित् कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे स:न्घातान्तराणि एव एतानि eva;njaatiiyakaani अर्थान्तरेषु वर्तन्ते इति . इदम् खलु अपि भवता वर्णानाम् अर्थवत्ताम् ब्रुवता साधीयः अनर्थकत्वम् द्योतितम् . यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति uupa;sabda.h तस्य अनर्थकः स्यात् . तत्र इदम् अपरिहृतम् स:न्घातार्थवत्त्वात् च . एतस्य अपि praatipadikas;nj;naayaam वक्ष्यति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 अ , इ , उण् ऋ , ऌक् ए , o:n ऐ , औच् . प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न . ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति . किम् च स्यात् . दधि णकारीयति मधु णकारीयति इति . इकः यण् अचि इति ya.naade;sa.h प्रसज्येत . आचारात् . किम् इदम् आचारात् इति . आचार्याणाम् उपचारात् . न एतेषु आचार्याः अच्कार्याणि कृतवन्तः . अप्रधानत्वात् . अप्रधानत्वात् च . न खलु अपि एतेषाम् अक्षु प्राधान्येन upade;sa.h क्रियते . क्व तर्हि . हल्षु . कुतः एतत् . एषा हि आचार्यस्य ;सैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु upadi;sati . अचः अक्षु हलः हल्षु . लोपः च बलवत्तरः . लोपः खलु अपि तावत् भवति . ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति . अथ वा योगविभागः करिष्यते . ऊकालः अच् . उ ऊ u3 इति एव:न्कालः अच् भवति . ततः ह्रस्वदीर्घप्लुतः . hrasvadiirghaplutasa;nj;na.h च भवति ऊकालः अच् . एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति . तस्मात् पूर्वोक्तः एव परिहारः . एषः एव अर्थः . अपरः आह : ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 अथ किमर्थम् अन्तःस्थानाम् अण्सु upade;sa.h kriyate . iha say;my;myantaa sav;mv;mvatsara.h yal;m l;mlokam tal;m l;mlokam iti परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् . तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति . यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति . परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् . मा भूत् द्विर्वचनम् . ननु च भेदः भवति . सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् . न अस्ति भेदः . सति अपि द्विर्वचने द्वियकारम् एव . कथम् . हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् . एवम् अपि भेदः . सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् . सः एषः कथम् भेदः न स्यात् . यदि नित्यः लोपः स्यात् . विभाषा च सः लोपः . यथा अभेदः तथा अस्तु . अनुवर्तते विभाषा ;सरः अचि यत् वारयति अयम् द्वित्वम् . यत् अयम् ;सरः अचि इति द्विर्वचनप्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः अनुवर्तते विभाषा इति . कथम् कृत्वा j;naapakam . नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित् स्यात् . यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् . अस्तु अत्र द्विर्वचनम् . झरः झरि सवर्णे इति लोपः भविष्यति . pa;syati तु आचार्यः विभाषा सः लोपः इति . ततः द्विर्वचनप्रतिषेधम् ;सास्ति . न एतत् अस्ति j;naapakam . नित्ये अपि तस्य लोपे सः प्रतिषेधः ava;syam वक्तव्यः . यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः vij;naayate . कथम् . यरः इति उच्यते . एतावन्तः च यरः यत् उत झरः वा यमः वा . यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् . किम् तर्हि तयोः योगयोः उदाहरणम् . यत् अकृते द्विर्वचने trivya;njana.h संयोगः . प्रत्त्तम् , अवत्त्तम् , आदित्य्यः . इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति . एवम् इह अपि लोपः न स्यात्:: कर्षति वर्षति इति . तस्मात् नित्ये अपि लोपे ava;syam सः प्रतिषेधः वक्तव्यः . तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 अयम् णकारः द्विः अनुबध्यते पूर्वः च परः च . तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति . कतरस्मिन् तावत् अण्ग्रहणे सन्देहः . ढ्रलोपे पूर्वस्य दीर्घः अणः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि ढ्रलोपे परे अणः सन्ति . ननु च अयम् अस्ति : आतृढम् आवृढम् इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः के अणः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि के परे अणः सन्ति . ननु च अयम् अस्ति . गोका नौका इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . के अचः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि पदान्ताः परे अणः सन्ति . ननु च अयम् अस्ति कर्तृ हर्तृ इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ऽचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः एव हि प्रगृह्याः भवन्ति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः उः अण् रपरः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि उः स्थाने परे अणः सन्ति . ननु च अयम् अस्ति कर्त्रर्थम् हर्त्रर्थम् इति . किम् च स्यात् . यदि अत्र रपरत्वम् स्यात् द्वयोः रेफयोः ;स्रवणम् प्रसज्येत . हलः यमाम् यमि लोपः इति एवम् एकस्य अत्र लोपः भवति . विभाषा सः लोपः . विभाषा ;स्रवणम् प्रसज्येत . अयम् तर्हि नित्यः लोपः रः रि इति . पदान्तस्य इति एवम् सः . न ;सक्यः पदान्तस्य vij;naatum . इह हि लोपः न स्यात् जर्गृधेः ल:n अजर्घाः पास्पर्धेः अपास्पाः इति . इह तर्हि maat.r.r.naam pit.r.r.naam इति रपरत्वम् प्रसज्येत . आचार्यप्रवृत्तिः j;naapayati न अत्र रपरत्वम् भवति इति यत् अयम् .रृतः इत् धातोः इति धातुग्रहणम् करोति . कथम् कृत्वा j;naapakam . धातुग्रहणस्य एतत् प्रयोजनम् . इह मा भूत् : maat.r.r.naam , pit.r.r.naam इति . यदि च अत्र रपरत्वम् स्यात् धातुग्रहणम् अनर्थकम् स्यात् . रपरत्वे कृते अनन्त्यत्वात् इत्त्वम् न भविष्यति . pa;syati तु आचार्यः न अत्र रपरत्वम् भवति इति ततः धातुग्रहणम् करोति . इह अपि तर्हि इत्त्वम् न प्राप्नोति चिकीर्षति जिहीर्षति इति . मा भूत् एवम् . उपधायाः च इति एवम् भविष्यति . इह अपि तर्हि प्राप्नोति maat.r.r.naam , pit.r.r.naam इति . तस्मात् तत्र धातुग्रहणम् कर्तव्यम् . एवम् तर्हि अण्ग्रहणसामर्थ्यात् पूर्वेण न परेण . यदि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . उः अच् रपरः इति एव ब्रूयात् . अस्मिन् तर्हि अण्ग्रहणे सन्देहः : अणुदित्सवर्णस्य च अप्रत्ययः इति . असन्दिग्धम् परेण न पूर्वेण इति . कुतः एतत् . सवर्णे अण् तपरम् हि उः ऋत् . यत् अयम् उः ऋत् इति ऋकारम् तपरम् करोति तत् j;naapayati आचार्यः परेण न पूर्वेण . इण्ग्रहणेषु तर्हि सन्देहः . असन्दिग्धम् परेण न पूर्वेण इति . कुतः एतत् . य्वोः अन्यत्र परेण इण् स्यात् . यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणम् तत्र करोति य्वोः इति . तत् च गुरु भवति . कथम् कृत्वा j;naapakam . तत्र vibhaktinirde;se सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः . प्रत्याहारग्रहणे पुनः तिस्रः मात्राः . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् j;naapayati आचार्यः परेण न पूर्वेण इति . किम् पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते . एतत् j;naapayati आचार्यः भवति एषा परिभाषा व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . अणुदित्सवर्णम् परिहाय पूर्वेण अण्ग्रहणम् परेण इण्ग्रहणम् इति व्याख्यास्यामः . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 किमर्थम् इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ;नकार एव अनुबध्येत . कथम् यानि मकारेण ग्रहणानि हलः यमाम् यमि लोपः इति . सन्तु ;नकारेण हलः ya;naam ya;ni लोपः इति . न एवम् ;सक्यम् . झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत . न झकारभकारौ झकारभकारयोः स्तः . कथम् पुमः खय्यि अम्परे इति . एतत् अपि अस्तु ;नकारेण पुमः खय्यि a;npare इति . न एवम् ;सक्यम् . झकारभकारपरे हि खय्यि रुः प्रसज्येत . न झकारभकारपरः खय् अस्ति . कथम् :नमः ह्रस्वात् अचि :नमुट् नित्यम् इति . एतत् अपि अस्तु ;नकारेण :na;na.h ह्रस्वात् अचि :na;nu.t नित्यम् इति . न एवम् ;सक्यम् . झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्याताम् . न झकारभकारौ पदान्तौ स्तः . एवम् अपि pa;nca आगमाः त्रयः आगमिनौ वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . सन्तु तावत् येषाम् आगमानाम् आगमिनः सन्ति . झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 अथ किम् इदम् अक्षरम् इति . अक्षरम् न क्षरम् विद्यात् . न क्षीयते न क्षरति इति वा अक्षरम् . a;snote.h वा सरः अक्षरम् . a;snote.h वा पुनः अयम् औणादिकः सरन्प्रत्ययः . वर्णम् वा आहुः पूर्वसूत्रे . अथ वा पूर्वसूत्रे वर्णस्य अक्षरम् इति sa;nj;naa क्रियते . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 किमर्थम् इदम् upadi;syate . अथ किमर्थम् इदम् upadi;syate . var.naj;naanam वाग्विषयः यत्र ब्रह्म वर्तते . तदर्थम् इष्टद्बुद्ध्यर्थम् लघ्वर्थम् च upadi;syate . सः अयम् अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत् प्रतिमण्डितः वेदितव्यः brahmaraa;si.h . सर्ववेदपुण्यफलावाप्तिः च अस्य j;naane भवति . मातापितरौ च अस्य स्वर्गे लोके महीयेते . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति . भत्वात् . कथम् bhasa;nj;naa . अयस्मयादीनि छन्दसि इति . छन्दसि इति उच्यते . न च इदम् छन्दः . छन्दोवत् सूत्राणि भवन्ति . यदि bhasa;nj;naa वृद्धिः आद् ऐच् अत् e:n गुणः इति ja;stvam अपि न प्राप्नोति . ubhayasa;nj;naani अपि छन्दांसि d.r;syante . तत् यथा . सः सुष्टुभा सः ऋक्वता गणेन . पदत्वात् कुत्वम् भत्वात् ja;svtam न भवति . एवम् इह अपि भत्वात् कुत्वम् न भविष्यति (1.1.1.2) P I.37.8 - 24 R I.123 -124 किम् पुनः इदम् तद्भावितग्रहणम् : वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदइज्मात्रस्य . किम् च अतः . यदि तद्भावितग्रहणम् ;सालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति . आम्रमयम् ;सालमयम् वृद्धलक्षणः मयट् न प्राप्नोति . आम्रगुप्तायनिः ;सालगुप्तयनिः वृद्धलक्षणः phi;n न प्राप्नोति . अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति . अस्तु तर्हि ऐज्मात्रस्य . ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . न एषः दोषः . न एवम् vij;naayate उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति . कथम् तर्हि . उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः tadvati uttarapade iti evam etat vij;naayate . ava;syam ca etat evam vij;neyam . तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति . यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः . न एवम् vij;naayate वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति . कथम् तर्हि . वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति . किम् च वृद्धेः निमित्तम् . यः असौ ककारः णकारः ;नकारः वा . अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् . कः च कृत्स्नायाः वृद्धेः निमित्तम् . यः त्रयाणाम् आकारैकारौकाराणाम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 sa;nj;naadhikaara.h sa;nj;naasampratyayaartha.h . atha sa;nj;naa iti प्रकृत्य वृद्ध्यादयः ;सब्दाः पठितव्याः . किम् प्रयोजनम् . sa;nj;naasampratyayaartha.h . वृद्ध्यादीनाम् ;सब्दानाम् sa;nj;naa इति एषः सम्प्रत्ययः यथा स्यात् . इतरथा हि असम्प्रत्ययः यथा लोके . अक्रियमाणे हि sa;nj;naadhikaare वृद्ध्यादीनाम् sa;nj;naa इति एषः सम्प्रत्ययः न स्यात् . इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् . अनर्थकम् इति आह . कथम् . यथा लोके . लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि d.r;syante . अर्थवन्ति तावत् : देवदत्त गाम् अभ्याज ;सुक्लाम् दण्डेन . देवदत्त गाम् अभ्याज कृष्णाम् इति . अनर्थकानि च . da;sa दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता prati;siina.h इति . sa;nj;naasa;nj;nyasandeha.h च . क्रियमाणे api sa;nj;naadhikaare sa;nj;naasa;nj;nino.h असन्देहः वक्तव्यः . कुतः हि एतत् v.rddhi;sabda.h sa;nj;naa आदैचः sa;nj;nina.h इति . न पुनः आदैचः sa;nj;naa v.rddhi;sabda.h sa;nj;nii iti . yat taavat ucyate sa;nj;naadhikaara.h कर्तव्यः sa;nj;naasampratyayaartha.h इति न कर्तव्यः . आचार्याचारात् sa;nj;naasiddhi.h . आचार्याचारात् sa;nj;naasiddhi.h भविष्यति . किम् इदम् आचार्याचारात् . आचार्याणाम् उपचारात् . यथा लौकिकवैदिकेषु . तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् : मातापितरौ पुत्रस्य जातस्य संवृते avakaa;se नाम कुर्वाते देवदत्तः yaj;nadatta.h इति . तयोः upacaaraat anye api jaananti iyam asya sa;nj;naa iti . vede : yaaj;nikaa.h sa;nj;naam kurvanti स्फ्यः यूपः चषालः इति . तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य sa;nj;naa इति . अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति . ते मन्यामहे : यया प्रत्याय्यन्ते सा sa;nj;naa ये प्रतीयन्ते ते sa;nj;nina.h इति . यत् अपि उच्यते क्रियमाणे api sa;nj;naadhikaare sa;nj;naasa;nj;nino.h asandeha.h vaktavya.h iti . sa;nj;naasa;nj;nyasandeha.h . sa;nj;naasa;nj;nino.h असन्देहः सिद्धः . कुतः . आचार्याचारात् एव . उक्तः आचार्याचारः . अनाकृतिः . अथ वा अनाकृतिः sa;nj;naa . आकृतिमन्तः sa;nj;nina.h . लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . लि:न्गेन वा . अथ वा किम् चित् लि:न्गम् आसज्य वक्ष्यामि इत्थंलि:न्गा sa;nj;naa इति . v.rddhi;sabde च तत् लि:न्गम् करिष्यते न आदैच्छब्दे . इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति . किम् अत्र अयुक्तम् . तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् . अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लि:न्गेन वा इति आह . तत् च अपि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि itsa;nj;naa न वक्तव्या लोपः च न वक्तव्यः . sa;nj;naali:न्गम् अनुबन्धेषु करिष्यते . न च sa;nj;naayaa.h निवृत्तिः उच्यते . स्वभावतः sa;nj;naa.h sa;nj;nina.h प्रत्याय्य निवर्तन्ते . तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति . सिध्यति एवम् . अपाणिनीयम् तु भवति . यथान्यासम् एव अस्तु . ननु च उक्तम् sa;nj;naadhikaara.h sa;nj;naasampratyayaartha.h इतरथा हि असम्प्रत्ययः यथा लोके इति . न यथा लोके तथा व्याकरणे . प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः ;सुचौ avakaa;se प्रा:न्मुखः upavi;sya महता यत्नेन सूत्रम् प्रणयति स्म . तत्र a;sakyam वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण . किम् अतः यत् a;sakyam . अतः sa;nj;naasa;nj;ninau eva . kuta.h nu khalu etat sa;nj;naasa;nj;ninau eva iti na पुनः saadhvanu;saasane अस्मिन् ;सास्त्रे साधुत्वम् अनेन किर्यते . कृतम् अनयोः साधुत्वम् . कथम् . वृधिः अस्मै avi;se.se.na उपदिष्टः प्रकृतिपाठे . तस्मात् क्तिन्प्रत्ययः . आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः . प्रयोगनियमार्थम् तर्हि इदम् स्यात् . v.rddhi;sabdaat परः आदैचः प्रयोक्तव्याः इति . न इह प्रयोगनियमः आरभ्यते . किम् तर्हि . संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते . तेषाम् यथेष्ठम् अभिसम्बन्धः भवति . तत् यथा : आहर पात्रम् , पात्रम् आहर इति . aade;saa.h तर्हि इमे स्युः . v.rddhi;sabdasya आदैचः . षष्ठीनिर्दिष्टस्य aade;saa.h उच्यन्ते न च अत्र षष्ठीम् pa;syaama.h . आगमाः तर्हि इमे स्युः . v.rddhi;sabdasya आदैचः आगमाः . आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लि:न्गेन च . न च अत्र षष्ठीम् न खलु अपि आगमलि:न्गम् pa;syaama.h . इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च . द्वयोः च एतत् भवति . कयोः . vi;se.sa.navi;se.syayo.h वा sa;nj;naasa;nj;nino.h वा . तत्र एतत् स्यात् vi;se.sa.navi;se.sye इति . तत् च न . द्वयोः हि प्रतीत्पदार्थकयोः लोके vi;se.sa.navi;se.syabhaava.h भवति . न च आदैच्छब्दः प्रतीतपदार्थकः . tasmaat sa;nj;naasa;nj;ninau eva . tatra tu etaavaan सन्देधः कः sa;nj;nii का sa;nj;naa इति . सः च अपि क्व सन्देहः . यत्र उभे समानाक्षरे . यत्र तु अन्यतरत् लघु यत् लघु सा sa;nj;naa . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र अपि अयम् न ava;syam गुरुलघुताम् एव उपलक्षयितुम् अर्हति . किम् तर्हि . अनाकृतिताम् अपि . अनाकृतिः sa;nj;naa . आकृतिमन्तः sa;nj;nina.h . लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . अथ वा आवर्तिन्यः sa;nj;naa.h भवन्ति . v.rddhi;sabda.h च आवर्तते न आदैच्छब्दः . तत् यथा . इतरत्र अपि devadatta;sabda.h आवर्तते न मांसपिण्डः . अथ वा पूर्वोच्चारितः sa;nj;nii परोच्चारिता sa;nj;naa . कुतः एतत् . सतः हि कार्यिणः कार्येण भवितव्यम् . तत् यथा . इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . कथम् वृद्धिः आत् ऐच् इति . एतत् एकम् आचार्यस्य म:न्गलार्थम् मृष्यताम् . मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् v.rddhi;sabam आदितः प्रयु:न्क्ते . म:न्गलादीनि हि ;सास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः sa;nj;nii paroccaaritaa sa;nj;naa . at e:n गुणः इति यथा . दोषवान् खलु अपि sa;nj;naadhikaara.h . अष्टमे अपि हि sa;nj;naa क्रियते तस्य परम् आम्रेडितम् इति . तत्र अपि इदम् अनुवर्त्यम् स्यात् . अथ वा अस्थाने अयम् यत्नः क्रियते . न हि इदम् लोकात् भिद्यते . यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् . तत् यथा agoj;naaya कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा upadi;sati अयम् गौः इति . न च अस्मै आचष्टे इयम् अस्य sa;nj;naa इति . भवति च अस्य सम्प्रत्ययः . तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति . इह अपि कृतः पूर्वैः अभिसम्बन्धः . कैः . आचार्यैः . तत्र एतत् स्यात् . यस्मै सम्प्रति upadi;sati तस्य अकृतः इति . लोके अपि यस्मै सम्प्रति upadi;sati तस्य अकृतः . अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 सतः वृद्ध्यादिषु sa;nj;naabhaavaat tadaa;sraye itaretaraa;srayatvaat asiddhi.h . sata.h sa;nj;nina.h sa;nj;naabhaavaat sa;nj;naa;sraye sa;nj;nini वृद्ध्यादिषु itaretaraa;srayatvaat अप्रसिद्धिः . का iteretaraa;srayataa . सताम् आदैचाम् sa;nj;nayaa भवितव्यम् sa;nj;nayaa च आदैचः भाव्यन्ते . तत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . तत् यथा . नौः नावि बद्धा न इतरत्राणाय भवति . ननु च भोः itaretaraa;srayaa.ni अपि कार्याणि d.r;syante . तत् यथा . नौः ;सकटम् वहति ;सकटम् च नावम् वहति . अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा . स्थले ;सकटम् नावम् वहति . जले नौः ;सकटम् वहति . यथा तरि त्रिविष्टब्धकम् . तत्र अपि अन्ततः सूत्रकम् भवति . इदम् पुनः itaretaraa;srayam एव . सिद्धम् तु nitya;sabdatvaat . सिद्धम् एतत् . कथम् . nitya;sabdatvaat . नित्याः ;सब्दाः . नित्येषु ;सब्देषु sataam aadaicaam sa;nj;naa kriyate . na sa;nj;nayaa आदैचः भाव्यन्ते . यदि तर्हि नित्याः ;सब्दाः किमर्थम् ;सास्त्रम् . किमर्थम् ;सास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् . निवर्तकम् ;सास्त्रम् . कथम् . मृजिः अस्मै avi;se.se.na उपदिष्टः . तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता . तत्र अनेन निवृत्तिः क्रियते . मृजेः अक्:नित्सु प्रत्ययेषु मृजिप्रस:न्गे मार्जिः साधुः भवति इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 प्रत्येकम् v.rddhigu.nasa;nj;ne भवतः इति वक्तव्यम् . किम् प्रयोजनम् . समुदाये मा भूताम् इति . अन्यत्र सहवचनात् समुदाये sa;nj;naaprasa:न्गः . अन्यत्र सहवचनात् समुदाये v.rddhigu.nasa;nj;nayo.h अप्रस:न्गः . यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् . तत् यथा . सह सुपा . उभे अभ्यस्तम् सह इति . प्रत्यवयवम् च वाक्यपरिसमाप्तेः . प्रत्यवयवम् च वाक्यपरिसमाप्तिः d.r;syate . तत् यथा . devadattayaj;nadattavi.s.numitraa.h भोज्यन्ताम् इति . न च उच्यते प्रत्येकम् इति . प्रत्येकम् च भुजिः परिसमाप्यते . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः ;सतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् . अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 अथ किमर्थम् आकारः तपरः क्रियते . आकारस्य तपरकरणम् सवर्णार्थम् . आकारस्य तपरकरणम् क्रियते . किम् प्रयोजनम् . सवर्णार्थम् . तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् . केषाम् . उदात्तानुन्दात्तस्वरितानाम् . किम् च कारणम् न स्यात् . भेदकत्वात् स्वरस्य . भेदकाः उदात्तादयः . कथम् पुनः j;naayate भेदकाः उदात्तादयः इति . एवम् हि d.r;syate लोके . यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . भेदकत्वात् गुणस्य इति वक्तव्यम् . किम् प्रयोजनम् . आनुनासिक्यम् नाम गुणः . तद्भिन्नस्य अपि यथा स्यात् . किम् च कारणम् न स्यात् . भेदकत्वात् गुणस्य . भेदकाः गुणाः . कथम् पुनः j;naayate भेदकाः गुणाः इति . एवम् हि d.r;syate लोके . एकः अयम् आत्मा उदकम् नाम . तस्य गुणभेदात् अन्यत्वम् भवति : अन्यत् इदम् ;सीतम् अन्यत् इदम् ऊष्णम् इति . ननु च भोः अभेदकाः अपि गुणाः d.r;syante . तत् यथा . देवदत्तः मुण्डी अपि जटी अपि ;सिखी अपि स्वाम् आख्याम् न जहाति . तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति . उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति . किम् पुनः अत्र न्याय्यम् . अभेदकाः गुणाः इति एव न्याय्यम् . कुतः एतत् . यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अन:n उदात्तः इति उदात्तग्रहणम् करोति . यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् . यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति . न एषः दोषः . aa;sriiyamaa.na.h गुणः भेदकः भवति . तत् यथा . ;सुक्लम् आलभेत . कृष्णम् आलभेत . तत्र यः ;सुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति . असन्देहार्थः तर्हि तकारः . ऐच् इति उच्यमने सन्देहः स्यात् . किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र nirdi;syate इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः . अन्यत्र अपि हि अयम् eva;njaatiiyake.su सन्देहेषु न कम् चिद् यत्नम् करोति . तत् यथा . औतः am;saso.h इति .इदम् तर्हि प्रयोजनम् : आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h मा भूवन् इति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति . अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः aade;saa.h न भवन्ति . तपरः तत्कालस्य इति नियमात् . ननु तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः इति . यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् . यवः स्तवः . लवः पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 इग्ग्रहणम् किमर्थम् . इग्ग्रहणम् aatsandhyak.saravya;njananiv.rttyartham . इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् vya;njananiv.rttyartham च . आकारनिवृत्त्यर्थम् तावत् . याता वाता . आकारस्य गुणः प्राप्नोति . इग्ग्रहणात् न भवति . सन्ध्यक्षरनिवृत्त्यर्थम् . ग्लायति म्लायति . सन्ध्यक्षरस्य गुणः प्राप्नोति . इग्ग्रहणात् न भवति . vya;njananiv.rttyartham . उम्भिता , उम्भितुम् उम्भितव्यम् . vya;njanasya गुणः प्राप्नोति . इग्ग्रहणात् न भवति . आकारनिवृत्त्यर्थेन तावत् नार्थः . आचार्यप्रवृत्तिः j;naapayati न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . कथम् कृत्वा j;naapakam . कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् . यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् . गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति . pa;syati तु आचार्यः न आकारस्य गुणः भवति इति . ततः ककारम् अनुबन्धम् करोति . सन्ध्यक्षरार्थेन अपि न अर्थः . upade;sasaamarthyaat सन्ध्यक्षरस्य गुणः न भविष्यति . vya;njananiv.rttyarthena अपि न अर्थः . आचार्यप्रवृत्तिः j;naapayati न vya;njanasya गुणः भवति इति यत् अयम् जनेः डम् ;सास्ति . कथम् कृत्वा j;naapakam . डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् . यदि vya;njansya गुणः स्यात् डित्करणम् अनर्थकम् स्यात् . गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् : उपसरजः , मन्दुरजः इति . pa;syati तु आचार्यः न vya;njanasya गुणः भवति इति . ततः जनेः डम् ;सास्ति . न एतानि सन्ति प्रयोजनानि . यत् तावत् उच्यते कित्करणम् j;naapakam आकारस्य गुणः न भवति इति . उत्तरार्थम् एतत् स्यात् . tunda;sokayo.h परिमृजापनुदोः इति . यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . यत् अपि उच्यते upade;sasaamarthyaat सन्ध्यक्षरस्य गुणः न भवति इति . यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् upade;sasaamarthyaat बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति . न एषः दोषः . यम् विधिम् प्रति upade;sa.h अनर्थकः स विधिः बाध्यते . यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . गुणम् च प्रति upade;sa.h अनर्थकः आयादीनाम् पुनः निमित्तम् एव . यत् अपि उच्यते जनेः डवचनम् j;naapakam न vya;njanasya गुणः भवति इति . सिद्धे विधिः आरभ्यमाणः j;naapakaartha.h भवति . न च जनेः गुणेन सिध्यति . कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति . आन्तर्यतः अर्धमात्रिकस्य vya;njanasya मात्रिकः अकारः भविष्यति . एवम् अपि अनुनासिकः प्राप्नोति . पररूपेण ;सुद्धः भविष्यति . एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः . गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति . तस्मात् इग्ग्रहणम् कर्तव्यम् . यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः प्राप्नुवन्ति . sa;nj;nayaa विधाने नियमः . sa;nj;nayaa ये विधीयन्ते तेषु नियमः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . गुणवृद्धिग्रहणसामर्थ्यात् . कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् . प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते . क्व प्रकृतम् . वृद्धिः आत् ऐच् अत् e:n गुणः इति . यदि तत् अनुवर्तते अत् e:n गुणः वृद्धिः च इति अदे:नाम् अपि v.rddhisa;nj;naa प्राप्नोति . सम्बन्धम् अनुवर्तिष्यते . वृद्धिः आत् ऐच् . अत् e:n गुणः वृद्धिः आत् ऐच् . ततः इकः गुणवृद्धी इति . गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् e:n गुणः इति . ततः इको गुणवृद्धी इति . न च एकयोगे अनुवृत्तिः भवति . अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः vij;naayate यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अन्यस्याः sa;nj;naayaa.h वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः v.rddhisa;nj;naayaa.h gu.nasa;nj;na बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अथ वा वक्ष्यति एतत् . अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति . किम् तर्हि यत्नात् भवन्ति . अथ वा उभयम् निवृत्तम् . तत् अपेक्षिष्यामहे . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 किम् पुनः अयम् alontya;se.sa.h आहोस्वित् अलोन्त्यापवादः . कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . यदि एकम् वाक्यम् तत् च इदम् च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः . अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः . कः च अत्र vi;se.sa.h . वृद्धिगुणौ अलः अन्त्यस्य इति चेत् midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् . वृद्धिगुणौ अलः अन्त्यस्य इति चेत् midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् कर्तव्यम् . मिदेः गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . ऋदृसः a:नि गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . sarvaade;saprasa:न्गः च अनिगन्तस्य . sarvaade;sa.h च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता . किम् कारणम् . अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपस:न्क्रान्ता , a:न्गस्य इति च स्थानषष्ठी . तत् यत् इदानीम् अनिगन्तम् a:न्गम् तस्य गुणः sarvaade;sa.h प्राप्नोति . न एषः दोषः . यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपस:न्क्रान्ता एवम् a:न्गस्य इति अपि स्थानषष्ठी . तत् यद् इदानीम् अनिगन्तम् a:न्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः sarvaade;sa.h . एवम् तर्हि न अयम् दोषसमुच्चयः . किम् तर्हि . पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः . midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् sarvaade;saprasa:न्गः हि अनिगन्तस्य इति . मिदेः गुणः इकः इति वचनात् अन्त्यस्य न . अन्त्यस्य इति वचनात् इकः न . उच्यते तु गुणः . सः sarvaade;sa.h प्राप्नोति . एवम् सर्वत्र . अस्तु तर्हि तदपवादः . इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः . इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः . जुसि गुणः . सः यथा इह भवति : अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति . सार्वधातुकार्धधातुकयोः गुणः . सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति . ह्रस्वस्य गुणः . सः यथा इह भवति : हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति . जसि गुणः . सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति . ऋतो :निसर्वनामस्थानयोः गुणः . सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति .घेः :निति गुणः . सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति . ओः गुणः . सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् su;srut , sau;sruta.h इति अत्र अपि प्राप्नोति . न एषः दोषः . पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् . पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति . पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति . प्रकृतस्य एषः नियमः स्यात् . किम् च प्रकृतम् . सार्वधातुकार्धधातुकयोः इति . तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति . ह्रस्वाद्योः गुणः तु अनियतः . सः अनन्त्यस्य अपि प्राप्नोति . अथ अपि एवम् नियमः स्यात् . पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति . एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः . सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुम् ईहितव्यम् इति . अथ अपि उभयतः नियमः स्यात् : पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि अयम् जुसि गुणः अनियतः . सः अनन्त्यस्य अपि प्राप्नोति : अनेनिजुः , पर्यविविषुः इति . एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः . अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया . परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति : नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति . यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः . अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः . तत्र नियमस्य avakaa;sa.h : raaj;na.h क च , राजकीयम् . इकः गुणवृद्धी* इति अस्य avakaa;sa.h : चयनम् , चायकः , लवनम् , लावकः इति . इह उभयम् प्राप्नोति : मेद्यति मार्ष्टि इति . इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे हि परम् इति उच्यते , पूर्वः च अयम् योगः परः नियमः . इष्टवाची para;sabda.h . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . एवम् अपि अयुक्तः विप्रतिषेधः . द्विकार्ययोगः हि विप्रतिषेधः . न च अत्र एकः द्विकार्ययुक्तः . न ava;syam द्विकार्ययोगः एव विप्रतिषेधः . किम् तर्हि . असम्भवः अपि . सः च अस्ति अत्र असम्भवः . कः असौ अस्म्भवः . इह तावत् : वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ aade;sau . न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ aade;sau स्याताम् . इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः aade;sa.h . न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः aade;sa.h स्यात् इति एषः असम्भवः . सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः . एवम् अपि अयुक्तः विप्रतिषेधः . द्वयोः हि saavakaa;sayo.h समवस्थितयोः विप्रतिषेधः भवति . anavakaa;sa.h च अयम् योगः . ननु च इदानीम् एव अस्य avakaa;sa.h प्रकॢप्तः : चयनम् , चायकः , लवनम् , लावकः इति . अत्र अपि नियमः प्राप्नोति . यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति . उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः . अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य avakaa;sa.h स्यात् , एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति : मेद्यति मेद्यतः मेद्यन्ति , एवम् इह अपि स्यात् : अनेनिजुः , पर्यवेविषुः इति . एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . किम् कृतम् भवति . द्वितीया षष्ठी प्रादुः भाव्यते . तत्र कामचारः : गृह्यमाणेन वा इकम् vi;se.sayitum इका वा गृह्यमाणम् . यावता कामचारः इह तावत् : midipugantalaghuupadharcchid.r;sik.siprak.sudre.su गृह्यमाणेन इकम् vi;se.sayi.syaama.h : एतेषाम् यः इक् इति . इह इदानीम् : जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् vi;se.sayi.syaama.h : एतेषाम् गुणः भवति इकः . इगन्तानाम् इति . अथ वा सर्वत्र एव स्थानी nirdi;syate . इह तावत् : मिदेः इति , अविभक्तिकः nirde;sa.h : मिद , एः , मिदेः , मिदेः इति . अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति . पुगन्तलघूपधस्य इति न एवम् vij;naayate : पुगन्तस्य a:न्गस्य लघूपधस्य च इति . कथम् तर्हि . पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् पुगन्तलघूपधस्य इति . ava;syam च एतत् एवम् vij;neyam . a:ngavi;se.sa.ne हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . ऋच्छेः अपि pra;sli.s.tanirde;sa.h अयम् . ऋच्छति , ऋ , ऋ , .रृताम् .rcchaty.r.rtaam इति . d.r;se.h अपि योगविभागः करिष्यते . उः a:नि गुणः . उः a:नि गुणः भवति . ततः d.r;se.h . d.r;se.h च a:नि गुणः भवति . उः इति एव . क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 अथ वृद्धिग्रहणम् किमर्थम् . किम् vi;se.se.na वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि . यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति . कः वा vi;se.sa.h . अयम् अस्ति vi;se.sa.h . गुणविधौ na kva cit sthaanii nirdi;syate . tatra ava;syam sthaaninirde;saartham गुणग्रहणम् कर्तव्यम् . वृद्धिविधौ पुनः सर्वत्र एव स्थानी nirdi;syate . अचः ;न्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति . अतः उत्तरम् पठति . वृद्धिग्रहणम् उत्तरार्थम् . वृद्धिग्रहणम् क्रियते उत्तरार्थम् . k:निति इति प्रतिषेधम् वक्ष्यति . सः वृद्धेः अपि यथा स्यात् . कः च इदानीम् k:नित्प्रत्ययेषु वृद्धेः प्रस:न्गः यावता ;न्णिति इति उच्यते . तत् च मृज्यर्थम् . मृजेः वृद्धिः avi;se.se.na उच्यते . सा k:निति मा भूत् : मृष्टः , मृष्टवान् इति . इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् . मृजेः वृद्धिः avi;se.se.na उच्यते . सा इकः यथा स्यात् . अनिकाः मा भूत् इति . मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् . मृज्यर्थम् इति चेत् योगविभागः करिष्यते . मृजेः वृद्धिः . ततः ;न्णिति . ;निति णिति च वृद्धिः भवति . अचः इति एव . यदि अचः वृद्धिः उच्यते न्यमार्ट् : अटः अपि वृद्धिः प्राप्नोति . अटि च उक्तम् . किम् उक्तम् . अनन्त्यविकारे antyasade;sasya कार्यम् भवति इति . वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् . वृद्धेः तु प्रतिषेधः न उपपद्यते . किम् कारणम् . इक्प्रकरणात् . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति . तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या . एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ स:न्क्रमे विभाषा वृद्धिम् आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् . तत् इह अपि साध्यम् . तस्मिन् साध्ये योगविभागः करिष्यते . मृजेः वृद्धिः अचः भवति . ततः अचि k:निति . अजादौ च k:निति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु . किमर्थम् इदम् . नियमार्थम् : अजादौ एव k:निति न अन्यत्र . क्व अन्यत्र मा भूत् . मृष्टः , मृष्टवान् इति . ततः वा . वा अचि k:निति मृजेः वृद्धिः भवति . परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति . इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . सिचि वृद्धिः avi;se.se.na उच्यते . सा इकः यथा स्यात् , अनिकः मा भूत् इति . कस्य पुनः अनिकः प्राप्नोति . अकारस्य : अचिकीर्षीत् , अजिहीर्षीत् . न एतत् अस्ति . लोपः अत्र बाधकः भविष्यति . आकारस्य तर्हि प्राप्नोति : अयासीत् , अवासीत् . न अस्ति अत्र vi;se.sa.h सत्याम् वृद्धौ असत्याम् वा . सन्ध्यक्षरस्य तर्हि प्राप्नोति . न एव सन्ध्यक्षरम् अन्त्यम् अस्ति . ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति . न एतत् अस्ति . असिद्धः ढलोपः . तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति . vya;njanasya तर्हि प्राप्नोति : अभैत्सीत् , अच्छइत्सीत् . हलन्तलक्षणा वृद्धिः बाधिका भविष्यति . यत्र तर्हि सा प्रतिषिध्यते : अकोषीत् , अमोषीत् . सिचि वृद्धेः अपि एषः प्रतिषेधः . कथम् . लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते . अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति . तस्याः हलन्तलक्षणा वृद्धिः बाधिका . तस्याः अपि न इटि इति प्रतिषेधः . अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति . अस्ति इति आह . सुजाते* a;svasuun.rte , अध्वर्यो* अद्रिभिः सुतम् , ;सुक्रम् ते* अन्यत् इति . पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति . उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . सिचि वृद्धिः avi;se.se.na उच्यते . सा k:निति मा भूत् न्यनुवीत् , न्यधुवीत् . न एतत् अस्ति प्रयोजनम् . अन्तर:न्गत्वात् अत्र उव:naade;se कृते अनन्त्यत्वात् वृद्धिः न भविष्यति . यदि तर्हि सिचि अन्तर:न्गम् भवति , अकार्षीत् , अहार्षीत् : गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . मा भूत् एवम् . हलन्तस्य इति एवम् भविष्यति . इह तर्हि : न्यस्तारीत् , व्यदारीत् : गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . मा भूत् एवम् . र्लान्तस्य इति एवम् भविष्यति . इह तर्हि : अलावीत् अपावीत् : गुणे कृते avaade;se च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . मा भूत् एवम् . र्लान्तस्य इति एवम् भविष्यति . र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् . र्लान्तस्य इति अत्र वकारः अपि nirdi;syate . किम् वकारः न ;स्रूयते . लुप्तनिर्दिष्तः वकारः . यदि एवम् मा भवान् मवीत् : अत्र अपि प्राप्नोति . अविमव्योः इति वक्ष्यामि . तत् वक्तव्यम् . .ni;svibhyaam तौ निमातव्यौ . यदि अपि एतत् उच्यते अथ वा एतर्हि .ni;svyo.h प्रतिषेधः न वक्तव्यः भवति . गुणे कृते ayaade;se च यान्तानम् न इति प्रतिषेधः भविष्यति . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न सिचि अन्तर:न्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति . कथम् कृत्वा j;naapakam . अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् : अकोषीत् , अमोषीत् . यदि सिचि अन्तर:न्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् . गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति . pa;syati तु आचार्यः न सिचि अन्तर:न्गम् भवति इति . ततः अकारग्रहणम् करोति . न एतत् अस्ति j;naapakam . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् : न्यकुटीत् , न्यपुटीत् इति . यत् तर्हि .ni;svyo.h प्रतिषेधम् ;सास्ति तेन न इह अन्तर:न्गम् अस्ति इति dar;sayati . यत् च करोति अकारग्रहणम् लघोः इति कृते अपि . तस्मात् इग्लक्षणा वृद्धिः . तस्मात् इग्लक्षणा वृद्धिः आस्थेया . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः . षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : दधि मधु . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . अन्यतरार्थम् पुनर्वचनम् . अन्यतरार्थम् एतत् स्यात् . सार्वधादुकार्धधातुकयोः गुणः एव इति . प्रसारणे च . प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : याता वाता . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . विषयार्थम् पुनर्वचनम् . विषयार्थम् एतत् स्यात् . वचिस्वपियजादीनाम् किति एव इति . उः अण् रपरे च . उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति कर्तृ हर्तृ . सिद्धम् तु षष्ठ्यधिकारे वचनात् . सिद्धम् एतत् . कथम् . षष्ठ्यधिकारे इमे योगाः कर्तव्याः . एकः तावत् क्रियते तत्र एव . इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते . अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे . अथ वा इदम् तावद् अयम् प्रष्टव्यः . सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति : याता वाता . इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति . यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति. (1.1.4.1) P I.51.2 - 13 R I.164 - 166 धातुग्रहणम् किमर्थम् . इह मा भूत्: luu;n लविता लवितुम् puu;n पविता पवितुम् . आर्धधातुके इति किमर्थम् . त्रिधा बद्धः वृषभः रोरवीति . किम् पुनः इदम् आर्धधातुकग्रहणम् lopavi;se.sa.nam : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् gu.nav.rddhivi;se.sa.nam आर्धधातुकग्रहणम् : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति . किम् च अतः . यदि lopavi;se.sa.nam उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति . अथ gu.nav.rddhivi;se.sa.nam क्नोपयति इति अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु lopavi;se.sa.nam . कथम् उपेद्धः प्रेद्धः इति . बहिर:न्गः गुणः अन्तर:न्गः प्रतिषेधः . असिद्धम् बहिर:न्गम् अन्तर:न्गे . यदि एवम् न अर्थः धातुग्रहणेन . इह कस्मात् न भवति: luu;n लविता लवितुम् . आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . अथ वा पुनः अस्तु gu.nav.rddhivi;se.sa.nam . ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति . न एषः दोषः . निपातनात् सिद्धम् . किम् निपातनम् . चेले क्नोपेः इति (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 परिगणनम् कर्तव्यम् . य:न्यक्क्यवलोपे प्रतिषेधः . य:न्यक्क्यवलोपे प्रतिषेधः वक्तव्यः . य:n: बेभिदिता मरीमृजः . यक्: कुषुभिता मगधकः . क्य: समिधिता दृषदकः . वलोपे : जीरदानुः . किम् प्रयोजनम् . नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् . नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति . नुम्लोपे: अभाजि रागः उपबर्हणम् . स्रिवेः : आस्रेमाणम् . अनुबन्धलोपे : luu;n लविता लवितुम् . यदि परिगणनम् क्रियते स्यदः, pra;sratha.h, hima;sratha.h इति अत्र अपि प्राप्नोति . वक्ष्यति एतत् निपातनात् स्यदादिषु इति . तत् तर्हि परिगणनम् कर्तव्यम् . न कर्तव्यम् . नुम्लोपे कस्मात् न भवति . इक्प्रकरणात् नुम्लोपे वृद्धिः . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, pra;sratha.h, hima;sratha.h इति अत्र न प्राप्नोति . इह च प्राप्नोति: अवोदः, एधः, ओद्मः इति . निपातनात् स्यदादिषु . निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति . यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् luu;n लविता . pratyayaa;srayatvaat अन्यत्र सिद्धम् . आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति . रकि ज्यः प्रसारणम् . न एतत् जीवेः रूपम् . रकि एतत् ज्यः प्रसारणम् . यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति . कथम् उपबर्हणम् . बृहिः प्रकृत्यन्तरम् . कथम् j;naayate बृहिः प्रकृत्यन्तरम् इति . अचि इति हि लोपः उच्यते अनजादौ अपि d.r;syate: निबृह्यते . अनिटि इति च उच्यते . इडादौ अपि d.r;syate: निबर्हिता निबर्हितुम् इति . अजादौ अपि न d.r;syate: बृंहयति बृंहकः . तस्मात् न अर्थः परिगणनेन . यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति . न एषः दोषः . धातुलोपे इति न एवम् vij;naayate: धातोः लोपः धातुलोपः, धातुलोपे इति . कथम् तर्हि . धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति . तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः . यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति . अल्लोपस्य स्थानिवत्वात् . अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 अनारम्भः वा . अनारम्भः वा पुनः अस्य योगस्य न्याय्यः . कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति . अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व च स्थानिवद्भावः न अस्ति . यत्र हलचोः aade;sa.h: लोलुवः पोपुवः मरीमृजः सरीसृपः इति . अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . लुकि कृते न प्राप्नोति . इदम् इह सम्प्रधार्यम्: लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् . परत्वात् अल्लोपः . नित्यः लुक् . कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति . लुक् अपि अनित्यः . कथम् . अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते . ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . anavakaa;sa.h तर्हि लुक् . saavakaa;sa.h लुक् . कः avakaa;sa.h . ava;si.s.ta.h . अथम् कथम् चित् anavakaa;sa.h लुक् स्यात् एवम् अपि न दोषः . अल्लोपे योगविभागः करिष्यते : अतः लोपः . ततः यस्य : यस्य च लोपः भवति . अतः इति एव . किमर्थम् इदम् . लुकम् वक्ष्यति तद्बाधनार्थम् . ततो हलः . हलः उत्तरस्य च यस्य लोपः भवति इति . इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत: कृष्णः नोनाव वृषभः यदि इदम् . नोनूयतेः नोनाव . samaanaa;sraya.h लुक् लोपेन बाध्यते . कः च samaanaa;sraya.h . यः pratyayaa;sraya.h . अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति . कथम् स्यदः, pra;sratha.h, hima;sratha.h, जीरदानुः, निकुचितः इति . उक्तम् ;सेषे . किम् उक्तम् . निपातनात् स्यदादिषु . pratyayaa;sratvaat अन्यत्र सिद्धम् . रकि ज्यः प्रसारणम् इति . निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 k:निति प्रतिषेधे तन्निमित्तग्रहणम् . k:निति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् . k:निन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् . किम् प्रयोजनम् . उपधारोरवीत्यर्थम् . उपधार्थम् रोरवीत्यर्थम् च . उपधार्थम् तावत् : भिन्नः , भिन्नवान् इति . किम् पुनः कारणम् न सिध्यति . k:निति इति उच्यते . तेन यत्र k:निति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्: चितम् स्तुतम् . इह तु न स्यात्: भिन्नः , भिन्नवान् इति . ननु च यस्य गुणः उच्यते तत् k:नित्परत्वेन vi;se.sayi.syaama.h . पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र k:नित्परम् . पुगन्तलघूपधस्य इति न एवम् vij;naayate : पुगन्तस्य a:न्गस्य लघूपधस्य च इति . कथम् तर्हि . पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति . ava;syam च एतत् एवम् vij;neyam . a:ngavi;se.sa.ne हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . रोरवीत्यर्थम् च . त्रिधा बद्धः वृषभः रोरवीति इति . यदि तन्निमित्तग्रहणम् क्रियते ;सच:नन्ते दोषः . रियति पियति धियति . प्रादुद्रुवत् प्रासुस्रुवत् . अत्र प्राप्नोति . ;सच:नन्तस्य अन्तर:न्गलक्षणत्वात् . अन्तर:न्गलक्षणत्वात् अत्र इय:नुव:नोः कृतयोः अनुपधात्वात् गुणः न भविष्यति . एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति . इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति . न एतानि सन्ति प्रयोजनानि . इह तावत् हतः , हथः इति . प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः ;सक्या कर्तुम् अत्र च dhaatuupade;saavasthaayaam एव अकारः . इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति . बहिर:न्गे गुणवृद्धी अन्तर:न्गः प्रतिषेधः . असिद्धम् बहिर:न्गम् अन्तर:न्गे . नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 उपधार्थेन तावत् न अर्थः . धातोः इति वर्तते . धातुम् k:नित्परत्वेन vi;se.sayi.syaama.h . यदि धातुः vi;se.syate विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति . न एषः दोषः . vihitavi;se.sa.nam धातुग्रहणम् . धातोः यः विहितः इति . धातोः एव तर्हि न प्राप्नोति . न एवम् vij;naayate धातोः विहितस्य k:निति इति . कथम् तर्हि . धातोः विहिते k:निति इति . अथ वा कार्यकालम् हि sa;nj;naaparibhaa.sam . यत्र कार्यम् तत्र द्रष्टव्यम् . पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति k:निति न इति . अथ वा यत् एतस्मिन् योगे k:निद्ग्रहणम् तद् anavakaa;sam . तस्य anavakaa;satvaat गुणवृद्धी न भविष्यतः . अथ वा आचार्यप्रवृत्तिः j;naapayati भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति . कथम् कृत्वा j;naapakam . कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति . यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् . pa;syati तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति . ततः क्नुसनौ कितौ करोति . रोरवीत्यर्थेन अपि न अर्थः . k:निति इति उच्यते . न च अत्र k:नितम् pa;syaama.h . प्रत्ययलक्षणेन प्राप्नोति . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . अथ अपि न लुमता a:न्गस्य इति उच्यते एवम् अपि न दोषः . कथम् . न लुमता लुप्ते a:न्गाधिकारः pratinirdi;syate . किम् तर्हि . यः असौ लुमता लुप्यते तस्मिन् यत् a:न्गम् तस्य यत् कार्यम् तत् न भवति इति . अथ अपि आ:न्गाधिकारः pratinirdi;syate एवम् अपि न दोषः . कथम् . कार्यकालम् हि sa;nj;naaparibhaa.sam यत्र कार्यम् तत्र द्रष्टव्यम् . सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति k:निति न इति . अथ वा छान्दसम् एतत् . दृष्टानुविधिः च छन्दसि भवति . अथ वा बहिर:न्गः गुणः अन्तर:न्गः प्रतिषेधः . असिद्धम् बहिर:न्गम् अन्तर:न्गे . अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् anavakaa;sam . तस्य anavakaa;satvaat गुणः भविष्यति . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 इह कस्मात् न भवति : लैगवायनः , कामयते . तद्धितकाम्योः इक्प्रकरणात् . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे . लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावप्रस:न्गः . लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावः प्राप्नोति : अचिनवम् असुनवम् अकरवम् . लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावप्रस:न्गः इति चेत् यासुटः :निद्वचनात् सिद्धम् . यत् अयम् यासुटः :निद्वचनम् ;सास्ति तत् j;naapayati आचार्यः न :nidaade;saa.h :नितः भवन्ति इति . यदि एतत् j;naapyate कथम् नित्यम् :नितः इतः च इति . :नितः यत् कार्यम् तत् भवति :निति यत् कार्यम् तत् न भवति इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यासुटः एव :निद्वचनात् . अपर्याप्तः च एव हि यासुट् समुदायस्य :नित्त्वे :नितम् च एनम् करोति . तस्य एतत् प्रयोजनम् :नितः यत् कार्यम् तत् यथा स्यात् :निति यत् कार्यम् तत् मा भूत् इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 किमर्थम् इदम् उद्यते . गुणवृद्धी मा भूताम् इति : आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति . अयम् योगः ;सक्यः अकर्तुम् . कथम् . दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च gu.nadar;sanaat अप्रतिषेधः . दीधीवेव्योः छन्दोविषयत्वात् . दीधीवेव्यौ छन्दोविषयौ . दृष्टानुविधित्वात् च छन्दसः . दृष्टानुविधिः च छन्दसि भवति . अदीधेत् , अदीधयुः इति च gu.nadar;sanaat अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . प्रजापतिः वै यत् किम् चन मनसा अदीधेत् . होत्राय वृतः कृपयन् अदीधेत् . अदीधयुः daa;saraaj;ne वृतासः . भवेत् इदम् युक्तम् उदाहरणम् : अदीधेत् इति . इदम् तु अयुक्तम् : अदीधयुः इति . अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते . सः यथा एव k:निति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते . न एषः दोषः . जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते . कः च तुल्यजातीयः प्रतिषेधः . यः pratyayaa;sraya.h . prak.rtyaa;sraya.h च अयम् . अथ वा येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते k:निति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते . अस्मिन् पुनः प्राप्ते च अप्राप्ते च . यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति . दीध्यत् इति ;स्यन्व्यत्ययेन . दीध्यत् इति ;स्यन् एषः व्यत्ययेन भविष्यति . इटः च अपि ग्रहणम् ;सक्यम् अकर्तुम् . कथम् अकणिषम् अरणिषम् , कणिता ;स्वः , रणिता ;स्वः इति . आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . गुणः . यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःईः : दीर्घत्वम् न प्राप्नोति . न एषः दोषः . आ:न्गम् यत् कार्यम् तत् नियम्यते . न च एतत् आ:न्गम् . अथ वा असिद्धम् दीर्घत्वम् . तस्य असिद्धत्वात् नियमः न भविष्यति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 अनन्तराः इति कथम् इदम् vij;naayate : अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति . किम् च अतः . यदि vij;naayate अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे sa.myogasa;nj;naa न प्राप्नोति अप्सु इति अप्-सु इति . विद्यते हि अत्र अन्तरम् . अथ vij;naayate अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति . यथा न दोषः तथा अस्तु . अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति . ननु च उक्तम् अवग्रहे sa.myogasa;nj;naa न प्राप्नोति अप्-सु इति अप्सु इति . विद्यते हि अत्र अन्तरम् इति . न एव दोषः न प्रयोजनम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 sa.myogasa;nj;naayaam सहवचनम् यथा अन्यत्र . sa.myogasa;nj;naayaam सहवचनम् कर्तव्यम् . हलः अनन्तराः संयोगः सह इति वक्तव्यम् . किम् प्रयोजनम् . सहभूतानाम् sa.myogasa;nj;naa यथा स्यात् एकैकस्य मा भूत् इति . यथा अन्यत्र . तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् . तत् यथा . सह सुपा . उभे अभ्यस्तम् सह इति . किम् च स्यात् यदि एकैकस्य हलः sa.myogasa;nj;naa स्यात् . इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत . इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत . इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत . इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत . इह च ;सक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत . इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत . न एषः दोषः . यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति . न एवम् vij;naayate संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् तर्हि . संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . एवम् तावत् सर्वम् आ:न्गम् परिहृतम् . यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति . न एवम् vij;naayate संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति . कथम् तर्हि . संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति . यत् अपि उच्यते इह च ;सक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति . न एवम् vij;naayate संयोगौ आदी संयोदादी संयोगाद्योः इति . कथम् तर्हि . संयोगयोः आदी संयोगादी संयोगाद्योः इति . यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति . न एवम् vij;naayate संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् तर्हि . संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् कृत्वा एकैकस्य sa.myogasa;nj;naa प्राप्नोति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . तत् यथा . v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः ;सतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् v.rddhigu.nasa;nj;ne भवतः इह अपि न अर्थः सहग्रहणेन . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः sa.myogas;nj;naa भवति आहोस्वित् avi;se.se.na . कः च अत्र vi;se.sa.h . समुदाये संयोगादिलोपः मस्जेः . समुदाये संयोगादिलोपः मस्जेः न सिध्यति . म:न्क्ता म:न्क्तुम् . इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति . इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति . इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति . इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति . इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति . अस्तु तर्हि द्वयोः द्वयोः . द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् . द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति . इन्द्रम् इच्छति इन्द्रीयति . इन्द्रीयतेः सन् : इन्दिद्रीयिषति . न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति . न वा अज्विधेः . न वा एषः दोषः . किम् कारणम् . अज्विधेः . न्द्राः संयोगादयः न द्विः उच्यन्ते . अजादेः इति वर्तते . अथ यदि एव बहूनाम् sa.myogas;nj;naa अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . यद तावत् बहूनाम् sa.myogas;nj;naa तदा एवम् विग्रहः करिष्यते : अविद्यमानम् अन्तरम् एषाम् इति . यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषाम् इति . द्वयोः च एव अन्तरा कः चित् विद्यते न वा . एवम् अपि बहूनाम् एव प्राप्नोति . यान् हि भवान् षष्ठ्या pratinirdi;sati एतेषाम् अन्येन व्यवाये न भवितव्यम् . अस्तु तर्हि समुदाये sa;nj;naa . ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति . न एषः दोषः . वक्ष्यति एतत् . अन्त्यात् पूर्वः मस्जेः मित् अनुष:न्गसंयोगादिलोपार्थम् इति . अथ वा avi;se.se.na sa.myogasa;nj;naa vij;naasyate द्वयोः अपि बहूनाम् अपि . तत्र द्वयोः या sa.myogas;nj;naa tadaa;sraya.h लोपः भविष्यति . यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति a:न्गेन संयोगादिम् vi;se.sayi.syaama.h . a:न्गस्य संयोगादेः इति . एवम् तावत् सर्वम् आ:न्गम् परिहृतम् . यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् vi;se.sayi.syaama.h . पदस्य संयोगान्तस्य . यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् vi;se.sayi.syaama.h . धातोः संयोगादेः इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 स्वरानन्तर्हितवचनम् . स्वरैः अनन्तर्हिताः हलः sa.myogasa;nj;naa.h भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . व्यवहितानाम् मा भूत् . पचति पनसम् . ननु च अनन्तराः इति उच्यते . तेन व्यवहितानाम् न भविष्यति . दृष्टम् आनन्तर्यम् व्यवहिते . व्यवहिते अपि anantara;sabda.h d.r;syate . तत् यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते . तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति . यदि तर्हि व्यवहिते अपि anantara;sabda.h भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् . आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् . एकस्य हलः sa.myogasa;nj;naa मा भूत् इति . किम् च स्यात् यदि एकस्य हलः sa.myogasa;nj;naa स्यात् . इयेष , उवोष . इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत . न वा अतज्जातीयव्यवायात् . न वा एषः दोषः . किम् कारणम् . अतज्जातीयस्य व्यवायात् . अतज्जातीयकम् हि लोके व्यवधायकम् भवति . कथम् पुनः j;naayate अतज्जातीयकम् लोके व्यवधायकम् भवति इति . एवम् हि कम् चित् कः चित् पृच्छति . अनन्तरे* एते ब्राह्मणकुले* इति . सः आह . न अनन्तरे . वृषलकुलम् अनयोः अन्तरा इति . किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न . सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . कथम् अनन्तरौ इमौ ग्रामौ इति . graama;sabda.h अयम् बह्वर्थः . अस्ति एव ;सालासमुदाये वर्तते . तत् यथा ग्रामः दग्धः इति . अस्ति वाटपरिक्षेपे वर्तते . तत् यथा ग्रामम् प्रविष्टः . अस्ति मनुष्येषु वर्तते . तत् यथा ग्रामः गतः , ग्रामः आगतः इति . अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . तत् यथा ग्रामः लब्धः इति . तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति . सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 किम् इदम् मुखनासिकावचनः इति . मुखम् च नासिका च मुखनासिकम् . मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः . यदि एवम् मुखनासिकवचनः इति प्राप्नोति . निपातनात् दीर्घत्वम् भविष्यति . अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः . किम् इदम् आवचनम् इति . ईषद्वचनम् आवचनम् . किम् चित् मुखवचनम् किम् चित् नासिकावचनम् . मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 अथ मुखग्रहणम् किमर्थम् . नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत . मुखग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ नासिकाग्रहणम् किमर्थम् . मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत . नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति . मुखग्रहणम् ;सक्यम् अकर्तुम् . केन इदानीम् उभयवचनानाम् भविष्यति . प्रासादवासिन्यायेन . तत् यथा . के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः . ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन . ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन . ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च . एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः . तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन . ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन . ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च . भवेत् उभयवचनानाम् सिद्धम् . यमानुस्वाराणाम् अपि प्राप्नोति . न एव दोषः न प्रयोजनम् . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 itaretaraa;srayam तु भवति . का itaretaraa;srayataa . सतः अनुनासिकस्य sa;nj;nayaa भवितव्यम् sa;nj;nayaa च नाम अनुनासिकः भाव्यते . तत् itaretaraa;srayam भवति . itaretaraa;srayaa.ni च कार्याणि na prakalpante . anunaasikasa;nj;naayaam itaretaraa;sraye uktam . siddham tu nitya;sabdatvaat iti . नित्याः ;सब्दाः . नित्येषु ;सब्देषु सतः anunaasikasya sa;nj;naa kriyate . na sa;nj;nayaa अनुनासिकः भाव्यते . यदि तर्हि नित्याः ;सब्दाः किमर्थम् ;सास्त्रम् . किमर्थम् ;सास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् . निवर्तकम् ;सास्त्रम् . कथम् . आ:n अस्मै avi;se.se.na उपदिष्टः अननुनासिकः . तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता . तत्र अनेन निवृत्तिः क्रियते . छन्दसि अचि परतः आ:नः अननुनासिकस्य प्रस:न्गे अनुनासिकः साधुः भवति इति . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 तुलया सम्मितम् तुल्यम् . आस्यम् च प्रयत्नः च आस्यप्रयत्नम् . तुल्यास्यम् तुल्यप्रयत्नम् च savar.nasa;nj;nam भवति . किम् पुनः आस्यम् . लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् . कथम् पुनः आस्यम् . अस्यन्ति अनेन वर्णान् इति आस्यम् . अन्नम् एतत् आस्यन्दते इति वा आस्यम् . अथ कः प्रयत्नः . प्रयतनम् प्रयत्नः . प्रपूर्वात् यततेः भावसाधनः न:न्प्रत्ययः . यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् . सर्वेषाम् हि तत् तुल्यम् भवति . वक्ष्यति एतत् : prayatnavi;se.sa.nam आस्योपादानम् इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 savar.nasa;nj;naayaam bhinnade;se.su अतिप्रस:न्गः प्रयत्नसामान्यात् . savar.nasa;nj;naayaam bhinnade;se.su अतिप्रस:न्गः भवति jabaga.dada;saam . किम् कारणम् . प्रयत्नसामान्यात् . एतेषाम् हि समानः प्रयत्नः . सिद्धम् तु आस्ये tulyade;saprayatnam सवर्णम् . सिद्धम् एतत् . कथम् . आस्ये येषाम् तुल्यः de;sa.h यत्नः च ते savar.nasa;nj;naa.h भवन्ति इति वक्तव्यम् . एवम् अपि किम् आस्योपादाने प्रयोजनम् . सर्वेषाम् हि तत् तुल्यम् . prayatnavi;se.sa.nam आस्योपादानम् . सन्ति हि आस्यात् बाह्याः प्रयत्नाः . ते हापिताः भवन्ति . तेषु सत्सु असत्सु अपि savar.nasa;nj;naa सिध्यति . के पुनः ते . विवारसंवारौ ;स्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति . तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः ;स्वासानुप्रदानाः अघोषाः . एके अल्पप्राणाः अपरे महाप्राणाः . तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः . एके अल्पप्राणाः अपरे महाप्राणाः . यथा तृतीयाः तथा pa;ncamaa.h आनुनासिक्यवर्जम् . आनुनासिक्यम् तेषाम् अधिकः गुणः . एवम् अपि अवर्णस्य savar.nasa;nj;naa न प्राप्नोति . किम् कारणम् . बाह्यम् हि आस्यात् स्थानम् अवर्णस्य . सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति . एवम् अपि vyapade;sa.h न प्रकल्पते : आस्ये येषाम् तुल्यः de;sa.h इति . vyapade;sivadbhaavena vyapade;sa.h भविष्यति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् savar.nasa;nj;nayaam bhinnade;se.su अतिप्रस:न्गः प्रयत्नसामान्यात् इति . न एषः दोषः . न हि लौकिकम् आस्यम् . किम् तर्हि . तद्धितान्तम् आस्यम् : आस्ये भवम् आस्यम् . ;सरीरावयवात् यत् . किम् पुनः आस्ये भवम् . स्थानम् करणम् च . एवम् अपि प्रयत्नः avi;se.sita.h भवति . प्रयत्नः च vi;se.sita.h . कथम् . न हि प्रयतनम् प्रयत्नः . किम् तर्हि . प्रारम्भः यत्नस्य प्रयत्नः . यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य e:नोः च savar.nasa;nj;naa प्राप्नोति . pra;sli.s.tavar.nau एतौ . अवर्णस्य तर्हि ऐचोः च savar.nasa;nj;naa प्राप्नोति . विवृततरावर्णौ एतौ . एतयोः एव तर्हि मिथः savar.nasa;nj;naa प्राप्नोति . न एतौ तुल्यस्थानौ . उदात्तादीनाम् तर्हि savar.nasa;nj;naa न प्राप्नोति . अभेदकाः उदात्तादयः . अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति .प्रयतनम् एव प्रयत्नः . तत् एव च तद्धितान्तम् आस्यम् . यत् समानम् तत् aa;srayi.syaama.h . किम् सति भेदे . सति इति आह . सति एव हि भेदे savar.nasa;nj;nayaa भवितव्यम् . कुतः एतत् . भेदाधिष्ठाना हि savar.nasa;nj;naa . यदि हि यत्र सर्वम् समानम् तत्र स्यात् savar.nasa;nj;naavacanam अनर्थकम् स्यात् . यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व savar.nasa;nj;naa भविष्यति ;सकारछकारयोः षकारठकारहोः सकारथकारयोः savar.nasa;nj;naa प्राप्नोति . एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् . एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः : आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति . किम् तर्हि . त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषाम् इति . अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति . अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 तस्य . तस्य इति तु वक्तव्यम् . किम् प्रयोजनम् . यः यस्य तुल्यास्यप्रयत्नः सः तस्य savar.nasa;nj;na.h यथा स्यात् . अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य savar.nasa;nj;na.h मा भूत् . तस्य अवचनम् वचनप्रामाण्यात् . तस्य इति न वक्तव्यम् . अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य savar.nasa;nj;na.h कस्मात् न भवति . वचनप्रामाण्यात् : savar.nasa;nj;naavacanasaamarthyaat . यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य savar.nasa;nj;na.h स्यात् savar.nasa;nj;naavacanam अनर्थकम् स्यात् . sambandhi;sabdai.h वा तुल्यम् . sambandhi;sabdai.h वा पुनः तुल्यम् एतत् . तत् यथा sambandhi;sabdaa.h : मातरि वर्तितव्यम् , पितरि ;su;sruu.sitavyam इति . न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति . एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र sambandi;sabdau एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् savar.nasa;nj;nam भवति इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 ऋकारऌकारयोः सवर्णविधिः . ऋकारऌकारयोः savar.nasa;nj;naa विधेया . होतृ , ऌकारः , hot.r.r.lkaara.h . किम् प्रयोजनम् . अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . सवर्णदीर्घत्वे ऋति , रृवावचनम् ऌति , लॢवावचनम् इति . तत् सवर्णे यथा स्यात् . इह मा भूत् : दधि , ऌकारः , मधु , ऌकारः इति . यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि . ततः .lti . .lti ca vaa l.l bhavati . ऋतः इति एव . तत् न वक्तव्यम् भवति . ava;syam तत् वक्तव्यम् . ऊकालः अच् hrasvardiirghaplutasa;nj;na.h भवति इति उच्यते . न च रृकारः लॢकारः वा अच् अस्ति . रृकारस्य , लॢकारस्य च अच्त्वम् वक्ष्यामि . तत् च ava;syam वक्तव्यम् प्लुतः यथा स्यात् : होतृ , ऋकारः hot.r.rkaara.h , होतृ3कारः , होतृ , ऌकारः , होतॢकारः , होतॢ3कारः . किम् पुनः अत्र ज्यायः . savar.nasa;nj;naavacanam एव ज्यायः . दीर्घत्वम् च एव हि सिद्धम् भवति . अपि च ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति . यथा इह भवति : ऋति अकः: खट्व .r;sya.h , माल .r;sya.h इदम् अपि स:न्गृहीतम् बहवति : खट्व , ऌकारः, माल , ऌकारः इति . वा सुपि aapi;sale.h : उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति : उपल्कारीयति, उपाल्कारीयति इति . यदि तर्हि ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ऌकारस्य अपि रपरत्वम् प्राप्नोति . ऌकारस्य लपरत्वम् वक्ष्यामि . तत् च ava;syam वक्तव्यम् असत्याम् savar.nasa;nj;naayaam विध्यर्थम् . तत् एव सत्याम् रेफबाधनार्थम् भविष्यति . इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् maat.r.r.naam , pit.r.r.naam इति एवमर्थम् . तत् इह अपि प्राप्नोति : कॢप्यमानम् pa;sya इति . अथ असत्याम् अपि savar.nasa;nj;naayaam इह कस्मात् न भवति : प्रकॢप्यमानम् pa;sya इति . cu.tutula;sarvyavaaye न इति वक्ष्यामि . अपरः आह : त्रिभिः च मध्यमैः वर्गैः la;sasai.h च व्यवाये न इति वक्ष्यामि इति . var.naikade;saa.h च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऌकारे लकारः tadaa;sraya.h प्रतिषेधः भविष्यति . यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन . var.naikade;saa.h च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः tadaa;srayam णत्वम् भविष्यति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 अज्झलोः प्रतिषेधे ;सकारप्रतिषेधः अज्झल्त्वात् . अज्झलोः प्रतिषेधे ;सकारस्य ;सकारेण savar.nasa;nj;naayaa.h प्रतिषेधः प्राप्नोति . किम् कारणम् . अज्झल्त्वात् . अच् च एव हि ;सकारः हल् च . कथम् तावत् अच्त्वम् . इकारः सवर्णग्रहणेन ;सकारम् अपि गृह्णाति इति अच्त्वम् . हल्षु upade;saat हल्त्वम् . तत्र कः दोषः . तत्र सवर्णलोपे दोषः . तत्र सवर्णलोपे दोषः भवति . para;s;sataani कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति . सिद्धम् अनच्त्वात् . सिद्धम् एतत् . कथम् . अनच्त्वात् . कथम् अनच्त्वम् . स्पृष्टम् spar;saanaam करणम् . ईषत्स्पृष्टम् अन्तःस्थानाम् . विवृतम् ऊष्मणाम् . ईषत् इति अनुवर्तते . स्वराणाम् विवृतम् . ईषत् इति निवृत्तम् . वाक्यापरिसमाप्तेः वा . वाक्यापरिसमाप्तेः वा सिद्धम् एतत् . किम् इदम् वाक्यापरिसमाप्तेः इति . वर्णानाम् upade;sa.h taavat . upade;sottarakaalaa itsa;nj;naa . itsa;nj;nottarakaala.h आदिः अन्त्येन सह इता इति प्रत्याहारः . प्रत्याहारोत्तरकाला savar.nasa;nj;naa . savar.nasa;nj;nottarakaalam अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् . एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति . च च अत्र इकारः ;सकारम् गृह्णाति . यथा एव तर्हि इकारः ;सकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् . तत्र कः दोषः . कुमारी , ईहते कुमारीहते . अकः सवर्णदीर्घत्वम् न प्राप्नोति . न एषः दोषः . यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति . ;सकारम् न गृह्णाति . अपरः आह : अज्झलोः प्रतिषेधे ;सकारप्रतिषेधः अझल्त्वात् . अज्झलोः प्रतिषेधे ;सकारस्य ;सकारेण savar.nasa;nj;naayaa.h प्रतिषेधः प्राप्नोति . किम् कारणम् . अज्झल्त्वात् . अच् च एव ;सकारः हल् च . कथम् तावत् अच्त्वम् . इकारः सवर्णग्रहणेन ;सकारम् अपि गृह्णाति इति अच्त्वम् . हल्षु upade;saat हल्त्वम् . तत्र कः दोषः . तत्र सवर्णलोपे दोषः . तत्र सवर्णलोपे दोषः भवति . para;s;sataani कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति . सिद्धम् अनच्त्वात् . सिद्धम् एतत् . कथम् . अनच्त्वात् . कथम् अनच्त्वम् . वाक्यापरिसमाप्तेः वा . उक्ता वाक्यापरिसमाप्तिः . अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . एतत् च समर्थितम् . कथम् . अस्तु वा ;सकारस्य ;सकारेण savar.nasa;nj;naa मा वा भूत् . ननु च उक्तम् : para;s;sataani कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति इति . मा भूत् लोपः . ननु च भेदः भवति . सति लोपे dvi;sakaaram असति लोपे tri;sakaaram . न अस्ति भेदः . असति अपि लोपे dvi;sakaaram एव . कथम् . विभाषा द्विर्वचनम् . एवम् अपि भेदः . असति लोपे कदा चित् dvi;sakaaram कदा चित् tri;sakaaram सति लोपे dvi;sakaaram एव . सः एषः कथम् भेदः न स्यात् . यदि नित्यः लोपः स्यात् . विभाषा तु सः लोपः . यथा अभेदः तथा अस्तु . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 किमर्थम् ईदादीनाम् तपराणाम् prag.rhyasa;nj;naa उच्यते . तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् . केषाम् . उदात्तानुदात्तस्वरितानाम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . प्लुतानाम् तु prag.rhyasa;nj;naa न प्राप्नोति . किम् कारणम् . अतत्कालत्वात् . न हि प्लुताः तत्कालाः . असिद्धः प्लुतः . तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . सिद्धः प्लुतः स्वरसन्धिषु . कथम् j;naayate सिद्धः प्लुतः स्वरसन्धिषु इति . यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् ;सास्ति . कथम् कृत्वा j;naapakam . सतः हि कार्यिणः कार्येण भवितव्यम् . किम् एतस्य j;naapane प्रयोजनम् . अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति . किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु . sa;nj;naavidhau असिद्धः . तस्य असिद्धत्वात् तत्कालाः एव भवन्ति . sa;nj;naavidhau च सिद्धः . कथम् . कार्यकालम् sa;nj;naaparibhaa.sam . यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति . किम् पुनः प्लुतस्य prag.rhyasa;nj;naavacane प्रयोजनम् . prag.rhyaa;sraya.h प्रकृतिभावः यथा स्यात् . मा भूत् एवम् . प्लुतः प्रकृत्या इति एवम् भविष्यति . न एवम् ;सक्यम् . उपस्थिते हि दोषः स्यात् . अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रस:न्गः अन्येन विहितत्वात् इति . तस्मात् प्लुतस्य prag.rhyasa;nj;naa एषितव्या prag.rhyaa;sraya.h प्रकृतिभावः यथा स्यात् . यदि पुनः दीर्घाणाम् अतपराणाम् prag.rhyasa;nj;naa उच्येत . एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् . ईकारोकारौ न गृह्णीयाताम् . किम् कारणम् . अनण्त्वात् . यदि पुनः ह्रस्वानाम् अतपराणाम् prag.rhyasa;nj;naa उच्येत . न एवम् ;सक्यम् . इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति . तस्मात् दीर्घाणाम् एव तपराणाम् prag.rhyasa;nj;naa वक्तव्या . दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति . एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति . असिद्धः प्लुतः . तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति . कथम् यत् तत् j;naapakam उक्तम् प्लुतप्रगृह्याः अचि इति . प्लुतभावी प्रकृत्या इति एवम् एतत् vij;naayate . कथम् यत् तत् प्रयोजनम् उक्तम् . क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति . एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति . अणः अप्रगृह्यस्य अनुनासिकः इति . एवम् तर्हि किम् नः एतेन कार्यकालम् sa;nj;naaparibhaa.sam इति . yathodde;sam एव sa;nj;naaparibhaa.sam . तत्र च असौ असिद्धः . तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 कथम् पुनः इदम् vij;naayate : ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति . कः च अत्र vi;se.sa.h . ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः . ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य prag.rhyasa;nj;naa विधेया . पचेते* इति , पचेथे* इति . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . खट्वे* इति , माले* इति . अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति . ईदाद्यन्तम् इति चेत् एकस्य विधिः . ईदाद्यन्तम् इति चेत् एकस्य prag.rhyasa;nj;naa विधेया . खट्वे* इति , माले* इति . न वा आद्यन्तत्वात् . न वा एषः दोषः . किम् कारणम् . आद्यन्तत्वात् . आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति . अथ वा एवम् वक्ष्यामि : ईदाद्यन्तम् यत् द्विवचनान्तम् इति . ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः . ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः . कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् . एतत् हि ईदाद्यन्तम् च ;स्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन . सप्तम्याम् अर्थग्रहणम् j;naapakam प्रत्ययलक्षणप्रतिषेधस्य . यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् j;naapayati आचार्यः न prag.rhyasa;nj;naayaam प्रत्ययलक्षणम् भवति इति . तत् तर्हि j;naapkaartham अर्थग्रहणम् कर्तव्यम् . न कर्तव्यम् . ईदादिभिः द्विवचनम् vi;se.sayi.syaama.h iidaadivi;si.s.tena च द्विवचनेन तदन्तविधिः भविष्यति . ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति . एवम् अपि a;sukle वस्त्रे ;सुक्ले सम्पद्येताम् , ;सुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति . अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन . अत्र अपि अकृते ;सीभावे लुक् भविष्यति . इदम् इह सम्प्रधार्यम् . लुक् क्रियताम् ;सीभावः इति किम् अत्र कर्तव्यम् . परत्वात् ;सीभावः . नित्यः लुक् . कृते अपि ;सीभावे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः लुक् . अन्यस्य कृते ;सीभावे प्राप्नोति अन्यस्य अकृते . ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .;सीभावः अपि अनित्यः . न हि कृते लुकि प्राप्नोति . उभयोः अनित्ययोः परत्वात् ;सीभावः ;सीभावे कृते लुक् . अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः . वक्ष्यति एतत् . padasa;nj;naayaam अन्तवचनम् अन्यत्र sa;nj;naavidhau प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति . इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि sa;nj;naavidhi.h . ava;syam खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः . तस्मात् अस्तु सः एव मध्यमः पक्षः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 मात् prag.rhyasa;nj;naayaam तस्य असिद्धत्वात् ayaavekaade;saprati.sedha.h . मात् prag.rhyasa;nj;naayaam तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् ayaavekaade;saa.h प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते . ननु च prag.rhyasa;nj;naavacanasaamarthyaat अयादयः न भविष्यन्ति . वचनार्थः हि सिद्धे . न इदम् वचनात् लभ्यम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत् सिद्धे prag.rhyasa;nj;naakaaryam तदर्थम् एतत् स्यात् . अणः अप्रगृह्यस्य अनुनासिकः इति . न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति . विप्रतिषेधात् वा . अथ वा prag.rhyasa;nj;naa क्रियताम् अयादयः वा . prag.rhyasa;nj;naa भविष्यति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे परम् इति उच्यते . पूर्वा च prag.rhyasa;nj;naa परे अयादयः . परा prag.rhyasa;nj;naa करिष्यते . सूत्रविपर्यासः कृतः भवति . एवम् तर्हि परा एव prag.rhyasa;nj;naa . कथम् . कार्यकालम् हि sa;nj;naaparibhaa.sam . यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति . एवम् अपि अयुक्तः विप्रतिषेधः . कथम् . द्विकार्ययोगः हि विप्रतिषेधः . न च अत्र एकः द्विकार्ययुक्तः . एचाम् अयादयः . ईदूतोः prag.rhyas;nj;naa . न ava;syam द्विकार्ययोगः एव विप्रतिषेधः . किम् तर्हि . असम्भवः अपि . सः च अस्ति अत्र असम्भवः . कः असौ असम्भवः . prag.rhyasa;nj;naa अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः prag.rhyasa;nj;naanimittam विघ्नन्ति इति एषः असम्भवः . सति असम्भवे युक्तः विप्रतिषेधः . एवम् अपि अयुक्तः विप्रतिषेधः . सतोः हि विप्रतिषेधः भवति . न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः . उभयम् असिद्धम् . aa;srayaat सिद्धत्वम् च यथा रोः उत्त्वे . aa;srayaat सिद्धत्वम् भविष्यति . तत् यथा रुः उत्त्वे aa;srayaat सिद्धः भवति . किम् पुनः कारणम् रुः उत्त्वे aa;srayaat सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते . न एवम् ;सक्यम् . असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः . असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् . वृक्षः अत्र , प्लक्षः अत्र . तस्मात् तत्र aa;srayaat सिद्धत्वम् एषितव्यम् . तत्र यथा aa;srayaat सिद्धम् भवति एवम् इह अपि भविष्यति . अथ वा prag.rhyasa;nj;naavacanasaamarthyaat अयादयः aade;saa.h न भविष्यन्ति . अथ वा योगविभागः करिष्यते . अदसः . अदसः ईदादयः prag.rhyasa;nj;naa.h भवन्ति . ततः मात् . मात् च परे ईदादयः prag.rhyasa;nj;naa.h भवन्ति . अदसः इति एव . किमर्थः योगविभागः . एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः . अपरः यत् असिद्धे . इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति . किम् च स्यात् यदि prag.rhyasa;nj;naa स्यात् . prag.rhyaa;sraya.h प्रकृतिभावः प्रसज्येत . न एषः दोषः . पदान्तप्रकरणे प्रकृतिभावः . न च एषः पदान्तः . एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति . द्विवचनम् इति वर्तते . यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति . एवम् तर्हि एदन्तम् इति निवृत्तम् . अथ वा आह अयम् अदसः मात् इति . न च ईत्त्वोत्त्वे स्तः न अपि मकारः . ते एवम् vij;naasyaama.h मार्थात् ईदाद्यर्थानाम् इति . उक्तम् वा . किम् उक्तम् . अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे prag.rhyasa;njaayaam च सिद्धे वक्तव्ये इति . तत्र सकि दोषः . तत्र सककारे दोषः भवति . अमुके अत्र . न वा graha.navi;se.sa.natvaat . न वा एषः दोषः . किम् कारणम् . graha.navi;se.sa.natvaat . न माद्ग्रहणेन ईदाद्यन्तम् vi;se.syate . किम् तर्हि . ईदादयः vi;se.syante . मात् परे ये ईदादयः इति . (1.1.13) P I.70.5 -10 R I.226 - 227 इह कस्मात् न भवति : kaa;se ku;se va.m;se इति . ;से अर्थवद्ग्रहणात् . अर्थवतः ;se;sabdasya ग्रहणम् . न च अयम् अर्थवान् . एवम् अपि hari;se babhru;se इति अत्र प्राप्नोति . एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति . कथम् hari;se babhru;se इति . एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन . समुदायः अनर्थकः . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 निपातः इति किमर्थम् . चकार अत्र , जहार अत्र . एकाच् इति किमर्थम् . प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति . एषः अपि हि एकाच् . एकाच् इति न अयम् बहुव्रीहिः : एकः अच् अस्मिन् सः अयम् एकाच् इति . किम् तर्हि . तत्पुरुषः अयम् समानाधिकरणः : एकः अच् एकाच् . यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन . इह कस्मात् न भवति : प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . अच् एव यः निपातः इति एवम् vij;naasyate . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अज्ग्रहणसामर्थ्यात् . यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् . अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् . किम् . अजन्तस्य यथा स्यात् . हलन्तस्य मा भूत् . न एव दोषः न प्रयोजनम् . एवम् अपि कुतः एतत् द्वयोः परिभाषयोः saavakaa;sayo.h समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति . आचार्यप्रवृत्तिः j;naapayati इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अना:n इति प्रतिषेधम् ;सास्ति . एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् j;naapayati आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . किम् एतस्य j;naapane प्रयोजनम् . दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति . अना:n इति किमर्थम् . आ , उदकान्तात् ओदकान्तात् . इह कस्मात् न भवति: आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति . सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः . क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः . ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् :नितम् विद्यात् वाक्यस्मरणयोः a:नित् . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 किम् उदाहरणम् . आहो* इति , उताहो* इति . न एतत् अस्ति प्रयोजनम् . निपातसमाहारः अयम् : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति . तत्र निपातः एकाच् अना:n इति एव सिद्धम् . एवम् तर्हि एकनिपाताः इमे . अथ वा प्रतिषिद्धार्थः अयम् आरम्भः : ओ षु यातम् मरुतः , ओषु यातम् बृहती ;सक्वरी च , ओ चित् सखायम् सख्या ववृत्याम् . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 ओतः च्विप्रतिषेधः . ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . अनदः , अदः , अभवत् : अदोभवत् , तिरोभवत् . न वक्तव्यम् . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . एवम् अपि अगौः गौः सम्पद्यते गोभवत् : अत्र प्राप्नोति . एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति . तत् यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति . गाम् आनय इति . arthaa;sraye एतत् एवम् भवति . यत् हि ;sabdaa;srayam ;सब्दमात्रे तत् भवति . ;sabdaa;sraye च वृद्ध्यात्त्वे . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 इह कस्मात् न भवति : आहो* इति , उताहो* इति . u;na.h इति उच्यते . न च अत्र u;nam pa;syaama.h . u;na.h अयम् अन्येन सह ekaade;sa.h u;ngraha.nena गृह्यते . आचार्यप्रवृत्तिः j;naapayati न u;nekaade;sa.h u;ngraha.nena गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य prag.rhyasa;nj;naam ;सास्ति . न एतत् अस्ति j;naapakam . उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः . दोषः खलु अपि स्यात् यदि u;nekaade;sa.h u;ngraha.nena न गृह्येत : जानु , उ . अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति . मयः u;na.h वः वा इति वत्वम् न स्यात् . एवम् तर्हि एकनिपाताः इमे . अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः . तत् यः अननुबन्धकः तस्य एषः ekaade;sa.h . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 u;na.h इति योगविभागः . u;na.h इति योगविभागः कर्तव्यः . u;na.h ;साकल्यस्य आचार्यस्य मतेन prag.rhyasa;nj;naa भवति . u* इति v इति . ततः u;m . u;na.h uu;m इति अयम् aade;sa.h भवति ;साकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः prag.rhyasa;nj;naka.h च u;m इति . किमर्थः योगविभागः . u;m वा ;साकल्यस्य . ;साकल्यस्य आचार्यस्य मतेन u;m विभाषा यथा स्यात् : u;m इति , u* इति . अन्येषाम् आचार्याणाम् मतेन v इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 ईदूतौ सप्तमी इति एव . ईदूतौ सप्तमी इति एव सिद्धम् . न अर्थः अर्थग्रहणेन . लुप्ते अर्थग्रहणात् भवेत् . लुप्तायम् सप्तम्याम् prag.rhyasa;nj;naa न प्राप्नोति . क्व . सोमो गौरी अधि ;स्रितः . इष्यते च अत्र अपि स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् . न अत्र सप्तमी लुप्यते . किम् तर्हि . पूर्वसवर्णः अत्र भवति . पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते . यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति . एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ . तत्र वचनात् भविष्यति . वचनात् यत्र दीर्घत्वम् . न इदम् वचनात् लभ्यम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र सप्तम्याः दीर्घत्वम् उच्यते : दृतिम् न ;सुष्कम् सरसी ;सयानम् इति . सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि ;स्रितः इति . तत्र अपि सरसी यदि . तत्र अपि सिद्धम् . कथम् . यदि sarasii;sabdasya प्रवृत्तिः अस्ति . अस्ति च लोके sarasii;sabdasya प्रवृत्तिः . कथम् . दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते . j;naapakam स्यात् तदन्तत्वे . एवम् तर्हि j;naapayati आचार्यः न prag.rhyasa;nj;naayaam प्रत्ययलक्षणम् भवति इति . किम् एतस्य j;naapane प्रयोजनम् . कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् . प्रत्ययलक्षणेन prag.rhyasa;nj;naa न भवति . मा वा पूर्वपदस्य भूत् . अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् : वाप्याम् a;sva.h vaapya;sva.h , नद्याम् आतिः नद्यातिः . अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति . जहत्स्वार्था वृत्तिः इति . अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव . अजहत्स्वार्थायाम् च न दोषः . समुदायार्थः अभिधीयते . ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि j;naapakam स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 ghusa;nj;naayaam प्रकृतिग्रहणम् ;सिदर्थम् . ghusa;nj;naayaam प्रकृतिग्रहणम् कर्तव्यम् . दाधाप्रकृतयः ghusa;nj;naa भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . आत्त्वभूतानाम् इयम् sa;nj;naa क्रियते . सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . ननु च भूयिष्थानि ghusa;nj;naakaaryaa.ni आर्धधातुके तत्र च एते आत्त्वभूताः d.r;syante . ;सिदर्थम् . ;सिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् . ;सिति आत्त्वम् प्रतिषिध्यते तदर्थम् : प्रणिदयते प्रणिधयति इति . भारद्वाजीयाः पठन्ति ghusa;nj;naayaam प्रकृतिग्रहणम् ;सिद्विकृतार्थम् . ghusa;nj;naayaam प्रकृतिग्रहणम् क्रियते . किम् प्रयोजनम् . ;सिदर्थम् विकृतार्थम् च . ;सिति उदाहृतम् . विकृतार्थम् खलु अपि : प्रणिदाता प्रणिधाता . किम् पुनः कारणम् न सिध्यति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् . लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् . अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् vij;naayate . दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति . किम् च अतः . यदि vij;naayate दाधाः प्रकृतयः इति सः एव दोषः . आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . अथ vij;naayate दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् . एवम् तर्हि न एवम् vij;naayate दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति . कथम् तर्हि . दाधाः ghusa;nj;naa.h भवन्ति प्रकृतयः च एषाम् इति . तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् . न कर्तव्यम् . इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते . क्व प्रकृतम् . ईदूतौ च सप्तम्यर्थे इति . ततः वक्ष्यामि दाधाः घु अदाप् . अर्थे इति . न एवम् ;सक्यम् . ददातिना समानार्थान् raatiraasatidaa;satima.mhatiprii.naatiprabh.rtiin आहुः . एतेषाम् अपि ghusa;nj;naa प्राप्नोति . तस्मात् न एवम् ;सक्यम् . न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् . ;सिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन . ava;syam तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् . तत् पुरस्तात् अपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति . यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति . अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति : प्रनिमाता प्रनिमातुम् इति . आकारान्तस्य :नितः ग्रहणम् vij;naasyate . यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य :नितः ग्रहणम् vij;naayate एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य :नितः ग्रहणम् vij;naasyate . विकृतार्थेन च अपि न अर्थः . दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु avi;se.sa.h iti . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 samaana;sabdaprati.sedha.h . samaana;sabdaanaam प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति . दाधाः ghusa;nj;naa.h भवन्ति इति ghusa;nj;naa प्राप्नोति . samaana;sabdaaprati.sedha.h अर्थवद्ग्रहणात् . samaana;sabdaanaam अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . ghusa;nj;naa कस्मात् न भवति . अर्थवद्ग्रहणात् . अर्थवतोः दाधोः ग्रहणम् . न च एतौ अर्थवन्तौ . अनुपसर्गात् वा . अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति gatyupasargasa;nj;ne भवतः . न च एतौ दाधौ प्रति क्रियायोगः . यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति . अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः . न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र . न वा एषः दोषः . किम् कारणम् . अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र . तत् यथा . अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते . क्व अन्यत्र . लविता चिकीर्षिता इति . युक्तम् पुनः यत् नित्येषु नाम ;सब्देषु aagama;saasanam स्यात् न नित्येषु ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . आगमः च नाम अपूर्वः ;सब्दोपजनः . अथ युक्तम् यत् नित्येषु ;सब्देषु aade;saa.h स्युः . बाढम् युक्तम् . ;सब्दान्तरैः इह भवितव्यम् . तत्र ;सब्दान्तरात् ;सब्दान्तरस्य प्रतिपत्तिः युक्ता . aade;saa.h तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . तत् कथम् . सर्वे sarvapadaade;saa.h दाक्षीपुत्रस्य पाणिनेः ekade;savikaare हि नित्यत्वम् न उपपद्यते . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे . दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः . उपादास्त अस्य स्वरः ;सिक्षकस्य इति . मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . कुतः पुनः अयम् दोषः जायते . किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् . रूपग्रहणात् इति आह . इह खलु प्रकृतिग्रहणात् दोषः जायते : उपदिदीषते . सनि मीमाघुरभलभ इति . न एषः दोषः . दाप्रकृतिः इति उच्यते . न च इयम् दाप्रकृतिः . आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः . न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . ghusa;nj;naa कस्मात् न भवति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 दाप्प्रतिषेधे न दैपि अनेजन्तत्वात् . दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति : अवदातम् मुखम् . ननु च आत्त्वे कृते भविष्यति . तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् . सिद्धम् अनुबन्धस्य अनेकान्तत्वात् . सिद्धम् एतत् . कथम् . अनुबन्धस्य अनेकान्तत्वात् . अनेकान्ताः अनुबन्धाः . पित्प्रतिषेधात् वा . अथ वा दाधाः घु अपित् इति वक्ष्यामि . तत् च ava;syam वक्तव्यम् . अदाप् इति हि उच्यमाने इह अपि प्रसज्येत : प्रणिदापयति इति . ;सक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः vij;naatum . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् दप्प्रतिषेधे न दैपि इति . परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति . अथ एकान्तेषु दोषः एव . एकान्तेषु च न दोषः . आत्त्वे कृते भविष्यति . ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् इति . पकारलोपे कृते भविष्यति . न हि अयम् तदा दाप् भवति . भूतपूर्वगत्या भविष्यति . एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः vij;naayate . अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति . अथ वा आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् मा:नः व्यतीहारे इति मे:नः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . अथ वा दाप् एव अयम् न दैप् अस्ति . कथम् अवदाययति इति . ;स्यन् विकरणः भविष्यति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 किमर्थम् इदम् उच्यते . सति अन्यस्मिन् आद्यन्तवद्भावात् एकस्मिन् आद्यन्तवद्वचनम् . सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते . सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते . सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति . इष्यन्ते च स्युः इति . तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . तत्र vyapade;sivadvacanam . तत्र vyapade;sivadbhaava.h वक्तव्यः . vyapade;sivat एकस्मिन् कार्यम् भवति इति वक्तव्यम् . किम् प्रयोजनम् . एकाचः द्वे प्रथमार्थम् . वक्ष्यति एकाचः द्वे प्रथमस्य इति bahuvriihinirde;sa.h इति . तस्मिन् क्रियमाणे इह एव : स्यात् पपाच पपाठ . इयाय , आर इति अत्र न स्यात् . vyapde;sivat एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . षत्वे च aade;sasampratyayaartham . वक्ष्यति aade;sapratyayayo.h इति अवयवषष्ठी एव इति . एतस्मिन् क्रियमाणे इह एव स्यात् : करिष्यति हरिष्यति . इह न स्यात् : इन्द्रः मा वक्षत् , सः देवान् यक्षत् . vyapde;sivat एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . सः तर्हि vyapade;sivadbhaava.h वक्तव्यः . न वक्तव्यः . अवचनात् lokavij;naanaat सिद्धम् . अन्तरेण एव वचनम् lokavij;naanaat सिद्धम् एतत् . तत् यथा : लोके ;सालासमुदायः ग्रामः इति उच्यते . भवति च एतत् एकस्मिन् अपि eka;saala.h ग्रामः इति . विषमः उपन्यासः . graama;sabda.h अयम् बह्वर्थः . अस्ति एव ;सालासमुदाये वर्तते . तत् यथा ग्रामः दग्धः इति . अस्ति वाटपरिक्षेपे वर्तते . तत् यथा ग्रामम् प्रविष्टः . अस्ति मनुष्येषु वर्तते . तत् यथा . ग्रामः गतः , ग्रामः आगतः इति . अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . तत् यथा ग्रामः लब्धः इति . तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : eka;saala.h ग्रामः इति . यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते . भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति . अत्र अपि अर्थेन युक्तः vyapade;sa.h . पदम् नाम अर्थः सूक्तम् नम अर्थः . यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् : भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति . भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति . तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति . तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति . आद्यन्तवद्भावः च ;सक्यः अवक्तुम् . कथम् . अपूर्वानुत्तरलक्षणत्वात् आद्यन्तयोः सिद्धम् एकस्मिन् . अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः . एतत् च एकस्मिन् अपि भवति . अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति . न अर्थः आद्यन्तवद्भावेन . गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 कानि पुनः अस्य योगस्य प्रयोजनानि . आदिवत्त्वे प्रयोजनम् pratyaya;nnidaadyudaattatve . प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् : कर्तव्यम् , तैत्तिरीयः . औपगवः , कापटवः इति अत्र न स्यात् . ;न्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बकायनिः , aagnive;sya.h . गार्ग्यः , कृतिः इति अत्र न स्यात् . वलादेः आर्धधातुकस्य इट् . वलादेः आर्धधातुकस्य इट् प्रयोजनम् . आर्धधातुकस्य इट् वलादेः इह एव : स्यात् करिष्यति हरिष्यति . जोषिषत् , मनिद्षत् इति अत्र न स्यात् . यस्मिन् विधिः तदादित्वे . यस्मिन् विधिः तदादित्वे प्रयोजनम् . वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति . तस्मिन् क्रियमाणे अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इह एव स्यात् : ;स्रियः , भ्रुवः . ;स्रियौ भ्रुवौ इति अत्र न स्यात् . अजाद्याट्त्वे . अजाद्याट्त्वे प्रयोजनम् . आट् अजादीनाम् इह एव स्यात् : ऐहिष्ट , ऐक्षिष्ट . ऐत् , अध्यैष्ट इति अत्र न स्यात् . अथ अन्तवत्त्वे कानि प्रयोजनानि . अन्तवत् द्विवचनान्तप्रगृह्यत्वे . अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् . ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् : पचेते* इति पचेथे* इति . खट्वे* इति माले* इति इति अत्र न स्यात् . मित् अचः अन्त्यात् परः . मित् अचः अन्त्यात् परः प्रयोजनम् . इह एव स्यात् : कुण्डानि वनानि . तानि यानि इति अत्र न स्यात् . अचः अन्त्यादि टि . अचः अन्त्यादि टि प्रयोजनम् . टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् : कुर्वाते कुर्वाथे . कुरुते कुर्वे इति अत्र न स्यात् . अलः अन्त्यस्य . अलः अन्त्यस्य प्रयोजनम् . अतः दीर्घः ya;ni सुपि च इह एव स्यात् : घटाभ्यम् , पटाभ्याम् . आभ्याम् इति अत्र न स्यात् . येन विदिः तदन्तत्वे . येन विदिः तदन्तत्वे प्रयोजनम् . अचः yat iha eva syaat : ceyam , jeyam . eyam adhyeyam iti atra na syaat . aadyantavat ekasmin kaaryam bhavati iti atra api siddham bhavati . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 ghasa;nj;naayaam nadiitare प्रतिषेधः . ghasa;nj;naayaam नदीतरे प्रतिषेधः वक्तव्यः . नद्याः तरः नदीतरः इति . ghasa;nj;naayaam नदीतरे अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . ghasa;nj;naa कस्मात् न भवति . तरब्ग्रहणम् hi aupade;sikam . aupade;sikasya तरपः ग्रहणम् . न च एषः upade;se tarap;sabda.h . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् aa;sriiyate : यत्र एतत् रूपम् इति . रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते . कः असौ . upade;sa.h नाम . न च एषः upade;se tarap;sabda.h . अथ वा अस्तु अस्य ghasa;nj;naa . कः दोषः . घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . समानाधिकरणेषु घादिषु इति एवम् तत् . यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति . स्त्रीलि:न्गेषु एव घादिषु इति एवम् तत् . ava;syam च एतत् एवम् vij;neyam . समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 स:nkhyaasa;nj;naayaam स:न्ख्याग्रहणम् . स:nkhyaasa;nj;naayaam स:न्ख्याग्रहणम् कर्तव्यम् . बहुगण्वतुडतयः स:nkhyaasa;nj;naa.h भवन्ति . स:न्ख्या च स:nkhyaasa;nj;naa भवति इति वक्तव्व्यम् . किम् प्रयोजनम् . स:न्ख्यासम्प्रत्ययार्थम् . एकादिकायाः स:न्ख्यायाः स:nkhyaaprade;se.su स:न्ख्या इति एषः सम्प्रत्ययः यथा स्यात् . ननु च एकादिका स:न्ख्या लोके स:न्ख्या इति प्रतीता . तेन अस्याः स:nkhyaaprade;se.su स:न्ख्यासम्प्रत्ययः भविष्यति . एवम् अपि कर्तव्यम् . इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके . अक्रियमाणे हि स:न्ख्याग्रहणे एकादिकायाः स:न्ख्यायाः स:न्ख्या इति सम्प्रत्ययः न स्यात् . किम् कारणम् . अकृत्रिमत्वात् . बह्वादीनाम् कृत्रिमा sa;nj;naa . कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके . तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा sa;nj;naa भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः . यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत . पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति . tadvi;se.sebhya.h तर्हि प्राप्नोति : ग:न्गा यमुना इति . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न tadvi;se.sebhya.h भवति इति यत् अयम् vipaa.t;sabdam ;सरत्प्रभृतिषु पठति . इह तर्हि प्राप्नोति : नदीभिः च इति . bahuvacananirde;saat न भविष्यति . स्वरूपविधिः तर्हि प्राप्नोति . bahuvacananirde;saat एव न भविष्यति . एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः . उत्तरार्थम् च . उत्तरार्थम् च स:न्ख्याग्रहणम् कर्तव्यम् . ष्णान्ता षट् . षकारनकारान्तायाः स:न्ख्यायाः .sa.tsa;nj;naa यथा स्यात् . इह मा भूत् : पामानः , विप्रुषः इति . इहार्थेन तावत् न अर्थः स:न्ख्याग्रहणेन . ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति . न एषः दोषः . अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . अर्थः वा अस्य एवंस:nj;nakena भवति प्रकृतम् वा तत्र भवति इदम् एवंस:nj;nakena कर्तव्यम् इति . आतः च अर्थात् प्रकरणात् वा . a:न्ग हि भवान् ग्राम्यम् पांसुरपादम् aprakara.naj;nam आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति . उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति . यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति . जानाति हि असौ बह्वादीनाम् इयम् sa;nj;naa कृता इति . न यथा लोके तथा व्याकरणे . उभयगतिः पुनः इह भवति . अन्यत्र अपि न ava;syam इह एव . तत् यथा : कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा sa;nj;naa . karmaprade;se.su च उभयगतिः भवति . कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य . तथा साधकतमम् करणम् इति कृत्रिमा kara.nasa;nj;naa . kara.naprade;se.su च उभयगतिः भवति . कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् ;सब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य . तथा आधारः अधिकरणम् इति कृत्रिमा adhikara.nasa;nj;naa . adhikara.neprade;se.su च उभयगतिः भवति . सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य . अथ वा न इदम् sa;nj;naakara.nam . tadvadatide;sa.h अयम् : बहुगणवतुडतयः स:न्ख्यावत् भवन्ति इति . सः तर्हि vatinirde;sa.h कर्तव्यः . न हि अन्तरेण वतिम् atide;sa.h गम्यते . अन्तरेण अपि वतिम् atide;sa.h गम्यते . तत् यथा : एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि अस:न्ख्याम् स:न्ख्या इति आह . स:न्ख्यावत् इति गम्यते . अथ वा आचार्यप्रवृत्तिः j;naapayati भवति एकादिकायाः स:न्ख्यायाः स:nkhyaaprade;se.su स:न्ख्यासम्प्रत्ययः इति यत् अयम् स:न्ख्यायाः ati;sadantaayaa.h कन् इति ti;sadantaayaa.h प्रतिषेधम् ;सास्ति . कथम् कृत्वा j;naapakam . न हि कृत्रिमा त्यन्ता ;सदन्ता वा स:न्ख्या अस्ति . ननु च इयम् अस्ति डतिः . यत् तर्हि ;सदन्तायाः प्रतिषेधम् ;सास्ति . यत् च अपि त्यन्तायाः प्रतिषेधम् ;सास्ति . ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति . अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः ti;sabdasya ग्रहणम् . न च डतेः ti;sabda.h arthavaan . atha vaa mahatii iyam sa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथ vij;naayeta . स:न्ख्यायते अनया स:न्ख्या इति . एकादिकया च अपि स:न्ख्यायते . उत्तरार्थेन च अपि न अर्थः स:न्ख्याग्रहणेन . इदम् प्रकृतम् अनुवर्तिष्यते . इदम् वै sa;nj;naartham उत्तरत्र च sa;nj;nivi;se.sa.naartha.h . न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति . तत् यथा : ;साल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते upa;sp.r;syate च ;सालयः च भाव्यन्ते . यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . भवेत् द्रव्येषु एतत् एवम् स्यात् . ;सब्दः तु खलु येन येन vi;se.se.na अभिसम्बध्यते तस्य तस्य vi;se.saka.h भवति . अथ वा सापेक्षः अयम् nirde;sa.h क्रियते न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . ते स:न्ख्याम् एव अपेक्षिष्यामहे . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 अध्यर्धग्रहणम् च समासकन्विध्यर्थम् . अध्यर्धग्रहणम् च कर्तव्यम् . किम् प्रयोजनम् . समासकन्विध्यर्थम् . समासविध्यर्थम् कन्द्विध्यर्थम् च . समासविध्यर्थम् तावत् : adhyardha;suurpam . कन्विध्यर्थम् : अध्यर्धकम् . लुकि च अग्रहणम् . लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति : अध्यर्धपूर्वद्विगोः लुक् asa;nj;naayaam इति . द्विगोः इति एव सिद्धम् . अर्धपूर्वपदः च पूरणप्रत्ययान्तः . अर्धपूर्वपदः च पूरणप्रत्ययान्तः स:nkhyaasa;nj;na.h भवति इति वक्तव्यम् . किम् प्रयोजनम् . समासकन्विध्यर्थम् . समासविध्यर्थम् कन्द्विध्यर्थम् च . समासविध्यर्थम् तावत् : ardhapa;ncama;suurpam . कन्विध्यर्थम् : ardhapa;ncamakam . अधिकग्रहणम् च अलुकि समासोत्तरपदवृद्ध्यर्थम् . अधिकग्रहणम् च अलुकि कर्तव्यम् . किम् प्रयोजनम् . समासोत्तरपदवृद्ध्यर्थम् . समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च . समासवृद्ध्यर्थम् तावत् : अधिकषाष्ठिकः , अधिकसाप्ततिकः . उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः . अलुकि इति किम् अर्थम् . अधिकषाष्ठिकः , अधिकसाप्ततिकः . बहुव्रीहौ च अग्रहणम् . बहुव्रीहौ च adhika;sabdasya ग्रहणम् न कर्तव्यम् भवति : स:न्ख्यया अव्ययासन्नादूराधिकस:न्ख्याः स:न्ख्येये इति . स:न्ख्या इति एव सिद्धम् . बह्वादीनाम् अग्रहणम् . बह्वादीनाम् ग्रहणम् ;सक्यम् अकर्तुम् . केन इदानीम् स:nkhyaaprade;se.su स:न्ख्यसम्प्रत्ययः भविष्यति . j;naapakaat सिद्धम् . किम् j;naapakam . यत् अयम् वतोः इट् वा इति स:न्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् ;सास्ति . वतोः एव तत् j;naapakam स्यात् . न इति आह . योगापेक्षम् j;naapakam . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 .sa.tsa;nj;naayaam upade;savacanam . .sa.tsa;nj;naayaam upade;sagraha.nam कर्तव्यम् . upade;se षकारनकारान्ता स:न्ख्या .sa.tsa;nj;naa भवति इति वक्तव्यम् . किम् प्रयोजनम् . ;सताद्यष्टनोः नुम्नुडर्थम् . ;सतानि सहस्राणि . नुमि कृते ष्णान्ता षट् इति .sa.tsa;nj;naa प्राप्नोति . upade;sagraha.naat न भवति . अष्टानाम् इति अत्र आत्वे कृते .sa.tsa;nj;naa न प्राप्नोति . upade;sagraha.naat भवति . उक्तम् वा . किम् उक्तम् . इह तावत् ;सतानि सहस्राणि इति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . अष्टनः अपि उक्तम् . किम् उक्तम् . अष्टनः दीर्घग्रहणम् .sa.tsa;nj;naaj;naapakam आकारान्तस्य नुडर्थम् इति . अथ वा आकारः अपि अत्र nirdi;syate . षकारान्ता नकारान्ता आकारान्ता च स:न्ख्या .sa.tsa;nj;naa भवति इति . इह अपि तर्हि प्राप्नोति : सधमाधः द्युम्नः एकाः ताः एकाः इति . न एषः दोषः . eka;sabda.h अयम् बह्वर्थः . अस्ति एव स:न्ख्यापदम् . तत् यथा : एकः , द्वौ , बहवः इति . अस्ति असहायवाची . तत् यथा : एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति . असहायैः इति अर्थः . अस्ति अन्यार्थे वर्तते . तत् यथा : प्रजाम् एका रक्षति ऊर्जम् एका इति . अन्या इति अर्थः . सधमादः द्युम्नः एकाः ताः . अन्याः इति अर्थः . तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . इह तर्हि प्राप्नोति : द्वाभ्याम् इष्टये vi.m;satyaa च इति . एवम् तर्हि सप्तमे योगविभागः करिष्यते . अष्टाभ्यः au;s . ततः षड्भ्यः : षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति . ततः लुक् : लुक् च भवति षड्भ्यः इति . अथ वा उपरिष्टात् योगविभागः करिष्यते . अष्टनः आ विभक्तौ . ततः रायः : रायः च विभक्तौ aakaaraade;sa.h भवति . हलि इति उभयोः ;सेषः . यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति . यथालक्षणम् अप्रयुक्ते . (1.1.25) P I.84.9 - 12 R I.269 इदम् डतिग्रहणम् द्विः kriyate sa:nkhyaasa;nj;naayaam .sa.tsa;nj;naayaam ca . ekam ;sakyam akartum . katham . yadi taavat sa:nkhyaasa;nj;naayaam kriyate .sa.tsa;nj;naayaam न करिष्यते . कथम् . ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते . अथ .sa.tsa;nj;naayaam क्रियते स:nkhyaasa;nj;naayaam न करिष्यते . डति च इति अत्र स:nkhyaasa;nj;naa अनुवर्तिष्यते . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 ni.s.thaasa;nj;naayaam samaana;sabdaprati.sedha.h . ni.s.thaasa;nj;naayaam samaana;sabdaanaam प्रतिषेधः कर्तव्यः . लोतः गर्तः इति . ni.s.thaasa;nj;naayaam samaana;sabdaaprati.sedha.h . ni.s.thaasa;nj;naayaam samaana;sabdaprati.sedha.h . अनर्थकः प्रतिषेधः अप्रतिषेधः . ni.s.thaasa;nj;naa कस्मात् न भवति . अनुबन्धः अन्यत्वकरः . अनुबन्धः क्रियते . सः अन्यत्वम् करिष्यति . अनुबन्धः अन्यत्वकरः इति चेत् न लोपात् . अनुबन्धः अन्यत्वकरः इति चेत् तत् न . किम् कारणम् . लोपात् . लुप्यते अत्र अनुबन्धः . लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति . तत् यथा : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके नष्टम् तत् गृहम् भवति . एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति . यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् sa;nj;naa कृता इति . तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् udde;sam जानाति . सिद्धविपर्यासः च . सिद्धः च विपर्यासः . यदि अपि जानाति सन्देहः तस्य भवति : अयम् सः ta;sabda.h लोतः गर्तः इति अयम् सः ta;sabda.h लूनः गीर्णः इति . तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् udde;sam जानाति . सन्देहः तु तस्य भवति : इदम् तत् गृहम् इदम् तत् गृहम् इति . एवम् तर्हि . kaarakakaalavi;se.saat सिद्धम् . kaarakakaalavi;se.sau उपादेयौ . भूते यः ta;sabda.h कर्तरि कर्मणि भावे च इति . तत् यथा इतरत्र अपि . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा . एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति . लु:नि sijaadidar;sanaat . लु:नि sijaadidar;sanaat न भविष्यति . यत्र तर्हि सिजादयः न d.r;syante प्राभित्त इति . d.r;syante अत्र अपि सिजादयः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यथा एव अयम् अनुपदिष्टान् kaarakakaalavi;se.saan अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति : यत्र सिजादयः न इति . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 सर्वादीनि इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . sarva;sabda.h आदिः येषाम् taani imaani iti . yadi evam sarva;sabdasya sarvanaamasa;nj;naa na praapnoti . kim कारणम् . अन्यपदार्थत्वात् बहुव्रीहेः . बहुव्रीहिः अयम् अन्यपदार्थे वर्तते . तेन यत् अन्यत् sarva;sabdaat तस्य sarvanaamas;nj;naa प्राप्नोति . तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः . न एषः दोषः . भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . तत् यथा : चित्रवासम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति . तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 इह सर्वनामानि इति पूर्वपदात् sa;nj;naayaam अगः इति णत्वम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . sarvanaamasa;nj;naayaam निपातनात् णत्वाभावः . sarvanaamasa;nj;naayaam निपातनात् णत्वम् न भविष्यति . किम् एतत् निपातनम् नाम . अथ कः प्रतिषेधः नाम . avi;se.se.na किम् चित् उक्त्वा vi;se.se.na न इति उच्यते . तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . निपातनम् अपि eva;njaatiiyakam एव . avi;se.se.na णत्वम् उक्त्वा vi;se.se.na निपातनम् क्रियते . तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् . किम् अन्ये अपि एवम् विधयः भवन्ति . इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् ;स्रूयेत . न एषः दोषः . अस्ति अत्र vi;se.sa.h . षष्ठ्या अत्र nirde;sa.h क्रियते . षष्ठी च पुनः स्थानिनम् निवर्तयति . इह तर्हि : कर्तरि ;सप् दिवादिभ्यः ;स्यन् इति वचनात् च ;स्यन् स्यात् यथाप्राप्तः च ;सप् ;स्रूयेत . न एषः दोषः . ;sabaade;saa.h ;स्यनादयः करिष्यन्ते . तत् तर्हि ;सपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि ;सप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . दिवादिभ्यः इति एषा pa;ncamii ;सप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मात् इति उत्तरस्य . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . इह तर्हि : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति . वचनात् च अकच् स्यात् यथाप्राप्तः च कः ;स्रूयेत . न एषः दोषः . न अप्राप्ते हि के अकच् आरभ्यते . सः बाधकः भविष्यति . निपातनम् अपि eva;njaatiiyakam एव . न अप्राप्ते णत्वे निपातनम् आरभ्यते . तत् बाधकम् भविष्यति . यदि तर्हि निपातनानि अपि eva;njaatiiyakaani भवन्ति समः तते दोषः भवति . इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते : समः हि ततयोः वा इति . सततम् , सन्ततम् , सहितम् , संहितम् इति . इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति . एतत् न सिध्यति . कर्तव्यः अत्र यत्नः . baadhakaani eva hi nipaatanaani bhavanti . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 sa;nj;nopasarjanaprati.sedha.h . sa;nj;nopasarjaniibhuutaanaam sarvaadiinaam प्रतिषेधः वक्तव्यः . सर्वः नाम कः चित् . तस्मै सर्वाय देहि . अतिसर्वाय देहि . सः कथम् कर्तव्यः . पाठात् पर्युदासः पठितानाम् sa;nj;naakara.nam . पाठात् एव पर्युदासः कर्तव्यः . ;सुद्धानाम् पठितानाम् sa;nj;naa कर्तव्या . सर्वादीनि sarvanaamasa;nj;naani भवन्ति . sa;nj;nopasarjaniibhuutaani न सर्वादीनि . किम् avi;se.se.na . न इति आह . vi;se.se.na च . किम् प्रयोजनम् . सर्वाद्यानन्तर्यकार्यार्थम् . सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि sa;nj;nopasarjaniibhuutaanaam मा भूत् इति . किम् प्रयोजनम् . प्रयोजनम् डतरादीनाम् अद्भावे . डतरादीनाम् अद्भावे प्रयोजनम् . अतिक्रान्तम् इदम् b.raahma.nakulam कतरत् , अतिकतरम् ब्राह्मणकुलम् इति . त्यदादिविधौ च . त्यदादिविधौ च प्रयोजनम् . अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति . sa;njaaprati.sedha.h तावत् न वक्तव्यः . उपरिष्टात् योगविभागः करिष्यते . पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् . ततः asa;nj;naayaam इति . सर्वादीनि इति एवम् यानि अनुक्रान्तानि asa;nj;naayaam तानि द्रष्टव्यानि . उपसर्जनप्रतिषेधः च न कर्तव्यः . अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते . तम् एवम् अभिसम्भन्त्स्यामः : अनुपसर्जन* a* अत् इति . किम् इदम् a* अत् इति . अकारात्कारौ ;सिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति . pra;sli.s.tanirde;sa.h अयम् : अनुपसर्जन* a* a* अत् इति . अकारान्तात् अकारात्कारौ ;सिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . अथ वा a:न्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति . यदि एवम् paramapa;nca परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति . न एषः दोषः . षट्प्रधानः एषः समासः . इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अन:n न प्राप्नोति . सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति . यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति . तत् च अपि वक्तव्यम् . न वक्तव्यम् . इह तावत् अद्ड् डतरादिभ्यः pa;ncabhya.h इति pa;ncamii a:न्गस्य इति षष्ठी . तत्र a;sakyam विविभक्तित्वात् डतरादिभ्यः इति pa;ncamyaa a:न्गम् vi;se.sayitum . तत्र किम् अन्यत् ;सक्यम् vi;se.sayitum अन्यत् अतः विहितात् प्रत्ययात् . डतरादिभ्यः यः विहितः इति . इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अन:n उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी a:न्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी a:न्गस्य इति अपि . तत्र कामचारः : गृह्यमाणेन वा विभक्तिम् vi;se.sayitum a:न्गेन वा . यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अन:n उदात्तः इति a:न्गेन विभक्तिम् vi;se.sayi.syaama.h अस्थ्यादिभिः अन:नम् : a:न्गस्य विभक्तौ अन:n भवति अस्थ्यादीनाम् इति . इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् vi;se.sayi.syaama.h a:न्गेन अकारम् : त्यदादीनाम् विभक्तौ अः भवति a:न्गस्य इति . यदि एवम् अतिसः : अत्वम् न प्राप्नोति . न एषः दोषः . त्यदादिप्रधानः एषः समासः . अथ वा न इदम् sa;nj;naakara.nam . paa.thavi;se.sa.nam इदम् : सर्वेषाम् यानि नामानि तानि सर्वादीनि . sa;nj;nopasarjane च vi;se.se अवतिष्ठेते . यदि एवम् sa;nj;naa;srayam यत् कार्यम् तत् न सिध्यति : सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति . अन्वर्थग्रहणम् तत्र vij;naasyate : सर्वेषाम् यत् नाम तत् सर्वनाम . सर्वनाम्नः उत्तरस्य :नेः स्मै भवति . सर्वनाम्नः उत्तरस्य आमः सुट् भवति . यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति . एतेषाम् च अपि ;सब्दानाम् एकैकस्य सः सः विषयः . तस्मिन् तस्मिन् विषये यः यः ;सब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति . एवम् तर्हि उभयम् अनेन क्रियते . पाठः च एव vi;se.syate sa;nj;naa च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . eka;se.sanirde;saat . eka;se.sanirde;sa.h अयम् : सर्वादीनि च सर्वादीनि च सर्वादीनि . सर्वनामानि च सर्वनामानि च सर्वनामानि . सर्वादीनि sarvanaanasa;nj;naani भवन्ति . सर्वेषाम् यानि च नामानि तानि सर्वादीनि . sa;nj;nopasarjane च vi;se.se अवतिष्ठेते . atha vaa mahatii iyam sa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . सर्वादीनि sarvanaanasa;nj;naani भवन्ति सर्वेषाम् नामानि इति च अतः सर्वनामानि . sa;nj;nopasarjane च vi;se.se अवतिष्ठेते . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 अथ उभस्य सर्वनामत्वे कः अर्थः . उभस्य सर्वनामत्वे अकजर्थः . उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते : उभकौ . किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि . अन्याभावः द्विवचनटाब्विषयत्वात् . अन्येषाम् सर्वनाम्कार्याणाम् अभावः . किम् कारणम् . द्विवचनटाब्विषयत्वात् . ubha;sabda.h अयम् द्विवचनटाब्विषयः . अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते . यदा पुनः अयम् ubha;sabda.h द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति . उभयः अन्यत्र . ubhaya;sabda.h अस्य अन्यत्र बह्वति . उभये देवमनुष्याः , उभयः मणिः इति . किम् च स्यात् यदि अत्र अकच् न स्यात् . कः प्रसज्येत . कः च इदानीम् काकचोः vi;se.sa.h . ubha;sabda.h अयम् द्विवचनटाब्विषयः इति उक्तम् . तत्र अकचि सति अकचः तन्मध्यपतितत्वात् ;सक्यते एतत् वक्तुम् : द्विवचनपरः अयम् इति . के पुनः सति न अयम् द्विवचनपरः स्यात् . तत्र द्विवचनपरता वक्तव्या . यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् . तत्र अपि द्विवचनपरता वक्तव्या . अवचनात् अपि tatparavij;naanam . अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . ekaade;se कृते द्विवचनपरः अयम् अन्तादिवद्भावेन . अवचनात् आपि tatparavij;naanam इति चेत् के अपि तुल्यम् . अवचनात् आपि tatparavij;naanam इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति . कथम् . स्वार्थिकाः प्रत्ययाः प्रकृतितः avi;si.s.taa.h भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति . अथ भवतः सर्वनामत्वे कानि प्रोजनानि . भवतः अकच्छेषात्वानि . भवतः अकच्छेषात्वानि प्रयोजनानि . अकच् : भवकान् . ;सेषः : सः च भवान् च भवन्तौ . आत्वम् : भवादृक् इति . किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . उदाहरणमात्रम् इति आह . तृतीयादयः अपि हि इष्यन्ते . सर्वनाम्नः तृतीया च : भवता हेतुना , भवतः हेतोः इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 दिग्ग्रहणम् किमर्थम् . न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति . तत्र न j;naayate क्व विभाषा क्व प्रतिषेधः इति . दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति . दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः . अथ समासग्रहणम् किमर्थम् . समासः एव यः बहुव्रीहिः तत्र यथा स्यात् . बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : दक्षिणदक्षिणस्यै देहि इति . अथ बहुव्रीहिग्रहणम् किमर्थम् . द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति . न एतत् अस्ति प्रयोजनम् . द्वन्द्वे च इति प्रतिषेधः भविष्यति . न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते . सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते . द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते . अथ वा इदम् तावत् अयम् प्रष्टव्यः . इह कस्मात् न भवति : या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . यदि एवम् न अर्थः बहुव्रीहिग्रहणेन . द्वन्द्वे कस्मात् न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते तत्र एव बहुव्रीहौ इति . द्वितीयम् कर्तव्यम् . बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् . बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : एकैकस्मै देहि . एतत् अपि न अस्ति प्रयोजनम् . समासे इति वर्तते . तेन बहुव्रीहिम् vi;se.sayi.syaama.h : समासः यः बहुव्रीहिः इति . इदम् तर्हि प्रयोजनम् . अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् . इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः . (1.1.29.1) 91.2- 21 R I.291 - 293 किम् उदाहरणम् . priyavi;svaaya . न एतत् अस्ति प्रयोजनम् . सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् . वक्ष्यति च एतत् : बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् इति . तत्र vi;svapriyaaya इति भवितव्यम् . इदम् तर्हि : द्व्यन्याय त्र्यन्याय . ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् . न एषः दोषः . वक्ष्यति एतत् : स:न्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र स:न्ख्यायाः पूर्वनिपातः भवति इति . इदम् च अपि उदाहरणम् priyavi;svaaya . ननु च उक्तम् vi;svapriyaaya इति भवितव्यम् इति . वक्ष्यति एतत् : वा प्रियस्य इति . न खलु अपि ava;syam सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् . किम् तर्हि . असर्वाद्यन्तस्य अपि भवितव्यम् . किम् प्रयोजनम् . अकच् मा भूत् . किम् च स्यात् यदि अकच् स्यात् . कः न स्यात् . कः च इदानीम् काकचोः vi;se.sa.h . vya;njanaante.su vi;se.sa.h . अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते . कथम् पुनः इच्छता अपि भवता बहिर:न्गेन प्रतिषेधेन अन्तर:न्गः विधिः ;सख्यः बाधितुम् . अन्तर:न्गान् अपि विधीन् बहिर:न्गः विधिः बाधते गोमत्प्रियः इति यथा . क्रियते तत्र यत्नः : प्रत्ययोत्तरपदयोः च इति . ननु च इह अपि क्रियते : न बहुव्रीहौ इति . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . priyavi;svaaya . उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् . अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् : बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति . तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . गोनर्दीयः आह अकच्स्वरौ तु कर्तव्यौ प्रत्य:न्गम् muktasa.m;sayau . त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् . प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् कर्तव्यम् . आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति . प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानानर्थक्यम् पूर्वादीनाम् व्यवस्थायाम् इति वचनात् . प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् नर्थकम् . किम् कारणम् . पूर्वादीनाम् व्यवस्थायाम् इति वचनात् . पूर्वादीनाम् व्यवस्थायाम् sarvanaamas;nj;naa उच्यते . न च अत्र व्यवस्था गम्यते . (1.1.30) P I.92.7 - 14 R I.294 समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् . अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् : तृतीयासमासार्थानि पदानि तृतीयासमासः इति . तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् : योगा:न्गम् यथा उपजायेत . सति योगा:न्गे योगविभागः करिष्यते . तृतीया . तृतीयासमासे सर्वादीनि sarvanaamasa;nj;naani न भवन्ति . मासपूर्वाय देहि संवत्सरपूर्वाय देहि . ततः असमासे . असमासे च तृतीयायाः सर्वादीनि sarvanaamasa;nj;naani न भवन्ति . मासेन पूर्वाय इति . (1.1.32) P I.92.16 R I.295 जसः कार्यम् प्रति विभाषा , अकच् हि न भवति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 अवरादीनाम् च पुनः सूत्रपाठे ग्रहणानर्थक्यम् गणे पठितत्वात् . अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् . किम् कारणम् . गणे पठितत्वात् . गणे हि एतानि पठ्यन्ते . कथम् पुनः j;naayate सः पूर्वः पाठः अयम् पुनः पाठः इति . तानि हि पूर्वादीनि इमानि अवरादीनि . इमानि अपि पूर्वादीनि . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति . नव एव पूर्वादीनि . इदम् तर्हि प्रयोजनम् : व्यवस्थायाम् asa;nj;naayaam इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . eva.mvi;si.s.taani एव एतानि गणे पठ्यन्ते . इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति . वार्त्तिककारः च पठति : ja;sbhaavaat इति चेत् उत्तरत्र अभावात् अपवादप्रस:न्गः इति . इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति . (1.1.35) P I.93.8 - 9 R I.297 - 298 आख्याग्रहणम् किमर्थम् . j;naatidhanaparyaayavaacii यः sva;sabda.h तस्य यथा स्यात् . इह मा भूत् : स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 उपसंव्यानग्रहणम् अनर्थकम् बहिर्योगेण कृतत्वात् . उपसंव्यानग्रहणम् अनर्थकम् . किम् कारणम् . बहिर्योगेण कृतत्वात् . बहिर्योगे इति एव सिद्धम् . न वा ;साटकयुगाद्यर्थम् . न वा अनर्थकम् . किम् कारणम् . ;साटकयुगाद्यर्थम् . ;साटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न j;naayate किम् अन्तरीयम् किम् उत्तरीयम् इति . अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति nirj;naatam तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति . (1.1.36.2) P I.93.18 - 23 R I.299 अपुरि इति वक्तव्यम् . इह मा भूत् : अन्तरायाम् पुरि वसति इति . वाप्रकरणे तीयस्य :नित्सु उपस:न्ख्यानम् . वाप्रकरणे तीयस्य :नित्सु उपस:न्ख्यानम् कर्तव्यम् : द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै . विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . उपस:न्ख्यानम् एव अत्र ज्यायः . इदम् अपि सिद्धम् भवति : द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै . (1.1.37) P I.94.2 - 8 R I.299 - 300 किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् . चादीनाम् वै असत्त्ववचनानाम् nipaatasa;nj;naa स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च . अथ किमर्थम् उभे sa;nj;ne क्रियेते न nipaatsa;nj;naa एव स्यात् . न एवम् ;सक्यम् . निपातः एकाच् अना:n इति prag.rhyasa;nj;naa उक्ता . सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत . एवम् तर्हि avyayasa;nj;naa एव अस्तु . तत् च a;sakyam . वक्ष्यति एतत् : अव्यये na;nkunipaataanaam इति . तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् . तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च sa;nj;ne कर्तव्ये . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 असर्वविभक्तौ अविभक्तिनिमित्तस्य उपस:न्ख्यानम् . असर्वविभक्तौ अविभक्तिनिमित्तस्य उपस:न्ख्यानम् कर्तव्यम् : नाना विना . किम् पुनः कारणम् न सिध्यति . सर्वविभक्तिः हि avi;se.saat . सर्वविभक्तिः हि एषः भवति . किम् कारणम् . avi;se.saat . avi;se.se.na विहितत्वात् . त्रलादीनाम् च उपस:न्ख्यानम् . त्रलादीनाम् च उपस:न्ख्यानम् कर्तव्यम् . तत्र यत्र ततः यतः . ननु च vi;se.se.na एते विधीयन्ते : pa;ncamyaa.h तसिल् सप्तम्याः त्रल् इति . वक्ष्यति एतत् : इतराभ्यः अपि d.r;syante इति . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 यदि पुनः अविभक्तिः ;सब्दः avyayasa;nj;na.h भवति इति उच्येत . अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः . अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः sa;nj;naayaa.h . का itaretaraa;srayataa . सति अविभक्तित्वे sa;nj;nayaa भवितव्यम् sa;nj;nayaa च अविभक्तित्वम् भाव्यते . तत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . अलि:न्गम् अस:न्ख्यम् इति वा . अथ वा अलि:न्गम् अस:न्ख्यम् अव्ययम् इति वक्तव्यम् . एवम् अपि itaretaraa;srayam एव भवति . का itaretaraa;srayataa . सति अलि:न्गास:न्ख्यत्वे sa;nj;nayaa भवितव्यम् sa;nj;nayaa च अलि:न्गास:न्ख्यत्वम् भाव्यते . तत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता च . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . तत्र किम् अस्माभिः कर्तुम् ;सक्यम् . स्वाभाविकम् एतत् . तत् तर्हि वक्तव्यम् अलि:न्गम् अस:न्ख्यम् इति . न वक्तव्यम् . सिद्धम् तु पाठात् . पाठात् वा सिद्धम् एतत् . कथम् पाठः कर्तव्यः . तसिलादयः प्राक् पासपः , ;सस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , naanaa;nau इति . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 अथ वा पुनः अस्तु अविभक्तिः ;सब्दः avyayasa;nj;na.h भवति इति एव . ननु च उक्तम् अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् ;sabdaa;n prayu;njate ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् ;सब्दान् prayu;njate इति . abhij;naa.h च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् . आतः च abhij;naa.h : अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् . abhij;naa.h च न च prayu;njate . तत् एतत् एवम् sand.r;syataam : अर्थरूपम् एतत् eva;njaatiiyakam येन अत्र विभक्तिः न भवति इति . तत् च अपि एतत् एवम् अनुगम्यमानम् d.r;syataam : किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः . तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः . न च एतयोः अर्थयोः लि:न्गस:न्ख्याभ्याम् योगः अस्ति . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः . कथम् . इदम् च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति . कथम् तर्हि . एकवचनम् उत्सर्गः करिष्यते . तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः . न च अपि एवम् विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति . कथम् तर्हि . न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति . त्रिकम् पुनः vibhaktisa;nj;nam . एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र . ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः . कृत्तद्धितानाम् ग्रहणम् तु कार्यम् स:nkhyaavi;se.sam हि abhini;sritaa.h ये . तेषाम् प्रतिषेधः भवति इति वक्तव्यम् . इह मा भूत् : एकः , द्वौ , बहवः इति . तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 पाठेन इयम् avyayasa;nj;naa क्रियते . सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति . तदन्तविधिना भविष्यति . इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति . उपसर्जनस्य न इति प्रतिषेधः भविष्यति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . sarvanaamasa;nj;naayaam प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते . सः वै तत्र प्रत्याख्यायते . यथा सः तत्र प्रत्याख्यायते इह अपि तथा ;सक्यः प्रत्याख्यातुम् . कथम् सः tatra pratyaakhyaayate . mahatii iyam sa;nj;naa kriyate . iyam api ca mahatii sa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta : न व्येति इति अव्ययम् इति . क्व पुनः न व्येति . स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति . ये न वियन्ति तद् अव्ययम् . sad.r;sam त्रिषु लि:न्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 कथम् इदम् vij;naayate : कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति . किम् च अतः . यदि vij;naayate कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति . अथ vij;naayate कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् कृत् यः मान्तः इति . कथम् कारयाम् चकार हारयाम् चकार इति . किम् पुनः अत्र avyayasa;nj;nayaa प्रार्थ्यते . अव्ययात् इति लुक् यथा स्यात् . मा भूत् एवम् . आमः इति एवम् भविष्यति . न सिध्यति . लिग्रहणम् तत्र अनुवर्तते . लिग्रहणम् निवर्तिष्यते . यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति . इष्यते च प्रत्ययमात्रस्य . आतः च इष्यते . एवम् हि आह : k.r;n च अनुप्रयुज्यते लिटि इति . यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति . कथम् प्रतामौ प्रतामः इति . आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन avyayasa;nj;naa भवति इति यत् अयम् pra;saan;sabdam स्वरादिषु पठति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 कृत् मेजन्तः च अनिकारोकारप्रकृतिः . कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् . इह मा भूत् : आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति . अनन्यप्रकृतिः इति वा . अथ वा अनन्यप्रकृतिः कृत् avyayasa;nj;na.h भवति इति वक्तव्यम् . किम् पुनः अत्र ज्यायः . अनन्यप्रकृतिवचनम् एव ज्यायः . इदम् अपि सिद्धम् भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति . तत् तर्हि वक्तव्यम् . न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य . न वा वक्तव्यम् . किम् कारणम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या . कः पुनः अत्र vi;se.sa.h एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत . ava;syam एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . कानि पुनः तानि . प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् . ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . न एतत् अस्ति प्रयोजनम् . बहिर:न्गम् ह्रस्वत्वम् . अन्तर:न्गः तुक् . असिद्धम् बहिर:न्गम् अन्तर:न्गे . नलोपः वृत्रहभिः . वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . असिद्धः नलोपः . तस्य असिद्धत्वात् न भविष्यति . उदुपधत्वम् अकित्त्वस्य निकुचिते . उदुपधत्वम् अकित्त्वस्य अनिमित्तम् . क्व . निकुचिते . निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अस्तु अत्र अकित्त्वम् . न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . नाभावः ya;ni दीर्घत्वस्य अमुना . नाभावः ya;ni दीर्घत्वस्य अस्निमित्तम् . क्व . अमुना . नाभावे कृते अतः दीर्घः ya;ni सुपि च इति दीर्घत्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् : न मु .taade;se इति . आत्त्वम् कित्त्वस्य उपादास्त . आत्त्वम् कित्त्वस्य अनिमित्तम् . क्व . उपादास्त अस्य स्वरः ;सिक्षकस्य इति . आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . उक्तम् एतत् : दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे इति . तिसृचतसृत्वम् :नीब्विधेः . तिसृचतसृत्वम् :नीब्विधेः अनिमित्तम् . तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति . तिसृचतसृभावे कृते ऋन्नेभ्यः :नीप् इति :नीप् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati न तिसृचतसृभावे कृते :नीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् ;सास्ति . इमानि तर्हि प्रयोजनानि : ;सतानि सहस्राणि . नुमि कृते ष्णान्ता षट् इत् .sa.tsa;nj;naa प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . ;सकटौ पद्धतौ . अत्त्वे कृते अतः इति टाप् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . इयेष , उवोष . गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . तस्य दोषः var.naa;sraya.h प्रत्ययः वर्णविचालस्य . तस्य एतस्य लक्षणस्य दोषः var.naa;sraya.h प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् . क्व . अत i;n : दाक्षिः , प्लाक्षिः . न प्रत्ययः सन्निपातलक्षणः . a:ngasa;nj;naa तर्हि अनिमित्तम् स्यात् . आत्त्वम् पुग्विधेः क्रापयति . आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् . क्व . क्रापयति इति . पुग् ह्रस्वत्वस्य अदीदपत् . पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् . क्व . अदीदपत् इति . त्यदाद्यकारः टाब्विधेः . त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् . क्व . या सा . इड्विधिः आकारलोपस्य पपिवान् . इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् . क्व . पपिवान् तस्थिवान् इति . मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य . मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् . क्व . अग्निमान् वायुमान् परमवाचा परमवाचे . नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य . नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् . क्व . नदि कुमारि ki;sori ब्राह्मणि ब्रह्मबन्धु . ह्रस्वत्वे कृते e:न्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति . मा भूत् एवम् . :न्यन्तात् इति एवम् भविष्यति . न सिध्यति . दीर्घात् इति उच्यते . ह्रस्वान्तात् च न प्राप्नोति . इदम् इह सम्प्रधार्यम् : ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् . परत्वात् ह्रस्वत्वम् . नित्यः सम्बुद्धिलोपः . कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि . अनित्यः सम्बुद्धिलोपः . न हि कृते ह्रस्वत्वे प्राप्नोति . किम् कारणम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . एते दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनया परिभाषया . न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . न हि भिक्षुकाः सन्ति इति स्थाल्यः न adhi;sriiyante न च मृगाः सन्ति इति यवाः न उप्यन्ते . दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् . कुतः एतत् . न हि दोषाणाम् लक्षणम् अस्ति . तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु . (1.1.41) P I.100.6 - 26 R I.318 - 320 अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः . अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् . लुग्मुख्स्वरोपचाराः . लुक् : उपाग्नि प्रत्यग्नि . अव्ययात् इति लुक् सिद्धः भवति . मुखस्वरः . उपाग्निमुखः , प्रत्यग्निमुखः . न avyayadik;sabdgomahatsthuulap.rthuvatsebhya.h इति प्रतिषेधः सिद्धः भवति . उपचारः : उपपयःकारः , उपपयःकामः इति . अतः k.rkamika.msakumbhapaatraku;saakar.nii.su अनव्ययस्य इति प्रतिषेधः सिद्धः भवति . किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . परिगणनम् इति आह . अपि खलु अपि आहुः . यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति . किम् पुनः तत् . परा:न्गवद्भावः . परा:न्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् . सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान . अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् . तत् इह अपि प्राप्नोति : उपाग्निकम् , प्रत्यग्निकम् इति . मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् . सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः . अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् . सः इह अपि प्राप्नोति : उपकुम्भीभूतम् उपमणिकीभूतम् . यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य avyayasa;nj;nayaa . कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि . न एतानि सन्ति . यत् तावत् उच्यते लुक् इति : आचार्यप्रवृत्तिः j;naapayati भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् ;सास्ति . उपचारः : अनुत्तरपदस्थस्य इति वर्तते . तत्र मुखस्वरः एकः प्रयोजयति . न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सिप्रतिषेधः . ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति . असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति . न हि na;na.h नपुंसकेन सामर्थ्यम् . केन तर्हि . भवतिना : न भवति नपुंसकस्य इति . यत् तावत् उच्यते ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सिप्रतिषेधः इति . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : नपुंसकस्य न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् नपुंसकात् इति . नपुंसके अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा . तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . यत् अपि उच्यते . असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि . कानि . asuuryampa;syaani मुखानि , अपुनर्गेयाः ;स्लोकाः , a;sraaddhabhojii ब्राह्मणः इति . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 न वा इति विभाषायाम् arthasa;nj;naakara.nam . न वा इति विभाषायाम् अर्थस्य sa;nj;naa कर्तव्या . navaa;sabdasya यः अर्थः तस्य sa;nj;naa भवति इति वक्तव्यम् . किम् प्रयोजनम् . ;sabdasa;nj;naayaam हि अर्थासम्प्रत्ययः यथा अन्यत्र . ;sabdasa;nj;naayaam हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र . अन्यत्र अपि ;sabdasa;nj;naayaam ;सब्दस्य सम्प्रत्ययः भवति न अर्थस्य . क्व अन्यत्र . दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च ;सब्दस्य सम्प्रत्ययः भवति न अर्थस्य . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इतिकरणः arthanirde;saartha.h . इतिकरणः क्रियते . सः arthanirde;saartha.h भविष्यति . किम् गतम् एतत् इतिना आहोस्वित् ;सबाधिक्यात् अर्थाधिक्यम् . गतम् इति आह . कुतः . लोकतः . तत् यथा लोके गौः अयम् इति आह इति go;sabdaat इतिकरणः परः प्रयुज्यमानः go;sabdam स्वस्मात् पदार्थात् प्रच्यावयति . सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः ;सब्दपदार्थकः सम्पद्यते . एवम् इह अपि navaa;sabdaat इतिकरणः परः प्रयुज्यमानः navaa;sabdam स्वस्मात् पदार्थात् प्रच्यावयति . सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ ;सब्दपदार्थकता तस्याः laukikam artham sampratyaayayati . na vaa iti yat gamyate na vaa iti yat pratiiyate iti . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 samaana;sabdaprati.sedha.h . samaana;sabdaanaam प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति . किम् च स्यात् यदि एतेषाम् अपि vibhaa.saasa;nj;naa स्यात् . विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्याम् ;सालायाम् . अचिरकृतायाम् सम्प्रत्ययः स्यात् . न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके . न वा एषः दोषः . किम् कारणम् . विधिपूर्वकत्वात् . विधाय किम् चित् न वा इति उच्यते . तेन प्रतिषेधवाचिनः समप्रत्ययः भवति . तत् यथा लोके : ग्रामः भवता गन्तव्यः न वा . न इति गम्यते . अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति . किम् कारणम् . विलि:न्गम् हि भवान् लोके nirde;sam करोति . आ:न्ग हि समानलि:न्गः nirde;sa.h क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति . तत् यथा : ग्रामः भवता गन्तव्यः नवः . प्रत्यग्रः इति गम्यते . एतत् च एव न जानीमः : क्व चित् व्याकरणे समानलि:न्गः nirde;sa.h क्रियते इति . अपि च कामचारः प्रयोक्तुः ;सब्दानाम् अभिसम्बन्धे . तत् यथा : यवागूः भवता भोक्तव्या नवा . यदा yavaaguu;sabda.h भुजिना अभिसम्बध्यते भुजिः navaa;sabdena तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा . न इति गम्यते . यदा yavaaguu;sabda.h navaa;sabdena अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या . प्रत्यग्रा इति गम्यते . न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति . किम् तर्हि . भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 विध्यनित्यत्वम् अनुपपन्नम् prati.sedhasa;nj;naakara.naat . vidhyanityatvam na upapadyate : ;su;saava , ;su;suvatu.h , ;su;suvu.h , ;si;svaaya , ;si;sviyatu.h , ;si;sviyu.h . किम् कारणम् . prati.sedhasa;nj;naakara.naat . प्रतिषेधस्य इयम् sa;nj;naa क्रियते . तेन vibhaa.saaprade;se.su प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . सिद्धम् तु प्रसज्यप्रतिषेधात् . सिद्धम् एतत् . कथम् . प्रसज्यप्रतिषेधात् . प्रसज्य किम् चित् न वा इति उच्यते . तेन उभयम् भविष्यति . विप्रतिषिद्धम् तु . विप्रतिषिद्धम् तु भवति . अत्र न j;naayate : केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . न वा प्रस:न्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् . न वा एषः दोषः . किम् कारणम् . प्रस:न्गसामर्थ्यात् . प्रस:न्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् . तत् एतत् क्व सिद्धम् भवति . या अप्राप्ते विभाषा . या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . एतत् अपि सिद्धम् . कथम् . विभाषा iti mahatiisa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् उभयोः sa;nj;naa यथा vij;naayeta : न इति च वा इति च . तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति . या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति : न इति च वा इति च . तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति . एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः . विप्रतिषेधयोः yugapadvacanam na upapadyate : ;su;saava ;su;suvatu.h ;su;suvu.h ;si;svaaya ;si;sviyatu.h ;si;sviyu.h . किम् कारणम् . भवति इति चेत् न प्रतिषेधः . भवति इति चेत् प्रतिषेधः न प्राप्नोति . न इति चेत् न विधिः . न इत् चेत् विधिः न सिध्यति . सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् . सिद्धम् एतत् . कथम् . पूर्वविधिम् उत्तर्विधिः बाधते . इतिकरणः arthanirde;saa.rtha.h इति उक्तम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 saadhvanu;saasane अस्मिन् यस्य विभाषा तस्य साधुत्वम् . saadhvanu;saasane अस्मिन् ;सास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् . समासः च एव हि विभाषा . तेन समासस्य एव विभाषा साधुत्वम् स्यात् . अस्तु . यः साधुः सः प्रयोक्ष्यते . असाधुः न प्रयोक्ष्यते . न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते . अपि च द्वेधाप्रतिपत्तिः . द्वैधम् ;सब्दानाम् अप्रतिपत्तिः . इच्छामः च पुनः vibhaa.saaprade;se.su द्वैधम् ;सब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . यस्य पुनः कार्याः ;सब्दाः विभाषा असौ समासम् निर्वर्तयति . यस्य अपि नित्याः ;सब्दाः तस्य अपि एषः न दोषः . कथम् . न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते . किम् तर्हि . samaasasa;nj;naa अभिसम्बध्यते : समासः इति एषा sa;nj;naa विभाषा भवति इति . तत् यथा : मेध्यः pa;su.h विभाषितः . मेध्यः अनड्वान् विभाषितः इति . न एतत् विचार्यते : अनड्वान् न अनड्वान् इति . किम् तर्हि आलब्धव्यः न आलब्धव्यः इति . कार्ये युगपदन्वाचययौगपद्यम् . कार्येषु ;सब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति . यस्य पुनः नित्याः ;सब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे . ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः . कथम् . प्रत्ययः परः भवति इति उच्यते . न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति . न अपि ब्रूमः प्रत्ययमाला प्राप्नोति . किम् तर्हि . कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति . न एषः दोषः . अर्थगत्यर्थः ;सब्दप्रयोगः . अर्थम् सम्प्रत्याययिष्यामि इति ;सब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . aacaaryade;sa;siilane च तद्विषयता . aacaaryade;sa;siilanena यत् उच्यते तस्य तद्विषयता प्राप्नोति . इकः ह्रस्वः a:न्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् prayu;njiiran प्राक्षु च एव हि फिन् स्यात् . तत् यथा : जमदग्निः वै एतत् pa;ncamam अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः pa;ncaavattam जुहोति . यस्य पुनः नित्याः ;सब्दाः गालवग्रहणम् तस्य पूजार्थम् de;sagraha.nam च कीर्त्यर्थम् . ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् de;sagraham च कीर्त्यर्थम् . तत्कीर्तने च द्वेधाप्रतिपत्तिः . तत्कीर्तने च द्वैधम् ;सब्दानाम् अप्रतिपत्तिः स्यात् . इच्छामः च पुनः आचार्यग्रहणेषु de;sagraha.ne.su च द्वैधम् ;सब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 a;si.sya.h वा विदितत्वात् . a;si.sya.h वा पुनः अयम् योगः . किम् कारणम् . विदितत्वात् . यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् . ये अपि हि एताम् sa;nj;naam न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . yaaj;nikaa.h खलु अपि sa;nj;naam अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . तत् यथा . मेध्यः pa;su.h विभाषितः . मेध्यः अनड्वान् विभाषितः इति . आलब्धव्यः न आलब्धव्यः इति गम्यते . आचार्यः खलु अपि sa;nj;naam आरभमाणः भूयिष्ठम् अन्यैः अपि ;सब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 अप्राप्ते trisa.m;sayaa.h . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः . trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . ubhaya;sabda.h सर्वादिषु पठ्यते तयपः च ayajaade;sa.h क्रियते . तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अयच् प्रत्ययान्तरम् . यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . मा भूत् एवम् . मात्रचः इति एवम् भविष्यति . कथम् . मात्रच् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . maatra;sabdaat प्रभृति आ आयचः चकारात् . यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति : अत्र अपि प्राप्नोति . अतः इति वर्तते . एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . sad.r;sasya अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अन्यत् हि कित्त्वम् अन्यत् :नित्त्वम् . एकम् चेत् :नित्कितौ . यदि एकम् :नित्कितौ ततः अस्ति सन्देहः . अथ हि नाना न अस्ति सन्देहः . यदि अपि नाना एवम् अपि सन्देहः . कथम् . प्रौर्णुवि इति . सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . गन्धने इति निवृत्तम् . अनुपसर्गात् वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . वृत्त्यादिषु इति निवृत्तम् . विभाषा वृक्षमृगादीनाम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . जातिः अप्राणिनाम् इति निवृत्तम् . उषविदजागृभ्यः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . प्रत्ययान्ताः धात्वन्तराणि . दीपादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . कर्तरि इति वर्तते . एवम् अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति . न अस्ति सन्देहः . सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः . अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति . कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः . विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . आभीक्ष्ण्ये इति निवृत्तम् . तृनादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . aakro;se इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . aakro;se इति निवृत्तम् . एकहलादौ पूरयितव्ये अन्यतरस्याम् . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . उदकस्य उदः sa;nj;naayaam इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . sa;nj;naayaam इति निवृत्तम् . ;स्वादेः i;ni पदान्तस्य अन्यतरस्याम् . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . i;ni इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . i;ni इति निवृत्तम् . सपूर्वायाः प्रथमायाः विभाषा . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . चादिभिः योगे इति निवृत्तम् . ग्रः य:नि अचि विभाषा . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . य:नि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अप्राप्ते . य:नि इति निवृत्तम् (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 प्राप्ते च . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः . trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . व्यक्तवाचाम् इति हि वर्तते . विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . svarita;nita.h इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . svarita;nita.h इति हि वर्तते . तिरः अन्तर्धौ विभाषा k.r;ni : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . अन्तर्धौ इति हि वर्तते . अधिः ii;svare विभाषा k.r;ni : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . ii;svare इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . ii;svare इति हि वर्तते . दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . तदर्थस्य इति वर्तते (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 उभयत्र च . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः . trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . हृक्रोः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः . अप्राप्ते : हरति भारम् देवदत्तः . हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन . करोति कटम् देवदत्तः . कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन . न यदि विभाषा साका:न्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : अभिजानासि देवदत्त यत् ka;smiire.su वत्स्यामः , यत् ka;smiire.su अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् abhu;njmahi . अप्राप्ते : अभिजानासि देवदत्त ka;smiiraan गमिष्यामः , ka;smiiraan अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् abhu;njmahi . विभाषा ;स्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : ;su;suvatu.h , ;su;suvu.h , ;si;sviyatu.h , ;si;sviyu.h . apraapte : ;su;saava ;su;savitha ;si;svaaya ;si;svayitha . विभाषा स:न्घुषास्वनाम् : सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . घुषिः avi;sabdane इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : स:न्घुष्टा रज्जुः , स:न्घुषिता रज्जुः . अप्राप्ते : स:न्घुष्टम् वाक्यम् , स:न्घुषितम् वाक्यम् . आ:न्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : आस्वान्तम् मनः , आस्वनितम् मनः . अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 किम् इयम् वाक्यस्य samprasaara.nasa;nj;naa क्रियते : इक् यणः इति एतत् वाक्यम् samprasaara.nasa;nj;nam भवति इति , आहोस्वित् वर्णस्य : इक् यः यणः स्थाने सः samprasaara.nasa;nj;na.h भवति इति . कः च अत्र vi;se.sa.h . samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet var.navidhi.h . samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet वर्णविधिः न सिध्यति : सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति . न हि वाक्यस्य samprasaara.nasa;nj;naayaam सत्याम् एषः nirde;sa.h उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . अस्तु तर्हि वर्णस्य . var.nasa;nj;naa चेत् निर्वृत्तिः . var.nasa;nj;naa चेत् निर्वृत्तिः न सिध्यति : ष्य:नः सम्प्रसारणम् इति . सः एव हि तावत् इक् दुर्लभः यस्य sa;nj;naa क्रियते . अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् . अनेन एव हि असौ व्यवस्थाप्यते . तत् एतत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . vibhaktivi;se.sanirde;sa.h तु j;naapaka.h ubhayasa;nj;naatvasya . यत् अयम् vibhaktivi;se.sai.h nirde;sam करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्य:नः सम्प्रसारणम् इति तेन j;naayate उभयोः sa;nj;naa भवति इति . यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन j;naayate वर्णस्य भवति इति . यत् अपि आह ष्य:नः सम्प्रसारणम् इति तेन j;naayate वाक्यस्य अपि sa;nj;naa भवति इति . अथ वा पुनः अस्तु वाक्यस्य एव . ननु च उक्तम् samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet वर्णविधिः इति . न एषः दोषः . यथा काकात् जातः काकः , ;स्येनात् जातः ;स्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् . यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति . अथ वा d.r;syante हि वाक्येषु vaakyaikade;saan prayu;njaanaa.h पदेषु च padaikade;saan . वाक्येषु तावत् vaakyaikade;saan : pravi;sa पिण्डीम् , pravi;sa तर्पर्णम् . पदेषु padaikade;saan : देवदत्तः दत्तः , सत्यभामा भामा इति . एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति vaakyaikade;sa.h प्रयुज्यते . तेन निर्वृत्तस्य विधिम् vij;naasyaama.h . सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति . अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति . न च वाक्यस्य samprasaara.nasa;nj;naayaam सत्याम् एषः nirde;sa.h उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . तत्र वचनात् भविष्यति . अथ वा पुनः अस्तु वर्णस्य . ननु च उक्तम् var.nasa;nj;naa चेत् निर्वृत्तिः इति . न एषः दोषः . itaretaraa;srayamaatram एतत् चोदितम् . सर्वाणि च itaretaraa;srayaa.ni एकत्वेन परिहृतानि सिद्धम् तु nitya;sabdatvaat इति . न इदम् तुल्यम् अन्यैः itaretaraa;srayai.h . न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते v.rddhisa;nj;naa.h भवन्ति इति . इह पुनः उच्यते इक् यः यणः स्थाने सः samprasaara.nasa;nj;na.h bhavati iti . evam tarhi bhaavinii iyam sa;nj;naa vij;naasyate . tat yathaa : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . सः pa;syati : यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . ;साटकः वातव्यः इति विप्रतिषिद्धम् . भाविनी खलु अस्य sa;nj;naa अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा sa;nj;naa भविष्यति . अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते . yajaadyupade;saat तु इजादिनिवृत्तिः प्रसक्ता . prayu;njate च पुनः लोकाः इष्टम् उप्तम् इति . ते मन्यामहे : अस्य यणः स्थाने इमम् इकम् prayu;njate इति . तत्र तस्य असाध्वभिमतस्य ;सास्त्रेण साधुत्वम् अवस्थाप्यते : किति साधुः भवति :निति साधुः भवति इति . (1.1.46.1) P I.112.19 - 22 R I.346 samaasanirde;sa.h अयम् . तत्र न j;naayate कः आदिः कः अन्तः इति . तत् यथा : अजाविधनौ devadattayaj;nadattau इति उक्ते न j;naayate कस्य अजाः धनम् कस्य अवयः इति . यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति . अस्ति च इह कः चित् पुरुषारम्भः . अस्ति इति आह . कः . स:nkhyaatanude;sa.h नाम . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 कौ पुनः टकितौ आद्यन्तौ भवतः . आगमौ इति आह . युक्तम् पुनः यत् नित्येषु नाम ;सब्देषु aagama;saasanam स्यात् न नित्येषु ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . आगमः च नाम अपूर्वः ;सब्दोपजनः . अथ युक्तम् यत् नित्येषु ;सब्देषु aade;saa.h स्युः . बाढम् युक्तम् . ;सब्दान्तरैः इह भवितव्यम् . तत्र ;सब्दान्तरात् ;सब्दान्तरस्य प्रतिपत्तिः युक्ता . aade;saa.h तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . तत् कथम् . sa;nj;naadhikaara.h अयम् . आद्यन्तौ च इह स:न्कीर्त्येते . टकार्ककारौ इतौ उदाह्रियेते . तत्र आद्यन्तयोः टकारककारौ इतौ sa;nj;ne भविष्यतः . तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति : आदिः इति . तेन इकारादिः aade;sa.h भविष्यति . एतावत् इह सूत्रम् इट् इति . कथम् पुनः इयता सूत्रेण इकारादिः aade;sa.h लभ्यः . लभ्यः इति आह . कथम् . bahuvriihinirde;saat . bahuvriihinirde;sa.h अयम् : इकारः आदिः अस्य इति . यदि अपि तावत् अत्र एतत् ;सक्यते वकुत्म् इह कथम् : लु:न्ल:न्लृ:न्क्षु अट् उदात्तः इति यत्र a;sakyam उदात्तग्रहणेन अकारः vi;se.sayitum . तत्र कः दोषः . a:न्गस्य उदात्तत्वम् प्रसज्येत . न एषः दोषः . त्रिपदः अयम् बहुव्रीहिः . तत्र वाक्ये एव उदात्तग्रहणेन अकारः vi;se.syate : अकारः उदात्तः आदिः अस्य इति . यत्र तर्हि अनुवृत्त्या एतत् भवति : आट् अजादीनाम् इति . वक्ष्यति एतत् : अजादीनाम् अटा सिद्धम् इति . अथ वा यत् तावत् अयम् सामान्येन ;सक्नोति उपदेष्टुम् तत् तावत् upadi;sati प्रकृतिम् ततः वलादि आर्धधातुकम् ततः pa;scaat इकारम् . तेन अयम् vi;se.se.na ;सब्दान्तरम् समुदायम् प्रतिपद्यते . तत् यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ . ततः pa;scaat आह कण्टकवान् खदिरः इति . तेन असौ vi;se.se.na द्रव्यान्तरम् समुदायम् प्रतिपद्यते . अथ वा एतया आनुपूर्व्या अयम् ;सब्दान्तरम् upadi;sati : प्रकृतिम् ततः वलादि आर्धधातुकम् ततः pa;scaat इकारम् यस्मिन् तस्य आगमबुद्धिः भवति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः . टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः . प्रत्ययः आदिः अन्तः वा मा भूत् : चरेः टः आतः अनुपसर्गे कः इति . परवचनात् सिद्धम् . परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति . परवचनात् सिद्धम् इति चेत् न अपवादत्वात् . परवचनात् सिद्धम् इति चेत् न . किम् कारणम् . अपवादत्वात् . अपवादः अयम् योगः . तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . विषमः उपन्यासः . युक्तम् तत्र यत् anavakaa;sam मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते . इह पुनः उभयम् सावकासम् . कः avakaa;sa.h . टित्करणस्य avakaa;sa.h : टितः इति ईकारः यथा स्यात् . कित्करणस्य avakaa;sa.h : किति इति आकारलोपः यथा स्यात् . प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् . कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति . टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च . कितः तु अपरिहारः . अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च . तत्र कः दोषः . उपसर्गे घोः किः : आध्योः , प्रध्योः . नो:न्धात्वोः इति प्रतिषेधः प्रसज्येत . टितः च अपि अपरिहारः . स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः . क्व तर्हि इदानीम् इदम् स्यात् : टितः ईकारः भवति इति . यः उभयवान् : गापोः टक् इति . सिद्धम् तु षष्ठ्यधिकारे वचनात् . सिद्धम् एतत् . कथम् . षष्ठ्यधिकारे अयम् योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति . आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः . आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः . आदिः अन्तः वा न भविष्यति . युक्तम् पुनः यत् ;सब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन ;सब्देन भवितव्यम् . अर्थनिमित्तकः एव ;सब्दः . तत् कथम् . आद्यन्तौ षष्ठ्यर्थौ . न च अत्र षष्ठीम् pa;syaama.h . ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः . तयोः अभावे षष्ठी अपि न भवति इति . (1.1.47.1) P I.114.18 - 115.4 R I.352 किमर्थम् इदम् उच्यते . मित् अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः . मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . स्थानेयोगत्वस्य तावत् : कुण्डानि वनानि पयांसि ya;saa.msi . प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति . भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति . इदम् तु अयुक्तम् पयांसि ya;saa.msi . अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च . एतत् अपि युक्तम् . कथम् . न एव ii;svara.h aaj;naapayati न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति . किम् तर्हि . लौकिकः अयम् दृष्टान्तः . लोके हि सति अपि सम्भवे बाधनम् भवति . तत् यथा : दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 अन्त्यात् पूर्वः मस्जेः अनुष:न्गसंयोगादिलोपार्थम् . अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः . किम् प्रयोजनम् . अनुष:न्गसंयोगादिलोपार्थम् . अनुष:न्गलोपार्थम् संयोगादिलोपार्थम् च . अनुष:न्गलोपार्थम् तावत् : मग्नः , मग्नवान् . संयोगादिलोपार्थम् म:न्क्ता म:न्क्तुम् , म:न्क्तव्यम् . भर्जिमर्च्योः च . भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः . भरूजा मरीचयः इति . सः तर्हि वक्तव्यः . न वक्तव्यः . निपातनात् सिद्धम् . किम् निपातनम् . bharuujaa;sabda.h a:न्गुल्यादिषु पठ्यते mariici;sabda.h बाह्वादिषु . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . यदि अन्तः इति वर्तते ततः पूर्वान्तः . अथ आदिः इति वर्तते ततः परादिः . अथ उभयम् निवृत्तम् ततः अभक्तः . कः च अत्र vi;se.sa.h . अभक्ते diirghanalopasvara.natvaanusvaara;siibhaavaa.h . यदि अभक्तः दीर्घत्वम् न प्राप्नोति : कुण्डानि वनानि . नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . दीर्घ . नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . नलोप . स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि . सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . स्वर . णत्व : णत्वम् च न सिध्यति : माषवापाणि व्रीहिवापाणि . पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति . णत्व . अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . मा भूत् एवम् . नः च अपदान्तस्य झलि इति एवम् भविष्यति . यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . अनुस्वार . ;सीभाव : ;सीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी . नपुंसकात् उत्तरस्य औ:नः ;सीभावः भवति इति ;सीभावः न प्राप्नोति . ;सीभाव . एवम् तर्हि परादिः करिष्यते . परादौ gu.nav.rddhyauttvadiirghanalopaanusvaara;siibhaavenakaaraprati.sedha.h . यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे . घेः :निति इति गुणः प्राप्नोति . गुण . वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि . सख्युः असम्बुद्धौ इति णित्त्वे अचः ;न्णिति इति वृद्धिः प्राप्नोति . वृद्धि . औत्त्व : औत्त्वम् च प्रतिषेध्यम् : त्रपुणि जतुनि तुम्बुरुणि . इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति . औत्त्व . दीर्घ : दीर्घत्वम् च न सिध्यति : कुण्डानि वनानि . नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . मा भूत् एवम् . अतः दीर्घः ya;ni सुपि च इति एवम् भविष्यति . इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि . दीर्घ . नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . नलोप . अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . मा भूत् एवम् . नः च अपदान्तस्य झलि इति एवम् भविष्यति . यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . अनुस्वार . ;सीभावेनकारप्रतिषेधः : ;सीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी . सनुम्कस्य ;सीभावः प्राप्नोति . न एषः दोषः . nirdi;syamaanasya aade;saa.h भवन्ति इति एवम् न भविष्यति . यः तर्हि nirdi;syate तस्य न प्राप्नोति . कस्मात् . नुमा व्यवहितत्वात् . एवम् तर्हि पूर्वान्तः करिष्यते . पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च . यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति . नपुंसकोपसर्जनह्रस्वत्वम् : aaraa;sastri.nii dhaanaa;sa.skulinii ni.skau;saambinii निर्वाराणसिनी . dvigusvara : pa;ncaaratninii da;saaratninii . numi कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति . न वा बहिर:न्गलक्षणत्वात् . न वा एषः दोषः . किम् कारणम् . बहिर:न्गलक्षणत्वात् . बहिर:न्गः नुम् , अन्तर:न्गाः एते विधयः . असिद्धम् बहिर:न्गम् अन्तर:न्गे . द्विगुस्वरे भूयान् परिहारः : स:न्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 किमर्थम् इदम् उच्यते . एचः इक् सवर्णाकारनिवृत्त्यर्थम् . एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च . सवर्ण्निवृत्त्यर्थम् तावत् : e:नः hrasva;saasane.su अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . अकारनिवृत्त्यर्थम् च . इमौ ऐचौ समाहारवर्णौ . मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . तयोः hrasva;saasane.su कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . दीर्घप्रस:न्गः . दीर्घाः तु इकः प्राप्नुवन्ति . किम् कारणम् . स्थाने अन्तरतमः भवति इति . ननु च hrasvaade;se इति उच्यते . तेन दीर्घाः न भविष्यन्ति . विष्यार्थम् एतत् स्यात् . एचः ह्रस्वप्रस:न्गे इक् भवति इति . दीर्घाप्रस:न्गः तु निवर्तकत्वात् . दीर्घाणाम् तु इकाम् अप्रस:न्गः . किम् कारणम् . निवर्तकत्वात् . न अनेन इकः निर्वर्त्यन्ते . किम् तर्हि . अनिकः निवर्त्यन्ते . सिद्धाः एव ह्रस्वाः इकः च अनिकः च . तत्र अनेन अनिकः निवर्त्यन्ते . सवर्णनिवृत्त्यर्थेन तावत् न अर्थः . सिद्धम् e:नः सस्थानत्वात् . सिद्धम् एतत् . कथम् . e:नः सस्थानत्वात् इकारोकारौ भविष्यतः . अर्धः एकारः अरधः ओकारः वा न भविष्यति . ननु च e:नः सस्थानतरौ अर्धः एकारौकारौ . न तौ स्तः . यदि हि तौ स्याताम् तौ एव अयम् upadi;set . ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते e;svasuun.rte , अध्वर्यो ओद्रिभिः सुतम् , ;सुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . पार्षदकृतिः एषा तत्रभवताम् . न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . अकारनिवृत्त्यर्थेन अपि न अर्थः . ऐचोः च उत्तरभूयस्त्वात् . ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति . भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य . भूयसः एव ग्रहणानि भविष्यन्ति . तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः pa;ncakaarukii भवति . (1.1.49.1) P I.118.6 - 7 R I.360 किम् इदम् स्थानेयोगा इति . स्थाने योगः अस्याः सा इयम् स्थानेयोगा . सप्तम्यलोपः निपातनात् . तृतियाया वा एत्वम् : स्थानेन योगः अस्याः सा इयम् स्थानेयोगा . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 किमर्थम् पुनः इदम् उच्यते . षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् . नियमाऋथः अयम् आरम्भः . eka;satam षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति . इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अवयवषष्ठ्यादिषु अतिप्रस:न्गः ;सासः गोहः इति . अवयवषष्ठ्यादयः तु न सिध्यन्ति . तत्र कः दोषः . ;सासः इत् a:न्हलोः इति ;सासेः च अन्त्यस्य स्यात् उपधामात्रस्य च . ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च . अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् . अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः . किम् कारणम् . योगस्य असन्दिग्धत्वात् . सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . लौकिकः अयम् दृष्टाण्तः . तत् यथा लोके : कम् चित् कः चित् पृच्छति : ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् upadi;satu इति . सः तस्मै आचष्टे . अमुष्मिन् avakaa;se हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् avakaa;se हस्तवामः इति . यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ upadi;syate . एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति . अव्यक्तयोगा अयोगा . अथ वा योगवती योगा . का पुनः योगवती . यस्याः बहवः योगाः . कुतः एतत् . भूम्नि हि मतुप् भवति . vi;si.s.taa वा षष्ठी स्थानेयोगा . अथ वा किम् चिद् लि:न्गम् आसज्य वक्ष्यामि : इत्थंलि:न्गा षष्ठी स्थानेयोगा भवति इति . न तत् लि:न्गम् अवयवषष्ठ्यादिषु करिष्यते . यदि एवम् ;सासः इत् a:न्हलोः ;सा हौ ;सासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लि:न्गम् आस:न्क्ष्यामि इति . न कर्तव्यम् . यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . कथम् . अधिकारः नाम त्रिप्रकारः . कः चित् ekade;sastha.h सर्वम् ;सास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् ve;sma अभिज्वलयति . अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण . अपरः अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति योगे योगे उपतिष्ठते . तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . सम्प्रत्ययमात्रम् एतत् भवति . न हि अनुच्चार्य ;सब्दम् लि:न्गम् ;सक्यम् आस:न्क्तुम् . एवम् तर्हि aade;se तत् लि:न्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति . यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च vi;se.syam तत्र न सिध्यति : a:न्गस्य , हलः , अणः , सम्प्रसारणस्य इति . हल् अपि vi;se.sya.h अण् अपि vi;se.sya.h सम्प्रसारणम् अपि vi;se.syam . असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् vi;se.sayitum . तत् यथा . देवदत्तस्य पुत्रः पाणिः कम्बलः इति . तस्मात् न अर्थः नियमेन . ननु च उक्तम् eka;satam षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति . न एषः दोषः . यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च ;सब्दस्य तु ;सब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् . ;सब्दस्य अपि ;सब्देन अनन्तरादयः अभिसम्बन्धाः . अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते : व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . स्थाने इति व्याख्यास्यामः . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता . किम् कृतम् भवति . nirdi;syamaanasya aade;saa.h भवन्ति इति एषा परिभाषा न कर्तव्या भवति . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 किम् उदाहरणम् . इकः यण् अचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् . न एतत् अस्ति . स:nkhyaataanude;sena अपि एतत् सिद्धम् . इदम् तर्हि : तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् . ननु च एतत् अपि स:nkhyaataanude;sena एव सिद्धम् . इदम् तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति . अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् . यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . किम् पुनः तत् . चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ . पुनः स्थानग्रहणात् एकारौकारौ भवतः . अथ तमब्ग्रहणम् किमर्थम् . झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः . तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग् घसति त्रिष्टुब् भसति इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 किमर्थम् पुनः इदम् उच्यते . स्थानिनः ekatvanirde;saat anekaade;sanirde;saat ca sarvaprasa:न्गः तस्मात् स्थानेन्तरतमवचनम् . स्थानी एकत्वेन nirdi;syate : अकः इति , अनेकः च पुनः aade;sa.h pratinirdi;syate : दीर्घः इति . स्थानिनः ekatvanirde;saat anekaade;sanirde;saat ca sarvaprasa:न्गः . सर्वे सर्वत्र प्राप्नुवन्ति . इष्यते च अन्तरतमाः एव स्युः इति . तत् च अन्तरेण यत्नम् न सिध्यति . तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् aade;sata.h : स्थाने प्राप्यमाणानाम् अन्तरतमः aade;sa.h भवति इति . कुतः पुनः इयम् विचारणा . उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण् रपरः इति . किम् च अतः . यदि प्रकृतितः : इकः यण् अचि : यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : दधि अत्र मधु अत्र . कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् . aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : नेता लविता नायकः लावकः . चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् . aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . तथा ऋवर्णस्य गुणवृद्धिप्रस:न्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : कर्ता हर्ता , आस्तारकः , निपारकः . आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् . aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . अथ aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः : वान्तः यि प्रत्यये : sthaaninirde;sa.h कर्तव्यः . ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् vaantaade;sasya या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण sthaaninirde;sam सिद्धम् भवति . aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . कथम् . वान्तग्रहणम् न करिष्यते . यि प्रत्यये एचः अयादयः भवन्ति इति एव . यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति . क्षय्यजय्यौ ;सक्यार्थे इति एतत् नियमार्थम् भविष्यति : क्षिज्योः एव एचः इति . तयोः तर्हि ;सक्यार्थात् अन्यत्र अपि प्राप्नोति : क्षेयम् पापम् जेयः वृषलः इति . उभयतः नियमः vij;naasyate : क्षिज्योः एव एचः अनयोः च ;सक्याऋथे eva iti . iha api tarhi niyamaat na praapnoti : lavyam , pavyam ava;syalaavyam ava;syapaavyam iti . tulyajaatiiyasya नियमः . कः च तुल्यजातीयः . यथाजातीयकः क्षिज्योः एच् . katha;njaatiiyaka.h क्षिज्योः एच् . एकारः . एवम् अपि रायम् इच्छति रइयति अत्र अपि प्राप्नोति . रायिः छान्दसः . दृष्टानुविधिः छन्दसि भवति . ऊदुपधयाः गोहः : aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति . aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . क्रियते एतत् न्यासे एव . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः : aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति . aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . क्रियते एतत् न्यासे एव . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 किम् पुनः इदम् निर्वर्तकम् : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . कः च अत्र vi;se.sa.h . स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः . स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : दधि मधु . अस्तु . न कः चित् अन्यः aade;sa.h pratinirdi;syate . तत्र आन्तर्यतः dadhi;sabdasya dadhi;sabda.h eva madhu;sabdasya madhu;sabda.h एव aade;sa.h भविष्यति . यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् : बिसम् बिसम् , मुसलम् मुसलम् . इण्कोः इति षत्वम् प्राप्नोति . अपि च इष्टा व्यवस्था न प्रकल्पेत . तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् . अस्तु तर्हि प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . निर्वृत्तप्रतिपत्तौ निर्वृत्तिः . निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति . सर्वे सर्वत्र प्राप्नुवन्ति . किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति . न साधीयः निर्वृत्तिः सिद्धा भवति . न ब्रूमः निर्वृत्तिः न सिध्यति इति . किम् तर्हि . इष्टा व्यवस्था न प्रकल्पेत . न सर्वे सर्वत्र इष्यन्ते . इदम् इदानीम् किमर्थम् स्यात् . अनर्थकम् च . अनर्थकम् एतत् स्यात् . यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् . उक्तम् वा . किम् उक्तम् . सिद्धम् तु षष्ठ्यधिकारे वचनात् इति . षष्ठ्यधिकारे अयम् योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 प्रत्यात्मवचनम् च . प्रत्यात्मम् इति च वक्तव्यम् . किम् प्रयोजनम् . यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति . प्रत्यात्मवचनम् a;si.syam स्वभावसिद्धत्वात् . प्रत्यात्मवचनम् a;si.syam . किम् कारणम् . स्वभावसिद्धत्वात् . स्वभावतः एतत् सिद्धम् . तत् यथा : समाजेषु samaa;se.su समवायेषु च आस्यताम् इति उच्यते . न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते . अन्तरतमवचनम् च . अन्तरतमवचनम् च a;si.syam . योगः च अपि अयम् a;si.sya.h . कुतः . स्वभावसिद्धत्वात् एव . तत् यथा : समाजेषु samaa;se.su समवायेषु च आस्यताम् इति उक्ते न एव k.r;saa.h k.r;sai.h सह आसत न पाण्डवः पाण्डुभिः . येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते . तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह ;सेरते . तथा यानि एतानि गोयुक्तकानि स:न्घुष्टकानि भवन्ति तानि अन्योन्यम् pa;syanti सब्दम् कुर्वन्ति . एवम् तावत् चेतनावत्सु . अचेतनेषु अपि . लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः . तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः aakaa;sade;se निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः . तथा ज्योतिषः विकारः अर्चिः aakaa;sade;se निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 vya;njanasvaravyatikrame च तत्कालप्रस:न्गः . vya;njanavyatikrame स्वरव्यतिक्रमे च तत्कालता प्राप्नोति . vya;njanavyatikrame : इष्टम् उप्तम् . आन्तर्यतः अर्धमात्रिकस्य vya;njanasya अर्धमात्रिकः इक् प्राप्नोति . न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति . कः तर्हि . मात्रिकः . यः अस्ति सः भविष्यति . स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति . आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति . न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति .कः तर्हि . अर्धमात्रिकः . यः अस्ति सः भविष्यति . अक्षु च anekavar.naade;se.su . अक्षु च anekavar.naade;se.su तत्कालता प्राप्नोति . इदमः i;s : आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति . न एषः दोषः . भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति . गुणवृद्ध्येज्भावेषु च . गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति . आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h प्राप्नुवन्ति . न एषः दोषाः . तपरे गुणवृद्धी . ननु च तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः . यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् : यवः , स्तवः . लवः , पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . एज्भावे : कुर्वाते कुर्वाथे . आन्तर्यतः अर्धतृतीयमात्रस्य .tisa;nj;nakasya अर्धतृतीयमात्रः एः प्राप्नोति . न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति . ऋवर्णस्य गुणवृद्धिप्रस:न्गे सर्वप्रस:न्गः avi;se.saat . ऋवर्णस्य गुणवृद्धिप्रस:न्गे सर्वप्रस:न्गः . सर्वे gu.nav.rddhisa;nj;nakaa.h ऋवर्णस्य स्थाने प्राप्नुवन्ति . किम् कारणम् . avi;se.saat . न हि कः चित् vi;se.sa.h उपादीयते eva;njaatiiyaka.h gu.nav.rddhisa;nj;naka.h ऋवर्णस्य स्थाने भवति इति . अनुपादीयमाने vi;se.se सर्वप्रस:न्गः . न वा ऋवर्णस्य स्थाने रपरप्रस:न्गात् अवर्णस्य आन्तर्यम् . न वा एषः दोषः . किम् कारणम् . ऋवर्णस्य स्थाने रपरप्रस:न्गात् . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते . तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति . sarvaade;saprasa:न्गः तु अनेकाल्त्वात् . sarvaade;saprasa:न्गः तु gu.nav.rddhisa;nj;naka.h ऋवर्णस्य प्राप्नोति . किम् कारणम् . अनेकाल्त्वात् . अनेकाल् ;सित् सर्वस्य इति . न वा अनेकाल्त्वस्य tadaa;srayatvaat .rvar.naade;sasya अविघातः . न वा एषः दोषः . किम् कारणम् . अनेकाल्त्वस्य tadaa;srayatvaat . यदा अयम् उः स्थाने तदा अनेकाल् . अनेकाल्त्वस्य tadaa;srayatvaat .rvar.naade;sasya विघातः न भविष्यति . अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् . एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः aade;sa.h न अस्ति . एतत् एव एतयोः आन्तर्यम् . सम्प्रयोगः वा na.s.taa;svadagdharathavat . अथ वा na.s.taa;svadagdharathavat सम्प्रयोगः भवति . तत् यथा : तव a;sva.h नष्टः मम अपि रथः दग्धः . उभौ सम्प्रयुज्यावहै इति . एवम् इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः aade;sa.h न अस्ति . अस्तु नौ सम्प्रयोगः इति . विषमः उपन्यासः . चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति . वर्णाः च पुनः अचेतनाः . तत्र कि:न्कृतः सम्प्रयोगः . यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयु:न्क्ते सः चेतनावान् . एजवर्णयोः aade;se अवर्णम् स्थानिनः अवर्णप्रधानत्वात् . एजवर्णयोः aade;se अवर्णम् प्राप्नोति :खट्वा एलका , माला औपगवः . किम् कारणम् . स्थानिनः अवर्णप्रधानत्वात् . स्थानी हि अत्र अवर्णप्रधानः . सिद्धम् तु उभयान्तर्यात् . सिद्धम् एतत् . कथम् . उभयोः यः अन्तरतमः तेन भवितव्यम् . न च अवर्णम् उभयोः अन्तरतमम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् : उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते : उः स्थाने अण् च अनण् च अण् तु रपरः एव . कः च अत्र vi;se.sa.h . उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः . उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति . के पुनः उदात्तादयः . उदात्तानुदात्तस्वरितानुनासिकाः . कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् n.r.r;m.h पाहि . अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति . यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः . यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः . कर्ता हर्ता वार्षगण्यः . किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः e:नैचौ . पूर्वस्मिन् अपि पक्षे एषः दोषः . किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ . अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रस:न्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः . यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते . न जायते . जायते सः दोषः . कथम् . उदात्तः इति अनेन अणः अपि pratinirdi;syante अनणः अपि . यदि अपि pratinirdi;syante न तु प्राप्नुवन्ति . किम् कारणम् . स्थाने अन्तरतमः भवति . कुतः नु खलु द्वयोः परिभाषयोः saavakaa;sayo.h समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति . अतः किम् . अतः एषः दोषः जायते : उदात्तादिषु दोषः इति . ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् aade;saa.h उच्यन्ते तेषु रपरत्वम् न प्राप्नोति : .रृतः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति . सिद्धम् तु प्रस:न्गे रपरत्वात् . सिद्धम् एतत् . कथम् . प्रस:न्गे रपरत्वात् . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . स्थाने इति वर्तते sthaana;sabda.h च प्रस:न्गवाची . यदि एवम् aade;sa.h avi;se.sita.h भवति . aade;sa.h च vi;se.sita.h . कथम् . द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते . तत्र एवम् अभिसम्बन्धः करिष्यते : उः स्थाने अण् स्थाने इति . उः प्रस:न्गे अण् प्रसज्यमानः एव रपरः भवति . (1.1.51.2) P I.126.20 - 127.3 R I.382 अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत . उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् . यः उः स्थाने भवति . कः च उः स्थाने भवति . aade;sa.h . aade;sa.h रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः . aade;sa.h रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः . के पुनः रीरिविधयः . अक:न्लोपान:नन:न्री:न्रि:naade;saa.h . अक:n: सौधातकिः . लोपः : पैतृष्वसेयः . आन:n : होतापोतारौ . अन:n : कर्ता हर्ता . री:n : मात्रीयति पित्रीयति . रि:n : क्रियते ह्रियते . उदात्तादिषु च . किम् . रपरत्वस्य प्रतिषेधः वक्तव्यः . कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् n.r.r;m.h पाहि . तस्मात् अण्ग्रहणम् कर्तव्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 ekaade;sasya उपस:न्ख्यानम् . ekaade;sasya उपस:न्ख्यानम् कर्तव्यम् : kha.tvar;sya.h , maalar;sya.h . किम् पुनः कारणम् न सिध्यति . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् ;सिष्यते . किम् तर्हि . उः च अन्यस्य च . अवयवग्रहणात् सिद्धम् . यत् अत्र ऋवर्णम् tadaa;srayam रपरत्वम् भविष्यति . तत् यथा माषाः न भोक्तव्याः इति mi;sraa.h अपि न भुज्यन्ते . अवयवग्रहणात् सिद्धम् इति चेत् aade;se रान्तप्रतिषेधः . अव्ययवग्रहणात् सिद्धम् इति चेत् aade;se रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ . यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् . यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत : kha.tvar;sya.h , maalar;sya.h . न एवम् ;सक्यम् . इह हि दोषः स्यात् : कर्ता हर्ता किरति गिरति . ऋवर्णान्तस्य इति उच्यते . न च एतत् ऋवर्णान्तम् . ननु च एतत् अपि vyapade;sivadbhaavena ऋवर्णान्तम् . अर्थवता vyapade;sivadbhaava.h न च एषः अर्थवान् . तस्मात् न एवम् ;सक्यम् . न चेत् एवम् उपस:न्ख्यानम् कर्तव्यम् . इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति . उभयम् न वक्तव्यम् . कथम् . इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रस:न्गे भवति लभते असौ अन्यतरतः vyapade;sam . तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . कथम् मातुः पितुः इति . अस्तु अत्र रपरत्वम् . का रूपसिद्दिः . रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः . न एवम् ;सक्यम् . इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत . अप्रत्ययस्विसर्जनीयस्य इति उच्यते . प्रत्ययविसर्जनीयः च अयम् . लुप्यते अत्र प्रत्ययः रात् सस्य इति . एवम् तर्हि भ्रातुष्पुत्रग्रहणम् j;naapakam ekaade;sanimittaat षत्वप्रतिषेधस्य . यत् अयम् कस्कादिषु bhraatu.sputra;sabdam पठति तत् j;naapayati आचार्यः न ekaade;sanimitttaat षत्वम् भवति इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . यदि अन्तः इति वर्तते ततः पूर्वान्तः . अथ आदिः इति वर्तते ततः परादिः . अथ उभयम् निवृत्तम् ततः अभक्तः . कः च अत्र vi;se.sa.h . अभक्ते diirghalatvayagabhyastasvarahalaadi;se.savisarjaniiyaprati.sedha.h प्रत्ययाव्यवस्था च . यदि अभक्तः दीर्घत्वम् न प्राप्नोति : गीः , पूः . रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . किम् पुनः कारणम् रेफवकाराभ्याम् धातुः vi;se.syate न पुनः पदम् vi;se.syate रेफवकारान्तस्य पदस्य इति . न एवम् ;सक्यम् . इह अपि प्रसज्येत : अग्निः , वायुः इति . एवम् तर्हि रेफवकाराभ्याम् पदम् vi;se.sayi.syaama.h धातुना इकम् : रेफवकारान्तस्य पदस्य इकः धातोः इति . एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति . तस्मात् धातुः एव vi;se.syate . धातौ च vi;se.syamaa.ne इह दीर्घत्वम् न प्राप्नोति : गीः , पूः . दीर्घ . लत्व : लत्वम् च न सिध्यति : निजेगिल्यते . ग्रः य:नि इति लत्वम् न प्राप्नोति . न एषः दोषः . ग्रः इति अनन्तरयोगा एषा षष्ठी . एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति . एवम् तर्हि य:ना आनन्तर्यम् vi;se.sayi.syaama.h . अथ वा ग्रः इति pa;ncamii . लत्व . यक्स्वर : यक्स्वरः च न सिध्यति . गीर्यते स्वयम् एव , पूर्यते स्वयम् एव . अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . न एषः दोषः . स्वरविधौ vya;njanam अविद्यमानवत् इति न अस्ति व्यवधानम् . यक्स्वर . अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : मा हि स्म ते पिपरुः , मा हि स्म ते बिभरुः . अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . न एषः दोषः . स्वरविधौ vya;njamam अविद्यमानवत् इति न अस्ति व्यवधानम् . अभ्यस्तस्वर . halaadi;se.sa : halaadi;se.sa.h च न सिध्यति : ववृते ववृधे . अभ्यासस्य इति halaadi;se.sa.h न प्राप्नोति . halaadi;se.sa . विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . विसर्जनीय . प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः . रेफः अपि अभक्तः प्रत्ययः अपि . तत्र व्यवस्था न प्रकल्पते . एवम् तर्हि पूर्वान्तः करिष्यते . पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च . यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् : रोः सुपि . रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु . इह मा भूत् : गीर्षु पूर्षु . परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् . विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् . कल्पिपदस:न्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति . यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयम् एव , पूर्यते स्वयम् एव . अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति . न एषः दोषः . upade;se इति वर्तते . अथ वा पुनः अस्तु परादिः . परादौ अकारलोपउत्वपुक्प्रतिषेधः च:नि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च . यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . न एषः दोषः . upade;se इति वर्तते . यदि upade;se इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति . न upade;sagraha.nena प्रकृतिः अभिसम्बध्यते . किम् तर्हि . आर्धधातुकम् अभिसम्बध्यते . aardhadhaatukopade;se यत् अकारान्तम् इति . अकारलोप . औत्व : औत्वम् च प्रतिषेध्यम् : चकार जहार . आतः औ णलः इति औत्वम् प्राप्नोति . न एषः दोषः . nirdi;syamaanasya aade;saa.h भवन्ति इति एवम् न भविष्यति . यः तर्हि nirdi;syate तस्य कस्मात् न भवति . रेफेन व्यवहितत्वात् . औत्व . पुक्प्रतिषेधः : पुक् च प्रतिषेध्यः : कारयति हारयति . आताम् पुक् इति पुक् प्राप्नोति . पुक्प्रतिषेधः . च:नि उपधाह्रस्वत्वम् च न सिध्यति : अचीकरत् अजीहरत् . णौ च:नि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति . च:नि उपधाह्रस्वत्वम् . इटः अव्यवस्था : इटः च व्यवस्था न प्रकल्पते : आस्तरिता निपरिता . इट् अपि परादिः रेफः अपि . तत्र व्यवस्था न प्रकल्पते . इटः अव्यवस्था . अभ्यासलोपः : अभ्यासलोपः च वक्तव्यः : ववृते ववृधे . अभ्यासस्य इति halaadi;se.sa.h न प्राप्नोति . अभ्यासलोपः . अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : मा हि स्म ते पिपरुः , मा हि स्म ते बिभरुः . अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति . अभ्यस्तस्वर . तादिस्वरः : तादिस्वरः च न सिध्यति : प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् . तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति . न एषः दोषः . उक्तम् एतत् : k.rdupade;se वा ताद्यर्थम् इडर्थम् इति . तादिस्वरः . दीर्घत्वम् : दीर्घत्वम् च न सिध्यति : गीः , पूः . रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 किम् इदम् अल्ग्रहणम् antyavi;se.sa.nam आहोस्वित् aade;savi;se.sa.nam . किम् च अतः . यदि antyavi;se.sa.nam aade;sa.h avi;se.sita.h भवति . तत्र कः दोषः . अनेकाल् अपि aade;sa.h अन्त्यस्य प्रसज्येत . यदि पुनः अल् अन्त्यस्य इति उच्येत . तत्र अयम् अपि अर्थः अनेकाल् ;सित् सर्वस्य इति एतत् न वक्तव्यम् भवति . इदम् नियमार्थम् भविष्यति : अल् एव अन्त्यस्य भवति न अन्यः इति . एवम् अपि अन्त्यः avi;se.sita.h भवति . तत्र कः दोषः . वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत . यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति antyavi;se.sa.ne अपि सति तत् न करिष्यते . कथम् . :नित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति : :नित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 किमर्थम् पुनः इदम् उच्यते . अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः . अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः क्रियते स्थाने प्रसक्तस्य . इतरथा हि अनिष्टप्रस:न्गः . इतरथा हि अनिष्टप्रस:न्गः प्रसज्येत . टित्किन्मितः अपि अन्त्यस्य स्युः . यदि पुनः अयम् yoga;se.sa.h vij;naayeta . yoga;se.se च . किम् . अनिष्टम् प्रसज्येते . टित्किन्मितः अपि अन्त्यस्य स्युः . तस्मात् सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः इतरथा हि अनिष्टप्रस:न्गः इति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 तात:n अन्त्यस्य कस्मात् न भवति . :नित् च अलः अन्त्यस्य इति प्राप्नोति . तात:नि :नित्करणस्य saavakaa;satvaat विप्रतिषेधात् sarvaade;sa.h . तात:नि :नित्करणस्य saavakaa;sam . कः avakaa;sa.h . गुणवृद्धिप्रतिषेधार्थः :नकारः . तात:नि :नित्करणस्य saavakaa;satvaat विप्रतिषेधात् sarvaade;sa.h भविष्यति . प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . यदि च अयम् नियोगतः sarvaade;sa.h स्यात् ततः एतत् प्रयोजनम् स्यात् . कुतः नु खलु एतत् :नित्करणात् अयम् sarvaade;sa.h भविष्यति न पुनः अन्त्यस्य स्यात् इति . एवम् तर्हि एतत् एव j;naapayati न तात:n अन्त्यस्य स्थाने भवति इति यत् एतम् :नितम् करोति . इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् aa;si.si अन्यतरस्याम् इति . (1.1.54) P I.131.9 - 17 R I.395 - 396 अलः अन्त्यस्य अदेः परस्य अनेकाल् ;सित् सर्वस्य इति अपवादविप्रतिषेधात् sarvaade;sa.h . अलः अन्त्यस्य इति उत्सर्गः . तस्य आदेः परस्य anekaal;sit सर्वस्य इति अपवादौ . अपवादविप्रतिषेधात् तु sarvaade;sa.h भविष्यति . आदेः परस्य इति अस्य avakaa;sa.h द्व्यन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्वीपम् . anekaal;sit सर्वस्य इति अस्य avakaa;sa.h अस्तेः भूः : भविता भवितुम् . इह उभयम् प्राप्नोति : अतः भिसः ऐस् . anekaal;sit सर्वस्य इति एतत् भवति विप्रतिषेधेन . ;सित् सर्वस्य इति अस्य avakaa;sa.h इदमः i;s : इतः , इह . आदेः परस्य इति अस्य avakaa;sa.h सः एव . इह उभयम् प्राप्नोति : अष्टाभ्यः au;s . ;सित् सर्वस्य इति एतत् भवति विप्रतिषेधेन . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 ;सित् सर्वस्य इति किम् उदाहरणम् . इदमः i;s : इतः , इह . न एतत् अस्ति प्रयोजनम् . ;सित्करणात् एव अत्र sarvaade;sa.h भविष्यति . इदम् तर्हि : अष्टाभ्यः au;s . ननु च अत्र अपि ;सित्करणात् एव sarvaade;sa.h भविष्यति . इदम् तर्हि : जसः ;सी ja;s;saso.h ;सिः . ननु च अत्र अपि ;सित्करणात् एव sarvaade;sa.h भविष्यति . अस्ति अन्यत् ;सित्करणे प्रयोजनम् . किम् . vi;se.sa.naartha.h . क्व vi;se.sa.naarthena अर्थः . ;सि सर्वनामस्थानम् विभाषा :ni;syo.h इति . ;सित् सर्वस्य इति ;सक्यम् अकर्तुम् . कथम् . अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः syaat . asatyaam pratyayasa;nj;naayaam itsa;nj;naa na syaat . asatyaam itsa;nj;naayaam लोपः न स्यात् . असति लोपे अनेकाल् . यदा अनेकाल् तदा sarvaade;sa.h . यदा sarvaade;sa.h तद प्रत्ययः . यदा प्रत्ययः तदा itsa;nj;naa . यदा itsa;nj;naa तदा लोपः . एवम् तर्हि सिद्धे सति यत् ;सित् सर्वस्य इति आह तत् j;naapayati आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति . किम् एतस्य j;naapane प्रयोजनम् . तत्र asaruupasarvaade;saapprati.sedhe.su p.rthaktvanirde;sa.h अनाकारान्तत्वात् इति उक्तम् . तत् न वक्तव्यम् भवति इति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 वत्करणम् किमर्थम् . स्थानी aade;sa.h अनल्विधौ इति इयति उच्यमाने sa;nj;naadhikara.h ayam tatra sthaanii aade;sasya sa;nj;naa syaat . tatra कः दोषः . आ:नः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् . हन्तेः न स्यात् . वत्करणे पुनः क्रियमाणे न दोषः भवति . स्थानिकार्यम् aade;se atidi;syate गुरुवत् गुरुपुत्रः इति यथा . अथ aade;sagraha.nam किमर्थम् . स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् . यः स्थाने भवति . कः च स्थाने भवति . aade;sa.h . इदम् तर्हि प्रयोजनम् aade;samaatram स्थानिवत् यथा स्यात् . ekade;savik.rtasya उपस:न्ख्यानम् चोदयिष्यति . तत् न वक्तव्यम् भवति . अथ विधिग्रहणम् किमर्थम् . सर्वविभक्त्यन्तः समासः यथा vij;naayeta : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति . न एतत् अस्ति प्रयोजनम् . praatipadikarnirde;sa.h अयम् . praatipadikarnirde;saa.h च अर्थतन्त्राः भवन्ति . न कां चित् प्राधान्येन विभक्तिम् aa;srayanti . तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् aa;srayitum बुद्धिः उपजायते सा सा aa;srayitavyaa . इदम् तर्हि प्रयोजनम् : उत्तरपदलोपः yathaa vij;naayeta : alam aa;srayate alaa;s.raya.h , alaa;sraya.h vidhi.h alvidhi.h iti . yatra praadhaanyena al aa;sriiyate tatra eva prati.sedha.h syaat . yatra vi;se.sa.natvena al aa;sriiyate tatra प्रतिषेधः न स्यात् . किम् प्रयोजनम् . प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 किमर्थम् पुनः इदम् उच्यते . sthaanyaade;sap.rthaktvaat aade;se sthaanivadanude;sa.h गुरुवत् गुरुपुत्रे इति यथा . अन्यः स्थानी अन्यः aade;sa.h . sthaanyaade;sap.rthaktvaat एतस्मात् कारणात् स्थानिकार्यम् aade;se न प्राप्नोति . तत्र कः दोषः . आ:नः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . इष्यते च वधेः अपि स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . तस्मात् . sthaanivadanude;sa.h . एवमर्थम् इदम् उच्यते . गुरुवत् गुरुपुत्रः इति यथा . तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे atidi;syate , एवम् इह अपि स्थानिकार्यम् aade;se atidi;syate . न एतत् अस्ति प्रयोजनम् . लोकतः एतत् सिद्धम् . तत् यथा लोके यः यस्य प्रस:न्गे भवति लभते असौ तत्कार्याणि . तत् यथा उपाध्यायस्य ;सिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते . यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति . अस्ति च इह कः चित् पुरुषारम्भः . अस्ति इति आह . कः . स्वरूपविधिः . हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati स्थानिवत् aade;sa.h भवति इति यत् अयम् युष्मदस्मदोः anaade;se इति aade;saprati.sedham ;सास्ति . कथम् कृत्वा j;naapakam . युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रस:न्गः यत् aade;se स्यात् . pa;syati तु आचार्यः स्थानिवत् aade;sa.h भवति इति . अतः aade;se प्रतिषेधम् ;सास्ति . इदम् तर्हि प्रयोजनम् : अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् : द्यौः , पन्थाः , सः इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति . तस्मात् न अर्थः अनेन योगेन . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे avi;se.sa.ne अप्राप्तिः तस्य adar;sanaat . अल्विधौ प्रतिषेधे असति अपि vi;se.sa.ne samaa;sriiyama.ne असति तस्मिन् vi;se.sa.ne अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य . किम् कारणम् . तस्य adar;sanaat . वलादेः इति उच्यते न च अत्र वलादिम् pa;syaama.h . ननु च एवमर्थः एव अयम् यत्नः क्रियते : अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति . सत्यम् एवमर्थः न तु प्राप्नोति . किम् कारणम् . saamaanyaatide;se vi;se.saanatide;sa.h . सामन्ये हि atidi;syamaane vi;se.sa.h न अतिदिष्टः भवति . तत् यथा : ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये atidi;syate . यत् vi;si.s.tam माठरे कौण्डिन्ये वा न तत् atidi;syate . एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् atidi;syate यत् vi;si.s.tam वलादेः इति न तत् atidi;syate . यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति . अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति . vi;si.s.tam हि एषः अलम् aa;srayate वलम् नाम . इह च प्रतिषेधः न भविष्यति : अग्रहीत् इति . vi;si.s.tam हि एषः अनलम् aa;srayati इटम् नाम . यदि तर्हि सामान्यम् अपि atidi;syate vi;se.sa.h च सति aa;sraye विधिः इष्टः . सति च वलादित्वे इटा भवितव्यम् : अरुदिताम् अरुदितम् अरुदित . किम् अतः यत् सति भवितव्यम् . प्रतिषेधः तु प्राप्नोति अल्विधित्वात् . प्रतिषेधः तु प्राप्नोति . किम् कारणम् . अल्विधित्वात् . अल्विधिः अयम् भवति . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . न वा aanude;sikasya प्रतिषेधात् इतरेण भावः . न वा एषः दोषः . किम् कारणम् . aanude;sikasya प्रतिषेधात् . अस्तु अत्र aanude;sikasya वलादित्वस्य प्रतिषेधः . svaa;srayam अत्र वलादित्वम् भविष्यति . न एतत् विवदामहे वलादिः न वलादिः इति . किम् तर्हि . स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 किम् पुनः aade;sini अलि aa;sriiyamaa.ne प्रतिषेधः bhavati aahosvit avi;se.se.na aade;se aade;sini ca . कः च अत्र vi;se.sa.h . aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः . aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः . kuru iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca laghuupadhatvam . tatra laghuupadhagu.na.h praapnoti . vadhakam iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca adupadhatvam . tatra v.rddhi.h praapnoti . piba iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca laghuupadhatvam . tatra gu.na.h praapnoti . astu tarhi avi;se.se.na aade;se aade;sini ca . aade;syaade;se iti cet supti:न्कृदतिदिष्टेषु उपस:न्ख्यानम् . aade;syaade;se इति चेत् सुप्ति:न्कृदतिदिष्टेषु उपस:न्ख्यानम् कर्तव्यम् . सुप् : वृक्षाय प्लक्षाय . sthaanivadbhaavaat supsa;nj;naa svaa;srayam ca ya;naaditvam . tatra prati.sedha.h praapnoti . sup . ti:n : aruditaam aruditam arudita . sthaanivadbhaavaat saarvadhaatukasa;nj;naa svaa;srayam ca valaaditvam . tatra प्रतिषेधः प्राप्नोति . ति:n . कृदतिदिष्टम् : bhuvanam , suvanam , dhuvanam . sthaanivadbhaavaat pratyayasa;nj;naa svaa;srayam ca ajaaditvam . tatra प्रतिषेधः प्राप्नोति . किम् पुनः अत्र ज्यायः . aade;sini अलि aa;sriiyamaa.ne प्रतिषेधः इति ज्यायः . कुतः एतत् . तथा हि अयम् vi;si.s.tam स्थानिकार्यम् aade;se atidi;sati गुरुवत् गुरुपुत्रे इति यथा . तत् यथा : गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपस:न्ग्रहणाच् च इति . यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् . अस्तु तर्हि aade;sini अलि aa;sriiyamaa.ne प्रतिषेधः . ननु च उक्तम् aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति . न एषः दोषः . करोतौ taparakara.nanirde;saat सिद्धम् . पिबतिः अदन्तः . वधकम् इति न अयम् ण्वुल् . अन्यः अयम् aka;sabda.h कित् औणादिकः रुचकः इति यथा . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 ekade;savik.rtasya उपस:न्ख्यानम् . ekade;savik.rtasya उपस:न्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . पचतु पचन्तु . ति:न्ग्रहणेन ग्रहणम् यथा स्यात् . ekade;savik.rtasya अनन्यत्वात् सिद्धम् . ekade;savik.rtam अनन्यवत् भवति इति ति:न्ग्रहणेन ग्रहणम् भविष्यति . तत् यथ : ;स्वा कर्णे वा पुच्छे वा छिन्ने ;स्वा एव भवति न a;sva.h न गर्दभः इति . anityatvavij;naanam तु तस्मात् उपस:न्ख्यनम् . anityatvavij;naanam तु भवति . नित्याः ;सब्दाः . नित्येषु नाम ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते . तस्मात् उपस:न्ख्यनम् कर्तव्यम् . भारद्वाजीयाः पठन्ति : ekade;savik.rte.su उपस:न्ख्यानम् . ekade;savik.rte.su उपस:न्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . पचतु पचन्तु : ति:न्ग्रहणेन ग्रहणम् यथा स्यात् . किम् च कारणम् न स्यात् . anaade;satvaat . aade;sa.h स्थानिवत् इति उच्यते , न च इमे aade;saa.h . रूपान्यत्वात् च . अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति . इमे अपि aade;saa.h . कथम् . aadi;syate यः सः aade;sa.h . इमे च अपि aadi;syante . aade;sa.h स्थानिवत् इति चेत् न anaa;sritatvaat . aade;sa.h स्थानिवत् इति चेत् तत् न . किम् कारणम् . anaa;sritatvaat . यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . न एतत् मन्तव्यम् : समुदाये aa;sriiyamaa.ne अवयवः न aa;sriiyate इति . अभ्यन्तरः हि समुदायस्य अवयवः . तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . aa;sraya.h इति चेत् अल्विधिप्रस:न्गः . aa;sraya.h इति चेत् अल्विधिः अयम् भवति . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . न एषः दोषः . न एवम् सति कः चित् अपि अनल्विधिः स्यात् . उच्यते च इदम् अनल्विधौ इति . तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः अल्विधिः इति . कः च साधीयः अल्विधिः . yatra praadhaanyena al aa;sriiyate . yatra naantariiyaka.h al aa;sriiyate na asau अल्विधिः . अथ वा उक्तम् aade;sagraha.nasya प्रयोजनम् : aade;samaatram स्थानिवत् यथा स्यात् इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 अनुपपन्नम् sthaanyaade;satvam नित्यत्वात् . स्थानी aade;sa.h इति एतत् नित्येषु ;सब्देषु न उपपद्यते . किम् कारणम् . नित्यत्वात् . स्थानी हि नाम् यः भूत्वा न भवति . aade;sa.h हि नाम यः अभूत्वा भवति . एतत् च नित्येषु ;सब्देषु न उपपद्यते यत् सतः नाम vinaa;sa.h स्यात् असतः वा प्रादुर्भावः इति . सिद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि sthaana;sabdaprayogaat . सिद्धम् एतत् . कथम् . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि sthaana;sabda.h वर्तते . लोके तावत् : उपाध्यायस्य स्थाने ;सिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति . वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति . कार्यविपरिणामात् वा सिद्धम् . अथ वा कार्यविपरिणामात् सिद्धम् एतत् . किम् इदम् कार्यविपरिणामात् इति . कार्या बुद्धिः . सा विपरिणम्यते . ननु च कार्याविपरिणामात् इति भवितव्यम् . सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि . अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् . कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति . परिहारन्तरम् एव इदम् मत्वा पठितम् . कथम् च इदम् परिहारान्तरम् स्यात् . यदि भूतपूर्वे sthaana;sabda.h वर्तते . भूतपूर्वे च अपि sthaana;sabda.h वर्तते . कथम् . बुद्ध्या . तत् यथा कः चित् कस्मै चित् upadi;sati प्राचीनम् ग्रामात् आम्राः इति . तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता . ततः pa;scaat अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति . सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते . सः ततः pa;syati बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् . नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः . बुद्धिः तु अस्य विपरिणम्यते . एवम् इह अपि अस्तिः अस्मै avi;se.se.na उपदिष्टः . तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता . सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते . सः ततः pa;syati बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् . नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः . बुद्धिः तु अस्य विपरिणम्यते . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 अपवादप्रस:न्गः तु स्थानिवत्त्वात् . अपवादे उत्सर्गकृतम् च प्राप्नोति . कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति . किम् कारणम् . स्थानिवत्त्वात् . उक्तम् वा . किम् उक्तम् . विषयेण तु नानालि:न्गकरणात् सिद्धम् इति . अथ वा . सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् . सिद्धम् एतत् . कथम् . षष्ठीनिर्दिष्टस्य aade;sa.h स्थानिवत् इति वक्तव्यम् . तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . षष्ठी स्थानेयोगा इति . अथ वा आचार्यप्रवृत्तिः j;naapayati न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् ;स्यनादीनाम् कान् चित् ;सितः करोति : ;स्यन् , ;स्नम् , ;स्ना , ;सः , ;स्नुः इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 तस्य दोषः tayaade;se उभयप्रतिषेधः . तस्य एतस्य लक्षणस्य दोषः : tayaade;se उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः . तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति . न एषः दोषः . अयच् प्रत्ययान्तरम् . यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . मा भूत् एवम् . मात्रचः इति एवम् भविष्यति . कथम् . मात्रच् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . maatra;sabdaat प्रभृति आ आयचः चकारात् . यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति . अतः इति वर्तते . एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . sad.r;sasya अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . जात्यख्यायाम् vacanaatide;se स्थानिवद्भावप्रतिषेधः . जात्यख्यायाम् vacanaatide;se स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः . व्रीहिभ्यः आगतः इति अत्र घेः :निति इत् गुणः प्राप्नोति . न एषः दोषः . उक्तम् एतत् : arthaatide;saat सिद्धम् इति . :न्याब्ग्रहणे अदीर्घः . :न्याब्ग्रहणे अदीर्घः aade;sa.h न स्थानिवत् इति वक्तव्यम् . किम् प्रयोजनम् . ni.skau;saambi.h , अतिखट्वः . :न्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति . ननु च दीर्घात् इति उच्यते . तत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . स्थानिवत्प्रतिषेधः एव ज्यायान् . इदम् अपि सिद्धम् भवति : अतिखट्वाय अतिमालाय . याट् आपः इति याट् न भवति . अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया ;सक्यम् इह उपस्थातुम् . न इति आह . न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . pra;sli.s.tanirde;saat सिद्धम् . pra;sli.s.tanirde;sa.h अयम् : :नी* ई* ईकारान्तात् आ* आप् आकारान्तात् इति . आहिभुवोः ईट्प्रतिषेधः . आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत् . अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति . आहेः तावत् न वक्तव्यः . आचार्यप्रवृत्तिः j;naapayati न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् ;सास्ति . न एतत् अस्ति प्रयोजनम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . भूतपूर्वगतिः यथा vij;naayeta : झलादिः यः भूतपूर्वः इति . यदि एवम् थवचनम् अनर्थकम् स्यात् . आथिम् एव अयम् उच्चारयेत् : ब्रुवः pa;ncaanaam आदितः आथः ब्रुवः इति . भवतेः च अपि न वक्तव्यः . अस्तिसिचः अपृक्ते इति द्विसकारकः nirde;sa.h : अस्तेः सकारान्तात् इति . vadhyaade;se वृद्धितत्वप्रतिषेधः . vadhyaade;se वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकम् पुष्करम् इति . स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः . न एषः दोषः . उक्तम् एतत् : न अयम् ण्वुल् . अन्यः अयम् aka;sabda.h कित् औणादिकः रुचकः इति यथा . इड्विधिः च . इड्विधेयः : आवधिषीष्ट . एकाचः upade;se अनुदात्तात् इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आद्युदात्तनिपातनम् करिष्यते . स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . एवम् अपि upade;sivadbhaava.h वक्तव्यः . यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति . न एषः दोषः . आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . तत्र आर्धधातुकसामान्ये वधिभावे कृते सति ;सिष्टत्वात् प्रत्ययस्वरः भविष्यति . आकारान्तात् नुक्षुक्प्रतिषेधः . आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते . लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः . लीभियोः pra;sli.s.tanirde;saat सिद्धम् . लीभियोः pra;sli.s.tanirde;sa.h अयम् : lii* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति . lo.daade;se ;साभावजभावधित्वहिलोपैत्त्वप्रतिषेधः . lo.daade;se एषाम् प्रतिषेधः वक्तव्यः : ;सिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् . lo.daade;se कृते ;साभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : lo.daade;sa.h क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् . परत्वात् lo.daade;sa.h . अथ इदानीम् lo.daade;se कृते पुनःप्रस:ngavij;naanaat कस्मात् एते विधयः न भवन्ति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा . trayaade;se स्रन्तप्रतिषेधः . trayaade;se स्रन्तस्य प्रतिषेधः वक्तव्यः : तिसृणाम् . तिसृभावे कृते त्रेः त्रयः इति trayaade;sa.h प्राप्नोति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : तिसृभावः क्रियताम् trayaade;sa.h इति किम् अत्र कर्तव्यम् . परत्वात् तिसृभावः . अथ इदानीम् तिसृभावे कृते पुनःप्रस:ngavij;naanaat trayaade;sa.h कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . आम्विधौ च . आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः : चतस्रः तिष्ठन्ति . चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् . परत्वात् चतसृभावः . अथ इदानीम् चतसृभावे कृते पुनःप्रस:ngavij;naanaat आम् कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . स्वरे vasvaade;se . स्वरे vasvaade;se प्रतिषेधः वक्तव्यः : विदुषः pa;sya . ;सतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति . न एषः दोषः . अनुमः इति प्रतिषेधः भविष्यति . अनुमः इति उच्यते न च अत्र नुमम् pa;syaama.h . अनुमः इति न इदम् आगमग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . उकारात् प्रभृति आ नुमः मकारात् . यदि प्रत्याहारग्रहणम् लुनता पुनता अत्र अपि प्राप्नोति . अनुम्ग्रहणेन न ;सत्रन्तम् vi;se.syate . किम् तर्हि . ;सता एव vi;se.syate : ;सता यः अनुम्कः इति . ava;syam च एतत् एवम् vij;neyam . आगमग्रहणे हि सति इह प्रसज्येत : mu;ncataa mu;ncata.h इति . गोः पूर्वणित्त्वात्वस्वरेषु . गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः : चित्रग्वग्रम् , ;सबलग्वग्रम् . सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति . न एषः दोषः . e:नः इति वर्तते . तत्र अनल्विधौ इति प्रतिषेधः भविष्यति . एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति . णित्त्वम् : चित्रगुः , चित्रगू चित्रगवः . गोतो णित् इति णित्त्वम् प्राप्नोति . आत्वम् : चित्रगुम् pa;sya ;सबलगुम् pa;sya . आ ओतः इति आत्वम् प्राप्नोति . न एषः दोषः . तपरकरणात् सिद्धम् . तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः . स्वर : बहुगुमान् . न go;svansaavavar.na इति प्रतिषेधः प्राप्नोति . करोतिपिब्योः प्रतिषेधः . करोतिपिब्योः प्रतिषेधः वक्तव्यः : कुरु पिब इति . स्थानिवद्भावात् लघूपधगुणः प्राप्नोति . उक्तम् वा . किम् उक्तम् . करोतौ taparakara.nanirde;saat सिद्धम् , पिबतिः अदन्तः इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 अचः इति किमर्थम् . pra;sna.h , द्यूत्वा , आक्राष्टाम् आगत्य . pra;sna.h , vi;sna.h इति अत्र छकारस्य ;सकारः परनिमित्तकः . तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति . अचः इति वचनात् न भवति . न एतत् अस्ति प्रयोजनम् . क्रियमाणे अपि वै अज्ग्रहणे ava;syam अत्र तुगभावे यत्नः कर्तव्यः . अन्तर:न्गत्वात् हि तुक् प्राप्नोति . इदम् तर्हि : द्यूत्वा . वकारस्य ऊठ् परनिमित्तकः . तस्य स्थानिवद्भावात् अचि इति ya.naade;sa.h न प्राप्नोति . अचः इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् . svaa;srayam अत्र अच्त्वम् भविष्यति . अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . इदम् तर्हि प्रयोजनम् : आक्राष्टाम् . सिचः लोपः परनिमित्तकः . तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति . अचः इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् .वक्ष्यति एतत् : पूर्वत्रासिद्धे न स्थानिवत् इति . इदम् तर्हि प्रयोजनम् : आगत्य , अभिगत्य . अनुनासिकलोपः परनिमित्तकः . तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति . अचः इति वचनात् भवति . अथ परस्मिन् इति किमर्थम् . युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये . युवजानिः , वधूजानिः इति : जायायाः नि:n न परनिमित्तकः . तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति . परस्मिन् इति वचनात् भवति . न एतत् अस्ति प्रयोजनम् . svaa;srayam अत्र वल्तम् भविष्यति . अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . इदम् तर्हि प्रयोजनम् : द्विपदिका त्रिपदिका . पादस्य लोपः न परनिमित्तकः . तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति . परस्मिन् इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् . पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति . इदम् तर्हि प्रयोजनम् : वैयाघ्रपद्यः . ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति . अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् . किम् . यत्र bhasa;nj;naa न : व्याघ्रपात् , ;स्येनपात् इति . इदम् च अपि उदाहरणम् : आदीध्ये , आवेव्ये . इकारस्य एकारः न परनिमित्तकः . तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति . परस्मिन् इति वचनात् भवति . अथ पूर्वविधौ इति किम् अर्थम् . हे गौः , बाभ्रवीयाः , नैधेयः . हे गौः इति औकारः परनिमित्तकः . तस्य स्थानिवद्भावात् e:न्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् e:न्ह्रस्वात् सम्बुद्धेः इति e:न्ग्रहणम् करोति . न एतत् अस्ति j;naapakam . गोर्थम् एतत् स्यात् . यत् तर्हि प्रत्याहारग्रहणम् करोति . इतरथा हि ओह्रस्वात् इति एव ब्रूयात् . इदम् तर्हि प्रयोजनम् : बाभ्रवीयाः , माधवीयाः . vaantaade;sa.h परनिमित्तकः . तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . svaa;srayam अत्र हल्त्वम् भविष्यति . अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . इदम् तर्हि प्रयोजनम् : नैधेयः . आकारलोपः परनिमित्तकः . तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . अथ विधिग्रहणम् किमर्थम् . सर्वविभक्त्यन्तः समासः यथा vij;naayeta : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति . कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि . बेभिदिता , माथितिकः , अपीपचन् . बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति . स्थानिवद्भावात् न भवति . माथितिकः इति अकारलोपे कृते तान्तात् कः इति kaade;sa.h प्राप्नोति . स्थानिवद्भावात् न भवति . अपीपचन् इति ekaade;se कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति . स्थानिवद्भावात् न भवति . न एतानि सन्ति प्रयोजनानि . कुतः . praatipadikarnirde;sa.h अयम् . praatipadikarnirde;saa.h च अर्थतन्त्राः भवन्ति . न कां चित् प्राधान्येन विभक्तिम् aa;srayanti . तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् aa;srayitum बुद्धिः उपजायते सा सा aa;srayitavyaa . इदम् तर्हि प्रयोजनम् : विधिमात्रे स्थानिवत् यथा स्यात् anaa;sriiyamaa.naayaam अपि प्रकृतौ : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलपः मा भूत् इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अपरविधौ इति तु वक्तव्यम् . किम् प्रयोजनम् . स्वविधौ अपि स्थानिवद्भावः यथा स्यात् . कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः . इह तावत् : आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति . स्थानिवद्भावात् भवति . धिन्वन्ति कृण्वन्ति इति ya.naade;se कृते वलादिलक्षणः इट् प्राप्नोति . स्थानिवद्भावात् न भवति . दधि अत्र मधु अत्र इति ya.naade;se कृते संयोगान्तलोपः प्राप्नोति . स्थानिवद्भावात् न भवति . चक्रतुः , चक्रुः इति ya.naade;se कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति . स्थानिवद्भावात् भवति . यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति . द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति . देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति . लवनम् इति गुणस्य स्थानिवद्भावात् avaade;sa.h न प्राप्नोति . न एषः दोषः . svaa;srayaa.h अत्र एते विधयः भविष्यन्ति . तत् तर्हि वक्तव्यम् अपरविधौ इति . न वक्तव्यम् . पूर्वविधौ इति एव सिद्धम् . कथम् . न पूर्व्ग्रहणेन aade;sa.h अभिसम्बध्यते : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . aade;saat इति . किम् तर्हि . निमित्तम् अभिसम्बध्यते : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . निमित्तात् इति . अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि स:न्गृहीतम् भवति . किम् पुनः तत् . पट्व्या मृद्व्या इति . बाढम् स:न्गृहीतम् . ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति . व्यवहिते अपि puurva;sabda.h वर्तते . तत् यथा : पूर्वम् मथुरायाः पाटलिपुत्रम् इति . अथ वा aade;sa.h एव अभिसम्बध्यते . कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . न एतानि सन्ति . इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति . अयम् vidhi;sabda.h अस्ति एव कर्मसाधनः : विधीयते विधिः . अस्ति भावसाधनः : विधानम् विधिः इति . कर्मसाधनस्य vidhi;sabdasya उपादाने न सर्वम् इष्टम् स:न्गृहीतम् इति कृत्वा भावसाधनस्य vidhi;sabdasya उपादानम् vij;naasyate : पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति . दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 कानि पुनः अस्य योगस्य प्रयोजनानि . स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः ;स्वोभूते ;सातनीम् पातनीम् च . नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः pa;scaat स्रंस्यते ध्वंस्यते च . इह तावत् पादिकम् औदवाहिम् ;सातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति . स्थानिवद्भावात् न भवन्ति . स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदिताम् हलः उपधायाः k:निति इति नलोपः प्राप्नोति . स्थानिवद्भावात् न भवति . न एतानि सन्ति प्रयोजनानि . असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि . इदम् तर्हि प्रयोजनम् : याज्यते वाप्यते . णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति . स्थानिवद्भावात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . यजादिभिः अत्र कितम् vi;se.sayi.syaama.h यजादीनाम् यः कित् इति . कः च यजादीनाम् कित् . यजादिभ्यः यः विहितः इति . इदम् तर्हि प्रयोजनम् : पट्व्या मृद्व्या इति . परस्य ya.naade;se कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् . स्थानिवद्भावात् भवति . किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य . नित्यत्वात् . नित्यः paraya.naade;sa.h . कृते अपि puurvaya.naade;se प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् paraya.naade;se कृते पूर्वस्य न प्राप्नोति . स्थानिवद्भावात् भवति . एतत् अपि न अस्ति प्रयोजनम् . असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति असिद्धत्वात् बहिर:न्गलक्षणस्य paraya.naade;sasya अन्तर:न्गलक्षणः puurvaya.naade;sa.h भविष्यति . ava;syam च एषा परिभाषा aa;srayitavyaa स्वरार्थम् कर्त्र्या हर्त्र्या इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् . अनेन अपि सिद्धः स्वरः . कथम् . आरभ्यमाणे नित्यः असौ . आरभ्यमाणे तु अस्मिन् योगे नित्यः puurvaya.naade;sa.h . कृते अपि paraya.naade;se प्राप्नोति अकृते अपि . paraya.naade;sa.h अपि नित्यः . कृते अपि puurvaya.naade;se प्राप्नोति अकृते अपि . परः च असौ व्यवस्था . व्यवस्थया च असौ परः . युगपत्सम्भवः न अस्ति . न च अस्ति यौगपद्येन सम्भवः . कथम् च सिध्यति . बहिर:न्गेण सिध्यति . असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति अनेन सिध्यति . एवम् तर्हि यः अत्र उदात्तयण् tadaa;sraya.h स्वरः भविष्यति . ईकारयणा व्यवहितत्वात् न प्राप्नोति . स्वरविधौ vya;njanam अविद्यमानवत् भवति इति न अस्ति व्यवधानम् . सा तर्हि एषा परिभाषा कर्तव्या . ननु च इयम् अपि कर्तव्या : असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति . बहुप्रयोजना एषा परिभाषा . ava;syam एषा कर्तव्या . सा च अपि एषा लोकतः सिद्धा . कथम् . प्रत्य:न्गवर्ती लोकः लक्ष्यते . तत् यथा : पुरुषः अयम् प्रातः उत्थाय यानि अस्य prati;sariiram कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् . प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते . सामन्ये वर्तमानस्य व्यक्तिः उपजायते . व्यक्तस्य सतः लि:न्गस:न्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति . यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव ;सब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् . इमानि तर्हि प्रयोजनानि : पटयति , अवधीत् , बहुखट्वकः . पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति . स्थानिवद्भावात् न भवति . अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति . स्थानिवद्भावात् न भवति . बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति . स्थानिवद्भावात् न भवति . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 इह वैयाकरणः , sauva;sva.h इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः . तयोः प्रतिषेधः वक्तव्यः . अचः puurvavij;naanaat ऐचोः सिद्धम् . यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः . आदिष्टात् च एषः अचः पूर्वः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अचः इति pa;ncamii : अचः पूर्वस्य . यदि एवम् aade;sa.h avi;se.sita.h भवति . aade;sa.h च vi;se.sita.h . कथम् . न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् pa;ncamiinirdi.s.tam कर्तव्यम् . किम् तर्हि अन्यत् कर्तव्यम् . अन्यत् च न कर्तव्यम् . यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य dik;sabdai.h योगे pa;ncamii भवति : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . अचः इति . तत् यथा aade;sa.h प्रथमानिर्दिष्टः . तस्य dik;sabdai.h योगे pa;ncamii भवति : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . aade;saat इति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 तत्र aade;salak.sa.naprati.sedha.h . तत्र aade;salak.sa.nam कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलोपः प्राप्नोति . असिद्धवचनात् सिद्धम् . ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् . असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् anude;sa.h . असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् anude;sa.h कर्तव्यः : पट्व्या म्र्द्व्या इति . ननु च एतत् अपि असिद्धवचनात् सिद्धम् . असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः . असिद्धवचनात् सिद्धम् इति चेत् तत् न . किम् कारणम् . न अन्यस्य असिद्धवचनात् अन्यस्य भावः . न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति . न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति . तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च . तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च . पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः . वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् . उक्तम् वा . किम् उक्तम् . स्थानिवद्वचनानर्थक्यम् ;सास्त्रासिद्धत्वात् इति . विषमः उपन्यासः . yuktam tatra yat ekaade;sa;saastram tuk;saastre asiddham syaat : anyat anyasmin . iha पुनः न युक्तम् . कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् . तद् एव च अपि तस्मिन् असिद्धम् भवति . वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यम् स:न्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति . चिणः लुक् चिणः लुकि एव असिद्धः भवति . कामम् atidi;syataam वा सत् च असत् च अपि न इह भारः अस्ति . कल्प्यः हि vaakya;se.sa.h वाक्यम् वक्तरि अधीनम् हि . अथ वा vatinirde;sa.h अयम् . कामचारः च vatinirde;se vaakya;se.sam समर्थयितुम् . तत् यथा . u;siinaravat मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति . एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति vaakya;se.sam समर्थयिष्यामहे . इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि ya.naade;sa.h भवति एवम् aade;se अपि . इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् aade;se अपि न भवति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य . कः च अत्र vi;se.sa.h . अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपस:न्ख्यानम् . अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपस:न्ख्यानम् कर्तव्यम् . एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र . अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति . द्विगुस्वर : pa;ncaaratnya.h , da;saaratnya.h . इगन्तकाल इति एषः स्वरः न प्राप्नोति . गतिनिघात : यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र . ति:नि चोदात्तवति इति एषः स्वरः न प्राप्नोति . अस्तु तर्हि पूर्वमात्रस्य . पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् . पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् : वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति . gurusa;nj;naa च . gurusa;nj;naa च न सिध्यति : ;स्लेष्मा3ghna pittaa3ghna daa3dhya;sva maa3dhva;sva . हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa . संयोगे गुरु इति gurusa;nj;naa . गुरोः इति प्लुतः न प्राप्नोति . ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः sa.myogasa;nj;naa विधेया . न वा संयोगस्य अपूर्वविधित्वात् . न वा एषः दोषः . किम् कारणम् . संयोगस्य अपूर्वविधित्वात् . न पूर्वविधिः संयोगः . किम् तर्हि . पूर्वपरविधिः संयोगः . ekaade;sasya उपस:न्ख्यानम् . ekaade;sasya उपस:न्ख्यानम् कर्तव्यम् : ;स्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे . ekaade;se कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति . किम् पुनः कारणम् न सिध्यति . उभयनिमित्तत्वात् . ajaade;sa.h परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् . ubhayaade;satvaat च . अचः aade;sa.h इचि उच्यते अचोः च अयम् aade;sa.h . न एषः दोषः . यत् तावत् उच्यते उभयनिमित्तत्वात् इति : इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति ;सक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् : गुरुनिमित्तम् वसामः . अध्ययननिमित्तम् वसामः इति . यत् अपि उच्यते ubhayaade;satvaat च इति .:इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रस:न्गे भवति लभते असौ अन्यतरतः vyapade;sam . तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 अथ हलचोः aade;sa.h स्थानिवत् भवति उताहो न . कः च अत्र vi;se.sa.h . हलचोः aade;sa.h स्थानिवत् इति चेत् vi.m;sate.h तिलोपः ekaade;sa.h . हलचोः aade;sa.h स्थानिवत् इति चेत् vi.m;sate.h तिलोपे ekaade;sa.h वक्तव्यः : vi.m;saka.h , vi.m;sam ;सतम् , vi.m;sa.h . स्थूलादीनाम् यणादिलोपे avaade;sa.h . स्थूलादीनाम् यणादिलोपे कृते avaade;sa.h वक्तव्यः : स्थवीयान् , दवीयान् . केकयिमित्रय्वोः iyaade;se एत्वम् . केकयिमित्रय्वोः iyaade;se एत्वम् न सिध्यति : कैकेयः , मैत्रेयः . अचि इति एत्वम् न सिध्यति . उत्तरपदलोपे च . उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः . अचि इति ya.naade;sa.h प्राप्नोति . य:न्लोपे यणिय:नुव:नः . य:न्लोपे यणिय:नुव:नः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः . अचि इति यणिय:नुव:नः न सिध्यन्ति . अस्तु तर्हि न स्थानिवत् . अस्थानिवत्त्वे य:न्लोपे गुणवृद्धिप्रतिषेधः . अस्थानिवत्त्वे य:न्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति . न एषः दोषः . न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 किम् पुनः aa;sriiyamaa.naayaam प्रकृतौ स्थानिवत् भवति आहोस्वित् avi;se.se.na . कः च अत्र vi;se.sa.h . avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः . avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः न सिध्यति : ;स्लेष्मा3ghna pittaa3ghna daa3dhya;sva maa3dhva;sva . हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa संयोगे गुरु इति gurusa;nj;naa गुरोः इति प्लुतः न प्राप्नोति . द्विर्वचनादयः च प्रतिषेधे . द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति . क्सलोपे लुग्वचनम् . क्सलोपे लुक् वक्तव्यः : अदुग्ध , अदुग्धाः : लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति . हन्तेः घत्वम् . हन्तेः च घत्वम् वक्तव्यम् : घ्नन्ति घ्नन्तु , अघ्नन् . अस्तु तर्हि aa;sriiyamaa.naayaam प्रकृतौ इति . ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु aade;saprati.sedha.h . ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु aade;sasya प्रतिषेधः वक्तव्यः : निराद्य समाद्य . अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति . ya.naade;se युलोपेत्वानुनासिकात्त्वप्रतिषेधः . ya.naade;se युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः . यलोप : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलोपः प्राप्नोति . उलोप : अकुर्वि* aa;saam अकुर्व्य् aa;saam . नित्यम् करोतेः ये च इति उकारलोपः praapnoti . iitva : aluni* aa;saam aluny aa;saam . ii hali agho.h iti iitvam praapnoti . anunaasikaattva : ajaj;ni* aa;saam ajaj;ny aa;saam . ye विभाषा इति अनुनासिकात्त्वम् प्राप्नोति . रायात्वप्रतिषेधः च . रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* aa;saam राय्य् aa;saam . रायः हलि इति आत्वम् प्राप्नोति . दीर्घे यलोपप्रतिषेधः . दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः ;स्र्:न्गे तद्वान् सौर्यी हिमवान् इति सौ inaa;sraye दीर्घत्वे कृते ईति यलोपः प्राप्नोति . अतः दीर्घे यलोपवचनम् . अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्याम् , वात्साभ्याम् . दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति . न एषः दोषः . aa;sriiyate तत्र प्रकृतिः : तद्धिते इति . सर्वेषाम् एषाम् परिहारः : उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् anaa;sriiyamaa.naayaam अपि प्रकृतौ इति . अथ वा पुनः अस्तु avi;se.se.na स्थानिवत् इति . ननु च उक्तम् avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति . न एषः दोषः . यत् तावत् उच्यते avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः इति : उक्तम् एतत् : न वा संयोगस्य अपूर्वविधित्वात् इति . यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव . क्सलोपे लुग्वचनम् इति : क्रियते न्यासे एव . हन्तेः घत्वम् इति . सप्तमे परिहारम् वक्ष्यति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते . तत्र वेतस्वान् इति रुः प्राप्नोति . न एषः दोषः . bhasa;nj;naa अत्र बाधिका भविष्यति : tasau matvarthe iti . akaaraantam etat bhasa;nj;naam prati . padasa;nj;naam prati sakaaraantam . nanu ca evam vij;naasyate : यः सम्प्रति पदान्तः इति . कर्मसाधनस्य vidhi;sabdasya उपादाने एतत् एवम् स्यात् . अयम् च vidhi;sabda.h अस्ति एव कर्मसाधनः : विधीयते विधिः . अस्ति भावसाधनः : विधानम् विधिः इति . तत्र भावसाधनस्य उपादाने एषः दोषः भवति . इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य ja;stvam प्राप्नोति . अस्ति पुनः किम् चित् भावसाधनस्य vidhi;sabdasya उपादाने सति इष्टम् स:न्गृहीतम् आहोस्वित् दोषान्तम् एव . अस्ति इति आह . इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा ;स्रूयेत सः न ;स्रूयते . षडिकः च अपि सिद्धः भवति . वाचिकः तु न सिध्यति . अस्तु तर्हि कर्मसाधनः . यदि कर्मसाधनः षडिकः न सिध्यति . अस्तु तर्हि भावसाधनः . वाचिकः न सिध्यति . वाचिकषडिकौ न संवदेते . कर्तव्यः अत्र यत्नः . कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै . उभयतः aa;sraye न अन्तादिवत् इति . कथम् वेतस्वान् . न एवम् vij;naayate : पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति . कथम् तर्हि . पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति . अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् ja;stvam च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते . किम् . bhasa;nj;naa नाम . वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते . तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् . न एषः दोषः . न एवम् vij;naayate : वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति . कथम् तर्हि . वरे अयलोपविधिम् प्रति इति . किम् इदम् अयलोपविधिम् प्रति इति . अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति . अथ वा योगविभागः करिष्यते : वरे लुप्तम् न स्थानिवत् . ततः यलोपविधिम् च प्रति न स्थानिवत् इति . यलोपे किम् उदाहरणम् . कण्डूयतेः अप्रत्ययः कण्डूः इति . न एतत् अस्ति . क्वौ लुप्तम् न स्थानिवत् . इदम् तर्हि : सौरी बलाका . न एतत् अस्ति . उपधात्वविधिम् प्रति न स्थानिवत् . इदम् तर्हि प्रयोजनम् : आदित्यः . न एतत् अस्ति . पूर्वत्रासिद्धे न स्थानिवत् . इदम् तर्हि : कण्डूतिः , वल्गूतिः . न एतत् अस्ति प्रयोजनम् . कण्डूया वल्गूया इति भवितव्यम् . इदम् तर्हि : कण्डूयतेः क्तिच् : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 प्रतिषेधे स्वरदीर्घयलोपेषु lopaajaade;sa.h न स्थानिवत् . प्रतिषेधे स्वरदीर्घयलोपेषु lopaajaade;sa.h न स्थानिवत् इति वक्तव्यम् . स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः . यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : pa;ncaaratnya.h , da;saaratnya.h . स्वर . दीर्घ : प्रतिदीव्ना प्रतिदीव्ने . यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : किर्योः , गिर्योः . दीर्घ . यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : वाय्वोः , अध्वर्य्वोः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह हि लोपः अपि प्रकृतः aade;sa.h अपि . विधिग्रहणम् अपि प्रकृतम् अनुवर्तते . दीर्घादयः अपि nirdi;syante . केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् : स्वरदीर्घयलोपविधिषु lopaajaade;sa.h न स्थानिवत् इति . आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः ;सक्यते कर्तुम् . न च एतनि आनुपूर्व्येण सन्निविष्टानि . अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति . तत् यथा : अनड्वाहम् उदहारि या त्वम् हरसि ;सिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति . तस्य यथेष्तम् अभिसम्बन्धः भवति : उदहारि भगिनि या त्वम् कुम्भम् हरसि ;सिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 क्विलुगुपधात्वच:न्परनिर्ह्रासकुत्वेषु उपस:न्ख्यानम् . क्विलुगुपधात्वच:न्परनिर्ह्रासकुत्वेषु उपस:न्ख्यानम् कर्तव्यम् . क्वौ किम् उदाहरणम् . कण्डूयतेः अप्रत्ययः कण्डूः इति . न एतत् अस्ति . यलोपविधिम् प्रति न स्थानिवत् . इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः . न एतत् अस्ति . दीर्घत्वम् प्रति न स्थानिवत् . इदम् तर्हि : लावयतेः लौः , पावयतेः पौः . न एतत् अस्ति . अकृत्वा v.rddhyaavaade;sau णिलोपः . प्रत्ययलक्षणेन वृद्धिः भविष्यति . इदम् तर्हि : लवम् आचष्टे लवयति . लवयतेः अप्रत्ययः लौः , पौः . स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति . क्वौ लुप्तम् न स्थानिवत् इति भवति . एवम् अपि न सिध्यति . कथम् . क्वौ णिलोपः णौ अकारलोपः . तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति . न एषः दोषः . न एवम् vij;naayate : क्वौ लुप्तम् न स्थानिवत् इति . कथम् तर्हि . क्वौ विधिम् प्रति न स्थानिवत् . लुकि किम् उदाहरणम् . बिम्बम् , बदरम् . न एतत् अस्ति . पुंवद्भावेन अपि एतत् सिद्धम् . इदम् तर्हि : आमलकम् . एतत् अपि न अस्ति . वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति . इदम् तर्हि : pa;ncabhi.h पट्वीभिः क्रीतः pa;ncapa.tu.h , da;sapa.tu.h इति . ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् . कथम् पुंवद्भावः . भस्य अढे तद्धिते पुंवत् भवति इति . भस्य इति उच्यते . यजादौ च भम् भवति न च अत्र यजादिम् pa;syaama.h . प्रत्ययलक्षणेन यजादिः . var.naa;sraye न अस्ति प्रत्ययलक्षणम् . एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति . टक्छसोः च इति उच्यते . न च अत्र टक्छसौ pa;syaama.h . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः . किम् तर्हि . अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : pa;ncendraa.nya.h देवताः अस्य इति pa;ncendra.h , da;sendra.h , pa;ncaagni.h , da;saagni.h . उपधात्वे किम् उदाहरणम् . पिपठिषतेः अप्रत्ययः पिपठीः इति . न एतत् अस्ति . दीर्घविधिम् प्रति न स्थानिवत् . इदम् तर्हि: सौरी बलाका . न एतत् अस्ति . यलोपविधिम् प्रति न स्थानिवत् . इदम् तर्हि : पारिखीयः . च:न्परनिर्ह्रासे च उपस:न्ख्यनम् कर्तव्यम् . वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति . ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् . vi;se.se एतत् वक्तव्यम् . क्व . प्रत्ययविधौ इति . इह मा भूत् : पटयति लघयति इति . कुत्वे च उपस:न्ख्यनम् कर्तव्यम् . अर्चयतेः अर्कः , मर्चयतेः मर्कः . न एतत् gha;nantam . औणादिकः एषः ka;sabda.h . तस्मिन् आष्टमिकम् कुत्वम् . एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 पूर्वत्रासिद्धे च . पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः . लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् . दधः आकारलोपे आदिचतुर्थत्वे . दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति . दधः तथोः च इति चकारः न कर्तव्यः भवति . हलः यमाम् यमि लोपे . हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः . हलः यमाम् यमि लोपः सिद्धः भवति . अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु . अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः . द्विर्वचनादीनि च . द्विर्वचनादीनि च न पठितव्यानि भवन्ति . पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति . किम् avi;se.se.na . न इति आह . वरेयलोपस्वरवर्जम् . वरेयलोपम् स्वरम् च वर्जयित्वा . तस्य दोषः संयोगादिलोपलत्वणत्वेषु . तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु . संयोगादिलोप : काक्यर्थम् , वास्यर्थम् . स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति . लत्वम् : निगार्यते निगाल्यते . अचि विभाषा इति लत्वम् न प्राप्नोति . णत्वम् : माषवपनी vriihivaapanii . praatipadikaantasya iti .natvam praapnoti . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 aade;se sthaanivadanude;saat तद्वतः द्विर्वचनम् . aade;se sthaanivadanude;saat तद्वतः . किंवतः . aade;savata.h द्विर्वचनम् प्राप्नोति . तत कः दोषः . तत्र अभ्यासरूपम् . तत्र अभ्यासरूपम् न सिध्यति : चक्रतुः , चक्रुः इति . अज्ग्रहणम् तु j;naapakam रूपस्थानिवद्भावस्य . यत् अयम् अज्ग्रहणम् करोति तत् j;naapayati आचार्यः रूपम् स्थानिवत् भवति इति . कथम् कृत्वा j;naapakam . अज्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : जेघ्रीयते , देध्मीयते इति . यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति . अथ हि कार्यम् न अर्थः अज्ग्रहणेन . भवति एव अत्र द्विर्वचनम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 तत्र गा:न्प्रतिषेधः . तत्र गा:नः प्रतिषेधः वक्तव्यः : अधिजगे . इवर्णाभ्यासता प्राप्नोति . न वक्तव्यः . गा:n लिटि इति द्विलकारकः nirde;sa.h : लिटि लकारादौ इति . k.r.rtyejantadivaadinaamadhaatu.su अभ्यासरूपम् . k.r.rtyejantadivaadinaamadhaatu.su अभ्यासरूपम् न सिध्यति . k.r.rti : अचिकीर्तत् . k.r.rti . एजन्त : जग्ले मम्ले . एजन्त . दिवादि : दुद्यूषति सुस्यूषति . दिवादि . नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति . एवम् तर्हि प्रत्यये इति वक्ष्यामि . प्रत्यये इति चेत् k.r.rtyejantanamadhaatu.su अभ्यासरूपम् . प्रत्यये इति चेत् k.r.rtyejantanamadhaatu.su अभ्यासरूपम् न सिध्यति . दिवादयः एके परिहृताः . एवम् तर्हि द्विर्वचननिमित्ते अचि ajaade;sa.h स्थानिवत् इति वक्ष्यामि . सः तर्हि nimitta;sabda.h उपादेयः . न हि अन्तरेण nimitta;sabdam निमित्तार्थः गम्यते . अन्तरेण अपि nimitta;sabdam निमित्तार्थः गम्यते . तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः . ज्वरनिमित्तम् इति गम्यते . नड्वलोदकम् पादरोगः . पादरोगनिमित्तम् इति गम्यते . आयुः घृतम् . आयुषः निमित्तम् इति गम्यते . अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति . एवम् अपि न j;naayate कियन्तम् असौ कालम् स्थानिवत् भवति इति . यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति . एवम् तर्हि प्रतिषेधः प्रकृतः . सः अनुवर्तिष्यते . क्व प्रकृतः . न पदान्तद्विर्वचन इति . द्विर्वचननिमित्ते अचि ajaade;sa.h न भवति इति . एवम् अपि न j;naayate कियन्तम् असौ कालम् न भवति इति . यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने ajaade;sa.h भविष्यति . एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च vi;se.syate द्विर्वचनम् च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . eka;se.sanirde;saat . eka;se.sanirde;sa.h अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् . द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति . द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् . द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति . न वक्तव्यः . ओः पुयण्जिषु वचनम् j;naapakam णौ स्थानिवद्भावस्य . यत् अयम् पुयण्जि अपरे इति आह तत् j;naapayati आचार्यः भवति णौ स्थानिवत् इति . यदि एतत् j;naapyate अचीकीर्तत् अत्र अपि प्राप्नोति . तुल्यजातीयस्य j;naapakam . कः च तुल्यजातीयः . यथाजातीयकाः पुयण्जयः . katha;njaatiiyakaa.h च एते . अवर्णपराः . कथम् जग्ले मम्ले . अनैमित्तिकम् आत्त्वम् ;सिति तु प्रतिषेधः . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 कानि पुनः अस्य योगस्य प्रयोजनानि . पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , aa;si;sat , चक्रतुः , चक्रुः इति . aallopopadhaalopa.nilopaya.naade;se.su कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति . स्थानिवद्भावात् भवति . न एतानि सन्ति प्रयोजनानि . पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि . कथम् . वक्ष्यति हि आचार्यः : द्विर्वचनम् ya.nayavaayaavaade;saallopopadhaalopakikinoruttvebhya.h इति . सः पूर्वविप्रतिषेधः न पठितव्यः भवति . किम् पुनः अत्र ज्यायः . स्थानिवद्भावः एव ज्यायान् . पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् : odaudaade;sasya उत् भवति cu.tutu;saraade.h अभ्यासस्य इति . ननु च त्वया अपि इत्त्वम् वक्तव्यम् . परार्थम् मम भविष्यति : सनि अतः इत् भवति इति . मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति : उत्परस्य अतः ति च इति . इत्त्वम् अपि त्वया वक्तव्यम् यत् samaanaa;srayam तदर्थम् : उत्पिपविषते संयियविषति इति एवमर्थम् . तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 अर्थस्य sa;nj;naa कर्तव्या ;सब्दस्य मा भूत् इति . itaretaraa;srayam च भवति . का itaretaraa;srayataa . सतः adar;sanasya sa;nj;nayaa bhavitavyam sa;nj;naya ca adar;sanam bhaavyate . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . lopasa;nj;naayaam अर्थसतोः उक्तम् . किम् उक्तम् . अर्थस्य तावत् उक्तम् : इतिकरणः arthanirde;saartha.h इति . सतः अपि उक्तम् : सिद्धम् तु nitya;sabdatvaat इति . नित्याः ;सब्दाः . नित्येषु च ;सब्देषु सतः adar;sanasya sa;nj;naa kriyate . na sa;nj;nayaa adar;sanam bhaavyate . sarvaprasa:न्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् . सर्वप्रस:न्गः tu bhavati . sarvasya adar;sanasya lopasa;nj;naa praapnoti . kim कारणम् . सर्वस्य अन्यत्र अदृष्टत्वात् . सर्वः हि ;सब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न d.r;syate . त्रपु जतु इति अत्र अणः adar;sanam . तत्र adar;sanam लोपः इति lopasa;nj;naa प्राप्नोति . तत्र कः दोषः . तत्र प्रत्ययलक्षणप्रतिषेधः . तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . अचः ;न्णिति इति वृद्धिः प्राप्नोति . न एषः दोषः . ;न्णिति a:न्गस्य अचः वृद्धिः उच्यते . यस्मात् प्रत्ययविधिः तदादि प्रत्यये a:न्गम् भवति . यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः . क्विपः तर्हि adar;sanam . तत्र adar;sanam लोपः इति lopasa;nj;naa प्राप्नोति . तत्र कः दोषः . तत्र प्रत्ययलक्षणप्रतिषेधः . तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . ह्रस्वस्य पिति कृति tuk bhavati iti tuk praapnoti . siddham tu prasaktaadar;sanasya lopasa;nj;nitvaat . siddham etat . katham . prasaktaadar;sanam lopasa;nj;nam bhavati iti vaktavyam . yadi prasaktaadar;sanam lopasa;nj;nam bhavati iti ucyate ग्रामणीः , सेनानीः : अत्र वृद्धिः praapnoti . prasaktaadar;sanam lopasa;nj;nam bhavati षष्ठीनिर्दिष्टस्य . यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा iti atra lopasa;nj;naa na praapnoti . atha prasaktaadar;sanam lopasa;nj;nam bhavati iti ucyamaane katham iva etat sidhyati . कः ;सब्दस्य प्रस:न्गः . यत्र गम्यते च अर्थः na ca prayujyate . astu tarhi prasaktaadar;sanam lopasa;nj;nam bhavati iti eva . katham ग्रामणीः , सेनानीः . यः अत्र अणः प्रस:न्गः क्विपा असौ बाध्यते . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 प्रत्ययग्रहणम् किमर्थम् . लुमति प्रत्ययग्रहणम् apratyayasa;nj;naaprati.sedhaartham . लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः sa;nj;naa.h मा भूवन् इति . किम् प्रयोजनम् . प्रयोजनम् तद्धितलुकि ka.msiiyapara;savyayo.h लुकि च गोप्रकृतिनिवृत्त्यर्थम् . तद्धितलुकि गोनिवृत्त्यर्थम् ka.msiiyapara;savyayo.h च लुकि प्रकृतिनिवृत्त्यर्थम् . लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति . प्रत्ययग्रहणात् न भवति . ka.msiiyapara;savyayo.h ya;na;nau लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति . प्रत्ययग्रहणात् न भवति . गोनिवृत्त्यर्थेन तावत् न अर्थः . योगविभागात् सिद्धम् . योगविभागः करिष्यते : गोः उपसर्जनस्य . गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . ततः स्त्रियाः . स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . ततः लुक् तद्धितलुकि इति . स्त्रियाः इति वर्तते . गोः इति निवृत्तम् . ka.msiiyapara;savyayo.h vi;si.s.tanirde;saat सिद्धम् . ka.msiiyapara;savyayo.h अपि vi;si.s.tanirde;s.h कर्तव्यः : ka.msiiyapara;savyayo.h ya;na;nau भवतः छयतोः च लुक् भवति इति . सः च ava;syam vi;si.s.tanirde;sa.h कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे ukaarasa;sabdayo.h मा भूत् इति : कमेः सः कंसः . परान् ;सृणाति इति para;su.h इति . न एषः दोषः . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . सः एषः अनन्यार्थः vi;si.s.tanirde;sa.h कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् . उक्तम् वा . किम् उक्तम् . :न्याप्प्रातिपदिकग्रहणम् आ:ngabhapadasa;nj;naartham यच्छयोः च लुगर्थम् इति . .sa.s.thiinirde;saartham तु . .sa.s.thiinirde;saartham तर्हि प्रत्ययग्रहणम् कर्तव्यम् . anirde;se हि षष्ठ्यर्थाप्रसिद्धिः . अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् . कस्य . स्थानेयोगत्वस्य . क्व पुनः इह .sa.s.thiinirde;saarthena अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : a.ni;no.h तद्राजस्य ya;na;no.h ;सपः इति . इह न का चित् षष्ठी : जनपदे लुप् इति . अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते . क्व प्रकृतम् . प्रत्ययः परः च इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . :न्याप्प्रातिपदिकात् इति एषा pa;ncamii प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . sarvaade;saartham वा वचनप्रामाण्यात् . sarvaade;saartham तर्हि प्रत्ययग्रहणम् कर्तव्यम् . luk;slulupa.h sarvaade;saa.h यथा स्युः . अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव luk;slulupa.h sarvaade;saa.h लभ्याः . वचनप्रामाण्यात् : प्रत्ययग्रहणसामाऋथ्यात् . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati luk;slulupa.h sarvaade;saa.h भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् ;सास्ति . उत्तरार्थम् तु . उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणम् इति . द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . ekade;salope मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 प्रत्ययग्रहणम् किमर्थम् . लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्य:n प्रसज्येत . न एषः दोषः . न एवम् vij;naayate : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति . कथम् तर्हि . प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति . इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् . लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति . किम् प्रयोजनम् . ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सः मा भूत् इति . यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति . लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति . लोपोत्तरकलः हि अत्र तुक् आगमः . तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन . कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् . बहिर:न्गम् ह्रस्वत्वम् . अन्तर:न्गः तुक् . असिद्धम् बहिर:न्गम् अन्तर:न्गे . इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . ekade;salope मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम् . अन्यतरत् ;सक्यम् अकर्तुम् . अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 किमर्थम् पुनः इदम् उच्यते . प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् ;सास्त्रस्य . प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् ;सास्त्रस्य . सत् ;सास्त्रेण अन्वाख्यायते सतः वा ;सास्त्रम् अन्व्याखायकम् भवति . सदन्वाख्यानात् ;सास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ . गोमान् यवमान् इति अत्र न स्यात् . इष्यते च स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . लुकि उपस:न्ख्यानम् . लुकि उपस:न्ख्यानम् कर्तव्यम् : pa;nca सप्त . किम् पुनः कारणम् न सिध्यति . लोपे हि विधानम् . लोपे हि प्रत्ययलक्षणम् vidhiiyate . tena luki na praapnoti . na vaa adar;sanasya lopasa;nj;nitvaat . na vaa kartavyam . kim kaara.nam . adar;sanasya lopasa;nj;nitvaat . adar;sanam lopasa;nj;nam iti ucyate . lumatsa;nj;naa.h च adar;sanasya क्रियन्ते . तेन लुकि अपि भविष्यति . yadi evam . pratyayaadar;sanam tu lumatsa;nj;nam . pratyayaadar;sanam tu lumatsa;nj;nam api praapnoti . tatra कः दोषः . तत्र लुकि ;स्लुविधिप्रतिषेधः . तत्र लुकि ;स्लुविधिः अपि प्राप्नोति . सः प्रतिषेध्यः : अत्ति हन्ति . ;स्लौ इति द्विर्वचनम् प्राप्नोति . न वा p.rthaksa;nj;naakara.naat . न वा एषः दोषः . किम् कारणम् . p.rthaksa;nj;naakara.naat . p.rthaksa;nj;naakara.nasaamarthyaat लुकि ;स्लुविधिः न भविष्यति . tasmaat adar;sanasaamaanyaat lopasa;nj;naa lumatsa;nj;naa.h avagaahate . yathaa eva tarhi adar;sanasaamaanyaat lopasa;nj;naa lumatsa;nj;naa.h अवगाहते एवम् lumatsa;nj;naa.h अपि lopasa;nj;naam अवगाहेरन् . तत्र कः दोषः . अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति :नीपः लुक् प्रसज्येत . ननु च अत्र अपि p.rthaksa;nj;naakara.naat इति एव सिद्धम् . यथा एव तर्हि p.rthaksa;nj;naakara.nasaamarthyaat lumatsa;nj;naa.h lopasa;nj;naam na avagaahante evam lopasa;nj;naa api lumatsa;nj;naa.h न अवगाहेत . तत्र सः एव दोषः : लुकि उपस:न्ख्यानम् इति . अस्ति अन्यत् lopasa;nj;naayaa.h p.rthaksa;nj;naakara.ne प्रयोजनम् . किम् . lumatsa;nj;naasu यत् उच्यते तत् लोपमात्रे मा भूत् इति . लुमति प्रतिषेधात् वा . अथ वा यत् अयम् न लुमता a:न्गस्य इति प्रत्षेधम् ;सास्ति तत् j;naapayati आचार्यः भवति लुकि प्रत्ययलक्षणम् इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 सतः निमित्ताभावात् padasa;nj;naabhaava.h . सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : raaj;na.h पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति . अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति padasa;nj;naa या तु सुबन्तम् पदम् इति padasa;nj;naa सा भविष्यति . सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति . लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति padasa;nj;naa तावतः एव अवधेः सुबन्तम् पदम् इति . अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा bhasa;nj;naa प्राप्नोति . तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति . तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते . क्व . परिवीः इति . किम् कारणम् . एकयोगलक्षणत्वात् . एकयोगलक्षणे तुग्दीर्घत्वे . इह लुप्ते प्रत्यये सर्वाणि pratyayaa;srayaa.ni कार्याणि पर्यवपन्नानि भवन्ति . तानि एतानि प्रत्युत्थाप्यन्ते . अनेन एव तुक् अनेन एव च दीर्घत्वम् इति . तत् एतत् एकयोगलक्षणम् भवति . एकयोगलक्षणानि च न प्रकल्पन्ते . सिद्धम् तु sthaanisa;nj;naanude;saat आन्यभाव्यस्य . सिद्धम् एतत् . कथम् . sthaanisa;nj;naa अन्यभूतस्य भवति इति वक्तव्यम् . किम् कृतम् भवति . सत्तामात्रम् अनेन क्रियते . यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः . तत् वक्तव्यम् भवति . यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वक्ष्यामि . यदि एवम् आ:नः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . न हि का चित् हन्तेः sa;nj;naa अस्ति या वधेः atidi;syeta . हन्तेः अपि sa;nj;naa अस्ति . का . हन्तिः एव . कथम् . स्वम् रूपम् ;सब्दस्य a;sabdasa;nj;naa इति वचनात् स्वम् रूपम् ;सब्दस्य sa;nj;naa भवति इति हन्तेः अपि हन्तिः sa;nj;naa भविष्यति . bhasa;nj;naa:नीप्ष्फगोरात्वेषु च सिद्धम् . bhasa;nj;naa:नीप्ष्फगोरात्वेषु च सिद्धम् भवति . bhasa;nj;naa : raaj;na.h पुरुषः राजपुरुषः . प्रत्ययलक्षणेन यचि भम् इति bhaasa;nj;naa प्राप्नोति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . :नीप् : चित्रायाम् जाता चित्रा . प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . ष्फ : वत:न्डी . प्रत्ययलक्षणेन ya;nantaat इति ष्फः प्राप्नोति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . गोः आत्वम् . गाम् इच्छति गव्यति . प्रत्ययलक्षणेन अमि आ ओतः am;saso.h इति आत्वम् प्राप्नोति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . तस्य दोषः :नौनकारलोपेत्त्वेम्विधयः . तस्य एतस्य लक्षणस्य दोषः :नौनकारलोपः . आर्द्रे चर्मन् लोहिते चर्मन् . प्रत्ययलक्षणेन यचि भम् इति bhasa;nj;naa सिद्धा भवति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . इत्त्वम् : aa;sii.h . प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . इम् : अतृणेत् . प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति . sthaanisa;nj;naa अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् सतः निमित्ताभावात् padasa;nj;naabhaava.h तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति . न एषः दोषः . वक्ष्यति अत्र परिहारम् . इह अपि परिवीः इति ;सास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 कानि पुनः अस्य योगस्य प्रयोजनानि . प्रयोजनम् ap.rkta;silope नुम् अमामौ gu.nav.rddhidiirghatvema.daa.t;snamvidhaya.h . अपृक्तलोपे ;सिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ ;स्नम्विधिः इति प्रयोजनानि . नुम् : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . नुम् . अमामौ : हे अनड्वन् , अनड्वान् . गुणः : अधोक् , अलेट् . वृद्धिः : नि अमार्ट् . दीर्घत्वम् : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . इम् : अतृणेट् . अडाटौ : अधोक् , अलेट् , ऐयः , औनः . ;स्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र . ap.rkta;silopayo.h कृतयोः एते विधयः न प्राप्नुवन्ति . प्रत्ययलक्षणेन भवन्ति . न एतानि सन्ति प्रयोजनानि . स्थानिवद्भावेन अपि एतानि सिद्धानि . न सिध्यन्ति . aade;sa.h स्थानिवत् इति उच्यते . न च लोपः aade;sa.h . लोपः अपि aade;sa.h . कथम् . aadi;syate यः सः aade;sa.h . लोपः अपि aadi;syate . दोषः खलु अपि स्यात् यदि लोपः न aade;sa.h स्यात् . इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः . यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व च स्थानिवद्भावः न अस्ति . यः अल्विधिः . किम् प्रयोजनम् . प्रयोजनम् :नौनकार्लोपेत्त्वेम्विधयः . bhasa;nj;naa:नीप्ष्फ्गोरात्वेषु दोषः . bhasa;nj;naa:नीप्ष्फ्गोरात्वेषु दोषः भवति . bhasa;nj;naayaam तावत् न दोषः . आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन bhasa;nj;naa भवति इति यत् अयम् न :निसम्बुद्ध्योः इति :नौ प्रतिषेधम् ;सास्ति . :नीपि अपि : न एवम् vij;naayate : अणन्तात् अकारान्तात् . कथम् तर्हि . अण् यः अकारः इति . ष्फे अपि : न एवम् vij;naayate : ya;nantaat अकारन्तात् इति . कथम् तर्हि . ya;n यः अकारः इति . गोः आत्वे अपि : न एवम् vij;naayate : अमि अचि इति . कथम् तर्हि . अचि अमि इति . प्रयोजनानि अपि तर्हि तानि न सन्ति . यत् तावत् उच्यते :नौनकार्लोपः इति क्रियते एतत् न्यासे एव : न :निसम्बुद्ध्योः इति . इत्त्वम् अपि . वक्ष्यति एतत् : ;सासः इत्त्वे aa;saasa.h क्वौ इति . इम्विधिः अपि : हलि इति निवृत्तम् . यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति . एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् ;सब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति . किम् प्रयोजनम् . ;सोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः . सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 लुमति प्रतिषेधे एकपदस्वरस्य उपस:न्ख्यानम् . लुमति प्रतिषेधे एकपदस्वरस्य उपस:न्ख्यानम् कर्तव्यम् . एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . किम् avi;se.se.na . न इति आह . सर्वामन्त्रितसिज्लुक्स्वरवर्जम् . सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा . सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् . आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् . सिज्लुक्स्वर : मा हि दाताम् , मा हि धाताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् . किम् प्रयोजनम् . प्रयोजनम् ;निनिकिल्लुकि स्वराः . ;निनिकित्स्वराः लुकि प्रयोजयन्ति . गर्गाः , वत्साः , बिदाः , उर्वाः , उष्ट्रग्रीवाः , वामरज्जुः : ;न्निति इति आद्युदात्तत्वम् मा भूत् इति . इह च : अत्रयः : कितः इति अन्तोदात्तत्वम् मा भूत् इति . पथिमथोः सर्वनामस्थाने . पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् . पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति . अह्नः रविधौ . अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . अहः ददति , अहः भु:न्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 उत्तरपदत्वे च अपदादिविधौ . उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् na bhavati iti vaktavyam . paramavaacaa paramavaace paramagoduhaa paramagoduhe parama;svalihaa parama;svalihe : padasya iti प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति . अपदादिविधौ इति किमर्थम् . दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात् . यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत . तत्र कः दोषः . कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति . यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत . न एवम् ;सक्यम् . इह हि : राजकुमार्यौ राजकुमार्यः इति ;साकलम् प्रसज्येत . न एषः दोषः . यत् एतत् सिति ;साकलम् न इति एतत् प्रत्यये ;साकलम् न इति वक्ष्यामि . यदि प्रत्यये ;साकलम् न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत . प्रत्यये ;साकलम् न भवति . कस्मिन् . यस्मात् यः प्रत्ययः विहितः इति . इह तर्हि परमदिवा परमदिवे : दिव उत् इति उत्त्वम् प्राप्नोति इति . अस्तु तर्हि avi;se.se.na . ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति . वचनात् उत्तरपदाधिकारः भविष्यति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अनुवृत्तिः करिष्यते . इदम् अस्ति : यस्मात् प्रतययविधिः तदादि प्रत्यये a:न्गम् , सुप्ति:नन्तम् पदम् . यस्मात् सुप्ति:न्विधिः तदादि सुबन्तम् च . नः क्ये . नान्तम् क्ये padasa;nj;nam भवति यस्मात् क्यविधिः सुबन्तम् च . सिति च . सिति च पूर्वम् padasa;nj;nam भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च . स्वादिषु असर्वनामस्थाने . स्वादिषु असर्वनामस्थाने पूर्वम् padasa;nj;nam भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च . यचि भम् . यजादिप्रत्यये पूर्वम् padasa;nj;nam भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च . इह तर्हि : परमवाक् : असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति . अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति padasa;nj;naa या तु सुबन्तम् पदम् इति padasa;nj;naa सा भविष्यति . सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति . लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति padasa;nj;naa तावतः एव अवधेः सुबन्तम् पदम् इति . अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् सर्वनामस्थानात् इति . सर्वनामस्थाने अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . यदि एवम् परमवाचौ परमवाचः इति सुप्ति:नन्तम् पदम् इति padasa;nj;naa प्राप्नोति . एवम् तर्हि योगविभागः करिष्यते . स्वादिषु पूर्वम् padasa;nj;nam भवति . ततः सर्वनामस्थाने अयचि पूर्वम् padasa;nj;nam भवति . ततः भम् . bhasa;nj;nam भवति यजादौ असर्वनामस्थने इति . यदि तर्हि सौ अपि पदम् भवति , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् : भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति . वाक्यपदयोः अन्त्यस्य इति एवम् तत् . इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति . मा भूत् एवम् : पदस्य आदिः पदादिः , पदादेः न इति . कथम् तर्हि . पदात् आदिः पदादिः , पदादेः न इति एवम् भविष्यति . न एवम् ;सक्यम् . इह अपि प्रसज्येत : ऋक्षु वाक्षु त्वक्षु कुमारीषु ki;sorii.su इति . सात्प्रतिषेधः j;naapaka.h स्वादिषु पदत्वेन येषाम् padasa;nj;naa न तेभ्यः प्रतिषेधः भवति इति . इह तर्हि : बहुसेचौ , बहुसेचः : बहुच् अयम् प्रत्ययः . अत्र पदात् आदिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति . एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि . तत् नियमार्थम् भविष्यति : पदादिविधौ एव न पदान्तविधौ इति . कथम् बहुसेचौ बहुसेचः . बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति . द्वन्द्वे अन्त्यस्य . द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . वाक्स्रक्त्वचम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . सिचः उसः अप्रस:न्गः आकारप्रकरणात् . सिचः उसः अप्रस:न्गः . किम् कारणम् . आकारप्रकरणात् . आतः इति एतत् नियमार्थम् भविष्यति : आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति . इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति . युष्मदस्मदोः स्थग्रहणात् . स्थग्रहणम् तत्र क्रियते . तत् ;sruuyamaa.navibhaktivi;se.sa.nam vij;naasyate . अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् . किम् . सविभक्तिकस्य वाम्नावादयः यथा स्युः इति . न एतत् अस्ति प्रयोजनम् . पदस्य इति वर्तते विभक्त्यन्तम् च पदम् . तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति . भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् . यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति : ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते . सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते . तेन सविभक्तिकस्य एव भविष्यति . इह : चक्षुष्कामम् याजयाम् चकार इति ति:n अति:नः इति . तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति . आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः . आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति . a:न्गाधिकारे इटः विधिप्रतिषेधौ . a:न्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स . a:न्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः . क्रमेः दीर्घत्वम् च . किम् च . इटः च विधिप्रतिषेधौ . न इति आह . ade;se अयम् चः पठितः . क्रमेः च दीर्घत्वम् : उत्क्राम स:न्क्राम इति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 इह किम् चित् a:न्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति . यदि पुनः न लुमता तस्मिन् इति उच्येत . अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च . बाढम् सिद्धम् . न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते . कथम् तर्हि . सकारादौ इति . tadvi;se.sa.nam परस्मैपदग्रहणम् . न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते . कथम् तर्हि . ;सिति इति . tadvi;se.sa.nam परस्मैपदग्रहणम् . न लुमता तस्मिन् इति चेत् हनिणि:naade;saa.h तलोपे . न लुमता तस्मिन् इति चेत् हनिणि:naade;saa.h तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः . तलोपे कृते लु:नि इति हनिणि:naade;saa.h न प्राप्नुवन्ति . न एषः दोषः . न लु:नि इति हनिणि:naade;saa.h उच्यन्ते . किम् तर्हि . आर्धधातुके इति . tadvi;se.sa.nam लु:न्ग्रहणम् . इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . तत् च अपि वक्तव्यम् . न वक्तव्यम् . न लुमता a:न्गस्य इति एव सिद्धम् . कथम् . न लुमता लुप्ते a:न्गाधिकारः pratinirdi;syate . किम् तर्हि . यः असौ लुमता लुप्यते तस्मिन् यत् a:न्गम् तस्य यत् कार्यम् तत् न भवति . एवम् अपि सर्वस्वरः न सिध्यति . कर्तव्यः अत्र यत्नः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 किम् इदम् अल्ग्रहणम् antyavi;se.sa.nam . एवम् भवितुम् अर्हति . upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातप्रतिषेधः . upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातस्य प्रतिषेधः वक्तव्यः . स:न्घातस्य upadhaasa;nj;naa प्राप्नोति . तत्र कः दोषः . ;सासः इत् a:न्हलोः : ;सिष्ट्वा ;सिष्टः : स:न्घातस्य इत्त्वम् प्राप्नोति . यदि पुनः अल् अन्त्यात् इति उच्येत . एवम् अपि अन्त्यः avi;se.sita.h भवति . तत्र कः दोषः . स:न्घातात् अपि पूर्वस्य upadhaasa;nj;naa प्रसज्येत . तत्र कः दोषः . ;सासः इत् a:न्हलोः : ;सिष्टः , ;सिष्टवान् : ;सकारस्य इत्त्वम् प्रसज्येत . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातप्रतिषेधः इति . न एषः दोषः . antyavij;naanaat सिद्धम् . सिद्धम् एतत् . कथम् . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 antyavij;naanaat सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे . antyavij;naanaat सिद्धम् इति चेत् तत् न . किम् कारणम् . न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे . अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या . किम् avi;se.se.na . न इति आह . अनभ्यासविकारे . अभ्यासविकारान् वर्जयित्वा . bh.r;naam इत् , अर्तिपिपर्त्योः च इति . कानि एतस्याः परिभाषायाः प्रयोजनानि . प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ . अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह . घ्वसोः एत् हौ अभ्यासलोपः च . घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति . अथ वा ;सित् लोपः करिष्यते . सः ;सित् सर्वस्य इति sarvaade;sa.h भविष्यति . सः तर्हि ;सकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . dvi;sakaaraka.h nirde;sa.h : घ्वसोः एत् हौ abhyaasalopa;s;sca इति . आपि लोपः अकः अनचि . तिष्ठति सूत्रम् . अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अनः एव लोपम् वक्ष्यामि . तत् अनः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अन् आपि अकः इति . तत् वै प्रथमानिर्दिष्टम् . षष्ठीनिर्दिष्तेन च इह अर्थः . हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य इति . अत्र लोपः अभ्यासस्य . अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति . अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् . किम् . सनधिकारः अपेक्ष्यते , इह मा भूत् : दधौ ददौ . अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे . सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् : jij;naapayi.sati . अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे . प्रकृतयः तर्हि अपेक्ष्यन्ते . एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् : पिपक्षति यियक्षति . अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे . विषयः तर्हि अपेक्ष्यते . मुचः अकर्मकस्य गुणः वा इति इह मा भूत् : मुमुक्षति गाम् इति . अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे . कथम् . अकर्मकस्य इति उच्यते . तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति . तस्मात् न अर्थः अनया परिभाषया . (1.1.65.3) P I.171.10 - 16 R I.506 अलः अन्त्यात् पूर्वः अल् उपधा इति वा . अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः al upadhaasa;nj;na.h भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अवचनात् lokavij;naanaat सिद्धम् . अन्तरेण अपि वचनम् lokavij;naanaat सिद्धम् एतत् . कथम् . लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 किम् उदाहरणम् . इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : इकः यण् अचि : दधि अत्र मधु अत्र . इह : तस्मात् इति उत्तरस्य इति : द्वयन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्तरीपम् समीपम् . अन्यथाजातीयकेन ;सब्देन nirde;sa.h क्रियते अन्यथाजातीयकः उदाह्रियते . किम् पुनः उदाहरणम् . इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : तस्मिन् अणि च युष्माकास्माकौ इति . तस्मात् इति उत्तरस्य इति : तस्मात् ;ससः नः पुंसि इति . इदम् च अपि उदाहरणम् : इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति . कथम् . सर्वनाम्ना अयम् nirde;sa.h क्रियते सर्वनाम च सामान्यवाचि . तत्र सामान्ये निर्दिष्टे vi;se.saa.h अपि उदाहरणानि भवन्ति . किम् पुनः सामान्यम् कः वा vi;se.sa.h . गौः सामान्यम् कृष्णः vi;se.sa.h . न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः vi;se.sa.h भवति . भवति च . यदि सामान्यम् अपि vi;se.sa.h vi;se.sa.h अपि सामान्यम् saamaanyavi;se.sau न प्रकल्पेते . प्रकल्पेते च . कथम् . विवक्षातः . यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः vi;se.satvena तदा गौः सामान्यम् कृष्णः vi;se.sa.h . यदा कृष्णः सामान्येन विवक्षितः भवति गौः vi;se.satvena तदा कृष्णः सामान्यम् कृष्णः vi;se.sa.h . अपरः आह : प्रकल्पेते च . कथम् . पितापुत्रवत् . तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति vi;se.sa.h . एते खलु अपि nairde;sikaanaam वार्त्ततरकाः भवन्ति ये सर्वनाम्ना nirde;saa.h क्रियन्ते . एतैः हि बहुतरकम् व्याप्यते . अथ किमर्थम् उपसर्गेण nirde;sa.h क्रियते . ;सब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् : जनपदे ati;saayane इति . किम् गतम् एतत् उपसर्गेण आहोस्वित् ;सब्दाधिक्यात् अर्थाधिक्यम् . गतम् इति आह . कथम् . निः अयम् बहिर्भावे वर्तते . तत् यथा : निष्क्रान्तः de;saat nirde;sa.h . bahirde;sa.h इति गम्यते . ;सब्दः च ;सब्दात् बहिर्भूतः अर्थः अबहिर्भूतः . अथ निर्दिष्टग्रहणम् किमर्थम् . निर्दिष्टग्रहणम् आनन्तर्यार्थम् . निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् . आनन्तर्यमात्रे कार्यम् यथा स्यात् . इकः यण् अचि : दधि अत्र मधु अत्र . इह मा भूत् :समिधौ समिधः , दृषदौ दृषदः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 किमर्थम् पुनः इदम् उच्यते . तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः avi;se.saat नियमार्थम् वचनम् दधि उदकम् पचति ओदनम् . तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः avi;se.saat नियमार्थः अयम् आरम्भः . ग्रामे देवदत्तः . पूर्वः परः इति सन्देहः . ग्रामात् देवदत्तः . पूर्वः परः इति सन्देहः . एवम् इह अपि : इकः यण् अचि . दधि उदकम् , पचति ओदनम् . उभौ इकौ उभौ अचौ . अचि पूर्वस्य अचि परस्य इति सन्देहः . ति:n अति:नः इति अति:नः पूर्वस्य अति:नः परस्य इति सन्देहः . इष्यते च अत्र अचि पूर्वस्य स्यात् , अति:नः परस्य इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अथ यत्र उभयम् nirdi;syate किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति . ubhayanirde;se विप्रतिषेधात् pa;ncamiinirde;sa.h . ubhayanirde;se विप्रतिषेधात् pa;ncamiinirde;sa.h भविष्यति . किम् प्रयोजनम् . प्रयोजनम् अतः लसार्वधातुकनुदात्तत्वे . वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे saptamiinirde;sa.h अभ्यस्तसिजर्थः इति . तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः . तास्यादिभ्यः परस्य लसार्वधातुकस्य . बहोः इष्ठादीनाम् आदिलोपः . बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः . बहोः उत्तरेषाम् इष्ठेमेयसाम् . गोतः णित् . गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः . गोतः परस्य सर्वनामस्थानस्य . रुदादिभ्यः सार्वधातुके . रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः . रुदादिभ्यः परस्य सार्वधातुकस्य . आने मुक् ईत् आसः . आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः . आसः उत्तरस्य आनस्य . आमि सर्वनाम्नः सुट् . सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः . सर्वनाम्नः उत्तरस्य . घेः :निति आट् नद्याः . नद्याः उत्तरेषाम् :निताम् :नित्सु परतः नद्याः इति सन्देहः . नद्याः उत्तरेषाम् :निताम् . याट् आपः . आपः उत्तरस्य :नितः :निति परतः आपः इति सन्देहः . आपः उत्तरस्य :नितः . :नमः ह्रस्वात् अचि :नमुट् नित्यम् . :नमः उत्तरस्य अचः अचि परतः :नमः इति सन्देहः . :नमः उत्तरस्य अचः . vibhaktivi;se.sanirde;saanavakaa;satvaat अविप्रतिषेधः . vibhaktivi;se.sanirde;sasya anavakaa;satvaat अयुक्तः अयम् विप्रतिषेधः . सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या pa;ncamii इति कृत्वा pa;ncamiinirde;sa.h भविष्यति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 यथार्थम् वा .sa.s.thiinirde;sa.h . यथार्थम् वा .sa.s.thiinirde;sa.h कर्तव्यः . यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या . यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . अनेन एव प्रकॢप्तिः भविष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी . तस्मात् इति निर्दिष्टे परस्य षष्ठी . तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . षष्ठी स्थानेयोगा इति . प्रकल्पकम् इति चेत् नियमाभावः . प्रकल्पकम् इति चेत् नियमस्य अभावः . उक्तम् च एतत् : नियमार्थः अयम् आरम्भः इति . प्रत्ययविधौ खलु अपि pa;ncamyaa.h प्रकल्पिकाः स्युः . तत्र कः दोषः . गुप्तिज्किभ्यः सन् इति एषा pa;ncamii सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . अस्तु . न कः चित् aade;sa.h pratinirdi;syate . तत्र आन्तर्यतः सनः सन् एव भविष्यति . न एवम् ;सक्यम् . itsa;nj;naa न प्रकल्पेत . upade;se इति itsa;nj;naa उच्यते . प्रकृतिविकाराव्यवस्था च . प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत . इकः यण् अचि : अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . saptamiipa;ncamyo.h च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रस:न्गः . saptamiipa;ncamyo.h च भावात् उभयत्र एव षष्ठी प्राप्नोति . तास्यादिभ्यः इति एषा pa;ncamii लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति pa;ncamyaa.h षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . तत्र कः दोषः . उभयोः कार्यम् तत्र प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते : प्रकल्पकम् इति चेत् नियमाभावः इति . मा भूत् नियमः . सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते pa;ncamiinirdi.s.te परस्य . यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् pa;ncamiinirdi.s.te परस्य . न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि pa;ncamiinirdi.s.te पूर्वस्य . यत् अपि उच्यते : प्रत्ययविधौ खलु अपि pa;ncamyaa.h प्रकल्पिकाः स्युः इति . सन्तु प्रकल्पिकाः . ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा pa;ncamii सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . परिहृतम् एतत् : न कः चित् aade;sa.h pratinirdi;syate . तत्र आन्तर्यतः सनः सन् एव भविष्यति इति . ननु च उक्तम् : न एवम् ;सक्यम् . itsa;nj;naa न प्रकल्पेत . upade;se इति itsa;nj;naa उच्यते इति . स्यात् एषः दोषः yadi itsa;nj;naa aade;sam प्रतीक्षेत . तत्र खलु कृतायाम् itsa;nj;naayaam लोपे च कृते aade;sa.h भविष्यति . upade;se इति हि itsa;nj;naa उच्यते . अथ वा न अनुत्पन्ने सनि प्रकॢप्त्या भवितव्यम् . यदा च उत्पन्नः सन् तदा कृतसामर्थ्या pa;ncamii इति कृत्वा प्रकॢप्तिः न भविष्यति . यत् अपि उच्यते : प्रकृतिविकाराव्यवस्था च इति . तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति . यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रकॢप्त्या भवितव्यम् . अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी . यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु . न कः चित् अन्यः aade;sa.h pratinirdi;syate . तत्र आन्तर्यतः यणः यण् एव भविष्यति . यत् अपि उच्यते : saptamiipa;ncamyo.h च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रस:न्गः इति . आचार्यप्रवृत्तिः j;naapayati न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 रूपग्रहणम् किम् अर्थम् न स्वम् ;सब्दस्य a;sabdasa;nj;naa भवति इति एव रूपम् ;सबस्य sa;nj;naa भविष्यति . न हि अन्यत् स्वम् ;सब्दस्य अस्ति अन्यत् अतः रूपात् . एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् j;naapayati आचार्यः अस्ति अन्यत् रूपात् स्वम् ;सब्दस्य इति . किम् पुनः तत् . अर्थः . किम् एतस्य j;naapane प्रयोजनम् . अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 किमर्थम् पुनः इदम् उच्यते . ;सब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः sa;nj;naaprati.sedhaartham स्वंरूपवचनम् . ;सब्देन उच्चारितेन अर्थः गम्यते . गाम् आनय दधि a;saana इति अर्थः आनीयते अर्थः च भुज्यते . अर्थस्य असम्भवात् . इह व्याकरणे अर्थे कार्यस्य असम्भवः . अग्नेः डक् इति : न ;सक्यते a:न्गारेभ्यः परः ढक् कर्तुम् . ;सब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः ;सब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति . इष्यते च तस्मात् एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः sa;nj;naaprati.sedhaartham स्वंरूपवचनम् . एवमर्थम् इदम् उच्यते . न वा ;सब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . ;सब्दपूर्वकः हि अर्थे सम्प्रत्ययः . ;सब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः . आतः च ;सब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति . ;सब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे ;सब्दे कार्यस्य सम्भवः अर्थे असम्भवः . तस्मात् अर्थनिवृत्तिः भविष्यति . इदम् तर्हि प्रयोजनम् a;sabdasa;nj;naa इति वक्ष्यामि इति . इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति . sa;nj;naaprati.sedhaanarthakyam वचनप्रामाण्यात् . sa;nj;naaprati.sedha.h च अनर्थकः . ;sabdasa;nj;naayaam स्वरूपविधिः कस्मात् न भवति . वचनप्रामाण्यात् . ;sabdasa;nj;naavacanasaamarthyaat . ननु च वचनप्रामाण्यात् sa;nj;ninaam सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च sa;nj;naayaa.h . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati ;sabdasa;nj;naayaam न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः स:न्ख्यायाः .sa.tsa;nj;naam ;सास्ति . इतरथा हि वचनप्रामाण्यात् नकारान्तायाः स:न्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः . न एतत् अस्ति प्रयोजनम् . न हि षकारान्ता sa;nj;naa . का तर्हि . डकारान्ता . असिद्धम् ja;stvam . तस्य असिद्धत्वात् षकारान्ता . मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् . मन्त्रे , ऋचि यजुषि iti yat ucyate tat mantra;sabde .rk;sabde ca yaju.h;sabde च मा भूत् . मन्त्राद्यर्थम् इति चेत् ;सास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् . मन्त्राद्यर्थम् इति चेत् न . किम् कारणम् . ;सास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति . मन्त्रे , ऋचि यजुषि iti yat ucyate tat mantra;sabde .rk;sabde ca yaju.h;sabde च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति saahacaryaat . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 sit tadvi;se.saa.naam वृक्षाद्यर्थम् . sinnirde;sa.h कर्तव्यः . ततः वक्तव्यम् : tadvi;se.saa.naam ग्रहणम् भवति इति . किम् प्रयोजनम् . वृक्षाद्यर्थम् . विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः . पित् पर्यायवचनस्य च स्वाद्यर्थम् . pinnirde;sa.h कर्तव्यः . ततः वक्तव्यम् : पर्यायवचनस्य tadvi;se.saa.naam च ग्रहणम् भवति स्वस्य च रूपस्य इति . किम् प्रयोजनम् . स्वाद्यर्थम् . स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् a;svapo.sam . जित् पर्यायवचनस्य एव राजाद्यर्थम् . jinnirde;sa.h कर्तव्यः . ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति . किम् प्रयोजनम् . राजाद्यर्थम् . सभा राजामनुष्यपूर्वा : इनसभम् ii;svarasabham . तस्य एव न भवति : राजसभा . tadvi;se.saa.naam च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा . झित् तस्य च tadvi;se.saa.naam च मत्स्याद्यर्थम् . jhinnirde;sa.h कर्तव्यः . ततः वक्तव्यम् : तस्य च ग्रहणम् भवति tadvi;se.saa.naam च इति . किम् प्रयोजनम् . मत्स्याद्यर्थम् . पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः . tadvi;se.saa.naam : ;साफरिकः , ;साकुलिकः . पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति . अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 अप्रत्ययः इति किमर्थम् . sanaa;sa.msabhik.sa.h उः , अ साम्प्रतिके . अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति . apratyayaade;sa.titkinmita.h इति वक्तव्यम् . प्रत्यये उदाहृतम् . aade;se : इदमः i;s : इह , इतः . टिति . लविता लवितुम् . किति . बभूव . मिति . हे अनड्वन् . टितः परिहारः . आचार्यप्रवृत्तिः j;naapayati न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् ;सास्ति . न एतत् अस्ति j;naapakam . नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति . यत् तर्हि v.r.rta.h वा इति विभाषाम् ;सास्ति . सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति . प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति . यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् . अनभिधानात् न भविष्यति . इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते . ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते . यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति . कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् . ह्रस्वम् . यत्नाधिक्यात् न ग्रहीष्यति . प्लुतम् तर्हि गृह्णीयात् . अनण्त्वात् न ग्रहीष्यति . एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 किमर्थम् पुनः इदम् उच्यते . अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् . अण् सवर्णस्य इति उच्यते . स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् . इष्यते च सवर्णग्रहणम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् anupade;saat . तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति . किम् कारणम् . anupade;saat . यथाजातीयकानाम् sa;nj;naa कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् . ह्रस्वानाम् च क्रियते . ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् . ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति . ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् ;सब्दस्य अवचनम् . ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः ;सब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः . तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते . एवम् तर्हि वर्णपाठे एव upade;sa.h करिष्यते . वर्णपाठे upade;sa.h इति चेत् अवर्कालत्वात् परिभाषायाः anupade;sa.h . वर्णपाठे upade;sa.h इति चेत् अवर्कालत्वात् परिभाषायाः anupade;sa.h . किम् परा सूत्रात् क्रियते इति अतः अवरकाला . न इति आह . सर्वथा अवरकाला एव . वर्णानाम् upade;sa.h तावत् . upade;sottarakaala.h आदिः अन्त्येन सह इता इति प्रत्याहारः . प्रत्याहारोत्तरकाला savar.nasa;nj;naa . savar.nasa;nj;nottarakaalam अणुदित् सवर्णस्य च अप्रत्ययः इति . सा एषा upade;sottarakaalaa अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न . तस्मात् upade;sa.h . तस्मात् upade;sa.h कर्तव्यः . तत्र anuv.rttinirde;se सवर्णाग्रहणम् अनण्त्वात् . तत्र anuv.rttinirde;se सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च . किम् कारणम् . अनण्त्वात् . न हि एते अणः ये anuv.rttinirde;se . के तर्हि . ये अक्षरसमाम्नाये upadi;syante . एवम् तर्हि अनण्त्वात् अनुवृत्तौ न anupade;saat च प्रत्याहारे न . उच्यते च इदम् अण् सवर्णान् गृह्णाति इति . तत्र वचनात् भविष्यति . वचनात् यत्र तत् न अस्ति . न इदम् वचनात् लभ्यम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् . सवर्णे अण्ग्रहणम् अपरिभाष्यम् . कुतः . आकृतिग्रहणात् . अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णकुलाकृतिः . तथा उवर्णकुलाकृतिः . ननु च अन्या आकृतिः अकारस्य आकारस्य च . अनन्यत्वात् च . अनन्याकृतिः अकारस्य आकारस्य च . अनेकान्तः हि अनन्यत्वकरः . यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . यः तु खलु गोः च a;svasya च भेदः सः अन्यत्वम् करोति . अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् . आकृतिग्रहणात् अनन्यत्वम् . सवर्णे अण्ग्रहणम् अपरिभाष्यम् . आकृतिग्रहणात् अनन्यत्वम् भविष्यति . अनन्याकृतिः अकारस्य आकारस्य च . अनेकान्तः हि अनन्यत्वकरः . यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . यः तु खलु गोः च a;svasya च भेदः सः अन्यत्वम् करोति . तद्वत् च हल्ग्रहणेषु . एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति . झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति . अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् . द्रुतविलम्बितयोः च anupade;saat . द्रुतविलम्बितयोः च anupade;saat मन्यामहे आकृतिग्रहणात् सिद्धम् इति . यत् अयम् कस्याम् चित् वृत्तौ वर्णान् upadi;sya सर्वत्र कृती भवति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . वृत्तिपृथक्त्वम् तु न उपपद्यते . वृत्तेः तु पृथक्त्वम् न उपपद्यते . तस्मात् तत्र taparanirde;saat सिद्धम् . तस्मात् तत्र taparanirde;sa.h कर्तव्यः . न कर्तव्यः . क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 अयुक्तः अयम् nirde;sa.h . तत् इति अनेन कालः pratinirdi;syate तत् इति अयम् च वर्णः . तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . कथम् तर्हि nirde;sa.h कर्तव्यः . तत्कालकालस्य इति . किम् इदम् तत्कालकालस्य इति . तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः . एवम् तत्कालकालः तत्कालः , तत्कालस्य इति . अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . कालसहचरितः वर्णः अपि कालः एव. (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् . कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् . यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् . अथ निवृत्तम् ततः प्रापकम् . कः च अत्र vi;se.sa.h . तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् . तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति . केषाम् . उदात्तानुदात्तस्वरितानाम् . अस्तु तर्हि प्रापकम् . प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः . प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः . विप्रतिषेधात् सिद्धम् . अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा . तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . अण् सवर्णान् गृह्णाति इति अस्य avakaa;sa.h ह्रस्वाः अतपराः अणः . तपरः तत्कालस्य इति अस्य avakaa;sa.h दीर्घाः तपराः . ह्रस्वेषु तपरेषु उभयम् प्राप्नोति . तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कालभेदात् . द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः . किम् पुनः कारणम् न सिध्यति . कालभेदात् . ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् . ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् . सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante . सिद्धम् एतत् . कथम् . अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु . कि:न्कृतः तु v.rttivi;se.sa.h . वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante . वक्ता कः चित् aa;svabhidhaayii भवति , aa;su वर्णान् अभिधत्ते . कः चित् चिरेण कः चित् चिरतरेण . तत् यथा : तम् एव अध्वानम् कः चित् aa;su गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति . रथिकः aa;su गच्छति aa;svika.h चिरेण पदातिः चिरतरेण . विषमः उपन्यासः . अधिकरणम् अत्र अध्वा व्रजिक्रियायाः . तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् . एवम् तर्हि स्फोटः ;सब्दः ध्वनिः ;सब्दगुणः . कथम् . भेर्याघातवत् . तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् vi.m;sati पदानि गच्छति कः चित् tri.m;sat कः चित् catvaari.m;sat . स्फोटः च तावान् एव भवति . ध्वनिकृता वृद्धिः . ध्वनिः स्फोटः च ;सब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः . (1.1.71) P I.182.2 - 13 R I.541 - 542 आदिः अन्त्येन सह इति असम्प्रत्ययः sa;nj;nina.h anirde;saat . आदिः अन्त्येन सह इति असम्प्रत्ययः . किम् कारणम् . sa;nj;nina.h anirde;saat . na hi sa;nj;nina.h nirdi;syante . siddham tu आदिः इता सह तन्मध्यस्य इति वचनात् . सिद्धम् एतत् . कथम् . आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् . sambandhi;sabdai.h वा तुल्यम् . sambandhi;sabdai.h वा तुल्यम् एतत् . तत् यथा sambandhi;sabdaa.h : मातरि वर्तितव्यम् , पितरि ;su;sruu.sitavyam इति . न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति . एवम् इह अपि आदिः अन्त्यः इति sambandhi;sabdau एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र . अस्तु . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . न एवम् ;सक्यम् . ये अनेकालः aade;saa.h तेषु दोषः स्यात् : एचः अयवायावः इति . न एषः दोषः . यथा एव प्रकृतितः तदन्तविधिः भवति एवम् aade;sata.h अपि भविष्यति . तत्र एजन्तस्य अयाद्यन्ता aade;saa.h भविष्यन्ति . यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् . अपि च अन्तर:न्गबहिर:न्गे न प्रकल्प्येयाताम् . तत्र कः दोषः . स्योनः , स्योना : अन्तर:न्गलक्षणस्य ya.naade;sasya बहिर:न्गलक्षणः गुणः बाधकः prasajyeta . uuna;sabdam hi aa;sritya ya.naade;sa.h na;sabdam aa;sritya गुणः . अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति . तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् . न वक्तव्यम् . येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति . तत् यथा : देवदत्तस्य samaa;sam ;सरावैः ओदनेन च yaj;nadatta.h प्रतिविधत्ते , तथा स:न्ग्रामम् hastya;svarathapadaatibhi.h . एवम् इह अपि अचा धातोः यतम् विधत्ते . अकारेण प्रातिपदिकस्य i;nam विधत्ते . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रस:न्गः . येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रस:न्गः . ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः . तत्र कः दोषः . उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् ukaaraantvi;se.sa.nam स्यात् . तत्र कः दोषः . असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति . इह न स्यात् : आप्नुहि ;सक्नुहि इति . तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् .r.rkaaraantavi;se.sa.nam स्यात् . तत्र कः दोषः . ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : स:न्कीर्णम् इति . इह च न स्यात् : निपूर्ताः पिण्डाः इति . सिद्धम् तु vi;se.sa.navi;se.syayo.h यथेष्टत्वात् . सिद्धम् एतत् . कथम् . यथेष्टम् vi;se.sa.navi;se.syayo.h योगः भवति . यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् vi;se.syate . किम् तर्हि . उकारः एव vi;se.syate : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति . तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन .रृकारान्तम् vi;se.syate . किम् तर्हि . .रृकारः एव vi;se.syate : .रृकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 समासप्रत्ययविधौ प्रतिषेधः . समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः . समासविधौ तावत् : द्वितीया ;स्रितादिभिः समस्यते : ka.s.ta;srita.h , naraka;srita.h . कष्टम् parama;srita इति अत्र मा भूत् . प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः . इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः . किम् avi;se.se.na . न इति आह . उगिद्वर्णग्रहणवर्जम् . उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा . उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती . वर्णग्रहणम् : अतः i;n : दाक्षिः , प्लाक्षिः . अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् . अस्ति इति आह . अततेः डः : अः , तस्य अपत्यम् : अतः i;n इः . akac;snamvata.h सर्वनामाव्ययधातुविधौ उपस:न्ख्यानम् . अकच्वतः सर्वनामाव्ययविधौ ;स्नम्वतः धातुविधौ उपस:न्ख्यानम् कर्तव्यम् . अकच्वतः : सर्वके vi;svake . अव्ययविधौ : उच्चकैः नीचकैः . ;स्नम्वतः : भिनत्ति छिनत्ति . किम् पुनः कारणम् न सिध्यति . इह तस्य वा ग्रहणम् भवति तदन्तस्य वा . न च इदम् तत् न अपि तदन्तम् . सिद्धम् तु तदन्तान्तवचनात् . सिद्धम् एतत् . कथम् . तदन्तान्तवचनात् . तदन्तान्तस्य इति वक्तव्यम् . किम् इदम् तदन्तान्तस्य इति . तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः . एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति . tadekade;savij;naanaat वा सिद्धम् . tadekade;savij;naanaat वा पुनः सिद्धम् एतत् . tadekade;sabhuuta.h तद्ग्रहणेन गृह्यते . तत् यथा ग:न्गा यमुना देवदत्ता इति . अनेका नदी ग:न्गाम् यमुनाम् च प्रविष्टा ग:न्गायमुनाग्रहणेन गृह्यते . तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . विषमः उपन्यासः . इह के चित् ;सब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते स:nkhyaa;sabdaa.h parimaa.na;sabdaa.h च . pa;nca सप्त इति : एकेन अपि अपाये न भवन्ति . द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने . के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते jaati;sabdaa.h gu.na;sabdaa.h च . तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . ;सुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये . इमाः च अपि sa;nj;naa.h अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते . ताः केन अधिकस्य स्युः . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् ;सास्ति . कथम् कृत्वा j;naapakam . इदमदसोः कार्यम् उच्यमानम् कः प्रस:न्गः यत् सककारयोः स्यात् . pa;syati तु आचार्यः tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति . ततः सककारयोः प्रतिषेधम् ;सास्ति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 कानि पुनः asya yogasya prayojanaani . prayojanam sarvanaamaavyayasa;nj;naayaam . sarvanaamaavyayasa;nj;naayaam prayojanam : sarve paramasarve vi;sve paramavi;sve , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति . उपपदविधौ भयाढ्यादिग्रहणम् . उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भय:न्करः , अभय:न्करः , आढ्य:न्करणम् , खाड्य:न्करणम् . :नीब्विधौ उगिद्ग्रहणम् . :नीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती . प्रतिषेधे स्वस्रादिग्रहणम् . प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता . अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे . अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् . अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता . दिति . दितिग्रहणम् च प्रयोजनम् . दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः . दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति . रोण्याः अण् . रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सइंहकरोणः . तस्य च . तस्य च इति वक्तव्यम् : रौणः . किम् पुनः कारणम् न सिध्यति . तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च vyapde;sivadbhaavena . vyapde;sivadbhaava.h अप्रातिपदिकेन . किम् पुनः कारणम् vyapde;sivadbhaava.h अप्रातिपदिकेन . इह : सूत्रान्तात् ठक् भवति da;saantaat डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च vyapde;sivadbhaavena . सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् j;naapayati आचार्यः सूत्रान्तात् एव da;saantaat एव इति . न अत्र तदन्तात् उत्पत्तिः प्राप्नोति . इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः j;naapayati vyapde;sivadbhaava.h अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि पूर्वात् सपूर्वात् इनिः इति एव ब्रूयात् . किम् पुनः अयम् अस्य एव ;सेषः : तस्य च इति . न इति आह . यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव ;सेषः तस्य च इति . रथसीताहलेभ्यः यद्विधौ . रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या . susarvaardhadik;sabdebhya.h जनपदस्य . susarvaardhadik;sabdebhya.h जनपदस्य प्रयोजनम् : supaa;ncaalaka.h , सुमागधकः . सु . सर्व : sarvapaa;ncaalaka.h , सर्वमागधकः . सर्व . अर्ध : ardhapaa;ncaalaka.h , अर्धमागधकः . अर्ध . dik;sabda : puurvapaa;ncaalaka.h , पूर्वमागधकः . ऋतोः वृद्धिमद्विधौ अवयवानाम् . ऋतोः वृद्धिमद्विधौ avayavaanaam prayojanam : puurva;saaradam , apara;saaradam , puurvanaidaagham , aparanaidaagham . .tha;nvidhau sa:न्ख्यायाः . .tha;nvidhau स:न्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , pa;nca.saa.s.tikam . धर्मात् na;na.h . धर्मात् na;na.h प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः . अधर्मात् च इति न वक्तव्यम् भवति . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च . पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् . पदाधिकारे किम् प्रयोजनम् . प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन mu;nje.siikatuulena मालभारिणी कन्या , उत्पलमालभारिणी कन्या . a:न्गाधिकारे किम् प्रयोजनम् . mahadapsvas.rt.r.r.naam दीर्घविधौ . mahadapsvas.rt.r.r.naam दीर्घविधौ प्रयोजनम् : महान् , परममहान् . महत् . अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति . अप् . स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः . स्वसृ . नप्तृ : नप्ता नप्तारौ नप्तारः . एवम् परमनप्ता परमनप्तारौ परमनप्तारः . पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् . पद्भावः प्रयोजनम् : दिव्पदः pa;sya . अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् . न अस्ति इति आह . एवम् तर्हि a:न्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः . यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् . एवम् तर्हि a:न्गाधिकारे एव प्रयोजनम् . ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति . अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे . पद् . युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् . अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना . अनडुहः नुम् : अनड्वान् , परमानड्वान् . द्युपथिमथिपु:न्गोसखिचतुरनडुत्त्रिग्रहणम् . द्युपथिमथिपु:न्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् . त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च . त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका . स्त्रीग्रहणम् च प्रयोजनम् . स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः . वर्णग्रहणम् च सर्वत्र . वर्णग्रहणम् च सर्वत्र प्रयोजनम् . क्व सर्वत्र . a:न्गाधिकारे च अन्यत्र च . अन्यत्र उदाहृतम् . आन्गाधिकारे : अतः दीर्घः ya;ni सुपि च : इह एव स्यात् : आभ्याम् . घटाभ्याम् इति अत्र न स्यात् . प्रत्ययग्रहणम् च apa;ncamyaa.h . प्रत्ययग्रहणम् च apa;ncamyaa.h प्रयोजनम् : ya;ni;no.h फक् भवति . गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः . apa;ncamyaa.h इति किमर्थम् . दृषत्तीर्णा परिषत्तीर्णा . अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् . किम् प्रयोजनम् . हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् . उद्ग्रहणे गर्मुद्ग्रहणम् . स्त्रीग्रहणे ;सस्त्रीग्रहणम् . स:न्ग्रहणे पायसम् करोति इति मा भूत् . किमर्थम् इदम् उच्यते न पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् . न च इदम् तत् न अपि तदुत्तरपदम् . तत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . तदन्तविधिः एव ज्यायान् . इदम् अपि सिद्धम् भवति : परमातिमहान् . एतत् हि न एव तत् न अपि तदुत्तरपदम् . अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति . अन् : raaj;naa इति अर्थवता साम्ना इति अनर्थकेन . अन् . इन् : दण्डी* iti arthavataa vaagmii* iti anarthakena . in . as : सुपयाः इति अर्थवता सुस्रोताः iti anarthakena . as . man : su;sarmaa iti arthavataa suprathimaa iti anarthakena . (1.1.72.6) P I.188.24 - 189.2 R I.561 yasmin विधिः तदादौ अल्ग्रहणे . अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् . किम् प्रयोजनम् . अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इति इह एव स्यात् : ;स्रियौ भ्रुवौ . ;स्रियः , भ्रुवः इति अत्र न स्यात् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 वृद्धिग्रहणम् किमर्थम् . यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत . वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ यस्यग्रहणम् किमर्थम् . यस्य इति vyapade;saaya . अथ अज्ग्रहणम् किमर्थम् . वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् : ऐतिकायनीयाः , औपगवीयाः . इह न स्यात् : गार्गीयाः , वात्सीयाः इति . अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ आदिग्रहणम् किमर्थम् . वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत . आदिग्रहणे पुनः क्रियमाणे न दोषः भवति . v.rddhasa;nj;naayaam ajasannive;saat अनादित्वम् . v.rddhasa;nj;naayaam ajasannive;saat आदिः इति एतत् न उपपद्यते . न हि अचाम् sannive;sa.h अस्ति . ननु च एवम् vij;naayate : अच् एव आदिः अजादिः . न एवम् ;सक्यम् . इह एव प्रसज्येत : औपगवीयाः . इह न स्यात् : गार्गीयाः इति . एकान्तादित्वम् तर्हि vij;naayate . एकान्तादित्वे च सर्वप्रस:न्गः . इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति . सिद्धम् ajaak.rtinirde;saat . सिद्धम् एतत् . कथम् . अजाकृतिः nirdi;syate . एवम् अपि vya;njanai.h व्यवहितत्वात् न प्राप्नोति . vya;njanasya अविद्यमानत्वम् यथा अन्यत्र . vya;njanasya अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति vya;njanasya अविद्यमानवद्भावः . क्व अन्यत्र . स्वरे . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 वा नामधेयस्य . वा नामधेयस्य v.rddhasa;nj;naa वक्तव्या : देवदत्तीयाः , दैवदत्ताः , yaj;nadattiiyaa.h , yaaj;nadattaa.h . गोत्रोत्तरपदस्य च . गोत्रोत्तरपदस्य च v.rddhasa;nj;naa वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः . गोत्रान्तात् वा असमस्तवत् . गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् : एतानि एव उदाहरणानि . किम् avi;se.se.na . न इति आह . जिह्वाकात्यहरितकात्यवर्जम् . जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा : जैहवाकाताः , हारितकाताः . किम् पुनः अत्र ज्यायः . गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः . इदम् अपि सिद्धम् भवति : पि:न्गलकाण्वस्य छात्त्राः पइ:न्गलकाण्वाः . (1.1.74) P I.190.12 - 18 R I.566 - 567 यस्याचामादिग्रहणम् अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् : त्वदीयः , मदीयः इति . अथ निवृत्तम् e:n प्राचाम् de;se यस्याचामादिग्रहणम् कर्तव्यम् . एवम् तर्हि अनुवर्तते . कथम् त्वापुत्राः , मात्पुत्राः इति . सम्बन्धम् अनुवर्तिष्यते . वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . त्यदादीनि च v.rddhasa;nj;naani भवन्ति . वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . e:n प्राचाम् de;se . यस्याचामादिग्रहणम् अनुवर्तते . वृद्धिग्रहणम् निवृत्तम् . तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते . सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति (1.1.75) P I.190.20 - 21 R I.567 - 568 e:n प्राचाम् de;se ;सैषिकेषु इति वक्तव्यम् : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 :नित्किद्वचने तयोः अभावात् अप्रसिद्धिः . :नित्किद्वचने तयोः अभावात् , :नकारककारयोः अभावात् , :नित्त्वकित्त्वयोः अप्रसिद्धिः . सता हि अभिसम्बन्धः ;सक्यते कर्तुम् न च अत्र :नकारककारौ इतौ pa;syaama.h . तत् यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्याम् ;सब्दाभ्याम् ;सक्यते अभिसम्बन्धुम् . भाव्येते तर्हि अनेन . गा:न्कुटादिभ्यः a;n.nit :नित् भवति इति . असंयोगात् लिट् कित् भवति इति . भवति इति चेत् aade;saprati.sedha.h . भवति इति चेत् aade;sasya प्रतिषेधः वक्तव्यः . :नकारककारौ इतौ aade;sau प्राप्नुतः . कथम् पुनः itsa;nj;na.h नाम aade;sa.h स्यात् . किम् हि वचनात् न भवति . एवम् तर्हि षष्ठीनिर्दिष्टस्य aade;saa.h उच्यन्ते न च अत्र षष्ठीम् pa;syaama.h . गा:न्कुटादिभ्यः इति एषा pa;ncamii a;n.nit इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . sa;nj;naakara.nam तर्हि इदम् . गा:न्कुटादिभ्यः a;n.nit :nitsa;nj;na.h भवति इति . असंयोगात् लिट् kitsa;nj;na.h भवति इति . sa;nj;naakara.ne k:निद्ग्रहणे असम्प्रत्ययः ;सब्दभेदात् . sa;nj;naakara.ne k:निद्ग्रहणे असम्प्रत्ययः स्यात् . किम् कारणम् . ;सब्दभेदात् . अन्यः हि ;सब्दः k:निति इति अन्यः किति इति :निति इति च . तथा किद्ग्रहणेषु :निद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् . tadvadatide;sa.h तर्हि अयम् : गा:न्कुटादिभ्यः a;n.nit :निद्वत् भवति इति . असंयोगात् लिट् किद्वत् भवति इति . सः तर्हि vatinirde;sa.h कर्तव्यः . न हि अन्तरेण वतिम् atide;sa.h गम्यते . अन्तरेण अपि वतिम् atide;sa.h गम्यते . तत् यथा : एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि a:नितम् :नित् इति आह . :निद्वत् इति गम्यते . अकितम् कित् इति आह . किद्वत् इति गम्यते . tadvadatide;se अकिद्विधिप्रस:न्गः . tadvadatide;se अकिद्विधिः अपि प्राप्नोति . s.rjid.r;so.h झलि अम् अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति . सिद्धम् तु प्रसज्यप्रतिषेधात् . सिद्धम् एतत् . कथम् . प्रसज्य अयम् प्रतिषेधः क्रियते : किति न इति . सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः . सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति . उच्चुकुटिषति निचुकुटिषति : :निति इति आत्मनेपदम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . सिद्धम् तु पूर्वस्य kaaryaatide;saat . सिद्धम् एतत् . कथम् . पूर्वस्य यत् कार्यम् तत् atidi;syate . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . सप्तम्यर्थे अपि वतिः भवति . तत् यथा : मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् :निति इव :निद्वत् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 अथ किमर्थम् पृथक् :नित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् :नित् एव वा . पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकच:नादिषु . पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके च:नादिषु च . सार्वधातुके प्रयोजनम् : यथा इह भवति सुप्तः , सुप्तवान् इति एवम् स्वपितः , स्वपिथः : अत्र अपि प्राप्नोति . च:नादिषु प्रयोजनम् . के पुनः च:नादयः . च:न:न्नजि:n:न्वनिबथ:न्न:नः . च:n : यथा इह भवति ;सूनः , ;सूनवान् इति एवम् a;si;sviyat : अत्र अपि प्राप्नोति . a:n : यथा इह भवति ;सूनः , उक्तः इति एवम् a;svat , अवोचत् : अत्र अपि प्राप्नोति . नजि:n : यथा इह भवति सुप्तः इति एवम् स्वप्नक् : अत्र अपि प्राप्नोति . :न्वनिप् : यथा इह भवति इष्टः इति एवम् यज्वा : अत्र अपि प्राप्नोति . अथ:n : यथा इह भवति उषितः इति एवम् आवसथः : अत्र अपि प्राप्नोति . न:n : यथा इह भवति इष्टम् एवम् yaj;na.h : अत्र अपि प्राप्नोति . जाग्रः अगुणविधिः . जागर्तेः अगुणविधिः प्रयोजनम् . यथा इह भवति जागृतः , जागृथः इति a:निति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति . अपरः आह : जाग्रः गुणविधिः . जागर्तेः गुणविधिः प्रयोजनम् . यथा इह भवति जागरितः , जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति . कुटादीनाम् इट्प्रतिषेधः . कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् . यथा इह भवति लूत्वा पूत्वा ;स्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता : अत्र अपि प्राप्नोति . क्त्वायाम् कित्प्रतिषेधः च . क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् . किम् च . इट्प्रतिषेधः च . न इति आह . ade;se अयम् चः पठितः . क्त्वायाम् च कित्प्रतिषेधः इति . यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा : अत्र अपि प्राप्नोति . अथ वा de;se एव अयम् चः पठितः . क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च . इट्प्रतिषेधः : यथा इह भवति लूत्वा पूत्वा ;स्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा : अत्र अपि प्राप्नोति . स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः aatide;sikena :नित्त्वेन aupade;sikam कित्त्वम् बाध्येत . सति अपि तु :नित्त्वे कित् एव एषः . तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 सार्वधातुकग्रहणम् किमर्थम् . अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः :नित्त्वम् प्रसज्येत : कर्ता हर्ता . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati न अनेन आर्धधातुकस्य :नित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् :नितः करोति : च:न:न्नजि:n:न्वनिबथ:न्न:नः . सार्वधातुके अपि एतत् j;naapakam स्यात् . न इति आह . तुल्यजातीयस्य j;naapakam . कः च तुल्यजातीयः . यथाजातीयकाः च:न:न्नजि:n:न्वनिबथ:न्न:नः . katha;njaatiiyakaa.h च एते . आर्धधातुकाः . यदि एतत् अस्ति तुल्यजातीयस्य j;naapakam इति च:न:नौ लु:न्विकरणानम् j;naapakau स्याताम् नजि:n वर्तमानकालानाम् :न्वनिप् भूतकालानाम् अथ:n;sabda.h औणादिकानाम् न:n;sabda.h gha;narthaanaam . तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 किम् पुनः अयम् पर्युदासः : यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः : पित् न इति . कः च अत्र vi;se.sa.h . अपित् :नित् इति चेत् ;sabdekaade;saprati.sedha.h आदिवत्त्वात् . अपित् :नित् इति चेत् ;sabdekaade;se प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते . किम् कारणम् . आदिवत्त्वात् . पिदपितोः ekaade;sa.h अपितः आदिवत् स्यात् . अस्ति अन्यत् पितः इति कृत्वा :नित्त्वम् प्राप्नोति . अस्तु तर्हि प्रसज्यप्रतिषेधः : पित् न इति . न पित् :नित् इति चेत् uttamaikaade;saprati.sedha.h . पित् न इति चेत् uttamaikaade;se प्रतिषेधः प्राप्नोति : तुदानि लिखानि . किम् कारणम् . आदिवत्त्वात् एव . पिदपितोः ekaade;sa.h पितः आदिवत् स्यात् . तत्र पित् न इति प्रतिषेधः प्राप्नोति . यथा इच्छसि तथा अस्तु . ननु च उक्तम् उभयथा अपि दोषः इति . उभयथा अपि न दोषः . ekaade;sa.h पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् . (1.2.5) P I.194.9 - 16 R II.12 - 13 ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन . ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन : ववृते ववृधे . उक्तम् वा . किम् उक्तम् . न वा क्सस्य anavakaa;satvaat अपवादः गुणस्य इति . विषमः उपन्यासः . युक्तम् तत्र यत् anavakaa;sam कित्करणम् गुणम् बाधते . इह पुनः उभयम् saavakaa;sam . कित्करणस्य avakaa;sa.h: ईजतुः ईजुः . गुणस्य avakaa;sa.h : वर्तित्वा वर्धित्वा . इह उभयम् प्राप्नोति : ववृते ववृधे . परत्वात् गुणः प्राप्नोति . इदम् तर्हि उक्तम् : इष्टवाची para;sabda.h . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इती . (1.2.6) P I.194.18 - 195.2 R II.14 किमर्थम् इदम् उच्यते . इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् . अयम् योगः ;सक्यः अवक्तुम् . कथम् . इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् . इन्धेः छन्दोविषयः लिट् . न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः . आमा भाषायाम् भवितव्यम् . भुवः वुकः नित्यत्वात् . भवतेः अपि नित्यः वुक् . कृते अपि प्राप्नोति अकृते अपि . ताभ्याम् किद्वचनानर्थक्यम् . ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् . (1.2.7) P I.195.4 - 12 R II.15 किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते . कित् एव हि क्त्वा . न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् . यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन . इदम् नियमार्थम् भविष्यति : मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति . यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति : लूत्वा पूत्वा . अत्र अपि अकित्त्वम् प्राप्नोति . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकः मृडादिभ्यः परः क्त्वा . katha;njaatiiyaka.h मृडादिभ्यः परः क्त्वा . सेट् . एवम् अपि अस्ति अत्र कः चित् विभाषितेट् . सः अनिटाम् नियामकः स्यात् . अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् . यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति . (1.2.8) P I.195.14 R II.16 स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते . इकः कित्त्वम् गुणः मा भूत् . इकः कित्त्वम् उच्यते गुणः मा भूत् इति : चिचीषति तुष्टूषति . न एतत् अस्ति प्रयोजनम् . दीर्घारम्भात् . दीर्घत्वम् अत्र बाधकम् भविष्यति . कृते भवेत् . कृते खलु दीर्घत्वे गुणः प्राप्नोति . अनर्थकम् तु . अनर्थकम् एवम् सति दीर्घत्वम् स्यात् . न अनर्थकम् . ह्रस्वार्थम् . ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् . दीर्घाणाम् तु प्रसज्यते . दीर्घाणाम् तु खलु गुणः प्राप्नोति . ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति . किम् कारणम् . न हि भुक्तवान् पुनः भु:न्क्ते न च k.rta;sma;sru.h पुनः ;sma;sruuni कारयति . ननु च पुनः प्रवृत्तिः अपि दृष्टा . भुक्तवान् च पुनः भु:न्क्ते k.rta;sma;sru.h च पुनः ;sma;sruuni कारयति . सामर्थ्यात् हि पुनः भाव्यम् . सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति bhojanavi;se.saat ;silpivi;se.saat वा . दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति . अकृतकारि खलु अपि ;सास्त्रम् अग्निवत् . तत् यथा अग्निः यद् अदग्धम् तत् दहति . दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति . कृतकारि खलु अपि ;सास्त्रम् पर्जन्यवत् . तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति . यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् .रृदित्त्वम् अपि न प्राप्नोति : चिकीर्षति जिहीर्षति इति . .रृदित्त्वम् diirghasa.m;srayam . न अकृते दीर्घे .रृदित्त्वम् प्राप्नोति . किम् कारणम् . .रृतः इति उच्यते . भवेत् ह्रस्वानाम् न अकृते दीर्घे .रृदित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे .रृदित्त्वम् प्राप्नोति . दीर्घाणाम् न अकृते दीर्घे . दीर्घाणाम् अपि न अकृते दीर्घे .रृदित्त्वम् प्राप्नोति . यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् .रृदित्त्वम् भवति . णिलोपः तु प्रयोजनम् . इदम् तर्हि प्रयोजनम् : णिलोपः यथा स्यात् इति : j;niipsati . क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः . कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् . एषः अभिसम्बन्धः यत् सति कित्त्वे saavakaa;sam दीर्घत्वम् परत्वात् णिलोपः बाधते . असति पुनः कित्त्वे anavakaa;sam दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत . तत्र णिलोपस्य avakaa;sa.h : कारणा हारणा . दीर्घत्वस्य avakaa;sa.h : चिचीषति तुष्टूषति . इह उभयम् प्राप्नोति : j;niipsati . परत्वात् णिलोपः . असति अपि कित्त्वे saavakaa;sam दीर्घत्वम् . कः avakaa;sa.h . इस्भावः . निमित्सति प्रमित्सति . मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् . यथा एव तर्हि असति कित्त्वे saavakaa;sam दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत . तस्मात् कित्त्वम् वक्तव्यम् . इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् .रृदित्त्वम् diirghasa.m;srayam दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् . (1.2.10) P I.197.13 - 22 R II.22 - 23 अयुक्तः अयम् nirde;sa.h . कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः . कथम् तर्हि nirde;sa.h कर्तव्यः . इग्वतः हलः इति . यदि एवम् यियक्षति अत्र अपि प्राप्नोति . एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि . एवम् अपि दम्भेः न प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अयुक्तः अयम् nirde;sa.h इति . न अयुक्तः . anta;sabda.h अयम् अस्ति एव अवयववाची . तत् यथा वस्त्रान्तः , वसनान्तः : वस्त्रावयवः , वसनावयवः इति गम्यते . अस्ति सामीप्ये वर्तते . तत् यथा उदकान्तम् गतः इति . उदकसमीपम् गतः इति गम्यते . तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् . एवम् अपि दम्भेः न सिध्यति . यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् . यस्मात् उत्तरः सन् न असौ इक्समीपे हल् . एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् . हल्जातिः nirdi;syate : इकः उत्तरा या हल्जातिः इति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 कथम् इदम् vij;naayate : आत्मनेपदम् यौ लि:न्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लि:न्सिचौ इति . किम् च अतः . यदि vij;naayate आत्मनेपदम् यौ लि:न्सिचौ इति लि:n vi;se.sita.h सिच् avi;se.sita.h . अथ vij;naayate आत्मनेपदेषु परतः यौ लि:न्सिचौ इति सिच् vi;se.sita.h लि:n avi;se.sita.h . यथा इच्छसि तथा अस्तु . अस्तु तावत् आत्मनेपदम् यौ लि:न्सिचौ इति . ननु च उक्तम् . लि:n vi;se.sita.h सिच् avi;se.sita.h इति . सिच् च vi;se.sita.h . कथम् . आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् vij;naasyate . अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लि:न्सिचौ इति . ननु च उक्तम् सिच् vi;se.sita.h लि:n avi;se.sita.h इति . लि:n च vi;se.sita.h . कथम् . आत्मनेपदेषु परतः लि:n न अस्ति इति कृत्वा आत्मनेपदे लि:नि कार्यम् vij;naasyate . न एव वा पुनः अर्थः लि:nvi;se.sa.nena आत्मनेपदग्रहणेन . किम् कारणम् . झल् इति वर्तते . आत्मनेपदेषु च एव लि:n झलादिः न परस्मैपदेषु . तत् एतत् sijvi;se.sa.nam आत्मनेपदग्रहणम् . अथ sijvi;se.sa.ne आत्मनेपदग्रहणे सति किम् प्रयोजनम् . इह मा भूत् : अयाक्षीत् , अवात्सीत् . न एतत् अस्ति . इकः इति वर्तते . एवम् अपि अनैषीत् , अचैषीत् : अत्र अपि प्राप्नोति . एतत् अपि न अस्ति प्रयोजनम् . हलन्तात् इति वर्तते . एवम् अपि अकोषीत् , अमोषीत् : अत्र अपि प्राप्नोति . न एतत् अस्ति प्रयोजनम् . झल् इति वर्तते . एवम् अपि अभैत्सीत् , अच्छइत्सीत् : अत्र अपि प्राप्नोति . न एतत् अस्ति . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . इदम् तर्हि प्रयोजनम् : इह मा भूत् : अद्राक्षीत् , अस्राक्षीत् . किम् च स्यात् . अकिल्लक्षणः अमागमः न स्यात् . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 इत् च कस्य तकारेत्त्वम् . कस्य हेतोः इकारः तपरः क्रियते . दीर्घः मा भूत् . दीर्घः मा भूत् इति . ऋते अपि सः . अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः : घुमास्थागापाजहाति इति . अनन्तरे प्लुतः मा भूत् . इदम् तर्हि प्रयोजनम् : अनन्तरे प्लुतः मा भूत् इति . कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति . प्लुतः च विषये स्मृतः . विषये खलु प्लुतः उच्यते . यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन . इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः (1.2.18) P I.199.6 - 200.24 R II.27 - 31 न सेट् इति कृते अकित्त्वे . न सेट् इति एव सिद्धम् . न अर्थः क्त्वाग्रहणेन . निष्ठायम् अपि तर्हि प्राप्नोति : गुधितः गुधितवान् इति . निष्ठायाम् अवधारणात् . निष्ठायाम् अवधारणात् न भविष्यति . किम् अवधारणम् . निष्ठा ;सी:न्स्विदिमिदिक्ष्विदिधृषः इति . परोक्षायाम् तर्हि प्राप्नोति . किम् च स्यात् . पपिव पपिम : k:निति इति आकारलोपः न स्यात् . मा भूत् एवम् . इटि इति एवम् भविष्यति . इदम् तर्हि : जग्मिव जघ्निव . k:निति इति उपधालोपः न स्यात् . j;naapakaat न परोक्षायाम् . j;naapakaat परोक्षायाम् न भविष्यति . किम् j;naapakam . सनि झल्ग्रहणम् विदुः . यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् j;naapayati आचार्यः aupade;sikasya कित्त्वस्य प्रतिषेधः न aatide;sikasya इति . कथम् कृत्वा j;naapakam . झल्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : ;si;sayi.sate इति . यदि च अत्र aatide;sikasya कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् . अस्तु अत्र कित्त्वम् . न सेट् इति प्रतिषेधः भविष्यति . pa;syati तु आचार्यः aupade;sikasya कित्त्वस्य प्रतिषेधः न aatide;sikasya इति . ततः झल्ग्रहणम् करोति . न एतत् अस्ति प्रयोजनम् . उत्तरार्थम् एतत् स्यात् . स्थाघ्वोः इत् च झलादौ यथा स्यात् . इह मा भूत् : उपास्थायिषाताम् उपास्थायिषत . इत्त्वम् कित्सन्नियोगेन . कित्सन्नियोगेन इत्त्वम् उच्यते . तेन असति कित्त्वे इत्त्वम् न भविष्यति . रेण तुल्यम् सुधीवनि . तत् यथा सुधीवा सुपीवा : :नीप्सन्नियोगेन रः उच्यमानः असति :नीपि न भवति . अथ वा अस्तु अत्र इत्त्वम् . का रूपसिद्धिः . वृद्धौ कृतायाम् aayaade;sa.h भविष्यति . वस्वर्थम् . वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् . वसौ हि aupade;sikam कित्त्वम् . किम् च स्यात् . पपिवान् पपिमान् : k:निति इति आकारलोपः न स्यात् . मा भूत् एवम् . इटि इति एवम् भविष्यति . इदम् तर्हि : जग्मिवान् , जघ्निवान् : k:निति इति उपधालोपः न स्यात् . kidatiide;saat . अस्तु अत्र aupade;sikasya कित्त्वस्य प्रतिषेधः . aatide;sikasya कित्त्वम् भविष्यति . यत्र तर्हि तत् प्रतिषिध्यते : a;nje.h आजिवान् इति . एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति . तत्र सार्वधातुकम् अपित् :नित् भवति इति :निति उपधालोपः भविष्यति . निगृहीतिः . निगृहीतिः प्रयोजनम् . इदम् तर्हि प्रयोजनम् : इह मा भूत् : निगृहीतिः , उपसन्निहितिः , निकुचितिः . तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्त्वा च विग्रहात् . उपरिष्टात् योगविभागः करिष्यते : न सेट् निष्ठा ;सी:न्स्विदिमिदिक्ष्विदिधृषः . मृषः तितिक्षायाम् . उदुपधात् भावादिकर्मणोः अन्यतरस्याम् . ततः पू:नः . पू:नः निष्ठा सेट् न कित् भवति . ततः क्त्वा . क्त्वा च सेट् न कित् भवति . पू:n इति निवृत्तम् . न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । j;naapakaat न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् kidatiide;saat निगृहीतिः क्त्वा च विग्रहात् ॥ (1.2.21) P I.201.2 - 4 R II.31 इह कस्मात् न भवति . गुधितः गुधितवान् इति . उदुपधात् ;सपः . ;सब्विकरणेभ्यः इष्यते . (1.2.22) P I.201.6 - 19 R II.31 - 32 पू:नः क्त्वानिष्ठयोः इटि वाप्रस:न्गः सेट्प्रकरणात् . पू:नः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति . किम् कारणम् . सेट्प्रकरणात् . सेट् इति वर्तते . न वा सेट्त्वस्य akidaa;srayatvaat अनिटि वा कित्त्वम् . न वा एषः दोषः . किम् कारणम् . सेट्त्वस्य akidaa;srayatvaat . akidaa;srayam सेट्त्वम् . यदा अकित्त्वम् तदा इटा भवितव्यम् . सेट्त्वस्य akidaa;srayatvaat अनिटि एव विभाषा कित्त्वम् भविष्यति . इड्विधौ पू:नः ग्रहणम् क्रियते . तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति . इड्विधौ हि अग्रहणम् . इड्विधौ हि पू:नः ग्रहणम् न कर्तव्यम् भवति . भारद्वाजीयाः पठन्ति : नित्यम् अकित्त्वम् इडाद्योः . क्त्वाग्रहणम् उत्तरार्थम् . नित्यम् अकित्त्वम् इडाद्योः सिद्धम् . कथम् . विभाषामध्ये अयम् योगः क्रियते . विभाषामध्ये च ये विधयः ते नित्याः भवन्ति . किमर्थम् तर्हि क्त्वाग्रहणम् . क्त्वाग्रहणम् उत्तरार्थम् . उत्तरार्थम् क्त्वाग्रहणम् क्रियते : नोपधात् थपान्तात् वा va;ncilu;ncy.rta.h च इति . (1.2.25) P I.201.21 R II.33 kaa;syapagraha.nam किमर्थम् . kaa;syapagraha.nam पूजार्थम् . वा इति एव हि वर्तते . (1.2.26) P I.202.2 - 7 R II.33 किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते . किम् च अतः . यदि विधीयते क्त्वाग्रहणम् अनर्थकम् . कित् एव हि क्त्वा . अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् . अकित् एव हि सन् . अतः उत्तरम् पठति : रलः क्त्वासनोः कित्त्वम् . रलः क्त्वासनोः कित्त्वम् विधीयते . ननु च उक्तम् : क्त्वाग्रहणम् अनर्थकम् . कित् एव हि क्त्वा इति . न अनर्थकम् . न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति . तद्बाधनार्थम् . (1.2.27.1) P I.202.9 - 15 R II.34 अयुक्तः अयम् nirde;sa.h . ऊ इति अनेन कालः pratinirdi;syate ऊ इति अयम् च वर्णः . तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . कथम् तर्हि nirde;sa.h कर्तव्यः . ऊकालकालस्य इति . किम् इदम् ऊकालकालस्य इति . ऊ इति एतस्य कालः ऊकालः . ऊकालः कालः अस्य ऊकालकालः इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः , खरमुखः एवम् ऊकालकालः ऊकालः इति . अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . कालसहचरितः वर्णः अपि कालः एव . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 ह्रस्वादिषु समस:न्ख्याप्रसिद्धिः nirde;savai.samyaat . ह्रस्वादिषु समस:न्ख्यत्वस्य अप्रसिद्धिः . किम् कारणम् . nirde;savai.samyaat . तिस्रः sa;nj;naa.h एका sa;nj;nii . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . सिद्धम् तु समस्:न्ख्यत्वात् . सिद्धम् एतत् . कथम् . समस:न्ख्यत्वात् . कथम् समस:न्ख्यत्वम् . त्रयाणाम् हि vikaaranirde;sa.h . त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h . कथम् पुनः j;naayate त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h इति . तिसृणाम् sa;nj;naanaam करणसामर्थ्यात् . यदि अपि तावत् तिसृणाम् sa;nj;naanaam करणसामर्थ्यात् j;naayate त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h इति कुतः तु एतत् : एतेन आनुपूर्व्येण सन्निविष्टानाम् sa;nj;naa.h भविष्यन्ति इति . आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति . न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् . अयम् तावत् त्रिमात्रः a;sakya.h आदौ वा मध्ये वा कर्तुम् . कुतः . plutaa;sraya.h हि प्रकृतिभावः प्रसज्येत . मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति . यत् तावत् उच्यते अयम् तावत् त्रिमात्रः a;sakya.h आदौ वा मध्ये वा कर्तुम् . plutaa;sraya.h हि प्रकृतिभावः प्रसज्येत इति . plutaa;sraya.h प्रकृतिभावः plutasa;nj;naa च अनेन एव . यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् plutasa;nj;naa एव अस्य न स्यात् कुतः प्रत्कृतिभावः . यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति iti . hrasvaa;srayaa hi ghisa;nj;naa hrasvasa;nj;naa ca anena eva . yadi ca मात्रिकः मध्ये वा अन्ते वा स्यात् hrasvasa;nj;naa एव अस्य न स्यात् कुतः ghisa;nj;naa कुतः पूर्वनिपातः . एवम् एषा व्यवस्था न प्रकल्पते . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् ;सास्ति . कथम् कृत्वा j;naapakam . यः अन्ते सः plutasa;nj;naka.h . यदि च मात्रिकः अन्ते स्यात् plutasa;nj;naa अस्य स्यात् . तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . मध्ये तर्हि स्यात् इति . अत्र अपि आचार्यप्रवृत्तिः j;naapayati न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः ya;ni सुपि च इत् दीर्घत्वम् ;सास्ति . कथम् कृत्वा j;naapakam . यः मध्ये सः diirghasa;nj;naka.h . यदि च मात्रिकः मध्ये स्यात् diirghasa;nj;naa अस्य स्यात् . तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . द्विमात्रः तर्हि अन्ते स्यात् . अत्र अपि आचार्यप्रवृत्तिः j;naapayati न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् ;सास्ति . कथम् कृत्वा j;naapakam . यः अन्ते सः plutasa;nj;naka.h . यदि च द्विमात्रिकः अन्ते स्यात् plutasa;nj;naa अस्य स्यात् . तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् . मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् . एवम् एषा व्यवस्था प्रकॢप्ता . भवेत् व्यवस्था प्रकॢप्ता . दीर्घप्लुतयोः तु puurvasa;nj;naaprasa:न्गः . दीर्घप्लुतयोः अपि puurvasa;nj;naa प्राप्नोति . का . hrasvasa;nj;naa . किम् कारणम् . अण् सवर्णान् गृह्णाति इति . सिद्धम् तु taparanirde;saat . सिद्धम् एतत् . कथम् . taparanirde;sa.h कर्तव्यः : उदूकालः इति . यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कालभेदात् . द्रुतादिषु च उक्तम् . किम् उक्तम् . सिद्धम् तु . अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante इति . सः तर्हि taparanirde;sa.h कर्तव्यः . न कर्तव्यः . इह कालग्रहणम् क्रियते . यावत् च तपरकरणम् तावत् कालग्रहणम् . प्रत्येकम् च kaala;sabda.h परिसमाप्यते : उकालः ऊकालः uu3कालः इति . अथ वा ekasa;nj;naadhikaare अयम् योगः कर्तव्यः . तत्र एका sa;nj;naa भवति या परा anavakaa;saa च इति एवम् हि दीर्घप्लुतयोः puurvasa;nj;naa न भविष्यति . अथ वा स्वम् रूपम् ;सब्दस्य a;sabdasa;nj;naa इति अयम् योगः प्रत्याख्यायते . तत्र यत् एतत् a;sabdasa;nj;naa इति एतत् यया विभक्त्या nirdi;syamaanam अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते : अणुदित् सवर्णस्य च अप्रत्ययः a;sabdasa;nj;naayaam इति . अथ वा hrasvasa;nj;naavacanasaamarthyaat दीर्घप्लुतयोः puurvasa;nj;naa न भविष्यति . ननु च इदम् प्रयोजनम् स्यात् : sa;nj;nayaa विधाने नियमम् वक्ष्यामि इति . hrasvasa;nj;nayaa यत् उच्यते तत् अचः स्थाने यथा स्यात् इति . स्यात् एतत् प्रयोजनम् यदि ki;ncitkaraa.ni hrasva;saasanaani स्युः . यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः aki;ncitkaraa.ni hrasva;saasanaani . इदम् तर्हि प्रयोजनम् : एचः इक् hrasvaade;se इति वक्ष्यामि इति . अनुच्यमाने हि एतस्मिन् hrasvaprade;se.su एचः इक् भवति इति वक्तव्यम् स्यात् . ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति . णौ च:नि उपधायाः ह्रस्वः एचः इक् भवति इति . ह्रस्वः हलादिः ;सेषः एचः इक् भवति इति . sa;nj;naa च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . लघीयः च त्रिः hrasvaprade;se.su एचः इक् भवति इति न पुनः sa;nj;naakara.nam . त्रिः hrasvaprade;se.su एचः इक् भवति इति षट् ग्रहणानि . sa;nj;naakara.ne पुनः अष्टौ . hrasvasa;nj;naa वक्तव्या . त्रिः hrasvaprade;se.su ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति . एचः इक् hrasvaade;se इति . सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु puurvasa;nj;naa मा भूत् इति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 किम् अयम् alontya;se.sa.h आहोस्वित् अलोन्त्यापवादः . कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . यदि एकम् वाक्यम् तत् च इदम् च : अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् tacche;sa.h . अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः . कः च अत्र vi;se.sa.h . ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su अज्ग्रहणम् . ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su अज्ग्रहणम् कर्तव्यम् . वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . ;समादीनाम् दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . हनिगम्योः दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . अस्तु तर्हि तदपवादः . अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः . अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः . ह्रस्वः नपुंसके प्रातिपदिकस्य : यथा इह भवति : रै : अतिरि नौ : अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति . अकृत्सार्वधातुकयोः दीर्घः : यथा इह भवति : चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति . नामि दीर्घः : यथा इह भवति : अग्नीनाम् , वायूनाम् एवम् अत्र अपि प्राप्नोति : षण्णाम् . न एषः दोषः . नोपध्यायाः इति एतत् नियमार्थम् भविष्यति . प्रकृतस्य एषः नियमः स्यात् . किम् च प्रकृतम् . नामि इति . तेन भवेत् इह नियमात् न स्यात् : षण्णाम् . अन्यते तन्यते अत्र अपि प्राप्नोति . अथ अपि एवम् नियमः स्यात् : नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् : अन्यते तन्यते . षण्णाम् इति अत्र प्राप्नोति . अथ अपि उभयतः नियमः स्यात् : नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति . एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . किम् कृतम् भवति . द्वितीया षष्ठी प्रादुः भाव्यते . तत्र कामचारः : गृह्यमाणेन वा अचम् vi;se.sayitum अचा वा गृह्यमाणः . यावता कामचारः इह तावत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su गृह्यमाणेन अचम् vi;se.sayi.syaama.h : एषाम् अचः दीर्घः भवति इति . इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् vi;se.sayi.syaama.h : नपुंसकस्य ह्रस्वः भवति अचः . अजन्तस्य इति . अकृत्सार्वधातुकयोः दीर्घः अचः . अजन्तस्य इति . नामि दीर्घः भवति अचः . अजन्तस्य इति . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 इह कस्मात् न भवति : द्यौः , पन्थाः , सः इति . sa;nj;nayaa विधाने नियमः . sa;nj;nayaa ये विधीयन्ते तेषु नियमः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अच् इति वर्तते . तत्र एवम् अभिसम्बन्धः करिष्यते : अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति . अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् . अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् . अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च . संयोग्निवृत्त्यर्थम् तावत् : प्रतक्ष्य प्ररक्ष्य . ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति . अच्समुदायनिवृत्त्यर्थम् : tita'ucchatram , tita'ucchaayaa . दीर्घात् पदान्तात् वा इति विभाषा मा भूत् . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते हल्स्वरप्राप्तौ vya;njanam अविद्यमानवत् इति परिभाषा न प्रकल्पते . कथम् हलः नाम स्वरप्राप्तिः स्यात् . एवम् तर्हि निवृत्तम् . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . किम् च अर्थः अनुवृत्त्या . बाढम् अर्थः यदि एते vya;njanasya अपि गुणाः लक्ष्यन्ते . ननु च प्रत्यक्षम् उपलभ्यन्ते : इषे त्वा ऊर्जे त्वा . न एते vya;njanasya गुणाः . अचः एते गुणाः . तत्सामीप्यात् तु vya;njanam अपि तद्गुणम् उपलभ्यते . तत् यथा . द्वयोः रक्तयोः वस्त्रयोः मध्ये ;सुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . कुतः नु खलु एतत् अचः एते गुणाः . तत्सामीप्यात् तु vya;njanam अपि तद्गुणम् उपलभ्यते इति . न पुनः vya;njanasya एते गुणाः स्युः . तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति . अन्तरेण अपि vya;njanam अचः एव एते गुणाः लक्ष्यन्ते . न पुनः अन्तरेण अचम् vya;njanasya उच्चारणम् अपि भवति . अन्वर्थम् खलु अपि निर्वचनम् : स्वयम् राजन्ते स्वराः . अन्वक् भवति vya;njanam इति . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 उच्चनीचस्य अनवस्थितत्वात् sa;nj;naaprasiddhi.h . इदम् उच्चनीचम् अनवस्थितपदर्थकम् . तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः . एवम् कम् चित् कः चित् अधीयानम् आह : किम् उच्चैः रोरूयसे . अथ नीचैः वर्तताम् इति . तम् एव तथा अधीयानम् अपरः आह : किम् अन्तर्दन्तकेन अधीषे . उच्चैः वर्तताम् इति . एवम् उच्चनीचम् अनवस्थितपदर्थकम् . तस्य अनवस्थानात् sa;nj;naayaa.h अप्रसिद्धिः . एवम् तर्हि लक्षणम् करिष्यते : आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि ;सब्दस्य . आयामः गात्राणाम् निग्रहः . दारुण्यम् स्वरस्य दारुणता रूक्षता . अणुता खस्य कण्ठस्य संवृतता . उच्चैःकराणि ;सब्दस्य . अथ नीचैःकराणि ;सब्दस्य . अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि ;सब्दस्य . अन्ववसर्गः गात्राणाम् ;सिथिलता . मार्दवम् स्वरस्य मृदुता स्निग्धता . उरुता खस्य महत्ता कण्ठस्य . इति नीचैःकराणि ;सब्दस्य . एतत् अपि अनैकान्तिकम् . यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः . सिद्धम् तु समानप्रक्रमवचनात् . सिद्धम् एतत् . कथम् . समाने प्रक्रमे इति वक्तव्यम् . कः पुनः प्रक्रमः . उरः कण्ठः ;सिरः इति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 समाहारः स्वरितः इति उच्यते . कस्य समाहारः svaritasa;nj;na.h भवति . अचोः इति आह . समाहारः अचोः चेत् न अभावात् . समाहारः अचोः चेत् तत् न . किम् कारणम् . अभावात् . न हि अचोः समाहारः अस्ति . ननु अयम् अस्ति गा:न्गेनूपे इति . न एषः अचोः समाहारः . अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः aadi;syate . एवम् तर्हि गुणयोः . गुणयोः चेत् न अच्प्रकरणात् . गुणयोः समहारः इति चेत् तत् न . किम् कारणम् . अच्प्रकरणात् . अच् इति वर्तते . सिद्धम् तु अच्समुदायस्य अभावात् तद्गुणे सम्प्रत्ययः . सिद्धम् एतत् . कथम् . अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति . कथम् पुनः समाहारः इति अनेन अच् ;सक्यः प्रतिनिर्देष्टुम् . मतुब्लोपः अत्र द्रष्टव्यः . तत् यथा पुष्पकाः एषाम् ते पुष्पकाः , कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः . अथ वा अकारः मत्वर्थीयः . तत् यथा तुन्दः , घाटः इति . यदि एवम् त्रैस्वर्यम् न प्रकल्पते . तत्र कः दोषः . त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते . न एतत् गुणापेक्षम् . किम् तर्हि . अजपेक्षम् . त्रैस्वर्यम् अधीमहे : त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः . तत् यथा : ;सुक्लगुणः ;सुक्लः कृष्णगुणः कृष्णः . यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सार:न्गः इति वा . एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः . यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 अर्धह्रस्वम् इति उच्यते . तत्र दीर्घप्लुतयोः न प्राप्नोति . कन्या ;सक्तिके3 ;सक्तिके . न एषः दोषः . मात्रचः अत्र लोपः द्रष्टव्यः . अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति . किमर्थम् इदम् उच्यते . aami;sriibhuutam इव इदम् भवति . तत् यथा : क्षीरोदके सम्पृक्ते* aami;sriibhuutatvaat न j;naayate : कियत् क्षीरम् कियत् उदकम् कस्मिन् avakaa;se क्षीरम् कस्मिन् avakaa;se उदकम् इति . एवम् इह अपि aami;sriibhuutatvaat न j;naayate : कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् avakaa;se उदात्तम् कस्मिन् avakaa;se अनुदात्तम् इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् avakaa;se उदात्तम् अस्मिन् avakaa;se अनुदात्तम् इति . यदि अयम् एवम् सुहृत् किम् अन्यानि अपि eva;njaatiiyakaani न upadi;sati . कानि पुनः तानि . स्थानकरणानुप्रदानानि . व्याकरणम् नाम इयम् उत्तरा विद्या . सः असौ chanda.h;saastre.su अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते . यदि एवम् न अर्थः अनेन . इदम् अपि उपलब्ध्या गमिष्यति . sa;nj;naakara.nam तर्हि इदम् : तस्य स्वरितस्य आदितः अर्धह्रस्वम् udaattasa;nj;nam इति . किम् कृतम् भवति . त्रिः udaattaprade;se.su स्वरितग्रहणम् न कर्तव्यम् भवति : उदात्तस्वरितपरस्य सन्नतरः , उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति . sa;nj;naakara.nam हि नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . लघीयः च त्रिः udaattaprade;se.su स्वरितग्रहणम् न पुनः sa;nj;naakara.nam . त्रिः udaattaprade;se.su स्वरितग्रहणे नव अक्षराणि sa;nj;naakara.ne पुनः ekaada;sa . एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च sa;nj;naa च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . अन्वर्थग्रहणम् vij;naasyate : तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् udaattasa;nj;nam भवति इति . ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् . यदि तर्हि sa;nj;naakara.nam उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति . अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरात् ऊर्ध्वम् उदात्तादनुदात्तस्यस्वरितात् कार्यम् स्वरितात् इति सिद्ध्यर्थम् . स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् . किम् प्रयोजनम् . स्वरितात् इति सिद्ध्यर्थम् . स्वरितात् इति सिद्धिः यथा स्यात् . स्वरितात् संहितायाम् अनुदात्तानाम् इति : इमम् मे ग:न्गे यमुने सरस्वति ;सुतुद्रि . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : कार्यम् devadattayaj;nadattau . स्वरितोदात्तार्थम् च . स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् . न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः : इन्द्र आगच्छ . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : सुब्रह्मण्योम् इन्द्र आगच्छ . स्वरितोदात्तात् च अस्वरितार्थम् . स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् . इन्द्र आगच्छ हरिवः आगच्छ . स्वरितपरसन्नतरार्थम् च . स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् . उदात्तस्वरितपरस्य सन्नतरः : माणवक जटिलकाध्यापक न्य:n . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : माणवक जटिलकाभिरूपक क्व . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . देवब्रह्मणोः अनुदात्तवचनम् j;naapakam स्वरितात् इति सिद्धत्वस्य . देवब्रह्मणोः अनुदात्तवचनम् j;naapakam सिद्धः इह स्वरितः इति . यदि एतत् j;naapyate स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति . न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् j;naapakam सिद्धः इह स्वरितः इति . किम् तर्हि . परम् एतत् काण्डम् इति . (1.2.33.1) P I.210.2 - 4 RII.53 किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् : एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् : सम्बोधनम् सम्बुद्धिः इति . किम् च अतः . यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति . अथ अन्वर्थग्रहणम् न दोषः . यथा न दोषः तथा अस्तु . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 किम् पुनः इयम् eka;sruti.h उदात्ता आहोस्वित् अनुदात्ता . न उदात्ता . कथम् j;naayate . यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . कथम् कृत्वा j;naapakam . अतन्त्रम् taranirde;sa.h . यावत् उच्चैः तावत् उच्चैस्तराम् इति . यदि तर्हि न उदात्ता अनुदात्ता . अनुदात्ता च न . कथम् j;naayate . यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . कथम् कृत्वा j;naapakam . अतन्त्रम् taranirde;sa.h . यावत् सन्नः तावत् सन्नतरः इति . सा एषा j;naapakaabhyaam उदात्तानुदात्तयोः मध्यम् eka;sruti.h अन्तरालम् ह्रियते . अपरः आह : किम् पुनः इयम् eka;sruti.h उदात्ता उत अनुदात्ता . उदात्ता . कथम् j;naayate . यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . कथम् कृत्वा j;naapakam . तन्त्रम् taranirde;sa.h . उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति . यदि तर्हि उदात्ता न अनुदात्ता . अनुदात्ता च . कथम् j;naayate . यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . कथम् कृत्वा j;naapakam . तन्त्रम् taranirde;sa.h . सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति . ते एते तन्त्रे taranirde;se सप्त स्वराः भवन्ति : उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन vi;si.sta.h , eka;sruti.h सप्तमः . (1.2.37) P I.210.19 -211.14 R II.55 - 56 सुब्रह्मण्यायम् ओकारः उदात्तः . सुब्रह्मण्यायम् ओकारः उदात्तः भवति : सुब्रह्मण्योम् . आकारः आख्याते परादिः च . आकारः आख्याते परादिः च उदात्तः भवति : इन्द्र आगच्छ . हरिवः आगच्छ . वाक्यादौ च द्वे द्वे . वाक्यादौ च द्वे द्वे उदात्ते भवतः : इन्द्र आगच्छ . हरिवः आगच्छ . मघवन्वर्जम् . आगच्छ मघवन् . सुत्यापराणाम् अन्तः . सुत्यापराणाम् अन्तः उदात्तः भवति : द्व्यहे सुत्याम् . त्र्यहे सुत्याम् . असौ इति अन्तः . असौ इति अन्तः उदात्तः भवति : गार्ग्यः यजते . वात्स्यः यजते . अमुष्य इति अन्तः . अमुष्य इति अन्तः : दाक्षेः पिता यजते . स्यान्तस्य उपोत्तमम् च . स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च . गार्ग्यस्य पिता यजते . वात्स्यस्य पिता यजते . वा नामधेयस्य . वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति : देवदत्तस्य पिता यजते . देवदत्तस्य पिता यजते . (1.2.38) P I.211.16 - 17 R II.56 - 57 देवब्रह्मणोः अनुदात्तत्वम् एके . देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति : देवाः ब्रह्माणः . देवाः ब्रह्माणः . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyavacanam . स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyam वक्तव्यम् : aagnive;sya.h पचति . किम् पुनः कारणम् न सिध्यति . बहुवचनेन nirde;sa.h क्रियते . तेन बहूनाम् aika;srutyam स्यात् द्व्येकयोः न स्यात् . न एषः दोषः . न अत्र nirde;sa.h तन्त्रम् . कथम् पुनः तेन एव nirde;sa.h क्रियते तत् च अतन्त्रम् स्यात् . तत्कारी च भवान् तद्द्वेषी च . नान्तरीयकत्वात् अत्र बहुवचनेन nirde;sa.h क्रियते : ava;syam कया चित् विभक्त्या केन चित् वचनेन nirde;sa.h कर्तव्यः इति . तत् यथा : कः चित् अन्नार्थी ;सालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् sa;sakalaan आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय ;सकलकण्टकान् उत्सृजति . एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन nirde;sa.h kriyate . avi;se.se.na aika;srutyam . avi;se.se.na aika;srutyam iti cet vyavahitaanaam अप्रसिद्धिः . avi;se.se.na aika;srutyam इति चेत् व्यवहितानाम् aika;srutyam न प्राप्नोति : इमम् मे ग:न्गे यमुने सरस्वति ;सुतुद्रि . अनेकम् अपि इति तु वचनात् सिद्धम् . अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् eka;sruti भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् : स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyavacanam . avi;se.se.na aika;srutyam vyavahitaanaam अप्रसिद्धिः इति . न एषः दोषः . कथम् . eka;se.sanirde;sa.h अयम् अनुदात्तस्य च : अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति . एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . षट्प्रभृतिषु eka;se.sa.h परिसमाप्यते . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 ap.rktasa;nj;naayaam हल्ग्रहणम् स्वादिलोपे हलः अग्रहणार्थम् . ap.rktasa;nj;naayaam हल्ग्रहणम् कर्तव्यम् . एकहल् प्रत्ययः ap.rktasa;nj;na.h भवति इति वक्तव्यम् . किम् प्रयोजनम् . स्वादिलोपे हलः अग्रहणार्थम् . स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति : हल्:न्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् . a.ni;no.h लुगर्थम् अल्ग्रहणम् . a.ni;no.h लुगर्थम् अल्ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . a.ni;no.h लुकि ग्रहणम् न कर्तव्यम् भवति : .nyak.satriyaar.sa;nita.h यूनि लुक् a.ni;no.h इति अपृक्तस्य इति एव सिद्धम् . a.ni;no.h लुगर्थम् इति चेत् णे अतिप्रस:न्गः . a.ni;no.h लुगर्थम् इति चेत् णे अतिप्रस:न्गः भवति . इह अपि प्राप्नोति : फाण्टाहृतेः अपत्यम् माणवकः प्ःआण्टाहृतः इति . णवचनसामार्थ्यात् न भविष्यति . वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् वचनम् . वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् : फक् अतः मा भूत् इति . पैलादिषु वचनात् सिद्धम् . यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत . तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति . एवम् सिद्धे सति यत् अयम् णम् ;सास्ति तत् j;naapayati आचार्यः न अस्य लुक् भवति इति . तानि एतानि त्रीणि ग्रहणानि भवन्ति . ap.rktasa;nj;naayaam हल्ग्रहणम् कर्तव्यम् . स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् . a.ni;no.h लुकि ग्रहणम् कर्तव्यम् . अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति . ap.rktasa;nj;naayaam अल्ग्रहणम् कर्तव्यम् . स्वादिलोपे हलः ग्रहणम् कर्तव्यम् . a.ni;no.h लुकि ग्रहणम् न कर्तव्यम् भवति . अपृक्तग्रहणम् कर्तव्यम् . तत्र न अस्ति लाघवकृतः vi;se.sa.h . अयम् अस्ति vi;se.sa.h : अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते . कस्मात् न भवति दर्विः , जागृविः . अल् एव यः प्रत्ययः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अल्ग्रहणसामर्थ्यात् . यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् . हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते . कस्मात् न भवति दर्विः जागृविः . हल् एव यः प्रत्ययः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . हल्ग्रहणसामर्थ्यात् . यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् . अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् . किम् . हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति . एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् j;naapayati आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . किम् एतस्य j;naapane प्रयोजनम् . दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् . तत् उपपन्नम् भवति . (1.2.42) P I.214.2 - 11 R II.62 - 63 तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः . तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् sa;nj;naayaa.h अप्रसिद्धिः . एकः अयम् अर्थः तत्पुरुषः नाम anekaarthaa;srayam च सामानाधिकरण्यम् . सिद्धम् तु पदसामानाधिकरण्यात् . सिद्धम् एतत् . कथम् . तत्पुरुषः समानाधिकरणपदः karmadhaarayasa;nj;na.h भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति . न एषः दोषः . अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् ; तत्पुरुषार्थानि पदानि तत्पुरुषः इति . तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् anirde;saat प्रथमायाः समासे sa;nj;naaprasiddhi.h .प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् anirde;saat प्रथमायाः समासे sa;nj;naayaa.h अप्रसिद्धिः . न हि कष्टादीनाम् समासे प्रथमाम् pa;syaama.h . सिद्धम् तु समासविधाने वचनात् . सिद्धम् एतत् . कथम् . समासविधाने प्रथमानिर्दिष्टम् upasarjanasa;nj;nam भवति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वा तादर्थ्यात् ताच्छब्द्यम् . न वा वक्तव्यम् . किम् कारणम् . तादर्थ्यात् ताच्छब्द्यम् भवति . समासार्थम् ;सास्त्रम् समासः इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 यस्य विधौ prathamaanirde;sa.h ततः अन्यत्र अपि upasarjanasa;nj;naaprasa:न्गः . यस्य विधौ prathamaanirde;sa.h क्रियते ततः अन्यत्र अपि तस्य upasarjanasa;nj;naa प्राप्नोति : raj;na.h कुमारीम् राजकुमारीम् ;स्रितः . ;स्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् . तस्य षष्ठीसमासे अपि upasarjanasa;nj;naa प्राप्नोति . सिद्धम् तु यस्य विधौ तम् प्रति इति वचनात् . सिद्धम् एतत् . कथम् . यस्य विधौ यत् प्रथमानिर्दिष्टम् tam prati tat upasarjanasa;nj;nam bhavati iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . upasarjanam iti mahatii sa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . अप्रधानम् उपसर्जनम् इति . प्रधानम् उपसर्जनम् इति च sambandhi;sabdau एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तम् प्रति तत् upasarjanas;nj;nam भवति इति . अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य upasarjanasa;nj;naa न भवति : raaj;na.h पुरुषस्य राजपुरुषस्य इति . षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम् . किम् उक्तम् . षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति . एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति . raaj;na.h कुमार्याः राजकुमार्याः . गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति . उक्तम् वा . किम् उक्तम् . परवत् लि:न्गम् इति ;sabda;sabdaarthau इति . तत्र aupade;sikasya ह्रस्वत्वम् . aatide;sikasya ;स्रवणम् भविष्यति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 द्वितीयादीनाम् अपि अनेन upasarjanasa;nj;naa प्राप्नोति . तत्र कः दोषः . तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : पूर्वनिपाते न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् पूर्वनिपातात् इति . पूर्वनिपाते अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . तेन भविष्यति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.2.44.2) P I.216.6 - 11 R II.68 एकविभक्तौ अषष्ठ्यन्तवचनम् . एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् . इह मा भूत् : अर्धम् पिप्पल्याः अर्धपिप्पली इति . उक्तम् वा . किम् उक्तम् . परवत् लि:न्गम् इति ;sabda;sardaarthau इति . तत्र aupade;sikasya ह्रस्वत्वम् . aatide;sikasya ;स्रवणम् भविष्यति . (1.2.44.3) P I.216.12 - 16 R II.68 कानि पुनः अस्य योगस्य प्रयोजनानि . प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे . द्विगुः : pa;ncabhi.h गोभिः क्रीतः pa;ncagu.h . प्राप्तापन्न : प्राप्तः जिविकाम् प्राप्तजीविकः . आपन्नः जीविकाम् आपन्नजीविकः . अलम्पूर्व : अलम् कुमार्यै अल:न्कुमारिः . उपसर्गाः क्तार्थे : ni.skau;saambi.h निर्वाराणसिः . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 अर्थवत् इति vyapade;saaya : वर्णानाम् च मा भूत् इति . किम् च स्यात् . वनम् , धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत . अधातुः इति किमर्थम् . अहन् वृत्रम् इति . अधातुः इति ;सक्यम् अकर्तुम् . कस्मात् न भवति अहन् वृत्रम् इति . आचार्यप्रवृत्तिः j;naapayati न धातोः praatipadikasa;nj;naa भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति . न एतत् अस्ति j;naapakam . प्रतिषिद्धार्थम् एतत् स्यात् : अपि काकः ;स्येनायते इति . अप्रत्ययः इति किमर्थम् . काण्डे कुड्ये . अप्रत्ययः इति ;सक्यम् अकर्तुम् . कस्मात् न भवति काण्डे कुड्ये* इति . कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 अर्थवति अनेकपदप्रस:न्गः . अर्थवति praatipadikasa;nj;naayaam अनेकस्य अपि पदस्य praatipadikasa;nj;naa प्राप्नोति : da;sa दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता prati;siina.h इति . समुदायः अनर्थकः . समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके . समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके . तत् यथा लोके आढ्यम् इदम् नगरम् , गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः . यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः . आतः च अवयवाः एव अर्थवन्तः न समुदायः . यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभु:न्क्ते . अन्यैः एतत् द्रष्टुम् अपि a;sakyam . का तर्हि इयम् वाचोयुक्तिः : आढ्यम् इदम् नगरम् , गोमत् इदम् इति . एषा एषा वाचोयुक्तिः : इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः : आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति . गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते . एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् . वाक्यस्य praatipadikas;nj;naayaa.h प्रतिषेधः वक्तव्यः : देवदत्त गाम् अभ्याज ;सुक्लाम् . देवदत्त गाम् अभ्याज कृष्णाम् इति . किम् कारणम् . अर्थवत्त्वात् . अर्थवत् हि एतत् वाक्यम् भवति . न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये . पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः . पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते : पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये . इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ . गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ . अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः . ;सुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा . इह इदानीम् देवदत्त गाम् अभ्याज ;सुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति : देवदत्तः एव कर्ता न अन्यः . गौः एव कर्म न अन्यत् . अभ्याजिः एव क्रिया न अन्या . ;सुक्लाम् एव न कृष्णाम् इति . एतेषाम् पदानाम् सामान्ये वर्तमानानाम् yadvi;se.se अवस्थानम् सः वाक्यार्थः . तस्मात् प्रतिषेधः . तस्मात् प्रतिषेधः वक्तव्यः . न वक्तव्यः . अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् . अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति : समासः एव अर्थवताम् समुदायायानाम् praatipadikasa;nj;na.h भवति न अन्यः इति . यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य praatipadikasa;nj;naa न प्राप्नोति : बहुपटवः , उच्चकैः इति . किम् पुनः अत्र praatipadikasa;nj;nayaa प्रार्थ्यते . प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् . न एषः दोषः . यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति . तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव ;स्रवणम् भविष्यति . न एवम् ;सक्यम् . स्वरे हि दोषः स्यात् . बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते . पठिष्यति हि आचार्यः : चितः सप्रकृतेः बह्वकजर्थम् इति . तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः prak.rtyanekade;satvaat अन्तोदात्तत्वम् न भविष्यति . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati भवति प्रकृतिप्रत्ययसमुदायस्य praatipadikasa;nj;naa इति यत् अयम् अप्रययः इति प्रतिषेधम् ;सास्ति . सः च तदन्तप्रतिषेधः . सः तर्हि j;naapakaartha.h प्रत्ययप्रतिषेधः वक्तव्यः . ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः . न अर्थः प्राप्त्यर्थेन . कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य praatipadikasa;nj;naa भविष्यति न अन्यस्य प्रत्ययान्तस्य इति . सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा praatipadikasa;nj;naa वक्तव्या . उभयम् न वक्तव्यम् . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकानाम् समासः . katha;njaatiiyakaanaam समासः . सुबन्तानाम् . सुप्ति:न्समुदायस्य तर्हि praatipadikasa;nj;naa प्राप्नोति . सुप्ति:न्समुदायस्य praatipadikasa;nj;naa आरभ्यते : जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति . तत् नियमार्थम् भविष्यति : एतस्य एव सुप्ति:न्समुदायस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . ति:न्समुदायस्य तर्हि praatipadikasa;nj;naa प्राप्नोति . ति:न्समुदायस्य अपि praatipadikasa;nj;naa आरभ्यते : आख्यातम् आख्यातेन क्रियासातत्ये इति . तत् नियमार्थम् भविष्यति : एतस्य एव ति:न्समुदायस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 अर्थवत्ता न उपपद्यते केवलेन अवचनात् . अर्थवत्ता न उपपद्यते v.rk.sa;sabdasya . किम् कारणम् . केवलेन अवचनात् . न केवलेन v.rk.sa;sabdena अर्थः गम्यते . केन तर्हि . सप्रत्ययकेन . न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः . न वा एषः दोषः . किम् कारणम् . प्रत्ययेन नित्यसम्बन्धात् . नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति . प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति . अन्यत् भवान् पृष्टः अन्यत् आचष्टे . आम्रान् पृष्टः कोविदारान् आचष्टे . अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह . एवम् च किल नाम कृत्वा चोद्यते : समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति . सिद्धम् तु अन्वयव्यतिरेकाभ्याम् . सिद्धम् एतत् . कथम् . अन्वयात् व्यतिरेकात् च . कः असौ अन्वयः व्यतिरेकः वा . इह वृक्षः इति उक्ते कः चित् ;सब्दः ;स्रूयते : v.rk.sa;sabda.h अकारान्तः सकारान्तः च प्रत्ययः . अर्थः अपि कः चित् गम्यते : muulaskandhaphalapalaa;savaan एकत्वम् च . वृक्षौ इति उक्ते कः चित् ;सब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : सकारः हीयते , औकारः उपजायते v.rk.sa;sabda.h अकारान्तः अन्वयी . अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : एकत्वम् हीयते द्वित्वम् उपजायते muulaskandhaphalapalaa;savaan अन्वयी . ते मन्यामहे : यः ;सब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . यः ;सब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . यः ;सब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी . विषमः उपन्यासः . बहवः हि ;सब्दाः एकार्थाः भवन्ति . तत् यथा : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः ku;suula.h इति . एकः च ;सब्दः बह्वर्थः . तत् यथा : अक्षाः पादाः माषाः इति . अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . न ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . saamaanya;sabdaa.h एते एवम् स्युः . saamaanya;sabdaa.h च न अन्तरेण vi;se.sam प्रकरणम् वा vi;se.se.su अवतिष्ठन्ते . यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . वर्णस्य अर्थवदनर्थकत्वे उक्तम् . किम् उक्तम् . अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat . वर्णव्यत्यये च अर्थान्तरगमनात् . वर्णानुपलब्धौ च अनर्थगतेः . स:न्घातार्थवत्त्वात् च . स:न्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् . अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः . वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat इति . तत्र इदम् अपरिहृतम् : स:न्घातार्थवत्त्वात् च इति . तस्य परिहारः . स:न्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः . स:न्घातार्थवत्त्वात् च इति चेत् d.r;syate हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः . तत् यथा . एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः . एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः . एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति . विषमः उपन्यासः . भवति हि तत्र या च यावती च अर्थमात्रा . भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः . इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः . यथा तर्हि रथा:न्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः iti . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 nipaatasya anarthakasya praatipadikatvam . nipaatasya anarthakasya praatipadikasa;nj;naa vaktavyaa . kha;njati nikha;njati lambate pralambate . kim पुनः अत्र praatipadikasa;nj;nayaa प्रार्थ्यते . प्रातिपदिकात् इति स्वाद्युत्पत्तिः , सुबन्तम् पदम् इति padasa;nj;naa , पदस्य पदात् इति निघातः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सत्याम् अपि praatipadikasa;nj;naayaam स्वाद्युत्पत्तिः न प्राप्नोति . किम् कारणम् . न हि praatipadikasa;nj;naayaam एव स्वाद्युत्पत्तिः प्रतिबद्धा . किम् तर्हि . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति . न एषः दोषः . avi;se.se.na उत्पद्यन्ते . उत्पन्नानाम् नियमः क्रियते . अथ वा प्रकृतार्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति . अथ वा आचार्यप्रवृत्तिः j;naapayati अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी* अनर्थकौ इति अनर्थकयोः gatyupasargasa;njaabaadhikaam karmapravacaniiyasa;nj;naam ;saasti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 kim पुनः अयम् पर्युदासः : यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः : प्रत्ययः न इति . कः च अत्र vi;se.sa.h . अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः अन्तवत्त्वात् . अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः वक्तव्यः : काण्डे कुड्ये . किम् कारणम् . अन्तवत्त्वात् . तिबतिपोः ekaade;sa.h अतिपः अन्तवत् स्यात् . अस्ति अन्यत् तिपः इति कृत्वा praatipadikasa;nj;naa प्राप्नोति . अस्तु तर्हि प्रसज्यप्रतिषेधः : प्रत्ययः न इति . न प्रत्ययः इति चेत् ऊ:nekaade;se प्रतिषेधः आदिवत्त्वात् . न प्रत्ययः इति चेत् ऊ:nekaade;se प्रतिषेधः प्राप्नोति : ब्रह्मबन्धूः . किम् कारणम् . आदिवत्त्वात् . प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् . तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते ऊ:नन्तात् स्वादयः इति यत् अयम् न ऊ:न्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् ;saa;sti . अथ वा द्वे हि अत्र praatipadikasa;nj;ne : अवयवस्य अपि समुदायस्य अपि . तत्र अवयवस्य या praatipadikasa;nj;naa तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति . सुब्लोपे च प्रत्ययलक्षणत्वात् . सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति : राजा तक्षा . प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न :निसम्बुद्ध्योः इति प्रतिषेधम् ;सास्ति . अथ वा पुनः अस्तु पर्युदासः . ननु च उक्तम् : अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः अन्तवत्त्वात् इति . प्रसज्यप्रतिषेधे अपि एषः दोषः . द्वे हि अत्र praatipadikasa;nj;ne : अवयवस्य अपि समुदायस्य अपि . गृह्यते च प्रातिपदिकाप्रातिपदिकयोः ekaade;sa.h प्रातिपदिकग्रहणेन . तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . किम् च नपुंसके . नपुंसकम् यस्य गुणः . कस्य च नपुंसकम् गुणः . प्रातिपदिकस्य . (1.2.46) P I.222.9 -11 R II.85 समासग्रहणम् किमर्थम् . समासग्रहणे उक्तम् . किम् उक्तम् . अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 प्रातिपदिकग्रहणम् किमर्थम् . नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् तिब्निवृत्त्यर्थम् . नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् . तिबन्तस्य ह्रस्वत्वम् मा भूत् : काण्डे कुड्ये . रमते ब्राह्मणकुलम् . अव्ययप्रतिषेधः . अव्ययानाम् प्रतिषेधः वक्तव्यः : दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति . सः तर्हि वक्तव्यः . न वक्तव्यः . न अत्र अव्ययम् नपुंसके वर्तते . किम् तर्हि . अधिकरणम् अत्र अव्ययम् नपुंसकस्य . इह तर्हि प्राप्नोति : काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् इति . न वा लि:न्गाभावात् . न वा वक्तव्यम् . किम् कारणम् . लि:न्गाभावात् . अलि:न्गम् अव्ययम् . किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि . तिबन्तस्य अपि इति आह . कथम् . अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानम् , रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् . न च एतयोः अर्थयोः लि:न्गस:न्ख्याभ्याम् योगः अस्ति . ava;syam च एतत् एवम् vij;neyam . क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत : काण्डे कुड्ये . द्वे हि अत्र praatipadikasa;nj;ne अवयवस्य अपि समुदायस्य अपि . गृह्यते च प्रातिपदिकाप्रातिपदिकयोः ekaade;sa.h प्रातिपदिकग्रहणेन . तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . किम् च नपुंसके . नपुंसकम् यस्य गुणः . कस्य च नपुंसकम् गुणः . प्रातिपदिकस्य . (1.2.47.2) P I.223.12 - 16 R II.88 ya;nekaade;sadiirghaittve.su प्रतिषेधः . ya;nekaade;sadiirghaittve.su प्रतिषेधः वक्तव्यः : युगवरत्राय युगवरत्रार्थम् , युगवरत्रेभ्यः . ya;nekaade;sadiirghaittve.su बहिर:न्गलक्षणत्वात् सिद्धम् . बहिर:न्गाः एते विधयः . अन्तर:न्गम् ह्रस्वत्वम् . असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 उपसर्जनह्रस्वत्वे च . उपसर्जनह्रस्वत्वे च . किम् . ya;nekaade;sadiirghaittve.su प्रतिषेधः वक्तव्यः : अतिखट्वाय अतिखट्वार्थम् अतिखट्वेभ्यः . उपसर्जनह्रस्वत्वे च . किम् . बहिर:न्गलक्षणत्वात् सिद्धम् इति एव . बहिर:न्गाः एते विधयः . अन्तर:न्गम् ह्रस्वत्वम् . असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 गोटा:न्ग्रहणम् कृन्निवृत्त्यर्थम् . गोटा:न्ग्रहणम् कर्तव्यम् . किम् इदम् टा:n इति . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . टापः प्रभृति आ ष्य:नः :नकारात् . किम् प्रयोजनम् . कृन्निवृत्त्यर्थम् . कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति : अतितन्त्रीः , ati;srii.h , अतिलक्ष्मीः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . स्त्रीग्रहणम् स्वर्यते . तत्र स्वरितेन अधिकारगतिः भवति . स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् vij;naasyate . स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . यदि एवम् प्रत्ययग्रहणम् इदम् भवति . तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति : अतिराजकुमारिः , अतिसेनानीकुमारिः इति . अस्त्रीप्रत्ययेन इति एवम् तत् . ईयसः बहुव्रीहौ पुंवद्वचनम् . ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः . बह्व्यः ;स्रेयस्यः asya bahu;sreyasii vidyamaana;sreyasii . puurvapadasya ca प्रतिषेधः गोसमासनिवृत्त्यर्थम् . पूर्वपदस्य च प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . गोसमासनिवृत्त्यर्थम् . गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च . गोनिवृत्त्यर्थम् तावत् : गोकुलम् , गोक्षीरम् , गोपालकः इति . समासनिवृत्त्यर्थम् : राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति . किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् . स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति . ननु च इदम् अस्ति : खट्वापादः , मालापादः इति . ekaade;se कृते अन्तादिवद्भावात् प्राप्नोति . उभयतः aa;sraye न अन्तादिवत् . गोनिवृत्त्यर्थेन तावत् न अर्थः . गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत् गोन्तम् . ननु च एतत् अपि vyapade;sivadbhaavena गोन्तम् . vyapade;sivadbhaava.h अप्रातिपदिकेन . समासनिवृत्त्यर्थेन च अपि न अर्थः . स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते . प्रधानम् उपसर्जनम् इति च sambandhi;sabdau एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति . ava;syam च एतत् एवम् vij;neyam . उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत : pa;nca कुमार्यः प्रियाः अस्य pa;ncakumaariipriya.h , da;sakumaariipriya.h इति . कपि च . कपि च प्रतिषेधः वक्तव्यः : बहुकुमारीकः , बहुवृषलीकः . द्वन्द्वे च . द्वन्द्वे च प्रतिषेधः वक्तव्यः : कुक्कुटमयूर्यौ . उक्तम् वा . किम् उक्तम् . कपि तावत् उक्तम् : न कपि इति प्रतिषेधः इति . न एतत् अस्ति उक्तम् . के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . ava;syam च एतत् एवम् vij;neyam . यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत : प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः . इदम् तर्हि उक्तम् : कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति . इदम् इह सम्प्रधार्यम् : कप् क्रियताम् ह्रस्वत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् कप् . अन्तर:न्गम् ह्रस्वत्वम् . अन्तर:न्गतरः कप् . ननु च अयम् कप् समासान्तः इचि उच्यते . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति . कपम् तावत् प्रतीक्षते . द्वन्द्वे अपि उक्तम् . किम् उक्तम् . परवत् लि:न्गम् इति ;sabda;sabdaarthau इति . तत्र aupade;sikasya ह्रस्वत्वम् aatide;sikasya ;स्रवणम् भविष्यति . (1.2.49) P I.225.16 - 23 R II.95 तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः . तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः : अवन्ती कुन्ती कुरूः . तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः अलुक्परत्वात् . तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . लुक् कस्मात् न भवति . अलुक्परत्वात् . लुकि इति उच्यते . न च अत्र लुकम् pa;syaama.h . लुकि इति न एषा परसप्तमी ;सक्या vij;naatum . न हि लुका पौर्वापर्यम् अस्ति . का तर्हि . सत्सप्तमी : लुकि सति इति . सत्सप्तमी चेत् प्राप्नोति . एवम् तर्हि इदम् इह vyapade;syam सत् आचार्यः न vyapadi;sati . किम् . उपसर्जनस्य इति वर्तते . न च जातिः उपसर्जनम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 इत् गोण्याः न इति वक्तव्यम् . गोण्याः न इति एव वक्तव्यम् . न अर्थः इत्त्वेन . का रूपसिद्धिः : pa;ncago.ni.h , da;sago.ni.h . ह्रस्वता हि विधीयते . ह्रस्वत्वम् अत्र विधीयते : गोस्त्रियोः उपसर्जनस्य इति . इति वा वचने तावत् . इत् इति वा उच्येत न इति वा कः नु अत्र vi;se.sa.h . मात्रार्थम् वा कृतम् भवेत् . अथ वा मात्रार्थम् इदम् वक्तव्यम् : गोणीमात्रम् इदम् गोणिः . अपरः आह : गोण्याः इत्त्वम् प्रकरणात् . a;si.syam गोण्याः इत्त्वम् . किम् कारणम् . प्रकरणात् . प्रकृतम् ह्रस्वत्वम् . ह्रस्वः इति वर्तते . ननु सूच्याः . सूच्याद्यर्थम् अथ अपि वा . सूच्याद्यर्थम् इदम् द्रष्टव्यम् : pa;ncasuuci.h , da;sasuucii.h . इत् गोण्याः न इति वक्तव्यम् ह्रस्वता हि विधीयते । इति वा वचने तावत् . मात्रार्थम् वा कृतम् भवेत् ॥ गोण्याः इत्त्वम् प्रकरणात् . सूच्याद्यर्थम् अथ अपि वा . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 व्यक्तिवचने इति किमर्थम् . ;सिरीषाणाम् अदूरभवः ग्रामः ;सिरीषाः . तस्य ग्रामस्य वनम् ;सिरीषवनम् . किम् च स्यात् . विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत . अपरः आह : कटुबदर्याः अदूरभवः ग्रामः कटुबदरी . षष्ठी युक्तवद्भावेन मा भूत् इति . अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति . षष्ठी अपि हि वचनम् . न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : उच्यते वचनम् इति . एवम् अपि षष्ठी प्राप्नोति . षष्ठी अपि हि उच्यते . लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . aatide;sikii तर्हि प्राप्नोति . एवम् तर्हि प्राक् अपि वृत्तेः युक्तम् वृत्तम् च अपि . इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लि:न्गस:न्ख्ये ये . प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् . वृत्ते च युक्तवद्भावः विधीयते . कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लि:न्गस:न्ख्ये ते* अतिदेष्टुम् वृत्तस्य वा ये लि:न्गस:न्ख्ये . यावता कार्मचारः वृत्तस्य ये लि:न्गस:न्ख्ये ते* atidi;syete न प्राक् वृत्तेः ये . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 किमर्थम् पुनः इदम् उच्यते . अन्यत्र अभिधेयव्यक्तिवचनभावात् लुपि yuktavadanude;sa.h . अन्यत्र अभिधेयवत् लि:न्गवचनानि भवन्ति . क्व अन्यत्र . लुकि : लवणः सुपः , लवणा यवागुः , लवणम् ;साकम् इति . अन्यत्र अभिधेयवत् लि:न्गवचनानि भवन्ति लुकि . इह अपि अन्यत्र अभिधेयवत् लि:न्गवचनानि प्राप्नुवन्ति . इष्यन्ते च अभिधानवत् स्युः इति . तत् च अन्तरेण यत्नम् न सिध्यति इति लुपि yuktavadanude;sa.h . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . लुपः adar;sanasa;nj;nitvaat अर्थगतिः na upapadyate . lup naama iyam adar;sanasya sa;nj;naa kriyate . na ca adar;sanasya li:ngasa:nkhye ;sakyete* अतिदेष्टुम् . लुपः adar;sanasa;nj;nitvaat अर्थगतिः न उपपद्यते . न वा adar;sanasya a;sakyatvaat अर्थगतिः साहचर्यात् . न वा एषः दोषः . किम् कारणम् . adar;sanasya a;sakyatvaat . adar;sanasya li:ngasa:nkhye* a;sakye* अतिदेष्टुम् इति कृत्वा adar;sanasahacarita.h यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . योगाभावात् च अन्यस्य . adar;sanena च योगः न अस्ति इति कृत्वा adar;sanasahacarita.h यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . (1.2.51.3) P I.228.1 - 3 R II.102 समासे उत्तरपदस्य बहुवचनस्य लुपः . समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः : madhuraapa;ncaalaa.h . किम् प्रयोजनम् . नियमार्थम् . समासे उत्तरपदस्य एव . क्व मा भूत् . pa;ncaalamadhure* इति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 कथम् इदम् vij;naayate : जातिः यत् vi;se.sa.nam इति आहोस्वित् जातेः यानि vi;se.sa.naani इति . किम् च अतः . यदि vij;naayate जातिः यत् vi;se.sa.nam इति सिद्धम् pa;ncaalaa.h जनपदः इति . सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति . अथ vij;naayate जातेः यानि vi;se.sa.naani इति सिद्धम् सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति . pa;ncaalaa.h जनपदः इति न सिध्यति . एवम् तर्हि न एवम् vij;naayate जातिः यत् vi;se.sa.nam इति न अपि जातेः यानि vi;se.sa.naani इति . कथम् तर्हि . vi;se.sa.naanaam युक्तवद्भावः भवति आ जातिप्रयोगात् . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 किमर्थम् पुनः इदम् उच्यते . vi;se.sa.naanaam वचनम् जातिनिवृत्त्यर्थम् . जातिनिवृत्त्यर्थः अयम् आरम्भः . किम् उच्यते जातिनिवृत्त्यर्थः इति न पुनः vi;se.sa.naanaam अपि युक्तवद्भावः यथा स्यात् इति . समानाधिकरणत्वात् सिद्धम् . समानाधिकरणत्वात् vi;se.sa.naanaam युक्तवद्भावः भविष्यति . यदि एवम् न अर्थः अनेन . लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति . क्व अन्यत्र . बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति . किम् पुनः कारणम् अन्यत्र अपि जातेः युक्तवद्भावः न भवति . आविष्टलि:न्गा जातिः यत् लि:न्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ vinaa;saat न तत् लि:न्गम् जहाति . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . इदम् तत्र तत्र उच्यते गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति इति . तत् अनेन क्रियते . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 हरीतक्यादिषु व्यक्तिः . हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन : हरीतक्याः फलानि हरीतक्यः फलानि . खलतिकादिषु वचनम् . खलतिकादिषु वचनम् भवति युक्तवद्भावेन : खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकम् वनानि . मनुष्यलुपि प्रतिषेधः . मनुष्यलुपि प्रतिषेधः वक्तव्यः : ca;ncaa अभिरूपः , वध्रिका dar;saniiya.h . (1.2.53) P I.229.7 - 8 R II.106 किम् याः एताः कृत्रिमाः .tighubhaadisa;nj;naa.h तत्प्रामाण्यात् a;si.syam . na iti aaha . sa;nj;naanam sa;nj;naa . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 idam ayuktam vartate . kim atra ayuktam . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . तत् यत् एकवचने ;सासितव्ये बहुवचनम् ;सिष्यते एतत् अयुक्तम् . बहुषु एकवचनम् इति नाम वक्तव्यम् . अतः उत्तरम् पठति : जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् . जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् भविष्यति . यत् तत् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तत् एकम् तच् च विवक्षितम् . तस्य एकत्वात् एकवचनम् एव प्राप्नोति . इष्यते च बहुवचनम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति जात्याख्यायम् एकस्मिन् बहुवचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . तत्र ekavacanaade;se उक्तम् . किम् उक्तम् . व्रीहिभ्यः आगतः इति अत्र घेः :निति इति गुणः प्राप्नोति इति . न एषः दोषः . arthaatide;saat सिद्धम् . arthaatide;sa.h अयम् . न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : उच्यते वचनम् . बहूनाम् अर्थानाम् वचनम् बहुवचनम् इति . यावत् ब्रूयात् एकः अर्थः बहुवत् भवति इति तावत् एकस्मिन् बहुवचनम् इति . स:न्ख्याप्रयोगे प्रतिषेधः . स:न्ख्याप्रयोगे प्रतिषेधः वक्तव्यः . एकः व्रीहिः सम्पन्नः सुभिक्षम् करोति . अस्मदः नामयुवप्रत्यययोः च . अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः . नामप्रयोगे : अहम् देवदत्तः ब्रवीमि . अहम् yaj;nadatta.h ब्रवीमि . युवप्रत्ययप्रयोगे : अहं गार्ग्यायणः ब्रवीमि . अहम् वात्स्यायनः ब्रवीमि . युवग्रहणेन नार्थः . अस्मदः नामप्रत्ययप्रयोगे न इति एव . इदम् अपि सिद्धम् भवति : अहम् गार्ग्यः ब्रवीमि . अहम् वात्स्यः ब्रवीमि . अपरः आह : अस्मदः savi;se.sa.nasya प्रयोगे न इति एव . इदम् अपि सिद्धम् भवति : अहम् पटुः ब्रवीमि . अहम् पण्डितः ब्रवीमि . a;si.syam वा बहुवत् पृथक्त्त्वाभिधानात् . a;si.sya.h वा बहुवद्भावः . किम् कारणम् . पृथक्त्वाभिधानात् . पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . किम् उच्यते पृथक्त्वाभिधानात् इति यावता इदानीम् एव उक्तम् : जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् इति . jaati;sabdena हि द्रव्याभिधानम् . jaati;sabdena हि द्रव्यम् अपि अभिधीयते जातिः अपि . कथम् पुनः j;naayate jaati;sabdena द्रव्यम् अपि अभिधीयते इति . एवम् हि कः चित् महति गोमण्डले गोपालकम् आसीनम् पृच्छति : अस्ति अत्र काम् चिद् गाम् pa;syasi इति . सः pa;syati : pa;syati च अयम् गाः पृच्छति च काम् चिद् अत्र गाम् pa;syasi इति . नूनम् अस्य द्रव्यम् विवक्षितम् इति . तत् यदा द्रव्याभिधानम् तदा बहुवचनम् भविष्यति . यदा सामान्याभिधानम् तदा एकवचनम् भविष्यति . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् अहम् ब्रवीमि , आवाम् ब्रूवः , वयम् ब्रूमः . इमानि इन्द्रियाणि कदा चित् स्वातन्त्र्येण विवक्षितानि भवन्ति . तत् यथा : इदम् मे अक्षि सुष्ठु pa;syati . अयम् मे कर्णः सुष्ठु ;सृणोति इति . कदा चित् पारतन्त्र्येण :अनेन अक्ष्णा सुष्ठु pa;syaami . अनेन कर्णेन सुष्ठु ;सृणोमि इति . तत् यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनम् भविष्यति . यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः . (1.2.60) P I.231.4 - 7 R II.110 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः . फल्गुनीसम्पीपगते चन्द्रमसि phalgunii;sabda.h वर्तते . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति . (1.2.61 - 62) P I.231.10 - 12 R II.110 इमौ अपि योगौ ;सक्यौ अवक्तुम् . कथम् . punarvasuvi;saakhayo.h सुपाम् सुलुक्पूर्वसवर्ण इति सिद्धम् . punarvasuvi;saakhayo.h सुपाम् सुलुक्पूर्वसवर्ण इति एव सिद्धम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 तिष्यपुनर्वस्वोः इति किमर्थम् . कृत्तिकारोहिण्यः . नक्षत्र इति किमर्थम् . तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः . अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणम् किमर्थम् . अयम् ti.syapunarvasu;sabda.h अस्ति एव ज्योतिषि वर्तते . अस्ति च कालवाची . तत् यथा : बहवः तिष्यपुनर्वसवः अतिक्रान्ताः . कतरेण तिष्येण गतः इति . तत् यः ज्योतिषि वर्तते तस्य इदम् ग्रहणम् . अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत् प्रयोजनम् : vide;sastham अपि तिष्यपुनर्वस्वोः कार्यम् तत् अपि नक्षत्रस्य एव यथा स्यात् : तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणम् न कर्तव्यम् भवति . अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत् प्रयोजनम् : तिष्यपुनर्वसुपर्यायवाचिनाम् अपि यथा स्यात् : पुष्यपुनर्वसू सिध्यपुनर्वसू . अथ द्वन्द्वे इति किमर्थम् . यः तिष्यः तौ पुनर्वसू येषाम् ते इमे तिष्यपुनर्वसवः उन्मुग्धाः . बहुवचनस्य इति किमर्थम् . उदितम् तिष्यपुनर्वसू . कथम् च अत्र एकवचनम् . जातिद्वन्द्वः एकवत् भवति इति . अप्राणिनाम् इति प्रतिषेधः प्राप्नोति . एवम् तर्हि सिद्धे सति यत् बहुवचनग्रहणम् करोति तत् j;naapayati आचार्यः : सर्वः द्वन्द्वः विभाषा एकवत् भवति इति . किम् एतस्य j;naapane प्रयोजनम् . baabhrava;saala:न्कायनम् baabhrava;saala:न्कायनाः इति एतत् सिद्धम् भवति . अथ वा न अत्र भवन्तः प्राणिनाः . प्राणाः एव अत्र भवन्तः . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 रूपग्रहणम् किमर्थम् . समानानाम् eka;se.sa एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वम् समानम् ;सब्दः अर्थः च तत्र एव स्यात् : वृक्षाः , प्लक्षाः इति . इह न स्यात् : अक्षाः . पादाः , माषाः इति . रूपग्रहणे पुनः क्रियमाणे न दोषः भवति . रूपम् निमित्तत्वेन aa;sriiyate ;स्रुतौ च रूपग्रहणम् . अथ एकग्रहणम् किमर्थम् . सरूपाणाम् ;सेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि ;सेषः प्रसज्येत . एकग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ ;सेषग्रहणम् किमर्थम् . सरूपाणाम् एकः एकविभक्तौ इति इयति उच्यमाने aade;sa.h अयम् vij;naayeta . तत्र कः दोषः . a;sva.h च अस्वः च a;svau : आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवान् aade;sa.h प्रसज्येत . लोप्यलोपिता च न प्रकल्पेत . तत्र कः दोषः . गर्गाः , वत्साः , बिदाः , उर्वाः . a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . न एवम् ;सक्यम् . इह हि दोषः स्यात् . : kaa;syapapratik.rtaya.h kaa;syapaa.h इति . एकविभक्तौ इति किमर्थम् . पयः पयः जरयति . वासः वासः छादयति . ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि इति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 किमर्थम् पुनः इदम् उच्यते . प्रत्यर्थम् ;sabdanive;saat न एकेन अनेकस्य अभिधानम् . प्रत्यर्थम् ;सब्दाः abhinivi;sante . किम् इदम् प्रत्यर्थम् इति . अर्थम् अर्थम् प्रति प्रत्यर्थम् . प्रत्यर्थम् ;saabdanive;saat एतस्मात् कारणात् न एकेन ;सब्देन अनेकस्य अर्थस्य अभिधानम् प्राप्नोति . तत्र कः दोषः . तत्र अनेकार्थाभिधाने aneka;sabdatvam . तत्र अनेकार्थाभिधाने aneka;sabdatvam प्राप्नोति . इष्यते च एकेन अपि अनेकस्य अभिधानम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . तस्मात् eka;se.sa.h . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . किम् इदम् प्रत्यर्थम् ;सब्दाः abhinive;sante इति एतम् दृष्टान्तम् आस्थाय सरूपाणाम् eka;se.sa.h आरभ्यते न पुनः अप्रत्यर्थम् ;सब्दाः abhinivi;sante इति एतम् दृष्टान्तम् आस्थाय विरूपाणाम् aneka;se.sa.h आरभ्यते . तत्र एतत् स्यात् : लघीयसी सरूपनिवृत्तिर्ः गरीयसी विरूपप्रतिपत्तिः इति . तत् च न . लघीयसी विरूपप्रतिपत्तिः . किम् कारणम् . यत्र हि बहूनाम् सरूपाणाम् एकः ;सिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात् . एवम् अपि एतस्मिन् सति किम् चित् आचार्यः सुकरतरकम् मन्यते . सुकरतरकम् च eka;se.saarambham मन्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 किम् पुनः अयम् एकविभक्तौ eka;se.sa.h भवति . एवम् भवितुम् अर्हति . एकविभक्तौ इति चेत् न अभावाद् विभक्तेः . एकविभक्तौ इति चेत् तत् न . किम् कारणम् . अभावात् विभक्तेः . न हि समुदायात् परा विभक्तिः अस्ति . किम् कारणम् . अप्रातिपदिकत्वात् . ननु च अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa भविष्यति . नियमात् न प्राप्नोति . अर्थवत्समुदयानाम् समासग्रहणम् नियमार्थम् इति . यदि पुनः पृथक् सर्वेषाम् विभक्तिपराणाम् eka;se.sa.h उच्येत . पृथक् सर्वेषाम् इति चेत् eka;se.se पृथक् विभक्त्युपलब्धिः tadaa;srayatvaat . पृथक् सर्वेषाम् इति चेत् eka;se.se पृथक् विभक्त्युपलब्धिः प्राप्नोति . किम् उच्यते eka;se.se पृथक् विभक्त्युपलब्धिः इति यावता समयः कृतः : न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति . tadaa;srayatvaat प्राप्नोति . यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित् सोमसुत् इति यथा . यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना , इयान् इति यथा . अस्तु संयोगान्तलोपेन सिद्धम् . कुतः नु खलु एतत् परयोः v.rk.sa;sabdayo.h निवृत्तिः भविष्यति न पुनः पूर्वयोः इति . तत्र एतत् स्यात् : पूर्वनिवृत्तव् अपि सत्याम् संयोगादिलोपेन सिद्धम् इति . न सिध्यति . तत्र अवरतः द्वयोः सकारयोः ;स्रवणम् प्रसज्येत . यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति . क्व च संयोगान्तलोपः न अस्ति . द्विवचनबहुवचनयोः . यदि पुनः समासे eka;se.sa.h उच्येत . किम् कृतम् भवति . कः चित् वचनलोपः परिहृतः भवति . तत् तर्हि समासग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति . समासे इति चेत् स्वरसमासान्तेषु दोषः . समासे इति चेत् स्वरसमासान्तेषु दोषः भवति . स्वर : a;sva.h च a;sva.h च a;svau . समासान्तोदात्तत्वे कृते eka;se.sa.h प्राप्नोति . इदम् इह सम्प्रधार्यम् : समासान्तोदात्तत्त्वम् क्रियताम् eka;se.sa.h इति . किम् अत्र कर्तव्यम् . परत्वात् समासान्तोदात्तत्वम् . समासान्तोदात्तत्वे च दोषः भवति . स्वर . समासान्त : ऋक् च ऋक् च ऋचौ . समासान्ते कृते असारूप्यात् eka;se.sa.h न प्राप्नोति . इदम् इह सम्प्रधार्यम् : समासान्तः क्रियताम् eka;se.sa.h इति . किम् अत्र कर्तव्यम् . परत्वात् समासान्तः . समासान्ते च दोषः भवति . a:ngaa;sraye च eka;se.savacanam . a:ngaa;sraye च कार्ये eka;se.sa.h वक्तव्यः . स्वसा च स्वसारौ च स्वसारः . a:ngaa;sraye कृते असारूप्यात् eka;se.sa.h न प्राप्नोति . इदम् इह सम्प्रधार्यम् : a:ngaa;srayam क्रियताम् eka;se.sa.h इति . किम् अत्र कर्तव्यम् . परत्वात् a:ngaa;srayam . ति:न्समासे ति:न्समासवचनम् . ति:न्समासे ति:न्समासः वक्तव्यः . एकम् ति:न्ग्रहणम् अनर्थकम् . समासे ति:न्समासः इति एव सिद्धम् . न अनर्थकम् . ति:न्समासे प्रकृते ति:न्समासः वक्तव्यः . ति:न्विधिप्रतिषेधः च . ति:n च कः चित् विधेयः कः चित् प्रतिषेध्यः . पचति च पचति च पचतः : ta.h;sabda.h विधेयः ti;sabda.h प्रतिषेध्यः . यदि पुनः असमासे eka;se.sa.h उच्येत . असमासे वचनलोपः . यदि असमासे वचनलोपः वक्तव्यः . ननु च उत्पतता एव वचनलोपम् चोदिताः स्मः . द्विवचनबहुवचनविधिम् द्वन्द्वप्रतिषेधम् च वक्ष्यति तदर्थम् पुनः चोद्यते . द्विवचनबहुवचनविधिः . द्विवचनबहुवचनानि विधेयानि : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . द्वन्द्वप्रतिषेधः च . द्वन्द्वस्य च प्रतिषेधः वक्तव्यः : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति . न एषः दोषः . anavakaa;sa.h eka;se.sa.h द्वन्द्वम् बाधिष्यते . saavakaa;sa.h eka;se.sa.h . कः avakaa;sa.h . ति:नन्तानि avakaa;sa.h . यदि पुनः पृथक् सर्वेषाम् विभक्त्यन्तानाम् eka;se.sa.h उच्येत . किम् कृतम् भवति . कः चित् वचनलोपः परिहृतः भवति . विभक्त्यन्तानाम् eka;se.se विभक्त्यन्तानाम् eka;se.se विभक्त्यन्तानाम् एव तु निवृत्तिः भवति . एकविभक्त्यन्तानाम् इति तु पृथग्विभक्तिप्रतिषेधार्थम् . एकविभक्त्यन्तानाम् इति तु वक्तव्यम् . किम् प्रयोजनम् . पृथग्विभक्तिप्रतिषेधार्थम् . पृथग्विभक्त्यन्तानाम् मा भूत् : ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि . न वा अर्थविप्रतिषेधात् युगपद्वचनाभावः . न वा एषः दोषः . किम् कारणम् . अर्थविप्रतिषेधात् . विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानम् इति a;sakyau युगपत् निर्देष्टुम् . तयोः विप्रतिषिद्धत्वात् युगपद्वचनम् न भविष्यति . anekaarthaa;sraya.h च पुनः eka;se.sa.h . अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति eka;se.sa.h आरभ्यते . तस्मात् न eka;sabdatvam . तस्मात् eka;sabdatvam न भविष्यति . अयम् तर्हि दोषः : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . यदि पुनः प्रातिपदिकानाम् eka;se.sa.h उच्येत . किम् कृतम् भवति . वचनलोपः परिहृतः भवति . प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः सरूपत्वात् . प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः वक्तव्यः : माता च जनयित्री मातारौ च धान्यस्य मातृमातारः . किम् कारणम् . सरूपत्वात् . सरूपाणि हि एतानि प्रातिपदिकानि . किम् उच्यते प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानाम् eka;se.sa.h तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात् . तस्य अपि हि एतानि क्व चित् विभक्त्यन्तानि सरूपाणि : मातृभ्याम् च मातृभ्यां च इति . अथ मतम् एतत् विभक्त्यन्तानाम् सारूप्ये भवितव्यम् एव eka;se.se.na इति प्रातिपदिकानाम् एव eka;se.se दोषः भवति . एवम् च कृत्वा चोद्यते . haritahari.na;syeta;syenarohitarohi.naanaam स्त्रियाम् उपस:न्ख्यानम् . haritahari.na;syeta;syenarohitarohi.naanaam स्त्रियाम् उपस:न्ख्यानम् कर्तव्यम् . हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी , हरिणी च हरिणी च हरिण्यौ . ;स्येतस्य स्त्री ;स्येनी ;स्येनस्य अपि ;स्येनी , ;स्येनी च ;स्येनी च ;स्येन्यौ . रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी , रोहिणी च रोहिणी च रोहिण्यौ . न वा पदस्य अर्थे प्रयोगात् . न वा एषः दोषः . किम् कारणम् . पदस्य अर्थे प्रयोगात् . पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . रूपम् च इह aa;sriiyate . रूपनिर्ग्रहः च ;सब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे सरूपाणि एतानि . अपरः आह : न वा पदस्य अर्थे प्रयोगात् . न वा एषः पक्षः एव अस्ति प्रातिपदिकानाम् eka;se.sa.h इति . किम् काराणम् . पदस्य अर्थे प्रयोगात् . पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . रूपम् च इह aa;sriiyate रूपनिर्ग्रहः च ;सब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे प्रातिपदिकानाम् प्रयोगः न अस्ति . अथ अनेन पक्षेण अर्थः स्यात् : प्रातिपदिकानाम् eka;se.sa.h इति . बाढम् अर्थः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतेन एव अभिहितम् सूत्रेण सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . कथम् . विभक्तिः सारूप्येण aa;sriiyate . अनैमित्तिकः eka;se.sa.h . एकविभक्तौ यानि सरूपाणि तेषाम् eka;se.sa.h भवति . क्व . यत्र वा तत्र वा इति . अथ अनेन पक्षेण अर्थः स्यात् : विभक्त्यन्तानाम् eka;se.sa.h इति . बाढम् अर्थः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतत् अपि एतेन एव अभिहितम् सूत्रेण सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . कथम् . न इदम् पारिभाषिक्याः विभक्तेः ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : विभागः विभक्तिः इति . एकविभागे यानि सरूपाणि तेषाम् eka;se.sa.h भवति इति . ननु च उक्तं : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . न एषः दोषः . यत् तावत् उच्यते कः चित् वचनलोपः द्विवचनबहुवचनविधिःइति . सहविवक्षायाम् eka;se.sa.h . युगपद्विवक्षायाम् eka;se.se.na भवितव्यम् . न तर्हि इदानीम् इदम् भवति : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . न एतत् सहविवक्षायाम् भवति . अथ अपि nidar;sayitum बुद्धिः एवम् nidar;sayitavyam : वृक्षौ च वृक्षौ च वृक्षौ , वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति . यत् अपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति . न एषः दोषः . anavakaa;sa.h eka;se.s.h द्वन्द्वम् बाधिष्यते . ननु च उक्तम् saavakaa;sa.h eka;se.sa.h . कः avakaa;sa.h . ति:नन्तानि avakaa;sa.h इति . न ति:नन्तानि eka;se.saarambham प्रयोजयन्ति . किम् kaa.ra.nam . यथाजातीयकानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति तथाजातीयकानाम् eka;se.sa.h . न च ति:नन्तानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति . किम् कारणम् . एका हि क्रिया . एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति : पचतः पचन्ति . न एतानि क्रियापेक्षाणि . किम् तर्हि . साधनापेक्षाणि . अथ वा पुनः अस्तु एकविभक्तौ इति . ननु च उक्तम् एकविभक्तौ इति चेत् न अभावात् विभक्तेः इति . न एषः दोषः . परिहृतम् एतत् : अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa भविष्यति इति . ननु च उक्तम् नियमात् न प्राप्नोति अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . न एषः दोषः . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकानाम् समासः . katha;njaatiiyakaanaam समासः . सुबन्तानाम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 सर्वत्र अपत्यादिषु उपस:न्ख्यानम् . सर्वेषु पक्षेषु अपत्यादिषु उपस:न्ख्यानम् कर्तव्यम् : भिक्षाणाम् समूहः भैक्षम् इति . सर्वत्र इति उच्यते प्रातिपदिकाणाम् च eka;se.se सिद्धम् . अपत्यादिषु इति उच्यते बहवः च अपत्यादयः : गर्गस्य अपत्यम् बहवः गर्गाः . एका प्रकृतिः बहवः च ya;na.h . असारूप्यात् eka;se.sa.h न प्राप्नोति . ननु च यथा एव बहवः ya;na.h एवम् प्रकृतयः अपि बह्व्यः स्युः . न एवम् ;सक्यम् . इह हि दोषः स्यात् : गर्गाः , वत्साः , बिदाः , उर्वाः इति . a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . ननु च उक्तम् : न एवम् ;सक्यम् . इह हि दोषः स्यात् : kaa;syapapratik.rtaya.h kaa;syapaa.h इति . न एषः दोषः . लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . अथ वा पुनः अस्तु एका प्रकृतिः बहवः च ya;na.h . ननु च उक्तम् : असारूप्यात् eka;se.sa.h न प्राप्नोति इति . सिद्धम् तु समानार्थानाम् eka;se.savacanaat . सिद्धम् एतत् . कथम् . समानार्थानाम् eka;se.sa.h भवति इति वक्तव्यम् . यदि समानार्थानाम् eka;se.sa.h उच्यते कथम् अक्षाः , पादाः , माषाः इति . नानार्थानाम् अपि सरूपाणाम् . नानार्थानाम् अपि सरूपाणाम् eka;se.s.h वक्तव्यः . एकार्थानाम् अपि विरूपाणाम् . एकार्थानाम् अपि विरूपाणाम् eka;se.sa.h वक्तव्यः : वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा . स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः . स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः तस्य eka;se.sa.h वक्तव्यः . अक्षः च अक्षः च अक्षौ , मीमांसकः च मीमांसकः च मीमांसकौ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 इह कस्मात् न भवति : एकः च एकः च , द्वौ च द्वौ च इति . स:न्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च aneka;se.sa.h . स:न्ख्यायाः अर्थासम्प्रत्ययात् eka;se.sa.h न भविष्यति . न हि एकौ इति अनेन अर्थः गम्यते . अन्यपदार्थत्वात् च स:न्ख्यायाः eka;se.sa.h न भविष्यति . एकः च एकः च इति अस्य द्वौ इति अर्थः . द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः . न एतौ स्तः परिहारौ . यत् तावत् उच्यते स:न्ख्यायाः अर्थासम्प्रत्ययात् इति . अर्थासम्प्रत्यये अपि eka;se.sa.h भवति . तत् यथा . गार्ग्यः च गार्ग्यायणः च गार्ग्यौ . न च उच्यते वृद्धयुवानौ इति भवति च eka;se.sa.h . यत् अपि उच्यते : अन्यपदार्थत्वात् च इति . अन्यपदार्थे अपि eka;se.sa.h भवति . तत् यथा : vi.m;sati.h च vi.m;sati.h च vi.m;satii इति . तयोः catvaari.m;sat इति अर्थः . एवम् तर्हि न इमौ पृथक् परिहारौ . एकपरिहारः अयम् : स:न्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च इति . यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र eka;se.sa.h गार्ग्यौ vi.m;satii इति यथा . अथ वा न इमे eka;se.sa;sabdaa.h . यदि तर्हि न इमे eka;se.sa;sabdaa.h samudaaya;sabdaa.h तर्हि भवन्ति . तत्र कः दोषः . एकवचनम् प्राप्नोति . एकार्थाः हि समुदायाः भवन्ति . तत् यथा यूथम् , ;सतम् , वनम् इति . सन्तु तर्हि eka;se.sa;sabdaa.h . कि:न्कृतम् सारूप्यम् . अन्योन्यकृतम् सारूप्यम् . सन्ति पुनः के चित् अन्ये अपि ;सब्दाः येषाम् अन्योन्यकृतः भावः . सन्ति इति आह . तद् यथा माता पिता भ्राता इति . विषमः उपन्यासः . सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते . इह पुनः एकेन अपि अपाये न भवति चत्वारः इति . अन्यत् इदानीम् एतत् उच्यते सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . यत् तु भवान् अस्मान् चोदयति सन्ति पुनः के चित् अन्ये अपि ;सब्दाः येषाम् अन्योन्यकृत्ः भावः इति तत्र एते अस्माभिः उपन्यस्ताः . तत्र एतत् भवान् आह सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . एतत् च वार्त्तम् . एकैकः न उद्यन्तुम् भारम् ;सक्नोति यत् कथम् तत्र । एकैकः कर्ता स्यात् सर्वे वा स्युः कथम् युक्तम् ॥ कारणम् उद्यमनम् चेत् न उद्यच्छति च अन्तरेण तत् तुल्यम् । तस्मात् पृथक् पृथक् ते कर्तारः सव्यपेक्षाः तु ॥ (1.2.64.6) P I.240.12 - 15 R II.140 प्रथममध्यमोत्तमानाम् eka;se.sa.h सरूपत्वात् . प्रथममध्यमोत्तमानाम् eka;se.sa.h वक्तव्यः : पचति च पचसि च पचथः , पचसि च पचामि च पचावः , पचति च पचसि च पचामि च पचामः . किम् पुनः कारणम् न सिध्यति . असरूपत्वात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 द्विवचनबहुवचनाप्रसिद्धिः च एकार्थत्वात् . द्विवचनबहुवचनयोः च अप्रसिद्धिः . किम् कारणम् . एकार्थत्वात् . एकः अयम् ava;si.syate . तेन अनेन तदर्थेन भवितव्यम् . किमर्थेन . यदर्थः एकः . किमर्थः च एकः . एकः एकार्थः . न ऐकार्थ्यम् . न अयम् एकार्थः . किम् तर्हि . द्व्यर्थः बह्वर्थः च . न ऐकार्थ्यम् इति चेत् आरम्भानर्थक्यम् . न ऐकार्थ्यम् इति चेत् eka;se.saarambha.h अनर्थकः स्यात् . इह हि ;सब्दस्य स्वाभाविकी वा अनेकार्थता स्यात् वाचनिकी वा . तत् यदि तावत् स्वाभाविकी a;si.sya.h eka;se.sa.h एकेन उक्तत्वात् . a;si.sya.h eka;se.sa.h . किम् कारणम् . एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . अथ वाचनिकी तत् वक्तव्यम् : एकः अयम् avi;si.syate सः च द्व्यर्थः भवति बह्वर्थः च इति . न वक्तव्यम् . सिद्धम् eka;se.sa.h इति एव . कथम् पुनः एकः अयम् avi;si.syate इति अनेन द्व्यर्थता बह्वर्थता वा ;सक्या लब्धुम् . तत् च eka;se.sak.rtam . न हि अन्तरेण तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति . pa;syaama.h च पुनः अन्तरेण अपि तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति इति अग्निचित् सोमसुत् इति यथा . ते मन्यामहे : लोपकृतम् एतत् येन अत्र अन्तरेण अपि तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवतिति . एवम् इह अपि eka;se.sak.rtam एतत् येन अत्र एकः अयम् ava;si.syate इति अनेन द्व्यर्थता बह्वर्थता वा भवति . उच्येत तर्हि न तु गम्येत . यः हि गाम् a;sva.h इति ब्रूयात् a;svam वा गौः इति न जातु चित् सम्प्रत्ययः स्यात् . तेन अनेकार्थाभिधाने यत्नम् कुर्वता ava;syam लोकः पृष्ठतः अनुगन्तव्यः : केषु अर्थेषु लौकिकाः कान् ;सब्दान् prayu;njate इति . लोके च एकस्मिन् वृक्षः इति prayu;njate द्वयोः वृक्षौ इति बहुषु वृक्षाः इति . यदि तर्हि लोकः ava;syam ;सब्देषु प्रमाणम् किमर्थम् eka;se.sa.h आरभ्यते . अथ किमर्थम् लोपः आरभ्यते . प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः लोपम् आरभते . eka;se.saarambhe पुनः अस्य न किम् चित् प्रयोजनम् अस्ति . ननु च उक्तम् : प्रत्यर्थम् ;sabdanive;saat न एकेन अनेकस्य अभिधानम् इति . यदि च एकेन ;सब्देन अनेकस्य अर्थस्य अभिधानम् स्यात् न प्रत्यर्थम् ;sabdanive;sa.h कृतः स्यात् . प्रत्यर्थम् ;sabdanive;saat एकेन अनेकस्य अभिधानात् अप्रत्यर्थम् इति चेत् तत् अपि प्रत्यर्थम् एव . प्रत्यर्थम् ;sabdanive;saat एकेन अनेकस्याभिधानात् अप्रत्यर्थम् इति चेत् एवम् उच्यते : यत् अपि एकेन अनेकस्य अभिधानम् भवति तत् अपि प्रत्यर्थम् एव . यत् अपि हि अर्थौ अर्थौ प्रति तत् अपि प्रत्यर्थम् एव . यत् अपि हि अर्थान् अर्थान् प्रति तत् अपि प्रत्यर्थम् एव . यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः . यावताम् अर्थानाम् अभिधानम् भवति तावताम् ;सब्दानाम् प्रयोगः इति एषः पक्षः न्याय्यः . यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एकेन अपि अनेकस्य अभिधानम् . यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एवम् उच्यते : एषः अपि न्याय्यः एव यत् अपि एकेन अपि अनेकस्य अभिधानम् भवति . यदि तर्हि एकेन अनेकस्य अभिधानम् भवति प्लक्षन्यग्रोधौ : एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा nyagrodha;sabda.h प्रयुज्यते . कथम् अनुक्तः यावता इदानीम् एव उक्तम् एकेन अपि अनेकस्य अभिधानम् भवति इति . सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न विरूपाणाम् . किम् पुनः कारणम् सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न पुनः विरूपाणाम् . अभिधानम् पुनः स्वाभाविकम् . स्वाभाविकम् अभिधानम् . ubhayadar;sanaat च . उभयम् खलु अपि d.r;syate : विरूपाणाम् अपि एकेन अनेकस्य अभिधानम् भवति . तत् यथा : द्यावा ह क्षामा . द्यावा चित् अस्मै पृथिवी नमेते इति . विरूपाणाम् किल नाम एकेन अनेकस्य अभिधानम् स्यात् किम् पुनः सरूपाणाम् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 आकृत्यभिधानात् वा एकम् विभक्तौ वाजप्यायनः . आकृत्यभिधानात् वा एकम् ;सब्दम् विभक्तौ वाजप्यायनः आचार्यः न्याय्यम् मन्यते : एका आकृतिः सा च अभिधीयते इति . कथम् पुनः j;naayate एका आकृतिः सा च अभिधीयते इति . prakhyaavi;se.saat . न हि गौः इति उक्ते vi;se.sa.h प्रख्यायते ;सुक्ला नीला कपिला कपोतिका इति . यदि अपि तावत् prakhyaavi;se.saat j;naayate एका आकृतिः इति कुतः तु एतत् सा अभिधीयते इति . अव्यपवर्गगतेः च . अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति . न हि गौः इति उक्ते व्यपवर्गः गम्यते ;सुक्ला नीला कपिला कपोतिका इति . j;naayate च एकोपदिष्टम् . j;naayate खलु अपि एकोपदिष्टम् . गौः अस्य कदा चित् उपदिष्टः भवति . सः तम् अन्यस्मिन् de;se अन्यस्मिन् काले अन्यस्याम् च वयोवस्थायाम् दृष्ट्वा जानाति अयम् गौः इति . कः पुनः अस्य vi;se.sa.h prakhyaavi;se.saat इति अतः . तस्य एव उपोद्बलकम् एतत् : prakhyaavi;se.saat j;naayate च एकोपदिष्टम् इति . dharma;saastram च तथा . एवम् च कृत्वा dharma;saastram प्रवृत्तम् : ब्राह्मणः न हन्तव्यः . सुरा न पेया इति . ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते . यदि द्रव्यम् पदार्थः स्यात् एकम् ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् . कः पुनः अस्य vi;se.sa.h अव्यपवर्गगतेः च इति अतः . तस्य एव उपोद्बलकम् एतत् : अव्यपवर्गगतेः च dharma;saastram च तथा इति . अस्ति च एकम् अनेकाधिकरणस्थम् युगपत् . अस्ति खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . किम् . आदित्यः . तद् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् उपलभते . एवम् तर्हि इतीन्द्रवत् विषयः . तत् यथा एकः इन्द्रः अनेकस्मिन् kratu;sate आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः अपि युगपत् सर्वत्र भविष्यति . ava;syam च एतत् एवम् vij;neyam एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति . न एकम् अनेकाधिकरणस्थम् युगपत् इति चेत् तथा eka;se.se . यः हि मन्यते न एकम् अनेकाधिकरणस्थम् युगपद् उपलभ्यते इति eka;se.se तस्य दोषः स्यात् . eka;se.se अपि न एकः v.rk.sa;sabda.h अनेकम् अर्थम् युगपत् अभिदधीत . ava;syam च एतत् एवम् vij;neyam आकृतिः अभिधीयते इति . द्रव्याभिधाने हि आकृत्यसम्प्रत्ययः . द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात् . तत्र कः दोषः . तत्र असर्वद्रव्यगतिः . तत्र असर्वद्रव्यगतिः प्राप्नोति . असर्वद्रव्यगतौ कः दोषः . गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : एकः ;सास्त्रोक्तम् कुर्वीत अपरः a;saastroktam . a;saastrokte च क्रियमाणे विगुणम् कर्म भवति . विगुणे च कर्मणि फलानवाप्तिः . ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणम् कर्म भवति . विगुणे च कर्मणि फलानवाप्तिः . एका आकृतिः इति च pratij;naa हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . एवम् तर्हि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते यथा आदित्यः . ननु च यस्य अपि द्रव्यम् पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते . eka;se.sa.h त्वया वक्तव्यः . त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि . चोदनायाम् च एकस्य उपाधिवृत्तेः . चोदनायाम् च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति . आग्नेयम् अष्टाकपालम् निर्वपेत् : एकम् निरुप्य द्वितीयस् तृतीयः च निरुप्यते . यदि च द्रव्यम् पदार्थः स्यात् एकम् निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणम् न प्रकल्पेत . कः पुनः एतयोः जातिचोदनयोः vi;se.sa.h . एका निर्वृत्तेन अपरा निर्वर्त्येन . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 द्रव्याभिधानम् व्याडिः . द्रव्याभिधानम् व्याडिः आचार्यः न्याय्यम् मन्यते : द्रव्यम् अभिधीयते इति . तथा च लि:न्गवचनसिद्धिः . एवम् च कृत्वा लि:न्गवचनानि सिद्धानि भवन्ति : ब्राह्मणी ब्राह्मणः , ब्राह्मणौ ब्राह्मणाः इति . चोदनासु च तस्य आरम्भात् . चोदनासु च तस्य आरम्भात् मन्यामहे द्रव्यम् अभिधीयते इति . गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : आकृतौ चोदितायाम् द्रव्ये aarambha.naalambhanaprok.sa.navi;sasanaadiini क्रियन्ते . न च एकम् अनेकाधिकरणस्थम् युगपत् . न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . न हि एकः देवदत्तः युगपत् स्रुघ्ने भवति मथुरायाम् च . vinaa;se प्रादुर्भावे च सर्वम् तथा स्यात् . किम् . vina;syet च प्रादुः ष्यात् च . ;स्वा मृतः इति ;स्वा नाम लोके न प्रचरेत् . गौः जातः इति सर्वम् गोभूतम् anavakaa;sam स्यात् . अस्ति च वैरूप्यम् . अस्ति खलु अपि वैरूप्यम् : गौः च गौः च खण्डः मुण्डः इति . तथा च विग्रहः . एवम् च कृत्वा विग्रहः उपपन्नः भवति : गौः च गौः च इति . व्यर्थेषु च muktasa.m;sayam . व्यर्थेषु च muktasa.m;sayam भवति . आकृतौ अपि पदार्थे eka;se.sa.h वक्तव्यः : अक्षाः , पादाः , माषाः इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 लि:न्गवचनसिद्धिः गुणस्य अनित्यत्वात् . लि:न्गवचनानि सिद्धानि भवन्ति . कुतः . गुणस्य अनित्यत्वात् . अनित्याः गुणाः अपायिनः उपायिनः च . किम् ये एते ;सुक्लादयः . न इति आह . स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदाचित् नपुंसकत्वेन . भवेत् लि:न्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . यदि हि कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति pratij;naa हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . एवम् तर्हि लि:न्गवचनसिद्धिः गुणविवक्षानित्यत्वात् . लि:न्गवचनानि सिद्धानि भवन्ति . कुतः . गुणविवक्षायाः अनित्यत्वात् . अनित्या गुणविवक्षा . कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदा चित् नपुंसकत्वेन . भवेत् लि:न्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . यदि कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति pratij;naa हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . लि:न्गपरिहारः च अपि न उपपद्यते . किम् कारणम् . आविष्टलि:न्गा जातिः यत् लि:न्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ vinaa;saat तत् लि:न्गम् न जहाति . तस्मात् न वैयाकरणैः ;सक्यम् लौकिकम् लि:न्गम् आस्थातुम् . ava;syam कः चित् स्वकृतान्तः आस्थेयः . कः असौ स्वकृतान्तः . संस्त्यानप्रसवौ लि:न्गम् . संस्त्यानप्रसवौ लि:न्गम् आस्थेयौ . किम् इदम् संस्त्यानप्रसवौ इति . संस्त्याने स्त्यायतेः ड्रट् : स्त्री . सूतेः सप् प्रसवे पुमान् . ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् . अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति . कर्तृसाधनः च पुमान् : सूते पुमान् इति . इह पुनः उभयम् भावसाधनम् : स्त्यानम् प्रवृत्तिः च . कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् . गुणानाम् . केषाम् . ;sabdaspar;saruuparasagandhaanaam . सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः ;sabdaspar;saruuparasagandhavatya.h . यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः : ;सब्दः spar;sa.h रूपम् इति . रसगन्धौ न सर्वत्र . प्रवृत्तिः खलु अपि नित्या . न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते . वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते . तत् च उभयम् सर्वत्र . यदि उभयम् सर्वत्र कुतः व्यवस्था . विवक्षातः . संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् . तत्र लि:न्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लि:न्गपरिहारः उपपन्नः . वचनपरिहारः तु न उपपद्यते . वचनपरिहारः च अपि उपपन्नः . इदम् तावत् अयम् प्रष्टव्यः : अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति . एवम् सः वक्ष्यति : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः . उभयोः उभयम् पदार्थः . कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् . आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् . द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता . गुणवचनवत् वा . गुणवचनवत् वा लि:न्गवचनानि भविष्यन्ति . तत् यथा गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति : ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् ;स्रिता आकृतिः तस्य यत् लि:न्गम् वचनम् च तत् आकृतेः अपि भविष्यति . अधिकरणगतिः साहचर्यात् . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति . न च एकम् अनेकाधिकरणस्थम् युगपत् इति आदित्यवत् विषयः . न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति . तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते . एवम् तर्हि इतीन्द्रवत् विषयः . तद् यथा एकः इन्द्रः अनेकस्मिन् kratu;sate आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति . avinaa;sa.h anaa;sritatvaat . dravyavinaa;se आकृतेः avinaa;sa.h . कुतः . anaa;sritatvaat . anaa;sritaa आकृतिः द्रव्यम् . किम् उच्यते anaa;sritatvaat इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति . एवम् तर्हि avinaa;sa.h अनैकात्म्यात् . dravyavinaa;se आकृतेः avinaa;sa.h . कुतः . अनैकात्म्यात् . अनेकः आत्मा आकृतेः द्रव्यस्य च . तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न vina;syati . वैरूप्यविग्रहौ द्रव्यभेदात् . वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः . व्यर्थेषु च सामान्यात् सिद्धम् . विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् . a;snote.h अक्षः . पद्यतेः पादः . मिमीतेः माषः . तत्र क्रियासामान्यात् सिद्धम् . अपरः तु आह . पुराकल्पे एतत् आसीत् .so.da;sa माषाः कार्षापणम् .so.da;saphalaa.hca maa.sa;samba.tya.h . तत्र संख्यासामान्यात् सिद्धम् . (1.2.65) P I.247.18 - 20 R II.160 इह कस्मात् न भवति : अजः च बर्करः च , a;sva.h च ki;sora.h च , उष्ट्रः च करभः च इति . तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते न च अत्र तल्लक्षणः एव vi;se.sa.h . तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . (1.2.66.1) P I.247.22 - 248.3 R II.161 इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा strii;sabdagraha.nam वा इति . किम् च अतः . यदि प्रत्ययग्रहणम् वा ;सब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः : केन ya;sabda.h न ;स्रूयेत . अस्त्रियाम् इति हि लुक् उच्यते . इह च गार्गी च गार्ग्यायणौ च गर्गान् pa;sya : तस्मात् ;ससः नः पुंसि इति नत्वम् न प्राप्नोति . अथ अर्थग्रहणम् न दोषः भवति . यथा न दोषः तथा अस्तु (1.2.66.2) P I.248.4 - 6 R II.161 इह कस्मात् न भवति : अजा च बर्करः च , वडवा च ki;sora.h च , उष्ट्री च करभः च इति . तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . न च अत्र तल्लक्षणः एव vi;se.sa.h . तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . (1.2.67) P I.248.8 - 10 R II.162 इह कस्मात् न भवति : हंसः च वरटा च कच्छपः च डुली च , r;sya.h च रोहित् च इति . तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . न च अत्र तल्लक्षणः एव vi;se.sa.h . तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . (1.2.68.1) P I.248.12 - 18 R II.162 किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . न सिध्यति . तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . न च अत्र तल्लक्षणः एव vi;se.sa.h . तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . एवम् तर्हि सिद्धे सति यत् इमम् योगम् ;सास्ति तत् j;naapayati आचार्यः : यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव vi;se.sa.h तत्र eka;se.sa.h भवति इति . किम् एतस्य j;naapane प्रयोजनम् . हंसः च वरटा च , कच्छपः च डुली च , r;sya.h च रोहित् च इति अत्र eka;se.sa.h न भवति . पूर्वयोः योगयोः भूयान् परिहारः . यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति . पूर्वसूत्रे गोत्रस्य वृद्धम् इति sa;nj;naa क्रियते . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् vi;se.sasya अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सिद्धम् . असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् vi;se.sa.h च अविवक्षितः सामान्यम् च विवक्षितम् . vi;se.sasya अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् eka;se.sa.h एकविभक्तौ इति एव सिद्धम् . पुमान् स्त्रिया इह कस्मात् न भवति : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य vi;se.savaacakatvaat aneka;se.sa.h . ब्राह्मणवत्साब्राह्मणीवत्सयोः लि:न्गस्य विभक्तिपरस्य vi;se.savaacakatvaat eka;se.sa.h न भविष्यति . यत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam तत्र eka;se.sa.h भवति . न अत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam . यदि तर्हि यत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam तत्र eka;se.sa.h भवति इह न प्राप्नोति : कारकः च कारिका च कारकौ . न हि अत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam . कथम् पुनः इदम् vij;naayate : ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति . किम् च अतः . यदि vij;naayate ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति सिद्धम् कारकः च कारिका च कारकौ . इदम् तु न सिध्यति : गोमान् च गोमती च गोमन्तौ . अथ vij;naayate अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति सिद्धम् गोमान् च गोमती च गोमन्तौ . इदम् तु न सिध्यति : कारकः च कारिका च कारकौ . उभयथा अपि पटुः च पट्वी च पटू* इति एतत् न सिध्यति . एवम् तर्हि न एवम् vij;naayate ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति . कथम् तर्हि . ;सब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः vi;se.sa.h aa;sriiyate . एवम् च कृत्वा इह अपि प्राप्तिः : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . एवम् तर्हि इदम् इह vyapade;syam सत् आचार्यः न vyapadi;sati . किम् . तत् इति अनुवर्तते . तत् इति अनेन प्रकृतौ स्त्रीपुंसौ pratinirdi;syete . कौ च प्रकृतौ . प्रधाने . प्रधानम् या ;सब्दस्त्री प्रधानम् या अर्थस्त्री इति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 अयम् योगः ;सक्यः अवक्तुम् . कथम् ;सुक्लः च कम्बलः ;सुक्लम् च वस्त्रम् तत् इदम् ;सुक्लम् , ते* इमे ;सुक्ले , ;सुक्लः च कम्बलः ;सुक्ला च बृहतिका ;सुक्लम् च वस्त्रम् तत् इदम् ;सुक्लम् , तानि इमनि ;सुक्लानि . प्रधाने कार्यसम्प्रत्ययात् ;सेषः . प्रधाने कार्यसम्प्रत्ययात् ;सेषः भविष्यति . किम् च प्रधानम् . नपुंसकम् . कथम् पुनः j;naayate नपुंसकम् प्रधानम् इति . एवम् हि d.r;syate लोके : anirj;naate अर्थे गुणसन्देहे च नपुंसकलि:न्गम् प्रयुज्यते . किम् जातम् इति उच्यते . द्वयम् च एव हि जायते स्त्री वा पुमान् वा . तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव . प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य ;सेषः भविष्यति . इदम् तर्हि प्रयोजनम् : एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . आकृतिवाचित्वात् एकवचनम् . आकृतिवाचित्वात् एकवचनम् भविष्यति . यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . bhraat.rputrapit.r;sva;suraa.naam कारणात् द्रव्ये ;sabdanive;sa.h . bhraat.rputrapit.r;sva;suraa.naam कारणात् द्रव्ये ;sabdanive;sa.h भवति . bhraat.rputrapit.r;sva;suraa.naam कारणाद् द्रव्ये ;sabdanive;sa.h इति चेत् तुल्यकारणत्वात् सिद्धम् . यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति . तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति . तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति . तथा यदि aa;su आप्तव्यः ;sva;sura.h ;sva;srvaam अपि एतत् भवति . dar;sanam वै हेतुः . न हि स्वसरि bhraat.r;sabda.h d.r;syate . dar;sanam हेतुः इति चेत् तुल्यम् . dar;sanam हेतुः इति चेत् तुल्यम् एतत् भवति . स्वसरि अपि bhraat.r;sabda.h d.r;syataam . तुल्यम् हि कारणम् . न वै एषः लोके सम्प्रत्ययः . न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते . तद्विषयम् च . तद्विषयम् च एतत् द्रष्टव्यम् भवति : स्वसरि भ्रातृत्वम् . किंविषयम् . eka;se.savi.sayam . युक्तम् पुनः यत् नियतविषयाः ;सब्दाः स्युः . बाढम् युक्तम् . अन्यत्र अपि tadvi.sayadar;sanaat . अन्यत्र अपि तद्विषयाः ;सब्दाः d.r;syante . तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति a;sva.h ;सोणः इति . समाने च काले वर्णे गौः कृष्णः इति भवति a;sva.h हेमः इति . समाने च ;सुक्ले वर्णे गौः ;स्वेतः इति भवति a;sva.h कर्कः इति . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 त्यदादितः ;सेषे पुन्नपुंसकतः लि:न्गवचनानि . त्यदादितः ;सेषे पुन्नपुंसकतः लि:न्गवचनानि भवन्ति . सा च देवदत्तः च तौ सा च कुण्डे च तानि . advandvatatpuru.savi;se.sa.naanaam . advandvatatpuru.savi;se.sa.naanaam इति वक्तव्यम् . इह मा भूत् . सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते . अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् . त्यदादीनाम् सामान्यार्थत्वात् . त्यदादीनाम् सामान्यम् अर्थः . आतः च सामान्यम् . देवदत्ते अपि हि सः इति एतत् भवति yaj;nadatte अपि . त्यदादीनाम् सामान्यार्थत्वात् ;सेषः भविष्यति . इदम् तर्हि प्रयोजनम् : परस्य ;सेषम् वक्ष्यामि इति . परस्य च उभयवाचित्वात् . उभयवाचि परम् . puurva;se.sadar;sanaat च . पूर्वस्य खलु अपि ;सेषः d.r;syate : सः च यः च तौ आनय , यौ आनय इति . इदम् तर्हि प्रयोजनम् :द्वन्द्वः मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . saamaanyavi;se.savaacino.h च द्वन्द्वाभावात् सिद्धम् . saamaanyavi;se.savaacino.h च द्वन्द्वः न भवति इति वक्तव्यम् . यदि saamaanyavi;se.savaacino.h द्वन्द्वः न भवति इति उच्यते ;सूद्राभीरम् , गोबलीवर्दम् , तृणोलपम् इति न सिध्यति . न एषः दोषः . इह तावत् ;सूद्राभीरम् इति : आभीराः जात्यन्तराणि . गोबलीवर्दम् इति : गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . स्त्रियः एव ava;si.syante . तृणोलपम् इति : अपाम् उलपम् इति नामधेयम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सामान्येन उक्तत्वात् vi;se.sasya प्रयोगः न भविष्यति . सामान्येन उक्तत्वात् तस्य अर्थस्य vi;se.sasya प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . न तर्हि इदानीम् इदम् भवति : तम् ब्राह्मणम् आनय गार्ग्यम् इति . भवति यदा नियोगतः तस्य एव आनयनम् भवति . एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . तस्मात् saamaanyavi;se.savaacino.h द्वन्द्वः न भवति इति वक्तव्यम् . (1.2.73) P I.252.13 - 23 R II.172 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति . गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . स्त्रियः एव ava;si.syante . इदम् तर्हि प्रयोजनम् : ग्राम्येषु इति वक्ष्यामि इति . इह मा भूत् : न्य:न्कवः इमे , ;सूकराः इमे इति . कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् a;sakyaa.h . कुतः एव वाहाय च विक्रयाय च . इदम् तर्हि प्रयोजनम् : pa;su.su इति वक्ष्यामि इति . इह मा भूत् : ब्राह्मणाः इमे , वृषलाः इमे . कः पुनः अर्हति apa;suunaam पुंसः उत्कालयितुम् ये a;sakyaa.h वाहाय च विक्रयाय च . इदम् तर्हि प्रयोजनम् : स:न्घेषु इति वक्ष्यामि इति . इह मा भूत् : एतौ गावः चरतः . कः पुनः अर्हति nirj;naate अर्थे अन्यथा प्रयोक्तुम् . इदम् तर्हि प्रयोजनम् : अतरुणेषु इति वक्ष्यामि इति . इह मा भूत् : उरणकाः इमे , बर्कराः इमे इति . कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये a;sakyaa.h वाहाय च विक्रयाय च . aneka;saphe.su इति वक्तव्यम् इह मा भूत् : a;svaa.h चरन्ति . गर्दभाः चरन्ति इति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 कुतः अयम् वकारः . यदि तावत् संहितया nirde;sa.h क्रियते भ्वादयः इति भवितव्यम् . अथ असंहितया भू-आदयः इति भवितव्यम् . अतः उत्तरम् पठति : भूवादीनाम् वकारः अयम् म:न्गलार्थः प्रयुज्यते . मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् वकारम् आगमम् प्रयु:न्क्ते . म:न्गलादीनि म:न्गलमध्यानि म:न्गलान्तानि हि ;सास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . अथ आदिग्रहणम् किमर्थम् . यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन . अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति . क्व अन्यत्र . m.r.dam.rdagudhaku.sakli;savadavasa.h क्त्वा इति . अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन . न हि अपठिताः ;सक्याः आदिग्रहणेन vi;se.sayitum . एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् j;naapayati आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति . किम् एतस्य j;naapane प्रयोजनम् . पाठेन dhaatusa;nj;naa इति एतत् उपपन्नम् भवति . पाठेन dhaatusa;nj;naayaam samaana;sabdaprati.sedha.h . पाठेन dhaatusa;nj;naayaam samaana;sabdaanaam प्रतिषेधः वक्तव्यः . या इति धातुः या इति आबन्तः . वा इति धातुः वा इति निपातः . नु इति धातुः नु इति प्रत्ययः च निपातः च . दिव् इति धातुः दिव् इति प्रातिपदिकम् . किम् च स्यात् यदि एतेषाम् अपि dhaatusa;nj;naa स्यात् . धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत . न एषः दोषः . साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः . क्रियाभावात् साधनाभावः . साधनाभावात् सत्याम् अपि dhaatusa;nj;naayaam तव्यादयः न भविष्यन्ति . इह तर्हि : याः pa;sya : आतः धातोः इति लोपः प्रसज्येत . न एषः दोषः . अनापः इति एवम् सः . अस्य तर्हि vaa;sabdasya निपातस्य अधातुः इति praatipadikasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . न एषः दोषः . निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . तत्र अनर्थकग्रहणम् न करिष्यते : निपातः प्रातिपदिकम् इति एव . इह तर्हि : त्रस्नू इति : अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इति उव:naade;sa.h प्रसज्येत . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati न प्रत्ययस्य उव:naade;sa.h भवति इति यत् अयम् तत्र ;स्नुग्रहणम् करोति . अस्य तर्हि div;sabdasya अधातुः इति praatipadikasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते div;sabdaat स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् ;सास्ति . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . div;sabda.h यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् : अक्षद्यूः इति . न वै अत्र इष्यते . अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति . एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति . एवम् अपि अननुबन्धकः div;sabda.h न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् vij;naasyate . परिमाणग्रहणम् च . परिमाणग्रहणम् च कर्तव्यम् . इयान् अवधिः dhaatusa;nj;na.h भवति इति वक्तव्यम् कुतः हि एतत् bhuu;sabda.h dhaatusa;nj;na.h भविष्यति न पुनः bhvedh;sabda.h इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत . का पुनः क्रिया . ईहा . का पुनः ईहा . चेष्टा . का पुनः चेष्टा . व्यापारः . सर्वथा भवान् ;सब्देन एव ;सब्दान् आचष्टे . na kim cid arthajaatam nidar;sayati : eva;njaatiiyikaa kriyaa iti . kriyaa naama iyam अत्यन्तापरिदृष्टा . a;sakyaa क्रिया पिण्डीभूता nidar;sayitum यथा गर्भः निर्लुठितः . सा असौ अनुमानगम्या . कः असौ अनुमानः . इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति . यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया . अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया . कथम् पुनः j;naayate क्रियावचनाः पचादयः इति . यत् एषाम् करोतिना सामानाधिकरण्यम् : किम् करोति . पचति . किम् करिष्यति . पक्ष्यति . किम् अकार्षीत् . अपाक्षीत् इति . तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः . क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः . पचति प्रपचति . किम् पुनः कारणम् प्राप्नोति . स:न्घातेन अर्थगतेः . स:न्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च . अस्तिभवतिविद्यतीनाम् धातुत्वम् . अस्तिभवतिविद्यतीनाम् dhaatusa;nj;naa वक्तव्या . यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् nidar;sitam न तथा अस्त्यादीनाम् nidar;syate . न हि भवति किम् करोति अस्ति इति . प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु . प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च . प्रत्ययार्थः सः एव . धातोः च अर्थाभेदात् प्रत्ययान्तरेषु . धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . पक्ता पचनम् पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति . प्रकृत्यर्थः सः एव . कथम् पुनः j;naayate अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति . सिद्धम् तु अन्वयव्यतिरेकाभ्याम् . अन्वयात् व्यतिरेकात् च . कः असौ अन्वयः व्यतिरेकः वा . इह पचति इति उक्ते कः चित् ;सब्दः ;स्रूयते : pac;sabda.h चकारान्तः ati;sabda.h च प्रत्ययः . अर्थः अपि कः चित् गम्यते : विक्लित्तिः कर्तृत्वम् एकत्वम् च . पठति इति उक्ते कः चित् ;सब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : pac;sabda.h हीयते pa.th;sabda.h उपजायते ati;sabda.h अन्वयी . अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी . ते मन्यामहे : यः ;सब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . यः ;सब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . यः ;सब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी . विषमः उपन्यासः . बहवः हि ;सब्दाः एकार्थाः भवन्ति . तत् यथा : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः ku;suula.h इति . एकः च ;सब्दः बह्वर्थः . तत् यथा : अक्षाः पादाः माषाः इति . अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . न अपि ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . saamaanya;sabdaa.h एते एवम् स्युः . saamaanya;sabdaa.h च न अन्तरेण प्रकरणम् vi;se.sam वा vi;se.se.su अवतिष्ठन्ते . यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् vi;se.se pacati;sabda.h वर्तते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . kriyaavi;se.saka.h उपसर्गः . पचति इति क्रिया गम्यते . ताम् प्रः vi;sina.s.ti . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् : अध्येति , अधीते इति . यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति . ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति . कः पुनः अन्यत्र अधेः अर्थः . अधिः उपरिभावे वर्तते . इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते : तिष्ठति प्रतिष्ठते इति . तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते . ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते . प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते . न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति . तत् यथा : वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते : ke;sa;sma;sru वपति इति . ईडिः stuticodanaayaac;naasu दृष्टः प्रेरणे अपि वर्तते : अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति . करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते : पृष्ठम् कुरु पाचौ , कुरु . उन्मृदान इति गम्यते . निक्षेपणे च अपि वर्तते : कटे कुरु , घटे कुरु , a;smaanam इतः कुरु . स्थापय इति गम्यते . एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् . अयम् तर्हि दोषः : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत . कथम् पुनः j;naayate भाववचनाः पचादयः इति . यत् एषाम् भवतिना सामानाधिकरण्यम् : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . कः पुनः भावः . भवतेः स्वपदार्थः भवनम् भावः इति . यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् dhaatusa;nj;naa न प्राप्नोति : भेदः , छेदः . अन्यः हि भावः अन्यः हि अभावः . आतः च अन्यः भावः अन्यः अभावः इति . यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् . पचादीनाम् च dhaatusa;nj;naa न प्राप्नोति . यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् nidar;sitam न तथा भाववचने धातौ nidar;syate . करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते . भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च . का तर्हि इयम् वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् : भवेत् अपि भवेत् , स्यात् अपि स्यात् इति . अत्र अपि अन्यत्वम् अस्ति . कुतः . कालभेदात् साधनभेदात् च . एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः इति . किम् कृतम् भवति . विप्रतिषिद्धानाम् dhaatusa;nj;naa सिद्धा भवति . भवेत् विप्रतिषिद्धानाम् dhaatusa;nj;naa सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति : वृक्षः , प्लक्षः इति . किम् कारणम् . एतानि अपि हि भवन्ति . एवम् तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति . क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् . एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते . ये तु एते sambandhi;sabdaa.h तेषाम् प्राप्नोति : माता पिता भ्राता इति . सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे . पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति . यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति . कथम् . न इदम् आदिग्रहणम् . वदेः अयम् औणादिकः i;n कर्तृसाधनः : भुवम् वदन्ति इति भूवादयः इति . भाववचने तदर्थप्रत्ययप्रतिषेधः . भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : ;si;sye इति . किम् च स्यात् . a;siti इति आत्त्वम् प्रसज्येत . तत् हि धातोः विहितम् . itaretaraa;srayam च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः . itaretaraa;srayam च भवति . का itaretaraa;srayataa . प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः . उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः . तत् एतत् itaretaraa;srayam भवति . itaretaraa;srayaa.ni ca na prakalpante . siddham tu nitya;sabdatvaat anaa;sritya bhaavavacanatvam प्रत्ययः . सिद्धम् एतत् . कथम् . नित्याः ;सब्दाः . नित्येषु च ;सब्देषु anaa;sritya भाववचनत्वम् प्रत्ययः उत्पद्यते . प्रथमभावग्रहणम् च . प्रथमभावग्रहणम् च कर्तव्यम् . प्रथमम् यः भावम् आह इति . कुतः पुनः प्राथम्यम् . किम् ;सब्दतः आहोस्वित् अर्थतः . किम् च अतः . यदि ;सब्दतः सनादीनाम् dhaatusa;nj;naa न प्राप्नोति : पुत्रीयति वस्त्रीयति इति . अथ अर्थतः सिद्धा सनादीनाम् dhaatusa;nj;naa सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति . एवम् तर्हि न एव अर्थतः न एव ;सब्दतः . किम् तर्हि . अभिधानतः . सुमध्यमे अभिधाने यः प्रथमम् भावम् आह . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि . तत्र ते एव परिहाराः . तत्र इदम् अपरिहृतम् : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . तस्य परिहारः . काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् dhaatusa;nj;naa न प्राप्नोति इति . किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भु:न्क्ते इति . न ब्रूमः कारकाणि क्रिया इति . किम् तर्हि . कारकाणाम् prav.rttivi;se.sa.h क्रिया . अन्यथा च कारकाणि ;सुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने . यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् dhaatusa;nj;naa . अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ . षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते vina;syati इति . सर्वथा स्थितः इति अत्र dhaatusa;nj;naa न प्राप्नोति . बाह्यः हि एभ्यः तिष्ठतिः . एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् . एवम् हि कः चित् कम् चित् पृच्छति . किमवस्थः देवदत्तस्य व्याधिः इति . सः आह : वर्धते इति . अपरः आह : अपक्षीयते इति . अपरः आह : स्थितः इति . स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति . अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् . तेन न भविष्यति किम् करोति अस्ति इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . अयम् aadi;sabda.h अस्ति एव व्यवस्थायाम् वर्तते . तत् यथा : देवदत्तादीन् समुपविष्टान् आह : देवदत्तादयः आनीयन्ताम् इति . ते उत्थाप्य आनीयन्ते . अस्ति प्रकारे वर्तते . तत् यथा : देवदत्तादयः आढ्याः अभिरूपाः dar;saniiyaa.h पक्षवन्तः . देवदत्तप्रकाराः इति गम्यते . प्रत्येकम् च aadi;sabda.h परिसमाप्यते . भ्वादयः इति च वादयः इति च . तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः aadi;sabda.h सः व्यवस्थायाम् वर्तते वा इति अत्र यः aadi;sabda.h सः प्रकारे . भू इति एवमादयः वा इति एवम्प्रकाराः इति . यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः aadi;sabda.h सः व्यवस्थायाम् भू इति अत्र यः aadi;sabda.h सः प्रकारे . वा इति एवमादयः भू इति एवम्प्रकाराः इति . यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः . कर्तव्यः च . किम् प्रयोजनम् . भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः . भूवादिपाठः कर्तव्यः . किम् प्रयोजनम् . प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः . प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च . के पुनः आणपयत्यादयः . आणपयति वट्टति वड्ढति इति . svaraanubandhaj;naapanaaya च . svaraanubandhaj;naapanaaya च पाठः कर्तव्यः : स्वरान् अनुबन्धान् च j;naasyaami इति . न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा ;सक्याः vij;naatum . ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः ;सक्यः अकर्तुम् . एतेषाम् अपि ava;syam आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः . न कर्तव्यः . ;सिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति . सः च ava;syam ;सिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः . लोके हि कृष्यर्थे kasim prayu;njate d.r;syarthe ca di;sim . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 upade;se iti kimartham . abhre aa;m अपः : udde;se यः अनुनासिकः तस्य मा भूत् इति . कः पुनः udde;sopade;sayo.h vi;se.sa.h . प्रत्यक्षम् आख्यानम् upade;sa.h , गुणैः प्रापणम् udde;sa.h . प्रत्यक्षम् तावत् आख्यानम् upade;sa.h . तत् यथा : agoj;naaya कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा upadi;sati : अयम् गौः इति . सः प्रत्यक्षम् आख्यातम् आह : उपदिष्टः मे गौः इति . गुणैः प्रापणम् udde;sa.h . तत् यथा : कः चित् कम् चित् आह : देवदत्तम् मे भवान् uddi;satu इति . सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् uddi;sati : a:न्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तु:न्गनासः चित्राभरणः iid.r;sa.h देवदत्तः इति . सः गुणैः प्राप्यमाणम् आह : उद्दिष्टः मे देवदत्तः iti . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 itsa;nj;naayaam sarvaprasa:न्गः avi;se.saat . itsa;nj;naayaam सर्वप्रस:न्गः . सर्वस्य अनुनासिकस्य itsa;nj;naa प्राप्नोति . अस्य अपि प्राप्नोति : अभ्रे aa;m अपः . किम् कारणम् . avi;se.saat . न हि कः चित् vi;se.sa.h : उपादीयते eva;njaatiiyakasya अनुनासिकस्य itsa;nj;naa भवति इति . अनुपादीयमाने vi;se.se सर्वप्रस:न्गः . किम् उच्यते अनुपादीयमाने vi;se.se इति . कथम् न नाम उपादीयते यदा upade;se इति उच्यते . लक्षणेन हि upade;sa.h . स:न्कीर्णौ udde;sopade;sau . प्रत्यक्षम् आख्यानम् udde;sa.h गुणैः च प्रापणम् upade;sa.h . प्रत्यक्षम् तावत् आख्यानम् udde;sa.h . तत् यथा : कः चित् कम् चित् आह : अनुवाकम् मे भवान् uddi;satu इति . सः तस्मै आचष्टे : इषेत्वकम् अधीष्व . ;सन्नोदेवीयम् अधीष्व इति . सः प्रत्यक्षम् आख्यातम् आह : उद्दिष्टः मे अनुवाकः . तम् अध्येष्ये इति . गुणैः च प्रापणम् upade;sa.h . तत् यथा : कः चित् कम् चित् आह : ग्रामन्तरम् गमिष्यामि . पन्थानम् मे भवान् upadi;satu इति . सः तस्मै आचष्टे : अमुष्मिन् avakaa;se हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति . सः गुणैः प्राप्यमाणम् आह : उपदिष्टः मे पन्थाः इति . एवम् एतौ स:न्कीर्णौ udde;sopade;sau . एवम् तर्हि इत्कार्याभावात् itsa;nj;naa न भविष्यति . ननु च लोपः एव इत्कार्यम् स्यात् . अकार्यम् लोपः . इह हि ;सब्दस्य द्व्यर्थः upade;sa.h . कार्यार्थः वा भवति upade;sa.h ;स्रवणार्थः वा . कार्यम् च इह न अस्ति . कार्ये च असति यदि ;स्रवणम् अपि न स्यात् upade;sa.h अनर्थकः स्यात् . इदम् अस्ति इत्कार्यम् : अभ्रे aa;m अटितः : अनन्तरलक्षणायाम् itsa;nj;naayaam सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत . सिद्धम् तु upade;sane अनुनासिकवचनात् . सिद्धम् एतत् कथम् . upade;sane यः अनुनासिकः सः itsa;nj;na.h भवति इति वक्तव्यम् . किम् पुनः upade;sanam . ;सास्त्रम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् itsa;nj;naayaam सर्वप्रस:न्गः avi;se.saat इति . न एषः दोषः . upade;sa.h इति gha;n अयम् करणसाधनः . न सिध्यति . परत्वात् ल्युट् प्राप्नोति . न ब्रूमः अकर्तरि च कारके sa;nj;naayaam इति . किम् तर्हि . हलः च इति . तत्र अपि sa;nj;naayaam इति वर्तते . न च एषा sa;nj;naa . प्रायवचनात् asa;nj;naayaam अपि भविष्यति . प्रायवचनात् sa;nj;naayaam एव स्यात् वा न वा . न हि उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam . यदि न उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam कल्याण्यादीनाम् इन:n कुलटायाः वा इन:n विभाषा न प्राप्नोति . इन:n एव अत्र प्रधानम् . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . इह तर्हि : वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति . अत्र अपि कुक् एव प्रधानम् . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam इति न च कः चित् दोषः भवति . एवम् च कृत्वा gha;n न प्राप्नोति . एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र gha;n भविष्यति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 हलन्त्ये सर्व्प्रस:न्गः सर्वान्त्यत्वात् . हलन्त्ये सर्व्प्रस:न्गः . सर्वस्य हलः itsa;nj;naa प्राप्नोति . किम् कारणम् . सर्वान्त्यत्वात् . सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . सिद्धम् तु व्यवसितान्त्यत्वात् . सिद्धम् एतत् . कथम् . व्यवसितान्त्यत्वात् . व्यवसितान्त्यः हल् itsa;nj;na.h भवति इति वक्तव्यम् . के पुनः व्यवसिताः . dhaatupraatipadikapratyayanipaataagamaade;saa.h . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् हलन्त्ये सर्व्प्रस:न्गः सर्वान्त्यत्वात् इति . न एषः दोषः . आह अयम् हल् अन्त्यम् itsa;nj;nam भवति इति . सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः अन्त्यः इति . कः च साधीयः . यः व्यवसितान्त्यः . अथ वा सापेक्षः अयम् nirde;sa.h क्रियते . न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . ते व्यवसितम् एव अपेक्षिष्यामहे . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 लकारस्य anubandhaaj;naapitatvaat हल्ग्रहणाप्रसिद्धिः . लकारस्य अनुबन्धत्वेन aj;naapitatvaat हल्ग्रहणाप्रसिद्धिः . हल् अन्त्यम् itsa;nj;nam भवति इति उच्यते . लकारस्य एव तावत् itsa;nj;naa न प्राप्नोति . सिद्धम् तु lakaaranirde;saat . सिद्धम् एतत् . कथम् . lakaaranirde;sa.h कर्तव्यः . हल् अन्त्यम् itsa;nj;nam भवति लकारः च इति वक्तव्यम् . eka;se.sanirde;saat वा . अथ वा eka;se.sanirde;sa.h ayam . hal ca hal ca hal . hal antyam itsa;nj;nam bhavati iti . atha vaa .lkaarasya eva idam गुणभूतस्य ग्रहणम् . तत्र upade;se अच् अनुनासिक इत् इति itsa;nj;naa भविष्यति . अथ वा आचार्यप्रवृत्तिः j;naapayati भवति लकारस्य itsa;nj;naa इति यत् अयम् णलम् लितम् करोति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 प्रातिपदिकप्रतिषेधः अकृत्तद्धिते . अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः . uda;svit ;सक्र्ट् इति . अकृत्तद्धितान्तस्य इति किमर्थम् . कुम्भकारः नगरकारः औपगवः कापटवः . इदर्थाभावात् सिद्धम् . इत्कार्याभावात् अत्र itsa;nj;na न भविष्यति . इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् . न एतत् अस्ति . प्रत्ययग्रहणम् तत्र चोदयिष्यति . इदम् तर्हि : राजा तक्षा . ;न्निति आद्युदात्तत्वम् यथा स्यात् . ;न्निति इति उच्यते . तत्र व्यपवर्गाभावात् न भविष्यति . इदम् तर्हि स्वः . उपोत्तमम् रिति एषः स्वरः यथा स्यात् . स्वरितकरणसामर्थ्यात् न भविष्यति . न्य:न्स्वरौ स्व्रितौ इति . इह तर्हि अन्तः . uttama;sabda.h त्रिप्रभृतिषु वर्तते . न च अत्र त्रिप्रभृतयः सन्ति . इह तर्हि सनुतः . उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् . अन्तोदात्तनिपातनम् करिष्यते . सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति . एतत् च अत्र युक्तम् यत् इत्कार्याभावात् itsa;nj;naa न स्यात् . यत्र इत्कार्यम् भवति भवति तत्र itsa;nj;naa . तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 विभक्तौ तवर्गप्रतिषेधः अतद्धिते . विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् . इह मा भूत् . किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः j;naapaayati न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये itsa;nj;naaparitraa.naartham उकारम् अनुबन्धम् करोति . यदि एतत् j;naapyate इदानीम् इति अत्र अपि प्राप्नोति . इत्कार्याभावात् अत्र itsa;nj;naa न भविष्यति . इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् . i;sbhaave कृते न अस्ति vi;se.sa.h मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . सः एव तावत् i;sbhaava.h न प्राप्नोति . किम् कारणम् . प्राक् di;sa.h प्रत्ययेषु इति उच्यते . कः पुनः अर्हति i;sbhaavam प्राग् di;sa.h प्रत्ययेषु वक्तुम् . किम् तर्हि . प्राक् di;sa.h अर्थेषु i;sbhaava.h किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः . एवम् तर्हि तदः अपि अयम् वक्तव्यः . तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति . ननु च अत्र अपि अत्वे कृते न अस्ति vi;se.sa.h मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . तत् हि अत्त्वम् न प्राप्नोति . किम् कारणम् . विभक्तौ इति उच्यते . एवम् तर्हि यकारान्तः दानीम् करिष्यते . किम् यकारः न ;स्रूयते . लुप्तनिर्दिष्टः यकारः . (1.3.7.1) P I.263.11 - 18 R II.209 cu;ncupca.napo.h चकारप्रतिषेधः . cu;ncupca.napo.h चकारस्य प्रतिषेधः वक्तव्यः . ke;sacu;ncu.h ke;saca.na.h . इत्कार्याभावात् सिद्धम् . इत्कार्याभावात् अत्र itsa;nj;naa न भविष्यति . इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . पित्करणम् इदानीम् किमर्थम् स्यात् . पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् . पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् . एवम् तर्हि यकारादी cu;ncupca.napau . किम् यकारः न ;स्रूयते . लुप्तनिर्दिष्टः यकारः . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 इरः उपस:न्ख्यानम् . इरः उपस:न्ख्यानम् कर्तव्यम् : रुधिर् : अरुधत् , अरौत्सीत् . अवयवग्रहणात् सिद्धम् . रेफस्य अत्र हलन्त्यम् इति itsa;nj;naa भविष्यति इकारस्य upade;se अच् अनुनासिकः इति . अवयवग्रहणात् इति चेत् इदिद्विधिप्रस:न्गः . अवयवग्रहणात् इति चेत् इदिद्विधिप्रस:न्गः प्राप्नोति . भेत्ता छेत्ता . इदितः नुम् धातोः इति नुम् प्राप्नोति . यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन vij;naayeta . तत् यथा . कुम्भीधान्यः ;स्रोत्रियः इति उच्यते . यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः . यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः . न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन ;सक्यः vij;naatum . इह हि दोषः स्यात् . टुनदि नन्दथुः इति . एवम् तर्हि न एवम् vij;naayate इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति . कथम् तर्हि . इकारः एव इत् इदित् इदिदन्तस्य इति . अथ वा .रृकारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् . तत्र upade;se अच् अनुनासिकः इत् इति itsa;nj;naa भविष्यति . अथ वा आचार्यप्रवृत्तिः j;naapayati न eva;njaatiiyakaanaam इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति . ubundir ni;saamane . skandir gati;so.sa.nayo.h . अथ वा आचार्यप्रवृत्तिः j;naapayati ir;sabdasya itsa;nj;naa bhavati iti yat ayam इरितः वा इति आह . अथ वा अन्ते इति वर्तते . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 तस्यग्रहणम् किमर्थम् . itsa;nj;naka.h pratinirdi;syate . न एतत् अस्ति प्रयोजनम् . प्रकृतम् इत् इति वर्तते . क्व प्रकृतम् . upade;se अच् अनुनासिकः इत् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः a;svaa.h हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति . इदम् तर्हि प्रयोजनम् . ये अनेकालः itsa;nj;naa.h तेषाम् लोपः sarvaade;sa.h यथा स्यात् . अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः sarvaade;sa.h लभ्यः . लभ्यः इति आह . कुतः . वचनप्रामाण्यात् . तस्यग्रहणसामर्थ्यात् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 इतः लोपे णल्क्त्वानिष्ठासु उपस:न्ख्यानम् इत्प्रतिषेधात् . इतः लोपे णल्क्त्वानिष्ठासु उपस:न्ख्यानम् कर्तव्यम् . णल् . अहम् पपच . क्त्वा . देवित्वा सेवित्वा . निष्ठा . ;सयितः ;सयितवान् . किम् पुनः कारणम् न सिध्यति . इत्प्रतिषेधात् . प्रतिषिध्यते atra itsa;nj;naa . .nal उत्तमः णित् वा भवति . क्त्वा सेट् न कित् भवति . निष्ठा सेट् न कित् भवति इति . सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् . सिद्धम् एतत् . कथम् . णलादीनाम् ग्रहणानि प्रतिषिधन्ते . णल् उत्तमः वा णिद्ग्रहणेन गृह्यते . क्त्वा सेट् न किद्ग्रहणेन गृह्यते . निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति . निर्दिष्टलोपात् वा . निर्दिष्टलोपात् वा सिद्धम् एव . अथ वा निर्दिष्टस्य अयम् लोपः क्रियते . तस्मात् सिद्धम् एतत् . तत्र तुस्मानाम् प्रतिषेधः . तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः . तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् . न वा उच्चारणसामर्थ्यात् . न वा वक्तव्यः . किम् कारणम् . उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति . अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः . अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः . न j;naayate केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . सिद्धम् तु अपवादन्यायेन . सिद्धम् एतत् . कथम् . अपवादन्यायेन . किम् पुनः इह तथा यथा उत्सर्गापवादौ . भावः हि कार्याऋथः नन्यार्थः लोपः . कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः . एकान्तः तत्र उपलब्धेः . एकान्तः इति आह . कुतः . तत्र उपलब्धेः . तत्रस्थः हि असौ उपलभ्यते . तत् यथा वृक्षस्था ;साखा वृक्षैकान्ता उपलभ्यते . तत्र asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h अनाकारान्तत्वात् . तत्र असरूपविधौ दोषः भवति . कर्मणि अण् आतः अनुपसर्गे कः इति . कण्विषये अण् अपि प्राप्नोति . sarvaade;se च दोषः भवति . दिवः औत् sarvaade;sa.h प्राप्नोति . दाप्प्रतिषेधे p.rthaktvanirde;sa.h कर्तव्यः . अदाब्दैपौ इति वक्तव्यम् . किम् पुनः कारणम् न सिध्यति . अनाकारान्तत्वात् . ननु च आत्त्वे कृते भविष्यति . तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् . अस्तु तर्हि अनेकान्तः . अनेकान्ते v.rttivi;se.sa.h . यदि अनेकान्तः v.rttivi;se.sa.h न सिध्यति . किति णिति इति कार्याणि न सिध्यन्ति . किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् . एवम् तर्हि अनन्तरः . अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रस:न्गः . अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति . vu;ncha.n . सिद्धम् तु व्यवसितपाठात् . सिद्धम् एतत् . कथम् . व्यवसितपाठः कर्तव्यः . vu;n छण् . सः च ava;syam व्यवसितपाठः कर्तव्यः . इतरथा हि एकान्ते अपि सन्देहः . अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् . तत्र न j;naayate किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . पूर्वस्य इति व्याख्यास्यमः . वृत्तात् वा . वृत्तात् वा पुनः सिद्धम् एतत् . वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ;नित् इति व्यवसेयम् . अन्तोदात्तम् दृष्ट्वा कित् इति . युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् . वृत्तिनिमित्तकः एव अनुबन्धः . v.rttij;na.h हि आचार्यः अनुबन्धान् आसजति . उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति . किम् अत्र न्याय्यम् . एकान्ताः इति न्याय्यम् . कुतः एतत् . अत्र हि हेतुः व्यपदिष्टः . यत् च नाम सहेतुकम् तत् न्याय्यम् . ननु च उक्तम् तत्र asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h अनाकारान्तत्वात् इति . असरूपविधौ तावत् न दोषः . आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा ;सम् ;सास्ति . यत् अपि उक्तम् sarvaade;se इति . अत्र अपि आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् ;सित् सर्वस्य इति आह . यत् अपि उक्तम् दाप्प्रतिषेधे p.rthaktvanirde;sa.h कर्तव्यः इति . न कर्तव्यः . आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् मा:नः व्यतीहारे इति मे:नः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . (1.3.10.1) P I.267.8 - 13 R II.218 किम् इह उदाहरणम् . इकः यण् अचि . दधि अत्र मधु अत्र . न एतत् अस्ति . स्थाने अन्तरतमेन अपि एतत् सिद्धम् . कुतः आन्तर्यम् . तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति . इदम् तर्हि . तस्थस्थमिपाम् ताम्तम्तामः इति . ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् . कुतः आन्तर्यम् . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति . इदम् तर्हि tuudii;salaatruavarmatiikuucavaaraat .dhakcha.n.dha;nyaka.h इति . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 किमर्थम् पुनः इदम् उच्यते . sa;nj;naasamaasanirde;saat सर्वप्रस:न्गः anude;sasya यथास:न्ख्यवचनम् नियमार्थम् . sa;nj;nayaa समासैः च nirde;saa.h क्रियन्ते . sa;nj;nayaa तावत् . परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति . समासैः . tuudii;salaaturavarmatiikuucavaaraat .dhakcha.n.dha;nyaka.h इति . sa;nj;naasamaasanirde;saat सर्वप्रस:न्गः anude;sasya यथास:न्ख्यवचनम् नियमार्थम् . सर्वस्य udde;sasya सर्वः anude;sa.h प्राप्नोति . इष्यते च समस:न्ख्यम् यथा स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथास:न्ख्यवचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . किम् पुनः कारणम् sa;nj;nayaa समासैः च nirde;saa.h क्रियन्ते . sa;nj;naasamaasanirde;sa.h ल्पृथक् vibhaktisa;nj;nyanuccaara.naartha.h . sa;nj;nayaa समासैः च nirde;saa.h क्रियन्तेपृथक् विभक्तीः sa;nj;nina.h च मा उच्चिचीरम् इति . प्रकरणे च सर्वसम्प्रत्ययार्थः . प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् . विदः लटः वा इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 किम् पुनः ;सब्दतः साम्ये स:nkhyaataanude;sa.h भवति आहोस्वित् अर्थतः . कः च अत्र vi;se.sa.h . स:न्ख्यासाम्यम् ;सब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति anirde;sa.h . अगमकः nirde;sa.h anirde;sa.h . परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः ;सब्दः . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . डारौरसः प्रथमस्य . डारौरसः बहवः प्रथमस्य इति एकः ;सब्दः . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . एचः अयवायावः . अयवायावः बहवः एचः इति एकः ;सब्दः . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . अस्तु तर्हि अर्थतः . अर्थतः चेत् l.rlu.tornandyariiha.nasindhutak.sa;silaadi.su दोषः . l.rlu.tornandyariiha.nasindhutak.sa;silaadi.su दोषः भवति . स्यतासीलृलुटोः . स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः . नन्द्यादयः बहवः ल्युणिन्यचः त्रयः . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . अरीहणादयः बहवः vu;naadaya.h saptada;sa . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . sindhutak.sa;silaadibhya.h a.na;nau . sindhutak.sa;silaadaya.h बहवः a.na;nau द्वौ . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु . आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति . आत्मनेपदविधिः च न सिध्यति . अनुदात्त:नितः आत्मनेपदम् . अनुदात्त:नितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . निष्ठा . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति . रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . सार्वधातुकद्विग्रहणेषु च दोषः भवति . ;स्नसोः अल्लोपः ;स्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . e:नः पूर्वत्वे प्रतिषेधः . e:नः पूर्वत्वे प्रतिषेधः वक्तव्यः . e:नः पदान्तात् अति :नसि:नसोः च . :नसि:नसौ द्वौ e:n इति अस्य द्वौ अर्थौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . अस्तु तर्हि ;सब्दतः . ननु च उक्तम् स:न्ख्यासाम्यम् ;सब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति anirde;sa.h इति . न एषः दोषाः . स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति . कुतः आन्तर्यम् . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः . अतिप्रस:न्गः गुणवृद्धिप्रतिषेधे k:निति . अतिप्रस:न्गः भवति गुणवृद्धिप्रतिषेधे k:निति . गुणवृद्धी द्वे k:नितौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . न एषः दोषः . गकारः अपि अत्र nirdi;syate . तत् गकारग्रहणम् अपि कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . ककारे गकारः चर्त्वभूतः nirdi;syate . गिति किति :निति इति . उदि कूले रुजिवहोः . उदिकूले द्वे रुजिवहौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . न एषः दोषः . न उदिः उपपदम् . किम् तर्हि . vi;se.sa.nam रुजिवहोः . उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति . तच्छीलादिषु धातुत्रिग्रहणेषु . तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति . विदिभिदिच्छिदेः कुरच् . विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः . तत्र स:nkhyaataanude;sa.h प्राप्नोति . gha;naadi.su द्विग्रहणेषु . gha;naadi.su द्विग्रहणेषु दोषः भवति . निरभ्योः पूल्वोः . निरभी द्वौ पूल्वौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . न एषः दोषः . इष्यते च अत्र स:nkhyaataanude;sa.h : निष्पावः , अभिलावः इति . एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . अवे t.r.rstro.h करणाधिकरणयोः . t.r.rstrau द्वौ करणाधिकरणे द्वे . तत्र स:nkhyaataanude;sa.h प्राप्नोति . कर्तृकर्मणोः च bhuuk.r;no.h . कर्तृकर्मणी द्वे bhuuk.r;nau द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . अनवकॢप्त्यमर्षयोः अकिंवृत्ते अपि . अनवकॢप्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे . तत्र स:nkhyaataanude;sa.h प्राप्नोति . कृभ्वोः क्त्वाणमुलौ . कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . अधीयानविदुषोः छन्दोब्राह्मणानि . छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . रोपधेतोः पथिदूतयोः . रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः . रोपधेतौ द्वौ पथिदूतौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . तत्र भवतः तस्य व्याख्यानः kratuyaj;nebhya.h . तत्र भवतस्तस्यव्याख्यानौ द्वौ kratuyaj;nau द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . स:न्घादिषु a;nprabh.rtaya.h ष:न्घादिषु a;nprabh.rtaya.h स:nkhyaataanude;sena न सिध्यन्ति . न एषः दोषः . घोषग्रहणम् अत्र कर्तव्यम् . ve;soya;saaade.h भगात् यल्खौ . ve;soya;saaadii द्वौ यल्खौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . :नसि:नसोः ख्यत्यात् परस्य . :नसि:नसौ द्वौ ख्यत्यौ द्वौ . तत्र स:nkhyaataanude;sa.h प्राप्नोति . न वा समानयोगवचनात् . न वा एषः दोषः . किम् कारणम् . समानयोगवचनात् . समानयोगे स:nkhyaataanude;sam वक्ष्यामि . तस्य दोषः विदः लटः वा . तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति स:nkhyaataanude;sa.h न प्राप्नोति . ध्माधेत्टोः नाडीमुष्ट्योः च . ध्माधेत्टोः नाडीमुष्ट्योः च स:nkhyaataanude;sa.h न प्राप्नोति . खलगोरथात् इनित्रकट्यचः च . स:nkhyaataanude;sa.h न प्राप्नोति . सिन्ध्वपकराभ्याम् कन् a.na;nau च . स:nkhyaataanude;sa.h न प्राप्नोति . युष्मदस्मदोः च aade;saa.h . युष्मदस्मदोः च aade;saa.h स:nkhyaataanude;sena न सिध्यन्ति . तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु . अथ वा एवम् वक्ष्यामि . यथास:न्ख्यम् anude;sa.h समानाम् स्वरितेन . ततः अधिकारः . अधिकारः च भवति स्वरितेन इति . एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् . न j;naayate किम् अयम् समस:न्ख्यार्थः आहोस्वित् अधिकारार्थः इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति समस:न्ख्यार्थः इति व्याख्यास्यामः . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 किमर्थम् इदम् उच्यते . अधिकारः प्रतियोगम् तस्य anirde;saartha.h . अधिकारः क्रियते प्रतियोगम् तस्य anirde;saartha.h इति . किम् इदम् प्रतियोगम् इति . योगम् योगम् प्रति प्रतियोगम् . योगे योगे तस्य ग्रहणम् मा कार्षम् इति . किम् गतम् एतत् इयता सूत्रेण . गतम् इति आह . कुतः . लोकतः . तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति . ;सब्देन च अपि अधिकृतेन कः अन्यः व्यापारः ;सक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् . न वा nirdi;syamaanaadhik.rtatvaat यथा लोके . न वा एतत् प्रयोजनम् . किम् कारणम् . nirdi;syamaanaadhik.rtatvaat यथा लोके . nirdi;syamaanam अधिकृतम् गम्यते . तत् यथा . देवदत्ताय गौः दीयताम् yaj;nadattaaya विष्णुमित्राय इति . गौः इति गम्यते . एवम् इह अपि padarujavi;sasp.r;sa.h gha;n सृ स्थिरे भावे . gha;n इति गम्यते . anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा . anyanirde;sa.h तु लोके निवर्तकः भवति . तत् यथा . देवदत्ताय गौः दीयताम् yaj;nadattaaya कम्बलः विष्णुमित्राय च इति . कम्बलः गोनिवर्तकः भवति . एवम् इह अपि अभिविधौ भावे इनुण् gha;na.h निवर्तकः स्यात् . तस्मात् परिभाषा कर्तव्या . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 adhikaaraparimaa.naaj;naanam तु . adhikaaraparimaa.naaj;naanam तु भवति . न j;naayate कियन्तम् अवधिम् अधिकारः अनुवर्तते इति . adhikaaraparimaa.naj;naanaartham तु . adhikaaraparimaa.naj;naanaartham एव तर्हि अयम् योगः वक्तव्यः . अधिकारपरिमाणम् j;naasyaami इति . कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् ;सक्यम् vij;naatum . एवम् वक्ष्यामि स्वरिते न अधिकारः इति . स्वरितम् दृष्ट्वा अधिकारः न भवति इति . केन इदानीम् अधिकारः भविष्यति . लौकिकः अधिकारः . न अधिकारः इति चेत् उक्तम् . किम् उक्तम् . anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा इति . अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः . ननु च उक्तम् adhikaaraparimaa.naaj;naanam तु इति . यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् . यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् . अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् . भूयसि प्राग्वचनम् . भूयसि प्राग्वचनम् कर्तव्यम् . प्राक् अमुतः इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . प्राक् अमुतः इति व्याख्यास्यामः . यदि एवम् न अर्थः अनेन . केन इदानीम् अधिकारः भविष्यति . लौकिकः अधिकारः . ननु च उक्तम् न अधिकारः इति चेत् उक्तम् . किम् उक्तम् . anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . इनुण् gha;n इति सन्देहे gha;n इति व्याख्यास्यामः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . स्वरितेन अधिकारगतिः यथा vij;naayeta , अधिकम् कार्यम् , अधिकः कारः . अधिकारगतिः : गोस्त्रियोः उपसर्जनम् इति अत्र गोटा:न्ग्रहणम् चोदितम् . तत् न कर्तव्यम् भवति . स्त्रीग्रहणम् स्वरयिष्यते . स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् vij;naasyate . तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . अधिकम् कार्यम् : अपादानम् आचार्यः किम् न्याय्यम् मन्यते . यत्र प्राप्य निवृत्तिः . तेन इह एव स्यात् : ग्रामात् आगच्छति . नगरात् आगच्छति . सा:nkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् . स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते . यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . तेन इह एव स्यात् : तिलेषु तैलम् . दध्नि सर्पिः इति . ग:न्गायाम् गावः . कूपे गर्गकुलम् इति अत्र न स्यात् . स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . अधिकम् कार्यम् . अधिकः कारः : पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . गुणवृद्ध्यउत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति . नुम्नुटौ स्वरयिष्येते . तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः . कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः ;सक्य न पठितुम् . लोकतः . तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति . एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते . अधिकारगतिः स्त्र्यर्था vi;se.saaya अधिकम् कार्यम् . अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः . (1.3.12.1) P I.274.2 - 11 R II.233 विकरणेभ्यः प्रतिषेधः वक्तव्यः . चिनुतः सुनुतः लुनीतः पुनीतः . :नितः इति आत्मनेपदम् प्राप्नोति . न एषः दोषः . न एवम् vij;naayate :नकारः इत् अस्य सः अयम् :नित् :नितः इति . कथम् तर्हि . :नकारः एव इत् :नित् :नितः . अथ वा upade;se इति वर्तते . अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य kaaryaatide;saat इति . सर्वथा च:न:न्भ्याम् प्राप्नोति . एवम् तर्हि धातोः इति वर्तते . क्व प्रकृतम् . भूवादयः धातवः इति . तत् वै प्रथमानिर्दिष्टम् pa;ncamiinirdi.s.tena च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः a;svaa.h हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् pa;ncamiinirdi.s.tam भविष्यति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 किमर्थम् पुनः इदम् उच्यते . आत्मनेपदवचनम् नियमार्थम् . नियमार्थः अयम् आरम्भः . किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् . लविधानात् विहितम् . लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . इदम् इह सम्प्रधार्यम् . विकरणाः क्रियन्ताम् नियमः इति . किम् अत्र कर्तव्यम् . परत्वात् विकरणाः . नित्याः खलु अपि विकरणाः . कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति . न एषः दोषः . anavakaa;sa.h नियमः . saavakaa;sa.h . कः avakaa;sa.h . ये एते लुग्विकरणाः ;स्लुविकरणाः लि:न्लिटौ च . यदि पुनः इयम् परिभाषा vij;naayeta . किम् कृतम् भवति . कार्यकालम् sa;nj;naaparibhaa.sam यत्र कार्यम् तत्र द्रष्टव्यम् . लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्त:नितः आत्मनेपदम् ;सेषात् कर्तरि परस्मैपदम् इति . एवम् अपि itaretaraa;srayam भवति . का itaretaraa;srayataa . अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् aatmanepadaparasmaipadasa;nj;nayaa भवितव्यम् sa;nj;nayaa च तिबादयः भाव्यन्ते . तत् itaretaraa;srayam भवति . itaretaraa;srayaa.ni कार्याणि च न प्रकल्पन्ते . परस्मैपदेषु तावत् न itaretaraa;srayam भवति . परस्मैपदानुक्रमणम् न करिष्यते . ava;syam कर्तव्यम् अनुपराभ्याम् k.r;na.h इति एवमर्थम् . ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये . svarita;nita.h कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि . अनुपराभ्याम् k.r;na.h न इति . आत्मनेपदेषु ca api na itaretaraa;srayam bhavati . katham . bhaavinii sa;nj;naa vij;naasyate suutra;saa.takavat . तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . सः pa;syati . यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . ;साटकः वातव्यः इति विप्रतिषिद्धम् . भाविनी खलु अस्य sa;nj;naa अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा sa;nj;naa भविष्यति . अथ वा पुनः अस्तु नियमः . ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि aa;srayati . पुषादिद्युतादॢर्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति . न एतत् अस्ति j;naapakam . अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च . यत् तर्हि अनुपसर्गात् वा इति विभाषाम् ;सास्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 किम् पुनः अयम् प्रत्ययनियमः : अनुदात्त:नितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति . आहोस्वित् प्रकृत्यर्थनियमः : अनुदात्त:नितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव . कः च अत्र vi;se.sa.h . तत्र प्रत्ययनियमे ;सेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् . तत्र प्रत्ययनियमे ;सेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . ;सेषात् कर्तरि परस्मैपदम् इति . किम् कारणम् . परस्मैपदस्य अनिवृत्तत्वात् . प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ . तत्र परस्मैपदम् प्राप्नोति . तत्र ;सेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . ;सेषात् एव परस्मैपदम् भवति न अन्यतः इति . क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् . क्यषः आत्मनेपदम् वक्तव्यम् . लोहितायति लोहितायते . किम् पुनः कारणम् न सिध्यति . तस्य अन्यत्र नियमात् . तत् हि अन्यत्र नियम्यते . उच्यते च न च प्राप्नोति . तत् वचनात् भविष्यति . अस्तु तर्हि प्रकृत्यर्थनियमः . प्रकृत्यर्थनियमे अन्याभावः . प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः . अनुदात्त:नितः तृजादयः न प्राप्नुवन्ति . न एषः दोषः . anavakaa;saa.h तृजादयः उच्यन्ते च . ते वचनात् भविष्यन्ति . saavakaa;saa.h तृजादयः . कः avakaa;sa.h . परस्मैपदिनः avakaa;sa.h . तत्र अपि नियमात् न प्राप्नुवन्ति . तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति . तव्यादयः अपि anavakaa;saa.h . ते वचनात् भविष्यन्ति . चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति . चिण् अपि वचनात् भविष्यति . gha;n तर्हि भावकर्मणोः नियमात् न प्राप्नोति . तत्र अपि प्रकृतम् कर्मग्रहणम् . क्व प्रकृतम् . अण् कर्मणि च इति . तत् वै तत्र upapadavi;se.sa.nam abhidheyavi;se.sa.nena च इह अर्थः . न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा . ;साल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते upa;sp.r;syate च ;सालयः च भाव्यन्ते . यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . भवेत् द्रव्येषु एतत् एवम् स्यात् . ;सब्दः तु खलु येन येन vi;se.se.na अभिसम्बध्यते तस्य तस्य vi;se.saka.h भवति . ;सेषवचनम् च . ;सेषग्रहणम् च कर्तव्यम् . ;सेषात् कर्तरि परस्मैपदम् इति . किम् प्रयोजनम् . ;सेषनियमार्थम् . प्रकृतर्थौ नियतौ . प्रत्ययाः अनियताः . ते ;सेषे अपि प्राप्नुवन्ति . तत्र ;सेषग्रहणम् कर्तव्यम् . ;सेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति . कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् . कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् ;सेषग्रहणम् कर्तव्यम् . ;सेषात् ;सेषे इति वक्तव्यम् . इह मा भूत् . भिद्यते ku;suula.h स्वयम् एव इति . कतरस्मिन् पक्षे अयम् दोषः . प्रकृत्यर्थनियमे . प्रकृत्यर्थनियमे तावत् न दोषः . प्रकृत्यर्थौ नियतौ . प्रत्ययाः अनियताः . तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः . प्रत्ययनियमे तर्हि अयम् दोषः . प्रत्ययाः नियताः . प्रकृत्यर्थौ अनियतौ . तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् . कर्तृग्रहणात् च एषः दोषः . प्रकृत्यर्थनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . कथम् . प्रकृतयर्थौ नियतौ . प्रत्ययाः अनियताः . ततः वक्ष्यामि परस्मैपदम् भवति इति . तत् नियमार्थम् भविष्यति . यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति . तत् तर्हि प्रत्ययनियमे द्वितीयम् ;सेषग्रहणम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . अनुदात्त:नितः आत्मनेपदम् . ततः भावकर्मणोः . ततः कर्तरि . कर्तरि च आत्मनेपदम् भवति भावकर्मणोः . ततः कर्क्मव्यतिहारे . कर्तरि इति एव . भावकर्मणोः इति निवृत्तम् . यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति . एति जीवन्तम् आनन्दः . न अस्य किम् चित् रुजति इति . द्वितीयः योगविभागः करिष्यते . अनुदात्त:नितः आत्मनेपदम् . ततः भावे . ततः कर्मणि . कर्मणि च आत्मनेपदम् भवति . ततः कर्तरि . कर्तरि च आत्मनेपदम् भवति . कर्मणि इति अनुवर्तते . भावे इति निवृत्तम् . ततः कर्मव्यतिहारे . कर्तरि इति एव . कर्मणि इति निवृत्तम् . एवम् अपि ;सेषग्रहणम् कर्तव्यम् अनुपराभ्याम् k.r;na.h इति एवमर्थम् . इह मा भूत् अनुक्रियते स्वयम् एव . पराक्रियते स्वयम् एव . ननु च एतत् अपि योगविभागात् एव सिद्धम् . न सिध्यति . अनन्तरा या प्राप्तिः सा योगविभागेन ;सक्या बाधितुम् . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . परा प्राप्तिः अप्रतिषिद्धा . तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . ;सेषात् कर्तरि कर्तरि इति . किमर्थम् इदम् कर्तरि कर्तरि इति . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . ततः अनुपराभ्याम् k.r;na.h . कर्तरि कर्तरि इति एव . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 क्रियाव्यतिर्हारे इति वक्तव्यम् . कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियाम् हि लोके कर्म इति उपचरन्ति . काम् क्रियाम् करिष्यसि . किम् कर्म करिष्यसि इति . एवम् अपि कर्तव्यम् . कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . क्रिया अपि कृत्रिमम् कर्म . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते . कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् . क्रिया अपि क्रियेप्सिततमा भवति . कया क्रियया . sampa;syatikriyayaa प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् sampa;syati . सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः . एवम् क्रिया अपि कृत्रिमम् कर्म . एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत . तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् . न वक्तव्यम् . इह कर्तरि व्यतिहारे इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति . (1.3.14.2) P I.278.7 -21 R II.246 अथ कर्तृग्रहणम् किमर्थम् . कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् . कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति . इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः . अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत . तत्र कः दोषः . तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः . तत्र कः दोषः . तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत . व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति . न वा अनन्तरस्य प्रतिषेधात् . न वा एषः दोषः . किम् कारणम् . अनन्तरस्य प्रतिषेधात् . अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते तत्र एव ;सेषात् कर्तरि परस्मैपदम् इति . द्वितीयम् कर्तृग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति . (1.3.15) P I.278.23 - 279.3 R II.247 प्रतिषेधे हसादीनाम् उपस:न्ख्यानम् . प्रतिषेधे हसादीनाम् उपस:न्ख्यानम् कर्तव्यम् . व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति . हरिवह्योः अप्रतिषेधः . हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् . सम्प्रहरन्ते राजानः . संविवहन्ते गर्गैः इति . न वहिः गत्यर्थः . de;saantarapraapa.nakriya.h वहिः . (1.3.16) P I.279.5 R II.248 प्ररस्परोपपदात् च . प्ररस्परोपपदात् च इति वक्तव्यम् . परस्परस्य व्यतिलुनन्ति . परस्परस्य व्यतिपुनन्ति . (1.3.19) P I.279.9 - 13 R II.248 - 249 उपसर्गग्रहणम् कर्तव्यम् . परा जयति सेना इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यदि अपि तावत् अयम् paraa;sabda.h दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु vi;sabda.h अदृष्टापचारः उपसर्गः एव . तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् . तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न a;sva.h न गर्दभः . (1.3.20) P I.279.15 - 23 R II.249 - 250 आ:नः दः अव्यसनक्रियस्य . आ:नः दः अव्यसनक्रियस्य इति वक्तव्यम् . इह अपि यथा स्यात् . विपादिकाम् व्याददाति . कूलम् व्याददाति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह आ:नः दः अनास्ये इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् . यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि . स्वा:न्गकर्मात् च . स्वा:न्गकर्मात् च इति वक्तव्यम् . इह मा भूत् . व्याददते पिपीलिकाः पत:न्गमुखम् इति . (1.3.21) P I.280.2 - 20 R II.251 - 253 उपसर्गग्रहणम् कर्तव्यम् . इह मा भूत् . अनु क्रीडति माणवकम् . समः अकूजने . समः अकूजने इति वक्तव्यम् . इह मा भूत् . स:न्क्रीडन्ति ;सकटानि . आगमेः क्षमायाम् . आगमेः क्षमायाम् उपस:न्ख्यनम् कर्तव्यम् . आगमयस्व तावत् माणव्क . ;सिक्षेः jij;naasaayaam . ;सिक्षेः jij;naasaayaam उपस:न्ख्यनम् कर्तव्यम् . विद्यासु ;सिक्षते . धनुषि ;सिक्षते . किरतेः हर्षजीविकाकुलायकरणेषु . किरतेः हर्षजीविकाकुलायकरणेषु उपस:न्ख्यनम् कर्तव्यम् . अपस्किरते वृषभः हृष्टः . अपस्किरते कुक्कुटः भक्षार्थी . अपस्किरते ;स्वा aa;srayaarthii . हरतेः गतताच्छील्ये . हरतेः गतताच्छील्ये उपस:न्ख्यनम् कर्तव्यम् . पैतृकम् a;svaa.h अनुहरन्ते . मातृकम् गावः अनुहरन्ते . आ:नि नुप्रच्छ्योः . आ:नि नुप्रच्छ्योः उपस:न्ख्यनम् कर्तव्यम् . आनुते ;सृगालः . आपृच्छते गुरुम् . aa;si.si नाथः . aa;si.si नाथः उपस:न्ख्यनम् कर्तव्यम् . सर्पिषः नाथते . मधुनः नाथते . ;सपः उपलम्भने . ;सपः उपलम्भने उपस:न्ख्यनम् कर्तव्यम् . देवदत्ताय ;सपते . yaj;nadattaaya ;सपते . (1.3.22) P I.280.22 - 24 R II.253 आ:नः स्थः pratij;naane . आ:नः स्थः pratij;naane इति वक्तव्यम् . अस्तिम् सकारम् आतिष्ठते . आगमौ गुणवृद्धी आतिष्ठते . विकारौ गुणवृद्धी आतिष्ठते . (1.3.24) P I.281.2 - 3 R II.253 उदः ईहायाम् . उदः ईहायाम् इति वक्तव्यम् . इह मा भूत् . उत्तिष्ठति सेना इति . (1.3.25) P I.281.5 - 17 R II.254 उपात् पूजास:न्गतकरणयोः . उपात् पूजास:न्गतकरणयोः इति वक्तव्यम् . आदित्यम् उपतिष्ठते . चन्द्रमसम् उपतिष्ठते . स:न्गतकरणे . रथिकान् उपतिष्ठते . a;svaarohaan उपतिष्ठते . बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् . pa;sya वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते . मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् . एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति . अपरः आह : उपात् देवपूजास:न्गतकरणमित्रकरणपथिषु इति वक्तव्यम् . स:न्गतकरणे उदाहृतम् . मित्रकरणे . रथिकान् उपतिष्ठते . a;svaarohaan उपतिष्ठते . पथि . अयम् पन्थाः स्रुघ्नम् उपतिष्ठते . अयम् पन्थाः साकेतम् उपतिष्थते . वा लिप्सायाम् . वा लिप्सायाम् इति वक्तव्यम् . भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते . भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 अकर्मकात् इति एव . उत् तपति सुवर्णम् सुवर्णकारः . स्वा:न्गकर्मकात् च . स्वा:न्गकर्मकात् च इति वक्तव्यम् . उत्तपते पाणी . वितपते पाणी . उत्तपते पृष्ठम् . वितपते पृष्ठम् . अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते . निष्टप्यते इति . किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् . तपिः अयम् अकर्मकः . अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति . न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . तत् यथा . नदीवहति इति अकर्मकः . भारम् वहति इति सकर्मकः . तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् . (1.3.28) P I.282.7 - 9 R II.256 अकर्मकात् इति एव . आयच्छति रज्जुम् कूपात् . आहन्ति वृषलम् पादेन . स्वा:न्गकर्मकात् च . स्वा:न्गकर्मकात् च इति वक्तव्यम् . आयच्छते पाणी . आहते उदरम् इति . (1.3.29) P I.282.11 - 18 R II.256 -257 समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपस:न्ख्यानम् . समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपस:न्ख्यानम् कर्तव्यम् . संवित्ते सम्पृच्छते संस्वरते . arti;srud.r;sibhya.h च . arti;srud.r;sibhya.h च इति वक्तव्यम् . म समृत मा समृषाताम् मा समृषत . अर्ति . ;स्रु . sa.m;sr.nute . d.r;si . sampa;syate . उपसर्गात् अस्यत्यूह्योः वावचनम् . उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् . निरस्यति निरस्यते . समूहति समूहते . (1.3.40) P I.282.20 - 21 R II.257 ज्योतिषाम् उद्गमने . ज्योतिषाम् उद्गमने इति वक्तव्यम् . इह मा भूत् . आक्रामति धूमः हर्म्यतलम् इति . (1.3.48) P I.283.2 - 11 R II.257 - 258 व्यक्तवाचाम् इति किमर्थम् . वरतनु सम्प्रवदन्ति कुक्कुटाः . व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति . एते अपि हि व्यक्तवाचः . आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति . एवम् तर्हि व्यक्तवाचाम् इति उच्यते . सर्वे एव हि व्यक्तवाचः . तत्र प्रकर्षगतिः vij;naasyate . साधीयः ये व्यक्तवाचः इति . के च साधीयः . येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते . आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति . न एवम् ते आहुः . अनुकरणम् एतत् तेषाम् . अथ वा न एवम् vij;naayate व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति . कथम् तर्हि . व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति . (1.3.51) P I.283.13 - 15 R II.258 अवाद् ग्रः गिरतेः . अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् . गृणातेः मा भूत् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् प्रयोगाभावात् . अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति . (1.3.54) P I.283.17 - 22 R II.258 - 259 तृतीयायुक्तात् इति किमर्थम् . उभौ लोकौ ca;ncarasi इमम् च अमुम् च देवल . तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि हि तृतीयया योगः . एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः . तत्र प्रकर्षगतिः vij;naasyate : साधीयः यत्र तृतीयया योगः इति . क्व च साधीयः . यत्र तृतीयया योगः ;स्रूयते . (1.3.55) P I.284.2 - 8 R II.259 - 260 सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते . कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् . एवम् तर्हि a;si.s.tavyavahaare अनेन तृतीया च विधीयते आत्मनेपदम् च . दास्या सम्प्रयच्छते . वृषल्या सम्प्रच्छते . यः हि ;सिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् . यदि एवम् न अर्थः अनेन योगेन . केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च . सहयुक्ते तृतीया स्यात् व्यतिहारे त:नः विधिः . सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति . कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् . (1.3.56) P I.284.10 - 12 R II.260 इह कस्मात् न भवति . स्वम् ;साटकान्तम् उपयच्छति इति . अस्वम् यदा स्वम् करोति तदा भवितव्यम् . यदि एवम् स्वीकरणे इति प्राप्नोति . विचित्राः तद्धितवृत्तयः . न अतः तद्धितः उत्पद्यते . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 अनोः j;na.h प्रतिषेधे सकर्मकवचनम् . अनोः j;na.h प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् . इह म भूत् . औषधस्य anujij;naasate इति . न वा अकर्मकस्य उत्तरेण विधानात् . न वा कर्तव्यम् . किम् कारणम् . अकर्मकस्य उत्तरेण विधानात् . अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति . प्रतिषेधः पूर्वस्य च . पूर्वस्य च अयम् प्रतिषेधः . सः च सकर्मकार्थः आरम्भः . कथम् पुनः j;naayate पूर्वय्स अयम् प्रतिषेधः इति . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . कथम् पुनः j;naayate सकर्मकार्थः आरम्भः इति . अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः vij;naayate . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदाभावः . ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदस्य अभावः . ;सीयते ;सीयेते ;सीयन्ते . किम् च भोः ;सदेः ;सित् परस्मैपदेषु इति उच्यते . न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु vij;naayate . कथम् अनुदात्त:नितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा ;सेषात् कर्तरि परस्मैपदम् उच्यते . एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च vij;naayate . कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा ;सेषात् कर्तरि परस्मैपदम् वक्तुम् . किम् तर्हि . avi;se.se.na सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य ;सेषात् कर्तरि परस्मैपदम् इति उच्यते . एवम् अपि parasmaipadaa;sraya.h भवति . कथम् . इदम् तावद् अयम् प्रष्टव्यः . यदि इदम् न उच्येत किम् इह स्यात् इति . परस्मैपदम् इति आह . परस्मैपदम् इति चेत् parasmaipadaa;sraya.h भवति . सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् . सिद्धम् एतत् . कथम् . ;सदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदाभावः इति . न एषः दोषः . ;सितः इति न एषा pa;ncamii . का तर्हि . सम्बन्धषष्ठी . ;सितः यः ;सदिः . कः च ;सितः ;सदिः . प्रकृतिः . ;सदेः ;सित्प्रकृतेः इति . अथ वा आह अयम् ;सदेः ;सितः इति न च ;सदिः ;सित् अस्ति . ते एवम् vij;naasyaama.h ;सदेः ;सिद्विषयात् इति . अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति . विकरणः हि इह aa;sriiyate ;सितः इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 उपसर्गपूर्वनियमे अड्व्यवाये उपस:न्ख्यानम् . उपसर्गपूर्वस्य नियमे अड्व्यवाये उपस:न्ख्यानम् कर्तव्यम् . nyavi;sata व्यक्रीणीत . किम् पुनः कारणात् न सिध्यति . अटा व्यवहितत्वात् . ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते . न सिध्यति . a:न्गस्य हि अट् उच्यते विकरणान्तम् च a:न्गम् . सः असौ स:न्घातभक्तः न ;सक्यः धातुग्रहणेन ग्रहीतुम् . एवम् तर्हि इदम् इह सम्प्रधार्यम् : अट् क्रियताम् विकरणः इति . किम् अत्र कर्तव्यम् . परत्वात् अट् आगमः . नित्याः विकरणाः . कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . अट् अपि नित्यः . कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यः अट् . अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु . ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . अट् क्रियताम् laade;sa.h इति . किम् अत्र कर्तव्यम् . परत्वात् अट् आगमः . नित्यः laade;sa.h . कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् laade;sasya आत्मनेपदे एव अडागमः भविष्यति . नित्यत्वात् laade;sasya आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः . नित्यत्वात् laade;sasya आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते . अट् अपि नित्यनिमित्तः . कृते अपि lade;se प्राप्नोति अकृते अपि प्राप्नोति . अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः . तस्मात् उपस:न्ख्यानम् . तस्मात् उपस:न्ख्यानम् कर्तव्यम् . न कर्तव्यम् . अन्तर:न्गः तर्हि laade;sa.h . न एतत् विवदामहे अन्तर:न्गः न अन्तर:न्गः इति . अस्तु अयम् नित्यः अन्तर:न्गः च . अत्र खलु laade;se कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : विकरणाः अट् आगमः नियमः इति . तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् . तत् तु न लभ्यम् . अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् . तत् तु न लभ्यम् . किम् कारणम् . आ:न्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् . अडाड्भ्याम् अपि अन्यत् आ:न्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् . तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति . ननु च ऋच्छिभावे कृते ;सब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते आ:न्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति . भवेत् सिद्धम् यत्र विकरणाः नित्याः आ:न्गम् अनित्यम् तत्र आ:न्गात् पूर्वम् विकरणाः स्युः . यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आ:न्गम् तावत् भवति . यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आ:न्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति . अस्तु अत्र आट् . आटि कृते साट्कस्य ऋच्छिभावे कृते ;सब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . न एषः दोषः . चक्रकेषु इष्टतः व्यवस्था . अथ वा नेः इति न एषा pa;ncamii . का तर्हि . vi;se.sa.na.sa.s.thii . नेः यः vi;si.h . कः च नेः vi;si.h . vi;se.sya.h . व्यवहितः च अपि ;सक्यते vi;se.sayitum . अथ वा निः अपि पदम् vi;si.h अपि पदम् .पदविधिः च समर्थामाम् . व्यवहिते अपि सामर्थ्यम् भवति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 किम् इदम् पूर्वग्रहणम् सनपेक्षम् . प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति . आहोस्वित् योगापेक्षम् . प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति . किम् च अतः . यदि सनपेक्षम् निमित्तम् avi;se.sitam भवति . पूर्ववत् सनः न j;naayate किमन्तात् भवितव्यम् . अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते . बुभुक्षते उपयुयुक्षते इति . यथा इच्छसि तथा अस्तु . अस्तु तावत् सनपेक्षम् . ननु च उक्तम् निमित्तम् avi;se.sitam भवति . निमित्तम् च vi;se.sitam . कथम् . सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे . पूर्ववत् सनः आत्मनेपदम् भवति . कुतः सनः इति . अथ वा पुनः अस्तु योगापेक्षम् . ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते . विधिः च प्रकॢप्तः . कथम् . उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 किमर्थम् पुनः इदम् उच्यते . पूर्ववत् सनः इति ;सदिम्रियत्यर्थम् . ;सदिम्रियत्यर्थः अयम् आरम्भः . ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति . इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः . इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् . ;si;sitsati मुमूर्षति . कथम् पुनः पूर्ववत् सनः इति अनेन ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः ;सक्यः vij;naatum . vatinirde;sa.h अयम् कामचारः च vatinirde;se vaakya;se.sam समर्थयितुम् . तत् यथा : u;siinaravat मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति . एवम् इह अपि पूर्ववत् भवति न भवति इति . न भवति इति vaakya;se.sam समर्थयिष्यामहे . यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति . यदि तर्हि ;सदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते . आसिसिषते ;si;sayi.sate . अथ विध्यर्थः ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् प्रतिषेधार्थः . ननु च उक्तम् विधिः न प्रकल्पते इति . विधिः च प्रकॢप्तः . कथम् . एतत् एव j;naapayati सनन्तात् आत्मनेपदम् भवति इति यत् अयम् ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् ;सास्ति . अथ वा पुनः अस्तु विध्यर्थः . ननु च उक्तम् ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति . न एषः दोषः . प्रकृतम् सनः न इति अनुवर्तिष्यते . क्व प्रकृतम् . j;naa;srusm.rd.r;saam सनः न अनोः j;na.h . सकर्मकात् सनः न . प्रत्या:न्भ्याम् ;स्रुवः सनः न . ;सदेः ;सितः सनः न . म्रियतेः लु:न्लि:नोः च सनः न इति . इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् avi;se.sitam भवति इति . न एव वा पुनः अत्र ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . किम् कारणम् . ;सदेः ;सितः इति उच्यते न च ;सदिः एव आत्मनेपदस्य निमित्तम् . किम् तर्हि . ;सित् अपि निमित्तम् . अथ अपि ;सदिः एव ;सित्परः तु निमित्तम् . न च अयम् सन्परः ;सित्परः भवति . यत्र तर्हि ;सित् न aa;sriiyate म्रियतेः लु:न्लि:नोः च इति . अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् . किम् तर्हि . लु:न्लि:नौ अपि निमित्तम् . अथ अपि म्रियतिः एव लु:न्लि:न्परः तु निमित्तम् . न च अयम् सन्परः लु:न्लि:न्परः भवति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 किम् पुनः पूर्वस्य यत् aatmanepadadar;sanam तत् सनन्तस्य अपि atidi;syate . एवम् भवितुम् अर्हति . पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः . पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः . गुपादीनाम् न प्राप्नोति . जुगुप्सते मीमांसते इति . न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् pa;syaama.h . सिद्धम् तु पूर्वस्य लि:ngaatide;saat . सिद्धम् एतत् . कथम् . पूर्वस्य यत् आत्मनेपदलि:न्गम् तत् सनन्तस्य अपि atidi;syate . k.r;naadi.su तु लि:न्गप्रतिषेधः . k.r;naadi.su तु लि:न्गप्रतिषेधः वक्तव्यः . अनुचिकीर्षति पराचिकीर्षति इति . अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति . ननु च उक्तम् पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति . न एषः दोषः . अनुबन्धकरणसामर्थ्यात् भविष्यति . अथ वा अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . यदि अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति . न एषः दोषः . अवयवे कृतम् लि:न्गम् कस्य समुदायस्य vi;se.sakam भवति . यम् समुदायम् यः अवयवः न व्यभिचरति . सनम् च न व्यभिचरति . णिचम् पुनः व्यभिचरति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् गोः एव vi;se.sakam भवति न गोमण्डलस्य . (1.3.62.4) P I.289.9 - 21 R II.273 प्रत्ययग्रहणम् णिजर्थम् . प्रत्ययस्य ग्रहणम् कर्तव्यम् . पूर्ववत् प्रत्ययात् इति वक्तव्यम् . किम् प्रयोजनम् . णिजर्थम् . णिजन्तात् अपि यथा स्यात् इति . आकुस्मयते विकुस्मयते हृणीयते महीयते इति . तत्र कः दोषः . तत्र हेतुमण्णिचः प्रतिषेधः . तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः . आसयति ;साययति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति . अनुबन्धकरणसामर्थ्यात् भविष्यति . अथ वा अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . यदि अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति हृणीययति महीययति अत्र अपि प्राप्नोति . अवयवे कृतम् लि:न्गम् कस्य समुदायस्य vi;se.sakam भवति . यम् समुदायम् यः अवयवः न व्यभिचरति . यकम् च न व्यभिचरति . णिचम् तु व्यभिचरति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् गोः एव vi;se.sakam भवति न गोमण्डलस्य . (1.3.63) P I.289.23 - 290.6 R II.274 k.r;ngraha.nam किमर्थम् . इह मा भूत् . ईहामास ईहामासतुः ईहामासुः . कथम् च अत्र अस्तेः अनुप्रयोगः भवति . प्रत्याहारग्रहणम् तत्र vij;naayate . कथम् पुनः j;naayate तत्र प्रत्याहारग्रहणम् इति . इह k.r;ngraha.naat . इह कस्मात् प्रत्याहारग्रहणम् न भवति . इह एव k.r;ngraha.naat . अथ इह कस्मात् न भवति . उदुम्भाम् चकार उदुब्जाम् चकार . ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् pa;syaama.h . न ब्रूमः अनेन इति . किम् तर्हि . svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . न एषः दोषः . इह नियमार्थम् भविष्यति . आम्प्रत्ययवत् एव इति . यदि नियमार्थम् विधिः न प्रकल्पते . ईहाम् चक्रे ऊहाम् चक्रे इति . विधिः च प्रकॢप्तः . कथम् पूर्ववत् इति वर्तते . आम्प्रत्ययवत् पूर्ववत् च इति . (1.3.64) P I.290.8 - 9 R II.275 स्वराद्युपसृष्टात् इति वक्तव्यम् . उद्यु:न्क्ते अनुयु:न्क्ते . अपरः आह : स्वराद्यन्तोपसृष्टात् इति वक्तयम् . प्रयु:न्क्ते नियु:न्क्ते निनियु:न्क्ते . (1.3.65) P I.290.11 - 13 R II.275 किमर्थम् vide;sasthasya ग्रहणम् क्रियते न समः गमादिषु एव उच्येत . समः क्ष्णुवः सकर्मकार्थम् . सकर्मकार्थः अयम् आरम्भः . अकर्मकात् इति हि तत्र अनुवर्तते . (1.3.66) P I.290.15 - 17 R II.275 अनवनकौटिल्ययोः इति वक्तव्यम् . इह अपि यथा स्यात् . प्रभुजति वाससी निभुजति jaanu;sirasii इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् . न च अस्य भुजेः अवनम् अनवनम् च अर्थः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः ..नेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् . इतरथा हि सर्वप्रस:न्गः . इतरथा हि सर्वत्र प्रस:न्गः स्यात् . इह अपि प्रसज्येत : आरोहन्ति हस्तिनम् हस्तिपकाः . आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति : आरोहन्ति हस्तिनम् हस्तिपकाः . आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति . एवम् वक्ष्यामि . णेः आत्मनेपदम् भवति . ततः अणौ यत् कर्म णौ चेत् . अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति . ततः सः कर्ता . कर्ता चेत् सः भवति णौ इति . यदि एवम् कर्मकार्यम् भवति . तत्र कर्मकर्तृत्वात् सिद्धम् . कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् . कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् . कर्मापदिष्टौ यक्चिणौ मा भूताम् इति . न वा यक्चिणोः प्रतिषेधात् . न वा एषः दोषः . किम् कारणम् . यक्चिणोः प्रतिषेधात् . प्रतिषिध्येते अत्र यक्चिणौ . यक्चिणोः प्रतिषेधे hetuma.n.ni;sribruu;naam उपस:न्ख्यानम् इति . यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् . तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति : उत्पुच्छयते पुच्छम् स्वयम् एव . उदपुप्पुच्छत पुच्छम् स्वयम् एव . अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन : यक्चिणोः प्रतिषेधे .ni;srigranthibruu;naatmanepadaakarmakaa.naam उप्स:न्ख्यानम् इति . सः च ava;syam प्रतिषेधः aa;srayitavya.h . इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः . अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् . गणयति गणम् गोपालकः . गणयति गणः स्वयम् एव . आत्मनेपदस्य च . आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयम् एव . आत्मनेपदप्रतिषेधार्थम् तु . आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् . गणयति गणः स्वयम् एव . इष्यते एव अत्र आत्मनेपदम् . किम् इष्यते एव आहोस्वित् प्राप्नोति अपि . इष्यते च प्राप्नोति च . कथम् . अणौ इत् कस्य इदम् णेः ग्रहणम् . यमात् णेः प्राक् कर्म कर्ता वा विद्यते . न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते . इदम् तर्हि प्रयोजनम् : अनाध्याने इति वक्ष्यामि इति . इह मा भूत् . स्मरति वनगुल्मस्य कोकिलः . स्मरयति एनम् वनगुल्मः स्वयम् एव . एतत् अपि न अस्ति प्रयोजनम् . कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् . एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति eva;njaatiiyakaanaam आत्मनेपदम् इति . किम् एतस्य j;naapane प्रयोजनम् . pa;syanti भृत्याः राजानम् . dar;sayate भृत्यान् राजा . dar;sayate भृत्यैः राजा . अत्र आत्मनेपदम् सिद्धम् भवति . (1.3.67.2) P I.292.9 - 16 R II.285 आत्मनः कर्मत्वे प्रतिषेधः . आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः . हन्ति आत्मानम् . घातयति आत्मा इति . सः तर्हि वक्तव्यः . न वा ण्यन्ते अन्यस्य कर्तृत्वात् . न वा वक्तव्यः . किम् कारणम् . ण्यन्ते अन्यस्य कर्तृत्वात् . अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता . कथम् . द्वौ आत्मनौ अन्तरात्मा ;सरीरात्मा च . अन्तरात्मा तत् कर्म करोति येन ;सरीरात्मा सुखदुःखे अनुभवति . ;सरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 svarita;nita.h इति किमर्थम् . याति वाति द्राति प्साति . svarita;nita.h इति ;सक्यम् अकर्तुम् . कस्मात् न भवति याति वाति द्राति प्साति इति . कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति . ते एवम् vij;naasyaama.h . येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति . न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . तथाजातीयकाः खलु आचार्येण svarita;nita.h पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . अथ अभिप्रायग्रहणम् किमर्थम् . svarita;nita.h कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् . luu;n लुनीते puu;n पुनीते . इह न स्यात् . यज् यजते वप् वपते . अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति . अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि . तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति . कर्त्रभिप्राये क्रियाफले इति किमर्थम् . पचन्ति भक्तकाराः . कुर्वन्ति कर्मकाराः . यजन्ति याजकाः . कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रइति . याजकाः यजन्ति गाः लप्स्यामहे इति . कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति . एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रइति . तत्र प्रकर्षगतिः vij;naasyate . साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रइति इति . न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते . याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति . (1.3.78) P I.293.11 - 25 R II.291 - 292 ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः . ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः वक्तव्यः . भिद्यते ku;suula.h स्वयम् एव . छिद्यते रज्जुः स्वयम् एव . एवम् तर्हि ;सेषे इति वक्ष्यामि . सप्तम्या चेत् प्रकृतेः . सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः . आस्ते ;सेते च्यवन्ते प्लवन्ते . सिद्धम् तु ubhayanirde;saat . सिद्धम् एतत् . कथम् . ubhayanirde;sa.h कर्तव्यः . ;सेषात् ;सेषे इति वक्तव्यम् . कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् . कर्तृग्रहणम् अनुपराद्यर्थम् . अनुपराद्यर्थम् एतत् स्यात् . इह मा भूत् . अनुक्रियते स्वयम् एव . पराक्रियते स्वयम् एव इति . सिध्यति . सुत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः इति . न एषः दोषः . कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . तत् प्रकृतम् इह अनुवर्तिष्यते . ;सेषात् कर्तरि कर्तरि इति . किम् इदम् कर्तरि कर्तरि इति . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 किमर्थम् इदम् उच्यते . परस्मैपदप्रतिषेधात् k.r;naadi.su विधानम् . परस्मैपदप्रतिषेधात् k.r;naadi.su परस्मैपदम् विधीयते . प्रतिषिध्यते तत्र परस्मैपदम् svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् . तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः . किम् कारणम् . अप्रतिषिद्धत्वात् . न हि आत्मनेपदम् प्रतिषिध्यते . किम् तर्हि . परस्मैपदम् अनेन विधीयते . न वा द्युतादिभ्यः वावचनात् . न वा एषः दोषः . किम् कारणम् . द्युतादिभ्यः वावचनात् . यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् j;naapayati आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति . आत्मनेपदनियमे वा प्रतिषेधः . आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः . svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि . अनुपराभ्याम् k.r;na.h न इति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति . परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् . अथ वा इदम् तावत् अयम् प्रष्टव्यः . svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति . आत्मनेपदेन बाध्यते . यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते . (1.3.86) P I.294.21 R II.294 बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् . सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् . अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् . इह अपि यथा स्यात् : चेतयमाणम् प्रयोजयति चेतयति इति . यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् . अकर्मकग्रहणम् a.nyantavi;se.sa.nam यथा vij;naayeta . अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् vi;se.sa.nam स्यात् . णेः इति वर्तते . .nyantavi;se.sa.nam . तत्र कः दोषः . इह एव स्यात् : चेतयमानम् प्रयोजयति चेतयति इति . इह न स्यात् : आसयति ;साययति इति . सिद्धम् तु अतस्मिन् णौ इति वचनात् . सिद्धम् एतत् . कथम् . अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति . न एषः दोषः . अणौ इति कस्य इदम् णेः ग्रहणम् . यस्मां णेः प्राक् कर्म कर्ता वा विद्यते . न च एतस्मां णेअः प्राक् कर्म कर्ता वा विद्यते . (1.3.89) P I.295.13 - 14 R II.295 - 296 पादिषु धेटः उपस:न्ख्यानम् . पादिषु धेटः उपस:न्ख्यानम् कर्तव्यम् . धापयते ;si;sumeka समीची . (1.3.93) P I.295.16 - 19 R II.296 किमर्थः चकारः . स्यसनोः इति एतत् अनुकृष्यते . यदि तर्हि न अन्तरेण चकारम् अनु:न्र्त्तिः भवति द्युद्भ्यः लु:नि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः . अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण . एवम् सर्वे चकाराः प्रत्याख्यायन्ते. (1.4.1.1) P I.296.2 - 10 R II.297 - 298 किमर्थम् इदम् उच्यते . अन्यत्र sa;nj;naasamaave;saanniyamaartham वचनम् . अन्यत्र sa;nj;naasamaave;sa.h भवति . क्वान्यत्र . लोके व्याकरणे च . लोके तावत् . इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः . कन्दुः कोष्ठः ku;suula.h इति . एकस्य द्रव्यस्य बह्व्यः sa;nj;naa.h भवन्ति . व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र pratyayak.rtk.rtyasa;nj;naanaam samaave;sa.h भवति . paa;ncaala.h वैदेहः वैदर्भः इति अत्र pratyayataddhitatadraajasa;nj;naanaa.m samaave;sa.h भवति . अन्यत्र sa;nj;naasamaave;saat एतस्मात् कारणात् आ कडारात् अपि sa;nj;naanaam samaave;sa.h प्राप्नोति . इष्यते च एका एव sa;nj;naa स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 कथम् त्वेतत्सूत्रम् पठितव्यम् . किम् आ कडारात् एका sa;nj;naa इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति . कुतः पुनः अयम् सन्देहः . उभयथा हि आचार्येण ;सिष्याः सूत्रम् प्रतिपादिताः : केचित् आ कडारात् एका sa;nj;naa इति , केचित् प्राक् कडारात् परम् कार्यम् इति . कः च अत्र vi;se.sa.h . तत्र ekasa;nj;naadhikaare तद्वचनम् . तत्र ekasa;nj;naadhikaare तत् वक्तव्यम् . किम् . एका sa;nj;naa भवति इति . ननु च यस्य अपि पर:न्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . विप्रतिषेधे च इति . मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति . सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . sa;nj;naadhikaara.h च अयम् . तत्र किम् अन्यत् ;सक्यम् vij;naatum अन्यत् अतः sa;nj;naayaa.h . तत्र एतावत् वाच्यम् . आ कडारात् ekaa . kim . ekaa sa;nj;naa bhavati iti . a:ngasa;nj;nayaa bhapadasa;nj;nayo.h asamaave;sa.h . a.ngasa;nj;nayaa bhapadasa;nj;nayo.h samaave;sa.h न प्राप्नोति . सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः . बाभ्रव्यः माण्डव्य iti . anavakaa;se bhapadasa;nj;ne a:ngasa;nj;naa.m बाधेयाताम् . परवचने हि नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वे तस्य bhapadasa;nj;ne परा a:ngasa;nj;naa . कथम् . एवम् स वक्ष्यति . यस्मात्प्रत्ययविधिः तदादि सुप्ति:नन्तं पदम् नः क्ये सिति च . स्वादिषु असर्वनामस्थाने यचि भम् . तस्य अन्ते प्रत्यये a:न्गमिति . तत्र आरम्भसामर्थ्याच् च bhapadasa;nj;ne पर:न्कार्यत्वात् च a:ngasa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.h tasya api a:ngasa;nj;naapuurvike bhapadasa;nj;ne . katham ऽनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . कर्मधारयत्वे तत्पुरुषग्रहणम् . कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् . तत्पुरुषः समानाधिकरणः कर्मधारयः इति . ekasa;nj;naadhikaara.h इति चोदितम् . अक्रियमाणे hi anavakaa;saa karmadhaarayasa;nj;naa tatpuru.sasa;nj;naam baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वा तस्य karmadhaarayasa;nj;naa परा tatpuru.sasa;nj;naa . कथम् . एवम् स वक्ष्यति . पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति . एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते ;स्रितादिः तत्पुरुषः इति . तत्र आरम्भसामर्थ्यात् च karmadhaarayasa;nj;naa पर:न्कार्यत्वात् च tatpuru.sasa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि tatpuru.sasa;nj;naapuurvikaa karmadhaarayasa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . तत्पुरुषत्वे द्विगुचग्रहणम् . तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् . तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः . अक्रियमाणे hi cakaare anavakaa;saa dvigusa;nj;naa tatpuru.sasa;nj;naam baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वा तस्य dvigusa;nj;naa परा tatpuru.sasa;nj;naa . कथम् . एवं स वक्ष्यति . तद्धितार्थोत्तरपदसमाहारे च स:न्ख्यापूर्वः द्विगुः इति . एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते ;स्रितादिः तत्पुरुषः इति . तत्र आरम्भसामर्थ्यात् च dvigusa;nj;naa पर:न्कार्यत्वात् च tatpuru.sasa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि tatpuru.sasa;nj;naapuurvikaa dvigusa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . गतिदिवःकर्महेतुमत्सु चग्रहणम् . गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् . उपसर्गाः क्रियायोगे gati;sca इति चकारः कर्तव्यः . अक्रियमाणे hi cakaare anavakaa;sa.h pasargasa;nj;naa gatisa;nj;naam baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वा तस्य upasargasa;nj;naa परा gatisa;nj;naa . अत्र आरम्भसामर्थ्यात् च upasargasa;nj;naa पर:न्कार्यत्वात् च gatisa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.h tasya upasargasa;nj;naapuurvikaa gatisa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . gatisa;nj;naa अपि anavakaa;saa सा वचनात् भविष्यति . saavakaa;saa gatisa;nj;naa . कः avakaa;sa.h . ऊर्यादीनि avakaa;sa.h . प्रादीनां या gatisa;nj;naa सा anavakaa;saa . गति . दिवः कर्म . साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः . अक्रियमाणे hi cakaare anavakaa;saa karmasa;nj;naa kara.nasa;nj;naam baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वा तस्य karmasa;nj;naa परा kara.nasa;nj;naa . कथम् . एवम् स वक्ष्यति . दिवः साधकतमम् कर्म . ततः करणम् . kara.nasa;nj;naam च भवति साधकतमम् . दिव इति निवृत्तम् . तत्र आरम्भसामर्थ्यात् च karmasa;nj;naa पर:न्कार्यत्वात् च kara.nasa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.htasya अपि kara.nasa;nj;naapuurvikaa karmasa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . दिवः कर्म . हेतुमत् . स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः . अक्रियमाणे hi cakaare anavakaa;saa hetusa;nj;naa kart.rsa;nj;naam baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayorbhaava.h सिद्धः . कथम् . पूर्वा तस्य hetusa;nj;naa परा kart.rsa;nj;naa . कथम् . एवम् स वक्ष्यति . स्वतन्त्रः प्रयोजकः हेतुः इति . ततः कर्ता . kart.rsa;nj;na.h च भवति स्वतन्त्रः . प्रयोजकः इति निवृत्तम् . तत्र आरम्भसामर्थ्यात् च hetusa;nj;naa पर:न्कार्यत्वात् च kart.rsa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि kart.rsa;nj;naapuurvikaa hetusa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . gurulaghusa;nj;ne nadiighisa;nj;ne . gurulaghusa;nj;ne nadiighisa;nj;ne baadheyaataam . गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य . परवचने हि नियमानुपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . katham . puurve tasya nadiighisa;nj;ne pare gurulaghusa;nj;ne . tatra aarambhasaamarthyaat ca nadiighisa;nj;ne para:nkaaryatvaat ca gurulaghusa;nj;ne भविष्यतः . ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि nadiighisa.mghisa;nj;naapuurvike gurulaghusa;nj;ne . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . parasmaipadasa;nj;naam puru.sasa;nj;naa . parasmaipadasa;nj;naam puru.sasa;nj;naa baadheta . paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः sa;nj;nayo.h भावः सिद्धः . कथम् . पूर्वा तस्य puru.sasa;nj;naa परा parasmaipadasa;nj;naa . कथम् . एवं स वक्ष्यति . ति:नः त्रीणि त्रीणि प्रथममध्योत्तमाः इति . एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति . तत्र आरम्भसामार्थ्यात् च puru.sasa;nj;naa पर:न्कार्यत्वात् च parasmaipadasa;nj;naa भविष्यति . ननु च यस्य अपि ekasa;nj;naadhikara.h tasya api parasmaipadasa;nj;naapuurvikaa puru.sasa;nj;naa . katham . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . parasmaipadasa;nj;naa अपि anavakaa;saa सा वचनात् भविष्यति . saavakaa;saa parasmaipadasa;nj;naa . कः avakaa;sa.h . ;सतृक्वसू avakaa;sa.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 परवचने सिति पदं भम् . परवचने सिति पदम् bhasa;nj;namapi प्राप्नोति . अयम् ते योनिः ऋत्वियः . प्रजाम् विन्दाम ऋत्विजयाम् . आरम्भसामर्थ्यात् च padasa;nj;naa पर:न्कार्यत्वात् च bhasa;nj;naa प्राप्नोति . गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म kart.rsa;nj;nam . गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म kart.rsa;nj;nam api praapnoti . aarambhasaamarthyaat ca karmasa;nj;naa padasa;nj;naa para:nkaaryatvaat ca kart.rsa;nj;naa प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati na karmasa;nj;naayaam kart.rsa;nj;naa bhavati iti yat ayam हृक्रोः अन्यतरस्याम् इति अन्तरस्या:न्ग्रहणम् करोति . ;सेषवचनम् च ghisa;nj;naaniv.rttyartham . ;सेषग्रहणम् च कर्तव्यम् . ;सेषः ghi asakhi iti . kim prayojanam . ghisaa;nj;naaniv.rttyartham . nadiisa;nj;naayaam ghisa;nj;naa maa bhuut iti . ;सकट्यै पद्धत्यै बुद्धयै धेन्वै . इतरथा हि पर:न्कार्यत्वात् च ghisa;nj;naa आरम्भसामर्थ्यात् च :निति ह्रस्वः ca iti nadiisa;nj;naa . na vaa asambhavaat . na vaa asambhavaat . na vaa kartavyam . nadiisa;nj;naayaam ghisa;nj;naa kasmaat na bhavati . asambhavaat . कः असौ असम्भवः . ह्रस्वलक्षणा hi nadiisa;nj;naa ghisa;nj;naayaam ca gu.na.h . hrasvalak.sa.naa hi nadiisa;nj;naa ghisa;nj;naayaam ca गुणेन भवितव्यम् . तत्र वचनप्रामाण्यात् nadiisa;nj;naayaam ghisa;nj;naabhaava.h . tatra vacanapraamaa.nyaat nadiisa;nj;naayaam ghisa;nj;naa na bhavi.syati . kim kaara.nam . aa;srayaabhaavaat . aa;srayaabhaavaat nadiisa;nj;naayaam ghisa;nj;naaniv.rtti.h iti cet ya.naade;saabhaava.h . aa;srayaabhaavaat nadiisa;nj;naayaam ghisa;nj;naaniv.rtti.h इति चेत् एवम् उच्यते ya.naade;sa.h अपि न प्राप्नोति . न एषः दोषः . nadyaa;srayatvaat ya.naade;sasya ह्रस्वस्य nadiisa;nj;naabhaava.h . nadyaa;sraya.h ya.naade;sa.h . yadaa nadiisa;nj;nayaa ghisa;nj;naa baadhitaa tata uttarakaalam ya.naade;sena भवितव्यम् . nadyaa;srayatvaat ya.naade;sasya ह्रस्वस्य nadiisa;nj;naa भविष्यति . बहुव्रीह्यर्थम् तु . बह्व्रीहिप्रतिषेधार्थम् तु ;सेषग्रहणम् कर्तव्यम् . ;सेषः बवुव्रीहिः इति . किं प्रयोजनम् . प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु . avyayiibhaave . unmattaga:ngam lohitaga:ngam . upamaane . ;sastrii;syaamaa kumuda;syenii . dvigu . pa;ncagavam da;sagavam . कृल्लोपे . ni.skau;saambi.h निर्वाराणसिः . तत्र ;सेषवचनात् दोषः स:nkhyaasamaanaadhikara.na;nsamaase.su बहुव्रीहिप्रतिषेधः . तत्र ;सेषवचनात् दोषः भवति . स:nkhyaasamaanaadhikara.na;nsamaase.su बहुव्रीहेः प्रतिषेधः प्राप्नोति . स:न्ख्या . द्वीरावतीकः de;sa.h त्रीरावतीकः de;sa.h . समानाधिकरण . वीर्पुरुषकः ग्रामः . na;nsamaase . अब्राह्मणकः de;sa.h अवृषलकः de;sa.h . कृल्लोपे च ;सेषवचनात् प्रादिभिः न बहुव्रीहिः . कृल्लोपे च ;सेषवचनात् प्रादिभिः न प्राप्नोति . प्रपतितपर्णः प्रपर्णकः prapatitapalaa;sa.h prapalaa;saka.h इति . अथ ekasa;nj;naadhikaare कथम् सिध्यति . ekasa;nj;naadhikaare विप्रतिषेधाद् बहुव्रीहिः . ekasa;nj;naadhikaare विप्रतिषेधात् बहुव्रीहिः भविष्यति . ekasa;nj;naadhikaare विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः . ekasa;nj;naadhikaare विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः . ni.skau;saambi.h निर्वाराणसिः . तत्पुरुषः अत्र बाधकः भविष्यति . तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः . तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः . प्रपतितपर्णः प्रपर्णकः pratitatpalaa;sa.h prapalaa;saka.h इति . सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् . सिद्धमेतत् . कथम् . प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 कानि पुनः asya yogasya prayojanaani . prayojanam hrasvasa;nj;naam diirghaplutau . hrasvasa;nj;naam diirghaplutasa;nj;ne baadhete . ti:nsaarvadhaatukam li:न्लिटोः आर्धधातुकम् . ति:नः saarvadhaatukasa;nj;naam li:nli.to.haardhadhaatusa;nj;naa baadhate . apatyam वृद्धम् युवा . अपत्यम् वृद्धम् yavusa;nj;naa baadhate . ghim nadii . ghisa;nj;naam nadiisa;nj;naa baadhate . laghu guru . laghusa;nj;naam gurusa;nj;naa baadhate . padam bham . padasa;nj;naam bhasa;nj;naa baadhate . apaadaadnam उत्तराणि धनुषा विध्यति कंसपात्र्याम् भु:न्क्ते गाम् दोग्धि धनुः विध्यति इति . apaadaanasa;nj;naam उत्तराणि कारकाणि बाधन्ते . क्व . धनुषा विध्यति . कंसपात्र्याम् भु:न्क्ते . गाम् दोग्धि . धनुः विध्यति . धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति apaadaanasa;nj;naa प्राप्नोति साधकतमम् करणम् इति च kara.nasa;nj;naa . kara.nasa;nj;naa परा सा भवति . कंसपात्र्याम् भु:न्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति apaadaanasa;nj;naa प्राप्नोति आधारः अधिकरणम् इति च adhikara.nasa;nj;naa . adhikara.nasa;nj;naa paraa saa bhavati . gaam dogdhi iti atra apaayuktatvaat ca apaadaanasa;nj;naa praapnoti karturiipsitatamam karma . iti ca karmasa;nj;naa . karmasa;nj;naa paraa saa bhavati . धनुः विध्यति इति अत्र अपाययुक्तत्वात् च apaadaanasa;nj;naa प्राप्नोति स्वतन्त्रः कर्ता इति च . kart.rsa;nj;naa परा सा भवति . क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् . क्रुधद्रुहोः उप्सृष्टयोः karmasa;nj;naa sa.mpradaanasa;nj;naam baadhate . करणम् पराणि साधु असिः छिनत्ति . kara.nasa;nj;naam पराणि आणि बाधन्ते . क्व . धनुः विध्यति . असिः छिनत्ति इति . अधिकरणम् karma geham pravi;sati . adhikara.nasa;nj;naam karmasa;nj;naa baadhate . kva . geham pravi;sati iti . अधिकरणम् कर्ता स्थाली पचति . adhikara.nasa;nj;naam karmasa;nj;naa baadhate . kva . sthaalii pacati iti . अध्युपसृष्टम् कर्म . अध्युपसृष्टम् कर्म adhikara.nasa;nj;naam baadhate . gatyupasargasa;nj;ne karmapravacaniiyasa;nj;naa . gatyupasargasa;nj;ne karmapravacaniiyasa;nj;naa baadhate . parasmaipadam aatmanepadam . parasmaipadasa;nj;naam aatmanepadasa;nj;naa baadhate . samaasasa;nj;naa.h च . samaasasa;nj;naa.h च याः याः पराः anavakaa;saa.h च ताः ताः पूर्वाः saavakaa;saa.h च बाधन्ते . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 अर्थवत् प्रातिपदिकम् . अर्थवत् praatipadikasa;nj;nam भवति . गुणवचनम् च . gu.navacanasa;nj;nam च भवति अर्थवत् . समासकृत्तद्धिताव्ययसर्वनाम असर्वलि:न्गा जातिः . 41॥समास । samaasasa;nj;naa च वक्तव्या . कृत् . k.rtsa;nj;naa च वक्तव्या . तद्धित . taddhitasa;nj;naa च वक्तव्या . अव्यय . avyayasa;nj;naa च वक्तव्या . सर्वनाम . sarvanaamasa;nj;naa च वक्तव्या . असर्वलि:न्गा जातिः इति एतत् च वक्तव्यम् . स:न्ख्या . स:nkhyaasa;nj;naa च वक्तव्या . डु च . .dusa;nj;naa च वक्तव्या . का पुनः .dusa;nj;naa . .sa.tsa;nj;naa . ekadravyopanive;sinii sa;nj;naa . ekadravyopanive;sinii sa;nj;naa iti etat ca vaktavyam . kimartham idamucyate . yathaanyaase eva भूयिष्ठाः sa;nj;naa.h क्रियन्ते . सन्ति च एव अत्र काः चित् अपूर्वाः sa;nj;naa.h . अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् . gu.navacanasa;nj;naayaa.h च एताभिः बाधनम् यथा स्यात् इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 विप्रतिषेधः इति कः अयम् ;सब्दः . विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे gha;n . इतरेतरप्रतिषेधः विप्रतिषेधः . अन्योन्यप्रतिषेधः विप्रतिषेधः . कः पुनः विप्रतिषेधः . द्वौ प्रस:न्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः . द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः . क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः . वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः . किम् च स्यात् . एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रस:न्गः . एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रस:न्गः . इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रस:न्गः इति . कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रस:न्गः च स्यात् . न एतत् विप्रतिषिद्धम् . यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः ;सास्त्रयोः उभयप्रस:न्गः . तृजादिभिः तुल्यम् . तृजादिभिः तुल्यम् पर्यायः प्राप्नोति . तत् यथा तृजादयः पर्यायेण भवन्ति . किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति . अनवयप्रस:न्गात् प्रतिपदम् विधेः च . अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते . अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् . अप्रतिपत्तिः वा पुनः उभयोः ;सास्त्रयोः स्यात् . किम् कारणम् . तुल्यबलत्वात् . तुल्यबले हि उभे ;सास्त्रे . तत् यथा . द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति . सः तयोः पर्यायेण कार्यम् करोति . यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति . किम् पुनः कारणम् उभयोः न करोति . यौगपद्यासम्भवात् . न अस्ति यौगपद्येन सम्भवः . तत्र प्रतिपत्त्यर्थम् वचनम् . तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् . तव्यदादीनाम् तु अप्रसिद्धिः . तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः . न हि किम् चित् तव्यदादिषु नियमकारि ;सास्त्रम् आरभ्यते येन तव्यदादयः स्युः . यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु . न एषः दोषः . anavakaa;saa.h तव्यदादयः उच्यन्ते च . ते वचनात् भविष्यन्ति . यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु . एतावत् इह सूत्रम् विप्रतिषेधे परम् इति . पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . पुनः च पठिष्यति पुनः प्रस:ngavij;naanaat सिद्धम् इति . किम् पुनः इयता सूत्रेण उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . इह भवता द्वौ हेतू व्यपदिष्टौ . तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च . तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते . नियमः . विप्रतिषेधे परम् एव भवति इति . तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते . द्वारम् . विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति . तदा एतत् उपपन्नम् भवति पुनःप्रस:ngavij;naanaat सिद्धम् इति . विप्रतिषेधे परम् इति उक्त्वा a:न्गाधिकारे पूर्वम् इति वक्तव्यम् . किम् कृतम् भवति . पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . गुणवृद्ध्यउत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् . नुमचिरतृज्वद्भावेभ्यः नुट् इति . कथम् ये परविप्रतिषेधाः . इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . कथम् ये पूर्वविप्रतिषेधाः . विप्रतिषेधे परम् इति एव सिद्धम् . कथम् . para;sabda.h अयम् बह्वर्थः . अस्ति एव व्यवस्थायाम् वर्तते . तत् यथा पूर्वः परः इति . अस्ति अन्यार्थे वर्तते . परपुत्रः परभार्या . अन्यपुत्रः अन्यभार्या इति गम्यते . अस्ति प्राधान्ये वर्तते . तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे . प्रधानम् इति गम्यते . अस्ति इष्टवाची para;sabda.h . तत् यथा . परम् धाम गतः इति . इष्टम् धाम इति गम्यते . तत् यः इष्टवाची para;sabda.h तस्य इदम् ग्रहणम् . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 अन्तर:न्गम् च . अन्तर:न्गम् च बलीयः भवति इति वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् ya.nekaade;settvottvaani गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः . गुणात् ya.naade;sa.h : स्योनः , स्योना . गुणः च प्राप्नोति यणादेः च . परत्वात् गुणः स्यात् . ya.naade;sa.h भवत्यन्तर:न्गतः . वृद्धेः ya.naade;sa.h . द्यौकामिः स्यौकामिः . वृद्धिः च प्राप्नोति यणादेः च . परत्वात् वृद्धिः स्यात् . ya.naade;sa.h भवति अन्तर:न्गतः . द्विर्वचनात् ya.naade;sa.h . दुद्यूषति सुस्यूषति . द्विर्वचनम् च प्राप्नोति यणादेः च . नित्यत्वात् द्विर्वचनम् स्यात् . ya.naade;sa.h भवति अन्तर:न्गतः . अल्लोपस्य च ya.naade;sasya च न अस्ति सम्प्रधारणा . स्वरात् ya.naade;sa.h . द्यौकामिः स्यौकामिः . स्वरः च प्राप्नोति यणादेः च . परत्वात् स्वरः स्यात् . ya.naade;sa.h भवति अन्तर:न्गतः . गुणात् ekaade;sa.h . काद्रवेयः मन्त्रम् apa;syat . गुणः च प्राप्नोति ekaade;sa.h च . परत्वात् गुणः स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . वृद्धेः ekaade;sa.h . वैक्ष्माणिः सौस्थितिः . वृद्धिः च प्राप्नोति ekaade;sa.h च . परत्वात् वृद्धिः स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . द्विर्वचनात् ekaade;sa.h . j;naayaa ओदनः j;naudana.h . j;naudanam इच्छति j;naudaniiyati . j;naudaniiyate.h सन् juj;naudaniiyi.sati . द्विर्वचनम् च प्राप्नोति ekaade;sa.h च . नित्यत्वात् द्विर्वचनम् स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . अल्लोपात् ekaade;sa.h . ;सुना ;सुने . अल्लोपः च प्राप्नोति ekaade;sa.h च . परत्वात् अल्लोपः स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . न एतत् अस्ति प्रयोजनम् . न अस्ति अत्र vi;se.sa.h अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा . अयम् अस्ति vi;se.sa.h . अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत . न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति . किम् कारणम् . न go;svansaavavar.na इति प्रतिषेधात् . न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः . कस्य तर्हि . तृतीयादिस्वरस्य . यत्र तर्हि तृतीयादिस्वरः न अस्ति . ;सुनः pa;sya इति . एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् ;सिष्मः . किम् तर्हि . येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः . यत्र तर्हि विभक्तिः न अस्ति . bahhu;sunii इति . यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः vij;naayeta . न एवम् ;सक्यम् . इह अपि प्रसज्येत : कुमारी इति . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati नोदात्तनिवृत्तिस्वरः ;सुनि अवतरति इति यत् अयम् ;svan;sabdam गौरादिषु पठति . अन्तोदात्तार्थम् यत्नम् करोति . सिद्धम् हि स्यान् :नीपा एव . स्वरात् ekaadekaade;sa.h . सउत्थितिः वैक्ष्माणिः . स्वरः च प्राप्नोति ekaade;sa.h च . परत्वात्स्वरः स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . वृद्धेः इत्त्वोत्त्वे . स्तौर्णिः पौर्तिः . वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च . परत्वात् वृद्धिः स्यात् . इत्त्वोत्त्वे भवतः अन्तर:न्गतः . द्विर्वचनात् इत्त्वोत्त्वे . आतेस्तीर्यते आपोपूर्यते . द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च . नित्यत्वात् द्विर्वचनम् स्यात् . इत्त्वोत्त्वे भवतः अन्तर:न्गतः . अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . स्वरे नास्ति vi;se.sa.h . इण्:ni;siinaam आत् गुणः सवर्णदीर्घत्वात् . इण्:ni;siinaam आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् . अयजे इन्द्रम् अवपे इन्द्रम् . वृक्षे इन्द्रम् प्लक्षे इन्द्रम् . ये इन्द्रम् ते इन्द्रम् . आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च . परत्वात् सवरणदीर्घत्वम् स्यात् . आत् गुणः भवति अन्तर:न्गतः . न वा सवर्णदीर्घत्वस्य anavakaa;satvaat . न वा एतत् अन्तर:न्गेण अपि सिध्यति . किम् कारणम् . सवर्णदीर्घत्वस्य anavakaa;satvaat . anavakaa;sam सवर्णदीर्घत्वम् आत् गुणम् बाधेत . न एतत् अन्तर:न्गे अस्ति anavakaa;sam परम् इति . इह अपि स्योनः , स्योना इति ;सक्यम् वक्तुम् न वा परत्वात् गुणस्य इति . ऊ:नापोः ekaade;sa.h ईत्वलोपाभ्याम् . ऊ:नापोः ekaade;sa.h ईत्वलोपाभ्याम् भवति अन्तर:न्गतः प्रयोजनम् . ईत्वात् ekaade;sa.h . खट्वीयति मालीयति . ईत्वम् च प्राप्नोति ekaade;sa.h च . परत्वात् ईत्वम् स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . लोपात् ekaade;sa.h . कामण्डलेयः भाद्रबाहेयः . लोपः च प्राप्नोति ekaade;sa.h च . परत्वात् लोपः स्यात् . ekaade;sa.h भवति अन्तर:न्गतः . अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत . स:nkhyaataanude;sa.h मा भूत् इति . आपः अपि ekaade;sa.h लोपे प्रयोजयति . चौडिः बालाकिः . आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि ayavaayaavekaade;satugvidhibhya.h . आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि ayavaayaavekaade;satugvidhibhya.h भवन्ति अन्तर:न्गतः . ve;n वानीयम् ;सो ;सानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् . आत्त्वम् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . आत्त्वम् भवति अन्तर:न्गतः . नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् . अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् aaraa;sastri इदम् dhaanaa;sa.skuli इदम् ni.skau;saambi इदम् निर्वाराणसि इदम् ni.skau;saambicchatram निर्वाराणासिच्छत्रम् . नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तर:न्गतः . तुक् ya.nekaade;sagu.nav.rddhyauttvadiirghatvetvamumetttvariividhibhya.h . ya.nekaade;sagu.nav.rddhyauttvadiirghatvetvamumetttvariividhibhya.h तुक् भवति अन्तर:न्गतः . ya.naade;saat . agnicit atra somasut atra . ekaade;saat . agnicit idam somasut udakam . गुणात् . अग्निचिते सोमसुते . वृद्धेः . प्रऋच्छकः प्रार्च्छकः . औत्त्वात् . अग्निचिति सोमसुति . दीर्घत्वात् . जगद्भ्याम् जनगद्भ्याम् . ईत्वात् . जगत्यति जनगत्यति . मुमः . अग्निचिन्मन्यः सोमसुन्मन्यः . एत्वात् . जगद्भ्यः जनगद्भ्यः . रीविधेः . सुकृत्यति पापक्र्ट्यति . अन:नान:न्भ्याम् च इति वक्तव्यम् . सुकृत् सुकृत्द्दुष्क्र्टौ . तुक् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . तुक् भवति अन्तर:न्गतः . इय:naade;sa.h गुणात् . इय:naade;sa.h गुणात् भवति अन्तर:न्गतः प्रयोजनम् . धियति रियति . इय:naade;sa.h च प्राप्नोति गुणः च . परत्वात् गुणः स्यात् . इय:naade;sa.h भवति अन्तरण्गतः . उव:naade;sa.h च इति वक्तव्यम् . प्रादुद्रुवत् प्रासुस्रुवत् . ;स्वेः सम्प्रसारणपूर्वत्वम् ya.naade;saat . ;स्वेः सम्प्रसारणपूर्वत्वम् ya.naade;saat भवति अन्तरण्गतः प्रयोजनम् . ;su;suvatu.h ;su;suvu.h . पूर्वत्वम् च प्राप्नोति ya.naade;sa.h च . परत्वात् ya.naade;sa.h स्यात् . पूर्वत्वम् भवति अन्तरण्गतः . ह्वः आकारलोपात् . ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तर:न्गतः प्रयोजनम् . जुहुवतुः जुहुवुः . पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् . पूर्वत्वम् भवति अन्तर:न्गतः . स्वरः लोपात् . स्वरः लोपात् भवति अन्तर:न्गतः प्रयोजनम् . औपगवी सौदामनी . स्वरः च प्राप्नोति लोपः च . परत्वात् लोपः स्यात् . स्वरः भवति अन्तर:न्गतः . प्रत्ययविधिः ekaade;saat . प्रत्ययविधिः ekaade;saat भवति अन्तर:न्गतः प्रयोजनम् . अग्निः इन्द्रः वायुः उदकम् . प्रत्ययविधिः च प्राप्नोति ekaade;sa.h च . परत्वात् ekaade;sa.h स्यात् . | प्रत्ययविधिः भवति अन्तर:न्गतः . ya.naade;saat च इति वक्तव्यम् . अग्निः अत्र वायुः अत्र . laade;sa.h वर्णविधेः . laade;sa.h वर्णविधेः भवति अन्तर:न्गतः प्रयोजनम् . पचतु अत्र पठ्तु अत्र . laade;sa.h च प्राप्नोति ya.naade;sa.h च .परत्वात् ya.naade;sa.h स्यात् . laade;sa.h भवति अन्तर:न्गतः . तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् . तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तर:न्गतः प्रयोजनम् . puurva;saalaapriya.h apara;saalaapriya.h टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च . परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् . तत्पुरुषान्तोदात्तत्वम् भवति अन्तर:न्गतः . एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति . किम् प्रयोजनम् . पचावेदम् पचामेदम् . असिद्धत्वात् बहिर:न्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति . उभे तर्हि कर्तव्ये . न इति आह . अनया एव सिद्धम् . इह अपि स्योनः स्योना इति असिद्धत्वात् बहिर:न्गलक्षणस्य गुणस्य अन्तर:न्गलक्षणः ya.naade;so भविष्यति . यदि असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिर:न्गलक्षणस्य ऊठः अन्तर:न्गलक्षणः ya.naade;sa.h न प्राप्नोति . न एषः दोषः . असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रकॢप्तिः इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह . इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिर:न्गलक्षणमन्तर:न्गलक्षणे इति . एषा च न कर्तव्या . आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् ;सास्ति . तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ ekaade;saat . तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ ekaade;saat अन्तर:न्गतः अभिनिर्वृत्तात् न प्राप्नुतः . puurvai.sukaama;sama.h aparai.sukaama;sama.h गुडोदकम् तिलोदकम् . उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati पूर्वोत्तरपदयोः तावत् कार्यम् भवति न ekaade;sa.h इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् ;सास्ति . कथम् कृत्वा j;naapakam . इन्द्रे द्वौ अचौ . तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः ekaade;sena . ततः अनच्कः इन्द्रः सम्पन्नः . तत्र कः प्रस:न्गः वृद्धेः . pa;syati तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न ekaade;sa.h इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् ;सास्ति . ya.naade;saat इयुवौ . ya.naade;saat इयुवौ अन्तर:न्गतः अभिनिर्वृत्तात् न प्राप्नुतः . वैयाकरणः sauva;sva.h इति . लक्षणम् हि भवति य्वोः वृद्धिप्रस:न्गे इयुवौ भवतः इति . न एषः दोषः . anavakaa;sau इयुवौ . अचि इति उच्यते . किम् पुनः कारणम् अचि ति उच्यते . इह मा भूताम् . ऐतिकायनः औपगवः इति . स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति . यत्र तर्हि लोपः न अस्ति . प्रइयमेधः प्रइयम्गवः इति . उसि पररूपात् च . उसि पररूपात् च अन्तर:न्गतः अभिनिर्वृत्तात् iyaade;sa.h न प्राप्नोति . पचेयुः यजेयुः . न एषः दोषः . न एवम् vij;naayate या इति एतस्य इय् भवति इति . कथम् तर्हि . यास् इति एतस्य इय् भवति इति . लुक् lopaya.nayavaayaavekaade;sebhya.h . lopaya.nayavaayaavekaade;sebhya.h लुक् बलीयान् इति वक्तव्यम् . लोपात् . गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः . गोमान् इव आचरति गोमत्यते यवमत्यते . ya.naade;saat . ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् . ayavaayaavekaade;sebhya.h . गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् . लुक् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 यू इति किमर्थम् . खट्वा माला . किम् च स्यात् . खट्वाबन्धुः मालाबन्धुः . नदी बन्धुनि इति एषः स्वरः प्रसज्येत . इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत . न एषः दोषः . आचार्यप्रवृत्तिः j;naapayati न आपः nadiisa;nj;naa भवति इति यत् अयम् :नेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति . इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत . किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः . किम् चातः . यदि दीर्घयोः ग्रहणम् यू इति nirde;sa.h न उपपद्यते . दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . उत्तरत्र च vi;se.sa.nam न प्रकल्पेत यू ह्रस्वौ इति . यदि यू न ह्रस्वौ . अथ ह्रस्वौ न यू . यू ह्रस्वौ चेति विप्रतिषिद्धम् . अथ ह्रस्वयोः हे ;सकटे अत्र अपि प्रसज्येत . न एषः दोषः . ava;syam अत्र विभाषा nadiisa;nj;naa एषितव्या . उभयम् हि इष्यते : हे ;सकटि हे ;सकटे इति . इह तर्हि ;सकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत . इह च bahu;saka.ti.h इति नद्यृतः चेति नित्यः कप् प्रसज्येत . न एषः दोषः . :निति ह्रस्वः च इति अयम् नियमार्थः भविष्यति . :निति एव यू ह्रस्वौ nadiisa;nj;nau भवतः न न्यत्र इति . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . नित्या nadiisa;nj;naa प्राप्ता सा विभाषा विधेया . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः . बाढम् प्रकल्पेत . नित्यः तर्हि भविष्यति । तत् कथम् . योगविभागः करिष्यते . इदम् अस्ति . यू स्त्र्याख्यौ नदी न इय:नुव:न्स्थानौ अस्त्री वामि . ततः :निति . :निति च इय:नुव:न्स्थानौ यू वा अस्त्री nadiisa;nj;nau न भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . इय:नुव:न्स्थानौ वा न इति च निवृत्तम् . यदि एवम् ;सकटये अत्र गुणः न प्राप्नोति . द्वितीयः योगविभागः करिष्यते . ;सेषग्रहणम् न करिष्यते . कथम् . इदम् अस्ति . यू स्त्र्याख्यौ नदी न इय:नुव:न्स्थानौ अस्त्री वामि . ततः :निति . :निति च इय:नुव:न्स्थानौ यू वा अस्त्री nadiisa;nj;nau न भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . इय:नुव:न्स्थानौ वा न इति च निवृत्तम् . ततः घि . ghisa;nj;nau च भवतः स्त्र्याख्यौ यू ह्रस्वौ :निति . ततः असखि . सखिवर्जितौ च यू ह्रस्वौ ghisa;nj;nau भवतः . स्त्र्याख्यौ :निति इति च निवृत्तम् . यदि तर्हि ;सेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन . avi;se.se.na nadiisa;nj;naa उत्सर्गः . तस्याः ह्रस्वयोः ghisa;nj;naa बाधिका . तस्याम् नित्यायाम् प्राप्तायाम् :निति विभाषा आरभ्यते . अथ वा पुनः अस्तु दीर्घयोः . ननु च उक्तम् nirde;sa.h न उपपद्यते . दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . वा छन्दसि इति एवम् भविष्यति . छन्दसि इति उच्यते न च इदम् छन्दः . छन्दोवत् सूत्राणि भवन्ति इति . यत् अपि उच्यते उत्तरत्र vi;se.se.nam न प्रकल्पेत यू ह्रस्वौ इति . यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू . यू ह्रस्वौ इति विप्रतिषिद्धम् इति . न एतत् विप्रतिषिद्धम् . आह अयम् यू ह्रस्वौ इति . यदि यू न ह्रस्वौ . अथ ह्रस्वौ न यू . ते एवम् vij;naasyaama.h य्वोः यौ ह्रस्वौ इति . कौ च य्वोः ह्रस्वौ . सवर्णौ . अथ स्त्र्याख्यौ इति कः अयम् ;सब्दः . स्त्रियम् आचक्षाते स्त्र्याख्यौ . यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति . अनुपसर्गे हि कः विधीयते . न तर्हि इदानीम् इदम् भवति यस्मिन् da;sa सहस्राणि पुत्रे जाते गवाम् ददौ . ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् u;nchena जीवति . छन्दोवत् कवयः कुर्वन्ति . न हि एषा इष्टिः . एवम् तर्हि कर्मसाधनः भविष्यति : स्त्रियाम् आख्यायेते स्त्र्याख्यौ . यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . तन्त्र्यै लक्ष्म्यै ;स्रियै भ्रुवै . एवम् तर्हि बहुव्रीहिः भविष्यति . स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ . एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . तन्त्र्यै लक्ष्म्यै ;स्रियै भ्रुवै . एवम् तर्हि विच् भविष्यति . अथ वा पुनः अस्तु कः एव . स्त्रियम् आचक्षाते स्त्र्याख्यौ इति . ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति . अनुपसर्गे हि कः विधीयते . मूलविभुजादिपाठात् कः भविष्यति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् da;sa सहस्राणि पुत्रे जाते गवाम् ददौ . ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् u;nchena जीवति . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 अथ आख्याग्रहणम् किमर्थम् . nadiisa;nj;naayaam आख्याग्रहणम् स्त्रीविषयार्थम् . nadiisa;nj;naayaam आख्याग्रहणम् स्त्रीविषयार्थम् . स्त्रीविषयौ एव यौ नित्यम् तयोः एव nadiisa;nj;naa यथा स्यात् . इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति . प्रथमलि:न्गग्रहणम् च . प्रथमलि:न्गग्रहणम् च कर्तव्यम् . प्रथमलि:न्गे यौ स्त्र्याखौ इति वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् क्विब्लुप्समासाः . कुमार्यै ब्राह्मणाय . लुप् . खरकुट्यै ब्राह्मणाय . अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अवयवस्त्रीविषयत्वात् सिद्धम् . अवयवः अत्र स्त्रीविषयः tadaa;srayaa nadiisa;nj;naa भविष्यति . अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इय:नुव:न्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रस:न्गः अवयवस्य इय:नुव:न्स्थानत्वात् . अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इय:नुव:न्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत . आध्यै प्रध्यै ब्राह्मण्यै . किम् कारणम् . अवयवस्य इय:नुव:न्स्थानत्वात् . अवयवः अत्र इय:नुव:न्स्थानः . सिद्धम् त्व:न्गरूपग्रहणात् यस्य a:न्गस्य इयुवौ तत्प्रतिषेधात् . सिद्धम् एतत् . कथम् . a:न्गरूपम् गृह्यते . यस्य a:न्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् . न च एतस्य a:न्गस्य इयुवौ भवतः . ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने . ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव nadiisa;nj;nau भवतः इति वक्तव्यम् . ;सकट्यै ati;saka.tyai ब्रामणाण्यै . क्व मा भूत् . ;सकटये ati;saka.taye ब्राह्मणाय . धेन्वै अतिधेन्वै ब्राह्मण्यै . क्व मा भूत् . धेनवे अतिधेनवे ब्राह्मणाय . ;स्रियै ati;sriyai ब्राह्मण्यै . क्व मा भूत् . ;स्रिये ati;sriye ब्राह्मणाय . भ्रुवै अतिभ्रुवै ब्राह्मण्यै . क्व मा भूत् . भ्रुवे अतिभ्रुवे ब्राह्मणाय . अपरः आह : ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव nadiisa;nj;nau भवतः इति वक्तव्यम् : ;सकट्यै , ati;saka.tyai ब्रामणाण्यै . क्व मा भूत् . ;सकटये ati;saka.taye ब्राह्मणाय . धेन्वै अतिधेन्वै ब्राह्मण्यै . क्व मा भूत् . धेनवे अतिधेनवे ब्राह्मणाय . ;स्रियै ati;sriyai ब्राह्मण्यै . क्व मा भूत् . ;स्रिये ati;sriye ब्राह्मणाय . भ्रुवै अतिभ्रुवै ब्राह्मण्यै . क्व मा भूत् . भ्रुवे अतिभ्रुवे ब्राह्मणाय . किमर्थम् पुनः इदम् उच्यते . प्रथमलि:न्गग्रहणम् चोदितम् . तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति . (1.4.9) P I.315.5 - 15 R II.349 - 350 योगविभागः कर्तव्यः . षष्थीयुक्तः छन्दसि . षष्थीयुक्तः pati;sabda.h छन्दसि ghisa;nj;na.h भवति . ततः वा . वा छन्दसि सर्वे विधयो भवति . सुपाम् व्यत्ययः . ति:नाम् व्यत्ययः . वर्णव्यत्ययः . लि:न्गव्यत्ययः . कालव्यत्ययः . पुरुषव्यत्ययः . आत्मनेपदव्यत्ययः . परस्मैपदव्यत्ययः . सुपाम् व्यत्ययः . युक्ता माता आसीत् धुरि दक्षिणायाः . दक्षिणायाम् इति प्राप्ते . ति:नाम् व्यत्ययः . चषालम् ये a;svayuupaaya तक्षति . तक्षन्ति इति प्राप्ते . वर्णव्यत्ययः . त्रिष्टुभौजः ;सुभितम् उग्रवीरम् . सुहितमिति प्राप्ते . लि:न्गव्यत्ययः . मधोः गृह्णाति मधोः तृप्ताः इव आसते . मधुनः इति प्राप्ते . कालव्यत्ययः . ;स्वः अग्नीन् आधास्यमानेन ;स्वः सोमेन यक्षमाणेन . ;स्वः आधाता ;स्वः यष्टा इति प्राप्ते . पुरुषव्यत्ययः . अधा सः वीरैः da;sabhi.h वियूयाः . वियूयात् इति प्राप्ते . आत्मनेपदव्यत्ययः . ब्रह्मचारिणम् इच्छते . इच्छति इति प्राप्ते . परस्मैपदव्यत्ययः . प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति . युध्यते इति प्राप्ते . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 यस्मात् इति vyapade;saaya . अथ प्रत्ययग्रहणम् किमर्थम् . यस्मात् विधिः तदादि प्रत्यये a:न्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत . प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ विधिग्रहणम् किमर्थम् . यस्मात् प्रत्ययः तदादि प्रत्यये a:न्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत . विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति . तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः . यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् a:ngasa;nj;nam भवति इति . अथ तदादिग्रहणम् किमर्थम् . a:ngasa;nj;naayaam तदादिवचनम् स्यादिनुमर्थम् . a:ngasa;nj;naayaam तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च . स्याद्यर्थम् तावत् . करिष्यावः करिष्यामः . नुमर्थम् . कुण्डानि वनानि . मित्सुटोः उपसम्ख्यानम् . मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् . मित्वतः . भिनत्ति छिनत्ति अभिनत् अच्छिनत् . सुड्वतः . sa;ncarakastu sa;ncaskaru.h . किम् पुनः कारणम् न सिध्यति . सुटः बहिर:न्गत्वात् . बहिर:न्गः सुट् . अन्तर:न्गः गुणः . असिद्धम् बहिर:न्गम् अन्तर:न्गे . वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् k.r;nartham . यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन . इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् . भवेत् एवमर्थेन न अर्थः . इदम् तु न सिध्यति sa;ncakaratu.h sa;ncaskaru.h . किम् पुनः कारणम् न सिध्यति . इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि . सिद्धम् तु तदाद्यादिवचनात् . सिद्धम् एतत् . कथम् . तदाद्यादि a:ngasa;nj;nam भवति इति वक्तव्यम् . किम् इदम् तदाद्यादि इति . तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति . tadekade;savij;naanaat वा सिद्धम् . tadekade;savij;naanaat वा सिद्धम् एतत् . tadekade;sabhuutam तद्ग्रहणेन गृह्यते . तद् यथा . ग:न्गा यमुना देवदत्ता इति . अनेका नदी ग:न्गाम् यमुनाम् च प्रविष्टा ग:न्गायमुनाग्रहणेन गृह्यते . तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . विषमः उपन्यासः . इह के चित् ;सब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते स:nkhyaa;sabdaa.h parimaa.na;sabdaa.h च . pa;nca सप्त इति : एकेन अपि अपाये न भवन्ति . द्रोणः खारी आढकम् इति : नैवा अधिके भवन्ति न च न्यूने . के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते jaati;sabdaa.h gu.na;sabdaa.h च . तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . ;सुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये . a:ngasa;nj;naa च अपि अक्तपरिमाणानाम् क्रियते . सा केन अधिकस्य स्यात् . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् ;सास्ति . कथम् कृत्वा j;naapakam . इदमदसोः कार्यम् उच्यमानम् कः प्रस:न्गो यत् सककारयोः स्यात् . pa;syati तु आचार्यः tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् ;सास्ति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . प्रत्ययग्रहणम् पदादौ अप्रस:न्गार्थम् . प्रत्ययग्रहणम् क्रियते पदादौ a:ngasa;nj;naa मा भूत् इति . किम् च स्यात् . स्त्र्यर्थम् , ;स्र्यर्थम् , भ्वर्थम् : a:न्गस्य इति इय:नुव:नौ स्याताम् . परिमाणार्थम् च . परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते . यस्मात् प्रत्ययविधिः तदादि a:न्गम् इति इयति उच्यमाने daa;satayasya अपि a:ngasa;nj;naa प्रसज्येत . तत् तर्हि कर्तव्यम् . न कर्तव्यम् . केन इदानीम् a:न्गकार्यम् भविष्यति . प्रत्यये इति प्रकृत्य a:न्गकार्यम् अध्येष्ये . प्रत्यये इति प्रकृत्य a:न्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः . सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः tadaaditadantavij;naanaat . सिद्धम् एतत् . कथम् . प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या . कः पुनः अत्र vi;se.sa.h एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा . ava;syam एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः . धातु . देवदत्तः चिकीर्षति . स:न्घातस्य dhaatusa;nj;naa प्राप्नोति . प्रातिपदिक . देवदत्त्ः गार्ग्यः . स:न्घातस्य praatipadikasa;nj;naa प्राप्नोति . प्रत्यय . महान्तम् पुत्रम् इच्छति . सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति . समास . ऋद्धस्य raaj;na.h पुरुषः . सम्घातस्य samaasasa;nj;naa प्राप्नोति . तद्धितविधि . देवदत्तः गार्ग्यायणः . सम्घातात् तद्धितोत्पत्तिः प्राप्नोति . स्वर . देवदत्तः गार्ग्यः . सम्घात्स्य ;न्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति . प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . एवम् वक्ष्यामि : यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते . ततः a:न्गम् . a:ngasa;nj;nam च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् udakevi;siir.nam ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति . एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि : कृद्ग्रहणे गतिकारकपूर्वस्य अपि . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . प्रयोजनम् समासतद्धितविधिस्वराः . समास . अवतपेनकुलस्थितम् ते एतत् udakevi;siir.nam ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति . समास . तद्धितविधि . सा:न्कूटिनम् vyaavakro;sii . सम्घातात् तद्धितोपत्तिः सिद्धा भवति . तद्धितविधि . स्वर . दूरात् आगतः दूरादागतः इति . अन्तः thaathagha;nktaajabitrakaa.naam इति एषः स्वरः सिद्धः भवति . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 अन्तग्रहणम् किमर्थम् न सुप्ति:n पदम् इति एव उच्यते . केन इदानीम् तदन्तानाम् भविष्यति . तदन्तविधिना . अतः उत्तरम् पठति . padasa;nj;naayaam अन्तवचनम् अन्यत्र sa;nj;naavidhau प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् . padasa;nj;naayaam अन्तग्रहणम् क्रियते j;naapakaartham . किम् j;naapyam . एतत् j;naapayati आचार्यः अन्यत्र sa;nj;naavidhau प्रत्ययग्रहणे तदन्तविधिः न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . तरप्तमौ घः . तरप्तमबन्तस्य ghasa;nj;naa न भवति . किम् च स्यात् . कुमारी गौरितरा . घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . यदि एतत् j;naapyate सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् . कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् . इदम् तृतीयम् j;naapakaartham . द्वे तावत् क्रियेते न्यासे एव . यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति . न कर्तव्यम् . अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा . (1.4.15) P I.319.8 - 9 R II.363 किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् . नियमार्थः अयमारम्भः . नान्तमेव क्ये padasa;nj;nam भवति न अन्यत् . क्व मा भूत् . वाच्यति स्रुच्यति . (1.4.17) P I.319.11 - 22 R II.363 - 364 असर्वनामस्थाने इति उच्यते . तत्र ते राजा तक्षा असर्वनामस्थाने इति padasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति . किम् तर्हि . पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति . सर्वनामस्थाने अव्यापारः . यदि केन चित्प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . अथ वा योगविभागः करिष्यते . स्वादिषु पूर्वम् padasa;nj;nam भवति . ततः सर्वनामस्थाने अयचिपूर्वम् padasa;nj;nam भवति . ततो भम् . bhasa;nj;nam च भवति यजादौ असर्वनामस्थाने इति . यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति . वाक्यपदयोः अन्त्यस्य इति एवम् तत् . भुवद्वद्भ्यः धारयद्भ्यः एतयोः padasa;nj;naa वक्तव्या . भुवद्वद्भ्यः धारयद्वद्भ्यः . (1.4.18) P I.320.2 - 14 R II.365 - 366 bhasa;nj;naayaam uttarapadalope षषः प्रतिषेधः . bhasa;nj;naayaam उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः . अनुकम्पितः षडड्गुलिः षडिकः . सिद्धम् अचः स्थानिवत्त्वात् . सिद्धम् एतत् . कथम् . अचः स्थानिवद्भावात् bhasa;nj;naa न भविष्यति . इह अपि तर्हि प्राप्नोति . vaagaa;siirdatta.h वाचिकः इति . वक्ष्यति एतत् : सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति . इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति . वक्ष्यति एतत् : षषः ठाजादिवचनात् सिद्धम् इति . नभो:न्गिरोमनुषाम् वति उपसम्ख्यानम् . नभो:न्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् . नभस्वत् a:न्गिरस्वत् मनुष्वत् . वृषण् vasva;svayo.h . वृषण् इति एतस्य vasva;sayo.h bhasa;nj;naa वक्तव्या . वृषण्वसुः v.r.sa.na;svasya यत् ;सिरः v.r.sa.na;svasya mene . (1.4.19) P I.320.16 - 21 R II.366 - 367 अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत . तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् ya;sasvaan . इह न स्यात् पयस्वी ya;sasvii . अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च . यदि अर्थग्रहणम् क्रियते पयस्वान् ya;sasvaan अत्र न प्राप्नोति . किम् कारणम् . न हि मतुप् मत्वर्थे वर्तते . मतुप् अपि मत्वर्थे वर्तते . तत् यथा devadatta;saalaayaam ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः api aaniiyate . (1.4.20) P I.320.23 R II.367 ubhayasa;nj;naanyapi iti vaktavyam . सः सुष्ठुभा सः ऋक्वता गणेन . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 बहुषु बहुवचनम् इति उच्यते . केषु बहुषु . अर्थेषु . यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति . बहवः ते अर्थाः मूलम् स्कन्धः फलम् palaa;sam इति . एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति ;sabdasa;nj;naa.h एताः . येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु . केषु च अर्थेषु स्वादयः विधीयन्ते . कर्मादिषु . न वै कर्मादयः विभक्त्यर्थाः . के तर्हि . एकत्वादयः . एकत्वादिषु अपि वै विभक्यर्थेषु ava;syam कर्मादयः निमित्तत्वेन उपादेयाः . कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . सः तर्हि तथा nirde;sa.h कर्तव्यः . न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . इह च : इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति . बहुषु बहुवचनम् इति एषः योगः परः करिष्यते . सूत्रविपर्यासः कृतः भवति . इह च : बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति nirde;sa.h इति तन् न . अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . कथम् . इह कदा चित् गुणः gu.nivi;se.saka.h भवति . तत् यथा पटः ;सुक्लः इति . कदा चित् च गुणिना गुणः vypadi;syate . पठस्य ;सुक्लः इति . तत् यदा तावत् गुणः gu.nivi;se.saka.h भवति पटः ;सुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः . तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . यदा तु गुणिना गुणः vyapadi;syate पटस्य ;सुक्लः इति स्वप्रधानः तदा गुणः भवति . तदा द्रव्ये षष्ठी . तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति nirde;sa.h . न च इह वयम् एकत्वादिभिः कर्मादीन् vi;se.sayi.syaama.h . किम् तर्हि . कर्मादिभिः एकत्वादीन् vi;se.sayi.syaama.h . कथम् . एकस्मिन् एकवचनम् . कस्यैकस्मिन् . कर्मणः . द्वयोः द्विवचनम् . कयोः द्वयोः . कर्मणोः . बहुषु बहुवचनम् . केषाम् बहुषु . कर्मणाम् इति . कथम् बहुषु बहुवचनमिति . एतत् एव j;naapayati आचार्यः नानाधिकरणवाची यः bahu;sabda.h तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति . किम् एतस्य j;naapane प्रयोजनम् . यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति . यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः . eka;sabda.h अयम् बह्वर्थः . अस्ति एव सम्ख्यावाची . तत् यथा एकः द्वौ बहवः इति . अस्ति असहायवाची . तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति . अस्ति अन्यार्थे वर्तते . तत् यथा सधमादः द्युम्नः एकाः ताः . अन्याः इति अर्थः . तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 किमर्थम् पुनः इदम् उच्यते . सुप्ति:नाम् avi;se.savidhaanaat दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् . सुपः avi;se.se.na प्रातिपदिकमात्रात् विधीयन्ते . ति:नः avi;se.se.na धातुमात्रात् विधीयन्ते . तत्र एतत् स्यात् यदि apyavi;se.se.na विधीयन्ते न एव विप्रयोगः लक्ष्यते इति . दृष्टविप्रयोगत्वात् च . d.r;syate खलु अपि विप्रयोगः . तद्यथा : अक्षीणि मे dar;saniiyaani , पादाः मे सुकुमाराः इति . सुप्ति:नोः avi;se.savidhaanaat दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति . इष्यते च अव्यतिकरः स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . एवमर्थम् इदम् उच्यते . अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः : एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति . आहोस्वित् अर्थनियमः : एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति . कः च अत्र vi;se.sa.h . तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naabhaava.h असुबन्तत्वात् . तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naa न प्राप्नोति . उच्चैः नीचैः इति . किम् कारणम् . असुबन्तत्वात् . अर्थनियमे सिद्धम् . अर्थनियमे सिद्धम् भवति . अस्तु अर्थनियमः . अथ वा पुनः अस्तु प्रत्ययनियमः . ननु च उक्तम् : तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naabhaava.h असुबन्तत्वात् इति . न एषः दोषः . सुपाम् कर्मादयः अपि अर्थाः स:न्ख्या च एव तथा ति:नाम् . सुपाम् स:न्ख्या च एव अर्थः कर्मादयः च . तथा ति:नाम् . प्रसिद्धः नियमः तत्र . प्रसिद्धः तत्र नियमः . नियमः प्रकृतेषु वा . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति . अथ वा आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् ;सास्ति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 किम् इदम् कारके इति . sa;nj;naanirde;sa.h . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः ;सब्दाः तैः nirde;saa.h क्रियन्ते pa;su.h अपत्यम् देवता इति याः वा एताः कृत्रिमाः .tighughabhasa;nj;naa.h ताभिः . न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः ;सब्दः न खलु अपि कृत्रिमा sa;nj;naa अन्यत्र अविधानात् . sa;nj;naadhikaara.h च अयम् . तत्र किम् अन्यत् ;सक्यम् vij;naatum अन्यत् अतः sa;nj;naayaa.h . कारके इति sa;nj;naanirde;sa.h cetsa;nj;nina.h अपि nirde;sa.h . कारके इति sa;nj;naanirde;sa.h cetsa;nj;nina.h अपि nirde;sa.h कर्तव्यः . साधकम् निर्वर्तकम् kaarakasa;nj;nam भवति इति वक्तव्यम् . इतरथा हि अनिष्टप्रस:न्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य . इतरथा हि अनिष्टम् प्रसज्येत . अकारकस्य अपि apaadaadanasa;nj;naa प्रसज्येत . क्व . ग्रामस्य समीपात् आगच्छति इति . न एषः दोषः . न अत्र ग्रामः अपाययुक्तः . किम् तर्हि . समीपम् . यदा च ग्रामः अपाययुक्तः भवति भवति तदा apaadaanasa;nj;naa . तत् यथा ग्रामात् आगच्छति इति . karmasa;nj;naaprasa:न्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . karmasa;nj;naa च प्राप्नोति अकथितस्य . क्व . ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . न एषः दोषः . अयम् akathita;sabda.h अस्ति एव स:न्कीर्तिते वर्तते . तत् यथा कः चित् कम् चित् sa;ncak.sya आह असौ अत्र अकथितः . असंकीर्तितः इति गम्यते . अस्ति अप्राधान्ये वर्तते . तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति . तत् यदा अप्राधान्ये akathit;sabda.h वर्तते तदा एषः दोषः karmasa;nj;naaprasa:न्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . अपादानम् च वृक्षस्य पर्णम् पतति इति . apaadaanasa;nj;naa च प्राप्नोति . क्व . वृक्षस्य पर्णम् पतति . कुड्यस्य पिण्डः पतति इति . ना वा अपायस्याविवक्षितत्वात् . न वा एषः दोषः . किम् कारणम् . अपायस्य अविवक्षितत्वात् . न अत्र अपायः विवक्षितः . किम् तर्हि . सम्बन्धः . यदा च अपायः विवक्षितः भवति भवति तदा apaadaanasa;nj;naa . तत् यथा . वृक्षात् पर्णम् पतति इति . सम्बन्धस्तु तदा न विवक्षितः भवति . न j;naayate क:न्कस्य वा कुररस्य वा इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 अयम् तर्हि दोषः karmasa;nj;naaprasa:न्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . न एषः दोषः . कारकः iti mahatii sa;nj;naa kriyate . sa;nj;naa ca naama यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि sa;nj;naakaara.nam . तत्र महत्याः sa;nj;naayaa.h करणे एतत्प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . करोति इति कारकम् इति . अन्वर्थम् इति चेत् अकर्तरि kart.r;sabdaanupapatti.h . अन्वर्थम् इति चेत् अकर्तरि kart.r;sabda.h न उपपद्यते . करणम् कारकम् अधिकरणम् कारकम् इति . सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः . सिद्धः करणाधिकरणयोः कर्तृभावः . कुतः . प्रतिकारकम् क्रियाभेदात् पचादीनाम् . पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते . किम् इदम् प्रतिकारकम् इति . कारकम् कारकम् प्रति प्रतिकारकम् . कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् . adhi;sraya.nodakaasecanata.n.dulaavapanaidhopadakar.sa.nikriyaa.h प्रधानस्य कर्तुः पाकः . adhi;sraya.nodakaasecanata.n.dulaavapanaidhopakar.sa.naadikriyaa.h कुर्वन् एव देवदत्तः पचति इति उच्यते . तत्र तदा पचिः वर्तते . एषः प्रधानकर्तुः पाकः . एतत् प्रधानकर्तुः कर्तृत्वम् . द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः . द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये . तत्र तदा पचिः वर्तते . एषः धिकरणस्य पाकः . एतत् अधिकरणस्य कर्तृत्वम् . एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः . एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते . तत्र तदा पचिः वर्तते . एषः करणस्य पाकः .एतत् करणस्य कर्तृत्वम् . उद्यमननिपातनानि कर्तुः छिदिक्रिया . उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते . तत्र तदा छिदिः वर्तते . एषः प्रधानकर्तुः छेदः . एतत् प्रधानकर्तुः कर्तृत्वम् . यत् तत् न तृणेन tatpara;so.h छेदनम् . यत् तत् समाने उद्यमने निपातने च para;sunaa छिद्यते न तृणेन तत् para;so.h छेदनम् . ava;syam च एतत् एवम् vij;neyam . इतरथा हि असितृणयोः छेदने avi;se.sa.h स्यात् . यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य vi;se.sa.h स्यात् . यत् असिना छिद्यते तृणेन अपि तत् छिद्येत . अपादानादीनाम् तु अप्रसिद्धिः . अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः . यथा हि भवता करणाधिकरणयोः कर्तृत्वम् nirdar;sitam न तथा अपादानादीनाम् कर्तृत्वम् nidar;syate . न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् vacanaa;srayaa च sa;nj;naa . न वा एषः दोषः . किम् कारणम् . स्वतन्त्रपरतन्त्रत्वात् . सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् . तयोः पर्यायेण वचनम् . तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति . vacanaa;srayaa च sa;nj;naa भविष्यति . तत् यथा . बलाहकात् विद्योतते . बलाहके विद्योतते . बलाहकः विद्योतते इति . किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति . एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति . पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् nidar;sitam अपादानीनाम् kart.rtvanirdar;sanaaya . पर्याप्तः ह्येकः पुलाकः स्थाल्याः nirdar;sanaaya . किम् तर्हि . sa;nj;naayaa.h अप्रसिद्धिः . यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् kart.rsa;nj;naa एव प्राप्नोति . अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् vacanaa;srayaa च sa;nj;naa इति एव . यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् nidar;sitam सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् . यत् तत् प्रक्षालनम् परिवर्तनम् वा . न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति . कथम् तर्हि . सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति . तत्र च सौ स्वतन्त्रा . क्व इदानीम् परतन्त्रा . एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा . ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति . तत्र असौ स्वतन्त्रा . क्व इदानीम् परतन्त्रा . एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा . तत् यथा अमात्यादीनाम् raaj;naa सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् . किम् पुनः प्रधानम् . कर्ता .कथम् पुनः j;naayate कर्ता प्रधानम् इति . यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति . ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति . न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् . उभौ च anyonyavi;se.sakau भवतः . कथम् . एकद्रव्यसमवायित्वात् . तत् यथा गार्ग्यः देवदत्तः इति . न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् . उभौ च anyonyavi;se.sakau भवतः एकद्रव्यसमवायित्वात् . एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् . अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति . एवम् च कृत्वा nirde;sa.h उपपन्नः भवति कारके इति . इतरथा हि कारकेषु इति ब्रूयात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 ध्रुवम् इति किमर्थम् . ग्रामात् आगच्छति ;सकटेन . न एतत् अस्ति . kara.nasa;nj;naa अत्र बाधिका भविष्यति . इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भु:न्क्ते इति . अत्र अपि adhikara.nasa;nj;naa बाधिका भविष्यति . इदम् तर्हि वृक्षस्य पर्णम् पतति . कुड्यस्य पिण्डः पतिति इति . जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् . जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् . जुगुप्सा . अधर्मात् जुगुप्सते . अधर्मात् बीभत्सते . विराम । धर्मात् विरमति . धर्मात् निवर्तते . प्रमाद . धर्मात् प्रमाद्यति . धर्मात् मुह्यति . इह च उपसम्ख्यानम् कर्तव्यम् . saamkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति . तत् तर्हि इदम् वक्तव्यम् . न वक्तव्यम् . इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति . यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः pa;syati न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . इह च saamkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति . यः तैः साम्यम् गतवान् भवति सः एतत्प्रयु:न्क्ते . गतियुक्तेषु apaadaanasa;nj;naa न पपद्यते अध्रुवत्वात् . गतियुक्तेषु apaadaanasa;nj;naa न उपपद्यते . a;svaat त्रस्तात् पतितः . रथात् प्रवीतात् पतितः . सार्थात् गच्छतः हीनः इति . किम् कारणम् . अध्रुवत्वात् . न वा अध्रौव्यस्य अविविक्षितत्वात् . न वा एषः दोषः . किम् कारणम् . अध्रौव्यस्य अविवक्षितत्वात् . न अत्र अध्रौव्यम् विवक्षितम् . किम् तर्हि . ध्रौव्यम् . इह तावत् a;svaat त्रस्तात् पतितः iti . yat tada;sve a;svatvam aa;sugaamitvam tat dhruvam tat ca विवक्षितम् . रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् . सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् . धावतः पतितः . त्वरमाणात् पतितः इति . अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् . कथम् पुनः सतः नाम अविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा अलोमिका एडका . अनुदरा कन्य इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 अयम् योगः ;सक्यः अवक्तुम् . कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati यदि माम् वृकाः pa;syanti ध्रुवः मे मृत्युः इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati यदि इमम् pa;syanti ध्रुवम् अस्य vadhabandhaparikle;saa.h इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (1.4.26) P I.328.5 - 8 R II.393 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् अध्ययनात् पराजयते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 किम् उदाहरणम् . माषेभ्यः गाः वारयति . भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः . यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः . तस्य अपि माषाः एव ईप्सिताः . आतः च ईप्सिताः यवेभ्य्ः गाः वारयति . इह कूपात् अन्धम् वारयति इति कूपे apaadaanasa;nj;naa न प्राप्नोति . न हि तस्य कूपः ईप्सितः . कः तर्हि . अन्धः . तस्य अपि कूपः एव ईप्सितः . pa;syati अयम् अन्धः कूपम् मा प्रापत् इति . अथ वा यथा एव अस्य अन्यत्र apa;syata.h ईप्सा एवम् कूपे अपि . इह अग्नेः माणवकम् वारयति इति माणवके apaadaanasa;nj;naa प्राप्नोति . karmasa;nj;naatra बाधिका भविष्यति . अग्नौ अपि तर्हि बाधिका स्यात् . तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा . वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् . वारणार्थेषु कर्मग्रहणम् अनर्थकम् . किम् कारणम् . कर्तुः ईप्सिततमम् कर्म इति वचनात् . कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् . अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् माषेभ्यः गाः वारयति इति . pa;syati अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् sasyavinaa;sa.h sasyavinaa;se अधर्मः च एव राजभयम् च . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (1.4.28) P I.329.2 - 4 R II.396 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् उपाध्यायात् अन्तर्धत्ते इति . pa;syati अयम् यदि माम् उपाध्यायः pa;syati ध्रुवम् प्रेषणम् उपालम्भः वा इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 उपयोगे इति किमर्थम् . नटस्य ;सृणोति . ग्रन्थिकस्य ;सृणोति . उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति . एषः अपि हि उपयोगः . आतः च उपयोगः यत् आरम्भकाः र:न्गम् गच्छन्ति नटस्य ;स्रोष्यामः , ग्रन्थिकस्य ;स्रोष्यामः इति . एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः . तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः उपयोगः इति . कः च साधीयः . यः ग्रन्थार्थयोः . अथ वा उपयोगः कः भवितुम् अर्हति . यः नियमपूर्वकः . तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति . किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् . कः च अत्र vi;se.sa.h . आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् karmasa;nj;naaprasa:न्गः . आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् karmasa;nj;naa प्राप्नोति . अस्तु तर्हि अकारकम् . अकारकम् इति चेत् उपयोगवचनानर्थक्यम् . यदि अकारकम् उपयोगवचनम् अनर्थकम् . अस्तु तर्हि कारकम् . ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् karmasa;nj;naaprasa:न्गः इति . न एषः दोषः . परिगणनम् तत्र क्रियते . duhiyaacirudhipracchibhik.sici;naam इति . अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् उपाध्यायात् अधीते इति . अपक्रामति तस्मात् तदध्ययनम् . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सत्ततत्वात् . अथ वा ज्योतिर्वत् j;naanaani भवन्ति . (1.4.30) P I.329.24 - 330.2 R II.399 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् गोमयात् v.r;scika.h जायते . गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति . अपक्रामन्ति ताः तेभ्यः . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . (1.4.31) P I.330.4 - 6 R II.399 अयम् अपि योगः ;सक्यः अवक्तुम् . कथम् हिमवतः ग:न्गा प्रभवति इति . अपक्रामन्ति ताः तस्मात् आपः . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 कर्मग्रहणम् किमर्थम् . यम् अभिप्रइति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव sampradaanasa;nj;naa प्रसज्येत . कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति . कर्म निमित्तत्वेन aa;sriiyate . अथ यम्सग्रहणम् किमर्थम् . कर्मणा अभिप्रइति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव sampradaanasa;nj;naa प्रसज्येत . यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति . यम्सग्रहणात् अभिप्रयतः sampradaanasa;nj;naa निर्भज्यते . अथ अभिप्रग्रहणम् किमर्थम् . कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् . उपाध्यायाय गाम् ददाति इति . इह न स्यात् . उपाध्यायाय गाम् अदात् . उपाध्यायाय गाम् दास्यति इति . अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति . अभिः आभिमुख्ये वर्तते pra;sabda.h आदिकर्मणि . तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 क्रियाग्रहणम् अपि कर्तव्यम् . इह अपि यथा स्यात् . ;स्राद्धाय निगर्हते . युद्धाय सन्नह्यते . पत्ये ;सेते इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कथम् . क्रियाम् हि लोके कर्म इति उपचरन्ति . काम् क्रियाम् करिष्यसि . किम् कर्म करिष्यसि इति . एवम् अपि कर्तव्यम् . कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . क्रिया अपि कृत्रिमम् कर्म . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् . क्रिया अपि क्रियया ईप्सिततमा भवति . कया क्रियया . sandar;sanakriyayaa वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् sampa;syati सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः . एवम् क्रिया अपि कृत्रिमम् कर्म . एवम् अपि कर्मणः kara.nasa;nj;naa vaktavyaa sampradaanasya ca karmasa;nj;naa . pa;sunaa rudram yajate . pa;sum rudraaya dadaati iti अर्थः . अग्नौ किल pa;su.h प्रक्षिप्यते तत् रुद्राय पह्रियते इति . (1.4.37) P I.331.6 - 9 R II.403 - 404 किमेते एकार्थाः आहोस्वित् नानार्थाः . किम् च अतः . यदि एकार्थाः किमर्थम् पृथक् nirdi;syante . अथ नानार्थाः कथम् कुपिना ;सक्यन्ते vi;se.sayitum . एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति . न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् kara.nasa;nj;naa प्रसज्येत . सर्वाणि हि कारकाणि साधकानि . तमग्रहणे पुनः क्रियमाणे न दोषः भवति . न एतत् अस्ति प्रयोजनम् . पूर्वाः तावत् sa;nj;naa.h अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च anavakaa;satvaat च . इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च apaadaanasa;nj;naa साधकत्वात् च kara.nasa;nj;naa प्राप्नोति . तमग्रहणे पुनः क्रियमाणे न दोषः भवति . एवम् तर्हि लोकतः एतत् सिद्धम् . तत् यथा . लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति . तत्र अभिरूपतमाय इति गम्यते . एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति . तत्र साधकतमम् इति vij;naasyate . एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् j;naapayati आचार्यः kaarakasa;nj;naayaam तरतमयोगः न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . अपादानम् आचार्यः किम् न्याय्यम् मन्यते . यत्र सम्प्राप्य निवृत्तिः . तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति . सा:nkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् . kaarakasa;nj;naayaam तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते . यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति . ग:न्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् . kaarakasa;nj;naayaam तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . (1.4.48) P I.332.5 - 8 R II.406 - 407 वसेः a;syarthasya प्रतिषेधः . वसेः a;syarthasya प्रतिषेधः वक्तव्यः . ग्राम उपवसति इति . सः तर्हि वक्तव्यः . न वक्तव्यः . न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् . कस्य तर्हि . अनुपसर्गस्य . ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति . (1.4.49.1) P I.332.10 - 13 R II.407 तमग्रहणम् किमर्थम् . कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह: अग्नेः माणवकम् वारयति इति माणवके apaadaanasa;nj;naa प्रसज्येत . न एषः दोषः . karmasa;nj;naa तत्र बाधिका भविष्यति . अग्नौ अपि तर्हि बाधिका स्यात् . इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 इह उच्यते ओदनम् पचति इति . यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत . न एषः दोषः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . ओदनार्थाः तण्डुलाः ओदनः इति . अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति . उभ्यथा अपि भवितव्यम् . कथम् . इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः . तण्डुलान् पचन् ओदनम् निर्वर्तयति इति . इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी . तण्डुलविकारम् ओदनम् निर्वर्तयति इति . इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति . सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति . आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति . आमन्त्र्यमाणः आह दध्ना खलु bhu;njiiya पयसा खलु bhu;njiiya इति . अत्र karmasa;nj;naa प्राप्नोति . तत् हि तस्य ईप्सिततमम् भवति . तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः . तत् यथा bhu;njiiya अहम् ओदनम् यदि m.rduvi;sada.h स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् bhu;njiiya पयोगुणमोदनम् bhu;njiiya इति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 ईप्सितस्य karmasa;nj;naayaam निर्वृत्तस्य कारकत्वे karmasa;nj;naaprasa:न्गः क्रियेप्सितत्वात् . ईप्सितस्य karmasa;nj;naayaam निर्वृत्तस्य कारकत्वे karmasa;nj;naa न प्राप्नोति . गुडम् भक्षयति इति . किम् कारणम् . क्रियेप्सितत्वात् . क्रिया तस्य ईप्सिता . न वा उभयेप्सितत्वात् . न वा एषः दोषः . किम् कारणम् . उभयेप्सितत्वात् . उभयम् तस्य ईप्सितम् . आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति . स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति . तस्य क्रियामात्रम् ईप्सितम् . यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति . (1.4.50) P I.333.13 - 23 R II.411 - 412 किम् उदाहरणम् . विषम् भक्षयति इति . न एतत् अस्ति . पूर्वेण अपि एतत् सिध्यति . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् . विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति . कथम् . इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि anuni;samya विषभक्षणम् एव ज्यायः मन्यते . आतः च ईप्सितम् यत् तत् भक्षयति . यत् तर्हि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् . किम् पुनः तत् . ग्रामान्तरम् अयम् गच्छन् चौरान् pa;syati अहिम् ल:न्घयति कण्टकान् मृद्नाति . इह ईप्सितस्य अपि karmasa;nj;naa आरभ्यते अनीप्सितस्य अपि . यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् . ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति . अत्र अपि सिद्धम् . कथम् . अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति . किम् तर्हि . पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति . अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 केन अकथितम् . अपादानादिभिः vi;se.sakathaabhi.h . किम् उदाहरणम् . duhiyaacirudhiprachibhik.sici;naam उपयोगनिमित्तम् अपूर्वविधौ bruvi;saasigu.nena च यत्सचते तत् अकीर्तितम् आचरितम् कविना . दुहि : गाम् दोग्धि पयः . न एतत् अस्ति . कथिता अत्र पूर्वा apaadansa;nj;naa . दुहि . याचि : इदम् तर्हि पौरवम् गाम् याचते इति . न एतत् अस्ति . कथिता अत्र पूर्वा apaadansa;nj;naa . न याचनात् एव अपायः भवति . याचितः असौ यदि ददाति ततः अपायेन युज्यते . याचि . रुधि : अन्ववरुणद्धि गाम् व्रजम् . न एतत् अस्ति . कथिता अत्र पूर्वा adhikara.nasa;nj;naa . रुधि . प्रच्छि : माणवकम् पन्थानम् पृच्छति . na etat asti . kathitaa atra puurvaa apaadaanasa;nj;naa . na pra;snaat eva अपायः भवति . पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते . प्रच्छि . भिक्षि : पौरवम् गाम् भिक्षते . न एतत् अस्ति . कथिता अत्र पूर्वा apaadaanasa;nj;naa . न भिक्षणात् एव अपायः भवति . भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते . भिक्षि . ci;n : वृक्षम् अवचिनोति फलानि . न एतत् अस्ति . कथिता अत्र पूर्वा apaadaanasa;nj;naa . bruvi;saasigu.nena च यत् सचते तत् अकीर्तितम् आचरितम् कविना . bruvi;saasigu.nena च यत् सचते सम्बध्यते तत् च दाहरणम् . किम् पुनः तत् . पुत्रम् ब्रूते धर्मम् . पुत्रम् anu;saasti धर्मम् इति . न एतत् अस्ति . कथिता अत्र पूर्वा sampradaanasa;nj;naa . तस्मात् त्रीणि एव उदाहरणानि . पौरवम् गाम् याचते . माणवकम् पन्थानम् पृच्छति . पौरवम् गाम् भिक्षते इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते . कथिते लादयः . कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या . कथिते लादयः चेत् स्युः षष्ट्ःईम् कुर्यात् तदा गुणे . कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या . दुह्यते गोः पयः . याच्यते पौरवस्य कम्बलः इति . कथम् . अकारकम् ह्यकथितत्वात् . अकारकम् हि एतत् भवति . किम् कारणम् . अकथितत्वात् . कारकम् चेत् तु न अकथा . अथ कारकम् न अकथितम् . अथ कारके सति का कर्तव्या . कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् . कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या . दुह्यते गोः पयः . याच्यते पौरवात् कम्बलः इति . कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे . कथिते लादिभिः अभिहिते त्वविधिः एषः भवति . किम् इदम् त्वविधिः इति . तव विधिः त्वविधिः . त्वमतिः . किमिदम् त्वमतिः इति . तव मतिः त्वमतिः . न एवम् अन्ये मन्यन्ते . कथम् तर्हि अन्ये मन्यन्ते . गुणकर्मणि लादिविधिः सपरे . गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन . gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam अणिकर्ता सः णौ इति . ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत . ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति . तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् . अपरः आह : प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् . प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . अजाम् नयति ग्रामम् . अजा नीयते ग्रामम् . अजा नीता ग्रामम् इति . अप्रधाने दुहादीनाम् . अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . दुह्यते गौः पयः . ण्यन्ते कर्तुः च कर्मणः . लादयः भवन्ति इति वक्तव्यम् . गम्यते देवदत्तः ग्रामम् yaj;nadattena . के पुनः धातूनाम् द्विकर्मकाः . नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति ni;scaya.h . अजाम् नयति ग्रामम् . भारम् वहति ग्रामम् . भारम् हरति ग्रामम् . गत्यर्थानाम् . गमयति देवदत्तम् ग्रामम् . यापयति देवदत्तम् ग्रामम् . सिद्धम् वा अपो अन्यकर्मणः . सिद्धम् वा पुनः एतत् भवति . कुतः . अन्यकर्मणः . अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः . अजाम् असौ गृहीत्वा ग्रामम् नयति . अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् . अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् . अजा नीयते ग्रामम् इति . परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 कालभावाध्वगन्तव्याः karmasa;nj;naa हि अर्कर्मणाम् . कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् karmasa;nj;naa.h भवन्ति इति वक्तव्यम् . काल . मासम् आस्ते . मासम् स्वपिति . भाव . गोदोहम् आस्ते . गोदोहम् स्वपिति . अध्वगन्तव्य . kro;sam आस्ते . kro;sam स्वपिति . de;sa.h च अकर्मणाम् karmasa;nj;na.h भवति इति वक्तव्यम् . कुरून् स्वपिति . pa;ncaalaan स्वपिति . विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः . किमिदम् कल्म इति . अपरिसमाप्तम् कर्म कल्म . न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते . किम् तर्हि . द्वितीया एव . यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति . एतेन karmasa;nj;naa सर्वा सिद्धा भवति कथितेन . तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् karmasa;nj;naayaa.h . यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् . ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन . अथ इह कथम् भवितव्यम् . नेता a;svasya स्रुघ्नम् इति आहोस्वित् नेता a;svasya स्रुघ्नस्य इति . उभयथा गोणिकापुत्रः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 ;सब्दकर्म इति कथम् इदम् vij;naayate . ;सब्दः येषाम् क्रिया इति आहोस्वित् ;सब्दः येषाम् कर्म इति . कः च अत्र vi;se.sa.h . ;sabdakarmanirde;se ;सब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः . ;sabdakarmanirde;se ;सब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः . के पुनः ह्वयतादयः . ह्वयति क्रन्दति ;सब्दायते . ह्वयति देवदत्तः . ह्वाययति देवदत्तेन . क्रन्दति देवदत्तः . क्रन्दयति देवदत्तेन . ;सब्दायते देवदत्तः . ;सब्दाययति देवदत्तेन इति . ;सृणोत्यादीन् आम् च उपसम्ख्यानम् a;sabdakriyatvaat . ;सृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् . के पुनः ;सृणोत्यादयः . ;सृणोति विजानाति उपलभते . ;सृणोति देवदत्तः . ;स्रावयति देवदत्तम् . विजानाति देवदत्तः . vij;naapayati देवदत्तम् . उपलभते देवदत्तः . उपलम्भयति देवदत्तम् . किम् पुनः कारणम् न सिध्यति . a;sabdakriyatvaad . अस्तु तर्हि ;सब्दः येषाम् कर्म इति . ;सब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् . ;सब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपस:न्ख्यानम् कर्तव्यम् . के पुनः jalpatiprabh.rataya.h . जल्पति विलपति आभाषते . जल्पति देवदत्तः . जल्पयति देवदत्तम् . विलपति देवदत्तः . विलापयति देवदत्तम् . आभाषते देवदत्तः ऽअभाषयति देवदत्तम् . d.r;se.h सर्वत्र . d.r;se.h सर्वत्र उपस:न्ख्यानम् कर्तव्यम् . pa;syati रूपतर्कः कार्षापणम् . dar;sayati रूपतर्कम् कार्षापणम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 अदिखादिनीवहीनाम् प्रतिषेधः . अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः . अत्ति देवदत्तः . आदयते देवदत्तेन . अपरः आह : सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि . इदम् एकम् इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदम् एषाम् जग्धम् . खादि . खादति देवदत्तः . खादयति देवदत्तेन . नी . नयति देवदत्तः . नाययति देवदत्तेन . वहेरनियन्तृकर्तृकस्य . वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् . वहति भारम् देवदत्तः . वाहयति भारम् देवदत्तेन . अनियन्तृकर्तृकस्य इति किमर्थम् . वहन्ति यवान् बलीवर्दाः . वाहयन्ति बलीवर्दान् यवान् . भक्षेः अहिंसार्थस्य . भक्षेः अहिम्सार्थस्य इति वक्तव्यम् . भक्षयति पिण्डीम् देवदत्तः . भक्षयति पिण्डीम् देवदत्तेन . अहिम्सार्थस्य इति किमर्थम् . भक्षयन्ति यवान् बलीवर्दाः . भक्षयन्ति बलीवर्दान् यवान् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 अकर्मकग्रहणे कालकर्मकाणाम् उपस:न्ख्यानम् . अकर्मकग्रहणे कालकर्मकाणाम् उपस:न्ख्यानम् कर्तव्यम् . मासम् आस्ते देवदत्तः . मासम् आसयति देवदत्तम् . मासम् ;सेते देवदत्तः . मासम् ;साययति देवदत्तम् . सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् . सिद्धम् एतत् . कथम् . कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः . ते एवम् vij;naasyaama.h . क्व चित् ये अकर्मकाः इति . अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . न च एतेन कर्मणा कः चित् अपि अकर्मकः . अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . न च एतत् कर्म क्व चित् अपि न भवति . (1.4.53) P I.338.11 - 15 R II.435 हृक्रोः वावचने abhivaadid.r;syo.h आत्मनेपदे उपस:न्ख्यानम् . हृक्रोर्वावचने abhivaadid.r;so.h आत्मनेपदे उपस:न्ख्यानम् कर्तव्यम् . अभिवदति गुरुम् देवदत्तः . अभिवादयते गुरुम् देवदत्तम् . अभिवादयते गुरुम् देवदत्तेन . pa;syanti भृत्याः राजानम् . dar;sayate भृत्यान् राजा . dar;sayate भृत्यैः राजा . कथम् च अत्र आत्मनेपदम् . एकस्य णेः अणौ इ ति अपरस्य णिचः च इति . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः . किम् च अतः . तन्तुवाये प्राप्नोति . न एषः दोषः . अयम् tantra;sabda.h अस्ति एव विताने वर्तते . तत् यथा : आस्तीर्णम् तन्त्रम् . प्रेतम् तन्त्रम् . वितानः इति गम्यते . अस्ति प्राधान्ये वर्तते . तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते . स्वप्रधानः इति गम्यते . तत् यः प्राधान्ये वर्तते tantra;sabda.h तस्य इदम् ग्रहणम् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 स्वतन्त्रस्य kart.rsa;nj;naayaam हेतुमति उपस:न्ख्यानम् अस्वत्रन्त्वात् . स्वतन्त्रस्य kart.rsa;nj;naayaam हेतुमति उपस:न्ख्यानम् कर्तव्यम् . पाचयति ओदनम् देवदत्तः yaj;nadattena इति . किम् पुनः कारणम् न सिध्यति . अस्वतन्त्रत्वात् . न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् . न वा कर्तव्यम् . किम् कारणम् . स्वातन्त्र्यात् . स्वतन्त्रः असौ भवति . इतरथा हि अकुर्वति अपि कारयति इति स्यात् . यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् . न अकुर्वत् इ इति चेत् स्वतन्त्रः . न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति . ;सक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति . साधीयः j;naapakam भवति . प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति . यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति . (1.4.55) P I.339.11 - 21 R II.438 - 439 प्रैषे अस्वतन्त्रप्रयोजकत्वात् hetusa;nj;naaprasiddhi.h . प्रैषे अस्वतन्त्रप्रयोजकत्वात् hetusa;nj;naayaa.h अप्रसिद्धिः . स्वतन्त्रप्रयोजकः hetusa;nj;na.h भवति इति उच्यते . न च असौ स्वतन्त्रम् प्रयोजयति . स्वतन्त्रत्वात् सिद्धम् . सिद्धम् एतत् . कथम् . स्वतन्त्रत्वात् . स्वतन्त्रम् असौ प्रयोजयति . स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् . यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् . उक्तम् वा . किम् उक्तम् . एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति . अपरम् उक्तम् . न वा सामान्यकृतत्वात् हेतुतः हि avi;si.s.tam स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् muktamasam;sayena तुल्यम् इति . (1.4.56) P I.340.2 - 25 R II.440 - 442 किमर्थम् रेफाधिकः ii;svara;sabda.h गृह्यते . rii;svaraat vii;svaraat मा भूत् . rii;svaraat इति उच्यते vii;svaraat मा भूत् . ;सकि णमुल्कमुलौ ii;svare तोसुन्कसुनौ इति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati अनन्तरः यः ii;svara;sabda.h तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च avyayasa;nj;naam ;सास्ति . कृत् मेजन्तः परः अपि सः . परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति . तदर्थम् एतत् स्यात् . यत् तर्हि अव्ययीभावस्य avyayasa;nj;naam ;सास्ति तत् j;naapayati आचार्यः नन्तरः यः ii;svara;sabda.h तस्य ग्रहणम् इति . समासेषु अव्ययीभावः . समासस्य एतत् j;naapakam स्यात् . अव्ययीभावः एव समासः avyayasa;nj;na.h भवति न अन्यः इति . एवम् तर्हि लोकतः एतत् सिद्धम् . तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति . लौकिकम् च अतिवर्तते . द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति . तस्मात् रेफादिकः ii;svara;sabda.h ग्रहीतव्यः . अथ प्राग्वचनम् किमर्थम् . प्राग्वचनम् sa;nj;naaniv.rttyartham . प्राग्वचनम् क्रियते nipaatasa;nj;naayaa.h अनिवृत्तिः यथा स्यात् . अक्रियमाणे hi praagvacane anavakaa;saa.h gatyupasargakarmapravacaniiyasa;nj;naa.h nipaatasa;nj;naam baadheran . ताः मा बाधिषत इति प्राग्वचनम् क्रियते . अथ क्रियमाणे अपि प्राग्वचने यावता anavakaa;saa.h एताः sa;nj;naa.h कस्मात् एव न बाधन्ते . क्रियमाणे हि प्राग्वचने सत्याम् nipaatasa;nj;naayaam एताः avayavasa;nj;naa.h आरभ्यन्ते . तत्र वचनात् samaave;sa.h भवति . (1.4.57) P I.341.2 - 9 R II.442 - 444 अयम् sattva;sabda.h अस्ति एव द्रव्यपदार्थकः . तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति . अस्ति क्रियापदार्थकः . सद्भावः सत्त्वम् इति . कस्य इदम् ग्रहणम् . द्रव्यपदार्थकस्य . कुतः एतत् . एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च . किम् पुनः अयम् पर्युदासः . यत् अन्यत् सत्त्ववचनात् इति . आहोस्वित् प्रसज्य अयम् प्रतिषेधः . सत्त्ववचने न इति . किम् च अतः . यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति . क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् anya;sca विधिना aa;sriiyate . अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना nipaatasa;nj;naa प्राप्नोति . अथ प्रसज्यप्रतिषेधः न दोषः भवति . यथा न दोषः तथा अस्तु . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 प्रादयः इति योगविभागः . प्रादयः इति योगविभागः कर्तव्यः . प्रादयः सत्त्ववचनाः nipaatasa;nj;naa.h भवन्ति . ततः उपसर्गाः क्रियायोगे इति . किमर्थः योगविभागः . nipaatasa;nj;naartha.h . nipaatasa;nj;naa yathaa syaat . ekayoge hi nipaatasa;nj;naabhaava.h . एकयोगे हि सति nipaatasa;nj;naayaa अभावः स्यात् . यस्मिन् एव vi;se.se gatyupasargakarmapravacaniiyasa;nj;naa.h तस्मिन् एव vi;se.se nipaatasa;nj;naa स्यात् . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 मरुच्छब्दस्य उप्स:न्ख्यानम् . मरुच्छब्दस्य उप्स:न्ख्यानम् कर्तव्यम् . मरुद्दत्तो मरुत्यः . aca upasargaat iti tattvam yathaa syaat . ;sracchabdasya upasamkhyaanam . ;sracchabdasya upasamkhyaanam kartavyam . ;sraddhaa . (1.4.60.1) P I.342.2 - 6 R II.446 kaarikaa;sabdasya . kaarikaa;sabdasya upasa:nkhyaanam kartavyam . कारिकाकृत्य . puna;scanasau छन्दसि . puna;scanasau छन्दसि gatisa;nj;nau भवतः इति वक्तव्यम् . पुनरुत्स्यूतम् वासः देयम् . पुनर्निष्कृतः रथः . u;sik दूतः चनोहितः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 gatyupasargasa;nj;naa.h क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् . gatyupasargasa;nj;naa.h क्रियायोगे यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;naa.h भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् gha;n षट्वणत्वे . gha;n . प्रवृद्धः भावः प्रभावः . अनुपसर्गे इति प्रतिषेधः मा भूत् . षत्वम् . विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः . उपसर्गात् इति षत्वम् मा भूत् . णत्वम् . प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः . उपसर्गादिति णत्वम् मा भूत् . वृद्धिविधौ च धातुग्रहणानर्थक्यम् . वृद्धिविधौ च धातुग्रहणम् अनर्थकम् . उपसर्गात् ऋति धातौ इति . तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति . क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति . यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति . वद्विध्नभावाबीत्त्वस्वा:न्गादिस्वरणत्वेषु दोषः भवति . वद्विधि . यत् उद्वतः निवतः यासि बप्सत् . वद्विधि . नस्भाव . प्रणसम् मुखम् उन्नसम् मुखम् . नस्भाव . अबीत्त्व .प्रेपम् परेपम् . अबीत्त्व . स्वा:न्गादिस्वर . प्रस्फिक् प्रोदरः . स्वा:न्गादिस्वर . णत्व . प्र णः ;सूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा . उपसर्गात् इति एते विधयः न प्राप्नुवन्ति . वद्विधिनस्भावबीत्त्वस्वा:न्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् . anavakaa;saa.h एते विधयः . ते वचनप्रामाण्यात् भविष्यन्ति . सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु . सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः . नुम्विधि : सुलभम् दुर्लभम् . उपसर्गात् इति नुम् मा भूत् इति . न सुदुर्भ्याम् केवलाभ्याम् . इति एतत् न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियते एतत् न्यासे एव . तत्वम् . सुदत्तम् . अचः उपसर्गात् तः इति तत्वम् मा भूत् इति . षत्वम् . सुसिक्तम् gha.ta;satena सुस्तुतम् ;sloka;satena . उपसर्गात् इति षत्वम् मा भूतिति . सुः पूजायाम् इति एतत् न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियत एतत् न्यासे एव . णत्वम् . दुर्नयम् दुर्नीतमिति . उपसर्गात् इति णत्वम् मा भूत् इति . (1.4.61) P I.343.10 -12 R II.449 कृभ्वस्तियोगे इति वक्तव्यम् . इह एव यथा स्यात् . ऊरीकृत्य ऊरीभूय . इह मा भूत् . ऊरी पक्त्वा . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 कथम् इदम् vij;naayate . इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . किम् च अतः . यदि vij;naayata इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ;स्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . ननु च उक्तम् ;स्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति . उपोद्धरति इति . गत्याकृतिः pratinirdi;syate . इह अपि तर्हि अनुकरणाकृतिः nirdi;syate . (1.4.62.2) P I.343.23 - 344.3 R II.450 किमर्थम् इदम् उच्यते . अनुकरणस्य इतिकरणपरत्वप्रतिषेधः ani.s.ta;sabdaniv.rttyartha.h . अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते . किम् प्रयोजनम् . ani.s.ta;sabdaniv.rttyartha.h . ani.s.tha;sabdataa मा भूत् इति . इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् sa;nj;naaniyamaartham वा इति . तत् यदा प्रयोगनियमार्थम् तदा ani.s.tha;sabdaniv.rttyartham इदम् वक्तव्यम् . यदा हि sa;nj;naaniyamaartham तदा न दोषः भवति . (1.4.63) P I.344.5 - 10 R II.450 - 451 इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति . आदारे सत् इति एव सिद्धम् . कथम् असत्कृत्य इति . तदन्तिविधिना भविष्यति . केन इदानीम् अनादरे भविष्यति . na;naa आदरप्रतिषेधम् vij;naasyaama.h . नादरे अनादरे इति . न एवम् ;सक्यम् . आदरप्रस:न्गे एव हि स्यात् . अनादरप्रस:न्गे न स्यात् . अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् vij;naayate . अविद्यमानादरे अनादरे इति . तस्मात् अनादरग्रहणम् कर्तव्यम् . असतः तु तदन्तविधिना सिद्धम् . (1.4.65) P I.344.12 - 14 R II.452 anta.h;sabdasya आ:न्किविधिसमासणत्वेषु पस:न्ख्यानम् . anta.h;sabdasya आ:न्किविधिसमासणत्वेषु पस:न्ख्यानम् कर्तव्यम् . a:n . अन्तर्धा . किविधिः . अन्तर्धिः . समासः . अन्तर्हत्य . णत्वम् . अन्तर्हण्यात् गोभ्यो गाः . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् . साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् . असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य . यदा हि साक्षात् एव किम् चित् क्रियते तदा मा भूत् इति . मकारान्तत्वम् च gatisa;nj;naasanniyuktam . मकारान्तत्वम् च gatisa;nj;naasanniyogena वक्तव्यम् . लवण:न्कृत्य . तत्र च्विप्रतिषेधः . तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . लवणीकृत्य . न वा पूर्वेण कृतत्वात् ण वा वक्तव्यम् . किम् कारणम् . पूर्वेण कृतत्वात् . अस्तु अनेन विभाषा . पूर्वेण नित्यः भविष्यति . इदम् तर्हि प्रयोजनम् . मकारान्तत्वम् च gatisa;nj;naasanniyuktam इति उक्तम् . तत् च्व्यन्तस्य मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . lava.na;sabdasya अयम् विभाषा lava.nam;sabda aade;sa.h क्रियते . यदि च लवणी ;सब्दस्य अपि विभाषा lava.nam;sabda.h aade;sa.h भवति न किम् चिद् दुष्यति . trai;sabdyam च ह साध्यम् . | तच्च एवम् सति सिद्धम् भवति इति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् : एते प्राक् एव धातोः प्रयोक्तव्याः . आहोस्वित् sa;nj;naaniyamaartham : एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् gatisa;nj;naa भवति इति . कः च अत्र vi;se.sa.h . प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः ani.s.ta;sabdaniv.rttyartha.h . प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . ani.s.ta;sabdaniv.rttyartha.h . ani.s.ta;sabataa मा भूत् इति . छन्दसि परव्यवहितवचनम् च . छन्दसि परे अपि व्यवहिताः च इति वक्तव्यम् . sa;nj;naaniyame सिद्धम् . sa;nj;naaniyame सिद्धम् एतत् भवति . अस्तु तर्हि sa;nj;naaniyama.h . उभयोः अनर्थकम् वचनम् ani.s.taadar;sanaat . उभयोः अपि पक्षयोः वचनमनर्थकम् . किम् कारणम् . ani.s.taadar;sanaat . न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयु:न्क्ते . यदि च अनिष्टम् d.r;syeta ततः यत्नार्हम् स्यात् . उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् . उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् . ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् . यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति . आचार्यप्रवृत्तिः j;naapayati न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति . कथम् कृत्वा j;naapakam . खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति . यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् . अस्तु अत्र मुम् . अनव्ययस्य इति प्रतिषेधः भविष्यति . pa;syati तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति . न एतत् अस्ति j;naapakam . यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः . कथम् . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति . तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन . कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . न एषः दोषः . न एषः उदिः उपपदम् . किम् तर्हि . vi;se.sa.nam . उदि कूले रुजिवहोः . utpuurvaabhyaam rujivahibhyaam kuule upapade iti . (1.4.83) P I.346.16 - 18 R II.456 - 457 kimartham mahatii sa;nj;naa kriyate . anvarthasa;nj;naa yathaa vij;naayeta . karma प्रोक्तवन्तः कर्मप्रवचनीयाः इति . के पुनः कर्म प्रोक्तवन्तः . ये सम्प्रति क्रियाम् न आहुः . के च सम्प्रति क्रियाम् न आहुः . ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 किमर्थम् इदम् उच्यते . karmapravacaniiyasa;nj;naa यथा स्यात् . gatyupasargasa;nj;ne मा भूताम् इति . किम् च स्यात् . ;साकल्यस्य सम्हिताम् अनु प्रावर्षत् : गतिः गतौ इति निघातः प्रसज्येत . यदि एवम् वेः अपि karmapravacaniiyasa;nj;naa वक्तव्या . वेः अपि निघातः न इष्यते : praade;sam praade;sam viparilikhati . asti atra vi;se.sa.h . न अत्र वेः लिखिम् प्रति क्रियायोगः . kim tarhi . aprayujyamaanam . praade;sam praade;sam vimaaya parilikhati iti . yadi evam अनोः अपि karmapravacaniiyasa;nj;nayaa न अर्थः . अनोः अपि हि न वृषिम् प्रति क्रियायोगः . किम् तर्हि अप्रयुज्यमानम् . ;साकल्येन सुकृताम् सम्हिताम् anuvi;samya देवः प्रावर्षत् . इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . अतः उत्तरम् पठति . अनुर्लक्षणेवचनानर्थक्यम् सामान्यकृतत्वात् . अनुर्लक्षणेवचनार्थक्यम् . किम् कारणम् . सामान्यकृतत्वात् . सामान्येन एव अत्र karmapravacaniiyasa;nj;naa भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति . हेत्वर्थम् तु वचनम् . हेत्वर्थम् इदम् वक्तव्यम् . हेतुः ;साकल्यस्य सम्हिता वर्षस्य न लक्षणम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते . सकृत् च असौ ;साकल्येन सुकृताम् सम्हिताम् anu;simya देवः प्रावर्षत् . सः तर्हि तथा . nirde;sa.h कर्तव्यः अनुः हेतौ इति . अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन . लक्षणेन हेतुः अपि व्याप्तः . न हि ava;syam तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . किम् तर्हि . यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति . तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति . सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति . तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . एतत् अपि न अस्ति प्रयोजनम् . सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव . न सिध्यति . परत्वात् hetutvaa;srayaa तृतीया प्राप्नोति . (1.4.89) P I.347.23 - 25 R II.461 आ:n मर्यादाभिविध्योः इति वक्तव्यम् . इह अपि यथा स्यात् आकुमारम् ya;sa.h पाणिनेः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . मर्यादावचने इति एव सिद्धम् . एषा अस्य ya;sasa.h मर्यादा . (1.4.90) P I.348.2 - 6 R II.461 - 462 कस्य लक्षणदयः अर्थाः nirdi;syante . वृक्षादीनाम् . किमर्थम् पुनः इदम् उच्यते . karmapravacaniiyasa;nj;naa यथा स्यात् . gatyupasargasa;nj;ne मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;ne भवतः न च वृक्षादीन् प्रति क्रियायोगः . इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . वृक्षम् प्रति विद्योतते . वृक्षमनु विद्योतते इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 किमर्थम् अधिपर्योः अनर्थकयोः karmapravacaniiyasa;nj;naa उच्यते . karmapravacaniiyasa;nj;naa यथा स्यात् . gatyupasargasa;nj;ne मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;ne भवतः अनर्थकौ च इमौ . इदम् तर्हि प्रयोजनम् pa;ncamii यथा स्यात् pa;ncamii अपा:न्परिभिः इति . कुतः पर्यागम्यत इति . सिद्धा अत्र pa;ncamii अपादाने इति एव . आतः च apaadaanapa;ncamii एषा . yatra api adhi;sabdena yoge pa;ncamii na vidhiiyate tatra api ;sruuyate . कुतः अध्यागम्यत इति . एवम् तर्हि सिद्धे सति यत् अनर्थकयोः gatyupasargasa;nj;naabaadhikaam karmapravacaniiyasa;nj;naam ;saasti tat j;naapayati आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति . किम् एतस्य j;naapane प्रयोजनम् . निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . तत् न वक्तव्यम् भवति . अथ वा न एव इमौ अनर्थकौ . किम् तर्हि अनर्थकौ इति उच्यते . अनर्थान्तर्वाचिनौ अनर्थकौ . धातुना उक्ताम् क्रियाम् आहतुः . तद् avi;si.s.tam भवति यथा ;स:न्खे पयः . यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति . उक्तार्थानामपि प्रयोगः d.r;syate . तत् यथा अपूपौ द्वौ आनय . ब्राह्मणौ द्वौ अनय इति . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 इह कस्मात् न भवति . सर्पिषः अपि स्यात् . गोमूत्रस्य अपि स्यात् . किम् च स्यात् . द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति . न एषः दोषः . न इमे अप्यर्थाः nirdi;syante . किम् तर्हि . परपदार्थाः इमे nirdi;syante . एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः karmapravacaniiyasa;nj;na.h भवति इति . अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते . किम् पुनः तत् . बिन्दुः . बिन्दोः तर्हि कस्मात् न भवति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति . (1.4.97) P I.349.6 - 9 R II.466 adhirii;svaravacane उक्तम् . किम् उक्तम् . यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अवचनात् सिद्धम् . प्रथमानुपपत्तिः तु . स्ववचनात् सिद्धम् इति . अधिः स्वम् प्रति karmapravacaniiyasa;nj;na.h भवति इति वक्तव्यम् . (1.4.99) P I.349.11 - 19 R II.466 - 467 laade;se परस्मैपदग्रहणम् पुरुषबाधितत्वात् . laade;se परस्मैपदग्रहणम् कर्तव्यम् . किम् कारणम् . पुरुषबाधितत्वात् . इह वचने हि sa;nj;naabaadhanam . इह हि क्रियमाणे anavakaa;saa puru.sasa;nj;naa parasmaipadasa;nj;naam baadheta . parasmaipadasa;nj;naa api anavakaa;saa . saa vacanaat bhavi.syati . saavakaa;saa parasamaipadasa;nj;naa . कः vakaa;sa.h . ;सतृक्क्वसू avakaa;sa.h . सिचि वृद्धौ तु परस्मैपदग्रहणम् j;naapakam पुरुषाबाधकत्वस्य . यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् j;naapayati आचार्यः न puru.sasa;nj;naa parasmaipadasa;nj;naam baadhate iti . (1.4.101) P I.350.2 - 24 R II.468 - 469 prathamamadhyamottamasa;nj;naayaam आत्मनेपदग्रहणम् समस:न्ख्यार्थम् . prathamamadhyamottamasa;nj;naayaam आत्मनेपदग्रहणम् कर्तव्यम् . आत्मनेपदानाम् च prathamamadhyamottamasa;nj;naa.h भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . समस:न्ख्यार्थम् . स:nkhyaataanude;sa.h यथा स्यात् . अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः sa;nj;naa.h षट् sa;nj;nina.h . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . क्रियमाणे अपि च आत्मनेपदग्रहणे आनुपूर्व्यवचनम् च . आनुपूर्व्यवचनम् च कर्तव्यम् . अक्रियमणे hi kasya cit eva trikasya prathamasa;nj;naa syaat kasya cit eva madhyamasa;nj;naa kasya cit eva uttamasa;nj;naa . na vaika;se.sanirde;saat . yat taavat ucyate आत्मनेपदग्रहणम् कर्तव्यम् समस:न्ख्यार्थम् इति . तत् न कर्तव्यम् . sa;nj;naa.h अपि षत् एव nirdi;syante . कथम् . eka;se.sanirdesaat . eka;se.sanirde;sa.h अयम् . अथ एतस्मिन् eka;se.sanirde;se सति किम् अयम् k.rtaika;se.saa.naam द्वन्द्वः . प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति . आहोस्वित् कृतद्वन्द्वानाम् eka;se.sa.h . प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः . प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति . किम् च अतः . यदि k.rtaike;se.saa.naam द्वन्द्वः प्रथममध्यमयोः prathamasa;nj;naa प्राप्नोति . उत्तमप्रथमयोः madhyamasa;nj;naa प्राप्नोति . मध्यमोत्तमयोः uttamasa;nj;naa प्राप्नोति . अथ k.rtadvandvaanaameka;se.so न दोषः भवति . यथा न दोषः तथा अस्तु . किम् पुनः अत्र न्याय्यम् . उभयम् इति आह . उभयम् हि d.r;syate . तत् यथा . बहु ;सक्तिकिटकम् बहूनि ;सक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि . यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति . न कर्तव्यम् . लोकतः एतत् सिद्धम् . तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति . न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 त्रीणि त्रीणि इति अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति . अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् अनुवर्तते इति . ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति . वचनात् भविष्यति . अथ वा पुनः अस्तु निवृत्तम् . ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति . न एषः दोषः . अचि इति अनुवर्तते . न चाजादी प्रथमौ प्रत्ययौ स्तः . ननु च एवम् vij;naayate अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति . यत् तर्हि तस्मात् ;ससः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् pratinirdi;sati तत् j;naapayati आचार्यः विभक्त्योः ग्रहणम् इति . अथ वा वचनग्रहणम् एव कुर्यात् . औजसोः पूर्वसवर्णः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 किमर्थम् इदम् उच्यते . युष्मदस्मच्छेषवचनम् नियमार्थम् . नियमार्थः अयम् आरम्भः . अथ एतस्मिन् नियमार्थे vij;naayamaane किम् अयम् उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित् पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति . किम् च अतः . यदि पुरुषनियमः ;सेषग्रहणम् कर्तव्यम् ;सेषे प्रथमः इति . किम् कारणम् . मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते . तत्र प्रथमः अपि प्राप्नोति . तत्र ;सेषग्रहणम् कर्तव्यम् प्रथमनियमार्थम् . ;सेषे एव प्रथमः भवति न अन्यत्र इति . अथ अपि उपपदनियमः एवम् अपि ;सेषग्रहणम् कर्तव्यम् ;सेषे प्रथमः इति . युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ ;सेषे अपि प्राप्नुतः . तत्र ;सेषग्रहणम् कर्तव्यम् ;सेषनियमार्थम् . ;सेषे प्रथमः एव भवति न अन्यः इति . उपपदनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . कथम् . युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ ;सेषे अपि प्राप्नुतः . ततः वक्ष्यामि प्रथमः भवति इति . तत् नियमार्थम् भविष्यति . यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति . तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् . तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः . त्वम् च देवदत्तः च पचथः . अहम् च देवदत्तः च पचावः . किम् कारणम् . ;सेषत्वात् . ;सेषे प्रथमः इति प्रथमः प्राप्नोति . सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् . सिद्धम् एतत् . कथम् . युष्मदस्मदोः प्रतिषेधात् . ;सेषे प्रथम्ः युष्मदस्मदोः न इति वक्तव्यम् . युष्मदि मध्यमात् अस्मदि उत्तमः प्रतिषेधेन . युष्मदि मध्यमात् अस्मदि उत्तमः इति एतत् भवति विप्रतिषेधेन . युष्मदि मध्यमः इति अस्य avakaa;sa.h त्वम् पचसि . अस्मदि उत्तमः इति अस्य avakaa;sa.h अहम् पचामि . इह उभयम् प्राप्नोति त्वम् च अहम् च पचावः . अस्मदि उत्तमः इति एतत् भवति विर्प्रतिषेधेन . सः तर्हि विप्रतिषेधः वक्त्वयः . न वक्तव्यः . त्यदादीनाम् यत् यत् परम् तत् तत् ;सिष्यते इति एवम् अस्मदः ;सेषः भविष्यति . तत्र अस्मदि उत्तमः इति एव सिद्धम् . aneka;se.sabhaavaartham तु . aneka;se.sabhaavaartham तु सः विप्रतिषेधः वक्तव्यः . यदा च eka;se.sa.h न . कदा च eka;se.sa.h न . सहविवक्षायाम् eka;se.sa.h . यदा न सहविवक्षा तद eka;se.sa.h न अस्ति . न वा युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि aneka;se.sabhaavaat अविप्रतिषेधः . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि युष्मदस्मदधिकरणानाम् अपि eka;se.sena न भवितव्यम् . त्वम् च अहम् च पचसि पचामि च इति . क्रियापृथक्त्वे च dravyap.rthaktvadar;sanam अनुमानम् उत्तरत्र aneka;se.sabhaavasya . क्रियापृथक्त्वे च द्रव्यपृथक्त्वम् d.r;syate . तत् यथा पचसि पचामि च त्वम् च अहम् च इति . तत् अनुमानम् उत्तरयोः अपि क्रिययोः eka;se.sa.h न भवति इति . एवम् च कृत्वा सः पि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . तत्र अपि हि एवम् भवितव्यम् त्वम् च देवदत्तः च पचसि पचति च . अहम् च देवदत्तः च पचामि पचति च इति . यत् तावत् उच्यते न वा युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि aneka;se.sabhaavaat अविप्रतिषेधः इति . d.r;syate हि युष्मदस्मदोः caaneka;se.sa.h तदधिकरणानाम् च eka;se.sa.h . तत् यथा त्वम् च अहम् च वृत्त्रहन् उभौ सम्प्रयुज्यावहै इति . यत् अपि उच्यते क्रियापृथक्त्वे च dravyap.rthaktvadar;sanam अनुमानम् उत्तरत्र aneka;se.sabhaavasya इति . क्रियापृथक्त्वे खलु अपि dravyaika;se.sa.h भवति इति d.r;syate . तत् यथा अक्षाः भज्यन्ताम् भक्ष्यन्ताम् दीव्यन्ताम् इति . एवम् च कृत्वा सः अपि दोषो भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . न एषः दोषः . परिहृतम् एतत् सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . ;सेषे प्रथमः विधीयते . न हि ;सेषः च अन्यः च ;सेषग्रहणेन गृह्यते . भवेत् प्रथमः न स्यान् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते . यत् अत्र युष्मत् यत् च अस्मत् tattadaa;srayau मध्यमोत्तमौ भविष्यतः . यथा एव तर्हि यत् अत्र युष्मत् यत् च स्मत् tadaa;srayau मध्यमोत्तमौ भवतः एवम् यः अत्र ;सेषः tadaa;sraya.h प्रथमः प्राप्नोति . एवम् तर्हि ;सेषे उपपदे प्रथमः विधीयते . उपोच्चारि पदम् उपपदम् . यत् च अत्र उपोच्चारि न सः ;सेषः यः च ;सेषः न तत् उपोच्चारि . भवेत् प्रथमः न स्यात् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . उपोच्चारि पदम् उपपदम् . यत् च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न तत् उपोच्चारि . एवम् तर्हि ;सेषेण सामानाधिकरण्ये प्रथमः विधीयते . न च अत्र ;सेषेण एव सामानाधिकरण्यम् . भवेत् प्रथमः न स्यात् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मद्भ्याम् सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्याम् एव सामानाधिकरण्यम् . एवम् तर्हि त्यदादीनि सर्वैः नित्यम् इति एवम् अत्र युष्मदस्मदोः ;सेषः भविष्यति . तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धम् . न सिध्यति . स्थानिनि अपि इति प्रथमः प्राप्नोति . त्यदादीनाम् खलु अपि यत् यत् परम् तत् तत् ;सिष्यते इति यदा भवतः ;सेषः तदा प्रथमः प्राप्नोति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते . तौ इह न प्राप्नुतः : परमत्वम् पचसि . परमाहम् पचामि इति . तदन्तविधिना भविष्यति . इह अपि तर्हि तदन्तविधिना प्राप्नुतः : अतित्वम् पचति . अत्यहम् पचति इति . ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः : त्वत्तरः पचसि मत्तरः पचामि इति . त्वद्रूपः पचसि मद्रूपः पचामि इति . त्वत्कल्पः पचसि . मत्कल्पः पचामि इति . एवम् तर्हि युष्मद्वति अस्मद्वति इति एवम् भविष्यति . इह अपि तर्हि प्राप्नुतः : अतित्वम् पचति . अत्यहम् पचति इति . एवम् तर्हि युष्मदि साधने अस्मदि साधने इति एवम् भविष्यति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . अथ वा प्रथमः उत्सर्गः करिष्यते . तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः . तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः . अथ इह कथम् भवितव्यम् . अत्वम् त्वम् सम्पद्यते त्वद्भवति मद्भवति इति . आहोस्वित् त्वद्भवसि मद्भवामि इति . त्वद्भवति मद्भवति इति एवम् भवितव्यम् . मध्यमोत्तमौ कस्मात् न भवतः . गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति . तत् यथा . गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः . गौः तिष्ठति . गाम् आनय इति . arthaa;sraye एतत् एवम् भवति . यत् हि ;sabdaa;srayam ;सब्दमात्रे तत् भवति . ;sabdaa;sraye च वृद्ध्यात्त्वे . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 परः सन्निकर्षः सम्हिता चेत् अद्रुतायाम् असंहितम् . परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ sa.mhitaasa;nj;naa न प्राप्नोति . द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् . तुल्यः सम्निकर्षः . तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु . कि:न्कृतः तर्हि vi;se.sa.h . वर्णकालभूयस्त्वम् तु . वर्णानाम् तु कालभूयस्त्वम् . तत् यथा . hastima;sakayo.h तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु . यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपस:न्ख्यानम् कालभेदात् . द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपस:न्ख्यानम् कर्तव्यम् . किम् कारणम् . कालभेदात् . ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् . उक्तम् वा . किम् उक्तम् . सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante इति . अथ वा ;सब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते . ;सब्दाविरामे प्रतिवर्णम् अवसानम् . ;सब्दाविरामे प्रतिवर्णम् avasaanasa;nj;naa प्राप्नोति . किम् इदम् प्रतिवर्णम् इति . वर्णम् वर्णम् प्रति प्रतिवर्णम् . येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः . evam tarhi anavakaa;saa sa.mhitaasa;nj;naa avasaanasa;nj;naam बाधिष्यते . अथ वा avasaanasa;nj;naayaam प्रकर्षगतिः vij;naasyate : साधीयः यः विरामः इति . कः च साधीयः . यः ;सब्दार्थयोः विरामः . अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते . ह्रादाविरामे spar;saagho.sasa.myoge असन्निधानात् असंहितम् . ह्रादाविरामे spar;saanaam अघोषाणाम् संयोगे असम्निधानात् sa.mhitaasa;nj;naa न प्राप्नोति . कुक्कुटः पिप्पका पित्तम् इति . किम् उच्यते संयोगे इति . अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते . तद् यथा . द्वयोः रक्तयोः वस्त्रयोः मध्ये ;सुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते . बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . एकेन तुल्यः सन्निधिः . यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि . अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते . पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् असंहितम् . पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् sa.mhitaasa;nj;naa न प्राप्नोति . न हि वर्णानाम् पौर्वापर्यम् अस्ति . किम् कारणम् . एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् . एकैकवर्णवर्तिनी वाक् . न द्वौ युगपत् उच्चारयति . गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये . यावत् औकारे न गकारे न विसर्जनीये . यावत् विसर्जनीये न गकारे न औकारे . उच्चरितप्रध्वंसित्वात् . उच्चरितप्रध्वंसिनः खलु अपि वर्णाः . उच्चरितः प्रध्वस्तः . अथ अपरः प्रयुज्यते . न वर्णः वर्णस्य सहायः . एवम् तर्हि बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः ;सब्देन अर्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् . बुद्धिविषयम् एव ;सब्दानाम् पौर्वापर्यम् . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati असमिन् अर्थे अयम् ;सब्दः प्रयोक्त्वयः स्मिन् तावत् ;सब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति . कः च अत्र vi;se.sa.h . अभावे अवसानलक्षणे उपर्यभाववचनम् . अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् . उपरि यः अभावः इति वक्तव्यम् . पुरस्तात् अपि हि ;सब्दस्य अभावः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . अस्तु तर्हि विरामः . विरामे विरामवचनम् . यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . पुरस्तात् अपि ;सब्दस्य विरामः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . आरम्भपूर्वकः मम विरामः . अथ वा न इदम् अवसानलक्षणम् विचार्यते . किम् तर्हि . sa;nj;nii . अभावः vasaanasa;nj;nii स्यात् विरामः वा इति . कः च अत्र vi;se.sa.h . अभावे avasaanasa;nj;nini उपर्यभाववचनम् . अभावे avasaanasa;nj;nin युपर्यभावग्रहणम् कर्तव्यम् . उपरि यः भावः इति वक्तव्यम् . पुरस्तात् अपि हि ;सब्दस्य अभावः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . अस्तु तर्हि विरामः अवासनम् . विरामे विरामवचनम् . यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . ननु च उक्तम् आरम्भपूर्वकः इति . न ava;syam अयम् रमिः प्रवृत्तौ एव वर्तते . किम् तर्हि . अप्रवृत्तौ अपि . तत् यथा . उपरतानि अस्मिन् कुले व्रतानि . उपरतः स्वाध्यायः इति . न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि . भावाविरामभावित्वात् ;सब्दस्य वसानलक्षणम् न . भावाविरामभावित्वात् ;सब्दस्य अवसानलक्षणम् न उपपद्यते . किम् इदम् भावाविरामभावित्वात् इति . भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् . अपरः आह . भावभावित्वादविरामभावित्वात् च ;सब्दस्य अवसानलक्षणम् न उपपद्यते इति . तत्परः इति वा वर्णस्य अवसानम् . विरामपरः वर्णः vasaanasa;nj;na.h भवति इति वक्तव्यम् . वर्णः अन्त्यः वा अवसानम् . अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः vasaanasa;nj;na.h भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . संहितावसानयोः लोकविदितत्वात् सिद्धम् . सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ . एवम् हि कः चित् कम् चिद् अधीयानम् आह : ;सन्नोदेवीयम् सम्हितया अधीष्व इति . सः तत्र परमसन्निकर्षम् अधीते . अपरः आह : केन वस्यसि इति . सः आह : अकारेण इकारेण उकारेण इति . एवम् एतौ लोकविदिततौ अर्थौ . तयोः लोकविदितत्वात् सिद्धम् इति .