(P 1) P I.1.1 - 5 R I.1 - 4 {1/10} atha ;sabdaanu;saasanam . (P 1) P I.1.1 - 5 R I.1 - 4 {2/10} atha iti ayam ;सब्दः अधिकारार्थः प्रयुज्यते . (P 1) P I.1.1 - 5 R I.1 - 4 {3/10} ;sabdaanu;saasanam ;सास्त्रम् अधिकृतम् वेदितव्यम् . (P 1) P I.1.1 - 5 R I.1 - 4 {4/10} केषाम् ;सब्दानाम् . (P 1) P I.1.1 - 5 R I.1 - 4 {5/10} लौकिकानाम् वैदिकानाम् च . (P 1) P I.1.1 - 5 R I.1 - 4 {6/10} तत्र लौकिकाः तावत् : गौः a;sva.h पुरुषः हस्ती ;सकुनिः मृगः ब्राह्मणः इति . (P 1) P I.1.1 - 5 R I.1 - 4 {7/10} वैदिकाः खलु अपि : ;सम् नः देवीः अभिष्टये . (P 1) P I.1.1 - 5 R I.1 - 4 {8/10} इषे त्वा ऊर्जे त्वा . (P 1) P I.1.1 - 5 R I.1 - 4 {9/10} अग्निम् ईळे पुरोहितम् . (P 1) P I.1.1 - 5 R I.1 - 4 {10/10} अग्ने आयाहि वीतये इति . . (P 2) P I.1.6 - 13 R I.5 - 7 {1/19} अथ गौः इति अत्र कः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {2/19} किम् यत् तत् सास्नाला:न्गूलककुदखुरविषाणि अर्थरूपम् सः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {3/19} न इति आह . (P 2) P I.1.6 - 13 R I.5 - 7 {4/19} द्रव्यम् नाम तत् . (P 2) P I.1.6 - 13 R I.5 - 7 {5/19} यत् तर्हि तत् i:न्गितम् चेष्टितम् निमिषितम् सः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {6/19} न इति आह . (P 2) P I.1.6 - 13 R I.5 - 7 {7/19} क्रिया नाम सा . (P 2) P I.1.6 - 13 R I.5 - 7 {8/19} यत् तर्हि तत् ;सुक्लः नीलः कृष्णः कपिलः कपोतः इति सः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {9/19} न इति आह . (P 2) P I.1.6 - 13 R I.5 - 7 {10/19} गुणः नाम सः . (P 2) P I.1.6 - 13 R I.5 - 7 {11/19} यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {12/19} न इति आह . (P 2) P I.1.6 - 13 R I.5 - 7 {13/19} आकृतिः नाम सा . (P 2) P I.1.6 - 13 R I.5 - 7 {14/19} कः तर्हि ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {15/19} येन उच्चारितेन सास्नाला:न्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः ;सब्दः . (P 2) P I.1.6 - 13 R I.5 - 7 {16/19} अथ वा प्रतीतपदार्थकः लोके ध्वनिः ;सब्दः इति उच्यते . (P 2) P I.1.6 - 13 R I.5 - 7 {17/19} तत् यथा ;सब्दम् कुरु मा ;सब्दम् कार्षीः ;सब्दकारी अयम् माणवकः इति . (P 2) P I.1.6 - 13 R I.5 - 7 {18/19} ध्वनिम् कुर्वन् एवम् उच्यते . (P 2) P I.1.6 - 13 R I.5 - 7 {19/19} तस्मात् ध्वनिः ;सब्दः . . (P 3) P I.1.14 - 2.2 R I.8 - 14 {1/23} कानि पुनः ;sabdaanu;saasanasya प्रयोजनानि . (P 3) P I.1.14 - 2.2 R I.8 - 14 {2/23} रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {3/23} रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {4/23} lopaagamavar.navikaaraj;na.h हि सम्यक् वेदान् परिपालयिष्यति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {5/23} ऊहः खलु अपि . (P 3) P I.1.14 - 2.2 R I.8 - 14 {6/23} न सर्वैः लि:न्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः . (P 3) P I.1.14 - 2.2 R I.8 - 14 {7/23} te ca ava;syam yaj;nagatena yathaayatham विपरिणमयितव्याः . (P 3) P I.1.14 - 2.2 R I.8 - 14 {8/23} तान् न अवैयाकरणः ;सक्नोति यथायथम् विपरिणमयितुम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {9/23} तस्मात् अध्येयम् व्याकरणम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {10/23} आगमः खलु अपि . (P 3) P I.1.14 - 2.2 R I.8 - 14 {11/23} ब्राह्मणेन निष्कारणः धर्मः षड:न्गः वेदः अध्येयः j;neya.h इति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {12/23} प्रधानम् च षट्सु a:न्गेषु व्याकरणम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {13/23} प्रधाने च कृतः यत्नः फलवान् भवति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {14/23} लघ्वर्थम् च अध्येयम् व्याकरणम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {15/23} ब्राह्मणेन ava;syam ;सब्दाः j;neyaa.h इति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {16/23} न च अन्तरेण व्याकरणम् लघुना उपायेन ;सब्दाः ;सक्याः j;naatum . (P 3) P I.1.14 - 2.2 R I.8 - 14 {17/23} असन्देहार्थम् च अध्येयम् व्याकरणम् . (P 3) P I.1.14 - 2.2 R I.8 - 14 {18/23} yaaj;nikaa.h पठन्ति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {19/23} स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {20/23} तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती . (P 3) P I.1.14 - 2.2 R I.8 - 14 {21/23} ताम् न अवैयाकरणः स्वरतः अध्यवस्यति . (P 3) P I.1.14 - 2.2 R I.8 - 14 {22/23} यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः . (P 3) P I.1.14 - 2.2 R I.8 - 14 {23/23} अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति . . (P 4.1) P I.2.3 - 9 R I.11 - 12 {1/8} इमानि च भूयः ;sabdaanu;saasanasya प्रयोजनानि . (P 4.1) P I.2.3 - 9 R I.11 - 12 {2/8} ते असुराः , दुष्टः ;सब्दः , यत् अधीतम् , यः तु प्रयु:न्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , da;samyaam पुत्रस्य , सुदेवः असि वरुण इति . (P 4.1) P I.2.3 - 9 R I.11 - 12 {3/8} ते असुराः . (P 4.1) P I.2.3 - 9 R I.11 - 12 {4/8} ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः . (P 4.1) P I.2.3 - 9 R I.11 - 12 {5/8} तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै . (P 4.1) P I.2.3 - 9 R I.11 - 12 {6/8} म्लेच्छः ह वै एषः यत् apa;sabda.h . (P 4.1) P I.2.3 - 9 R I.11 - 12 {7/8} म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् . (P 4.1) P I.2.3 - 9 R I.11 - 12 {8/8} ते असुराः . (P 4.2) P I.2.10 - 14 R I.12 - 13 {1/5} दुष्टः ;सब्दः . (P 4.2) P I.2.10 - 14 R I.12 - 13 {2/5} दुष्टः ;सब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह . (P 4.2) P I.2.10 - 14 R I.12 - 13 {3/5} सः वाग्वज्रः यजमानम् हिनस्ति यथा indra;satru.h स्वरतः अपराधात् . (P 4.2) P I.2.10 - 14 R I.12 - 13 {4/5} दुष्टान् ;सब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् . (P 4.2) P I.2.10 - 14 R I.12 - 13 {5/5} दुष्टः ;सब्दः . . (P 4.3) P I.2.14 - 17 R I.3 {1/4} यत् अधीतम् . (P 4.3) P I.2.14 - 17 R I.3 {2/4} यत् अधीतम् avij;naatam निगदेन एव ;सब्द्यते अनग्नौ इव ;सुष्कैधः न तत् ज्वलति कर्हि चित् . (P 4.3) P I.2.14 - 17 R I.3 {3/4} तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम् . (P 4.3) P I.2.14 - 17 R I.3 {4/4} यत् अधीतम् . . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {1/29} यः तु प्रयु:न्क्ते . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {2/29} यः तु प्रयु:न्क्ते ku;sala.h vi;se.se ;सब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च apa;sabdai.h . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {3/29} कः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {4/29} वाग्योगवित् एव . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {5/29} कुतः एतत् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {6/29} यः हि ;सब्दान् जानाति apa;sabdaan अपि असौ जानाति . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {7/29} यथा एव हि ;sabdaj;naane धर्मः एवम् apa;sabdaj;naane अपि अधर्मः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {8/29} अथ वा भूयान् अधर्मः प्राप्नोति . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {9/29} भूयांसः apa;sabdaa.h अल्पीयांसः ;सब्दाः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {10/29} एकैकस्य हि ;सब्दस्य बहवः apa;sabdaa.h . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {11/29} तत् यथा गौः इति अस्य ;सब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः apabhra.m;saa.h . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {12/29} अथ यः अवाग्योगवित् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {13/29} aj;naanam तस्य ;सरणम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {14/29} न अत्यन्ताय aj;naanam ;सरणम् भवितुम् अर्हति . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {15/29} यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {16/29} एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च apa;sabdai.h . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {17/29} कः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {18/29} अवाग्योगवित् एव . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {19/29} अथ यः वाग्योगवित् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {20/29} vij;naanam तस्य ;सरणम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {21/29} क्व पुनः इदम् पठितम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {22/29} भ्राजाः नाम ;स्लोकाः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {23/29} किम् च भोः ;स्लोकाः अपि प्रमाणम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {24/29} किम् च अतः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {25/29} यदि प्रमाणम् अयम् अपि ;स्लोकः प्रमाणम् भवितुम् अर्हति . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {26/29} यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {27/29} प्रमत्तगीतः एषः तत्रभवतः . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {28/29} यः तु अप्रमत्तगीतः तत् प्रमानम् . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {29/29} यस् तु प्रयु:न्क्ते . . (P 4.5) P I.3.6 - 9 R I.15 {1/4} अविद्वांसः . (P 4.5) P I.3.6 - 9 R I.15 {2/4} अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् . (P 4.5) P I.3.6 - 9 R I.15 {3/4} अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् . (P 4.5) P I.3.6 - 9 R I.15 {4/4} अविद्वांसः . (P 4.6) P I.3.10 - 11 R I.16 {1/4} विभक्तिम् कुर्वन्ति . (P 4.6) P I.3.10 - 11 R I.16 {2/4} yaaj;nikaa.h पठन्ति : प्रयाजाः सविभक्तिकाः कार्याः इति . (P 4.6) P I.3.10 - 11 R I.16 {3/4} न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः ;सक्याः कर्तुम् . (P 4.6) P I.3.10 - 11 R I.16 {4/4} विभक्तिम् कुर्वन्ति . (P 4.7) P I.3.12 - 13 R I.16 {1/4} यः वै इमाम् . (P 4.7) P I.3.12 - 13 R I.16 {2/4} यः वै इमाम् pada;sa.h svara;sa.h ak.sara;sa.h वाचम् विदधाति सः आर्त्विजीनः . (P 4.7) P I.3.12 - 13 R I.16 {3/4} आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् . (P 4.7) P I.3.12 - 13 R I.16 {4/4} यः वै इमाम् . . (P 4.8) P I.3.14 - 29 R I.16 - 18 {1/29} चत्वारि . (P 4.8) P I.3.14 - 29 R I.16 - 18 {2/29} चत्वारि ;सृ:न्गा त्रयः अस्य पादा द्वे ;सीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् आ vive;sa . (P 4.8) P I.3.14 - 29 R I.16 - 18 {3/29} चत्वारि ;सृ:न्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . (P 4.8) P I.3.14 - 29 R I.16 - 18 {4/29} त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {5/29} द्वे ;सीर्षे द्वौ ;सब्दात्मानौ नित्यः कार्यः च . (P 4.8) P I.3.14 - 29 R I.16 - 18 {6/29} सप्त हस्तासः अस्य सप्त विभक्तयः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {7/29} त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे ;सिरसि इति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {8/29} वृषभः वर्षणात् . (P 4.8) P I.3.14 - 29 R I.16 - 18 {9/29} रोरवीति ;सब्दम् करोति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {10/29} कुतः एतत् . (P 4.8) P I.3.14 - 29 R I.16 - 18 {11/29} रौतिः ;सब्दकर्मा . (P 4.8) P I.3.14 - 29 R I.16 - 18 {12/29} महः देवः मर्त्यान् aavive;sa इति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {13/29} महान् देवः ;सब्दः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {14/29} मर्त्याः मरणधर्माणः मनुष्याः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {15/29} तान् aavive;sa . (P 4.8) P I.3.14 - 29 R I.16 - 18 {16/29} महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् . (P 4.8) P I.3.14 - 29 R I.16 - 18 {17/29} अपरः आह : चत्वारि वाक् परिमिता पदानि तानि विदुः ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता न i:न्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {18/29} चत्वारि वाक् परिमिता पदानि . (P 4.8) P I.3.14 - 29 R I.16 - 18 {19/29} चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . (P 4.8) P I.3.14 - 29 R I.16 - 18 {20/29} तानि विदुः ब्राह्मणाः ये मनीषिणः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {21/29} मनसः ईषिणः मनीषिणः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {22/29} गुहा त्रीणि निहिता न i:न्गयन्ति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {23/29} गुहायाम् त्रीणि निहितानि न i:न्गयन्ति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {24/29} न चेष्टन्ते . (P 4.8) P I.3.14 - 29 R I.16 - 18 {25/29} न निमिषन्ति इति अर्थः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {26/29} तुरीयम् वाचः मनुष्याः वदन्ति . (P 4.8) P I.3.14 - 29 R I.16 - 18 {27/29} तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते . (P 4.8) P I.3.14 - 29 R I.16 - 18 {28/29} चतुर्थम् इति अर्थः . (P 4.8) P I.3.14 - 29 R I.16 - 18 {29/29} चत्वारि . . (P 4.9) P I.4.5 - 8 R I.18 - 19 {1/11} उत त्वः . (P 4.9) P I.4.5 - 8 R I.18 - 19 {2/11} उत त्वः pa;syan न dadar;sa वाचम् उत त्वः ;स्र्ण्वन् न ;सृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाया इव पत्ये u;satii सुवासाः . (P 4.9) P I.4.5 - 8 R I.18 - 19 {3/11} अपि खलु एकः pa;syan अपि न pa;syati वाचम् . (P 4.9) P I.4.5 - 8 R I.18 - 19 {4/11} अपि खलु एकः ;स्र्ण्वन् अपि न ;स्र्णोति एनाम् . (P 4.9) P I.4.5 - 8 R I.18 - 19 {5/11} अविद्वांसम् आह अर्धम् . (P 4.9) P I.4.5 - 8 R I.18 - 19 {6/11} उतो त्वस्मै तन्वम् विसस्रे . (P 4.9) P I.4.5 - 8 R I.18 - 19 {7/11} तनुम् विवृणुते . (P 4.9) P I.4.5 - 8 R I.18 - 19 {8/11} जाया इव पत्ये u;satii सुवासाः . (P 4.9) P I.4.5 - 8 R I.18 - 19 {9/11} तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते . (P 4.9) P I.4.5 - 8 R I.18 - 19 {10/11} वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् . (P 4.9) P I.4.5 - 8 R I.18 - 19 {11/11} उत त्वः . . (P 4.10) P I.4.9 - 18 R I.19 - 20 {1/17} सक्तुम् इव . (P 4.10) P I.4.9 - 18 R I.19 - 20 {2/17} सक्तुम् इव tita'unaa पुनन्तः यत्र धीराः मनसा वाचम् अक्रत अत्रा सखायः सख्यानि जानते भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि . (P 4.10) P I.4.9 - 18 R I.19 - 20 {3/17} सक्तुः सचतेः दुर्धावः भवति . (P 4.10) P I.4.9 - 18 R I.19 - 20 {4/17} कसतेः वा विपरीतात् विकसितो भवति . (P 4.10) P I.4.9 - 18 R I.19 - 20 {5/17} tita'u परिपवनम् भवति ततवत् वा तुन्नवत् वा . (P 4.10) P I.4.9 - 18 R I.19 - 20 {6/17} धीराः ध्यानवन्तः मनसा praj;naanena वाचम् अक्रत वाचम् अकृषत . (P 4.10) P I.4.9 - 18 R I.19 - 20 {7/17} अत्रा सखायः सख्यानि जानते . (P 4.10) P I.4.9 - 18 R I.19 - 20 {8/17} सायुज्यानि जानते . (P 4.10) P I.4.9 - 18 R I.19 - 20 {9/17} क्व . (P 4.10) P I.4.9 - 18 R I.19 - 20 {10/17} यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः . (P 4.10) P I.4.9 - 18 R I.19 - 20 {11/17} के पुनः ते . (P 4.10) P I.4.9 - 18 R I.19 - 20 {12/17} वैयाकरणाः . (P 4.10) P I.4.9 - 18 R I.19 - 20 {13/17} कुतः एतत् . (P 4.10) P I.4.9 - 18 R I.19 - 20 {14/17} भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि . (P 4.10) P I.4.9 - 18 R I.19 - 20 {15/17} एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति . (P 4.10) P I.4.9 - 18 R I.19 - 20 {16/17} लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति . (P 4.10) P I.4.9 - 18 R I.19 - 20 {17/17} सक्तुम् इव . . (P 4.11) P I.4.19 - 21 R I.21 {1/4} सारस्वतीम् . (P 4.11) P I.4.19 - 21 R I.21 {2/4} yaaj;nikaa.h पठन्ति : आहिताग्निः apa;sabdam प्रयुज्य praaya;scittiiyaam सारस्वतीम् इष्टिम् निर्वपेत् इति . (P 4.11) P I.4.19 - 21 R I.21 {3/4} praaya;scittiiyaa.h मा भूम इति अध्येयम् व्याकरणम् . (P 4.11) P I.4.19 - 21 R I.21 {4/4} सारस्वतीम् . . (P 4.12) P I.4.22 - 25 R I.21 {1/6} da;samyaam पुत्रस्य . (P 4.12) P I.4.22 - 25 R I.21 {2/6} yaaj;nikaa.h पठन्ति : da;samyuttarakaalam पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् . (P 4.12) P I.4.22 - 25 R I.21 {3/6} तत् हि प्रतिष्ठिततमम् भवति . (P 4.12) P I.4.22 - 25 R I.21 {4/6} द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति . (P 4.12) P I.4.22 - 25 R I.21 {5/6} न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा ;सक्याः vij;naatum . (P 4.12) P I.4.22 - 25 R I.21 {6/6} da;samyaam putrasya . . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {1/11} सुदेवः असि . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {2/11} सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिराम् इव . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {3/11} सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {4/11} अनुक्षरन्ति काकुदम् . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {5/11} काकुदम् तालु . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {6/11} काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {7/11} सूर्म्यम् सुषिराम् इव . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {8/11} तद् यथा ;सोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः pravi;sya दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {9/11} तेन असि सत्यदेवः . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {10/11} सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {11/11} सुदेवः असि . . (P 5) P I.5.5 -11 R I.22 -23 {1/8} किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् . (P 5) P I.5.5 -11 R I.22 -23 {2/8} ओम् इति उक्त्वा v.rttaanta;sa.h ;सम् इति एवमादीन् ;सब्दान् पठन्ति . (P 5) P I.5.5 -11 R I.22 -23 {3/8} पुराकल्पे एतत् आसीत् : संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते . (P 5) P I.5.5 -11 R I.22 -23 {4/8} तेभ्यः तत्र sthaanakara.naanupradaanaj;nebhya.h वैदिकाः ;सब्दाः upadi;syante . (P 5) P I.5.5 -11 R I.22 -23 {5/8} तत् अद्यत्वे न तथा . (P 5) P I.5.5 -11 R I.22 -23 {6/8} वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति : वेदात् नः वैदिकाः ;सब्दाः सिद्धाः लोकात् च लौकिकाः . (P 5) P I.5.5 -11 R I.22 -23 {7/8} अनर्थकम् व्याकरणम् इति . (P 5) P I.5.5 -11 R I.22 -23 {8/8} तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् ;सास्त्रम् अन्वाचष्टे : इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति . . (P 6) P I.5.11 - 22 R I.23 - 24 {1/20} उक्तः ;सब्दः . (P 6) P I.5.11 - 22 R I.23 - 24 {2/20} स्वरूपम् अपि उक्तम् . (P 6) P I.5.11 - 22 R I.23 - 24 {3/20} प्रयोजनानि अपि उक्तानि . (P 6) P I.5.11 - 22 R I.23 - 24 {4/20} ;sabdaanu;saasanam इदानीम् कर्तव्यम् . (P 6) P I.5.11 - 22 R I.23 - 24 {5/20} तत् कथम् कर्तव्यम् . (P 6) P I.5.11 - 22 R I.23 - 24 {6/20} किम् ;sabdopade;sa.h कर्तव्यः आहोस्वित् apa;sabdopade;sa.h आहोस्वित् ubhayopade;sa.h इति . (P 6) P I.5.11 - 22 R I.23 - 24 {7/20} anyataropade;sena कृतम् स्यात् . (P 6) P I.5.11 - 22 R I.23 - 24 {8/20} तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो gamyate . (P 6) P I.5.11 - 22 R I.23 - 24 {9/20} pa;nca pa;ncanakhaa.h भक्ष्याः इति उक्ते गम्यते एतत् : अतः अन्ये अभक्ष्याः इति . (P 6) P I.5.11 - 22 R I.23 - 24 {10/20} अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः . (P 6) P I.5.11 - 22 R I.23 - 24 {11/20} तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः graamya;suukara.h इति उक्ते गम्यते एतत् : आरण्यः भक्ष्यः इति . (P 6) P I.5.11 - 22 R I.23 - 24 {12/20} एवम् इह अपि : यदि तावत् ;sabdopade;sa.h क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् : गाव्यादयः apa;sabdaa.h इति . (P 6) P I.5.11 - 22 R I.23 - 24 {13/20} अथ apa;sabdopade;sa.h क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् : गौः इति एषः ;सब्दः इति . (P 6) P I.5.11 - 22 R I.23 - 24 {14/20} किम् पुनः अत्र ज्यायः . (P 6) P I.5.11 - 22 R I.23 - 24 {15/20} लघुत्वात् ;sabdopade;sa.h . (P 6) P I.5.11 - 22 R I.23 - 24 {16/20} लघीयान् ;sabdopade;sa.h गरीयान् apa;sabdopade;sa.h . (P 6) P I.5.11 - 22 R I.23 - 24 {17/20} एकैकस्य ;सब्दस्य बहवः apabhra.m;saa.h . (P 6) P I.5.11 - 22 R I.23 - 24 {18/20} तत् यथा . (P 6) P I.5.11 - 22 R I.23 - 24 {19/20} गौः इति अस्य ;सब्दस्य गावीगोणीगोतागोपोतलिकादयः apabhra.m;saa.h . (P 6) P I.5.11 - 22 R I.23 - 24 {20/20} इष्टान्वाख्यानम् खलु अपि भवति . . (P 7) P I.5.23 - 6.7 R I.24 -25 {1/21} अथ एतस्मिन् ;sabdopade;se सति किम् ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः : गौः a;sva.h पुरुषः हस्ती ;सकुनिः मृगः ब्राह्मणः इति एवमादयः ;सब्दाः पठितव्याः . (P 7) P I.5.23 - 6.7 R I.24 -25 {2/21} न इति आह . (P 7) P I.5.23 - 6.7 R I.24 -25 {3/21} अनभ्युपायः एषः ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . (P 7) P I.5.23 - 6.7 R I.24 -25 {4/21} एवम् हि ;स्रूयते : बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् ;सब्दानाम् ;सब्दपारायणम् प्रोवाच न अन्तम् जगाम . (P 7) P I.5.23 - 6.7 R I.24 -25 {5/21} बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम . (P 7) P I.5.23 - 6.7 R I.24 -25 {6/21} किम् पुनः अद्यत्वे . (P 7) P I.5.23 - 6.7 R I.24 -25 {7/21} यः सर्वथा चिरम् जीवति सः var.sa;satam जीवति . (P 7) P I.5.23 - 6.7 R I.24 -25 {8/21} चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति . (P 7) P I.5.23 - 6.7 R I.24 -25 {9/21} तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् . (P 7) P I.5.23 - 6.7 R I.24 -25 {10/21} तस्मात् अनभ्युपायः ;सब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . (P 7) P I.5.23 - 6.7 R I.24 -25 {11/21} कथम् तर्हि इमे ;सब्दाः प्रतिपत्तव्याः . (P 7) P I.5.23 - 6.7 R I.24 -25 {12/21} किम् चित् saamanyavi;se.savat लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः ;सब्दौघान् प्रतिपद्येरन् . (P 7) P I.5.23 - 6.7 R I.24 -25 {13/21} किम् पुनः तत् . (P 7) P I.5.23 - 6.7 R I.24 -25 {14/21} उत्सर्गापवादौ . (P 7) P I.5.23 - 6.7 R I.24 -25 {15/21} कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः . (P 7) P I.5.23 - 6.7 R I.24 -25 {16/21} katha;njaatiiyaka.h पुनः उत्सर्गः कर्तव्यः katha;njaatiiyaka.h अपवादः . (P 7) P I.5.23 - 6.7 R I.24 -25 {17/21} सामन्येन उत्सर्गः कर्तव्यः . (P 7) P I.5.23 - 6.7 R I.24 -25 {18/21} तत् यथा कर्मणि अण् . (P 7) P I.5.23 - 6.7 R I.24 -25 {19/21} तस्य vi;se.se.na अपवादः . (P 7) P I.5.23 - 6.7 R I.24 -25 {20/21} तत् यथा . (P 7) P I.5.23 - 6.7 R I.24 -25 {21/21} आतः अनुपसर्गे कः . . (P 8) P I.6.8 - 11 R I.25 - 26 {1/6} किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् . (P 8) P I.6.8 - 11 R I.25 - 26 {2/6} उभयम् इति आह . (P 8) P I.6.8 - 11 R I.25 - 26 {3/6} कथम् j;naayate . (P 8) P I.6.8 - 11 R I.25 - 26 {4/6} उभयथा हि आचार्येण सूत्राणि पठितानि . (P 8) P I.6.8 - 11 R I.25 - 26 {5/6} आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते . (P 8) P I.6.8 - 11 R I.25 - 26 {6/6} द्रव्यम् पदार्थम् मत्वा सरूपाणाम् eka;se.sa.h एकविभक्तौ इति eka;se.sa.h आरभ्यते . . (P 9) P I.6.12 -14 R I.26 - 27 {1/4} किम् पुनः नित्यः ;सब्दः आहोस्वित् कार्यः . (P 9) P I.6.12 -14 R I.26 - 27 {2/4} स:न्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति . (P 9) P I.6.12 -14 R I.26 - 27 {3/4} तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि . (P 9) P I.6.12 -14 R I.26 - 27 {4/4} तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति . . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {1/33} कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {2/33} सिद्धे ;सब्दार्थसम्बन्धे . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {3/33} सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {4/33} अथ siddha;sabdasya कः पदार्थः . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {5/33} नित्यपर्यायवाची siddha;sabda.h . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {6/33} कथम् j;naayate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {7/33} यत् कूटस्थेषु अविचालिषु भावेषु वर्तते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {8/33} तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् aakaa;sam इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {9/33} ननु च भोः कार्येषु अपि वर्तते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {10/33} तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {11/33} यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः siddha;sabda.h इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {12/33} स:न्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {13/33} इह अपि तत् एव . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {14/33} अथ वा सन्ति एकपदानि अपि अवधारणानि . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {15/33} तत् यथा : अब्भक्षः वायुभक्षः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {16/33} अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {17/33} एवम् इह अपि सिद्धः एव न साध्यः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {18/33} अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः : अत्यन्तसिद्धः सिद्धः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {19/33} तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {20/33} अथ वा व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {21/33} किम् पुनः अनेन वर्ण्येन . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {22/33} किम् न महता कण्ठेन nitya;sabda.h एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {23/33} म:न्गलार्थम् . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {24/33} मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् siddha;sabdam आदितः प्रयु:न्क्ते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {25/33} म:न्गलादीनि हि ;सास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {26/33} अध्येतारः च सिद्धार्थाः यथा स्युः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {27/33} अयम् खलु अपि nitya;sabda.h न ava;syam कूटस्थेषु अविचालिषु भावेषु वर्तते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {28/33} किम् तर्हि . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {29/33} आभीक्ष्ण्ये अपि वर्तते . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {30/33} तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {31/33} यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {32/33} pa;syati तु आचार्यः म:न्गलार्थः च एव siddha;sabda.h आदितः प्रयुक्तः भविष्यति ;सक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {33/33} अतः siddha;sabda.h एव उपात्तः न nitya;sabda.h . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {1/48} अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {2/48} आकृतिम् इति आह . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {3/48} कुतः एतत् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {4/48} आकृतिः हि नित्या . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {5/48} द्रव्यम् अनित्यम् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {6/48} अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {7/48} सिद्धे ;सब्दे अर्थसम्बन्धे च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {8/48} नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {9/48} अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {10/48} द्रव्यम् हि नित्यम् आकृतिः अनित्या . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {11/48} कथम् j;naayate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {12/48} एवम् हि d.r;syate लोके . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {13/48} मृत् कया चित् आकृत्या युक्ता पिण्डः भवति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {14/48} पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {15/48} घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {16/48} तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {17/48} पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {18/48} रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {19/48} कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {20/48} पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {21/48} आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {22/48} आकृत्युपमर्देन द्रव्यम् एव ava;si.syate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {23/48} आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {24/48} ननु च उक्तम् आकृतिः अनित्या इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {25/48} न एतत् अस्ति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {26/48} नित्या आकृतिः . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {27/48} कथम् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {28/48} न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {29/48} द्रव्यान्तरस्था तु उपलभ्यते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {30/48} अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {31/48} तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {32/48} किम् पुनः तत्त्वम् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {33/48} तद्भावः तत्त्वम् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {34/48} आकृतौ अपि तत्त्वम् न विहन्यते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {35/48} अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {36/48} यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे ;सब्दे अर्थे सम्बन्धे च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {37/48} कथम् पुनः j;naayate सिद्धः ;सब्दः अर्थः सम्बन्धः च इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {38/48} लोकतः . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {39/48} यत् लोके अर्थम् उपादाय ;सब्दान् prayu;njate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {40/48} न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {41/48} ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {42/48} तत् यथा . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {43/48} घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {44/48} कार्यम् अनेन करिष्यामि इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {45/48} न तद्वत् ;सब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {46/48} कुरु ;सब्दान् . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {47/48} प्रयोक्ष्ये इति . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {48/48} तावति एव अर्थम् उपादाय ;सब्दान् prayu;njate . . (P 11) P I.8.1 - 22 R I.32 -35 {1/35} यदि तर्हि लोकः एषु प्रमाणम् किम् ;सास्त्रेण क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {2/35} लोकतः अर्थप्रयुक्ते ;सब्दप्रयोगे ;सास्त्रेण धर्मनियमः . (P 11) P I.8.1 - 22 R I.32 -35 {3/35} लोकतः अर्थप्रयुक्ते ;सब्दप्रयोगे ;सास्त्रेण धर्मनियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {4/35} किम् इदम् धर्मनियमः इति . (P 11) P I.8.1 - 22 R I.32 -35 {5/35} धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः . (P 11) P I.8.1 - 22 R I.32 -35 {6/35} यथा लौकिकवैदिकेषु . (P 11) P I.8.1 - 22 R I.32 -35 {7/35} प्रियतद्धिताः दाक्षिणात्याः . (P 11) P I.8.1 - 22 R I.32 -35 {8/35} यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति prayu;njate . (P 11) P I.8.1 - 22 R I.32 -35 {9/35} अथ वा युक्तः एव तद्धितार्थः . (P 11) P I.8.1 - 22 R I.32 -35 {10/35} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . (P 11) P I.8.1 - 22 R I.32 -35 {11/35} लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः graamya;suukara.h इति उच्यते . (P 11) P I.8.1 - 22 R I.32 -35 {12/35} भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते . (P 11) P I.8.1 - 22 R I.32 -35 {13/35} ;सक्यम् च अनेन ;स्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् . (P 11) P I.8.1 - 22 R I.32 -35 {14/35} तत्र नियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {15/35} इदम् भक्ष्यम् . (P 11) P I.8.1 - 22 R I.32 -35 {16/35} इदम् अभक्ष्यम् इति . (P 11) P I.8.1 - 22 R I.32 -35 {17/35} तथा खेदात् स्त्रीषु प्रवृत्तिः भवति . (P 11) P I.8.1 - 22 R I.32 -35 {18/35} समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च . (P 11) P I.8.1 - 22 R I.32 -35 {19/35} तत्र नियमः क्रियते : इयम् गम्या इयम् अगम्या इति . (P 11) P I.8.1 - 22 R I.32 -35 {20/35} वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः vai;sya.h इति उच्यते . (P 11) P I.8.1 - 22 R I.32 -35 {21/35} व्रतम् च नाम अभ्यवहारार्थम् उपादीयते . (P 11) P I.8.1 - 22 R I.32 -35 {22/35} ;सक्यम् च अनेन ;सालिमांसादीनि अपि व्रतयितुम् . (P 11) P I.8.1 - 22 R I.32 -35 {23/35} तत्र नियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {24/35} तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते . (P 11) P I.8.1 - 22 R I.32 -35 {25/35} यूपः च नाम pa;svanubandhaartham उपादीयते . (P 11) P I.8.1 - 22 R I.32 -35 {26/35} ;सक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा pa;su.h अनुबन्द्धुम् . (P 11) P I.8.1 - 22 R I.32 -35 {27/35} तत्र नियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {28/35} तथा अग्नौ कपालानि adhi;sritya अभिमन्त्रयते . (P 11) P I.8.1 - 22 R I.32 -35 {29/35} भृगूणाम् a:न्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति . (P 11) P I.8.1 - 22 R I.32 -35 {30/35} अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति . (P 11) P I.8.1 - 22 R I.32 -35 {31/35} तत्र नियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {32/35} एवम् क्रियमाणम् अभ्युदयकारि भवति इति . (P 11) P I.8.1 - 22 R I.32 -35 {33/35} एवम् इह अपि समानायाम् अर्थगतौ ;सब्देन च apa;sabdena च धर्मनियमः क्रियते . (P 11) P I.8.1 - 22 R I.32 -35 {34/35} ;सब्देन एव अर्थः अभिधेयः न apa;sabdena इति . (P 11) P I.8.1 - 22 R I.32 -35 {35/35} एवम् क्रियमाणम् अभ्युदयकारि भवति इति . . (P 12) P I.8.23 - 10.3 R I.35 - 39 {1/62} अस्ति अप्रयुक्तः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {2/62} सन्ति वै ;सब्दाः अप्रयुक्ताः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {3/62} तत् यथा ऊष तेर चक्र पेच इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {4/62} किम् अतः यत् सन्ति अप्रयुक्ताः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {5/62} प्रयोगात् हि भवान् ;सब्दानाम् साधुत्वम् अध्यवस्यति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {6/62} ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {7/62} इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै ;सब्दाः अप्रयुक्ताः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {8/62} यदि सन्ति न अप्रयुक्ताः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {9/62} अथ अप्रयुक्ताः न सन्ति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {10/62} सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {11/62} prayu;njaana.h एव खलु भवान् आह सन्ति ;सब्दाः अप्रयुक्ताः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {12/62} कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः ;सब्दानाम् प्रयोगे साधुः स्यात् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {13/62} न एतत् विप्रतिषिद्धम् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {14/62} सन्ति इति तावत् ब्रूमः यत् एतान् ;सास्त्रविदः ;सास्त्रेण अनुविदधते . (P 12) P I.8.23 - 10.3 R I.35 - 39 {15/62} अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {16/62} यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः ;सब्दानाम् प्रयोगे साधुः स्यात् इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {17/62} न ब्रूमः अस्माभिः अप्रयुक्ताः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {18/62} किम् तर्हि . (P 12) P I.8.23 - 10.3 R I.35 - 39 {19/62} लोके अप्रयुक्ताः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {20/62} ननु च भवान् अपि अभ्यन्तरः लोके . (P 12) P I.8.23 - 10.3 R I.35 - 39 {21/62} अभ्यन्तरः अहम् लोके न तु अहम् लोकः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {22/62} अस्ति अप्रयुक्तः इति चेत् न अर्थे ;सब्दप्रयोगात् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {23/62} अस्ति अप्रयुक्तः इति चेत् तत् न . (P 12) P I.8.23 - 10.3 R I.35 - 39 {24/62} किम् कारणम् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {25/62} अर्थे ;सब्दप्रयोगात् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {26/62} अर्थे ;सब्दाः प्रयुज्यन्ते . (P 12) P I.8.23 - 10.3 R I.35 - 39 {27/62} सन्ति च एषाम् ;सब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते . (P 12) P I.8.23 - 10.3 R I.35 - 39 {28/62} अप्रयोगः प्रयोगान्यत्वात् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {29/62} अप्रयोगः खलु एषां ;सब्दानाम् न्याय्यः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {30/62} कुतः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {31/62} प्रयोगान्यत्वात् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {32/62} यत् एतेषाम् ;सब्दानाम् अर्थे अन्यान् ;सब्दान् prayu;njate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {33/62} तत् यथा . (P 12) P I.8.23 - 10.3 R I.35 - 39 {34/62} ऊष इति एतस्य ;सब्दस्य अर्थे क्व यूयम् उषिताः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {35/62} तेर इति अस्य अर्थे किम् यूयम् तीर्णाः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {36/62} चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {37/62} पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {38/62} अप्रयुक्ते दीर्घसत्त्रवत् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {39/62} यदि अपि अप्रयुक्ताः ava;syam दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {40/62} तत् यथा . (P 12) P I.8.23 - 10.3 R I.35 - 39 {41/62} दीर्घसत्त्राणि vaar.sa;satikaani वार्षसहस्रिकाणि च . (P 12) P I.8.23 - 10.3 R I.35 - 39 {42/62} न च अद्यत्वे कः चित् अपि व्यवहरति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {43/62} केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा yaaj;nikaa.h ;सास्त्रेण anuvidadhate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {44/62} sarve de;saantare . (P 12) P I.8.23 - 10.3 R I.35 - 39 {45/62} sarve khalu api ete ;सब्दाः de;saantare प्रयुज्यन्ते . (P 12) P I.8.23 - 10.3 R I.35 - 39 {46/62} न च एते उपलभ्यन्ते . (P 12) P I.8.23 - 10.3 R I.35 - 39 {47/62} उपलब्धौ यत्नः क्रियताम् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {48/62} महान् हि ;सब्दस्य प्रयोगविषयः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {49/62} सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः सा:न्गाः सरहस्याः बहुधा विभिन्नाः eka;satam adhvaryu;saakhaa.h सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् ;सब्दस्य प्रयोगविषयः . (P 12) P I.8.23 - 10.3 R I.35 - 39 {50/62} एतावन्तम् ;सब्दस्य प्रयोगविषयम् ananuni;samya सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् . (P 12) P I.8.23 - 10.3 R I.35 - 39 {51/62} एतस्मिन् अतिमहति ;सब्दस्य प्रयोगविषये ते ते ;सब्दाः तत्र तत्र नियतविषयाः d.r;syante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {52/62} तत् यथा . (P 12) P I.8.23 - 10.3 R I.35 - 39 {53/62} ;सवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {54/62} विकारे एनम् आर्याः भाषन्ते ;सवः इति . (P 12) P I.8.23 - 10.3 R I.35 - 39 {55/62} हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः prayu;njate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {56/62} दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु . (P 12) P I.8.23 - 10.3 R I.35 - 39 {57/62} ये च अपि एते भवतः अप्रयुक्ताः अभिमताः ;सब्दाः एतेषाम् अपि प्रयोगः d.r;syate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {58/62} kva . (P 12) P I.8.23 - 10.3 R I.35 - 39 {59/62} vede . (P 12) P I.8.23 - 10.3 R I.35 - 39 {60/62} yat वः रेवतीः रेवत्यम् तत् ऊष . (P 12) P I.8.23 - 10.3 R I.35 - 39 {61/62} यत् मे नरः ;स्रुत्यम् ब्रह्म चक्र . (P 12) P I.8.23 - 10.3 R I.35 - 39 {62/62} यत्र नः चक्र जरसम् तनूनाम् इति . . (P 13) P I.10.4 -11.14 R I.39 -42 {1/55} किम् पुनः ;सब्दस्य j;naane धर्मः आहोस्वित् प्रयोगे . (P 13) P I.10.4 -11.14 R I.39 -42 {2/55} कः च अत्र vi;se.sa.h . (P 13) P I.10.4 -11.14 R I.39 -42 {3/55} j;naane धर्मः इति चेत् तथा अधर्मः . (P 13) P I.10.4 -11.14 R I.39 -42 {4/55} j;naane धर्मः इति चेत् तथा अधर्मः प्राप्नोति . (P 13) P I.10.4 -11.14 R I.39 -42 {5/55} यः हि ;सब्दान् जानाति apa;sabdaan अपि असौ जानाति . (P 13) P I.10.4 -11.14 R I.39 -42 {6/55} यथा एव ;sabdaj;naane धर्मः एवम् apa;sabdaj;naane अपि अधर्मः . (P 13) P I.10.4 -11.14 R I.39 -42 {7/55} अथ वा भूयान् अधर्मः प्राप्नोति . (P 13) P I.10.4 -11.14 R I.39 -42 {8/55} भूयांसः apa;sabdaa.h अल्पीयांसः ;सब्दाः . (P 13) P I.10.4 -11.14 R I.39 -42 {9/55} एकैकस्य ;सब्दस्य बहवः apabhra.m;saa.h . (P 13) P I.10.4 -11.14 R I.39 -42 {10/55} तत् यथा . (P 13) P I.10.4 -11.14 R I.39 -42 {11/55} गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः apabhra.m;saa.h . (P 13) P I.10.4 -11.14 R I.39 -42 {12/55} आचारे नियमः . (P 13) P I.10.4 -11.14 R I.39 -42 {13/55} आचारे पुनः ऋषिः नियमम् वेदयते . (P 13) P I.10.4 -11.14 R I.39 -42 {14/55} ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति . (P 13) P I.10.4 -11.14 R I.39 -42 {15/55} अस्तु तर्हि प्रयोगे . (P 13) P I.10.4 -11.14 R I.39 -42 {16/55} प्रयोगे सर्वलोकस्य . (P 13) P I.10.4 -11.14 R I.39 -42 {17/55} यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत . (P 13) P I.10.4 -11.14 R I.39 -42 {18/55} कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत . (P 13) P I.10.4 -11.14 R I.39 -42 {19/55} न खलु कः चित् मत्सरः . (P 13) P I.10.4 -11.14 R I.39 -42 {20/55} प्रयत्नानर्थक्यम् तु भवति . (P 13) P I.10.4 -11.14 R I.39 -42 {21/55} फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः . (P 13) P I.10.4 -11.14 R I.39 -42 {22/55} ननु च ये कृतप्रयत्नाः ते साधीयः ;सब्दान् प्रयोक्ष्यन्ते . (P 13) P I.10.4 -11.14 R I.39 -42 {23/55} ते एव साधीयः अभ्युदयेन योक्ष्यन्ते . (P 13) P I.10.4 -11.14 R I.39 -42 {24/55} व्यतिरेकः अपि वै लक्ष्यते . (P 13) P I.10.4 -11.14 R I.39 -42 {25/55} d.r;syante हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः . (P 13) P I.10.4 -11.14 R I.39 -42 {26/55} तत्र फलव्यतिरेकः अपि स्यात् . (P 13) P I.10.4 -11.14 R I.39 -42 {27/55} एवम् तर्हि न अपि j;naane एव धर्मः न अपि प्रयोगे एव . (P 13) P I.10.4 -11.14 R I.39 -42 {28/55} किम् तर्हि ;सास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् veda;sabdena . (P 13) P I.10.4 -11.14 R I.39 -42 {29/55} ;सास्त्रपूर्वकम् यः ;सब्दान् प्रयु:न्क्ते सः abhyudayena yujyate . (P 13) P I.10.4 -11.14 R I.39 -42 {30/55} tat tulyam veda;sabdena . (P 13) P I.10.4 -11.14 R I.39 -42 {31/55} veda;sabdaa.h अपि एवम् अभिवदन्ति . (P 13) P I.10.4 -11.14 R I.39 -42 {32/55} यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद . (P 13) P I.10.4 -11.14 R I.39 -42 {33/55} यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद . (P 13) P I.10.4 -11.14 R I.39 -42 {34/55} अपरः आह : तत् तुल्यम् veda;sabdena इति . (P 13) P I.10.4 -11.14 R I.39 -42 {35/55} यथा veda;sabdaa.h नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः ;सास्त्रपूर्वकम् ;सब्दान् प्रयु:न्क्ते सः अभ्युदयेन युज्यते इति . (P 13) P I.10.4 -11.14 R I.39 -42 {36/55} अथ वा पुनः अस्तु j;naane एव धर्मः इति . (P 13) P I.10.4 -11.14 R I.39 -42 {37/55} ननु च उक्तम् j;naane धर्मः इति चेत् तथा अधर्मः इति . (P 13) P I.10.4 -11.14 R I.39 -42 {38/55} न एषः दोषः . (P 13) P I.10.4 -11.14 R I.39 -42 {39/55} ;सब्दप्रमाणकाः वयम् . (P 13) P I.10.4 -11.14 R I.39 -42 {40/55} यत् ;सब्दः आह तत् अस्माकम् प्रमाणम् . (P 13) P I.10.4 -11.14 R I.39 -42 {41/55} ;सब्दः च ;sabdaj;naane धर्मम् आह न apa;sabdaj;naane अधर्मम् . (P 13) P I.10.4 -11.14 R I.39 -42 {42/55} यत् च पुनः a;si.s.taaprati.siddham न एव तत् दोषाय भवति न अभ्युदयाय . (P 13) P I.10.4 -11.14 R I.39 -42 {43/55} तत् यथा . (P 13) P I.10.4 -11.14 R I.39 -42 {44/55} हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय . (P 13) P I.10.4 -11.14 R I.39 -42 {45/55} अथ वा अभ्युपायः eva apa;sabdaj;naanam ;sabdaj;naane . (P 13) P I.10.4 -11.14 R I.39 -42 {46/55} यः apa;sabdaan जानाति ;सब्दान् अपि असौ जानाति . (P 13) P I.10.4 -11.14 R I.39 -42 {47/55} तत् एवम् j;naane धर्मः इति ब्रुवतः arthaat aapannam bhavati apa;sabdaj;naanapuurvake ;sabdaj;naane धर्मः इति . (P 13) P I.10.4 -11.14 R I.39 -42 {48/55} अथ वा कूपखानकवत् एतत् भवति . (P 13) P I.10.4 -11.14 R I.39 -42 {49/55} तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु sa;njaataasu ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि apa;sabdaj;naane अधर्मः तथा अपि यः तु असौ ;sabdaj;naane धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति . (P 13) P I.10.4 -11.14 R I.39 -42 {50/55} यत् अपि उच्यते आचारे नियमः इति yaaj;ne कर्मणि सः नियमः . (P 13) P I.10.4 -11.14 R I.39 -42 {51/55} एवम् हि ;स्रूयते . (P 13) P I.10.4 -11.14 R I.39 -42 {52/55} यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः paraaparaj;naa.h विदितवेदितव्याः अधिगतयाथातथ्याः . (P 13) P I.10.4 -11.14 R I.39 -42 {53/55} ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति prayu;njate yaaj;ne पुनः कर्मणि न अपभाषन्ते . (P 13) P I.10.4 -11.14 R I.39 -42 {54/55} तैः पुनः असुरैः yaaj;ne कर्मणि अपभाषितम् . (P 13) P I.10.4 -11.14 R I.39 -42 {55/55} ततः ते पराबभूताः . . (P 14) P I.11.14 - 12.27 R I.42 - 47 {1/59} अथ व्याकरणम् इति अस्य ;सब्दस्य कः पदार्थः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {2/59} सूत्रम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {3/59} सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {4/59} सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {5/59} किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {6/59} ;सब्दाप्रतिपत्तिः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {7/59} ;सब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् ;सब्दान् प्रतिपद्यामहे इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {8/59} न हि सूत्रतः एव ;सब्दान् प्रतिपद्यन्ते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {9/59} किम् तर्हि . (P 14) P I.11.14 - 12.27 R I.42 - 47 {10/59} व्याख्यानतः च . (P 14) P I.11.14 - 12.27 R I.42 - 47 {11/59} ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {12/59} न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {13/59} किम् तर्हि . (P 14) P I.11.14 - 12.27 R I.42 - 47 {14/59} उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {15/59} एवम् तर्हि ;सब्दः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {16/59} ;सब्दे ल्युडर्थः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {17/59} यदि ;सब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {18/59} न हि ;सब्देन किम् चित् व्याक्रियते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {19/59} केन तर्हि . (P 14) P I.11.14 - 12.27 R I.42 - 47 {20/59} सूत्रेण . (P 14) P I.11.14 - 12.27 R I.42 - 47 {21/59} भवे . (P 14) P I.11.14 - 12.27 R I.42 - 47 {22/59} भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {23/59} न हि ;सब्दे भवः योगः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {24/59} क्व तर्हि . (P 14) P I.11.14 - 12.27 R I.42 - 47 {25/59} सूत्रे . (P 14) P I.11.14 - 12.27 R I.42 - 47 {26/59} प्रोक्तादयः च तद्धिताः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {27/59} प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , aapi;salam , kaa;sak.rtsnam इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {28/59} न हि पाणिनिना ;सब्दाः प्रोक्ताः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {29/59} किम् तर्हि . (P 14) P I.11.14 - 12.27 R I.42 - 47 {30/59} सूत्रम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {31/59} किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {32/59} पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {33/59} ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {34/59} न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {35/59} अयम् तावत् अदोषः यत् उच्यते ;सब्दे ल्युडर्थः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {36/59} न ava;syam करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {37/59} तत् यथा प्रस्कन्दनम् प्रपतनम् इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {38/59} अथ वा ;सब्दैः अपि ;सब्दाः व्याक्रियन्ते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {39/59} तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न a;sva.h न गर्दभः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {40/59} अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {41/59} एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {42/59} लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {43/59} किम् पुनः लक्ष्यम् लक्षणम् च . (P 14) P I.11.14 - 12.27 R I.42 - 47 {44/59} ;सब्दः लक्ष्यम् सूत्रम् लक्षणम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {45/59} एवम् अपि अयम् दोषः समुदाये vyaakara.na;sabda.h प्रवृत्तः अवयवे न उपपद्यते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {46/59} सूत्राणि च अधीयानः इष्यते वैयाकरणः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {47/59} न एषः दोषः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {48/59} समुदायेषु हि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {49/59} तत् यथा पूर्वे pa;ncaalaa.h , उत्तरे pa;ncaalaa.h , तैलम् भुक्तम् , घृतम् भुक्तम् , ;सुक्लः , नीलः , कृष्णः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {50/59} एवम् अयम् समुदाये vyaakara.na;sabda.h प्रवृत्तः अवयवे अपि वर्तते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {51/59} अथ वा पुनः अस्तु सूत्रम् . (P 14) P I.11.14 - 12.27 R I.42 - 47 {52/59} ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {53/59} न एष दोषः . (P 14) P I.11.14 - 12.27 R I.42 - 47 {54/59} vyapade;sivadbhaavena भविष्यति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {55/59} यत् अपि उच्यते ;सब्दाप्रतिपत्तिः इति न हि सूत्रतः एव ;सब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {56/59} ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {57/59} अविजानतः एतत् एवम् भवति . (P 14) P I.11.14 - 12.27 R I.42 - 47 {58/59} सूत्रतः एव हि ;सब्दान् प्रतिपद्यन्ते . (P 14) P I.11.14 - 12.27 R I.42 - 47 {59/59} आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत . . (P 15) P I.13.1 - 14.22 R I.47 -53 {1/84} अथ किमर्थः वर्णानाम् upade;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {2/84} वृत्तिसमवायार्थः upade;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {3/84} वृत्तिसमवायार्थः वर्णानाम् upade;sa.h कर्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {4/84} किम् इदम् वृत्तिसमवयार्थः इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {5/84} वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः . (P 15) P I.13.1 - 14.22 R I.47 -53 {6/84} का पुनः वृत्तिः . (P 15) P I.13.1 - 14.22 R I.47 -53 {7/84} ;सास्त्रप्रवृत्तिः . (P 15) P I.13.1 - 14.22 R I.47 -53 {8/84} अथ कः समवयः . (P 15) P I.13.1 - 14.22 R I.47 -53 {9/84} वर्णानाम् आनुपूर्व्येण sannive;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {10/84} अथ कः upade;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {11/84} उच्चारणम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {12/84} कुतः एतत् . (P 15) P I.13.1 - 14.22 R I.47 -53 {13/84} di;si.h उच्चारणक्रियः . (P 15) P I.13.1 - 14.22 R I.47 -53 {14/84} उच्चार्य हि वर्णान् आह : उपदिष्टाः इमे वर्णाः इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {15/84} अनुबन्धकरणार्थः च . (P 15) P I.13.1 - 14.22 R I.47 -53 {16/84} अनुबन्धकरणार्थः च वर्णानाम् upade;sa.h कर्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {17/84} अनुबन्धान् आस:न्क्ष्यामि इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {18/84} न हि anupadi;sya वर्णान् अनुबन्धाः ;सक्याः आस:न्क्तुम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {19/84} सः एषः वर्णानाम् upade;sa.h वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च . (P 15) P I.13.1 - 14.22 R I.47 -53 {20/84} वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {21/84} प्रत्याहारः वृत्त्यर्थः . (P 15) P I.13.1 - 14.22 R I.47 -53 {22/84} इष्टबुद्ध्यर्थः च . (P 15) P I.13.1 - 14.22 R I.47 -53 {23/84} इष्टबुद्ध्यर्थः च वर्णानाम् upade;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {24/84} इष्टान् वर्णान् भोत्स्ये इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {25/84} इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि upade;sa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {26/84} इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि upade;sa.h कर्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {27/84} एव:न्गुणाः अपि हि वर्णाः इष्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {28/84} aak.rtyupade;saat सिद्धम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {29/84} aak.rtyupade;saat सिद्धम् एतत् . (P 15) P I.13.1 - 14.22 R I.47 -53 {30/84} अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . (P 15) P I.13.1 - 14.22 R I.47 -53 {31/84} तथा इवर्णकुलाकृतिः . (P 15) P I.13.1 - 14.22 R I.47 -53 {32/84} तथा उवर्णकुलाकृतिः . (P 15) P I.13.1 - 14.22 R I.47 -53 {33/84} aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः . (P 15) P I.13.1 - 14.22 R I.47 -53 {34/84} aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {35/84} के पुनः संवृतादयः . (P 15) P I.13.1 - 14.22 R I.47 -53 {36/84} संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः roma;sa.h इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {37/84} अपरः आह : ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {38/84} अतः अन्ये vya;njanado.saa.h . (P 15) P I.13.1 - 14.22 R I.47 -53 {39/84} न एषः दोषः . (P 15) P I.13.1 - 14.22 R I.47 -53 {40/84} गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . (P 15) P I.13.1 - 14.22 R I.47 -53 {41/84} अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {42/84} किम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {43/84} समुदायानाम् साधुत्वम् यथा स्यात् इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {44/84} एवम् तर्हि a.s.taada;sadhaa भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि . (P 15) P I.13.1 - 14.22 R I.47 -53 {45/84} सा तर्हि वक्तव्या . (P 15) P I.13.1 - 14.22 R I.47 -53 {46/84} लि:न्गार्था तु प्रत्यापत्तिः . (P 15) P I.13.1 - 14.22 R I.47 -53 {47/84} लि:न्गार्थ सा तर्हि भविष्यति . (P 15) P I.13.1 - 14.22 R I.47 -53 {48/84} तत् तर्हि वक्तव्यम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {49/84} यदि अपि एतत् उच्यते अथ वा एतर्हि anubandha;satam न उच्चार्यम् itsa;nj;naa च न वक्तव्या लोपः च न वक्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {50/84} यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति . (P 15) P I.13.1 - 14.22 R I.47 -53 {51/84} सिध्यति एवम् अपाणिनीयम् तु भवति . (P 15) P I.13.1 - 14.22 R I.47 -53 {52/84} यथान्यासम् एव अस्तु . (P 15) P I.13.1 - 14.22 R I.47 -53 {53/84} ननु च उक्तम् aak.rtyupade;saat सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {54/84} परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . (P 15) P I.13.1 - 14.22 R I.47 -53 {55/84} ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {56/84} किम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {57/84} समुदायानाम् साधुत्वम् यथा स्यात् इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {58/84} एवम् तर्हि उभयम् अनेन क्रियते . (P 15) P I.13.1 - 14.22 R I.47 -53 {59/84} पाठः च एव vi;se.syate कलादयः च निवर्त्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {60/84} कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {61/84} लभ्यम् इति आह . (P 15) P I.13.1 - 14.22 R I.47 -53 {62/84} कथम् . (P 15) P I.13.1 - 14.22 R I.47 -53 {63/84} द्विगताः अपि हेतवः भवन्ति . (P 15) P I.13.1 - 14.22 R I.47 -53 {64/84} तत् यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {65/84} तथा वाक्यानि अपि ड्विष्ठानि भवन्ति . (P 15) P I.13.1 - 14.22 R I.47 -53 {66/84} ;स्वेतः धावति , अलम्बुसानाम् याता इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {67/84} अथ वा इदम् तावत् अयम् प्रष्टव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {68/84} क्वे इमे संवृतादयः ;स्रूयेरन् इति . (P 15) P I.13.1 - 14.22 R I.47 -53 {69/84} आगमेषु . (P 15) P I.13.1 - 14.22 R I.47 -53 {70/84} आगमाः ;सुद्धाः पठ्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {71/84} विकारेषु तर्हि . (P 15) P I.13.1 - 14.22 R I.47 -53 {72/84} विकाराः ;सुद्धाः पठ्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {73/84} प्रत्ययेषु तर्हि . (P 15) P I.13.1 - 14.22 R I.47 -53 {74/84} प्रत्ययाः ;सुद्धाः पठ्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {75/84} धातुषु तर्हि . (P 15) P I.13.1 - 14.22 R I.47 -53 {76/84} धातवः अपि ;सुद्धाः पठ्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {77/84} प्रातिपदिकेषु तर्हि . (P 15) P I.13.1 - 14.22 R I.47 -53 {78/84} प्रातिपदिकानि अपि ;सुद्धानि पठ्यन्ते . (P 15) P I.13.1 - 14.22 R I.47 -53 {79/84} यानि तर्हि अग्रहणानि प्रातिपदिकानि . (P 15) P I.13.1 - 14.22 R I.47 -53 {80/84} एतेषाम् अपि svaravar.naanupuurviij;naanaartha.h upade;sa.h कर्तव्यः . (P 15) P I.13.1 - 14.22 R I.47 -53 {81/84} ;sa;sa.h षषः इति मा भूत् . (P 15) P I.13.1 - 14.22 R I.47 -53 {82/84} palaa;sa.h पलाषः इति मा भूत् . (P 15) P I.13.1 - 14.22 R I.47 -53 {83/84} ma;ncaka.h ma;njaka.h इति मा भूत् . (P 15) P I.13.1 - 14.22 R I.47 -53 {84/84} आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः . . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {1/78} अकारस्य viv.rtopade;sa.h आकारग्रहणार्थः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {2/78} अकारस्य viv.rtopade;sa.h कर्तव्यः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {3/78} किम् प्रयोजनम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {4/78} आकारग्रहणार्थः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {5/78} अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {6/78} किम् च कारणम् न गृह्णीयात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {7/78} विवारभेदात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {8/78} किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {9/78} यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {10/78} सत्यम् एतत् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {11/78} वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः de;sa.h प्रयत्नः च ते savar.nasa;nj;nakaa.h भवन्ति इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {12/78} बाह्यः च पुनः आस्यात् कालः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {13/78} तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {14/78} किम् पुनः इदम् विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य upadi;syamaanasya viv.rtopade;sa.h चोद्यते . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {15/78} विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {16/78} कथम् j;naayate . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {17/78} यत् अयम् a* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् ;सास्ति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {18/78} न एतत् अस्ति j;naapakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {19/78} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {20/78} किम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {21/78} अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {22/78} संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {23/78} न एतत् अस्ति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {24/78} न एव लोके न च वेदे अकारो विवृतः अस्ति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {25/78} कः तर्हि . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {26/78} संवृतः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {27/78} यः अस्ति सः भविष्यति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {28/78} तत् एतत् प्रत्यापत्तिवचनम् j;naapakam एव भविष्यति विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {29/78} कः पुनः अत्र vi;se.sa.h विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायेत संवृतस्य upadi;syamaanasya वा viv.rtopade;sa.h चोद्येत इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {30/78} न खलु कः चिद् vi;se.sa.h . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {31/78} आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य upadi;syamaanasya viv.rtopade;sa.h चोद्यते इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {32/78} वयम् तु ब्रूमः विवृतस्य upadi;syamaanasya प्रयोजनम् अन्वाख्यायते इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {33/78} तस्य viv.rtopade;saat अन्यत्र अपि viv.rtopade;sa.h सवर्णग्रहणार्थः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {34/78} तस्य एतस्य आक्षरसमाम्नायिकस्य viv.rtopade;saat अन्यत्र अपि viv.rtopade;sa.h कर्तव्यः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {35/78} क्व अन्यत्र . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {36/78} धातुप्रातिपदिकप्रत्ययनिपातस्थस्य . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {37/78} किम् प्रयोजनम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {38/78} सवर्णग्रहणार्थः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {39/78} आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {40/78} किम् च कारणम् न स्यात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {41/78} विवारभेदात् एव . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {42/78} आचार्यप्रवृत्तिः j;naapayati भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {43/78} कथम् कृत्वा j;naapakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {44/78} न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {45/78} न एतत् अस्ति j;naapakam . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {46/78} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {47/78} किम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {48/78} यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {49/78} खट्वाढकम् मालाढकम् इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {50/78} सति प्रयोजने न j;naapakam भवति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {51/78} तस्मात् viv.rtopade;sa.h कर्तव्यः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {52/78} कः एषः यत्नः चोद्यते viv.rtopade;sa.h नाम . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {53/78} विवृतः वा upadi;syeta संवृतः वा कः नु अत्र vi;se.sa.h . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {54/78} सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन upade;sa.h चोद्यते . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {55/78} तत् गुरु भवति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {56/78} तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {57/78} दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {58/78} दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः viv.rtopade;sa.h कर्तव्यः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {59/78} दीर्घप्लुतौ संवृतौ मा भूताम् इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {60/78} वृक्षाभ्याम् देवदत्ता3 इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {61/78} न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {62/78} कौ तर्हि . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {63/78} विवृतौ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {64/78} यौ स्तः तौ भविष्यतः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {65/78} स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {66/78} संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {67/78} तत् यथा say;myantaa sav;mvatsara.h yal;m लोकम् tal;m लोकम् इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {68/78} अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {69/78} विषमः उपन्यासः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {70/78} युक्तम् यत् सतः तत्र प्रकॢप्तिः भवति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {71/78} सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {72/78} दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {73/78} कौ तर्हि . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {74/78} विवृतौ . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {75/78} यौ स्तः तौ भविष्यतः . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {76/78} एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {77/78} वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् . (;SS 1.1) P I.15.2 - 16.18 R I.54 - 60 {78/78} यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {1/109} तत्र anuv.rttinirde;se सवर्णाग्रहणम् अनण्त्वात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {2/109} तत्र anuv.rttinirde;se सवर्णानाम् ग्रहणम् न प्राप्नोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {3/109} अस्य च्वौ यस्य ईति च . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {4/109} किम् कारणम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {5/109} अनण्त्वात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {6/109} न हि एते अणः ये अनुवृत्तौ . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {7/109} के तर्हि . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {8/109} ये अक्षरसमाम्नये upadi;syante . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {9/109} एकत्वात् अकारस्य सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {10/109} एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {11/109} अनुबन्धस:न्करः तु . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {12/109} अनुबन्धस:न्करः तु प्राप्नोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {13/109} कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {14/109} एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {15/109} एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {16/109} तत्र कः दोषः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {17/109} किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {18/109} इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {19/109} द्रव्यवत् च उपचाराः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {20/109} द्रव्यवत् च उपचाराः प्राप्नुवन्ति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {21/109} तत् यथा . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {22/109} द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {23/109} एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {24/109} विषयेण तु नानालि:न्गकारणात् सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {25/109} यत् अयम् विषये विषये नानालि:न्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन j;naayate नानुबन्धस:न्करः अस्ति इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {26/109} यदि हि स्यात् नानालि:न्गकरणम् अनर्थकम् स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {27/109} एकम् एव अयम् सर्वगुणम् uccaarayet . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {28/109} na etat asti j;napakam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {29/109} itsa;nj;naaprak.lptyartham एतत् स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {30/109} न हि अयम् अनुबन्धैः ;सल्यकवत् ;सक्यः upacetum . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {31/109} itsa;nj;nayaam hi दोषः स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {32/109} आयम्य हि द्वयोः itsa;nj;naa स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {33/109} कयोः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {34/109} आद्यन्तयोः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {35/109} एवम् तर्हि विषयेण तु पुनः लि:न्गकरणात् सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {36/109} यत् अयम् विषये विषये पुनः लि:न्गम् अकारम् करोति प्राक् दीव्यतः अण् , ;सिवादिभ्यः अण् इति तेन j;naayate न अनुबन्धस:न्करः अस्ति इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {37/109} यदि हि स्यात् पुनः लि:न्गकरणम् अनर्थकम् स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {38/109} अथ वा पुनः अस्तु विषयेण तु नानालि:न्गकारणात् सिद्धम् इति एव . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {39/109} ननु च उक्तम् itsa;nj;naaprak.lptyartham एतत् स्यात् इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {40/109} न एष दोषः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {41/109} लोकतः एतत् सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {42/109} तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह ;सिखी भव इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {43/109} यल्लि:न्गः यत्र उच्यते तल्लि:न्गः तत्र उपतिष्ठते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {44/109} एवम् अकारः यल्लि:न्गः यत्र उच्यते तल्लि:न्गः तत्र उपस्थास्यते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {45/109} यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {46/109} एकाजनेकाज्ग्रहणेषु च आवृत्तिस:न्ख्यानात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {47/109} एकाजनेकाज्ग्रहणेषु च आवृत्तेः स:न्ख्यानात् अनेकाच्त्वम् भविष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {48/109} तत् यथा saptada;sa सामिधेन्यः भवन्ति इति त्रिः प्रथमाम् अन्वाह त्रिः उत्तमाम् इति आवृत्तितः saptada;satvam भवति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {49/109} एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {50/109} भवेद् आवृत्तितः कार्यम् परिहृतम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {51/109} इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {52/109} एतत् अपि सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {53/109} कथम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {54/109} लोकतः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {55/109} तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् ekaika;sa.h सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {56/109} यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {57/109} भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {58/109} यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {59/109} तत् यथा घटस्य dar;sanam spar;sanam vaa . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {60/109} sambhavi ca idam kaaryam akaarasya उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {61/109} आन्यभाव्यम् तु kaala;sabdavyavaayaat . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {62/109} आन्यभाव्यम् तु अकारस्य . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {63/109} कुतः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {64/109} kaala;sabdavyavaayaat . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {65/109} kaalavyavaayaat ;sabdavyavaayaat ca . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {66/109} kaalavyaavaayaat : दण्ड , अग्रम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {67/109} ;सब्दव्यवायात् : दण्डः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {68/109} न च एकस्य आत्मनः व्यवायेन भवितव्यम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {69/109} भवति चेत् भवति आन्यभाव्यम् अकारस्य . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {70/109} युगपत् च de;sap.rthaktvadar;sanaat . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {71/109} युगपत् च de;sap.rthaktvadar;sanaat मन्यामहे आन्यभाव्यम् अकारस्य इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {72/109} यत् अयम् युगपत् de;sap.rthaktve.su उपलभ्यते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {73/109} a;sva.h , अर्कः , अर्थः इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {74/109} न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {75/109} यदि पुनः इमे वर्णाः ;सकुनिवत् स्युः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {76/109} तत् यथा ;सकुनयः aa;sugamitvaat पुरस्तात् उत्पतिताः pa;scaat d.r;syante एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र d.r;syate . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {77/109} न एवम् ;सक्यम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {78/109} अनित्यत्वम् एवम् स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {79/109} नित्याः च ;सब्दाः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {80/109} नित्येषु च ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {81/109} यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र d.r;syeta न अयम् कूटस्थः स्यात् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {82/109} यदि पुनः इमे वर्णाः आदित्यवत् स्युः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {83/109} तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् de;sap.rthaktve.su उपलभ्यते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {84/109} विषमः उपन्यासः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {85/109} न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् de;sap.rthaktve.su उपलभते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {86/109} अकारम् पुनः उपलभते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {87/109} अकारम् अपि न उपलभते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {88/109} किम् कारणम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {89/109} ;स्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः aakaa;sade;sa.h ;सब्दः ekam ca aakaa;sam . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {90/109} aakaa;sade;saa.h अपि बहवः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {91/109} यावता बहवः तस्मात् आन्यभाव्यम् अकारस्य . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {92/109} आकृतिग्रहणात् सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {93/109} अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {94/109} तथा इवर्णाकृतिः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {95/109} तथा उवर्णाकृतिः . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {96/109} तद्वत् च तपरकरणम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {97/109} एवम् च कृत्वा तपराः क्रियन्ते . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {98/109} आकृतिग्रहणेन अतिप्रसक्तम् इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {99/109} ननु च सवर्णग्रहणेन अतिप्रसक्तम् इति कृत्वा तपराः क्रियेरन् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {100/109} प्रत्याख्यायते तत् : सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् अनन्यत्वात् च इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {101/109} हल्ग्रहणेषु च . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {102/109} किम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {103/109} आकृतिग्रहणात् सिद्धम् इति एव . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {104/109} झलो झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति : अण् सवर्णान् गृह्णाति इति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {105/109} रूपसामन्यात् वा . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {106/109} रूपसामान्यात् वा सिद्धम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {107/109} तत् यथा : तान् एव ;साटकान् आच्छादयामः ये मथुरायाम् , तान् एव ;सालीन् bhu;njmahe ये मगधेषु , तत् एव इदम् भवतः कार्षापणम् यत् मथुरायाम् गृहीतम् . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {108/109} अन्यस्मिन् च अन्यस्मिन् च रूपसामान्यात् तत् एव इदम् इति भवति . (;SS 1.2) P I.16.19 - 19.8 R I.60 - 69 {109/109} एवम् इह अपि रूपसामान्यात् सिद्धम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {1/120} .lkaaropade;sa.h किमर्थः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {2/120} किम् vi;se.se.na .lkaaropade;sa.h चोद्यते न पुनः अन्येषाम् अपि वर्णानाम् upade;sa.h चोद्यते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {3/120} यदि किम् चित् अन्येषाम् अपि वर्णानाम् upade;se प्रयोजनम् अस्ति .lkaaropade;sasya अपि तत् भवितुम् अर्हति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {4/120} कः वा vi;se.sa.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {5/120} अयम् अस्ति vi;se.sa.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {6/120} अस्य हि ऌकारस्य अल्पीयान् च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि कॢपिस्थस्य . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {7/120} कॢपेः च लत्वम् असिद्धम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {8/120} तस्य असिद्धत्वात् ऋकारस्य एव अच्कार्याणि भविष्यन्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {9/120} न अर्थः .lkaaropade;sena . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {10/120} अतः उत्तरम् पठति : .lkaaropade;sa.h yad.rcchaa;saktijaanukara.naplutyaadyartha.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {11/120} .lkaaropade;sa.h क्रियते yad.rcchaa;sabdaartha.h a;saktijaanukara.naartha.h प्लुत्याद्यर्थः च . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {12/120} yad.rcchaa;sabdaartha.h तावत् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {13/120} यदृच्छया कः चित् ऌतकः नाम तस्मिन् अच्कार्याणि यथा स्युः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {14/120} दधि ऌतक देहि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {15/120} मधु ऌतक देहि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {16/120} उद:n ऌतकः अगमत् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {17/120} प्रत्य:n ऌतकः अगमत् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {18/120} चतुष्टयी ;सब्दानाम् प्रवृत्तिः : jaati;sabdaa.h gu.na;sabdaa.h kriyaa;sabdaa.h yad.rcchaa;sabdaa.h चतुर्थाः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {19/120} a;saktijaanukara.naartha.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {20/120} a;saktyaa कया चित् ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ऌतकः इति प्रयुक्तम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {21/120} तस्य अनुकरणम् : ब्राह्मणी ऌतकः इति आह . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {22/120} कुमारी ऌतकः इति आह इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {23/120} प्लुताद्यर्थः च .lkaaropade;sa.h कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {24/120} के पुनः प्लुतादयः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {25/120} प्लुतिद्विर्वचनस्वरिताः : k.l3pta;sikha कॢप्प्तः , प्रकॢप्तः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {26/120} प्लुत्यादिषु कार्येषु कॢपेः लत्वम् सिद्धम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {27/120} तस्य सिद्धत्वात् अच्कार्याणि न सिध्यन्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {28/120} तस्मात् .lkaaropade;sa.h कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {29/120} न एतानि सन्ति प्रयोजनानि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {30/120} न्याय्यभावात् कल्पनम् sa;nj;naadi.su . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {31/120} न्याय्यस्य .rtaka;sabdasya भावात् कल्पनम् sa;nj;naadi.su साधु मन्यन्ते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {32/120} ऋतकः एव असौ न ऌतकः इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {33/120} अपरः आह : न्याय्यः .rtaka;sabda.h ;सास्त्रान्वितः अस्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {34/120} सः कल्पयितव्यः साधुः sa;nj;naadi.su . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {35/120} ऋतकः एव असौ न ऌतकः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {36/120} अयम् तर्हि yad.rcchaa;sabda.h अपरिहार्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {37/120} ऌफिडः ऌफिड्डः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {38/120} एषः अपि ऋफिडः ऋफिड्डः च . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {39/120} कथम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {40/120} अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {41/120} त्रयी च ;सब्दानाम् प्रवृत्तिः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {42/120} jaati;sabdaa.h gu.na;sabdaa.h kriyaa;sabdaa.h इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {43/120} न सन्ति yad.rcchaa;sabdaa.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {44/120} अन्यथा कृत्वा प्रयोजनम् उक्तम् अन्यथा कृत्वा परिहारः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {45/120} सन्ति yad.rcchaa;sabdaa.h इति कृत्वा प्रयोजनम् उक्तम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {46/120} न सन्ति इति परिहारः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {47/120} समाने च अर्थे ;सास्त्रान्वितः a;saastraanvitasya निवर्तकः भवति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {48/120} तत् यथा . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {49/120} devadatta;sabda.h devadi.n.na;sabda.m निवर्तयति न गाव्यादीन् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {50/120} न एष दोषः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {51/120} पक्षान्तरैः अपि परिहाराः भवन्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {52/120} अनुकरणम् ;si.s.taa;si.s.taaprati.siddhe.su यथा लौकिकवैदिकेषु . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {53/120} अनुकरणम् हि ;सिष्टस्य साधु भवति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {54/120} a;si.s.taaprati.siddhasya वा न एव तत् दोषाय भवति न अभ्युदयाय . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {55/120} यथा लौकिकवैदिकेषु . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {56/120} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {57/120} लोके तावत् : यः एवम् असौ ददाति यः एवम् असौ यजते यः एवम् असौ अधीते इति तस्य अनुकुर्वन् दद्यात् च यजेत च अधीयीत च सः अभ्युदयेन युज्यते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {58/120} वेदे अपि : ये एवम् vi;svas.rja.h सत्त्राणि अध्यासते इति तेषाम् अनुकुर्वन् तद्वत् सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {59/120} a;si.s.taaprati.siddham . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {60/120} यः एवम् असौ हिक्कति यः एवम् असौ हसति यः एवम् असौ कण्डूयति इति तस्य अनुकुर्वन् हिक्केत् च हसेत् च कण्डूयेत् च न एव तत् दोषाय स्यात् न अभ्युदयाय . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {61/120} यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {62/120} विषमः उपन्यासः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {63/120} यः च एवम् हन्ति यः च अनुहन्ति उभौ तौ हतः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {64/120} यः च पिबति यः च अनुपिबति उभौ तौ पिबतः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {65/120} यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भम् छिन्द्यात् पयः वा पिबेत् न स मन्ये पतितः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {66/120} एवम् इह अपि यः evam asau apa;sabdam prayu:nkte iti tasya anukurvan apa;sabdam prayu;njiita सः अपि apa;sabdabhaak स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {67/120} अयम् तु अन्यः apa;sabdapadaarthaka.h ;सब्दः यदर्थः upade;sa.h कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {68/120} न च apa;sabdapadaarthaka.h ;सब्दः apa;sabda.h भवति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {69/120} ava;syam च एतत् एवम् vij;neyam . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {70/120} यः हि मन्येत apa;sabdapadaarthaka.h ;सब्दः apa;sabda.h भवति इति apa;sabda.h इति एव तस्य apa;sabda.h स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {71/120} न च एषः apa;sabda.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {72/120} अयम् खलु अपि भूयः anukara.na;sabda.h अपरिहार्यः यदर्थः upade;sa.h कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {73/120} साधु ऌकारम् अधीते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {74/120} मधु ऌकारम् अधीते इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {75/120} क्वस्थस्य पुनः एतत् अनुकरणम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {76/120} कॢपिस्थस्य . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {77/120} यदि कॢपिस्थस्य कॢपेः च लत्वम् असिद्धम् तस्य असिद्धत्वात् ऋकारे एव अच्कार्याणि भविष्यन्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {78/120} भवेत् तदर्थेन न अर्थः स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {79/120} अयम् तु अन्यः कॢपिस्थपदार्थकः ;सब्दः यदर्थः upade;sa.h कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {80/120} न कर्तव्यः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {81/120} इदम् ava;syam वक्तव्यम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {82/120} प्रकृतिवत् अनुकरणम् भवति इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {83/120} किम् प्रयोजनम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {84/120} द्विः पचन्तु इति आह . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {85/120} ति:n अति:नः इति निघातः यथा स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {86/120} अग्नी इति आह . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {87/120} ईदूदेत् द्विवचनम् प्रगृह्यम् इति prag.rhyasa;nj;naa यथा स्यात् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {88/120} यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते apa;sabda.h एव असौ भवति कुमारीऌतकः इति आह . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {89/120} ब्रह्मणी ऌतकः इति आह . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {90/120} apa;sabda.h हि अस्य प्रकृतिः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {91/120} न caapa;sabda.h प्रकृतिः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {92/120} na hi apa;sabdaa.h upadi;syante . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {93/120} na ca अनुपदिष्टा प्रकृतिः अस्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {94/120} ekade;savik.rtasya अनन्यत्वात् प्लुत्यादयः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {95/120} ekade;savik.rtam अनन्यवत् भवति इति प्लुत्यादयः भविष्यन्ति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {96/120} यदि ekade;savik.rtam अनन्यवत् भवति इति उच्यते raaj;na.h क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {97/120} ekade;savik.rtam अनन्यवत् षष्ठीनिर्दिष्टस्य इति वक्ष्यामि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {98/120} यदि षष्ठीनिर्दिष्टस्य इति उच्यते k.l3pta;sikha इति प्लुतः न प्राप्नोति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {99/120} न हि अत्र ऋकारः षष्ठीनिर्दिष्टः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {100/120} कः तर्हि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {101/120} रेफः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {102/120} ऋकारः अपि अत्र षष्ठीनिर्दिष्टः . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {103/120} कथम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {104/120} अविभक्तिकः nirde;sa.h . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {105/120} कृप उः रः लः कृपो रो लः इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {106/120} अथ वा पुनः अस्तु avi;se.se.na . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {107/120} ननु च उक्तम् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {108/120} raaj;na.h क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {109/120} वक्ष्यति एतत् . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {110/120} ;स्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {111/120} तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {112/120} अल्लोपः अनः नकारान्तस्य इति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {113/120} इह तर्हि k.l3pta;sikha इति अनृतः इति प्रतिषेधः प्राप्नोति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {114/120} रवत्प्रतिषेधात् च . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {115/120} रवत्प्रतिषेधात् च एतत् सिध्यति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {116/120} गुरोः अरवतः इति वक्ष्यामि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {117/120} यदि अरवतः इति उच्यते होतृ-ऋकार , hot.r.r3कार , अत्र न प्राप्नोति . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {118/120} गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {119/120} सः एषः सूत्रभेदेन ऌकारः प्लुत्याद्यर्थः सन् प्रत्याख्यायते . (;SS 2) P I.19.10 - 21.28 R I.70 - 79 {120/120} सा एषा महतः va.m;sastambaat लट्वा अनुकृष्यते . . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {1/81} इदम् विचार्यते . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {2/81} इमानि सन्ध्यक्षराणि तपराणि vaa upadi;syeran . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {3/81} et , ot , :n . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {4/81} ait , aut , c iti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {5/81} अतपराणि वा यथान्यासम् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {6/81} कः च अत्र vi;se.sa.h . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {7/81} सन्ध्यक्षरेषु taparopade;sa.h चेत् तपरोच्चारणम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {8/81} सन्ध्यक्षरेषु taparopade;sa.h चेत् तपरोच्चारणम् कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {9/81} प्लुत्यादिषु अज्विधिः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {10/81} प्लुत्यादिषु ajaa;sraya.h विधिः न सिध्यति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {11/81} go3त्रात nau3त्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् न प्राप्नोति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {12/81} इह च प्रत्य:n ai3तिकयन उद:n au3पगव इति अचि इति :नमुट् na praapnoti . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {13/81} plutasa;nj;naa ca . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {14/81} plutasa;nj;naa ca na sidhyati . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {15/81} ai3tikayana au3pagava . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {16/81} ऊकलः अच् ह्रस्वदीर्घप्लुतः इति plutasa;nj;naa न प्राप्नोति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {17/81} सन्तु तर्हि अतपराणि . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {18/81} अतपरे एचः इक् hrasvaade;se . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {19/81} यदि अतपराणि एचः इक् hrasvaade;se इति वक्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {20/81} किम् प्रयोजनम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {21/81} एचः hrasvaade;sa;saasane.su अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {22/81} ननु च यस्य अपि तपराणि तेन अपि एतत् वक्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {23/81} इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {24/81} तयोः hrasvaade;sa;saasane.su कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {25/81} मा कदा चित् अवर्णम् भूत् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {26/81} प्रत्याख्यायते एतत् : ऐचोः च उत्तरभूयस्त्वात् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {27/81} यदि प्रत्याख्यानपक्षः इदम् अपि प्रत्याख्यायते : सिद्धम् e:नः सस्थानत्वात् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {28/81} ननु च e:नः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {29/81} न तौ स्तः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {30/81} यदि हि तौ स्याताम् तौ एव अयम् upadi;set . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {31/81} ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते e;svasuun.rte , अध्वर्यो ओद्रिभिः सुतम् , ;सुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {32/81} पार्षदकृतिः एषा तत्रभवताम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {33/81} न एव हि लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {34/81} ekaade;se दीर्घग्रहणम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {35/81} ekaade;se दीर्घग्रहणम् कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {36/81} आत् गुणः दीर्घः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {37/81} वृद्धिः एचि दीर्घः इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {38/81} किम् प्रयोजनम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {39/81} आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h मा भूवन् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {40/81} खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकम् खट्वोदकम् , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {41/81} तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {42/81} न कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {43/81} उपरिष्टात् योगविभागः करिष्यते . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {44/81} अकः सवर्णे एकः भवति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {45/81} ततः दीर्घः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {46/81} दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवम् निर्दिष्टः इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {47/81} इह अपि तर्हि प्राप्नोति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {48/81} pa;sum , विद्धम् , पचन्ति इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {49/81} न एषः दोषः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {50/81} इह तावत् pa;sum इति अमि एकः इति इयता सिद्धम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {51/81} सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यात् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {52/81} विद्धम् इति पूर्वः इति एव अनुवर्तते . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {53/81} अथ वा आचार्यप्रवृत्तिः j;naapayati न अनेन सम्प्रसारणस्य दीर्घः भवति इति यत् अयम् हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वम् ;सास्ति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {54/81} पचन्ति इति अतः गुणे परः इति इयता सिद्धम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {55/81} सः अयम् एवम् सिद्धे सति यत् रूपग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकम् परस्य रूपम् तथाजातीयकम् उभयोः यथा स्यात् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {56/81} इह तर्हि kha.tvar;sya.h maalar;sya.h इति दीर्घवचनात् अकारः न आनन्तर्यात् एकाकौकारौ न . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {57/81} तत्र कः दोषः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {58/81} विगृहीतस्य ;स्रवणम् प्रसज्येत . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {59/81} न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {60/81} किम् तर्हि . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {61/81} यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {62/81} क्व च क्रियमाणे न दोषः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {63/81} sa;nj;naavidhau . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {64/81} वृद्धीः आत् ऐच् दीर्घः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {65/81} अत् e:n गुणः दीर्घः इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {66/81} तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {67/81} न कर्तव्यम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {68/81} कस्मात् एव आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः aade;saa.h न भवन्ति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {69/81} तपरे गुणवृद्धी . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {70/81} ननु च भोः तः परः यस्मात् सः अयम् तपरः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {71/81} न इति आह . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {72/81} तात् अपि परः तपरः इति . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {73/81} यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् : यवः स्तवः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {74/81} लवः पवः इति अत्र न स्यात् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {75/81} न एषः तकारः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {76/81} कः तर्हि . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {77/81} दकारः . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {78/81} किम् दकारे प्रयोजनम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {79/81} अथ किम् तकारे प्रयोजनम् . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {80/81} यदि असन्देहार्थः तकारः दकारः अपि . (;SS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 {81/81} अथ मुखसुखार्थः तकारः दकारः अपि . . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {1/138} इदम् विचार्यते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {2/138} ये एते वर्णेषु var.naikade;saa.h वर्णान्तरसमानाकृतयः एतेषाम् अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {3/138} कुतः पुनः इयम् विचारणा . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {4/138} इह समुदायाः अपि upadi;syante अवयवाः अपि . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {5/138} अभ्यन्तरः च समुदाये अवयवः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {6/138} तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {7/138} तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति जायते विचारणा . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {8/138} कः च अत्र vi;se.sa.h . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {9/138} var.naikade;saa.h वर्णग्रहणेन चेत् सन्ध्यक्ष्रे समानाक्षरविधिप्रतिषेधः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {10/138} var.naikade;saa.h वर्णग्रहणेन इति चेत् सन्ध्यक्षरे samaanaak.saraa;sraya.h विधिः प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {11/138} स प्रतिषेध्यः : अग्ने , इन्द्रम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {12/138} वायो , उदकम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {13/138} अकः सवर्णे दीर्घः इति दीर्घत्वम् प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {14/138} दीर्घे ह्रस्वविधिप्रतिषेधः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {15/138} दीर्घे hrasvaak.saraa;sraya.h विधिः प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {16/138} स प्रतिषेध्यः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {17/138} ग्रामणीः , आलूय , प्रलूय . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {18/138} ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {19/138} न एषः दोषः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {20/138} आचार्यप्रवृत्तिः j;naapayati न दीर्घे hrasvaa;sraya.h विधिः भवति इति यत् अयम् दीर्घात् छे तुकम् ;सास्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {21/138} न एतत् अस्ति j;naapakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {22/138} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {23/138} किम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {24/138} पदान्तात् वा इति विभाषाम् वक्ष्यामि इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {25/138} यत् तर्हि योगविभागम् करोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {26/138} इतरथा हि दीर्घात् पदान्तात् वा इति एव ब्रूयात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {27/138} इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस् , इति ऐस्भावः प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {28/138} तपरकरणसामर्थ्यात् न भविष्यति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {29/138} इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {30/138} ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {31/138} अस्ति हि अन्यत् तपरकरणे प्रयोजनम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {32/138} किम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {33/138} सर्वस्य लोपः मा भूत् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {34/138} अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात् न भवति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {35/138} परलोपस्य स्थानिवद्भावात् असिद्धत्वात् च . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {36/138} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati नाकारस्थस्य अकारस्य लोपः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {37/138} कथम् कृत्वा j;naapakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {38/138} कित्करणे एतत् प्रयोजनम् किति इति आकार्लोपः यथा स्यात् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {39/138} यदि च आकारस्थस्य अपि अकार्लोपः स्यात् कित्करणम् अनर्थकम् स्यात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {40/138} परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धम् रूपम् स्यात्: गोदः , कम्बलदः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {41/138} pa;syati तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {42/138} अतः ककारम् अनुबन्धम् करोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {43/138} न एतत् अस्ति j;naapakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {44/138} उत्तरार्थम् एतत् स्यात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {45/138} tunda;sokayo.h परिमृजापनुदोः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {46/138} यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {47/138} एकवर्णवत् च . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {48/138} एकवर्णवत् च दीर्घः भवति इति वक्तव्यम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {49/138} किम् प्रयोजनम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {50/138} वाचा तरति इति द्व्यज्लक्षणः ठन् मा भूत् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {51/138} इह च वाचः निमित्तम् , तस्य निमित्तम् संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत् मा भूत् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {52/138} अत्र अपि गोनौग्रहणम् j;naapakam दीर्घात् द्व्यज्लक्षणः विधिः न भवति इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {53/138} अयम् तु सर्वेषाम् परिहारः : न अव्यपवृक्तस्य अवयवे तद्विधिः यथा द्रव्येषु . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {54/138} न अव्यपवृक्तस्य अवयव्स्य avayavaa;sraya.h विधिः भवति यथा द्रव्येषु . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {55/138} तत् यथा द्रव्येषु : saptada;sa सामिधेन्यः भवन्ति इति न saptada;saaratnimaatram काष्ठम् अग्नौ अभ्याधीयते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {56/138} विषमः उपन्यासः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {57/138} प्रत्यृचम् च एव हि तत् कर्म चोद्यते असम्भवः च अग्नौ वेद्याम् च . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {58/138} यथा तर्हि saptada;sa praade;samaatrii.h a;svatthii.h समिधः अभ्यादधीत इति न saptada;sapraade;samaatram काष्ठम् अभ्याधीयते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {59/138} अत्र अपि प्रतिप्रवणम् च एतत् कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्याम् च . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {60/138} यथा तर्हि तैलम् न विक्रेतव्यम् , मांसम् न विक्रेतव्यम् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {61/138} व्यपवृत्कम् च न विक्रीयते , अव्यपवृक्तम् च गावः च सर्षपाः च विक्रियन्ते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {62/138} तथा लोमनखम् स्पृष्ट्वा ;सौचम् कर्तव्यम् इति , व्यपवृक्तम् स्पृष्ट्वा नियोगतः कर्तव्यम् अव्यपवृक्ते कामचारः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {63/138} यत्र तर्हि व्यपवर्गः अस्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {64/138} क्व च व्यपवर्गः अस्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {65/138} सन्ध्यक्षरेषु . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {66/138} सन्ध्यक्षरेषु विवृतत्वात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {67/138} यत् अत्र अवर्णम् विवृततरम् तत् अन्यस्मात् अवर्णात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {68/138} ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्याम् इवर्णोवर्णाभ्याम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {69/138} अथवा पुनः न गृह्यन्ते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {70/138} अग्रहणम् चेत् nu.dvidhilaade;savinaame.su ऋकारग्रहणम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {71/138} अग्रहणम् चेत् nu.dvidhilaade;savinaame.su ऋकारस्य ग्रहणम् कर्तव्यम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {72/138} तस्मात् नुट् द्विहलः , ऋकारे च इति वक्तव्यम् इह अपि यथा स्यात् : आनृधतुः , आनृधुः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {73/138} यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {74/138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {75/138} द्विहल्ग्रहणम् न करिष्यते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {76/138} तस्मात् नुट् भवति इति एव . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {77/138} यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {78/138} a;snotigraha.nam नियमार्थम् भविष्यति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {79/138} a;snote.h एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {80/138} laade;se च ऋकारग्रहणम् कर्तव्यम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {81/138} कृपः रः लः , ऋकारस्य च इति वक्तव्यम् इह अपि यथा स्यात् : कॢप्तः , कॢप्तवान् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {82/138} यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {83/138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {84/138} ऋकारः अपि अत्र nirdi;syate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {85/138} कथम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {86/138} अविभक्तिकः nirde;sa.h . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {87/138} कृप , उः , रः , लः कृपो रो लः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {88/138} अथ वा उभयतः स्फोटमात्रम् nirdi;syate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {89/138} ra;srute.h la;sruti.h भवति इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {90/138} विनामे ऋकारग्रहणम् कर्तव्यम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {91/138} रषाभ्याम् नः णः समानपदे , ऋकारात् च इति वक्तय्वम् इह अपि यथा स्यात् : maat.r.r.naam , pit.r.r.naam इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {92/138} यस्य पुनः गृह्यन्ते रषाभ्याम् इति एव तस्य सिद्धम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {93/138} न सिध्यति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {94/138} यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {95/138} मा भूत् एवम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {96/138} अड्व्यवाये इति एव सिद्धम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {97/138} न सिध्यति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {98/138} var.naikade;saa.h के वर्णग्रहणेन गृह्यन्ते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {99/138} ये व्यपवृक्ताः अपि वर्णाः भवन्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {100/138} यत् च अपि रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् d.r;syate . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {101/138} एवम् तर्हि योगविभागः करिष्यते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {102/138} रषाभ्याम् नः णः समानपदे . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {103/138} ततः व्यवाये . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {104/138} व्यवाये च रषाभ्याम् नः णः भवति इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {105/138} ततः अट्कुप्वा:न्नुम्भिः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {106/138} इदम् इदानीम् किमर्थम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {107/138} नियमार्थम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {108/138} एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {109/138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {110/138} आचार्यप्रवृत्तिः j;naapayati भवति ऋकारात् नः णत्वम् इति यत् अयम् क्षुभादिषु n.rnamana;sabdam पठति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {111/138} न एतत् अस्ति j;naapakam . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {112/138} वृद्ध्यर्थम् एतत् स्यात् : नार्नमनिः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {113/138} यत् तर्हि t.rpnoti;sabdam पठति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {114/138} यत् च अपि n.rnamana;sabdam पठति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {115/138} ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {116/138} बहिर:न्गा वृद्धिः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {117/138} अन्तर:न्गम् णत्वम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {118/138} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {119/138} अथ वा उपरिष्टात् योगविभागः करिष्यते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {120/138} ऋतो नः णः भवति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {121/138} ततः छन्दसि अवग्रहात् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {122/138} ऋतः इति एव . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {123/138} प्लुतौ ऐचः इदुतौ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {124/138} एतत् च वक्तव्यम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {125/138} यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {126/138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {127/138} क्रियते एतत् न्यासे एव . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {128/138} तुल्यरूपे संयोगे dvivya;njanavidhi.h . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {129/138} तुल्यरूपे संयोगे dvivya;njanaa;sraya.h विधिः न सिध्यति : कुक्कुटः , पिप्पलः , पित्तम् इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {130/138} यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {131/138} यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {132/138} कथम् . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {133/138} मात्राकालः अत्र गम्यते . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {134/138} न च मात्रिकम् vya;njanam अस्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {135/138} अनुपदिष्टम् सत् कथम् ;सक्यम् vij;naatum . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {136/138} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति इह तु कथम् say;myantaa sav;mvatsara.h yal;m लोकम् tal;m लोकम् इति यत्र एतत् अस्ति अण् सवर्णान् गृह्णाति इति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {137/138} अत्र अपि मात्राकलः गृह्यते न च मात्रिकम् vya;njanam अस्ति . (;SS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 {138/138} अनुपदिष्टम् सत् कथम् ;सक्यम् प्रतिपत्तुम् . . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {1/32} सर्वे वर्णाः सकृत् उपदिष्टाः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {2/32} अयम् हकारः द्विः upadi;syate पूर्वः च परः च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {3/32} यदि पुनः पूर्वः एव upadi;syeta परः एव वा . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {4/32} कः च अत्र vi;se.sa.h . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {5/32} हकारस्य paropade;se अड्ग्रहणेषु हग्रहणम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {6/32} हकारस्य paropade;se अड्ग्रहणेषु हग्रहणम् कर्तव्यम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {7/32} आतः अटि नित्यम् , ;सः छः अटि , दीर्घात् अटि समानपदे . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {8/32} हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : mahaa;m हि सः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {9/32} उत्त्वे च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {10/32} उत्त्वे च हकारग्रहणम् कर्तव्यम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {11/32} अतः रोः अप्लुतात् अप्लुते , ha;si च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {12/32} हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः hasati iti . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {13/32} astu tarhi puurvopade;sa.h . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {14/32} puurvopade;se कित्त्वक्सेड्विधयः झल्ग्रहणानि च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {15/32} यदि puurvopade;sa.h कित्त्वम् विधेयम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {16/32} स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {17/32} रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {18/32} क्सविधिः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {19/32} क्सः च विधेयः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {20/32} अधुक्षत् अलिक्षत् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {21/32} ;सलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {22/32} इड्विधिः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {23/32} इट् च विधेयः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {24/32} रुदिहि स्वपिहि . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {25/32} वलादिलक्षणः इट् न प्राप्नोति . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {26/32} झल्ग्रहणानि च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {27/32} किम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {28/32} अहकाराणि स्युः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {29/32} तत्र कः दोषः . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {30/32} झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {31/32} तस्मात् पूर्वः च उपदेष्टव्यः परः च . (;SS 5.1) P I.27.2 - 20 R I.93 - 94 {32/32} यदि च किम् चित् अन्यत्र अपि upade;se प्रयोजनम् अस्ति तत्र अपि upade;sa.h कर्तव्यः . . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {1/37} इदम् विचार्यते : अयम् रेफः यकारवकाराभ्याम् पूर्वः एव upadi;syeta ह र य वट् इति परः एव वा यथान्यासम् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {2/37} कः च अत्र vi;se.sa.h . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {3/37} रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {4/37} रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {5/37} अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {6/37} द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {7/37} परसवर्णस्य : कुण्डम् रथेन , वनम् रथेन . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {8/37} अनुस्वारस्य ययि इति परसवर्णः praapnoti . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {9/37} astu tarhi puurvopade;sa.h . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {10/37} puurvopade;se कित्त्वप्रतिषेधः व्यलोपवचनम् च . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {11/37} यदि puurvopade;sa.h कित्त्वम् प्रतिषेध्यम् . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {12/37} देवित्वा दिदेविषति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {13/37} रलः व्युपधात् इति कित्त्वम् प्राप्नोति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {14/37} न एषः दोषः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {15/37} न एवम् vij;naayate रलः व्युपधात् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {16/37} किम् तर्हि . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {17/37} रलः अव्व्युपधात् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {18/37} किम् इदम् अव्व्युपधात् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {19/37} अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {20/37} व्यलोपवचनम् च . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {21/37} व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन् यजेरन् . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {22/37} जीवेः रदानुक् : जीरदानुः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {23/37} वलि इति लोपः न प्राप्नोति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {24/37} न एषः दोषः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {25/37} रेफः अपि अत्र nirdi;syate . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {26/37} लोपः व्योः वलि इति रेफे च वलि च इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {27/37} अथ वा पुनः अस्तु paropade;sa.h . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {28/37} ननु च उक्तम् रेफस्य paropade;se अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {29/37} अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {30/37} रेफोष्मणाम् सवर्णाः न सन्ति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {31/37} द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {32/37} किम् तर्हि . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {33/37} निमित्तम् इमौ रहौ द्विर्वचनस्य . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {34/37} तत् यथा . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {35/37} ब्राह्मणाः भोज्यन्ताम् . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {36/37} माठरकौण्डिन्यौ परिवेविष्टाम् इति . (;SS 5.2) P I.27.21 - 28.15 R I.95 - 97 {37/37} न इदानीम् तौ bhu;njaate . . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {1/75} इदम् विचार्यते . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {2/75} इमे अयोगवाहाः न क्व चित् upadi;syante ;स्रूयन्ते च . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {3/75} तेषाम् कार्यार्थः upade;sa.h कर्तव्यः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {4/75} के पुनः अयोगवाहाः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {5/75} विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {6/75} कथम् पुनः अयोगवाहाः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {7/75} यत् अयुक्ताः वहन्ति अनुपदिष्टाः च ;स्रूयन्ते . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {8/75} क्व पुनः एषाम् upade;sa.h कर्तव्यः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {9/75} अयोगवाहानाम् अट्सु णत्वम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {10/75} अयोगवाहानाम् अट्सु upade;sa.h कर्तव्यः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {11/75} किम् प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {12/75} णत्वम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {13/75} उरःकेण , उरःपेण : अड्व्यवाये इति णत्वम् सिद्धम् भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {14/75} ;सर्षु ja;sbhaava.satve . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {15/75} ;सर्षु upade;sa.h कर्तव्यः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {16/75} किम् प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {17/75} ja;sbhaava.satve . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {18/75} अयम् उब्जिः उपध्मानीयोपधः पठ्यते . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {19/75} तस्य ja;stve कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {20/75} यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {21/75} दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {22/75} यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {23/75} असिद्धे भः उद्जेः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {24/75} इदम् अस्ति स्तोः ;स्चुना ;स्चुः इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {25/75} ततः वक्ष्यामि भः उद्जेः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {26/75} उद्जेः ;स्चुना सन्निपाते भः भवति इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {27/75} तत् तर्हि वक्तव्यम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {28/75} न वक्तव्यम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {29/75} निपातनात् एव सिद्धम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {30/75} किम् निपातनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {31/75} भुजन्युब्जौ पण्युपतपयोः इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {32/75} इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {33/75} अकुत्वविषये तत् निपातनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {34/75} अथ वा न एतत् उब्जेः रूपम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {35/75} गमेः द्व्युपर्सर्गात् डः विधीयते . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {36/75} अभ्युद्गतः अभ्युद्गः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {37/75} समुद्गतः समुद्गः इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {38/75} षत्वम् च प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {39/75} सर्पिःषु धनुःषु . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {40/75} ;सर्व्यवाये इति षत्वम् सिद्धम् भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {41/75} numvisarjaniiya;sarvyavaaye अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {42/75} नुमः च अपि तर्हि ग्रहणम् ;सक्यम् अकर्तुम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {43/75} कथम् सर्पींषि धनूंषि . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {44/75} अनुस्वारे कृते ;सर्व्यवाये इति एव सिद्धम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {45/75} ava;syam नुमः ग्रहणम् कर्तव्यम् anusvaaravi;se.sa.nam नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् : पुंसु इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {46/75} अथ वा avi;se.se.na upade;sa.h कर्तव्यः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {47/75} kim prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {48/75} avi;se.se.na sa.myogopadhaasa;nj;naalontyadvirvacanasthaanivadbhaavaprati.sedhaa.h . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {49/75} avi;se.se.na sa.myogasa;nj;naa prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {50/75} uu3bjaka . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {51/75} हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa संयोगे गुरु इति gurusa;nj;naa गुरोः इति प्लुतः bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {52/75} upadhaasa;nj;naa ca prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {53/75} दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {54/75} इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {55/75} न एतत् अस्ति प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {56/75} न इदुदुपधग्रहणनेन विसर्जनीयः vi;se.syate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {57/75} किम् तर्हि . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {58/75} सकारः vi;se.syate . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {59/75} इदुदुपधस्य सकारस्य यः विसर्जनीयः इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {60/75} अथ वा उपधाग्रहणम् न करिष्यते . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {61/75} इदुद्भ्याम् तु विसर्जनीयम् vi;se.sayi.syaama.h . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {62/75} इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {63/75} अलः अन्त्यविधिः प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {64/75} वृक्षः तरति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {65/75} प्लक्षः तरति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {66/75} अलः अन्त्यस्य विधयः भवन्ति इति अलः antyasya satvam siddham bhavati . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {67/75} etat api na asti prayojanam . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {68/75} nirdi;syamaanasya aade;saa.h भवन्ति इति विसर्जनीयस्य एव भविष्यति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {69/75} द्विर्वचनम् प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {70/75} उरःकः , उरःपः . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {71/75} अनचि च . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {72/75} अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {73/75} स्थानिवद्भावप्रतिषेधः च प्रयोजनम् . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {74/75} यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति . (;SS 5.3) P I.28.16 - 29.28 R I.97 - 101 {75/75} तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति . . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {1/101} किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {2/101} अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {3/101} धातवः एकवर्णाः अर्थवन्तः d.r;syante : एति , अध्येति , अधीते इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {4/101} प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्याम् , एभिः , एषु . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {5/101} प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {6/101} निपाताः एकवर्णाः अर्थवन्तः : a*apehi . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {7/101} i*indram pa;sya . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {8/101} u*उत्तिष्ठ . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {9/101} धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat मन्यामहे अर्थवन्तः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {10/101} वर्णव्यत्यये च अर्थान्तरगमनात् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {11/101} वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {12/101} कूपः , सूपः , यूपः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {13/101} कूपः इति सककारेण कः चित् अर्थः गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {14/101} सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {15/101} यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {16/101} ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {17/101} यः सूपे सूपार्थः सः सकारस्य . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {18/101} यः यूपे यूपार्थः सः यकारस्य इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {19/101} वर्णानुपलब्धौ च अनर्थगतेः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {20/101} वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {21/101} वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {22/101} वृक्षः इति सककारेण कः चित् अर्थः गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {23/101} ऋक्षः इति वकारापाये सः अर्थः न गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {24/101} काण्डीरः इति सककारेण कः चित् अर्थः गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {25/101} आण्डीरः इति ककारापाये सः अर्थः न गम्यते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {26/101} किम् तर्हि उच्यते अनर्थगतेः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {27/101} न साधीयः हि अत्र अर्थस्य गतिः भवति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {28/101} एवम् तर्हि इदम् पठितव्यम् स्यात् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {29/101} वर्णानुपलब्धौ च अतदर्थगतेः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {30/101} किम् इदम् अतदर्थगतेः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {31/101} तस्य अर्थः तदर्थः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {32/101} तदर्थस्य गतिः तदर्थगतिः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {33/101} न तदर्थगतिः अतदर्थगतिः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {34/101} अतदर्थगतेः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {35/101} अथ वा सः अर्थः तदर्थः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {36/101} तदर्थस्य गतिः तदर्थगतिः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {37/101} न तदर्थगतिः अतदर्थगतिः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {38/101} अतदर्थगतेः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {39/101} सः तर्हि तथा nirde;sa.h कर्तव्यः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {40/101} न कर्तव्यः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {41/101} उत्तरपदलोपः अत्र द्रष्टव्यः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {42/101} तत् यथा: उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {43/101} एवम् अतदर्थगतेः अनर्थगतेः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {44/101} स:न्घातार्थवत्त्वात् च . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {45/101} स:न्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {46/101} येषाम् स:न्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {47/101} येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {48/101} तत् यथा: एकः चक्षुष्मान् dar;sane समर्थः तत्समुदायः च ;सतम् अपि समर्थम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {49/101} एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {50/101} येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {51/101} तत् यथा: एकः अन्धः dar;sane असमर्थः तत्समुदायः च ;सतम् अपि असमर्थम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {52/101} एका च सिकता तैलदाने असमर्था तत्समुदायः च khaarii;satam अपि असमर्थम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {53/101} यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {54/101} कानि . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {55/101} अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa प्रातिपदिकात् इति स्वाद्युत्पत्तिः subantam padam iti padasa;nj;naa . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {56/101} tatra कः दोषः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {57/101} पदस्य इति नलोपादीनि प्राप्नुवन्ति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {58/101} धनम् , वनम् इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {59/101} स:न्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {60/101} स:न्घातस्य एकत्वम् अर्थः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {61/101} तेन वर्णात् सुबुत्पत्तिः न भविष्यति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {62/101} अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {63/101} अनर्थकाः तु वर्णाः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {64/101} कुतः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {65/101} प्रतिवर्णम् अर्थानुपलब्धेः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {66/101} न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {67/101} किम् इदम् प्रतिवर्णम् इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {68/101} वर्णम् वर्णम् प्रति प्रतिवर्णम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {69/101} वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {70/101} वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat मन्यामहे अनर्थकाः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {71/101} वर्णव्यत्यये: कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {72/101} वर्णव्यत्ययः न अर्थव्यत्ययः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {73/101} अपायः लोपः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {74/101} घ्नन्ति , घन्तु , अघ्नन् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {75/101} वर्णापायः नार्थापायः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {76/101} उपजनः आगमः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {77/101} लविता , लवितुम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {78/101} वर्णोपजनः न अर्थोपजनः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {79/101} विकारः aade;sa.h . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {80/101} घातयति , घातकः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {81/101} वर्णविकारः न अर्थविकारः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {82/101} यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {83/101} न च इह तद्वत् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {84/101} अतः मन्यामहे अनर्थकाः वर्णाः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {85/101} उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {86/101} किम् अत्र न्याय्यम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {87/101} उभयम् इति आह . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {88/101} कुतः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {89/101} स्वभावतः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {90/101} तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {91/101} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {92/101} तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {93/101} यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {94/101} कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः स:न्घातार्थवत्त्वात् च इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {95/101} स:न्घातान्तराणि एव एतानि eva;njaatiiyakaani अर्थान्तरेषु वर्तन्ते: कूपः , सूपः , यूपः इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {96/101} यदि हि वर्णव्यत्ययकृतम् अर्थान्तरगमनम् स्यात् भूयिष्ठः कूपार्थः सूपे स्यात् सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {97/101} यतः तु खलु न कः चित् कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे स:न्घातान्तराणि एव एतानि eva;njaatiiyakaani अर्थान्तरेषु वर्तन्ते इति . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {98/101} इदम् खलु अपि भवता वर्णानाम् अर्थवत्ताम् ब्रुवता साधीयः अनर्थकत्वम् द्योतितम् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {99/101} यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति uupa;sabda.h तस्य अनर्थकः स्यात् . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {100/101} तत्र इदम् अपरिहृतम् स:न्घातार्थवत्त्वात् च . (;SS 5.4) P I.30.1 - 32.11 R I.101 - 106 {101/101} एतस्य अपि praatipadikas;nj;naayaam वक्ष्यति . . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {1/30} अ , इ , उण् ऋ , ऌक् ए , o:n ऐ , औच् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {2/30} प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {3/30} ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {4/30} किम् च स्यात् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {5/30} दधि णकारीयति मधु णकारीयति इति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {6/30} इकः यण् अचि इति ya.naade;sa.h प्रसज्येत . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {7/30} आचारात् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {8/30} किम् इदम् आचारात् इति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {9/30} आचार्याणाम् उपचारात् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {10/30} न एतेषु आचार्याः अच्कार्याणि कृतवन्तः . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {11/30} अप्रधानत्वात् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {12/30} अप्रधानत्वात् च . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {13/30} न खलु अपि एतेषाम् अक्षु प्राधान्येन upade;sa.h क्रियते . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {14/30} क्व तर्हि . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {15/30} हल्षु . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {16/30} कुतः एतत् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {17/30} एषा हि आचार्यस्य ;सैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु upadi;sati . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {18/30} अचः अक्षु हलः हल्षु . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {19/30} लोपः च बलवत्तरः . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {20/30} लोपः खलु अपि तावत् भवति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {21/30} ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {22/30} अथ वा योगविभागः करिष्यते . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {23/30} ऊकालः अच् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {24/30} उ ऊ u3 इति एव:न्कालः अच् भवति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {25/30} ततः ह्रस्वदीर्घप्लुतः . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {26/30} hrasvadiirghaplutasa;nj;na.h च भवति ऊकालः अच् . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {27/30} एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {28/30} तस्मात् पूर्वोक्तः एव परिहारः . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {29/30} एषः एव अर्थः . (;SS 5.5) P I.32.12 - 33.4 R I.107 -108 {30/30} अपरः आह : ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {1/44} अथ किमर्थम् अन्तःस्थानाम् अण्सु upade;sa.h kriyate . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {2/44} iha say;my;myantaa sav;mv;mvatsara.h yal;m l;mlokam tal;m l;mlokam iti परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {3/44} तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {4/44} न एतत् अस्ति प्रयोजनम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {5/44} वक्ष्यति एतत् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {6/44} द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {7/44} यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {8/44} परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {9/44} मा भूत् द्विर्वचनम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {10/44} ननु च भेदः भवति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {11/44} सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {12/44} न अस्ति भेदः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {13/44} सति अपि द्विर्वचने द्वियकारम् एव . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {14/44} कथम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {15/44} हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {16/44} एवम् अपि भेदः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {17/44} सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {18/44} सः एषः कथम् भेदः न स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {19/44} यदि नित्यः लोपः स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {20/44} विभाषा च सः लोपः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {21/44} यथा अभेदः तथा अस्तु . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {22/44} अनुवर्तते विभाषा ;सरः अचि यत् वारयति अयम् द्वित्वम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {23/44} यत् अयम् ;सरः अचि इति द्विर्वचनप्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः अनुवर्तते विभाषा इति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {24/44} कथम् कृत्वा j;naapakam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {25/44} नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित् स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {26/44} यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {27/44} अस्तु अत्र द्विर्वचनम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {28/44} झरः झरि सवर्णे इति लोपः भविष्यति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {29/44} pa;syati तु आचार्यः विभाषा सः लोपः इति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {30/44} ततः द्विर्वचनप्रतिषेधम् ;सास्ति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {31/44} न एतत् अस्ति j;naapakam . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {32/44} नित्ये अपि तस्य लोपे सः प्रतिषेधः ava;syam वक्तव्यः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {33/44} यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः vij;naayate . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {34/44} कथम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {35/44} यरः इति उच्यते . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {36/44} एतावन्तः च यरः यत् उत झरः वा यमः वा . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {37/44} यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {38/44} किम् तर्हि तयोः योगयोः उदाहरणम् . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {39/44} यत् अकृते द्विर्वचने trivya;njana.h संयोगः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {40/44} प्रत्त्तम् , अवत्त्तम् , आदित्य्यः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {41/44} इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {42/44} एवम् इह अपि लोपः न स्यात्:: कर्षति वर्षति इति . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {43/44} तस्मात् नित्ये अपि लोपे ava;syam सः प्रतिषेधः वक्तव्यः . (;SS 5.6) P I.33.5 - 34.2 R I.108 - 110 {44/44} तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति . . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {1/85} अयम् णकारः द्विः अनुबध्यते पूर्वः च परः च . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {2/85} तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {3/85} कतरस्मिन् तावत् अण्ग्रहणे सन्देहः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {4/85} ढ्रलोपे पूर्वस्य दीर्घः अणः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {5/85} असन्दिग्धम् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {6/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {7/85} पराभावात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {8/85} न हि ढ्रलोपे परे अणः सन्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {9/85} ननु च अयम् अस्ति : आतृढम् आवृढम् इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {10/85} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {11/85} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {12/85} ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {13/85} अथ वा एतत् अपि न ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {14/85} अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {15/85} अस्मिन् तर्हि अण्ग्रहणे सन्देहः के अणः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {16/85} असन्दिग्धम् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {17/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {18/85} पराभावात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {19/85} न हि के परे अणः सन्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {20/85} ननु च अयम् अस्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {21/85} गोका नौका इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {22/85} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {23/85} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {24/85} के अचः इति एव ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {25/85} अथ वा एतत् अपि न ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {26/85} अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {27/85} अस्मिन् तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {28/85} असन्दिग्धम् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {29/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {30/85} पराभावात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {31/85} न हि पदान्ताः परे अणः सन्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {32/85} ननु च अयम् अस्ति कर्तृ हर्तृ इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {33/85} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {34/85} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ऽचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {35/85} अथ वा एतत् अपि न ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {36/85} अचः एव हि प्रगृह्याः भवन्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {37/85} अस्मिन् तर्हि अण्ग्रहणे सन्देहः उः अण् रपरः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {38/85} असन्दिग्धम् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {39/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {40/85} पराभावात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {41/85} न हि उः स्थाने परे अणः सन्ति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {42/85} ननु च अयम् अस्ति कर्त्रर्थम् हर्त्रर्थम् इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {43/85} किम् च स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {44/85} यदि अत्र रपरत्वम् स्यात् द्वयोः रेफयोः ;स्रवणम् प्रसज्येत . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {45/85} हलः यमाम् यमि लोपः इति एवम् एकस्य अत्र लोपः भवति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {46/85} विभाषा सः लोपः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {47/85} विभाषा ;स्रवणम् प्रसज्येत . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {48/85} अयम् तर्हि नित्यः लोपः रः रि इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {49/85} पदान्तस्य इति एवम् सः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {50/85} न ;सक्यः पदान्तस्य vij;naatum . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {51/85} इह हि लोपः न स्यात् जर्गृधेः ल:n अजर्घाः पास्पर्धेः अपास्पाः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {52/85} इह तर्हि maat.r.r.naam pit.r.r.naam इति रपरत्वम् प्रसज्येत . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {53/85} आचार्यप्रवृत्तिः j;naapayati न अत्र रपरत्वम् भवति इति यत् अयम् .रृतः इत् धातोः इति धातुग्रहणम् करोति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {54/85} कथम् कृत्वा j;naapakam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {55/85} धातुग्रहणस्य एतत् प्रयोजनम् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {56/85} इह मा भूत् : maat.r.r.naam , pit.r.r.naam इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {57/85} यदि च अत्र रपरत्वम् स्यात् धातुग्रहणम् अनर्थकम् स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {58/85} रपरत्वे कृते अनन्त्यत्वात् इत्त्वम् न भविष्यति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {59/85} pa;syati तु आचार्यः न अत्र रपरत्वम् भवति इति ततः धातुग्रहणम् करोति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {60/85} इह अपि तर्हि इत्त्वम् न प्राप्नोति चिकीर्षति जिहीर्षति इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {61/85} मा भूत् एवम् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {62/85} उपधायाः च इति एवम् भविष्यति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {63/85} इह अपि तर्हि प्राप्नोति maat.r.r.naam , pit.r.r.naam इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {64/85} तस्मात् तत्र धातुग्रहणम् कर्तव्यम् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {65/85} एवम् तर्हि अण्ग्रहणसामर्थ्यात् पूर्वेण न परेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {66/85} यदि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {67/85} उः अच् रपरः इति एव ब्रूयात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {68/85} अस्मिन् तर्हि अण्ग्रहणे सन्देहः : अणुदित्सवर्णस्य च अप्रत्ययः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {69/85} असन्दिग्धम् परेण न पूर्वेण इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {70/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {71/85} सवर्णे अण् तपरम् हि उः ऋत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {72/85} यत् अयम् उः ऋत् इति ऋकारम् तपरम् करोति तत् j;naapayati आचार्यः परेण न पूर्वेण . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {73/85} इण्ग्रहणेषु तर्हि सन्देहः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {74/85} असन्दिग्धम् परेण न पूर्वेण इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {75/85} कुतः एतत् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {76/85} य्वोः अन्यत्र परेण इण् स्यात् . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {77/85} यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणम् तत्र करोति य्वोः इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {78/85} तत् च गुरु भवति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {79/85} कथम् कृत्वा j;naapakam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {80/85} तत्र vibhaktinirde;se सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {81/85} प्रत्याहारग्रहणे पुनः तिस्रः मात्राः . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {82/85} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् j;naapayati आचार्यः परेण न पूर्वेण इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {83/85} किम् पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {84/85} एतत् j;naapayati आचार्यः भवति एषा परिभाषा व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {85/85} अणुदित्सवर्णम् परिहाय पूर्वेण अण्ग्रहणम् परेण इण्ग्रहणम् इति व्याख्यास्यामः . . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {1/19} किमर्थम् इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ;नकार एव अनुबध्येत . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {2/19} कथम् यानि मकारेण ग्रहणानि हलः यमाम् यमि लोपः इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {3/19} सन्तु ;नकारेण हलः ya;naam ya;ni लोपः इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {4/19} न एवम् ;सक्यम् . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {5/19} झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {6/19} न झकारभकारौ झकारभकारयोः स्तः . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {7/19} कथम् पुमः खय्यि अम्परे इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {8/19} एतत् अपि अस्तु ;नकारेण पुमः खय्यि a;npare इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {9/19} न एवम् ;सक्यम् . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {10/19} झकारभकारपरे हि खय्यि रुः प्रसज्येत . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {11/19} न झकारभकारपरः खय् अस्ति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {12/19} कथम् :नमः ह्रस्वात् अचि :नमुट् नित्यम् इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {13/19} एतत् अपि अस्तु ;नकारेण :na;na.h ह्रस्वात् अचि :na;nu.t नित्यम् इति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {14/19} न एवम् ;सक्यम् . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {15/19} झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्याताम् . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {16/19} न झकारभकारौ पदान्तौ स्तः . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {17/19} एवम् अपि pa;nca आगमाः त्रयः आगमिनौ वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {18/19} सन्तु तावत् येषाम् आगमानाम् आगमिनः सन्ति . (;SS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 {19/19} झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः . . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {1/7} अथ किम् इदम् अक्षरम् इति . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {2/7} अक्षरम् न क्षरम् विद्यात् . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {3/7} न क्षीयते न क्षरति इति वा अक्षरम् . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {4/7} a;snote.h वा सरः अक्षरम् . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {5/7} a;snote.h वा पुनः अयम् औणादिकः सरन्प्रत्ययः . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {6/7} वर्णम् वा आहुः पूर्वसूत्रे . (;SS 7 - 8.2) P I.36.5 - 11 R I.117 {7/7} अथ वा पूर्वसूत्रे वर्णस्य अक्षरम् iti sa;nj;naa kriyate . . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {1/7} kimartham idam upadi;syate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {2/7} atha kimartham idam upadi;syate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {3/7} var.naj;naanam वाग्विषयः यत्र ब्रह्म वर्तते . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {4/7} तदर्थम् इष्टद्बुद्ध्यर्थम् लघ्वर्थम् च upadi;syate . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {5/7} सः अयम् अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत् प्रतिमण्डितः वेदितव्यः brahmaraa;si.h . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {6/7} सर्ववेदपुण्यफलावाप्तिः च अस्य j;naane भवति . (;SS 7- 8.3) P I.36.12 - 18 R I.118 - 120 {7/7} मातापितरौ च अस्य स्वर्गे लोके महीयेते . . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {1/13} कुत्वम् कस्मात् न भवति चोः कुः padasya iti . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {2/13} bhatvaat . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {3/13} katham bhasa;nj;naa . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {4/13} ayasmayaadiini chandasi iti . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {5/13} chandasi iti ucyate . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {6/13} na ca idam छन्दः . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {7/13} छन्दोवत् सूत्राणि भवन्ति . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {8/13} यदि bhasa;nj;naa वृद्धिः आद् ऐच् अत् e:n गुणः iti ja;stvam api na praapnoti . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {9/13} ubhayasa;nj;naani api छन्दांसि d.r;syante . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {10/13} तत् यथा . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {11/13} सः सुष्टुभा सः ऋक्वता गणेन . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {12/13} पदत्वात् कुत्वम् भत्वात् ja;svtam न भवति . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 {13/13} एवम् इह अपि भत्वात् कुत्वम् न भविष्यति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {1/24} किम् पुनः इदम् तद्भावितग्रहणम् : वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदइज्मात्रस्य . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {2/24} किम् च अतः . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {3/24} यदि तद्भावितग्रहणम् ;सालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {4/24} आम्रमयम् ;सालमयम् वृद्धलक्षणः मयट् न प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {5/24} आम्रगुप्तायनिः ;सालगुप्तयनिः वृद्धलक्षणः phi;n न प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {6/24} अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {7/24} इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {8/24} अस्तु तर्हि ऐज्मात्रस्य . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {9/24} ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {10/24} न एषः दोषः . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {11/24} न एवम् vij;naayate उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {12/24} कथम् तर्हि . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {13/24} उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः tadvati uttarapade iti evam etat vij;naayate . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {14/24} ava;syam ca etat evam vij;neyam . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {15/24} तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {16/24} यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {17/24} न एवम् vij;naayate वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {18/24} कथम् तर्हि . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {19/24} वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {20/24} किम् च वृद्धेः निमित्तम् . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {21/24} यः असौ ककारः णकारः ;नकारः वा . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {22/24} अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {23/24} कः च कृत्स्नायाः वृद्धेः निमित्तम् . (1.1.1.2) P I.37.8 - 24 R I.123 -124 {24/24} यः त्रयाणाम् आकारैकारौकाराणाम् . . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {1/139} sa;nj;naadhikaara.h sa;nj;naasampratyayaartha.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {2/139} atha sa;nj;naa iti प्रकृत्य वृद्ध्यादयः ;सब्दाः पठितव्याः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {3/139} kim prayojanam . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {4/139} sa;nj;naasampratyayaartha.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {5/139} वृद्ध्यादीनाम् ;सब्दानाम् sa;nj;naa इति एषः सम्प्रत्ययः यथा स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {6/139} इतरथा हि असम्प्रत्ययः यथा लोके . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {7/139} अक्रियमाणे हि sa;nj;naadhikaare वृद्ध्यादीनाम् sa;nj;naa इति एषः सम्प्रत्ययः न स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {8/139} इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {9/139} अनर्थकम् इति आह . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {10/139} कथम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {11/139} यथा लोके . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {12/139} लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि d.r;syante . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {13/139} अर्थवन्ति तावत् : देवदत्त गाम् अभ्याज ;सुक्लाम् दण्डेन . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {14/139} देवदत्त गाम् अभ्याज कृष्णाम् इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {15/139} अनर्थकानि च . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {16/139} da;sa दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता prati;siina.h iti . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {17/139} sa;nj;naasa;nj;nyasandeha.h च . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {18/139} क्रियमाणे api sa;nj;naadhikaare sa;nj;naasa;nj;nino.h असन्देहः वक्तव्यः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {19/139} कुतः हि एतत् v.rddhi;sabda.h sa;nj;naa आदैचः sa;nj;nina.h इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {20/139} न पुनः आदैचः sa;nj;naa v.rddhi;sabda.h sa;nj;nii iti . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {21/139} yat taavat ucyate sa;nj;naadhikaara.h कर्तव्यः sa;nj;naasampratyayaartha.h इति न कर्तव्यः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {22/139} आचार्याचारात् sa;nj;naasiddhi.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {23/139} आचार्याचारात् sa;nj;naasiddhi.h भविष्यति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {24/139} किम् इदम् आचार्याचारात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {25/139} आचार्याणाम् उपचारात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {26/139} यथा लौकिकवैदिकेषु . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {27/139} तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {28/139} लोके तावत् : मातापितरौ पुत्रस्य जातस्य संवृते avakaa;se नाम कुर्वाते देवदत्तः yaj;nadatta.h इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {29/139} तयोः upacaaraat anye api jaananti iyam asya sa;nj;naa iti . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {30/139} vede : yaaj;nikaa.h sa;nj;naam kurvanti स्फ्यः यूपः चषालः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {31/139} तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य sa;nj;naa इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {32/139} अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {33/139} ते मन्यामहे : यया प्रत्याय्यन्ते सा sa;nj;naa ये प्रतीयन्ते ते sa;nj;nina.h इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {34/139} यत् अपि उच्यते क्रियमाणे api sa;nj;naadhikaare sa;nj;naasa;nj;nino.h asandeha.h vaktavya.h iti . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {35/139} sa;nj;naasa;nj;nyasandeha.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {36/139} sa;nj;naasa;nj;nino.h असन्देहः सिद्धः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {37/139} कुतः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {38/139} आचार्याचारात् एव . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {39/139} उक्तः आचार्याचारः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {40/139} अनाकृतिः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {41/139} अथ वा अनाकृतिः sa;nj;naa . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {42/139} आकृतिमन्तः sa;nj;nina.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {43/139} लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {44/139} लि:न्गेन वा . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {45/139} अथ वा किम् चित् लि:न्गम् आसज्य वक्ष्यामि इत्थंलि:न्गा sa;nj;naa इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {46/139} v.rddhi;sabde च तत् लि:न्गम् करिष्यते न आदैच्छब्दे . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {47/139} इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {48/139} किम् अत्र अयुक्तम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {49/139} तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {50/139} अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लि:न्गेन वा इति आह . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {51/139} तत् च अपि वक्तव्यम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {52/139} यदि अपि एतत् उच्यते अथ वा एतर्हि itsa;nj;naa न वक्तव्या लोपः च न वक्तव्यः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {53/139} sa;nj;naali:ngam अनुबन्धेषु करिष्यते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {54/139} न च sa;nj;naayaa.h निवृत्तिः उच्यते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {55/139} स्वभावतः sa;nj;naa.h sa;nj;nina.h प्रत्याय्य निवर्तन्ते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {56/139} तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {57/139} सिध्यति एवम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {58/139} अपाणिनीयम् तु भवति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {59/139} यथान्यासम् एव अस्तु . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {60/139} ननु च उक्तम् sa;nj;naadhikaara.h sa;nj;naasampratyayaartha.h इतरथा हि असम्प्रत्ययः यथा लोके इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {61/139} न यथा लोके तथा व्याकरणे . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {62/139} प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः ;सुचौ avakaa;se प्रा:न्मुखः upavi;sya महता यत्नेन सूत्रम् प्रणयति स्म . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {63/139} तत्र a;sakyam वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {64/139} किम् अतः यत् a;sakyam . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {65/139} अतः sa;nj;naasa;nj;ninau eva . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {66/139} kuta.h nu khalu etat sa;nj;naasa;nj;ninau eva iti na पुनः saadhvanu;saasane अस्मिन् ;सास्त्रे साधुत्वम् अनेन किर्यते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {67/139} कृतम् अनयोः साधुत्वम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {68/139} कथम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {69/139} वृधिः अस्मै avi;se.se.na उपदिष्टः प्रकृतिपाठे . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {70/139} तस्मात् क्तिन्प्रत्ययः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {71/139} आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {72/139} प्रयोगनियमार्थम् तर्हि इदम् स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {73/139} v.rddhi;sabdaat परः आदैचः प्रयोक्तव्याः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {74/139} न इह प्रयोगनियमः आरभ्यते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {75/139} किम् तर्हि . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {76/139} संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {77/139} तेषाम् यथेष्ठम् अभिसम्बन्धः भवति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {78/139} तत् यथा : आहर पात्रम् , पात्रम् आहर इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {79/139} aade;saa.h तर्हि इमे स्युः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {80/139} v.rddhi;sabdasya आदैचः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {81/139} षष्ठीनिर्दिष्टस्य aade;saa.h उच्यन्ते न च अत्र षष्ठीम् pa;syaama.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {82/139} आगमाः तर्हि इमे स्युः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {83/139} v.rddhi;sabdasya आदैचः आगमाः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {84/139} आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लि:न्गेन च . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {85/139} न च अत्र षष्ठीम् न खलु अपि आगमलि:न्गम् pa;syaama.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {86/139} इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {87/139} द्वयोः च एतत् भवति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {88/139} कयोः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {89/139} vi;se.sa.navi;se.syayo.h वा sa;nj;naasa;nj;nino.h वा . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {90/139} तत्र एतत् स्यात् vi;se.sa.navi;se.sye इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {91/139} तत् च न . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {92/139} द्वयोः हि प्रतीत्पदार्थकयोः लोके vi;se.sa.navi;se.syabhaava.h भवति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {93/139} न च आदैच्छब्दः प्रतीतपदार्थकः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {94/139} tasmaat sa;nj;naasa;nj;ninau eva . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {95/139} tatra tu etaavaan सन्देधः कः sa;nj;nii का sa;nj;naa इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {96/139} सः च अपि क्व सन्देहः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {97/139} यत्र उभे समानाक्षरे . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {98/139} yatra tu anyatarat laghu yat laghu saa sa;nj;naa . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {99/139} कुतः एतत् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {100/139} लघ्वर्थम् हि sa;nj;naakara.nam . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {101/139} तत्र अपि अयम् न ava;syam गुरुलघुताम् एव उपलक्षयितुम् अर्हति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {102/139} किम् तर्हि . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {103/139} अनाकृतिताम् अपि . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {104/139} अनाकृतिः sa;nj;naa . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {105/139} आकृतिमन्तः sa;nj;nina.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {106/139} लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {107/139} अथ वा आवर्तिन्यः sa;nj;naa.h भवन्ति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {108/139} v.rddhi;sabda.h च आवर्तते न आदैच्छब्दः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {109/139} तत् यथा . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {110/139} इतरत्र अपि devadatta;sabda.h आवर्तते न मांसपिण्डः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {111/139} अथ वा पूर्वोच्चारितः sa;nj;nii paroccaaritaa sa;nj;naa . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {112/139} कुतः एतत् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {113/139} सतः हि कार्यिणः कार्येण भवितव्यम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {114/139} तत् यथा . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {115/139} इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति sa;nj;naa क्रियते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {116/139} कथम् वृद्धिः आत् ऐच् इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {117/139} एतत् एकम् आचार्यस्य म:न्गलार्थम् मृष्यताम् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {118/139} मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् v.rddhi;sabam आदितः प्रयु:न्क्ते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {119/139} म:न्गलादीनि हि ;सास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {120/139} अध्येतारः च सिद्धार्थाः यथा स्युः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {121/139} सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः sa;nj;nii paroccaaritaa sa;nj;naa . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {122/139} at e:n गुणः इति यथा . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {123/139} दोषवान् खलु अपि sa;nj;naadhikaara.h . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {124/139} अष्टमे अपि हि sa;nj;naa क्रियते तस्य परम् आम्रेडितम् इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {125/139} तत्र अपि इदम् अनुवर्त्यम् स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {126/139} अथ वा अस्थाने अयम् यत्नः क्रियते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {127/139} न हि इदम् लोकात् भिद्यते . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {128/139} यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {129/139} तत् यथा agoj;naaya कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा upadi;sati अयम् गौः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {130/139} न च अस्मै आचष्टे इयम् अस्य sa;nj;naa इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {131/139} भवति च अस्य सम्प्रत्ययः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {132/139} तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {133/139} इह अपि कृतः पूर्वैः अभिसम्बन्धः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {134/139} कैः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {135/139} आचार्यैः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {136/139} तत्र एतत् स्यात् . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {137/139} यस्मै सम्प्रति upadi;sati तस्य अकृतः इति . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {138/139} लोके अपि यस्मै सम्प्रति upadi;sati तस्य अकृतः . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 {139/139} अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः . . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {1/31} सतः वृद्ध्यादिषु sa;nj;naabhaavaat tadaa;sraye itaretaraa;srayatvaat असिद्धिः . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {2/31} सतः sa;nj;nina.h sa;nj;naabhaavaat sa;nj;naa;sraye sa;nj;nini वृद्ध्यादिषु itaretaraa;srayatvaat अप्रसिद्धिः . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {3/31} का iteretaraa;srayataa . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {4/31} सताम् आदैचाम् sa;nj;nayaa भवितव्यम् sa;nj;nayaa च आदैचः भाव्यन्ते . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {5/31} तत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {6/31} तत् यथा . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {7/31} नौः नावि बद्धा न इतरत्राणाय भवति . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {8/31} ननु च भोः itaretaraa;srayaa.ni अपि कार्याणि d.r;syante . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {9/31} तत् यथा . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {10/31} नौः ;सकटम् वहति ;सकटम् च नावम् वहति . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {11/31} अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {12/31} स्थले ;सकटम् नावम् वहति . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {13/31} जले नौः ;सकटम् वहति . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {14/31} यथा तरि त्रिविष्टब्धकम् . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {15/31} तत्र अपि अन्ततः सूत्रकम् भवति . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {16/31} इदम् पुनः itaretaraa;srayam eva . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {17/31} siddham tu nitya;sabdatvaat . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {18/31} siddham etat . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {19/31} katham . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {20/31} nitya;sabdatvaat . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {21/31} नित्याः ;सब्दाः . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {22/31} नित्येषु ;सब्देषु sataam aadaicaam sa;nj;naa kriyate . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {23/31} na sa;nj;nayaa आदैचः भाव्यन्ते . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {24/31} यदि तर्हि नित्याः ;सब्दाः किमर्थम् ;सास्त्रम् . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {25/31} किमर्थम् ;सास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {26/31} निवर्तकम् ;सास्त्रम् . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {27/31} कथम् . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {28/31} मृजिः अस्मै avi;se.se.na उपदिष्टः . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {29/31} तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {30/31} तत्र अनेन निवृत्तिः क्रियते . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 {31/31} मृजेः अक्:नित्सु प्रत्ययेषु मृजिप्रस:न्गे मार्जिः साधुः भवति इति . . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {1/21} प्रत्येकम् v.rddhigu.nasa;nj;ne भवतः इति वक्तव्यम् . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {2/21} किम् प्रयोजनम् . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {3/21} समुदाये मा भूताम् इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {4/21} अन्यत्र सहवचनात् समुदाये sa;nj;naaprasa:न्गः . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {5/21} अन्यत्र सहवचनात् समुदाये v.rddhigu.nasa;nj;nayo.h अप्रस:न्गः . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {6/21} यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {7/21} तत् यथा . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {8/21} सह सुपा . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {9/21} उभे अभ्यस्तम् सह इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {10/21} प्रत्यवयवम् च वाक्यपरिसमाप्तेः . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {11/21} प्रत्यवयवम् च वाक्यपरिसमाप्तिः d.r;syate . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {12/21} तत् यथा . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {13/21} devadattayaj;nadattavi.s.numitraa.h भोज्यन्ताम् इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {14/21} न च उच्यते प्रत्येकम् इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {15/21} प्रत्येकम् च भुजिः परिसमाप्यते . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {16/21} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {17/21} तत् यथा . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {18/21} गर्गाः ;सतम् दण्ड्यन्ताम् इति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {19/21} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {20/21} सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 {21/21} अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन . . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {1/68} अथ किमर्थम् आकारः तपरः क्रियते . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {2/68} आकारस्य तपरकरणम् सवर्णार्थम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {3/68} आकारस्य तपरकरणम् क्रियते . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {4/68} किम् प्रयोजनम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {5/68} सवर्णार्थम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {6/68} तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {7/68} केषाम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {8/68} उदात्तानुन्दात्तस्वरितानाम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {9/68} किम् च कारणम् न स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {10/68} भेदकत्वात् स्वरस्य . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {11/68} भेदकाः उदात्तादयः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {12/68} कथम् पुनः j;naayate भेदकाः उदात्तादयः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {13/68} एवम् हि d.r;syate लोके . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {14/68} यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {15/68} अस्ति प्रयोजनम् एतत् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {16/68} किम् तर्हि इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {17/68} भेदकत्वात् गुणस्य इति वक्तव्यम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {18/68} किम् प्रयोजनम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {19/68} आनुनासिक्यम् नाम गुणः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {20/68} तद्भिन्नस्य अपि यथा स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {21/68} किम् च कारणम् न स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {22/68} भेदकत्वात् गुणस्य . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {23/68} भेदकाः गुणाः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {24/68} कथम् पुनः j;naayate भेदकाः गुणाः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {25/68} एवम् हि d.r;syate लोके . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {26/68} एकः अयम् आत्मा उदकम् नाम . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {27/68} तस्य गुणभेदात् अन्यत्वम् भवति : अन्यत् इदम् ;सीतम् अन्यत् इदम् ऊष्णम् इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {28/68} ननु च भोः अभेदकाः अपि गुणाः d.r;syante . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {29/68} तत् यथा . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {30/68} देवदत्तः मुण्डी अपि जटी अपि ;सिखी अपि स्वाम् आख्याम् न जहाति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {31/68} तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {32/68} उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {33/68} किम् पुनः अत्र न्याय्यम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {34/68} अभेदकाः गुणाः इति एव न्याय्यम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {35/68} कुतः एतत् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {36/68} यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अन:n उदात्तः इति उदात्तग्रहणम् करोति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {37/68} यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {38/68} यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {39/68} न एषः दोषः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {40/68} aa;sriiyamaa.na.h गुणः भेदकः भवति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {41/68} तत् यथा . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {42/68} ;सुक्लम् आलभेत . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {43/68} कृष्णम् आलभेत . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {44/68} तत्र यः ;सुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {45/68} असन्देहार्थः तर्हि तकारः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {46/68} ऐच् इति उच्यमने सन्देहः स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {47/68} किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र nirdi;syate इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {48/68} सन्देहमात्रम् एतत् भवति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {49/68} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {50/68} त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {51/68} अन्यत्र अपि हि अयम् eva;njaatiiyake.su सन्देहेषु न कम् चिद् यत्नम् करोति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {52/68} तत् यथा . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {53/68} औतः am;saso.h इति .इदम् तर्हि प्रयोजनम् : आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h मा भूवन् इति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {54/68} अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः aade;saa.h न भवन्ति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {55/68} तपरः तत्कालस्य इति नियमात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {56/68} ननु तः परः यस्मात् सः अयम् तपरः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {57/68} न इति आह . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {58/68} तात् अपि परः तपरः इति . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {59/68} यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {60/68} यवः स्तवः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {61/68} लवः पवः इति अत्र न स्यात् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {62/68} न एषः तकारः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {63/68} कः तर्हि . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {64/68} दकारः . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {65/68} किम् दकारे प्रयोजनम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {66/68} अथ किम् तकारे प्रयोजनम् . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {67/68} यदि असन्देहार्थः तकारः दकारः अपि . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 {68/68} अथ मुखसुखार्थः तकारः दकारः अपि . . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {1/83} इग्ग्रहणम् किमर्थम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {2/83} इग्ग्रहणम् aatsandhyak.saravya;njananiv.rttyartham . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {3/83} इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् vya;njananiv.rttyartham च . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {4/83} आकारनिवृत्त्यर्थम् तावत् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {5/83} याता वाता . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {6/83} आकारस्य गुणः प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {7/83} इग्ग्रहणात् न भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {8/83} सन्ध्यक्षरनिवृत्त्यर्थम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {9/83} ग्लायति म्लायति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {10/83} सन्ध्यक्षरस्य गुणः प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {11/83} इग्ग्रहणात् न भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {12/83} vya;njananiv.rttyartham . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {13/83} उम्भिता , उम्भितुम् उम्भितव्यम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {14/83} vya;njanasya गुणः प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {15/83} इग्ग्रहणात् न भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {16/83} आकारनिवृत्त्यर्थेन तावत् नार्थः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {17/83} आचार्यप्रवृत्तिः j;naapayati न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {18/83} कथम् कृत्वा j;naapakam . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {19/83} कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {20/83} यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {21/83} गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {22/83} pa;syati तु आचार्यः न आकारस्य गुणः भवति इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {23/83} ततः ककारम् अनुबन्धम् करोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {24/83} सन्ध्यक्षरार्थेन अपि न अर्थः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {25/83} upade;sasaamarthyaat सन्ध्यक्षरस्य गुणः न भविष्यति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {26/83} vya;njananiv.rttyarthena अपि न अर्थः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {27/83} आचार्यप्रवृत्तिः j;naapayati न vya;njanasya गुणः भवति इति यत् अयम् जनेः डम् ;सास्ति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {28/83} कथम् कृत्वा j;naapakam . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {29/83} डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {30/83} यदि vya;njansya गुणः स्यात् डित्करणम् अनर्थकम् स्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {31/83} गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् : उपसरजः , मन्दुरजः इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {32/83} pa;syati तु आचार्यः न vya;njanasya गुणः भवति इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {33/83} ततः जनेः डम् ;सास्ति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {34/83} न एतानि सन्ति प्रयोजनानि . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {35/83} यत् तावत् उच्यते कित्करणम् j;naapakam आकारस्य गुणः न भवति इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {36/83} उत्तरार्थम् एतत् स्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {37/83} tunda;sokayo.h परिमृजापनुदोः इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {38/83} यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {39/83} यत् अपि उच्यते upade;sasaamarthyaat सन्ध्यक्षरस्य गुणः न भवति इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {40/83} यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् upade;sasaamarthyaat बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {41/83} न एषः दोषः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {42/83} यम् विधिम् प्रति upade;sa.h अनर्थकः स विधिः बाध्यते . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {43/83} यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {44/83} गुणम् च प्रति upade;sa.h अनर्थकः आयादीनाम् पुनः निमित्तम् एव . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {45/83} यत् अपि उच्यते जनेः डवचनम् j;naapakam न vya;njanasya गुणः भवति इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {46/83} सिद्धे विधिः आरभ्यमाणः j;naapakaartha.h भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {47/83} न च जनेः गुणेन सिध्यति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {48/83} कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {49/83} आन्तर्यतः अर्धमात्रिकस्य vya;njanasya मात्रिकः अकारः भविष्यति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {50/83} एवम् अपि अनुनासिकः प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {51/83} पररूपेण ;सुद्धः भविष्यति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {52/83} एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {53/83} गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {54/83} तस्मात् इग्ग्रहणम् कर्तव्यम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {55/83} यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः praapnuvanti . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {56/83} sa;nj;nayaa vidhaane niyama.h . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {57/83} sa;nj;nayaa ye vidhiiyante तेषु नियमः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {58/83} किम् वक्तव्यम् एतत् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {59/83} न हि . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {60/83} कथम् अनुच्यमानम् गंस्यते . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {61/83} गुणवृद्धिग्रहणसामर्थ्यात् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {62/83} कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {63/83} प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {64/83} क्व प्रकृतम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {65/83} वृद्धिः आत् ऐच् अत् e:n गुणः इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {66/83} यदि तत् अनुवर्तते अत् e:n गुणः वृद्धिः च इति अदे:नाम् अपि v.rddhisa;nj;naa प्राप्नोति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {67/83} सम्बन्धम् अनुवर्तिष्यते . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {68/83} वृद्धिः आत् ऐच् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {69/83} अत् e:n गुणः वृद्धिः आत् ऐच् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {70/83} ततः इकः गुणवृद्धी इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {71/83} गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {72/83} अथ वा मण्डूकगतयः अधिकाराः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {73/83} यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {74/83} अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् e:n गुणः इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {75/83} ततः इको गुणवृद्धी इति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {76/83} न च एकयोगे अनुवृत्तिः भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {77/83} अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः vij;naayate यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {78/83} अन्यस्याः sa;nj;naayaa.h वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः v.rddhisa;nj;naayaa.h gu.nasa;nj;na बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {79/83} अथ वा वक्ष्यति एतत् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {80/83} अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {81/83} किम् तर्हि यत्नात् भवन्ति . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {82/83} अथ वा उभयम् निवृत्तम् . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 {83/83} तत् अपेक्षिष्यामहे . . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {1/125} किम् पुनः अयम् alontya;se.sa.h आहोस्वित् अलोन्त्यापवादः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {2/125} कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {3/125} यदि एकम् वाक्यम् तत् च इदम् च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {4/125} अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {5/125} कः च अत्र vi;se.sa.h . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {6/125} वृद्धिगुणौ अलः अन्त्यस्य इति चेत् midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {7/125} वृद्धिगुणौ अलः अन्त्यस्य इति चेत् midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् कर्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {8/125} मिदेः गुणः इकः इति वक्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {9/125} अनन्त्यत्वात् हि न प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {10/125} पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {11/125} अनन्त्यत्वात् हि न प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {12/125} ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {13/125} अनन्त्यत्वात् हि न प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {14/125} ऋदृसः a:नि गुणः इकः इति वक्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {15/125} अनन्त्यत्वात् हि न प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {16/125} क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {17/125} अनन्त्यत्वात् हि न प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {18/125} sarvaade;saprasa:न्गः च अनिगन्तस्य . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {19/125} sarvaade;sa.h च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {20/125} किम् कारणम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {21/125} अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपस:न्क्रान्ता , a:न्गस्य इति च स्थानषष्ठी . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {22/125} तत् यत् इदानीम् अनिगन्तम् a:न्गम् तस्य गुणः sarvaade;sa.h प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {23/125} न एषः दोषः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {24/125} यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपस:न्क्रान्ता एवम् a:न्गस्य इति अपि स्थानषष्ठी . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {25/125} तत् यद् इदानीम् अनिगन्तम् a:न्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः sarvaade;sa.h . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {26/125} एवम् तर्हि न अयम् दोषसमुच्चयः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {27/125} किम् तर्हि . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {28/125} पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {29/125} midipugantalaghuupadharcchid.r;sik.siprak.sudre.su इग्ग्रहणम् sarvaade;saprasa:न्गः हि अनिगन्तस्य इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {30/125} मिदेः गुणः इकः इति वचनात् अन्त्यस्य न . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {31/125} अन्त्यस्य इति वचनात् इकः न . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {32/125} उच्यते तु गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {33/125} सः sarvaade;sa.h प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {34/125} एवम् सर्वत्र . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {35/125} अस्तु तर्हि तदपवादः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {36/125} इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {37/125} इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {38/125} जुसि गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {39/125} सः यथा इह भवति : अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {40/125} सार्वधातुकार्धधातुकयोः गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {41/125} सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {42/125} ह्रस्वस्य गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {43/125} सः यथा इह भवति : हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {44/125} जसि गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {45/125} सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {46/125} ऋतो :निसर्वनामस्थानयोः गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {47/125} सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति .घेः :निति गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {48/125} सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {49/125} ओः गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {50/125} सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् su;srut , sau;sruta.h इति अत्र अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {51/125} न एषः दोषः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {52/125} पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {53/125} पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {54/125} पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {55/125} प्रकृतस्य एषः नियमः स्यात् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {56/125} किम् च प्रकृतम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {57/125} सार्वधातुकार्धधातुकयोः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {58/125} तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {59/125} ह्रस्वाद्योः गुणः तु अनियतः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {60/125} सः अनन्त्यस्य अपि प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {61/125} अथ अपि एवम् नियमः स्यात् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {62/125} पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {63/125} एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {64/125} सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुम् ईहितव्यम् इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {65/125} अथ अपि उभयतः नियमः स्यात् : पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि अयम् जुसि गुणः अनियतः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {66/125} सः अनन्त्यस्य अपि प्राप्नोति : अनेनिजुः , पर्यविविषुः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {67/125} एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {68/125} अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {69/125} परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति : नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {70/125} यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {71/125} अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {72/125} तत्र नियमस्य avakaa;sa.h : raaj;na.h क च , राजकीयम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {73/125} इकः गुणवृद्धी* इति अस्य avakaa;sa.h : चयनम् , चायकः , लवनम् , लावकः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {74/125} इह उभयम् प्राप्नोति : मेद्यति मार्ष्टि इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {75/125} इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {76/125} न एषः युक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {77/125} विप्रतिषेधे हि परम् इति उच्यते , पूर्वः च अयम् योगः परः नियमः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {78/125} इष्टवाची para;sabda.h . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {79/125} विप्रतिषेधे परम् यत् इष्टम् तत् भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {80/125} एवम् अपि अयुक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {81/125} द्विकार्ययोगः हि विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {82/125} न च अत्र एकः द्विकार्ययुक्तः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {83/125} न ava;syam द्विकार्ययोगः एव विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {84/125} किम् तर्हि . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {85/125} असम्भवः अपि . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {86/125} सः च अस्ति अत्र असम्भवः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {87/125} कः असौ अस्म्भवः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {88/125} इह तावत् : वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ aade;sau . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {89/125} न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ aade;sau स्याताम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {90/125} इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः aade;sa.h . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {91/125} न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः aade;sa.h स्यात् इति एषः असम्भवः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {92/125} सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {93/125} एवम् अपि अयुक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {94/125} द्वयोः हि saavakaa;sayo.h समवस्थितयोः विप्रतिषेधः भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {95/125} anavakaa;sa.h च अयम् योगः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {96/125} ननु च इदानीम् एव अस्य avakaa;sa.h प्रकॢप्तः : चयनम् , चायकः , लवनम् , लावकः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {97/125} अत्र अपि नियमः प्राप्नोति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {98/125} यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {99/125} उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {100/125} अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य avakaa;sa.h स्यात् , एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति : मेद्यति मेद्यतः मेद्यन्ति , एवम् इह अपि स्यात् : अनेनिजुः , पर्यवेविषुः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {101/125} एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {102/125} किम् कृतम् भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {103/125} द्वितीया षष्ठी प्रादुः भाव्यते . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {104/125} तत्र कामचारः : गृह्यमाणेन वा इकम् vi;se.sayitum इका वा गृह्यमाणम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {105/125} यावता कामचारः इह तावत् : midipugantalaghuupadharcchid.r;sik.siprak.sudre.su गृह्यमाणेन इकम् vi;se.sayi.syaama.h : एतेषाम् यः इक् इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {106/125} इह इदानीम् : जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् vi;se.sayi.syaama.h : एतेषाम् गुणः भवति इकः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {107/125} इगन्तानाम् इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {108/125} अथ वा सर्वत्र एव स्थानी nirdi;syate . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {109/125} इह तावत् : मिदेः इति , अविभक्तिकः nirde;sa.h : मिद , एः , मिदेः , मिदेः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {110/125} अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {111/125} पुगन्तलघूपधस्य इति न एवम् vij;naayate : पुगन्तस्य a:न्गस्य लघूपधस्य च इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {112/125} कथम् तर्हि . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {113/125} पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः ca laghuupadhaa ca pugantalaghuupadham pugantalaghuupadhasya iti . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {114/125} ava;syam ca etat evam vij;neyam . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {115/125} a:ngavi;se.sa.ne हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {116/125} ऋच्छेः अपि pra;sli.s.tanirde;sa.h अयम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {117/125} ऋच्छति , ऋ , ऋ , .रृताम् .rcchaty.r.rtaam इति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {118/125} d.r;se.h अपि योगविभागः करिष्यते . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {119/125} उः a:नि गुणः . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {120/125} उः a:नि गुणः भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {121/125} ततः d.r;se.h . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {122/125} d.r;se.h च a:नि गुणः भवति . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {123/125} उः इति एव . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {124/125} क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 {125/125} सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति . . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {1/120} अथ वृद्धिग्रहणम् किमर्थम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {2/120} किम् vi;se.se.na वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {3/120} यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {4/120} कः वा vi;se.sa.h . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {5/120} अयम् अस्ति vi;se.sa.h . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {6/120} गुणविधौ na kva cit sthaanii nirdi;syate . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {7/120} tatra ava;syam sthaaninirde;saartham गुणग्रहणम् कर्तव्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {8/120} वृद्धिविधौ पुनः सर्वत्र एव स्थानी nirdi;syate . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {9/120} अचः ;न्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {10/120} अतः उत्तरम् पठति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {11/120} वृद्धिग्रहणम् उत्तरार्थम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {12/120} वृद्धिग्रहणम् क्रियते उत्तरार्थम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {13/120} k:निति इति प्रतिषेधम् वक्ष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {14/120} सः वृद्धेः अपि यथा स्यात् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {15/120} कः च इदानीम् k:नित्प्रत्ययेषु वृद्धेः प्रस:न्गः यावता ;न्णिति इति उच्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {16/120} तत् च मृज्यर्थम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {17/120} मृजेः वृद्धिः avi;se.se.na उच्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {18/120} सा k:निति मा भूत् : मृष्टः , मृष्टवान् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {19/120} इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {20/120} मृजेः वृद्धिः avi;se.se.na उच्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {21/120} सा इकः यथा स्यात् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {22/120} अनिकाः मा भूत् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {23/120} मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {24/120} मृज्यर्थम् इति चेत् योगविभागः करिष्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {25/120} मृजेः वृद्धिः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {26/120} ततः ;न्णिति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {27/120} ;निति णिति च वृद्धिः भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {28/120} अचः इति एव . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {29/120} यदि अचः वृद्धिः उच्यते न्यमार्ट् : अटः अपि वृद्धिः प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {30/120} अटि च उक्तम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {31/120} किम् उक्तम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {32/120} अनन्त्यविकारे antyasade;sasya कार्यम् भवति इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {33/120} वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {34/120} वृद्धेः तु प्रतिषेधः न उपपद्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {35/120} किम् कारणम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {36/120} इक्प्रकरणात् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {37/120} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {38/120} तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {39/120} एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ स:न्क्रमे विभाषा वृद्धिम् आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {40/120} तत् इह अपि साध्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {41/120} तस्मिन् साध्ये योगविभागः करिष्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {42/120} मृजेः वृद्धिः अचः भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {43/120} ततः अचि k:निति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {44/120} अजादौ च k:निति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {45/120} किमर्थम् इदम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {46/120} नियमार्थम् : अजादौ एव k:निति न अन्यत्र . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {47/120} क्व अन्यत्र मा भूत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {48/120} मृष्टः , मृष्टवान् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {49/120} ततः वा . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {50/120} वा अचि k:निति मृजेः वृद्धिः भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {51/120} परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {52/120} इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {53/120} सिचि वृद्धिः avi;se.se.na उच्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {54/120} सा इकः यथा स्यात् , अनिकः मा भूत् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {55/120} कस्य पुनः अनिकः प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {56/120} अकारस्य : अचिकीर्षीत् , अजिहीर्षीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {57/120} न एतत् अस्ति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {58/120} लोपः अत्र बाधकः भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {59/120} आकारस्य तर्हि प्राप्नोति : अयासीत् , अवासीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {60/120} न अस्ति अत्र vi;se.sa.h सत्याम् वृद्धौ असत्याम् वा . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {61/120} सन्ध्यक्षरस्य तर्हि प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {62/120} न एव सन्ध्यक्षरम् अन्त्यम् अस्ति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {63/120} ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {64/120} न एतत् अस्ति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {65/120} असिद्धः ढलोपः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {66/120} तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {67/120} vya;njanasya तर्हि प्राप्नोति : अभैत्सीत् , अच्छइत्सीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {68/120} हलन्तलक्षणा वृद्धिः बाधिका भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {69/120} यत्र तर्हि सा प्रतिषिध्यते : अकोषीत् , अमोषीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {70/120} सिचि वृद्धेः अपि एषः प्रतिषेधः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {71/120} कथम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {72/120} लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {73/120} अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {74/120} तस्याः हलन्तलक्षणा वृद्धिः बाधिका . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {75/120} तस्याः अपि न इटि इति प्रतिषेधः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {76/120} अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {77/120} अस्ति इति आह . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {78/120} सुजाते* a;svasuun.rte , अध्वर्यो* अद्रिभिः सुतम् , ;सुक्रम् ते* अन्यत् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {79/120} पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {80/120} उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {81/120} सिचि वृद्धिः avi;se.se.na उच्यते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {82/120} सा k:निति मा भूत् न्यनुवीत् , न्यधुवीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {83/120} न एतत् अस्ति प्रयोजनम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {84/120} अन्तर:न्गत्वात् अत्र उव:naade;se कृते अनन्त्यत्वात् वृद्धिः न भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {85/120} यदि तर्हि सिचि अन्तर:न्गम् भवति , अकार्षीत् , अहार्षीत् : गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {86/120} मा भूत् एवम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {87/120} हलन्तस्य इति एवम् भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {88/120} इह तर्हि : न्यस्तारीत् , व्यदारीत् : गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {89/120} हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {90/120} मा भूत् एवम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {91/120} र्लान्तस्य इति एवम् भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {92/120} इह तर्हि : अलावीत् अपावीत् : गुणे कृते avaade;se च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {93/120} हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {94/120} मा भूत् एवम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {95/120} र्लान्तस्य इति एवम् भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {96/120} र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {97/120} र्लान्तस्य इति अत्र वकारः अपि nirdi;syate . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {98/120} किम् वकारः न ;स्रूयते . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {99/120} लुप्तनिर्दिष्तः वकारः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {100/120} यदि एवम् मा भवान् मवीत् : अत्र अपि प्राप्नोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {101/120} अविमव्योः इति वक्ष्यामि . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {102/120} तत् वक्तव्यम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {103/120} .ni;svibhyaam तौ निमातव्यौ . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {104/120} यदि अपि एतत् उच्यते अथ वा एतर्हि .ni;svyo.h प्रतिषेधः न वक्तव्यः भवति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {105/120} गुणे कृते ayaade;se च यान्तानम् न इति प्रतिषेधः भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {106/120} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न सिचि अन्तर:न्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {107/120} कथम् कृत्वा j;naapakam . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {108/120} अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् : अकोषीत् , अमोषीत् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {109/120} यदि सिचि अन्तर:न्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {110/120} गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {111/120} pa;syati तु आचार्यः न सिचि अन्तर:न्गम् भवति इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {112/120} ततः अकारग्रहणम् करोति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {113/120} न एतत् अस्ति j;naapakam . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {114/120} अस्ति अन्यत् एतस्य वचने प्रयोजनम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {115/120} किम् . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {116/120} यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् : न्यकुटीत् , न्यपुटीत् इति . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {117/120} यत् तर्हि .ni;svyo.h प्रतिषेधम् ;सास्ति तेन न इह अन्तर:न्गम् अस्ति इति dar;sayati . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {118/120} यत् च करोति अकारग्रहणम् लघोः इति कृते अपि . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {119/120} तस्मात् इग्लक्षणा वृद्धिः . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 {120/120} तस्मात् इग्लक्षणा वृद्धिः आस्थेया . . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {1/28} षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {2/28} षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {3/28} अस्य अपि प्राप्नोति : दधि मधु . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {4/28} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {5/28} अन्यतरार्थम् पुनर्वचनम् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {6/28} अन्यतरार्थम् एतत् स्यात् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {7/28} सार्वधादुकार्धधातुकयोः गुणः एव इति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {8/28} प्रसारणे च . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {9/28} प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {10/28} अस्य अपि प्राप्नोति : याता वाता . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {11/28} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {12/28} विषयार्थम् पुनर्वचनम् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {13/28} विषयार्थम् एतत् स्यात् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {14/28} वचिस्वपियजादीनाम् किति एव इति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {15/28} उः अण् रपरे च . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {16/28} उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {17/28} अस्य अपि प्राप्नोति कर्तृ हर्तृ . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {18/28} सिद्धम् तु षष्ठ्यधिकारे वचनात् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {19/28} सिद्धम् एतत् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {20/28} कथम् . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {21/28} षष्ठ्यधिकारे इमे योगाः कर्तव्याः . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {22/28} एकः तावत् क्रियते तत्र एव . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {23/28} इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {24/28} अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {25/28} अथ वा इदम् तावद् अयम् प्रष्टव्यः . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {26/28} सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति : याता वाता . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {27/28} इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 {28/28} यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति. . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {1/22} धातुग्रहणम् किमर्थम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {2/22} इह मा भूत्: luu;n लविता लवितुम् puu;n पविता पवितुम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {3/22} आर्धधातुके इति किमर्थम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {4/22} त्रिधा बद्धः वृषभः रोरवीति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {5/22} किम् पुनः इदम् आर्धधातुकग्रहणम् lopavi;se.sa.nam : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् gu.nav.rddhivi;se.sa.nam आर्धधातुकग्रहणम् : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {6/22} किम् च अतः . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {7/22} यदि lopavi;se.sa.nam उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {8/22} अथ gu.nav.rddhivi;se.sa.nam क्नोपयति इति अत्र अपि प्राप्नोति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {9/22} यथा इच्छसि तथा अस्तु . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {10/22} अस्तु lopavi;se.sa.nam . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {11/22} कथम् उपेद्धः प्रेद्धः इति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {12/22} बहिर:न्गः गुणः अन्तर:न्गः प्रतिषेधः . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {13/22} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {14/22} यदि एवम् न अर्थः धातुग्रहणेन . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {15/22} इह कस्मात् न भवति: luu;n लविता लवितुम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {16/22} आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {17/22} अथ वा पुनः अस्तु gu.nav.rddhivi;se.sa.nam . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {18/22} ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {19/22} न एषः दोषः . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {20/22} निपातनात् सिद्धम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {21/22} किम् निपातनम् . (1.1.4.1) P I.51.2 - 13 R I.164 - 166 {22/22} चेले क्नोपेः इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {1/49} परिगणनम् कर्तव्यम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {2/49} य:न्यक्क्यवलोपे प्रतिषेधः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {3/49} य:न्यक्क्यवलोपे प्रतिषेधः वक्तव्यः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {4/49} य:n: बेभिदिता मरीमृजः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {5/49} यक्: कुषुभिता मगधकः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {6/49} क्य: समिधिता दृषदकः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {7/49} वलोपे : जीरदानुः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {8/49} किम् प्रयोजनम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {9/49} नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {10/49} नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {11/49} नुम्लोपे: अभाजि रागः उपबर्हणम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {12/49} स्रिवेः : आस्रेमाणम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {13/49} अनुबन्धलोपे : luu;n लविता लवितुम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {14/49} यदि परिगणनम् क्रियते स्यदः, pra;sratha.h, hima;sratha.h इति अत्र अपि प्राप्नोति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {15/49} वक्ष्यति एतत् निपातनात् स्यदादिषु इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {16/49} तत् तर्हि परिगणनम् कर्तव्यम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {17/49} न कर्तव्यम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {18/49} नुम्लोपे कस्मात् न भवति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {19/49} इक्प्रकरणात् नुम्लोपे वृद्धिः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {20/49} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {21/49} यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, pra;sratha.h, hima;sratha.h इति अत्र न प्राप्नोति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {22/49} इह च प्राप्नोति: अवोदः, एधः, ओद्मः इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {23/49} निपातनात् स्यदादिषु . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {24/49} निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {25/49} यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् luu;n लविता . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {26/49} pratyayaa;srayatvaat अन्यत्र सिद्धम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {27/49} आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {28/49} यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {29/49} रकि ज्यः प्रसारणम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {30/49} न एतत् जीवेः रूपम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {31/49} रकि एतत् ज्यः प्रसारणम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {32/49} यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {33/49} कथम् उपबर्हणम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {34/49} बृहिः प्रकृत्यन्तरम् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {35/49} कथम् j;naayate बृहिः प्रकृत्यन्तरम् इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {36/49} अचि इति हि लोपः उच्यते अनजादौ अपि d.r;syate: निबृह्यते . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {37/49} अनिटि इति च उच्यते . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {38/49} इडादौ अपि d.r;syate: निबर्हिता निबर्हितुम् इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {39/49} अजादौ अपि न d.r;syate: बृंहयति बृंहकः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {40/49} तस्मात् न अर्थः परिगणनेन . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {41/49} यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {42/49} न एषः दोषः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {43/49} धातुलोपे इति न एवम् vij;naayate: धातोः लोपः धातुलोपः, धातुलोपे इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {44/49} कथम् तर्हि . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {45/49} धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {46/49} तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {47/49} यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {48/49} अल्लोपस्य स्थानिवत्वात् . (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 {49/49} अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {1/42} अनारम्भः वा . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {2/42} अनारम्भः वा पुनः अस्य योगस्य न्याय्यः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {3/42} कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {4/42} अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {5/42} यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {6/42} क्व च स्थानिवद्भावः न अस्ति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {7/42} यत्र हलचोः aade;sa.h: लोलुवः पोपुवः मरीमृजः सरीसृपः इति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {8/42} अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {9/42} लुकि कृते न प्राप्नोति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {10/42} इदम् इह सम्प्रधार्यम्: लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {11/42} परत्वात् अल्लोपः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {12/42} नित्यः लुक् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {13/42} कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {14/42} लुक् अपि अनित्यः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {15/42} कथम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {16/42} अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {17/42} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {18/42} anavakaa;sa.h तर्हि लुक् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {19/42} saavakaa;sa.h लुक् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {20/42} कः avakaa;sa.h . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {21/42} ava;si.s.ta.h . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {22/42} atham katham cit anavakaa;sa.h लुक् स्यात् एवम् अपि न दोषः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {23/42} अल्लोपे योगविभागः करिष्यते : अतः लोपः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {24/42} ततः यस्य : यस्य च लोपः भवति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {25/42} अतः इति एव . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {26/42} किमर्थम् इदम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {27/42} लुकम् वक्ष्यति तद्बाधनार्थम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {28/42} ततो हलः . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {29/42} हलः उत्तरस्य च यस्य लोपः भवति इति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {30/42} इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत: कृष्णः नोनाव वृषभः यदि इदम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {31/42} नोनूयतेः नोनाव . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {32/42} samaanaa;sraya.h लुक् लोपेन बाध्यते . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {33/42} कः च samaanaa;sraya.h . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {34/42} यः pratyayaa;sraya.h . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {35/42} अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {36/42} कथम् स्यदः, pra;sratha.h, hima;sratha.h, जीरदानुः, निकुचितः इति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {37/42} उक्तम् ;सेषे . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {38/42} किम् उक्तम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {39/42} निपातनात् स्यदादिषु . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {40/42} pratyayaa;sratvaat अन्यत्र सिद्धम् . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {41/42} रकि ज्यः प्रसारणम् इति . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 {42/42} निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {1/35} k:निति प्रतिषेधे तन्निमित्तग्रहणम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {2/35} k:निति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {3/35} k:निन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {4/35} किम् प्रयोजनम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {5/35} उपधारोरवीत्यर्थम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {6/35} उपधार्थम् रोरवीत्यर्थम् च . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {7/35} उपधार्थम् तावत् : भिन्नः , भिन्नवान् इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {8/35} किम् पुनः कारणम् न सिध्यति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {9/35} k:निति इति उच्यते . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {10/35} तेन यत्र k:निति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्: चितम् स्तुतम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {11/35} इह तु न स्यात्: भिन्नः , भिन्नवान् इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {12/35} ननु च यस्य गुणः उच्यते तत् k:नित्परत्वेन vi;se.sayi.syaama.h . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {13/35} पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र k:नित्परम् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {14/35} पुगन्तलघूपधस्य इति न एवम् vij;naayate : पुगन्तस्य a:न्गस्य लघूपधस्य च इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {15/35} कथम् तर्हि . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {16/35} पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः ca laghuupadhaa ca pugantalaghuupadham , pugantalaghuupadhasya iti . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {17/35} ava;syam ca etat evam vij;neyam . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {18/35} a:ngavi;se.sa.ne हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {19/35} रोरवीत्यर्थम् च . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {20/35} त्रिधा बद्धः वृषभः रोरवीति इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {21/35} यदि तन्निमित्तग्रहणम् क्रियते ;सच:नन्ते दोषः . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {22/35} रियति पियति धियति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {23/35} प्रादुद्रुवत् प्रासुस्रुवत् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {24/35} अत्र प्राप्नोति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {25/35} ;सच:नन्तस्य अन्तर:न्गलक्षणत्वात् . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {26/35} अन्तर:न्गलक्षणत्वात् अत्र इय:नुव:नोः कृतयोः अनुपधात्वात् गुणः न भविष्यति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {27/35} एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {28/35} इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {29/35} न एतानि सन्ति प्रयोजनानि . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {30/35} इह तावत् हतः , हथः इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {31/35} प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः ;सक्या कर्तुम् अत्र च dhaatuupade;saavasthaayaam एव अकारः . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {32/35} इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {33/35} बहिर:न्गे गुणवृद्धी अन्तर:न्गः प्रतिषेधः . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {34/35} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 {35/35} नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति . . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {1/42} उपधार्थेन तावत् न अर्थः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {2/42} धातोः इति वर्तते . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {3/42} धातुम् k:नित्परत्वेन vi;se.sayi.syaama.h . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {4/42} यदि धातुः vi;se.syate विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {5/42} न एषः दोषः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {6/42} vihitavi;se.sa.nam धातुग्रहणम् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {7/42} धातोः यः विहितः इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {8/42} धातोः एव तर्हि न प्राप्नोति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {9/42} न एवम् vij;naayate धातोः विहितस्य k:निति इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {10/42} कथम् तर्हि . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {11/42} धातोः विहिते k:निति इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {12/42} अथ वा कार्यकालम् हि sa;nj;naaparibhaa.sam . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {13/42} यत्र कार्यम् तत्र द्रष्टव्यम् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {14/42} पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति k:निति न इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {15/42} अथ वा यत् एतस्मिन् योगे k:निद्ग्रहणम् तद् anavakaa;sam . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {16/42} तस्य anavakaa;satvaat गुणवृद्धी न भविष्यतः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {17/42} अथ वा आचार्यप्रवृत्तिः j;naapayati भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {18/42} कथम् कृत्वा j;naapakam . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {19/42} कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {20/42} यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {21/42} pa;syati तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {22/42} ततः क्नुसनौ कितौ करोति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {23/42} रोरवीत्यर्थेन अपि न अर्थः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {24/42} k:निति इति उच्यते . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {25/42} न च अत्र k:नितम् pa;syaama.h . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {26/42} प्रत्ययलक्षणेन प्राप्नोति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {27/42} न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {28/42} अथ अपि न लुमता a:न्गस्य इति उच्यते एवम् अपि न दोषः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {29/42} कथम् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {30/42} न लुमता लुप्ते a:न्गाधिकारः pratinirdi;syate . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {31/42} किम् तर्हि . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {32/42} यः असौ लुमता लुप्यते तस्मिन् यत् a:न्गम् तस्य यत् कार्यम् तत् न भवति इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {33/42} अथ अपि आ:न्गाधिकारः pratinirdi;syate एवम् अपि न दोषः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {34/42} कथम् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {35/42} कार्यकालम् हि sa;nj;naaparibhaa.sam यत्र कार्यम् तत्र द्रष्टव्यम् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {36/42} सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति k:निति न इति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {37/42} अथ वा छान्दसम् एतत् . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {38/42} दृष्टानुविधिः च छन्दसि भवति . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {39/42} अथ वा बहिर:न्गः गुणः अन्तर:न्गः प्रतिषेधः . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {40/42} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {41/42} अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् anavakaa;sam . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 {42/42} तस्य anavakaa;satvaat गुणः भविष्यति . . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {1/15} इह कस्मात् न भवति : लैगवायनः , कामयते . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {2/15} तद्धितकाम्योः इक्प्रकरणात् . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {3/15} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {4/15} लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावप्रस:न्गः . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {5/15} लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावः प्राप्नोति : अचिनवम् असुनवम् अकरवम् . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {6/15} लकारस्य :नित्त्वात् aade;se.su स्थानिवद्भावप्रस:न्गः इति चेत् यासुटः :निद्वचनात् सिद्धम् . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {7/15} यत् अयम् यासुटः :निद्वचनम् ;सास्ति तत् j;naapayati आचार्यः न :nidaade;saa.h :नितः भवन्ति इति . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {8/15} यदि एतत् j;naapyate कथम् नित्यम् :नितः इतः च इति . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {9/15} :नितः यत् कार्यम् तत् भवति :निति यत् कार्यम् तत् न भवति इति . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {10/15} किम् वक्तव्यम् एतत् . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {11/15} न हि . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {12/15} कथम् अनुच्यमानम् गंस्यते . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {13/15} यासुटः एव :निद्वचनात् . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {14/15} अपर्याप्तः च एव हि यासुट् समुदायस्य :नित्त्वे :नितम् च एनम् करोति . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 {15/15} तस्य एतत् प्रयोजनम् :नितः यत् कार्यम् तत् यथा स्यात् :निति यत् कार्यम् तत् मा भूत् इति . . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {1/40} किमर्थम् इदम् उद्यते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {2/40} गुणवृद्धी मा भूताम् इति : आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {3/40} अयम् योगः ;सक्यः अकर्तुम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {4/40} कथम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {5/40} दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च gu.nadar;sanaat अप्रतिषेधः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {6/40} दीधीवेव्योः छन्दोविषयत्वात् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {7/40} दीधीवेव्यौ छन्दोविषयौ . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {8/40} दृष्टानुविधित्वात् च छन्दसः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {9/40} दृष्टानुविधिः च छन्दसि भवति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {10/40} अदीधेत् , अदीधयुः इति च gu.nadar;sanaat अप्रतिषेधः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {11/40} अनर्थकः प्रतिषेधः अप्रतिषेधः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {12/40} प्रजापतिः वै यत् किम् चन मनसा अदीधेत् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {13/40} होत्राय वृतः कृपयन् अदीधेत् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {14/40} अदीधयुः daa;saraaj;ne वृतासः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {15/40} भवेत् इदम् युक्तम् उदाहरणम् : अदीधेत् इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {16/40} इदम् तु अयुक्तम् : अदीधयुः इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {17/40} अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {18/40} सः यथा एव k:निति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {19/40} न एषः दोषः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {20/40} जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {21/40} कः च तुल्यजातीयः प्रतिषेधः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {22/40} यः pratyayaa;sraya.h . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {23/40} prak.rtyaa;sraya.h च अयम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {24/40} अथ वा येन न अप्राप्ते तस्य बाधनम् भवति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {25/40} न च अप्राप्ते k:निति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {26/40} अस्मिन् पुनः प्राप्ते च अप्राप्ते च . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {27/40} यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {28/40} दीध्यत् इति ;स्यन्व्यत्ययेन . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {29/40} दीध्यत् इति ;स्यन् एषः व्यत्ययेन भविष्यति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {30/40} इटः च अपि ग्रहणम् ;सक्यम् अकर्तुम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {31/40} कथम् अकणिषम् अरणिषम् , कणिता ;स्वः , रणिता ;स्वः इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {32/40} आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {33/40} किम् च अन्यत् प्राप्नोति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {34/40} गुणः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {35/40} यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःईः : दीर्घत्वम् न प्राप्नोति . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {36/40} न एषः दोषः . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {37/40} आ:न्गम् यत् कार्यम् तत् नियम्यते . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {38/40} न च एतत् आ:न्गम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {39/40} अथ वा असिद्धम् दीर्घत्वम् . (1.1.6) P I.55.20 -56.16 R I.180 - 182 {40/40} तस्य असिद्धत्वात् नियमः न भविष्यति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {1/10} अनन्तराः इति कथम् इदम् vij;naayate : अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {2/10} किम् च अतः . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {3/10} यदि vij;naayate अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे sa.myogasa;nj;naa न प्राप्नोति अप्सु इति अप्-सु इति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {4/10} विद्यते हि अत्र अन्तरम् . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {5/10} अथ vij;naayate अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {6/10} यथा न दोषः तथा अस्तु . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {7/10} अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {8/10} ननु च उक्तम् अवग्रहे sa.myogasa;nj;naa न प्राप्नोति अप्-सु इति अप्सु इति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {9/10} विद्यते हि अत्र अन्तरम् इति . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 {10/10} न एव दोषः न प्रयोजनम् . . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {1/45} sa.myogasa;nj;naayaam सहवचनम् यथा अन्यत्र . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {2/45} sa.myogasa;nj;naayaam सहवचनम् कर्तव्यम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {3/45} हलः अनन्तराः संयोगः सह इति वक्तव्यम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {4/45} किम् प्रयोजनम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {5/45} सहभूतानाम् sa.myogasa;nj;naa यथा स्यात् एकैकस्य मा भूत् इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {6/45} यथा अन्यत्र . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {7/45} तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {8/45} तत् यथा . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {9/45} सह सुपा . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {10/45} उभे अभ्यस्तम् सह इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {11/45} किम् च स्यात् यदि एकैकस्य हलः sa.myogasa;nj;naa स्यात् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {12/45} इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {13/45} इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {14/45} इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {15/45} इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {16/45} इह च ;सक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {17/45} इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {18/45} न एषः दोषः . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {19/45} यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {20/45} न एवम् vij;naayate संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {21/45} कथम् तर्हि . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {22/45} संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {23/45} एवम् तावत् सर्वम् आ:न्गम् परिहृतम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {24/45} यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {25/45} न एवम् vij;naayate संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {26/45} कथम् तर्हि . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {27/45} संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {28/45} यत् अपि उच्यते इह च ;सक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {29/45} न एवम् vij;naayate संयोगौ आदी संयोदादी संयोगाद्योः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {30/45} कथम् तर्हि . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {31/45} संयोगयोः आदी संयोगादी संयोगाद्योः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {32/45} यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {33/45} न एवम् vij;naayate संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {34/45} कथम् तर्हि . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {35/45} संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {36/45} कथम् कृत्वा एकैकस्य sa.myogasa;nj;naa प्राप्नोति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {37/45} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {38/45} तत् यथा . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {39/45} v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {40/45} ननु च अयम् अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {41/45} तत् यथा . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {42/45} गर्गाः ;सतम् दण्ड्यन्ताम् इति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {43/45} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {44/45} सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 {45/45} अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् v.rddhigu.nasa;nj;ne भवतः इह अपि न अर्थः सहग्रहणेन . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {1/44} अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः sa.myogas;nj;naa भवति आहोस्वित् avi;se.se.na . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {2/44} कः च अत्र vi;se.sa.h . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {3/44} समुदाये संयोगादिलोपः मस्जेः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {4/44} समुदाये संयोगादिलोपः मस्जेः न सिध्यति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {5/44} म:न्क्ता म:न्क्तुम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {6/44} इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {7/44} इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {8/44} इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {9/44} इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {10/44} इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {11/44} अस्तु तर्हि द्वयोः द्वयोः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {12/44} द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {13/44} द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {14/44} इन्द्रम् इच्छति इन्द्रीयति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {15/44} इन्द्रीयतेः सन् : इन्दिद्रीयिषति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {16/44} न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {17/44} न वा अज्विधेः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {18/44} न वा एषः दोषः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {19/44} किम् कारणम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {20/44} अज्विधेः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {21/44} न्द्राः संयोगादयः न द्विः उच्यन्ते . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {22/44} अजादेः इति वर्तते . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {23/44} अथ यदि एव बहूनाम् sa.myogas;nj;naa अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {24/44} गतम् इति आह . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {25/44} कथम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {26/44} यद तावत् बहूनाम् sa.myogas;nj;naa तदा एवम् विग्रहः करिष्यते : अविद्यमानम् अन्तरम् एषाम् इति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {27/44} यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषाम् इति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {28/44} द्वयोः च एव अन्तरा कः चित् विद्यते न वा . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {29/44} एवम् अपि बहूनाम् एव प्राप्नोति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {30/44} यान् हि भवान् षष्ठ्या pratinirdi;sati एतेषाम् anyena vyavaaye na bhavitavyam . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {31/44} astu tarhi samudaaye sa;nj;naa . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {32/44} nanu ca uktam samudaaye संयोगादिलोपः मस्जेः इति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {33/44} न एषः दोषः . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {34/44} वक्ष्यति एतत् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {35/44} अन्त्यात् पूर्वः मस्जेः मित् अनुष:न्गसंयोगादिलोपार्थम् iti . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {36/44} atha vaa avi;se.se.na sa.myogasa;nj;naa vij;naasyate द्वयोः अपि बहूनाम् अपि . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {37/44} तत्र द्वयोः या sa.myogas;nj;naa tadaa;sraya.h लोपः भविष्यति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {38/44} यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति a:न्गेन संयोगादिम् vi;se.sayi.syaama.h . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {39/44} a:न्गस्य संयोगादेः इति . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {40/44} एवम् तावत् सर्वम् आ:न्गम् परिहृतम् . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {41/44} यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् vi;se.sayi.syaama.h . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {42/44} पदस्य संयोगान्तस्य . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {43/44} यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् vi;se.sayi.syaama.h . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 {44/44} धातोः संयोगादेः इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {1/42} स्वरानन्तर्हितवचनम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {2/42} स्वरैः अनन्तर्हिताः हलः sa.myogasa;nj;naa.h भवन्ति इति वक्तव्यम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {3/42} किम् प्रयोजनम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {4/42} व्यवहितानाम् मा भूत् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {5/42} पचति पनसम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {6/42} ननु च अनन्तराः इति उच्यते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {7/42} तेन व्यवहितानाम् न भविष्यति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {8/42} दृष्टम् आनन्तर्यम् व्यवहिते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {9/42} व्यवहिते अपि anantara;sabda.h d.r;syate . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {10/42} तत् यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {11/42} तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {12/42} यदि तर्हि व्यवहिते अपि anantara;sabda.h भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {13/42} आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {14/42} एकस्य हलः sa.myogasa;nj;naa मा भूत् इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {15/42} किम् च स्यात् यदि एकस्य हलः sa.myogasa;nj;naa स्यात् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {16/42} इयेष , उवोष . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {17/42} इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {18/42} न वा अतज्जातीयव्यवायात् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {19/42} न वा एषः दोषः . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {20/42} किम् कारणम् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {21/42} अतज्जातीयस्य व्यवायात् . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {22/42} अतज्जातीयकम् हि लोके व्यवधायकम् भवति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {23/42} कथम् पुनः j;naayate अतज्जातीयकम् लोके व्यवधायकम् भवति इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {24/42} एवम् हि कम् चित् कः चित् पृच्छति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {25/42} अनन्तरे* एते ब्राह्मणकुले* इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {26/42} सः आह . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {27/42} न अनन्तरे . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {28/42} वृषलकुलम् अनयोः अन्तरा इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {29/42} किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {30/42} सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {31/42} कथम् अनन्तरौ इमौ ग्रामौ इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {32/42} graama;sabda.h अयम् बह्वर्थः . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {33/42} अस्ति एव ;सालासमुदाये वर्तते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {34/42} तत् यथा ग्रामः दग्धः इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {35/42} अस्ति वाटपरिक्षेपे वर्तते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {36/42} तत् यथा ग्रामम् प्रविष्टः . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {37/42} अस्ति मनुष्येषु वर्तते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {38/42} तत् यथा ग्रामः गतः , ग्रामः आगतः इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {39/42} अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {40/42} तत् यथा ग्रामः लब्धः इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {41/42} तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 {42/42} सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {1/11} किम् इदम् मुखनासिकावचनः इति . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {2/11} मुखम् च नासिका च मुखनासिकम् . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {3/11} मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {4/11} यदि एवम् मुखनासिकवचनः इति प्राप्नोति . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {5/11} निपातनात् दीर्घत्वम् भविष्यति . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {6/11} अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {7/11} किम् इदम् आवचनम् इति . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {8/11} ईषद्वचनम् आवचनम् . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {9/11} किम् चित् मुखवचनम् किम् चित् नासिकावचनम् . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {10/11} मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 {11/11} मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {1/21} अथ मुखग्रहणम् किमर्थम् . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {2/21} नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {3/21} मुखग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {4/21} अथ नासिकाग्रहणम् किमर्थम् . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {5/21} मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {6/21} नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {7/21} मुखग्रहणम् ;सक्यम् अकर्तुम् . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {8/21} केन इदानीम् उभयवचनानाम् भविष्यति . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {9/21} प्रासादवासिन्यायेन . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {10/21} तत् यथा . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {11/21} के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {12/21} ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {13/21} ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {14/21} ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {15/21} एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {16/21} तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {17/21} ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {18/21} ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {19/21} भवेत् उभयवचनानाम् सिद्धम् . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {20/21} यमानुस्वाराणाम् अपि प्राप्नोति . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 {21/21} न एव दोषः न प्रयोजनम् . . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {1/18} itaretaraa;srayam तु भवति . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {2/18} का itaretaraa;srayataa . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {3/18} सतः अनुनासिकस्य sa;nj;nayaa भवितव्यम् sa;nj;nayaa च नाम अनुनासिकः भाव्यते . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {4/18} तत् itaretaraa;srayam भवति . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {5/18} itaretaraa;srayaa.ni च कार्याणि na prakalpante . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {6/18} anunaasikasa;nj;naayaam itaretaraa;sraye uktam . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {7/18} siddham tu nitya;sabdatvaat iti . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {8/18} नित्याः ;सब्दाः . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {9/18} नित्येषु ;सब्देषु सतः anunaasikasya sa;nj;naa kriyate . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {10/18} na sa;nj;nayaa अनुनासिकः भाव्यते . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {11/18} यदि तर्हि नित्याः ;सब्दाः किमर्थम् ;सास्त्रम् . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {12/18} किमर्थम् ;सास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {13/18} निवर्तकम् ;सास्त्रम् . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {14/18} कथम् . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {15/18} आ:n अस्मै avi;se.se.na उपदिष्टः अननुनासिकः . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {16/18} तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {17/18} तत्र अनेन निवृत्तिः क्रियते . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 {18/18} छन्दसि अचि परतः आ:नः अननुनासिकस्य प्रस:न्गे अनुनासिकः साधुः भवति इति . . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {1/14} तुलया सम्मितम् तुल्यम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {2/14} आस्यम् च प्रयत्नः च आस्यप्रयत्नम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {3/14} तुल्यास्यम् तुल्यप्रयत्नम् च savar.nasa;nj;nam भवति . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {4/14} किम् पुनः आस्यम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {5/14} लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {6/14} कथम् पुनः आस्यम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {7/14} अस्यन्ति अनेन वर्णान् इति आस्यम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {8/14} अन्नम् एतत् आस्यन्दते इति वा आस्यम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {9/14} अथ कः प्रयत्नः . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {10/14} प्रयतनम् प्रयत्नः . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {11/14} प्रपूर्वात् यततेः भावसाधनः न:न्प्रत्ययः . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {12/14} यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {13/14} सर्वेषाम् हि तत् तुल्यम् भवति . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 {14/14} वक्ष्यति एतत् : prayatnavi;se.sa.nam aasyopaadaanam iti . . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {1/70} savar.nasa;nj;naayaam bhinnade;se.su atiprasa:nga.h prayatnasaamaanyaat . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {2/70} savar.nasa;nj;naayaam bhinnade;se.su अतिप्रस:न्गः भवति jabaga.dada;saam . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {3/70} किम् कारणम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {4/70} प्रयत्नसामान्यात् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {5/70} एतेषाम् हि समानः प्रयत्नः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {6/70} सिद्धम् तु आस्ये tulyade;saprayatnam सवर्णम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {7/70} सिद्धम् एतत् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {8/70} कथम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {9/70} आस्ये येषाम् तुल्यः de;sa.h यत्नः च ते savar.nasa;nj;naa.h भवन्ति इति वक्तव्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {10/70} एवम् अपि किम् आस्योपादाने प्रयोजनम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {11/70} सर्वेषाम् हि तत् तुल्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {12/70} prayatnavi;se.sa.nam आस्योपादानम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {13/70} सन्ति हि आस्यात् बाह्याः प्रयत्नाः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {14/70} ते हापिताः भवन्ति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {15/70} तेषु सत्सु असत्सु अपि savar.nasa;nj;naa सिध्यति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {16/70} के पुनः ते . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {17/70} विवारसंवारौ ;स्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {18/70} तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः ;स्वासानुप्रदानाः अघोषाः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {19/70} एके अल्पप्राणाः अपरे महाप्राणाः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {20/70} तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {21/70} एके अल्पप्राणाः अपरे महाप्राणाः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {22/70} यथा तृतीयाः तथा pa;ncamaa.h आनुनासिक्यवर्जम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {23/70} आनुनासिक्यम् तेषाम् अधिकः गुणः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {24/70} एवम् अपि अवर्णस्य savar.nasa;nj;naa न प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {25/70} किम् कारणम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {26/70} बाह्यम् हि आस्यात् स्थानम् अवर्णस्य . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {27/70} सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {28/70} एवम् अपि vyapade;sa.h न प्रकल्पते : आस्ये येषाम् तुल्यः de;sa.h iti . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {29/70} vyapade;sivadbhaavena vyapade;sa.h भविष्यति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {30/70} सिध्यति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {31/70} सूत्रम् तर्हि भिद्यते . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {32/70} यथान्यासम् एव अस्तु . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {33/70} ननु च उक्तम् savar.nasa;nj;nayaam bhinnade;se.su अतिप्रस:न्गः प्रयत्नसामान्यात् इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {34/70} न एषः दोषः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {35/70} न हि लौकिकम् आस्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {36/70} किम् तर्हि . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {37/70} तद्धितान्तम् आस्यम् : आस्ये भवम् आस्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {38/70} ;सरीरावयवात् यत् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {39/70} किम् पुनः आस्ये भवम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {40/70} स्थानम् करणम् च . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {41/70} एवम् अपि प्रयत्नः avi;se.sita.h भवति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {42/70} प्रयत्नः च vi;se.sita.h . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {43/70} कथम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {44/70} न हि प्रयतनम् प्रयत्नः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {45/70} किम् तर्हि . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {46/70} प्रारम्भः यत्नस्य प्रयत्नः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {47/70} यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य e:नोः च savar.nasa;nj;naa प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {48/70} pra;sli.s.tavar.nau एतौ . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {49/70} अवर्णस्य तर्हि ऐचोः च savar.nasa;nj;naa प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {50/70} विवृततरावर्णौ एतौ . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {51/70} एतयोः एव तर्हि मिथः savar.nasa;nj;naa प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {52/70} न एतौ तुल्यस्थानौ . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {53/70} उदात्तादीनाम् तर्हि savar.nasa;nj;naa न प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {54/70} अभेदकाः उदात्तादयः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {55/70} अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति .प्रयतनम् एव प्रयत्नः . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {56/70} तत् एव च तद्धितान्तम् आस्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {57/70} यत् समानम् तत् aa;srayi.syaama.h . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {58/70} किम् सति भेदे . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {59/70} सति इति आह . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {60/70} सति एव हि भेदे savar.nasa;nj;nayaa भवितव्यम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {61/70} कुतः एतत् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {62/70} भेदाधिष्ठाना हि savar.nasa;nj;naa . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {63/70} यदि हि यत्र सर्वम् समानम् तत्र स्यात् savar.nasa;nj;naavacanam अनर्थकम् स्यात् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {64/70} यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व savar.nasa;nj;naa भविष्यति ;सकारछकारयोः षकारठकारहोः सकारथकारयोः savar.nasa;nj;naa प्राप्नोति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {65/70} एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {66/70} एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः : आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {67/70} किम् तर्हि . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {68/70} त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषाम् इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {69/70} अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 {70/70} अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति . . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {1/16} तस्य . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {2/16} तस्य इति तु वक्तव्यम् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {3/16} किम् प्रयोजनम् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {4/16} यः यस्य तुल्यास्यप्रयत्नः सः तस्य savar.nasa;nj;na.h यथा स्यात् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {5/16} अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य savar.nasa;nj;na.h मा भूत् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {6/16} तस्य अवचनम् वचनप्रामाण्यात् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {7/16} तस्य इति न वक्तव्यम् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {8/16} अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य savar.nasa;nj;na.h कस्मात् न भवति . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {9/16} वचनप्रामाण्यात् : savar.nasa;nj;naavacanasaamarthyaat . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {10/16} यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य savar.nasa;nj;na.h स्यात् savar.nasa;nj;naavacanam अनर्थकम् स्यात् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {11/16} sambandhi;sabdai.h वा तुल्यम् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {12/16} sambandhi;sabdai.h वा पुनः तुल्यम् एतत् . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {13/16} तत् यथा sambandhi;sabdaa.h : मातरि वर्तितव्यम् , पितरि ;su;sruu.sitavyam इति . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {14/16} न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {15/16} एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र sambandi;sabdau एतौ . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 {16/16} तत्र सम्बन्धात् एतत् गन्तव्यम् : यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् savar.nasa;nj;nam भवति इति . . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {1/38} ऋकारऌकारयोः सवर्णविधिः . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {2/38} ऋकारऌकारयोः savar.nasa;nj;naa विधेया . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {3/38} होतृ , ऌकारः , hot.r.r.lkaara.h . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {4/38} किम् प्रयोजनम् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {5/38} अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {6/38} न एतत् अस्ति प्रयोजनम् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {7/38} वक्ष्यति एतत् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {8/38} सवर्णदीर्घत्वे ऋति , रृवावचनम् ऌति , लॢवावचनम् इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {9/38} तत् सवर्णे यथा स्यात् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {10/38} इह मा भूत् : दधि , ऌकारः , मधु , ऌकारः इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {11/38} यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {12/38} ततः .lti . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {13/38} .lti ca vaa l.l bhavati . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {14/38} ऋतः इति एव . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {15/38} तत् न वक्तव्यम् भवति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {16/38} ava;syam तत् वक्तव्यम् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {17/38} ऊकालः अच् hrasvardiirghaplutasa;nj;na.h भवति इति उच्यते . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {18/38} न च रृकारः लॢकारः वा अच् अस्ति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {19/38} रृकारस्य , लॢकारस्य च अच्त्वम् वक्ष्यामि . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {20/38} तत् च ava;syam वक्तव्यम् प्लुतः यथा स्यात् : होतृ , ऋकारः hot.r.rkaara.h , होतृ3कारः , होतृ , ऌकारः , होतॢकारः , होतॢ3कारः . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {21/38} किम् पुनः अत्र ज्यायः . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {22/38} savar.nasa;nj;naavacanam एव ज्यायः . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {23/38} दीर्घत्वम् च एव हि सिद्धम् भवति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {24/38} अपि च ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {25/38} यथा इह भवति : ऋति अकः: खट्व .r;sya.h , माल .r;sya.h इदम् अपि स:न्गृहीतम् बहवति : खट्व , ऌकारः, माल , ऌकारः इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {26/38} वा सुपि aapi;sale.h : उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति : उपल्कारीयति, उपाल्कारीयति इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {27/38} यदि तर्हि ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ऌकारस्य अपि रपरत्वम् प्राप्नोति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {28/38} ऌकारस्य लपरत्वम् वक्ष्यामि . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {29/38} तत् च ava;syam वक्तव्यम् असत्याम् savar.nasa;nj;naayaam विध्यर्थम् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {30/38} तत् एव सत्याम् रेफबाधनार्थम् भविष्यति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {31/38} इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् maat.r.r.naam , pit.r.r.naam इति एवमर्थम् . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {32/38} तत् इह अपि प्राप्नोति : कॢप्यमानम् pa;sya इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {33/38} अथ असत्याम् अपि savar.nasa;nj;naayaam इह कस्मात् न भवति : प्रकॢप्यमानम् pa;sya इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {34/38} cu.tutula;sarvyavaaye न इति वक्ष्यामि . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {35/38} अपरः आह : त्रिभिः च मध्यमैः वर्गैः la;sasai.h च व्यवाये न इति वक्ष्यामि इति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {36/38} var.naikade;saa.h च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऌकारे लकारः tadaa;sraya.h प्रतिषेधः भविष्यति . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {37/38} यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 {38/38} var.naikade;saa.h च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः tadaa;srayam णत्वम् भविष्यति . . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {1/80} अज्झलोः प्रतिषेधे ;सकारप्रतिषेधः अज्झल्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {2/80} अज्झलोः प्रतिषेधे ;सकारस्य ;सकारेण savar.nasa;nj;naayaa.h प्रतिषेधः प्राप्नोति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {3/80} किम् कारणम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {4/80} अज्झल्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {5/80} अच् च एव हि ;सकारः हल् च . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {6/80} कथम् तावत् अच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {7/80} इकारः सवर्णग्रहणेन ;सकारम् अपि गृह्णाति इति अच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {8/80} हल्षु upade;saat हल्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {9/80} तत्र कः दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {10/80} तत्र सवर्णलोपे दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {11/80} तत्र सवर्णलोपे दोषः भवति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {12/80} para;s;sataani कार्याणि . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {13/80} झरः झरि सवर्णे इति लोपः न प्राप्नोति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {14/80} सिद्धम् अनच्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {15/80} सिद्धम् एतत् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {16/80} कथम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {17/80} अनच्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {18/80} कथम् अनच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {19/80} स्पृष्टम् spar;saanaam करणम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {20/80} ईषत्स्पृष्टम् अन्तःस्थानाम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {21/80} विवृतम् ऊष्मणाम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {22/80} ईषत् इति अनुवर्तते . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {23/80} स्वराणाम् विवृतम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {24/80} ईषत् इति निवृत्तम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {25/80} वाक्यापरिसमाप्तेः वा . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {26/80} वाक्यापरिसमाप्तेः वा सिद्धम् एतत् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {27/80} किम् इदम् वाक्यापरिसमाप्तेः इति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {28/80} वर्णानाम् upade;sa.h taavat . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {29/80} upade;sottarakaalaa itsa;nj;naa . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {30/80} itsa;nj;nottarakaala.h आदिः अन्त्येन सह इता इति प्रत्याहारः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {31/80} प्रत्याहारोत्तरकाला savar.nasa;nj;naa . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {32/80} savar.nasa;nj;nottarakaalam अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {33/80} एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {34/80} च च अत्र इकारः ;सकारम् गृह्णाति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {35/80} यथा एव तर्हि इकारः ;सकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {36/80} तत्र कः दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {37/80} कुमारी , ईहते कुमारीहते . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {38/80} अकः सवर्णदीर्घत्वम् न प्राप्नोति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {39/80} न एषः दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {40/80} यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {41/80} ;सकारम् न गृह्णाति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {42/80} अपरः आह : अज्झलोः प्रतिषेधे ;सकारप्रतिषेधः अझल्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {43/80} अज्झलोः प्रतिषेधे ;सकारस्य ;सकारेण savar.nasa;nj;naayaa.h प्रतिषेधः प्राप्नोति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {44/80} किम् कारणम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {45/80} अज्झल्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {46/80} अच् च एव ;सकारः हल् च . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {47/80} कथम् तावत् अच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {48/80} इकारः सवर्णग्रहणेन ;सकारम् अपि गृह्णाति इति अच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {49/80} हल्षु upade;saat हल्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {50/80} तत्र कः दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {51/80} तत्र सवर्णलोपे दोषः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {52/80} तत्र सवर्णलोपे दोषः भवति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {53/80} para;s;sataani कार्याणि . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {54/80} झरः झरि सवर्णे इति लोपः न प्राप्नोति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {55/80} सिद्धम् अनच्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {56/80} सिद्धम् एतत् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {57/80} कथम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {58/80} अनच्त्वात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {59/80} कथम् अनच्त्वम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {60/80} वाक्यापरिसमाप्तेः वा . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {61/80} उक्ता वाक्यापरिसमाप्तिः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {62/80} अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {63/80} एतत् च समर्थितम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {64/80} कथम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {65/80} अस्तु वा ;सकारस्य ;सकारेण savar.nasa;nj;naa मा वा भूत् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {66/80} ननु च उक्तम् : para;s;sataani कार्याणि . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {67/80} झरः झरि सवर्णे इति लोपः न प्राप्नोति इति . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {68/80} मा भूत् लोपः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {69/80} ननु च भेदः bhavati . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {70/80} sati lope dvi;sakaaram asati lope tri;sakaaram . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {71/80} na asti भेदः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {72/80} असति अपि लोपे dvi;sakaaram एव . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {73/80} कथम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {74/80} विभाषा द्विर्वचनम् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {75/80} एवम् अपि भेदः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {76/80} असति लोपे कदा चित् dvi;sakaaram कदा चित् tri;sakaaram सति लोपे dvi;sakaaram एव . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {77/80} सः एषः कथम् भेदः न स्यात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {78/80} यदि नित्यः लोपः स्यात् . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {79/80} विभाषा तु सः लोपः . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 {80/80} यथा अभेदः तथा अस्तु . . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {1/58} किमर्थम् ईदादीनाम् तपराणाम् prag.rhyasa;nj;naa उच्यते . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {2/58} तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {3/58} केषाम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {4/58} उदात्तानुदात्तस्वरितानाम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {5/58} अस्ति प्रयोजनम् एतत् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {6/58} किम् तर्हि इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {7/58} प्लुतानाम् तु prag.rhyasa;nj;naa न प्राप्नोति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {8/58} किम् कारणम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {9/58} अतत्कालत्वात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {10/58} न हि प्लुताः तत्कालाः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {11/58} असिद्धः प्लुतः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {12/58} तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {13/58} सिद्धः प्लुतः स्वरसन्धिषु . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {14/58} कथम् j;naayate सिद्धः प्लुतः स्वरसन्धिषु इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {15/58} यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् ;सास्ति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {16/58} कथम् कृत्वा j;naapakam . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {17/58} सतः हि कार्यिणः कार्येण भवितव्यम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {18/58} किम् एतस्य j;naapane प्रयोजनम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {19/58} अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {20/58} किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {21/58} sa;nj;naavidhau असिद्धः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {22/58} तस्य असिद्धत्वात् तत्कालाः eva bhavanti . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {23/58} sa;nj;naavidhau ca सिद्धः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {24/58} कथम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {25/58} कार्यकालम् sa;nj;naaparibhaa.sam . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {26/58} यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {27/58} प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {28/58} किम् पुनः प्लुतस्य prag.rhyasa;nj;naavacane प्रयोजनम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {29/58} prag.rhyaa;sraya.h प्रकृतिभावः यथा स्यात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {30/58} मा भूत् एवम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {31/58} प्लुतः प्रकृत्या इति एवम् भविष्यति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {32/58} न एवम् ;सक्यम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {33/58} उपस्थिते हि दोषः स्यात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {34/58} अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रस:न्गः अन्येन विहितत्वात् इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {35/58} तस्मात् प्लुतस्य prag.rhyasa;nj;naa एषितव्या prag.rhyaa;sraya.h प्रकृतिभावः यथा स्यात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {36/58} यदि पुनः दीर्घाणाम् अतपराणाम् prag.rhyasa;nj;naa उच्येत . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {37/58} एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {38/58} ईकारोकारौ न गृह्णीयाताम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {39/58} किम् कारणम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {40/58} अनण्त्वात् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {41/58} यदि पुनः ह्रस्वानाम् अतपराणाम् prag.rhyasa;nj;naa उच्येत . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {42/58} न एवम् ;सक्यम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {43/58} इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {44/58} तस्मात् दीर्घाणाम् एव तपराणाम् prag.rhyasa;nj;naa वक्तव्या . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {45/58} दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {46/58} एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {47/58} असिद्धः प्लुतः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {48/58} तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {49/58} कथम् यत् तत् j;naapakam उक्तम् प्लुतप्रगृह्याः अचि इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {50/58} प्लुतभावी प्रकृत्या इति एवम् एतत् vij;naayate . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {51/58} कथम् यत् तत् प्रयोजनम् उक्तम् . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {52/58} क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {53/58} एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {54/58} अणः अप्रगृह्यस्य अनुनासिकः इति . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {55/58} एवम् तर्हि किम् नः एतेन कार्यकालम् sa;nj;naaparibhaa.sam iti . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {56/58} yathodde;sam eva sa;nj;naaparibhaa.sam . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {57/58} tatra ca asau असिद्धः . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 {58/58} तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {1/48} कथम् पुनः इदम् vij;naayate : ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {2/48} कः च अत्र vi;se.sa.h . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {3/48} ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {4/48} ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य prag.rhyasa;nj;naa विधेया . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {5/48} पचेते* इति , पचेथे* इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {6/48} वचनात् भविष्यति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {7/48} अस्ति वचने प्रयोजनम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {8/48} किम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {9/48} खट्वे* इति , माले* इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {10/48} अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {11/48} ईदाद्यन्तम् इति चेत् एकस्य विधिः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {12/48} ईदाद्यन्तम् इति चेत् एकस्य prag.rhyasa;nj;naa विधेया . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {13/48} खट्वे* इति , माले* इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {14/48} न वा आद्यन्तत्वात् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {15/48} न वा एषः दोषः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {16/48} किम् कारणम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {17/48} आद्यन्तत्वात् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {18/48} आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {19/48} अथ वा एवम् वक्ष्यामि : ईदाद्यन्तम् यत् द्विवचनान्तम् इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {20/48} ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {21/48} ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {22/48} कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {23/48} एतत् हि ईदाद्यन्तम् च ;स्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {24/48} सप्तम्याम् अर्थग्रहणम् j;naapakam प्रत्ययलक्षणप्रतिषेधस्य . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {25/48} यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् j;naapayati आचार्यः न prag.rhyasa;nj;naayaam प्रत्ययलक्षणम् भवति इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {26/48} तत् तर्हि j;naapkaartham अर्थग्रहणम् कर्तव्यम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {27/48} न कर्तव्यम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {28/48} ईदादिभिः द्विवचनम् vi;se.sayi.syaama.h iidaadivi;si.s.tena च द्विवचनेन तदन्तविधिः भविष्यति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {29/48} ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {30/48} एवम् अपि a;sukle वस्त्रे ;सुक्ले सम्पद्येताम् , ;सुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {31/48} अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {32/48} अत्र अपि अकृते ;सीभावे लुक् भविष्यति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {33/48} इदम् इह सम्प्रधार्यम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {34/48} लुक् क्रियताम् ;सीभावः इति किम् अत्र कर्तव्यम् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {35/48} परत्वात् ;सीभावः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {36/48} नित्यः लुक् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {37/48} कृते अपि ;सीभावे प्राप्नोति अकृते अपि प्राप्नोति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {38/48} अनित्यः लुक् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {39/48} अन्यस्य कृते ;सीभावे प्राप्नोति अन्यस्य अकृते . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {40/48} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .;सीभावः अपि अनित्यः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {41/48} न हि कृते लुकि प्राप्नोति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {42/48} उभयोः अनित्ययोः परत्वात् ;सीभावः ;सीभावे कृते लुक् . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {43/48} अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {44/48} वक्ष्यति etat . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {45/48} padasa;nj;naayaam antavacanam anyatra sa;nj;naavidhau प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {46/48} इदम् च अपि प्रत्ययग्रहणम् ayam ca api sa;nj;naavidhi.h . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {47/48} ava;syam khalu etasmin api पक्षे आद्यन्तवद्भावः एषितव्यः . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 {48/48} तस्मात् अस्तु सः एव मध्यमः पक्षः . . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {1/90} मात् prag.rhyasa;nj;naayaam तस्य असिद्धत्वात् ayaavekaade;saprati.sedha.h . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {2/90} मात् prag.rhyasa;nj;naayaam तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् ayaavekaade;saa.h प्राप्नुवन्ति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {3/90} तेषाम् प्रतिषेधः वक्तव्यः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {4/90} अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {5/90} ननु च prag.rhyasa;nj;naavacanasaamarthyaat अयादयः न भविष्यन्ति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {6/90} वचनार्थः हि सिद्धे . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {7/90} न इदम् वचनात् लभ्यम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {8/90} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {9/90} किम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {10/90} यत् सिद्धे prag.rhyasa;nj;naakaaryam तदर्थम् एतत् स्यात् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {11/90} अणः अप्रगृह्यस्य अनुनासिकः इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {12/90} न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {13/90} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {14/90} विप्रतिषेधात् वा . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {15/90} अथ वा prag.rhyasa;nj;naa क्रियताम् अयादयः वा . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {16/90} prag.rhyasa;nj;naa भविष्यति विप्रतिषेधेन . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {17/90} न एषः युक्तः विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {18/90} विप्रतिषेधे परम् इति उच्यते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {19/90} पूर्वा च prag.rhyasa;nj;naa परे अयादयः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {20/90} परा prag.rhyasa;nj;naa करिष्यते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {21/90} सूत्रविपर्यासः कृतः भवति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {22/90} एवम् तर्हि परा एव prag.rhyasa;nj;naa . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {23/90} कथम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {24/90} कार्यकालम् हि sa;nj;naaparibhaa.sam . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {25/90} यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {26/90} प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {27/90} एवम् अपि अयुक्तः विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {28/90} कथम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {29/90} द्विकार्ययोगः हि विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {30/90} न च अत्र एकः द्विकार्ययुक्तः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {31/90} एचाम् अयादयः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {32/90} ईदूतोः prag.rhyas;nj;naa . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {33/90} na ava;syam द्विकार्ययोगः एव विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {34/90} किम् तर्हि . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {35/90} असम्भवः अपि . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {36/90} सः च अस्ति अत्र असम्भवः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {37/90} कः असौ असम्भवः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {38/90} prag.rhyasa;nj;naa अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः prag.rhyasa;nj;naanimittam विघ्नन्ति इति एषः असम्भवः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {39/90} सति असम्भवे युक्तः विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {40/90} एवम् अपि अयुक्तः विप्रतिषेधः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {41/90} सतोः हि विप्रतिषेधः भवति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {42/90} न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {43/90} उभयम् असिद्धम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {44/90} aa;srayaat सिद्धत्वम् च यथा रोः उत्त्वे . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {45/90} aa;srayaat सिद्धत्वम् भविष्यति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {46/90} तत् यथा रुः उत्त्वे aa;srayaat सिद्धः भवति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {47/90} किम् पुनः कारणम् रुः उत्त्वे aa;srayaat सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {48/90} न एवम् ;सक्यम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {49/90} असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {50/90} असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {51/90} वृक्षः अत्र , प्लक्षः अत्र . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {52/90} तस्मात् तत्र aa;srayaat सिद्धत्वम् एषितव्यम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {53/90} तत्र यथा aa;srayaat सिद्धम् भवति एवम् इह अपि भविष्यति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {54/90} अथ वा prag.rhyasa;nj;naavacanasaamarthyaat अयादयः aade;saa.h न भविष्यन्ति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {55/90} अथ वा योगविभागः करिष्यते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {56/90} अदसः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {57/90} अदसः ईदादयः prag.rhyasa;nj;naa.h भवन्ति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {58/90} ततः मात् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {59/90} मात् च परे ईदादयः prag.rhyasa;nj;naa.h भवन्ति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {60/90} अदसः इति एव . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {61/90} किमर्थः योगविभागः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {62/90} एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {63/90} अपरः यत् असिद्धे . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {64/90} इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {65/90} किम् च स्यात् यदि prag.rhyasa;nj;naa स्यात् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {66/90} prag.rhyaa;sraya.h प्रकृतिभावः प्रसज्येत . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {67/90} न एषः दोषः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {68/90} पदान्तप्रकरणे प्रकृतिभावः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {69/90} न च एषः पदान्तः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {70/90} एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {71/90} द्विवचनम् इति वर्तते . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {72/90} यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {73/90} एवम् तर्हि एदन्तम् इति निवृत्तम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {74/90} अथ वा आह अयम् अदसः मात् इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {75/90} न च ईत्त्वोत्त्वे स्तः न अपि मकारः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {76/90} ते एवम् vij;naasyaama.h मार्थात् ईदाद्यर्थानाम् इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {77/90} उक्तम् वा . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {78/90} किम् उक्तम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {79/90} अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे prag.rhyasa;njaayaam च सिद्धे वक्तव्ये इति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {80/90} तत्र सकि दोषः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {81/90} तत्र सककारे दोषः भवति . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {82/90} अमुके अत्र . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {83/90} न वा graha.navi;se.sa.natvaat . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {84/90} न वा एषः दोषः . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {85/90} किम् कारणम् . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {86/90} graha.navi;se.sa.natvaat . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {87/90} न माद्ग्रहणेन ईदाद्यन्तम् vi;se.syate . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {88/90} किम् तर्हि . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {89/90} ईदादयः vi;se.syante . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 {90/90} मात् परे ये ईदादयः iti . . (1.1.13) P I.70.5 -10 R I.226 - 227 {1/10} iha kasmaat na bhavati : kaa;se ku;se va.m;se iti . (1.1.13) P I.70.5 -10 R I.226 - 227 {2/10} ;se अर्थवद्ग्रहणात् . (1.1.13) P I.70.5 -10 R I.226 - 227 {3/10} अर्थवतः ;se;sabdasya ग्रहणम् . (1.1.13) P I.70.5 -10 R I.226 - 227 {4/10} न च अयम् अर्थवान् . (1.1.13) P I.70.5 -10 R I.226 - 227 {5/10} एवम् अपि hari;se babhru;se इति अत्र प्राप्नोति . (1.1.13) P I.70.5 -10 R I.226 - 227 {6/10} एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . (1.1.13) P I.70.5 -10 R I.226 - 227 {7/10} अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति . (1.1.13) P I.70.5 -10 R I.226 - 227 {8/10} कथम् hari;se babhru;se इति . (1.1.13) P I.70.5 -10 R I.226 - 227 {9/10} एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन . (1.1.13) P I.70.5 -10 R I.226 - 227 {10/10} समुदायः अनर्थकः . . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {1/33} निपातः इति किमर्थम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {2/33} चकार अत्र , जहार अत्र . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {3/33} एकाच् इति किमर्थम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {4/33} प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {5/33} एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {6/33} एषः अपि हि एकाच् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {7/33} एकाच् इति न अयम् बहुव्रीहिः : एकः अच् अस्मिन् सः अयम् एकाच् इति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {8/33} किम् तर्हि . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {9/33} तत्पुरुषः अयम् समानाधिकरणः : एकः अच् एकाच् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {10/33} यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {11/33} इह कस्मात् न भवति : प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {12/33} अच् एव यः निपातः इति एवम् vij;naasyate . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {13/33} किम् वक्तव्यम् एतत् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {14/33} न हि . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {15/33} कथम् अनुच्यमानम् गंस्यते . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {16/33} अज्ग्रहणसामर्थ्यात् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {17/33} यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {18/33} अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {19/33} किम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {20/33} अजन्तस्य यथा स्यात् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {21/33} हलन्तस्य मा भूत् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {22/33} न एव दोषः न प्रयोजनम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {23/33} एवम् अपि कुतः एतत् द्वयोः परिभाषयोः saavakaa;sayo.h समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {24/33} आचार्यप्रवृत्तिः j;naapayati इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अना:n इति प्रतिषेधम् ;सास्ति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {25/33} एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् j;naapayati आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {26/33} किम् एतस्य j;naapane प्रयोजनम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {27/33} दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {28/33} अना:n इति किमर्थम् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {29/33} आ , उदकान्तात् ओदकान्तात् . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {30/33} इह कस्मात् न भवति: आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {31/33} सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {32/33} क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 {33/33} ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् :नितम् विद्यात् वाक्यस्मरणयोः a:नित् . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {1/7} किम् उदाहरणम् . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {2/7} आहो* इति , उताहो* इति . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {3/7} न एतत् अस्ति प्रयोजनम् . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {4/7} निपातसमाहारः अयम् : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {5/7} तत्र निपातः एकाच् अना:n इति एव सिद्धम् . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {6/7} एवम् तर्हि एकनिपाताः इमे . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 {7/7} अथ वा प्रतिषिद्धार्थः अयम् आरम्भः : ओ षु यातम् मरुतः , ओषु यातम् बृहती ;सक्वरी च , ओ चित् सखायम् सख्या ववृत्याम् . . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {1/13} ओतः च्विप्रतिषेधः . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {2/13} ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {3/13} अनदः , अदः , अभवत् : अदोभवत् , तिरोभवत् . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {4/13} न वक्तव्यम् . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {5/13} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {6/13} एवम् अपि अगौः गौः सम्पद्यते गोभवत् : अत्र प्राप्नोति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {7/13} एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {8/13} तत् यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {9/13} कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {10/13} गाम् आनय इति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {11/13} arthaa;sraye एतत् एवम् भवति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {12/13} यत् हि ;sabdaa;srayam ;सब्दमात्रे तत् भवति . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 {13/13} ;sabdaa;sraye च वृद्ध्यात्त्वे . . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {1/13} इह कस्मात् न भवति : आहो* इति , उताहो* इति . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {2/13} u;na.h इति उच्यते . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {3/13} न च अत्र u;nam pa;syaama.h . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {4/13} u;na.h अयम् अन्येन सह ekaade;sa.h u;ngraha.nena गृह्यते . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {5/13} आचार्यप्रवृत्तिः j;naapayati न u;nekaade;sa.h u;ngraha.nena गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य prag.rhyasa;nj;naam ;सास्ति . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {6/13} न एतत् अस्ति j;naapakam . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {7/13} उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {8/13} दोषः खलु अपि स्यात् यदि u;nekaade;sa.h u;ngraha.nena न गृह्येत : जानु , उ . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {9/13} अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {10/13} मयः u;na.h वः वा इति वत्वम् न स्यात् . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {11/13} एवम् तर्हि एकनिपाताः इमे . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {12/13} अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 {13/13} तत् यः अननुबन्धकः तस्य एषः ekaade;sa.h . . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {1/10} u;na.h इति योगविभागः . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {2/10} u;na.h इति योगविभागः कर्तव्यः . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {3/10} u;na.h ;साकल्यस्य आचार्यस्य मतेन prag.rhyasa;nj;naa भवति . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {4/10} u* इति v इति . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {5/10} ततः u;m . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {6/10} u;na.h uu;m इति अयम् aade;sa.h भवति ;साकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः prag.rhyasa;nj;naka.h च u;m इति . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {7/10} किमर्थः योगविभागः . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {8/10} u;m वा ;साकल्यस्य . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {9/10} ;साकल्यस्य आचार्यस्य मतेन u;m विभाषा यथा स्यात् : u;m इति , u* इति . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 {10/10} अन्येषाम् आचार्याणाम् मतेन v इति . . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {1/42} ईदूतौ सप्तमी इति एव . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {2/42} ईदूतौ सप्तमी इति एव सिद्धम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {3/42} न अर्थः अर्थग्रहणेन . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {4/42} लुप्ते अर्थग्रहणात् भवेत् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {5/42} लुप्तायम् सप्तम्याम् prag.rhyasa;nj;naa न प्राप्नोति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {6/42} क्व . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {7/42} सोमो गौरी अधि ;स्रितः . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {8/42} इष्यते च अत्र अपि स्यात् इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {9/42} तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {10/42} न अत्र सप्तमी लुप्यते . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {11/42} किम् तर्हि . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {12/42} पूर्वसवर्णः अत्र भवति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {13/42} पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {14/42} यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {15/42} एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {16/42} तत्र वचनात् भविष्यति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {17/42} वचनात् यत्र दीर्घत्वम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {18/42} न इदम् वचनात् लभ्यम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {19/42} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {20/42} किम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {21/42} यत्र सप्तम्याः दीर्घत्वम् उच्यते : दृतिम् न ;सुष्कम् सरसी ;सयानम् इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {22/42} सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि ;स्रितः इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {23/42} तत्र अपि सरसी यदि . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {24/42} तत्र अपि सिद्धम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {25/42} कथम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {26/42} यदि sarasii;sabdasya प्रवृत्तिः अस्ति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {27/42} अस्ति च लोके sarasii;sabdasya प्रवृत्तिः . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {28/42} कथम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {29/42} दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {30/42} j;naapakam स्यात् तदन्तत्वे . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {31/42} एवम् तर्हि j;naapayati आचार्यः न prag.rhyasa;nj;naayaam प्रत्ययलक्षणम् भवति इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {32/42} किम् एतस्य j;naapane प्रयोजनम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {33/42} कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {34/42} प्रत्ययलक्षणेन prag.rhyasa;nj;naa न भवति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {35/42} मा वा पूर्वपदस्य भूत् . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {36/42} अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् : वाप्याम् a;sva.h vaapya;sva.h , नद्याम् आतिः नद्यातिः . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {37/42} अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {38/42} जहत्स्वार्था वृत्तिः इति . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {39/42} अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {40/42} अजहत्स्वार्थायाम् च न दोषः . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {41/42} समुदायार्थः अभिधीयते . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 {42/42} ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि j;naapakam स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् . . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {1/49} ghusa;nj;naayaam प्रकृतिग्रहणम् ;सिदर्थम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {2/49} ghusa;nj;naayaam प्रकृतिग्रहणम् कर्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {3/49} दाधाप्रकृतयः ghusa;nj;naa भवन्ति इति वक्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {4/49} किम् प्रयोजनम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {5/49} आत्त्वभूतानाम् इयम् sa;nj;naa क्रियते . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {6/49} सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {7/49} ननु च भूयिष्थानि ghusa;nj;naakaaryaa.ni आर्धधातुके तत्र च एते आत्त्वभूताः d.r;syante . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {8/49} ;सिदर्थम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {9/49} ;सिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {10/49} ;सिति आत्त्वम् प्रतिषिध्यते तदर्थम् : प्रणिदयते प्रणिधयति इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {11/49} भारद्वाजीयाः पठन्ति ghusa;nj;naayaam प्रकृतिग्रहणम् ;सिद्विकृतार्थम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {12/49} ghusa;nj;naayaam प्रकृतिग्रहणम् क्रियते . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {13/49} किम् प्रयोजनम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {14/49} ;सिदर्थम् विकृतार्थम् च . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {15/49} ;सिति उदाहृतम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {16/49} विकृतार्थम् खलु अपि : प्रणिदाता प्रणिधाता . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {17/49} किम् पुनः कारणम् न सिध्यति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {18/49} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {19/49} लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {20/49} अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् vij;naayate . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {21/49} दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {22/49} किम् च अतः . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {23/49} यदि vij;naayate दाधाः प्रकृतयः इति सः एव दोषः . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {24/49} आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {25/49} अथ vij;naayate दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {26/49} एवम् तर्हि न एवम् vij;naayate दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {27/49} कथम् तर्हि . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {28/49} दाधाः ghusa;nj;naa.h भवन्ति प्रकृतयः च एषाम् इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {29/49} तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {30/49} न कर्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {31/49} इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {32/49} क्व प्रकृतम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {33/49} ईदूतौ च सप्तम्यर्थे इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {34/49} ततः वक्ष्यामि दाधाः घु अदाप् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {35/49} अर्थे इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {36/49} न एवम् ;सक्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {37/49} ददातिना समानार्थान् raatiraasatidaa;satima.mhatiprii.naatiprabh.rtiin आहुः . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {38/49} एतेषाम् अपि ghusa;nj;naa प्राप्नोति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {39/49} तस्मात् न एवम् ;सक्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {40/49} न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {41/49} ;सिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {42/49} ava;syam तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {43/49} तत् पुरस्तात् अपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {44/49} यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {45/49} अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति : प्रनिमाता प्रनिमातुम् इति . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {46/49} आकारान्तस्य :नितः ग्रहणम् vij;naasyate . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {47/49} यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य :नितः ग्रहणम् vij;naayate एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य :नितः ग्रहणम् vij;naasyate . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {48/49} विकृतार्थेन च अपि न अर्थः . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 {49/49} दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु avi;se.sa.h iti . . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {1/32} samaana;sabdaprati.sedha.h . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {2/32} samaana;sabdaanaam प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {3/32} दाधाः ghusa;nj;naa.h भवन्ति इति ghusa;nj;naa प्राप्नोति . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {4/32} samaana;sabdaaprati.sedha.h अर्थवद्ग्रहणात् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {5/32} samaana;sabdaanaam अप्रतिषेधः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {6/32} अनर्थकः प्रतिषेधः अप्रतिषेधः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {7/32} ghusa;nj;naa kasmaat na bhavati . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {8/32} अर्थवद्ग्रहणात् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {9/32} अर्थवतोः दाधोः ग्रहणम् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {10/32} न च एतौ अर्थवन्तौ . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {11/32} अनुपसर्गात् वा . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {12/32} अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति gatyupasargasa;nj;ne भवतः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {13/32} न च एतौ दाधौ प्रति क्रियायोगः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {14/32} यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {15/32} अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {16/32} न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {17/32} न वा एषः दोषः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {18/32} किम् कारणम् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {19/32} अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {20/32} तत् यथा . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {21/32} अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {22/32} क्व अन्यत्र . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {23/32} लविता चिकीर्षिता इति . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {24/32} युक्तम् पुनः यत् नित्येषु नाम ;सब्देषु aagama;saasanam स्यात् न नित्येषु ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {25/32} आगमः च नाम अपूर्वः ;सब्दोपजनः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {26/32} अथ युक्तम् यत् नित्येषु ;सब्देषु aade;saa.h स्युः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {27/32} बाढम् युक्तम् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {28/32} ;सब्दान्तरैः इह भवितव्यम् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {29/32} तत्र ;सब्दान्तरात् ;सब्दान्तरस्य प्रतिपत्तिः युक्ता . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {30/32} aade;saa.h तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {31/32} तत् कथम् . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 {32/32} सर्वे sarvapadaade;saa.h दाक्षीपुत्रस्य पाणिनेः ekade;savikaare हि नित्यत्वम् न उपपद्यते . . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {1/18} दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {2/18} दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {3/18} उपादास्त अस्य स्वरः ;सिक्षकस्य इति . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {4/18} मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {5/18} कुतः पुनः अयम् दोषः जायते . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {6/18} किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {7/18} रूपग्रहणात् इति आह . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {8/18} इह खलु प्रकृतिग्रहणात् दोषः जायते : उपदिदीषते . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {9/18} सनि मीमाघुरभलभ इति . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {10/18} न एषः दोषः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {11/18} दाप्रकृतिः इति उच्यते . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {12/18} न च इयम् दाप्रकृतिः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {13/18} आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {14/18} न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {15/18} सः तर्हि प्रतिषेधः वक्तव्यः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {16/18} न वक्तव्यः . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {17/18} ghusa;nj;naa kasmaat na bhavati . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 {18/18} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति . . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {1/35} दाप्प्रतिषेधे न दैपि अनेजन्तत्वात् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {2/35} दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति : अवदातम् मुखम् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {3/35} ननु च आत्त्वे कृते भविष्यति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {4/35} तत् हि आत्त्वम् न प्राप्नोति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {5/35} किम् कारणम् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {6/35} अनेजन्तत्वात् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {7/35} सिद्धम् अनुबन्धस्य अनेकान्तत्वात् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {8/35} सिद्धम् एतत् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {9/35} कथम् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {10/35} अनुबन्धस्य अनेकान्तत्वात् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {11/35} अनेकान्ताः अनुबन्धाः . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {12/35} पित्प्रतिषेधात् वा . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {13/35} अथ वा दाधाः घु अपित् इति वक्ष्यामि . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {14/35} तत् च ava;syam वक्तव्यम् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {15/35} अदाप् इति हि उच्यमाने इह अपि प्रसज्येत : प्रणिदापयति इति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {16/35} ;सक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः vij;naatum . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {17/35} सूत्रम् तर्हि भिद्यते . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {18/35} यथान्यासम् एव अस्तु . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {19/35} ननु च उक्तम् दप्प्रतिषेधे न दैपि इति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {20/35} परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {21/35} अथ एकान्तेषु दोषः एव . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {22/35} एकान्तेषु च न दोषः . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {23/35} आत्त्वे कृते भविष्यति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {24/35} ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {25/35} किम् कारणम् . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {26/35} अनेजन्तत्वात् इति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {27/35} पकारलोपे कृते भविष्यति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {28/35} न हि अयम् तदा दाप् भवति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {29/35} भूतपूर्वगत्या भविष्यति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {30/35} एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः vij;naayate . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {31/35} अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {32/35} अथ वा आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् मा:नः व्यतीहारे इति मे:नः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {33/35} अथ वा दाप् एव अयम् न दैप् अस्ति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {34/35} कथम् अवदाययति इति . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 {35/35} ;स्यन् विकरणः भविष्यति . . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {1/58} किमर्थम् इदम् उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {2/58} सति अन्यस्मिन् आद्यन्तवद्भावात् एकस्मिन् आद्यन्तवद्वचनम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {3/58} सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {4/58} सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {5/58} सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {6/58} इष्यन्ते च स्युः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {7/58} तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {8/58} एवमर्थम् इदम् उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {9/58} अस्ति प्रयोजनम् एतत् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {10/58} किम् तर्हि इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {11/58} तत्र vyapade;sivadvacanam . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {12/58} तत्र vyapade;sivadbhaava.h वक्तव्यः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {13/58} vyapade;sivat एकस्मिन् कार्यम् भवति इति वक्तव्यम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {14/58} किम् प्रयोजनम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {15/58} एकाचः द्वे प्रथमार्थम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {16/58} वक्ष्यति एकाचः द्वे प्रथमस्य इति bahuvriihinirde;sa.h इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {17/58} तस्मिन् क्रियमाणे इह एव : स्यात् पपाच पपाठ . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {18/58} इयाय , आर इति अत्र न स्यात् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {19/58} vyapde;sivat एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {20/58} षत्वे च aade;sasampratyayaartham . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {21/58} वक्ष्यति aade;sapratyayayo.h इति अवयवषष्ठी एव इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {22/58} एतस्मिन् क्रियमाणे इह एव स्यात् : करिष्यति हरिष्यति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {23/58} इह न स्यात् : इन्द्रः मा वक्षत् , सः देवान् यक्षत् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {24/58} vyapde;sivat एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {25/58} सः तर्हि vyapade;sivadbhaava.h वक्तव्यः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {26/58} न वक्तव्यः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {27/58} अवचनात् lokavij;naanaat सिद्धम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {28/58} अन्तरेण एव वचनम् lokavij;naanaat सिद्धम् एतत् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {29/58} तत् यथा : लोके ;सालासमुदायः ग्रामः इति उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {30/58} भवति च एतत् एकस्मिन् अपि eka;saala.h ग्रामः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {31/58} विषमः उपन्यासः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {32/58} graama;sabda.h अयम् बह्वर्थः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {33/58} अस्ति एव ;सालासमुदाये वर्तते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {34/58} तत् यथा ग्रामः दग्धः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {35/58} अस्ति वाटपरिक्षेपे वर्तते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {36/58} तत् यथा ग्रामम् प्रविष्टः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {37/58} अस्ति मनुष्येषु वर्तते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {38/58} तत् यथा . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {39/58} ग्रामः गतः , ग्रामः आगतः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {40/58} अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {41/58} तत् यथा ग्रामः लब्धः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {42/58} तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : eka;saala.h ग्रामः इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {43/58} यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {44/58} भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {45/58} अत्र अपि अर्थेन युक्तः vyapade;sa.h . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {46/58} पदम् नाम अर्थः सूक्तम् नम अर्थः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {47/58} यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् : भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {48/58} भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {49/58} तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {50/58} तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {51/58} आद्यन्तवद्भावः च ;सक्यः अवक्तुम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {52/58} कथम् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {53/58} अपूर्वानुत्तरलक्षणत्वात् आद्यन्तयोः सिद्धम् एकस्मिन् . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {54/58} अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {55/58} एतत् च एकस्मिन् अपि भवति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {56/58} अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {57/58} न अर्थः आद्यन्तवद्भावेन . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 {58/58} गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति . . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {1/41} कानि पुनः अस्य योगस्य प्रयोजनानि . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {2/41} आदिवत्त्वे प्रयोजनम् pratyaya;nnidaadyudaattatve . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {3/41} प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् : कर्तव्यम् , तैत्तिरीयः . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {4/41} औपगवः , कापटवः इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {5/41} ;न्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बकायनिः , aagnive;sya.h . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {6/41} गार्ग्यः , कृतिः इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {7/41} वलादेः आर्धधातुकस्य इट् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {8/41} वलादेः आर्धधातुकस्य इट् प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {9/41} आर्धधातुकस्य इट् वलादेः इह एव : स्यात् करिष्यति हरिष्यति . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {10/41} जोषिषत् , मनिद्षत् इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {11/41} यस्मिन् विधिः तदादित्वे . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {12/41} यस्मिन् विधिः तदादित्वे प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {13/41} वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {14/41} तस्मिन् क्रियमाणे अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इह एव स्यात् : ;स्रियः , भ्रुवः . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {15/41} ;स्रियौ भ्रुवौ इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {16/41} अजाद्याट्त्वे . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {17/41} अजाद्याट्त्वे प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {18/41} आट् अजादीनाम् इह एव स्यात् : ऐहिष्ट , ऐक्षिष्ट . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {19/41} ऐत् , अध्यैष्ट इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {20/41} अथ अन्तवत्त्वे कानि प्रयोजनानि . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {21/41} अन्तवत् द्विवचनान्तप्रगृह्यत्वे . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {22/41} अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {23/41} ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् : पचेते* इति पचेथे* इति . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {24/41} खट्वे* iti maale* iti iti atra na syaat . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {25/41} mit aca.h antyaat para.h . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {26/41} mit अचः अन्त्यात् परः प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {27/41} इह एव स्यात् : कुण्डानि वनानि . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {28/41} तानि यानि इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {29/41} अचः अन्त्यादि टि . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {30/41} अचः अन्त्यादि टि प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {31/41} टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् : कुर्वाते कुर्वाथे . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {32/41} कुरुते कुर्वे इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {33/41} अलः अन्त्यस्य . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {34/41} अलः अन्त्यस्य प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {35/41} अतः दीर्घः ya;ni सुपि च इह एव स्यात् : घटाभ्यम् , पटाभ्याम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {36/41} आभ्याम् इति अत्र न स्यात् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {37/41} येन विदिः तदन्तत्वे . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {38/41} येन विदिः तदन्तत्वे प्रयोजनम् . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {39/41} अचः yat iha eva syaat : ceyam , jeyam . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {40/41} eyam adhyeyam iti atra na syaat . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 {41/41} aadyantavat ekasmin kaaryam bhavati iti atra api siddham bhavati . . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {1/26} ghasa;nj;naayaam nadiitare prati.sedha.h . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {2/26} ghasa;nj;naayaam nadiitare प्रतिषेधः वक्तव्यः . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {3/26} नद्याः तरः नदीतरः iti . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {4/26} ghasa;nj;naayaam nadiitare अप्रतिषेधः . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {5/26} अनर्थकः प्रतिषेधः अप्रतिषेधः . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {6/26} ghasa;nj;naa kasmaat na bhavati . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {7/26} tarabgraha.nam hi aupade;sikam . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {8/26} aupade;sikasya तरपः ग्रहणम् . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {9/26} न च एषः upade;se tarap;sabda.h . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {10/26} kim vaktavyam etat . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {11/26} na hi . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {12/26} katham anucyamaanam गंस्यते . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {13/26} इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् aa;sriiyate : यत्र एतत् रूपम् इति . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {14/26} रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {15/26} तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {16/26} कः असौ . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {17/26} upade;sa.h नाम . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {18/26} न च एषः upade;se tarap;sabda.h . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {19/26} atha vaa astu asya ghasa;nj;naa . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {20/26} कः दोषः . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {21/26} घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {22/26} समानाधिकरणेषु घादिषु इति एवम् तत् . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {23/26} यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {24/26} स्त्रीलि:न्गेषु एव घादिषु इति एवम् तत् . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {25/26} ava;syam च एतत् एवम् vij;neyam . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 {26/26} समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव . . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {1/93} स:nkhyaasa;nj;naayaam स:न्ख्याग्रहणम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {2/93} स:nkhyaasa;nj;naayaam स:न्ख्याग्रहणम् कर्तव्यम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {3/93} बहुगण्वतुडतयः स:nkhyaasa;nj;naa.h भवन्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {4/93} स:न्ख्या च स:nkhyaasa;nj;naa भवति इति वक्तव्व्यम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {5/93} किम् प्रयोजनम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {6/93} स:न्ख्यासम्प्रत्ययार्थम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {7/93} एकादिकायाः स:न्ख्यायाः स:nkhyaaprade;se.su स:न्ख्या इति एषः सम्प्रत्ययः यथा स्यात् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {8/93} ननु च एकादिका स:न्ख्या लोके स:न्ख्या इति प्रतीता . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {9/93} तेन अस्याः स:nkhyaaprade;se.su स:न्ख्यासम्प्रत्ययः भविष्यति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {10/93} एवम् अपि कर्तव्यम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {11/93} इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {12/93} अक्रियमाणे हि स:न्ख्याग्रहणे एकादिकायाः स:न्ख्यायाः स:न्ख्या इति सम्प्रत्ययः न स्यात् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {13/93} किम् कारणम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {14/93} अकृत्रिमत्वात् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {15/93} बह्वादीनाम् कृत्रिमा sa;nj;naa . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {16/93} कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {17/93} तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा sa;nj;naa भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {18/93} यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {19/93} पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {20/93} tadvi;se.sebhya.h तर्हि प्राप्नोति : ग:न्गा यमुना इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {21/93} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न tadvi;se.sebhya.h भवति इति यत् अयम् vipaa.t;sabdam ;सरत्प्रभृतिषु पठति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {22/93} इह तर्हि प्राप्नोति : नदीभिः च इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {23/93} bahuvacananirde;saat न भविष्यति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {24/93} स्वरूपविधिः तर्हि प्राप्नोति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {25/93} bahuvacananirde;saat एव न भविष्यति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {26/93} एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {27/93} उत्तरार्थम् च . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {28/93} उत्तरार्थम् च स:न्ख्याग्रहणम् कर्तव्यम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {29/93} ष्णान्ता षट् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {30/93} षकारनकारान्तायाः स:न्ख्यायाः .sa.tsa;nj;naa यथा स्यात् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {31/93} इह मा भूत् : पामानः , विप्रुषः इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {32/93} इहार्थेन तावत् न अर्थः स:न्ख्याग्रहणेन . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {33/93} ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {34/93} न एषः दोषः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {35/93} अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {36/93} अर्थः वा अस्य एवंस:nj;nakena भवति प्रकृतम् वा तत्र भवति इदम् एवंस:nj;nakena कर्तव्यम् इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {37/93} आतः च अर्थात् प्रकरणात् वा . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {38/93} a:न्ग हि भवान् ग्राम्यम् पांसुरपादम् aprakara.naj;nam आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {39/93} उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {40/93} यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {41/93} जानाति हि असौ बह्वादीनाम् इयम् sa;nj;naa कृता इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {42/93} न यथा लोके तथा व्याकरणे . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {43/93} उभयगतिः पुनः इह भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {44/93} अन्यत्र अपि न ava;syam इह एव . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {45/93} तत् यथा : कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा sa;nj;naa . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {46/93} karmaprade;se.su च उभयगतिः भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {47/93} कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {48/93} तथा साधकतमम् करणम् इति कृत्रिमा kara.nasa;nj;naa . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {49/93} kara.naprade;se.su च उभयगतिः भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {50/93} कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् ;सब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {51/93} तथा आधारः अधिकरणम् इति कृत्रिमा adhikara.nasa;nj;naa . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {52/93} adhikara.neprade;se.su च उभयगतिः भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {53/93} सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {54/93} अथ वा न इदम् sa;nj;naakara.nam . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {55/93} tadvadatide;sa.h अयम् : बहुगणवतुडतयः स:न्ख्यावत् भवन्ति इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {56/93} सः तर्हि vatinirde;sa.h कर्तव्यः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {57/93} न हि अन्तरेण वतिम् atide;sa.h गम्यते . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {58/93} अन्तरेण अपि वतिम् atide;sa.h गम्यते . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {59/93} तत् यथा : एषः ब्रह्मदत्तः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {60/93} अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {61/93} ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {62/93} एवम् इह अपि अस:न्ख्याम् स:न्ख्या इति आह . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {63/93} स:न्ख्यावत् इति गम्यते . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {64/93} अथ वा आचार्यप्रवृत्तिः j;naapayati भवति एकादिकायाः स:न्ख्यायाः स:nkhyaaprade;se.su स:न्ख्यासम्प्रत्ययः इति यत् अयम् स:न्ख्यायाः ati;sadantaayaa.h कन् इति ti;sadantaayaa.h प्रतिषेधम् ;सास्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {65/93} कथम् कृत्वा j;naapakam . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {66/93} न हि कृत्रिमा त्यन्ता ;सदन्ता वा स:न्ख्या अस्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {67/93} ननु च इयम् अस्ति डतिः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {68/93} यत् तर्हि ;सदन्तायाः प्रतिषेधम् ;सास्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {69/93} यत् च अपि त्यन्तायाः प्रतिषेधम् ;सास्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {70/93} ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {71/93} अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः ti;sabdasya ग्रहणम् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {72/93} न च डतेः ti;sabda.h arthavaan . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {73/93} atha vaa mahatii iyam sa;nj;naa kriyate . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {74/93} sa;nj;naa ca naama यतः न लघीयः . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {75/93} कुतः एतत् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {76/93} लघ्वर्थम् हि sa;nj;naakara.nam . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {77/93} तत्र महत्याः sa;nj;naayaa.h करणे etat prayojanam anvarthasa;nj;naa yatha vij;naayeta . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {78/93} sa:nkhyaayate anayaa sa:nkhyaa iti . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {79/93} ekaadikayaa ca api sa:nkhyaayate . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {80/93} uttaraarthena ca api na अर्थः स:न्ख्याग्रहणेन . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {81/93} इदम् प्रकृतम् अनुवर्तिष्यते . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {82/93} इदम् वै sa;nj;naartham उत्तरत्र च sa;nj;nivi;se.sa.naartha.h . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {83/93} न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {84/93} न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {85/93} न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {86/93} यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {87/93} तत् यथा : ;साल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते upa;sp.r;syate च ;सालयः च भाव्यन्ते . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {88/93} यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {89/93} न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {90/93} भवेत् द्रव्येषु एतत् एवम् स्यात् . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {91/93} ;सब्दः तु खलु येन येन vi;se.se.na अभिसम्बध्यते तस्य तस्य vi;se.saka.h भवति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {92/93} अथ वा सापेक्षः अयम् nirde;sa.h क्रियते न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 {93/93} ते स:न्ख्याम् एव अपेक्षिष्यामहे . . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {1/38} अध्यर्धग्रहणम् च समासकन्विध्यर्थम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {2/38} अध्यर्धग्रहणम् च कर्तव्यम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {3/38} किम् प्रयोजनम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {4/38} समासकन्विध्यर्थम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {5/38} समासविध्यर्थम् कन्द्विध्यर्थम् च . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {6/38} समासविध्यर्थम् तावत् : adhyardha;suurpam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {7/38} कन्विध्यर्थम् : अध्यर्धकम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {8/38} लुकि च अग्रहणम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {9/38} लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति : अध्यर्धपूर्वद्विगोः लुक् asa;nj;naayaam इति . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {10/38} द्विगोः इति एव सिद्धम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {11/38} अर्धपूर्वपदः च पूरणप्रत्ययान्तः . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {12/38} अर्धपूर्वपदः च पूरणप्रत्ययान्तः स:nkhyaasa;nj;na.h bhavati iti vaktavyam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {13/38} kim prayojanam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {14/38} samaasakanvidhyartham . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {15/38} samaasavidhyartham kandvidhyartham ca . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {16/38} samaasavidhyartham taavat : ardhapa;ncama;suurpam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {17/38} kanvidhyartham : ardhapa;ncamakam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {18/38} अधिकग्रहणम् च अलुकि समासोत्तरपदवृद्ध्यर्थम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {19/38} अधिकग्रहणम् च अलुकि कर्तव्यम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {20/38} किम् प्रयोजनम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {21/38} समासोत्तरपदवृद्ध्यर्थम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {22/38} समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {23/38} समासवृद्ध्यर्थम् तावत् : अधिकषाष्ठिकः , अधिकसाप्ततिकः . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {24/38} उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {25/38} अलुकि इति किम् अर्थम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {26/38} अधिकषाष्ठिकः , अधिकसाप्ततिकः . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {27/38} बहुव्रीहौ च अग्रहणम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {28/38} बहुव्रीहौ च adhika;sabdasya ग्रहणम् न कर्तव्यम् भवति : स:न्ख्यया अव्ययासन्नादूराधिकस:न्ख्याः स:न्ख्येये इति . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {29/38} स:न्ख्या इति एव सिद्धम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {30/38} बह्वादीनाम् अग्रहणम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {31/38} बह्वादीनाम् ग्रहणम् ;सक्यम् अकर्तुम् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {32/38} केन इदानीम् स:nkhyaaprade;se.su स:न्ख्यसम्प्रत्ययः भविष्यति . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {33/38} j;naapakaat siddham . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {34/38} kim j;naapakam . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {35/38} yat ayam वतोः इट् वा इति स:न्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् ;सास्ति . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {36/38} वतोः एव तत् j;naapakam स्यात् . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {37/38} न इति आह . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 {38/38} योगापेक्षम् j;naapakam . . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {1/44} .sa.tsa;nj;naayaam upade;savacanam . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {2/44} .sa.tsa;nj;naayaam upade;sagraha.nam kartavyam . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {3/44} upade;se .sakaaranakaaraantaa sa:nkhyaa .sa.tsa;nj;naa भवति इति वक्तव्यम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {4/44} किम् प्रयोजनम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {5/44} ;सताद्यष्टनोः नुम्नुडर्थम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {6/44} ;सतानि सहस्राणि . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {7/44} नुमि कृते ष्णान्ता षट् इति .sa.tsa;nj;naa प्राप्नोति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {8/44} upade;sagraha.naat न भवति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {9/44} अष्टानाम् इति अत्र आत्वे कृते .sa.tsa;nj;naa न प्राप्नोति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {10/44} upade;sagraha.naat भवति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {11/44} उक्तम् वा . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {12/44} किम् उक्तम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {13/44} इह तावत् ;सतानि सहस्राणि इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {14/44} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {15/44} अष्टनः अपि उक्तम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {16/44} किम् उक्तम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {17/44} अष्टनः दीर्घग्रहणम् .sa.tsa;nj;naaj;naapakam आकारान्तस्य नुडर्थम् इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {18/44} अथ वा आकारः अपि अत्र nirdi;syate . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {19/44} षकारान्ता नकारान्ता आकारान्ता च स:न्ख्या .sa.tsa;nj;naa भवति इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {20/44} इह अपि तर्हि प्राप्नोति : सधमाधः द्युम्नः एकाः ताः एकाः इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {21/44} न एषः दोषः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {22/44} eka;sabda.h अयम् बह्वर्थः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {23/44} अस्ति एव स:न्ख्यापदम् . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {24/44} तत् यथा : एकः , द्वौ , बहवः इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {25/44} अस्ति असहायवाची . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {26/44} तत् यथा : एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {27/44} असहायैः इति अर्थः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {28/44} अस्ति अन्यार्थे वर्तते . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {29/44} तत् यथा : प्रजाम् एका रक्षति ऊर्जम् एका इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {30/44} अन्या इति अर्थः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {31/44} सधमादः द्युम्नः एकाः ताः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {32/44} अन्याः इति अर्थः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {33/44} तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {34/44} इह तर्हि प्राप्नोति : द्वाभ्याम् इष्टये vi.m;satyaa च इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {35/44} एवम् तर्हि सप्तमे योगविभागः करिष्यते . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {36/44} अष्टाभ्यः au;s . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {37/44} ततः षड्भ्यः : षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {38/44} ततः लुक् : लुक् च भवति षड्भ्यः इति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {39/44} अथ वा उपरिष्टात् योगविभागः करिष्यते . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {40/44} अष्टनः आ विभक्तौ . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {41/44} ततः रायः : रायः च विभक्तौ aakaaraade;sa.h भवति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {42/44} हलि इति उभयोः ;सेषः . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {43/44} यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 {44/44} यथालक्षणम् अप्रयुक्ते . . (1.1.25) P I.84.9 - 12 R I.269 {1/8} इदम् डतिग्रहणम् द्विः kriyate sa:nkhyaasa;nj;naayaam .sa.tsa;nj;naayaam ca . (1.1.25) P I.84.9 - 12 R I.269 {2/8} ekam ;sakyam akartum . (1.1.25) P I.84.9 - 12 R I.269 {3/8} katham . (1.1.25) P I.84.9 - 12 R I.269 {4/8} yadi taavat sa:nkhyaasa;nj;naayaam kriyate .sa.tsa;nj;naayaam न करिष्यते . (1.1.25) P I.84.9 - 12 R I.269 {5/8} कथम् . (1.1.25) P I.84.9 - 12 R I.269 {6/8} ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते . (1.1.25) P I.84.9 - 12 R I.269 {7/8} अथ .sa.tsa;nj;naayaam क्रियते स:nkhyaasa;nj;naayaam न करिष्यते . (1.1.25) P I.84.9 - 12 R I.269 {8/8} डति च इति अत्र स:nkhyaasa;nj;naa अनुवर्तिष्यते . . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {1/46} ni.s.thaasa;nj;naayaam samaana;sabdaprati.sedha.h . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {2/46} ni.s.thaasa;nj;naayaam samaana;sabdaanaam प्रतिषेधः कर्तव्यः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {3/46} लोतः गर्तः iti . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {4/46} ni.s.thaasa;nj;naayaam samaana;sabdaaprati.sedha.h . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {5/46} ni.s.thaasa;nj;naayaam samaana;sabdaprati.sedha.h . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {6/46} अनर्थकः प्रतिषेधः अप्रतिषेधः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {7/46} ni.s.thaasa;nj;naa कस्मात् न भवति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {8/46} अनुबन्धः अन्यत्वकरः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {9/46} अनुबन्धः क्रियते . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {10/46} सः अन्यत्वम् करिष्यति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {11/46} अनुबन्धः अन्यत्वकरः इति चेत् न लोपात् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {12/46} अनुबन्धः अन्यत्वकरः इति चेत् तत् न . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {13/46} किम् कारणम् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {14/46} लोपात् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {15/46} लुप्यते अत्र अनुबन्धः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {16/46} लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {17/46} तत् यथा : कतरत् देवदत्तस्य गृहम् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {18/46} अदः यत्र असौ काकः इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {19/46} उत्पतिते काके नष्टम् तत् गृहम् भवति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {20/46} एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {21/46} यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् sa;nj;naa कृता इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {22/46} तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {23/46} अदः यत्र असौ काकः इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {24/46} उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् udde;sam जानाति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {25/46} सिद्धविपर्यासः च . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {26/46} सिद्धः च विपर्यासः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {27/46} यदि अपि जानाति सन्देहः तस्य भवति : अयम् सः ta;sabda.h लोतः गर्तः इति अयम् सः ta;sabda.h लूनः गीर्णः इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {28/46} तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {29/46} अदः यत्र असौ काकः इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {30/46} उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् udde;sam जानाति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {31/46} सन्देहः तु तस्य भवति : इदम् तत् गृहम् इदम् तत् गृहम् इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {32/46} एवम् तर्हि . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {33/46} kaarakakaalavi;se.saat सिद्धम् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {34/46} kaarakakaalavi;se.sau उपादेयौ . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {35/46} भूते यः ta;sabda.h कर्तरि कर्मणि भावे च इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {36/46} तत् यथा इतरत्र अपि . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {37/46} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {38/46} एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {39/46} लु:नि sijaadidar;sanaat . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {40/46} लु:नि sijaadidar;sanaat न भविष्यति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {41/46} यत्र तर्हि सिजादयः न d.r;syante प्राभित्त इति . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {42/46} d.r;syante अत्र अपि सिजादयः . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {43/46} किम् वक्तव्यम् एतत् . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {44/46} न हि . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {45/46} कथम् अनुच्यमानम् गंस्यते . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 {46/46} यथा एव अयम् अनुपदिष्टान् kaarakakaalavi;se.saan अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति : यत्र सिजादयः न इति . . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {1/15} सर्वादीनि इति कः अयम् समासः . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {2/15} बहुव्रीहिः इति आह . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {3/15} कः अस्य विग्रहः . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {4/15} sarva;sabda.h आदिः येषाम् taani imaani iti . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {5/15} yadi evam sarva;sabdasya sarvanaamasa;nj;naa na praapnoti . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {6/15} kim कारणम् . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {7/15} अन्यपदार्थत्वात् बहुव्रीहेः . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {8/15} बहुव्रीहिः अयम् अन्यपदार्थे वर्तते . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {9/15} तेन यत् अन्यत् sarva;sabdaat तस्य sarvanaamas;nj;naa प्राप्नोति . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {10/15} तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {11/15} न एषः दोषः . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {12/15} भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {13/15} तत् यथा : चित्रवासम् आनय . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {14/15} लोहितोष्णीषाः ऋत्विजः प्रचरन्ति . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 {15/15} तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {1/47} इह सर्वनामानि इति पूर्वपदात् sa;nj;naayaam अगः इति णत्वम् प्राप्नोति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {2/47} तस्य प्रतिषेधः वक्तव्यः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {3/47} sarvanaamasa;nj;naayaam nipaatanaat .natvaabhaava.h . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {4/47} sarvanaamasa;nj;naayaam nipaatanaat .natvam na भविष्यति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {5/47} किम् एतत् निपातनम् नाम . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {6/47} अथ कः प्रतिषेधः नाम . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {7/47} avi;se.se.na किम् चित् उक्त्वा vi;se.se.na न इति उच्यते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {8/47} तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {9/47} निपातनम् अपि eva;njaatiiyakam एव . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {10/47} avi;se.se.na णत्वम् उक्त्वा vi;se.se.na निपातनम् क्रियते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {11/47} तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {12/47} ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {13/47} किम् अन्ये अपि एवम् विधयः भवन्ति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {14/47} इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् ;स्रूयेत . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {15/47} न एषः दोषः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {16/47} अस्ति अत्र vi;se.sa.h . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {17/47} षष्ठ्या अत्र nirde;sa.h क्रियते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {18/47} षष्ठी च पुनः स्थानिनम् निवर्तयति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {19/47} इह तर्हि : कर्तरि ;सप् दिवादिभ्यः ;स्यन् इति वचनात् च ;स्यन् स्यात् यथाप्राप्तः च ;सप् ;स्रूयेत . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {20/47} न एषः दोषः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {21/47} ;sabaade;saa.h ;स्यनादयः करिष्यन्ते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {22/47} तत् तर्हि ;सपः ग्रहणम् कर्तव्यम् . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {23/47} न कर्तव्यम् . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {24/47} प्रकृतम् अनुवर्तते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {25/47} क्व प्रकृतम् . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {26/47} कर्तरि ;सप् इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {27/47} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {28/47} दिवादिभ्यः इति एषा pa;ncamii ;सप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मात् इति उत्तरस्य . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {29/47} प्रत्ययविधिः अयम् . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {30/47} न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {31/47} न अयम् प्रत्ययविधिः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {32/47} विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {33/47} इह तर्हि : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {34/47} वचनात् च अकच् स्यात् यथाप्राप्तः च कः ;स्रूयेत . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {35/47} न एषः दोषः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {36/47} न अप्राप्ते हि के अकच् आरभ्यते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {37/47} सः बाधकः भविष्यति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {38/47} निपातनम् अपि eva;njaatiiyakam एव . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {39/47} न अप्राप्ते णत्वे निपातनम् आरभ्यते . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {40/47} तत् बाधकम् भविष्यति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {41/47} यदि तर्हि निपातनानि अपि eva;njaatiiyakaani भवन्ति समः तते दोषः भवति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {42/47} इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते : समः हि ततयोः वा इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {43/47} सततम् , सन्ततम् , सहितम् , संहितम् इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {44/47} इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {45/47} एतत् न सिध्यति . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {46/47} कर्तव्यः अत्र यत्नः . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 {47/47} baadhakaani eva hi nipaatanaani bhavanti . . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {1/85} sa;nj;nopasarjanaprati.sedha.h . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {2/85} sa;nj;nopasarjaniibhuutaanaam sarvaadiinaam प्रतिषेधः वक्तव्यः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {3/85} सर्वः नाम कः चित् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {4/85} तस्मै सर्वाय देहि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {5/85} अतिसर्वाय देहि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {6/85} सः कथम् कर्तव्यः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {7/85} पाठात् पर्युदासः पठितानाम् sa;nj;naakara.nam . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {8/85} पाठात् एव पर्युदासः कर्तव्यः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {9/85} ;सुद्धानाम् पठितानाम् sa;nj;naa kartavyaa . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {10/85} sarvaadiini sarvanaamasa;nj;naani bhavanti . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {11/85} sa;nj;nopasarjaniibhuutaani na sarvaadiini . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {12/85} kim avi;se.se.na . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {13/85} न इति आह . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {14/85} vi;se.se.na च . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {15/85} किम् प्रयोजनम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {16/85} सर्वाद्यानन्तर्यकार्यार्थम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {17/85} सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि sa;nj;nopasarjaniibhuutaanaam मा भूत् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {18/85} किम् प्रयोजनम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {19/85} प्रयोजनम् डतरादीनाम् अद्भावे . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {20/85} डतरादीनाम् अद्भावे प्रयोजनम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {21/85} अतिक्रान्तम् इदम् b.raahma.nakulam कतरत् , अतिकतरम् ब्राह्मणकुलम् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {22/85} त्यदादिविधौ च . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {23/85} त्यदादिविधौ च प्रयोजनम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {24/85} अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {25/85} sa;njaaprati.sedha.h तावत् न वक्तव्यः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {26/85} उपरिष्टात् योगविभागः करिष्यते . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {27/85} पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {28/85} ततः asa;nj;naayaam इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {29/85} सर्वादीनि इति एवम् यानि अनुक्रान्तानि asa;nj;naayaam तानि द्रष्टव्यानि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {30/85} उपसर्जनप्रतिषेधः च न कर्तव्यः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {31/85} अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {32/85} तम् एवम् अभिसम्भन्त्स्यामः : अनुपसर्जन* a* अत् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {33/85} किम् इदम् a* अत् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {34/85} अकारात्कारौ ;सिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {35/85} यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {36/85} pra;sli.s.tanirde;sa.h अयम् : अनुपसर्जन* a* a* अत् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {37/85} अकारान्तात् अकारात्कारौ ;सिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {38/85} अथ वा a:न्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {39/85} यदि एवम् paramapa;nca परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {40/85} न एषः दोषः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {41/85} षट्प्रधानः एषः समासः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {42/85} इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अन:n न प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {43/85} सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {44/85} यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {45/85} तत् च अपि वक्तव्यम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {46/85} न वक्तव्यम् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {47/85} इह तावत् अद्ड् डतरादिभ्यः pa;ncabhya.h इति pa;ncamii a:न्गस्य इति षष्ठी . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {48/85} तत्र a;sakyam विविभक्तित्वात् डतरादिभ्यः इति pa;ncamyaa a:न्गम् vi;se.sayitum . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {49/85} तत्र किम् अन्यत् ;सक्यम् vi;se.sayitum अन्यत् अतः विहितात् प्रत्ययात् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {50/85} डतरादिभ्यः यः विहितः इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {51/85} इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अन:n उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी a:न्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी a:न्गस्य इति अपि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {52/85} तत्र कामचारः : गृह्यमाणेन वा विभक्तिम् vi;se.sayitum a:न्गेन वा . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {53/85} यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अन:n उदात्तः इति a:न्गेन विभक्तिम् vi;se.sayi.syaama.h अस्थ्यादिभिः अन:नम् : a:न्गस्य विभक्तौ अन:n भवति अस्थ्यादीनाम् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {54/85} इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् vi;se.sayi.syaama.h a:न्गेन अकारम् : त्यदादीनाम् विभक्तौ अः भवति a:न्गस्य इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {55/85} यदि एवम् अतिसः : अत्वम् न प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {56/85} न एषः दोषः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {57/85} त्यदादिप्रधानः एषः समासः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {58/85} अथ वा न इदम् sa;nj;naakara.nam . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {59/85} paa.thavi;se.sa.nam इदम् : सर्वेषाम् yaani naamaani taani sarvaadiini . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {60/85} sa;nj;nopasarjane ca vi;se.se अवतिष्ठेते . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {61/85} यदि एवम् sa;nj;naa;srayam यत् कार्यम् तत् न सिध्यति : सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {62/85} अन्वर्थग्रहणम् तत्र vij;naasyate : सर्वेषाम् यत् नाम तत् सर्वनाम . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {63/85} सर्वनाम्नः उत्तरस्य :नेः स्मै भवति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {64/85} सर्वनाम्नः उत्तरस्य आमः सुट् भवति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {65/85} यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {66/85} एतेषाम् च अपि ;सब्दानाम् एकैकस्य सः सः विषयः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {67/85} तस्मिन् तस्मिन् विषये यः यः ;सब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {68/85} एवम् तर्हि उभयम् अनेन क्रियते . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {69/85} पाठः च एव vi;se.syate sa;nj;naa च . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {70/85} कथम् पुनः ekena yatnena ubhayam labhyam . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {71/85} labhyam iti aaha . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {72/85} katham . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {73/85} eka;se.sanirde;saat . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {74/85} eka;se.sanirde;sa.h अयम् : सर्वादीनि च सर्वादीनि च सर्वादीनि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {75/85} सर्वनामानि च सर्वनामानि च सर्वनामानि . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {76/85} सर्वादीनि sarvanaanasa;nj;naani भवन्ति . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {77/85} सर्वेषाम् yaani ca naamaani taani sarvaadiini . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {78/85} sa;nj;nopasarjane ca vi;se.se avati.s.thete . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {79/85} atha vaa mahatii iyam sa;nj;naa kriyate . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {80/85} sa;nj;naa ca naama यतः न लघीयः . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {81/85} कुतः एतत् . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {82/85} लघ्वर्थम् हि sa;nj;naakara.nam . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {83/85} तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {84/85} सर्वादीनि sarvanaanasa;nj;naani भवन्ति सर्वेषाम् नामानि इति च अतः sarvanaamaani . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 {85/85} sa;nj;nopasarjane ca vi;se.se अवतिष्ठेते . . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {1/43} अथ उभस्य सर्वनामत्वे कः अर्थः . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {2/43} उभस्य सर्वनामत्वे अकजर्थः . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {3/43} उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते : उभकौ . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {4/43} किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {5/43} अन्याभावः द्विवचनटाब्विषयत्वात् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {6/43} अन्येषाम् सर्वनाम्कार्याणाम् अभावः . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {7/43} किम् कारणम् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {8/43} द्विवचनटाब्विषयत्वात् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {9/43} ubha;sabda.h अयम् द्विवचनटाब्विषयः . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {10/43} अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {11/43} यदा पुनः अयम् ubha;sabda.h द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {12/43} उभयः अन्यत्र . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {13/43} ubhaya;sabda.h अस्य अन्यत्र बह्वति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {14/43} उभये देवमनुष्याः , उभयः मणिः इति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {15/43} किम् च स्यात् यदि अत्र अकच् न स्यात् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {16/43} कः प्रसज्येत . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {17/43} कः च इदानीम् काकचोः vi;se.sa.h . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {18/43} ubha;sabda.h अयम् द्विवचनटाब्विषयः इति उक्तम् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {19/43} तत्र अकचि सति अकचः तन्मध्यपतितत्वात् ;सक्यते एतत् वक्तुम् : द्विवचनपरः अयम् इति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {20/43} के पुनः सति न अयम् द्विवचनपरः स्यात् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {21/43} तत्र द्विवचनपरता वक्तव्या . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {22/43} यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {23/43} तत्र अपि द्विवचनपरता वक्तव्या . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {24/43} अवचनात् अपि tatparavij;naanam . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {25/43} अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {26/43} किम् वक्तव्यम् एतत् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {27/43} न हि . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {28/43} कथम् अनुच्यमानम् गंस्यते . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {29/43} ekaade;se कृते द्विवचनपरः अयम् अन्तादिवद्भावेन . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {30/43} अवचनात् आपि tatparavij;naanam इति चेत् के अपि तुल्यम् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {31/43} अवचनात् आपि tatparavij;naanam इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {32/43} कथम् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {33/43} स्वार्थिकाः प्रत्ययाः प्रकृतितः avi;si.s.taa.h भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {34/43} अथ भवतः सर्वनामत्वे कानि प्रोजनानि . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {35/43} भवतः अकच्छेषात्वानि . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {36/43} भवतः अकच्छेषात्वानि प्रयोजनानि . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {37/43} अकच् : भवकान् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {38/43} ;सेषः : सः च भवान् च भवन्तौ . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {39/43} आत्वम् : भवादृक् इति . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {40/43} किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {41/43} उदाहरणमात्रम् इति आह . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {42/43} तृतीयादयः अपि हि इष्यन्ते . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 {43/43} सर्वनाम्नः तृतीया च : भवता हेतुना , भवतः हेतोः इति . . (1.1.28) P I.90.5 - 26 R I.289 - 291 {1/38} दिग्ग्रहणम् किमर्थम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {2/38} न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {3/38} तत्र न j;naayate क्व विभाषा क्व प्रतिषेधः इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {4/38} दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {5/38} दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः . (1.1.28) P I.90.5 - 26 R I.289 - 291 {6/38} अथ समासग्रहणम् किमर्थम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {7/38} समासः एव यः बहुव्रीहिः तत्र यथा स्यात् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {8/38} बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : दक्षिणदक्षिणस्यै देहि इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {9/38} अथ बहुव्रीहिग्रहणम् किमर्थम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {10/38} द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {11/38} न एतत् अस्ति प्रयोजनम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {12/38} द्वन्द्वे च इति प्रतिषेधः भविष्यति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {13/38} न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते . (1.1.28) P I.90.5 - 26 R I.289 - 291 {14/38} सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत . (1.1.28) P I.90.5 - 26 R I.289 - 291 {15/38} न बाधते . (1.1.28) P I.90.5 - 26 R I.289 - 291 {16/38} किम् कारणम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {17/38} येन न अप्राप्ते तस्य बाधनम् भवति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {18/38} न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते . (1.1.28) P I.90.5 - 26 R I.289 - 291 {19/38} द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . (1.1.28) P I.90.5 - 26 R I.289 - 291 {20/38} अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते . (1.1.28) P I.90.5 - 26 R I.289 - 291 {21/38} अथ वा इदम् तावत् अयम् प्रष्टव्यः . (1.1.28) P I.90.5 - 26 R I.289 - 291 {22/38} इह कस्मात् न भवति : या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि . (1.1.28) P I.90.5 - 26 R I.289 - 291 {23/38} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {24/38} यदि एवम् न अर्थः बहुव्रीहिग्रहणेन . (1.1.28) P I.90.5 - 26 R I.289 - 291 {25/38} द्वन्द्वे कस्मात् न भवति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {26/38} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {27/38} उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {28/38} न कर्तव्यम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {29/38} क्रियते तत्र एव बहुव्रीहौ इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {30/38} द्वितीयम् कर्तव्यम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {31/38} बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {32/38} बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : एकैकस्मै देहि . (1.1.28) P I.90.5 - 26 R I.289 - 291 {33/38} एतत् अपि न अस्ति प्रयोजनम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {34/38} समासे इति वर्तते . (1.1.28) P I.90.5 - 26 R I.289 - 291 {35/38} तेन बहुव्रीहिम् vi;se.sayi.syaama.h : समासः यः बहुव्रीहिः इति . (1.1.28) P I.90.5 - 26 R I.289 - 291 {36/38} इदम् तर्हि प्रयोजनम् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {37/38} अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् . (1.1.28) P I.90.5 - 26 R I.289 - 291 {38/38} इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः . . (1.1.29.1) 91.2- 21 R I.291 - 293 {1/36} किम् उदाहरणम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {2/36} priyavi;svaaya . (1.1.29.1) 91.2- 21 R I.291 - 293 {3/36} न एतत् अस्ति प्रयोजनम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {4/36} सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {5/36} वक्ष्यति च एतत् : बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् इति . (1.1.29.1) 91.2- 21 R I.291 - 293 {6/36} तत्र vi;svapriyaaya इति भवितव्यम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {7/36} इदम् तर्हि : द्व्यन्याय त्र्यन्याय . (1.1.29.1) 91.2- 21 R I.291 - 293 {8/36} ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {9/36} न एषः दोषः . (1.1.29.1) 91.2- 21 R I.291 - 293 {10/36} वक्ष्यति एतत् : स:न्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र स:न्ख्यायाः पूर्वनिपातः भवति इति . (1.1.29.1) 91.2- 21 R I.291 - 293 {11/36} इदम् च अपि उदाहरणम् priyavi;svaaya . (1.1.29.1) 91.2- 21 R I.291 - 293 {12/36} ननु च उक्तम् vi;svapriyaaya इति भवितव्यम् इति . (1.1.29.1) 91.2- 21 R I.291 - 293 {13/36} वक्ष्यति एतत् : वा प्रियस्य इति . (1.1.29.1) 91.2- 21 R I.291 - 293 {14/36} न खलु अपि ava;syam सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {15/36} किम् तर्हि . (1.1.29.1) 91.2- 21 R I.291 - 293 {16/36} असर्वाद्यन्तस्य अपि भवितव्यम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {17/36} किम् प्रयोजनम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {18/36} अकच् मा भूत् . (1.1.29.1) 91.2- 21 R I.291 - 293 {19/36} किम् च स्यात् यदि अकच् स्यात् . (1.1.29.1) 91.2- 21 R I.291 - 293 {20/36} कः न स्यात् . (1.1.29.1) 91.2- 21 R I.291 - 293 {21/36} कः च इदानीम् काकचोः vi;se.sa.h . (1.1.29.1) 91.2- 21 R I.291 - 293 {22/36} vya;njanaante.su vi;se.sa.h . (1.1.29.1) 91.2- 21 R I.291 - 293 {23/36} अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते . (1.1.29.1) 91.2- 21 R I.291 - 293 {24/36} कथम् पुनः इच्छता अपि भवता बहिर:न्गेन प्रतिषेधेन अन्तर:न्गः विधिः ;सख्यः बाधितुम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {25/36} अन्तर:न्गान् अपि विधीन् बहिर:न्गः विधिः बाधते गोमत्प्रियः इति यथा . (1.1.29.1) 91.2- 21 R I.291 - 293 {26/36} क्रियते तत्र यत्नः : प्रत्ययोत्तरपदयोः ca iti . (1.1.29.1) 91.2- 21 R I.291 - 293 {27/36} nanu ca iha api kriyate : na bahuvriihau iti . (1.1.29.1) 91.2- 21 R I.291 - 293 {28/36} asti anyat etasya vacane prayojanam . (1.1.29.1) 91.2- 21 R I.291 - 293 {29/36} kim . (1.1.29.1) 91.2- 21 R I.291 - 293 {30/36} priyavi;svaaya . (1.1.29.1) 91.2- 21 R I.291 - 293 {31/36} उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {32/36} अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . (1.1.29.1) 91.2- 21 R I.291 - 293 {33/36} अस्ति तादर्थ्यात् ताच्छब्द्यम् : बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति . (1.1.29.1) 91.2- 21 R I.291 - 293 {34/36} तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . (1.1.29.1) 91.2- 21 R I.291 - 293 {35/36} गोनर्दीयः आह अकच्स्वरौ तु कर्तव्यौ प्रत्य:न्गम् muktasa.m;sayau . (1.1.29.1) 91.2- 21 R I.291 - 293 {36/36} त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति . . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {1/9} प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {2/9} प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् कर्तव्यम् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {3/9} आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {4/9} प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानानर्थक्यम् पूर्वादीनाम् व्यवस्थायाम् इति वचनात् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {5/9} प्रतिषेधे भूतपूर्वस्य उपस:न्ख्यानम् नर्थकम् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {6/9} किम् कारणम् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {7/9} पूर्वादीनाम् व्यवस्थायाम् इति वचनात् . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {8/9} पूर्वादीनाम् व्यवस्थायाम् sarvanaamas;nj;naa उच्यते . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 {9/9} न च अत्र व्यवस्था गम्यते . . (1.1.30) P I.92.7 - 14 R I.294 {1/12} समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् . (1.1.30) P I.92.7 - 14 R I.294 {2/12} अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . (1.1.30) P I.92.7 - 14 R I.294 {3/12} अस्ति तादर्थ्यात् ताच्छब्द्यम् : तृतीयासमासार्थानि पदानि तृतीयासमासः इति . (1.1.30) P I.92.7 - 14 R I.294 {4/12} तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . (1.1.30) P I.92.7 - 14 R I.294 {5/12} अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् : योगा:न्गम् यथा उपजायेत . (1.1.30) P I.92.7 - 14 R I.294 {6/12} सति योगा:न्गे योगविभागः करिष्यते . (1.1.30) P I.92.7 - 14 R I.294 {7/12} तृतीया . (1.1.30) P I.92.7 - 14 R I.294 {8/12} तृतीयासमासे सर्वादीनि sarvanaamasa;nj;naani न भवन्ति . (1.1.30) P I.92.7 - 14 R I.294 {9/12} मासपूर्वाय देहि संवत्सरपूर्वाय देहि . (1.1.30) P I.92.7 - 14 R I.294 {10/12} ततः असमासे . (1.1.30) P I.92.7 - 14 R I.294 {11/12} असमासे च तृतीयायाः सर्वादीनि sarvanaamasa;nj;naani न भवन्ति . (1.1.30) P I.92.7 - 14 R I.294 {12/12} मासेन पूर्वाय इति . (1.1.32) P I.92.16 R I.295 {1/1} जसः कार्यम् प्रति विभाषा , अकच् हि न भवति . . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {1/18} अवरादीनाम् च पुनः सूत्रपाठे ग्रहणानर्थक्यम् गणे पठितत्वात् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {2/18} अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {3/18} किम् कारणम् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {4/18} गणे पठितत्वात् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {5/18} गणे हि एतानि पठ्यन्ते . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {6/18} कथम् पुनः j;naayate सः पूर्वः पाठः अयम् पुनः पाठः इति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {7/18} तानि हि पूर्वादीनि इमानि अवरादीनि . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {8/18} इमानि अपि पूर्वादीनि . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {9/18} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {10/18} नव एव पूर्वादीनि . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {11/18} इदम् तर्हि प्रयोजनम् : व्यवस्थायाम् asa;nj;naayaam इति वक्ष्यामि इति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {12/18} एतत् अपि न अस्ति प्रयोजनम् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {13/18} eva.mvi;si.s.taani एव एतानि गणे पठ्यन्ते . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {14/18} इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {15/18} एतत् अपि न अस्ति प्रयोजनम् . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {16/18} आचार्यप्रवृत्तिः j;naapayati न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {17/18} वार्त्तिककारः च पठति : ja;sbhaavaat इति चेत् उत्तरत्र अभावात् अपवादप्रस:न्गः इति . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 {18/18} इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति . . (1.1.35) P I.93.8 - 9 R I.297 - 298 {1/3} आख्याग्रहणम् किमर्थम् . (1.1.35) P I.93.8 - 9 R I.297 - 298 {2/3} j;naatidhanaparyaayavaacii यः sva;sabda.h तस्य यथा स्यात् . (1.1.35) P I.93.8 - 9 R I.297 - 298 {3/3} इह मा भूत् : स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः . . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {1/11} उपसंव्यानग्रहणम् अनर्थकम् बहिर्योगेण कृतत्वात् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {2/11} उपसंव्यानग्रहणम् अनर्थकम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {3/11} किम् कारणम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {4/11} बहिर्योगेण कृतत्वात् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {5/11} बहिर्योगे इति एव सिद्धम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {6/11} न वा ;साटकयुगाद्यर्थम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {7/11} न वा अनर्थकम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {8/11} किम् कारणम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {9/11} ;साटकयुगाद्यर्थम् . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {10/11} ;साटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न j;naayate किम् अन्तरीयम् किम् उत्तरीयम् इति . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 {11/11} अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति nirj;naatam तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति . . (1.1.36.2) P I.93.18 - 23 R I.299 {1/8} अपुरि इति वक्तव्यम् . (1.1.36.2) P I.93.18 - 23 R I.299 {2/8} इह मा भूत् : अन्तरायाम् पुरि वसति इति . (1.1.36.2) P I.93.18 - 23 R I.299 {3/8} वाप्रकरणे तीयस्य :नित्सु उपस:न्ख्यानम् . (1.1.36.2) P I.93.18 - 23 R I.299 {4/8} वाप्रकरणे तीयस्य :नित्सु उपस:न्ख्यानम् कर्तव्यम् : द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै . (1.1.36.2) P I.93.18 - 23 R I.299 {5/8} विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति . (1.1.36.2) P I.93.18 - 23 R I.299 {6/8} किम् पुनः अत्र ज्यायः . (1.1.36.2) P I.93.18 - 23 R I.299 {7/8} उपस:न्ख्यानम् एव अत्र ज्यायः . (1.1.36.2) P I.93.18 - 23 R I.299 {8/8} इदम् अपि सिद्धम् भवति : द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै . . (1.1.37) P I.94.2 - 8 R I.299 - 300 {1/11} किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् . (1.1.37) P I.94.2 - 8 R I.299 - 300 {2/11} चादीनाम् वै असत्त्ववचनानाम् nipaatasa;nj;naa स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च . (1.1.37) P I.94.2 - 8 R I.299 - 300 {3/11} अथ किमर्थम् उभे sa;nj;ne क्रियेते न nipaatsa;nj;naa एव स्यात् . (1.1.37) P I.94.2 - 8 R I.299 - 300 {4/11} न एवम् ;सक्यम् . (1.1.37) P I.94.2 - 8 R I.299 - 300 {5/11} निपातः एकाच् अना:n इति prag.rhyasa;nj;naa उक्ता . (1.1.37) P I.94.2 - 8 R I.299 - 300 {6/11} सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत . (1.1.37) P I.94.2 - 8 R I.299 - 300 {7/11} एवम् तर्हि avyayasa;nj;naa एव अस्तु . (1.1.37) P I.94.2 - 8 R I.299 - 300 {8/11} तत् च a;sakyam . (1.1.37) P I.94.2 - 8 R I.299 - 300 {9/11} वक्ष्यति एतत् : अव्यये na;nkunipaataanaam इति . (1.1.37) P I.94.2 - 8 R I.299 - 300 {10/11} तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् . (1.1.37) P I.94.2 - 8 R I.299 - 300 {11/11} तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च sa;nj;ne कर्तव्ये . . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {1/13} असर्वविभक्तौ अविभक्तिनिमित्तस्य उपस:न्ख्यानम् . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {2/13} असर्वविभक्तौ अविभक्तिनिमित्तस्य उपस:न्ख्यानम् कर्तव्यम् : नाना विना . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {3/13} किम् पुनः कारणम् न सिध्यति . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {4/13} सर्वविभक्तिः हि avi;se.saat . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {5/13} सर्वविभक्तिः हि एषः भवति . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {6/13} किम् कारणम् . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {7/13} avi;se.saat . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {8/13} avi;se.se.na विहितत्वात् . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {9/13} त्रलादीनाम् च उपस:न्ख्यानम् . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {10/13} त्रलादीनाम् च उपस:न्ख्यानम् कर्तव्यम् . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {11/13} तत्र यत्र ततः यतः . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {12/13} ननु च vi;se.se.na एते विधीयन्ते : pa;ncamyaa.h तसिल् सप्तम्याः त्रल् इति . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 {13/13} वक्ष्यति एतत् : इतराभ्यः अपि d.r;syante इति . . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {1/24} यदि पुनः अविभक्तिः ;सब्दः avyayasa;nj;na.h भवति इति उच्येत . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {2/24} अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {3/24} अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः sa;nj;naayaa.h . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {4/24} kaa itaretaraa;srayataa . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {5/24} sati avibhaktitve sa;nj;nayaa bhavitavyam sa;nj;nayaa ca avibhaktitvam bhaavyate . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {6/24} tat itaretaraa;srayam bhavati , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {7/24} अलि:न्गम् अस:न्ख्यम् इति वा . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {8/24} अथ वा अलि:न्गम् अस:न्ख्यम् अव्ययम् इति वक्तव्यम् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {9/24} एवम् अपि itaretaraa;srayam एव भवति . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {10/24} का itaretaraa;srayataa . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {11/24} सति अलि:न्गास:न्ख्यत्वे sa;nj;nayaa भवितव्यम् sa;nj;nayaa च अलि:न्गास:न्ख्यत्वम् भाव्यते . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {12/24} तत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {13/24} न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता च . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {14/24} किम् तर्हि . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {15/24} स्वाभाविकम् एतत् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {16/24} तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {17/24} तत्र किम् अस्माभिः कर्तुम् ;सक्यम् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {18/24} स्वाभाविकम् एतत् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {19/24} तत् तर्हि वक्तव्यम् अलि:न्गम् अस:न्ख्यम् इति . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {20/24} न वक्तव्यम् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {21/24} सिद्धम् तु पाठात् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {22/24} पाठात् वा सिद्धम् एतत् . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {23/24} कथम् पाठः कर्तव्यः . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 {24/24} तसिलादयः प्राक् पासपः , ;सस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , naanaa;nau इति . . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {1/14} अथ वा पुनः अस्तु अविभक्तिः ;सब्दः avyayasa;nj;na.h भवति इति एव . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {2/14} ननु च उक्तम् अविभक्तौ itaretaraa;srayatvaat अप्रसिद्धिः इति . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {3/14} न एषः दोषः . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {4/14} इदम् तावत् अयम् प्रष्टव्यः . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {5/14} यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् ;sabdaa;n prayu;njate ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् ;सब्दान् prayu;njate इति . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {6/14} abhij;naa.h च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {7/14} आतः च abhij;naa.h : अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {8/14} abhij;naa.h च न च prayu;njate . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {9/14} तत् एतत् एवम् sand.r;syataam : अर्थरूपम् एतत् eva;njaatiiyakam येन अत्र विभक्तिः न भवति इति . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {10/14} तत् च अपि एतत् एवम् अनुगम्यमानम् d.r;syataam : किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {11/14} उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {12/14} तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {13/14} तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 {14/14} न च एतयोः अर्थयोः लि:न्गस:न्ख्याभ्याम् योगः अस्ति . . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {1/16} अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {2/16} कथम् . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {3/16} इदम् च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {4/16} कथम् तर्हि . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {5/16} एकवचनम् उत्सर्गः करिष्यते . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {6/16} तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {7/16} न च अपि एवम् विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {8/16} कथम् तर्हि . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {9/16} न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {10/16} त्रिकम् पुनः vibhaktisa;nj;nam . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {11/16} evam gate कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {12/16} ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {13/16} कृत्तद्धितानाम् ग्रहणम् तु कार्यम् स:nkhyaavi;se.sam हि abhini;sritaa.h ये . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {14/16} तेषाम् प्रतिषेधः भवति इति वक्तव्यम् . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {15/16} इह मा भूत् : एकः , द्वौ , बहवः इति . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 {16/16} तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे . . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {1/22} पाठेन इयम् avyayasa;nj;naa क्रियते . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {2/22} सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {3/22} तदन्तविधिना भविष्यति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {4/22} इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {5/22} उपसर्जनस्य न इति प्रतिषेधः भविष्यति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {6/22} सः तर्हि प्रतिषेधः वक्तव्यः . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {7/22} न वक्तव्यः . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {8/22} sarvanaamasa;nj;naayaam प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {9/22} सः वै तत्र प्रत्याख्यायते . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {10/22} यथा सः तत्र प्रत्याख्यायते इह अपि तथा ;सक्यः प्रत्याख्यातुम् . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {11/22} कथम् सः tatra pratyaakhyaayate . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {12/22} mahatii iyam sa;nj;naa kriyate . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {13/22} iyam api ca mahatii sa;nj;naa kriyate . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {14/22} sa;nj;naa ca naama यतः न लघीयः . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {15/22} कुतः एतत् . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {16/22} लघ्वर्थम् हि sa;nj;naakara.nam . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {17/22} तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta : न व्येति इति अव्ययम् इति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {18/22} क्व पुनः न व्येति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {19/22} स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {20/22} एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {21/22} ये न वियन्ति तद् अव्ययम् . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 {22/22} sad.r;sam त्रिषु लि:न्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् . . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {1/22} कथम् इदम् vij;naayate : कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {2/22} किम् च अतः . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {3/22} यदि vij;naayate कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {4/22} अथ vij;naayate कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {5/22} यथा इच्छसि तथा अस्तु . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {6/22} अस्तु तावत् कृत् यः मान्तः इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {7/22} कथम् कारयाम् चकार हारयाम् चकार इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {8/22} किम् पुनः अत्र avyayasa;nj;nayaa प्रार्थ्यते . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {9/22} अव्ययात् इति लुक् यथा स्यात् . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {10/22} मा भूत् एवम् . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {11/22} आमः इति एवम् भविष्यति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {12/22} न सिध्यति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {13/22} लिग्रहणम् तत्र अनुवर्तते . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {14/22} लिग्रहणम् निवर्तिष्यते . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {15/22} यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {16/22} इष्यते च प्रत्ययमात्रस्य . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {17/22} आतः च इष्यते . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {18/22} एवम् हि आह : k.r;n च अनुप्रयुज्यते लिटि इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {19/22} यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {20/22} अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {21/22} कथम् प्रतामौ प्रतामः इति . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 {22/22} आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन avyayasa;nj;naa भवति इति यत् अयम् pra;saan;sabdam स्वरादिषु पठति . . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {1/123} कृत् मेजन्तः च अनिकारोकारप्रकृतिः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {2/123} कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {3/123} इह मा भूत् : आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {4/123} अनन्यप्रकृतिः इति वा . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {5/123} अथ वा अनन्यप्रकृतिः कृत् avyayasa;nj;na.h भवति इति वक्तव्यम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {6/123} किम् पुनः अत्र ज्यायः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {7/123} अनन्यप्रकृतिवचनम् एव ज्यायः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {8/123} इदम् अपि सिद्धम् भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {9/123} तत् तर्हि वक्तव्यम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {10/123} न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {11/123} न वा वक्तव्यम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {12/123} किम् कारणम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {13/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {14/123} कः पुनः अत्र vi;se.sa.h एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {15/123} ava;syam एषा परिभाषा कर्तव्या . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {16/123} बहूनि एतस्याः परिभाषायाः प्रयोजनानि . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {17/123} कानि पुनः तानि . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {18/123} प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {19/123} ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {20/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {21/123} न एतत् अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {22/123} बहिर:न्गम् ह्रस्वत्वम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {23/123} अन्तर:न्गः तुक् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {24/123} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {25/123} नलोपः वृत्रहभिः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {26/123} वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {27/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {28/123} एतत् अपि न अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {29/123} असिद्धः नलोपः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {30/123} तस्य असिद्धत्वात् न भविष्यति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {31/123} उदुपधत्वम् अकित्त्वस्य निकुचिते . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {32/123} उदुपधत्वम् अकित्त्वस्य अनिमित्तम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {33/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {34/123} निकुचिते . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {35/123} निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {36/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {37/123} एतत् अपि न अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {38/123} अस्तु अत्र अकित्त्वम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {39/123} न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {40/123} नाभावः ya;ni दीर्घत्वस्य अमुना . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {41/123} नाभावः ya;ni दीर्घत्वस्य अस्निमित्तम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {42/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {43/123} अमुना . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {44/123} नाभावे कृते अतः दीर्घः ya;ni सुपि च इति दीर्घत्वम् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {45/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {46/123} एतत् अपि न अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {47/123} वक्ष्यति एतत् : न मु .taade;se इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {48/123} आत्त्वम् कित्त्वस्य उपादास्त . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {49/123} आत्त्वम् कित्त्वस्य अनिमित्तम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {50/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {51/123} उपादास्त अस्य स्वरः ;सिक्षकस्य इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {52/123} आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {53/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {54/123} एतत् अपि न अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {55/123} उक्तम् एतत् : दी:नः प्रतिषेधः स्थाघ्वोः इत्त्वे इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {56/123} तिसृचतसृत्वम् :नीब्विधेः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {57/123} तिसृचतसृत्वम् :नीब्विधेः अनिमित्तम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {58/123} तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {59/123} तिसृचतसृभावे कृते ऋन्नेभ्यः :नीप् इति :नीप् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {60/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {61/123} एतत् अपि न अस्ति प्रयोजनम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {62/123} आचार्यप्रवृत्तिः j;naapayati न तिसृचतसृभावे कृते :नीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् ;सास्ति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {63/123} इमानि तर्हि प्रयोजनानि : ;सतानि सहस्राणि . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {64/123} नुमि कृते ष्णान्ता षट् इत् .sa.tsa;nj;naa प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {65/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {66/123} ;सकटौ पद्धतौ . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {67/123} अत्त्वे कृते अतः इति टाप् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {68/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {69/123} इयेष , उवोष . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {70/123} गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {71/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {72/123} तस्य दोषः var.naa;sraya.h प्रत्ययः वर्णविचालस्य . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {73/123} तस्य एतस्य लक्षणस्य दोषः var.naa;sraya.h प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {74/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {75/123} अत i;n : दाक्षिः , प्लाक्षिः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {76/123} न प्रत्ययः सन्निपातलक्षणः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {77/123} a:ngasa;nj;naa tarhi animittam syaat . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {78/123} aattvam पुग्विधेः क्रापयति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {79/123} आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {80/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {81/123} क्रापयति इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {82/123} पुग् ह्रस्वत्वस्य अदीदपत् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {83/123} पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {84/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {85/123} अदीदपत् इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {86/123} त्यदाद्यकारः टाब्विधेः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {87/123} त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {88/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {89/123} या सा . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {90/123} इड्विधिः आकारलोपस्य पपिवान् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {91/123} इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {92/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {93/123} पपिवान् तस्थिवान् इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {94/123} मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {95/123} मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {96/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {97/123} अग्निमान् वायुमान् परमवाचा परमवाचे . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {98/123} नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {99/123} नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {100/123} क्व . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {101/123} नदि कुमारि ki;sori ब्राह्मणि ब्रह्मबन्धु . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {102/123} ह्रस्वत्वे कृते e:न्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {103/123} मा भूत् एवम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {104/123} :न्यन्तात् इति एवम् भविष्यति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {105/123} न सिध्यति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {106/123} दीर्घात् इति उच्यते . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {107/123} ह्रस्वान्तात् च न प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {108/123} इदम् इह सम्प्रधार्यम् : ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {109/123} परत्वात् ह्रस्वत्वम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {110/123} नित्यः सम्बुद्धिलोपः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {111/123} कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {112/123} अनित्यः सम्बुद्धिलोपः . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {113/123} न हि कृते ह्रस्वत्वे प्राप्नोति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {114/123} किम् कारणम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {115/123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {116/123} एते दोषाः समाः भूयांसः वा . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {117/123} तस्मात् न अर्थः अनया परिभाषया . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {118/123} न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {119/123} न हि भिक्षुकाः सन्ति इति स्थाल्यः न adhi;sriiyante न च मृगाः सन्ति इति यवाः न उप्यन्ते . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {120/123} दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {121/123} कुतः एतत् . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {122/123} न हि दोषाणाम् लक्षणम् अस्ति . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 {123/123} तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु . . (1.1.41) P I.100.6 - 26 R I.318 - 320 {1/32} अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {2/32} अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {3/32} लुग्मुख्स्वरोपचाराः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {4/32} लुक् : उपाग्नि प्रत्यग्नि . (1.1.41) P I.100.6 - 26 R I.318 - 320 {5/32} अव्ययात् इति लुक् सिद्धः भवति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {6/32} मुखस्वरः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {7/32} उपाग्निमुखः , प्रत्यग्निमुखः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {8/32} न avyayadik;sabdgomahatsthuulap.rthuvatsebhya.h इति प्रतिषेधः सिद्धः भवति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {9/32} उपचारः : उपपयःकारः , उपपयःकामः इति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {10/32} अतः k.rkamika.msakumbhapaatraku;saakar.nii.su अनव्ययस्य इति प्रतिषेधः सिद्धः भवति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {11/32} किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {12/32} परिगणनम् इति आह . (1.1.41) P I.100.6 - 26 R I.318 - 320 {13/32} अपि खलु अपि आहुः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {14/32} यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {15/32} किम् पुनः तत् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {16/32} परा:न्गवद्भावः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {17/32} परा:न्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {18/32} सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान . (1.1.41) P I.100.6 - 26 R I.318 - 320 {19/32} अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {20/32} तत् इह अपि प्राप्नोति : उपाग्निकम् , प्रत्यग्निकम् इति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {21/32} मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {22/32} सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः . (1.1.41) P I.100.6 - 26 R I.318 - 320 {23/32} अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {24/32} सः इह अपि प्राप्नोति : उपकुम्भीभूतम् उपमणिकीभूतम् . (1.1.41) P I.100.6 - 26 R I.318 - 320 {25/32} यदि परिगणनम् क्रियते न अर्थः avyayiibhaavasya avyayasa;nj;nayaa . (1.1.41) P I.100.6 - 26 R I.318 - 320 {26/32} katham yaani avyayiibhaavasya avyayatve prayojanaani . (1.1.41) P I.100.6 - 26 R I.318 - 320 {27/32} na etaani santi . (1.1.41) P I.100.6 - 26 R I.318 - 320 {28/32} yat taavat ucyate luk iti : आचार्यप्रवृत्तिः j;naapayati भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् ;सास्ति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {29/32} उपचारः : अनुत्तरपदस्थस्य इति वर्तते . (1.1.41) P I.100.6 - 26 R I.318 - 320 {30/32} तत्र मुखस्वरः एकः प्रयोजयति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {31/32} न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . (1.1.41) P I.100.6 - 26 R I.318 - 320 {32/32} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति . . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {1/26} ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सिप्रतिषेधः . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {2/26} ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {3/26} असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {4/26} न हि na;na.h नपुंसकेन सामर्थ्यम् . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {5/26} केन तर्हि . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {6/26} भवतिना : न भवति नपुंसकस्य इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {7/26} यत् तावत् उच्यते ;सि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि ;सिप्रतिषेधः इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {8/26} न अप्रतिषेधात् . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {9/26} न अयम् प्रसज्यप्रतिषेधः : नपुंसकस्य न इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {10/26} किम् तर्हि . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {11/26} पर्युदासः अयम् : यत् अन्यत् नपुंसकात् इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {12/26} नपुंसके अव्यापारः . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {13/26} यदि केन चित् प्राप्नोति तेन भविष्यति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {14/26} पूर्वेण च प्राप्नोति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {15/26} अप्राप्तेः वा . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {16/26} अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {17/26} कुतः एतत् . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {18/26} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {19/26} पूर्वा प्राप्तिः अप्रतिषिद्धा . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {20/26} तया भविष्यति . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {21/26} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {22/26} न उत्सहते प्रतिषिद्धा सती बाधितुम् . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {23/26} यत् अपि उच्यते . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {24/26} असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {25/26} कानि . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 {26/26} asuuryampa;syaani मुखानि , अपुनर्गेयाः ;स्लोकाः , a;sraaddhabhojii ब्राह्मणः इति . . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {1/23} न वा इति विभाषायाम् arthasa;nj;naakara.nam . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {2/23} न वा इति विभाषायाम् अर्थस्य sa;nj;naa कर्तव्या . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {3/23} navaa;sabdasya यः अर्थः tasya sa;nj;naa bhavati iti vaktavyam . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {4/23} kim prayojanam . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {5/23} ;sabdasa;nj;naayaam hi arthaasampratyaya.h yathaa anyatra . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {6/23} ;sabdasa;nj;naayaam hi satyaam arthasya असम्प्रत्ययः स्यात् यथा अन्यत्र . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {7/23} अन्यत्र अपि ;sabdasa;nj;naayaam ;सब्दस्य सम्प्रत्ययः भवति न अर्थस्य . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {8/23} क्व अन्यत्र . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {9/23} दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च ;सब्दस्य सम्प्रत्ययः भवति न अर्थस्य . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {10/23} तत् तर्हि वक्तव्यम् . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {11/23} न वक्तव्यम् . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {12/23} इतिकरणः arthanirde;saartha.h . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {13/23} इतिकरणः क्रियते . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {14/23} सः arthanirde;saartha.h भविष्यति . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {15/23} किम् गतम् एतत् इतिना आहोस्वित् ;सबाधिक्यात् अर्थाधिक्यम् . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {16/23} गतम् इति आह . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {17/23} कुतः . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {18/23} लोकतः . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {19/23} तत् यथा लोके गौः अयम् इति आह इति go;sabdaat इतिकरणः परः प्रयुज्यमानः go;sabdam स्वस्मात् पदार्थात् प्रच्यावयति . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {20/23} सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः ;सब्दपदार्थकः सम्पद्यते . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {21/23} एवम् इह अपि navaa;sabdaat इतिकरणः परः प्रयुज्यमानः navaa;sabdam स्वस्मात् पदार्थात् प्रच्यावयति . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {22/23} सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ ;सब्दपदार्थकता तस्याः laukikam artham sampratyaayayati . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 {23/23} na vaa iti yat gamyate na vaa iti yat pratiiyate iti . . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {1/29} samaana;sabdaprati.sedha.h . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {2/29} samaana;sabdaanaam प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {3/29} किम् च स्यात् यदि एतेषाम् अपि vibhaa.saasa;nj;naa स्यात् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {4/29} विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्याम् ;सालायाम् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {5/29} अचिरकृतायाम् सम्प्रत्ययः स्यात् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {6/29} न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {7/29} न वा एषः दोषः . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {8/29} किम् कारणम् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {9/29} विधिपूर्वकत्वात् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {10/29} विधाय किम् चित् न वा इति उच्यते . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {11/29} तेन प्रतिषेधवाचिनः समप्रत्ययः भवति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {12/29} तत् यथा लोके : ग्रामः भवता गन्तव्यः न वा . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {13/29} न इति गम्यते . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {14/29} अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {15/29} किम् कारणम् . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {16/29} विलि:न्गम् हि भवान् लोके nirde;sam करोति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {17/29} आ:न्ग हि समानलि:न्गः nirde;sa.h क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {18/29} तत् यथा : ग्रामः भवता गन्तव्यः नवः . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {19/29} प्रत्यग्रः इति गम्यते . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {20/29} एतत् च एव न जानीमः : क्व चित् व्याकरणे समानलि:न्गः nirde;sa.h क्रियते इति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {21/29} अपि च कामचारः प्रयोक्तुः ;सब्दानाम् अभिसम्बन्धे . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {22/29} तत् यथा : यवागूः भवता भोक्तव्या नवा . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {23/29} यदा yavaaguu;sabda.h भुजिना अभिसम्बध्यते भुजिः navaa;sabdena तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {24/29} न इति गम्यते . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {25/29} यदा yavaaguu;sabda.h navaa;sabdena अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {26/29} प्रत्यग्रा इति गम्यते . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {27/29} न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {28/29} किम् तर्हि . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 {29/29} भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति . . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {1/45} विध्यनित्यत्वम् अनुपपन्नम् prati.sedhasa;nj;naakara.naat . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {2/45} vidhyanityatvam na upapadyate : ;su;saava , ;su;suvatu.h , ;su;suvu.h , ;si;svaaya , ;si;sviyatu.h , ;si;sviyu.h . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {3/45} kim कारणम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {4/45} prati.sedhasa;nj;naakara.naat . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {5/45} प्रतिषेधस्य इयम् sa;nj;naa क्रियते . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {6/45} तेन vibhaa.saaprade;se.su प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {7/45} सिद्धम् तु प्रसज्यप्रतिषेधात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {8/45} सिद्धम् एतत् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {9/45} कथम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {10/45} प्रसज्यप्रतिषेधात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {11/45} प्रसज्य किम् चित् न वा इति उच्यते . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {12/45} तेन उभयम् भविष्यति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {13/45} विप्रतिषिद्धम् तु . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {14/45} विप्रतिषिद्धम् तु भवति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {15/45} अत्र न j;naayate : केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {16/45} न वा प्रस:न्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {17/45} न वा एषः दोषः . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {18/45} किम् कारणम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {19/45} प्रस:न्गसामर्थ्यात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {20/45} प्रस:न्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {21/45} तत् एतत् क्व सिद्धम् भवति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {22/45} या अप्राप्ते विभाषा . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {23/45} या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {24/45} एतत् अपि सिद्धम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {25/45} कथम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {26/45} विभाषा iti mahatiisa;nj;naa kriyate . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {27/45} sa;nj;naa ca naama यतः न लघीयः . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {28/45} कुतः एतत् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {29/45} लघ्वर्थम् हि sa;nj;naakara.nam . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {30/45} तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् उभयोः sa;nj;naa यथा vij;naayeta : न इति च वा इति च . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {31/45} तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {32/45} या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति : न इति च वा इति च . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {33/45} तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {34/45} एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {35/45} विप्रतिषेधयोः yugapadvacanam na upapadyate : ;su;saava ;su;suvatu.h ;su;suvu.h ;si;svaaya ;si;sviyatu.h ;si;sviyu.h . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {36/45} kim कारणम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {37/45} भवति इति चेत् न प्रतिषेधः . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {38/45} भवति इति चेत् प्रतिषेधः न प्राप्नोति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {39/45} न इति चेत् न विधिः . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {40/45} न इत् चेत् विधिः न सिध्यति . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {41/45} सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {42/45} सिद्धम् एतत् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {43/45} कथम् . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {44/45} पूर्वविधिम् उत्तर्विधिः बाधते . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 {45/45} इतिकरणः arthanirde;saa.rtha.h इति उक्तम् . . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {1/44} saadhvanu;saasane अस्मिन् यस्य विभाषा तस्य साधुत्वम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {2/44} saadhvanu;saasane अस्मिन् ;सास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {3/44} समासः च एव हि विभाषा . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {4/44} तेन समासस्य एव विभाषा साधुत्वम् स्यात् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {5/44} अस्तु . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {6/44} यः साधुः सः प्रयोक्ष्यते . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {7/44} असाधुः न प्रयोक्ष्यते . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {8/44} न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {9/44} अपि च द्वेधाप्रतिपत्तिः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {10/44} द्वैधम् ;सब्दानाम् अप्रतिपत्तिः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {11/44} इच्छामः च पुनः vibhaa.saaprade;se.su द्वैधम् ;सब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {12/44} यस्य पुनः कार्याः ;सब्दाः विभाषा असौ समासम् निर्वर्तयति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {13/44} यस्य अपि नित्याः ;सब्दाः तस्य अपि एषः न दोषः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {14/44} कथम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {15/44} न विभाषाग्रहणेन saadhutvam abhisambadhyate . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {16/44} kim tarhi . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {17/44} samaasasa;nj;naa abhisambadhyate : समासः इति एषा sa;nj;naa विभाषा भवति इति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {18/44} तत् यथा : मेध्यः pa;su.h विभाषितः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {19/44} मेध्यः अनड्वान् विभाषितः इति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {20/44} न एतत् विचार्यते : अनड्वान् न अनड्वान् इति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {21/44} किम् तर्हि आलब्धव्यः न आलब्धव्यः इति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {22/44} कार्ये युगपदन्वाचययौगपद्यम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {23/44} कार्येषु ;सब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {24/44} यस्य पुनः नित्याः ;सब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {25/44} ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {26/44} कथम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {27/44} प्रत्ययः परः भवति इति उच्यते . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {28/44} न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {29/44} न अपि ब्रूमः प्रत्ययमाला प्राप्नोति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {30/44} किम् तर्हि . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {31/44} कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {32/44} न एषः दोषः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {33/44} अर्थगत्यर्थः ;सब्दप्रयोगः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {34/44} अर्थम् सम्प्रत्याययिष्यामि इति ;सब्दः प्रयुज्यते . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {35/44} तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः iti . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {36/44} aacaaryade;sa;siilane ca tadvi.sayataa . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {37/44} aacaaryade;sa;siilanena yat ucyate tasya तद्विषयता प्राप्नोति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {38/44} इकः ह्रस्वः a:न्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् prayu;njiiran प्राक्षु च एव हि फिन् स्यात् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {39/44} तत् यथा : जमदग्निः वै एतत् pa;ncamam अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः pa;ncaavattam जुहोति . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {40/44} यस्य पुनः नित्याः ;सब्दाः गालवग्रहणम् तस्य पूजार्थम् de;sagraha.nam च कीर्त्यर्थम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {41/44} ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् de;sagraham च कीर्त्यर्थम् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {42/44} तत्कीर्तने च द्वेधाप्रतिपत्तिः . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {43/44} तत्कीर्तने च द्वैधम् ;सब्दानाम् अप्रतिपत्तिः स्यात् . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 {44/44} इच्छामः च पुनः आचार्यग्रहणेषु de;sagraha.ne.su च द्वैधम् ;सब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {1/12} a;si.sya.h वा विदितत्वात् . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {2/12} a;si.sya.h वा पुनः अयम् योगः . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {3/12} किम् कारणम् . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {4/12} विदितत्वात् . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {5/12} यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {6/12} ये अपि हि एताम् sa;nj;naam न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {7/12} yaaj;nikaa.h खलु अपि sa;nj;naam अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {8/12} तत् यथा . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {9/12} मेध्यः pa;su.h विभाषितः . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {10/12} मेध्यः अनड्वान् विभाषितः इति . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {11/12} आलब्धव्यः न आलब्धव्यः इति गम्यते . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 {12/12} आचार्यः खलु अपि sa;nj;naam आरभमाणः भूयिष्ठम् अन्यैः अपि ;सब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {1/100} अप्राप्ते trisa.m;sayaa.h . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {2/100} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {3/100} trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {4/100} द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {5/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {6/100} ubhaya;sabda.h सर्वादिषु पठ्यते तयपः च ayajaade;sa.h क्रियते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {7/100} तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {8/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {9/100} अयच् प्रत्ययान्तरम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {10/100} यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {11/100} मा भूत् एवम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {12/100} मात्रचः इति एवम् भविष्यति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {13/100} कथम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {14/100} मात्रच् इति न इदम् प्रत्ययग्रहणम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {15/100} किम् तर्हि . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {16/100} प्रत्याहारग्रहणम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {17/100} क्व सन्निविष्टानाम् प्रत्याहारः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {18/100} maatra;sabdaat प्रभृति आ आयचः चकारात् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {19/100} यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति : अत्र अपि प्राप्नोति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {20/100} अतः इति वर्तते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {21/100} एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {22/100} sad.r;sasya अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {23/100} ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {24/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {25/100} असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {26/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {27/100} अन्यत् हि कित्त्वम् अन्यत् :नित्त्वम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {28/100} एकम् चेत् :नित्कितौ . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {29/100} यदि एकम् :नित्कितौ ततः अस्ति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {30/100} अथ हि नाना न अस्ति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {31/100} यदि अपि नाना एवम् अपि सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {32/100} कथम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {33/100} प्रौर्णुवि इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {34/100} सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {35/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {36/100} विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {37/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {38/100} गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {39/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {40/100} गन्धने इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {41/100} अनुपसर्गात् वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {42/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {43/100} वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {44/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {45/100} वृत्त्यादिषु इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {46/100} विभाषा वृक्षमृगादीनाम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {47/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {48/100} जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {49/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {50/100} जातिः अप्राणिनाम् इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {51/100} उषविदजागृभ्यः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {52/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {53/100} प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {54/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {55/100} प्रत्ययान्ताः धात्वन्तराणि . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {56/100} दीपादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {57/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {58/100} भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {59/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {60/100} कर्तरि इति वर्तते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {61/100} एवम् अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {62/100} न अस्ति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {63/100} सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {64/100} अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {65/100} कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {66/100} विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {67/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {68/100} आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {69/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {70/100} आभीक्ष्ण्ये इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {71/100} तृनादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {72/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {73/100} aakro;se इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {74/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {75/100} aakro;se इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {76/100} एकहलादौ पूरयितव्ये अन्यतरस्याम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {77/100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {78/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {79/100} उदकस्य उदः sa;nj;naayaam iti vaa nitye praapte anyatra vaa apraapte ubhayatra vaa iti . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {80/100} apraapte . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {81/100} sa;nj;naayaam iti निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {82/100} ;स्वादेः i;ni पदान्तस्य अन्यतरस्याम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {83/100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {84/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {85/100} i;ni इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {86/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {87/100} i;ni इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {88/100} सपूर्वायाः प्रथमायाः विभाषा . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {89/100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {90/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {91/100} चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {92/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {93/100} चादिभिः योगे इति निवृत्तम् . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {94/100} ग्रः य:नि अचि विभाषा . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {95/100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {96/100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {97/100} य:नि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {98/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {99/100} अप्राप्ते . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 {100/100} य:नि इति निवृत्तम् . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {1/28} प्राप्ते च . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {2/28} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {3/28} trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {4/28} विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {5/28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {6/28} व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {7/28} प्राप्ते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {8/28} व्यक्तवाचाम् इति हि वर्तते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {9/28} विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {10/28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {11/28} svarita;nita.h इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {12/28} प्राप्ते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {13/28} svarita;nita.h इति हि वर्तते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {14/28} तिरः अन्तर्धौ विभाषा k.r;ni : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {15/28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {16/28} अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {17/28} प्राप्ते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {18/28} अन्तर्धौ इति हि वर्तते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {19/28} अधिः ii;svare विभाषा k.r;ni : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {20/28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {21/28} ii;svare इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {22/28} प्राप्ते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {23/28} ii;svare इति हि वर्तते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {24/28} दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {25/28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {26/28} तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {27/28} प्राप्ते . (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 {28/28} तदर्थस्य इति वर्तते . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {1/34} उभयत्र च . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {2/34} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {3/34} trisa.m;sayaa.h तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {4/34} हृक्रोः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {5/34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {6/34} gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {7/34} उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {8/34} प्राप्ते तावत् : अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {9/34} अप्राप्ते : हरति भारम् देवदत्तः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {10/34} हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {11/34} करोति कटम् देवदत्तः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {12/34} कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {13/34} न यदि विभाषा साका:न्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {14/34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {15/34} उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {16/34} प्राप्ते तावत् : अभिजानासि देवदत्त यत् ka;smiire.su वत्स्यामः , यत् ka;smiire.su अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् abhu;njmahi . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {17/34} अप्राप्ते : अभिजानासि देवदत्त ka;smiiraan गमिष्यामः , ka;smiiraan अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् abhu;njmahi . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {18/34} विभाषा ;स्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {19/34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {20/34} उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {21/34} प्राप्ते तावत् : ;su;suvatu.h , ;su;suvu.h , ;si;sviyatu.h , ;si;sviyu.h . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {22/34} apraapte : ;su;saava ;su;savitha ;si;svaaya ;si;svayitha . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {23/34} विभाषा स:न्घुषास्वनाम् : सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {24/34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {25/34} घुषिः avi;sabdane इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {26/34} उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {27/34} प्राप्ते तावत् : स:न्घुष्टा रज्जुः , स:न्घुषिता रज्जुः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {28/34} अप्राप्ते : स:न्घुष्टम् वाक्यम् , स:न्घुषितम् वाक्यम् . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {29/34} आ:न्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {30/34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {31/34} मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {32/34} उभयत्र . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {33/34} प्राप्ते तावत् : आस्वान्तम् मनः , आस्वनितम् मनः . (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 {34/34} अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति . . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {1/50} किम् इयम् वाक्यस्य samprasaara.nasa;nj;naa क्रियते : इक् यणः इति एतत् वाक्यम् samprasaara.nasa;nj;nam भवति इति , आहोस्वित् वर्णस्य : इक् यः यणः स्थाने सः samprasaara.nasa;nj;na.h भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {2/50} कः ca atra vi;se.sa.h . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {3/50} samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet var.navidhi.h . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {4/50} samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet वर्णविधिः न सिध्यति : सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {5/50} न हि वाक्यस्य samprasaara.nasa;nj;naayaam सत्याम् एषः nirde;sa.h उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {6/50} अस्तु तर्हि वर्णस्य . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {7/50} var.nasa;nj;naa चेत् निर्वृत्तिः . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {8/50} var.nasa;nj;naa चेत् निर्वृत्तिः न सिध्यति : ष्य:नः सम्प्रसारणम् इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {9/50} सः एव हि तावत् इक् दुर्लभः यस्य sa;nj;naa क्रियते . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {10/50} अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {11/50} अनेन एव हि असौ व्यवस्थाप्यते . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {12/50} तत् एतत् itaretaraa;srayam भवति , itaretaraa;srayaa.ni च कार्याणि न प्रकल्पन्ते . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {13/50} vibhaktivi;se.sanirde;sa.h तु j;naapaka.h ubhayasa;nj;naatvasya . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {14/50} yat ayam vibhaktivi;se.sai.h nirde;sam karoti सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्य:नः सम्प्रसारणम् इति तेन j;naayate उभयोः sa;nj;naa भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {15/50} यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन j;naayate वर्णस्य भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {16/50} यत् अपि आह ष्य:नः सम्प्रसारणम् इति तेन j;naayate वाक्यस्य अपि sa;nj;naa भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {17/50} अथ वा पुनः अस्तु वाक्यस्य एव . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {18/50} ननु च उक्तम् samprasaara.nasa;nj;naayaam vaakyasa;nj;naa cet वर्णविधिः इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {19/50} न एषः दोषः . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {20/50} यथा काकात् जातः काकः , ;स्येनात् जातः ;स्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {21/50} यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {22/50} अथ वा d.r;syante हि वाक्येषु vaakyaikade;saan prayu;njaanaa.h पदेषु च padaikade;saan . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {23/50} वाक्येषु तावत् vaakyaikade;saan : pravi;sa पिण्डीम् , pravi;sa तर्पर्णम् . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {24/50} पदेषु padaikade;saan : देवदत्तः दत्तः , सत्यभामा भामा इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {25/50} एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति vaakyaikade;sa.h प्रयुज्यते . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {26/50} तेन निर्वृत्तस्य विधिम् vij;naasyaama.h . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {27/50} सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {28/50} अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {29/50} न च वाक्यस्य samprasaara.nasa;nj;naayaam सत्याम् एषः nirde;sa.h उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {30/50} तत्र वचनात् भविष्यति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {31/50} अथ वा पुनः अस्तु वर्णस्य . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {32/50} ननु च उक्तम् var.nasa;nj;naa चेत् निर्वृत्तिः इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {33/50} न एषः दोषः . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {34/50} itaretaraa;srayamaatram etat coditam . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {35/50} सर्वाणि च itaretaraa;srayaa.ni एकत्वेन परिहृतानि सिद्धम् तु nitya;sabdatvaat इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {36/50} न इदम् तुल्यम् अन्यैः itaretaraa;srayai.h . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {37/50} न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते v.rddhisa;nj;naa.h भवन्ति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {38/50} इह पुनः उच्यते इक् यः यणः स्थाने सः samprasaara.nasa;nj;na.h bhavati iti . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {39/50} evam tarhi bhaavinii iyam sa;nj;naa vij;naasyate . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {40/50} tat yathaa : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {41/50} सः pa;syati : यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {42/50} ;साटकः वातव्यः इति विप्रतिषिद्धम् . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {43/50} भाविनी खलु अस्य sa;nj;naa अभिप्रेता . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {44/50} सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {45/50} एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा sa;nj;naa भविष्यति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {46/50} अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {47/50} yajaadyupade;saat तु इजादिनिवृत्तिः प्रसक्ता . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {48/50} prayu;njate च पुनः लोकाः इष्टम् उप्तम् इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {49/50} ते मन्यामहे : अस्य यणः स्थाने इमम् इकम् prayu;njate इति . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 {50/50} तत्र तस्य असाध्वभिमतस्य ;सास्त्रेण साधुत्वम् अवस्थाप्यते : किति साधुः भवति :निति साधुः भवति इति . . (1.1.46.1) P I.112.19 - 22 R I.346 {1/8} samaasanirde;sa.h अयम् . (1.1.46.1) P I.112.19 - 22 R I.346 {2/8} तत्र न j;naayate कः आदिः कः अन्तः इति . (1.1.46.1) P I.112.19 - 22 R I.346 {3/8} तत् यथा : अजाविधनौ devadattayaj;nadattau इति उक्ते न j;naayate कस्य अजाः धनम् कस्य अवयः इति . (1.1.46.1) P I.112.19 - 22 R I.346 {4/8} यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति . (1.1.46.1) P I.112.19 - 22 R I.346 {5/8} अस्ति च इह कः चित् पुरुषारम्भः . (1.1.46.1) P I.112.19 - 22 R I.346 {6/8} अस्ति इति आह . (1.1.46.1) P I.112.19 - 22 R I.346 {7/8} कः . (1.1.46.1) P I.112.19 - 22 R I.346 {8/8} स:nkhyaatanude;sa.h नाम . . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {1/36} कौ पुनः टकितौ आद्यन्तौ भवतः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {2/36} आगमौ इति आह . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {3/36} युक्तम् पुनः यत् नित्येषु नाम ;सब्देषु aagama;saasanam स्यात् न नित्येषु ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {4/36} आगमः च नाम अपूर्वः ;सब्दोपजनः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {5/36} अथ युक्तम् यत् नित्येषु ;सब्देषु aade;saa.h स्युः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {6/36} बाढम् युक्तम् . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {7/36} ;सब्दान्तरैः इह भवितव्यम् . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {8/36} तत्र ;सब्दान्तरात् ;सब्दान्तरस्य प्रतिपत्तिः युक्ता . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {9/36} aade;saa.h तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {10/36} तत् कथम् . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {11/36} sa;nj;naadhikaara.h अयम् . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {12/36} आद्यन्तौ च इह स:न्कीर्त्येते . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {13/36} टकार्ककारौ इतौ उदाह्रियेते . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {14/36} तत्र आद्यन्तयोः टकारककारौ इतौ sa;nj;ne भविष्यतः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {15/36} तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति : आदिः इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {16/36} तेन इकारादिः aade;sa.h भविष्यति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {17/36} एतावत् इह सूत्रम् इट् इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {18/36} कथम् पुनः इयता सूत्रेण इकारादिः aade;sa.h लभ्यः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {19/36} लभ्यः iti aaha . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {20/36} katham . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {21/36} bahuvriihinirde;saat . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {22/36} bahuvriihinirde;sa.h अयम् : इकारः आदिः अस्य इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {23/36} यदि अपि तावत् अत्र एतत् ;सक्यते वकुत्म् इह कथम् : लु:न्ल:न्लृ:न्क्षु अट् उदात्तः इति यत्र a;sakyam उदात्तग्रहणेन अकारः vi;se.sayitum . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {24/36} तत्र कः दोषः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {25/36} a:न्गस्य उदात्तत्वम् प्रसज्येत . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {26/36} न एषः दोषः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {27/36} त्रिपदः अयम् बहुव्रीहिः . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {28/36} तत्र वाक्ये एव उदात्तग्रहणेन अकारः vi;se.syate : अकारः उदात्तः आदिः अस्य इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {29/36} यत्र तर्हि अनुवृत्त्या एतत् भवति : आट् अजादीनाम् इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {30/36} वक्ष्यति एतत् : अजादीनाम् अटा सिद्धम् इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {31/36} अथ वा यत् तावत् अयम् सामान्येन ;सक्नोति उपदेष्टुम् तत् तावत् upadi;sati प्रकृतिम् ततः वलादि आर्धधातुकम् ततः pa;scaat इकारम् . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {32/36} तेन अयम् vi;se.se.na ;सब्दान्तरम् समुदायम् प्रतिपद्यते . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {33/36} तत् यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {34/36} ततः pa;scaat आह कण्टकवान् खदिरः इति . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {35/36} तेन असौ vi;se.se.na द्रव्यान्तरम् समुदायम् प्रतिपद्यते . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 {36/36} अथ वा एतया आनुपूर्व्या अयम् ;सब्दान्तरम् upadi;sati : प्रकृतिम् ततः वलादि आर्धधातुकम् ततः pa;scaat इकारम् यस्मिन् तस्य आगमबुद्धिः भवति . . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {1/44} टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {2/44} टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {3/44} प्रत्ययः आदिः अन्तः वा मा भूत् : चरेः टः आतः अनुपसर्गे कः इति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {4/44} परवचनात् सिद्धम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {5/44} परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {6/44} परवचनात् सिद्धम् इति चेत् न अपवादत्वात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {7/44} परवचनात् सिद्धम् इति चेत् न . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {8/44} किम् कारणम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {9/44} अपवादत्वात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {10/44} अपवादः अयम् योगः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {11/44} तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {12/44} विषमः उपन्यासः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {13/44} युक्तम् तत्र यत् anavakaa;sam मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {14/44} इह पुनः उभयम् सावकासम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {15/44} कः avakaa;sa.h . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {16/44} टित्करणस्य avakaa;sa.h : टितः इति ईकारः यथा स्यात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {17/44} कित्करणस्य avakaa;sa.h : किति इति आकारलोपः यथा स्यात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {18/44} प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {19/44} यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {20/44} कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {21/44} टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {22/44} कितः तु अपरिहारः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {23/44} अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {24/44} तत्र कः दोषः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {25/44} उपसर्गे घोः किः : आध्योः , प्रध्योः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {26/44} नो:न्धात्वोः इति प्रतिषेधः प्रसज्येत . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {27/44} टितः च अपि अपरिहारः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {28/44} स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {29/44} क्व तर्हि इदानीम् इदम् स्यात् : टितः ईकारः भवति इति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {30/44} यः उभयवान् : गापोः टक् इति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {31/44} सिद्धम् तु षष्ठ्यधिकारे वचनात् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {32/44} सिद्धम् एतत् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {33/44} कथम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {34/44} षष्ठ्यधिकारे अयम् योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {35/44} आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {36/44} आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {37/44} आदिः अन्तः वा न भविष्यति . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {38/44} युक्तम् पुनः यत् ;सब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन ;सब्देन भवितव्यम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {39/44} अर्थनिमित्तकः एव ;सब्दः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {40/44} तत् कथम् . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {41/44} आद्यन्तौ षष्ठ्यर्थौ . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {42/44} न च अत्र षष्ठीम् pa;syaama.h . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {43/44} ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 {44/44} तयोः अभावे षष्ठी api na bhavati iti . . (1.1.47.1) P I.114.18 - 115.4 R I.352 {1/16} kimartham idam ucyate . (1.1.47.1) P I.114.18 - 115.4 R I.352 {2/16} mit अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः . (1.1.47.1) P I.114.18 - 115.4 R I.352 {3/16} mit अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . (1.1.47.1) P I.114.18 - 115.4 R I.352 {4/16} स्थानेयोगत्वस्य तावत् : कुण्डानि वनानि पयांसि ya;saa.msi . (1.1.47.1) P I.114.18 - 115.4 R I.352 {5/16} प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति . (1.1.47.1) P I.114.18 - 115.4 R I.352 {6/16} भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति . (1.1.47.1) P I.114.18 - 115.4 R I.352 {7/16} इदम् तु अयुक्तम् पयांसि ya;saa.msi . (1.1.47.1) P I.114.18 - 115.4 R I.352 {8/16} अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च . (1.1.47.1) P I.114.18 - 115.4 R I.352 {9/16} एतत् अपि युक्तम् . (1.1.47.1) P I.114.18 - 115.4 R I.352 {10/16} कथम् . (1.1.47.1) P I.114.18 - 115.4 R I.352 {11/16} न एव ii;svara.h aaj;naapayati न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति . (1.1.47.1) P I.114.18 - 115.4 R I.352 {12/16} किम् तर्हि . (1.1.47.1) P I.114.18 - 115.4 R I.352 {13/16} लौकिकः अयम् दृष्टान्तः . (1.1.47.1) P I.114.18 - 115.4 R I.352 {14/16} लोके हि सति अपि सम्भवे बाधनम् भवति . (1.1.47.1) P I.114.18 - 115.4 R I.352 {15/16} तत् यथा : दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . (1.1.47.1) P I.114.18 - 115.4 R I.352 {16/16} एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते . . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {1/15} अन्त्यात् पूर्वः मस्जेः अनुष:न्गसंयोगादिलोपार्थम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {2/15} अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {3/15} किम् प्रयोजनम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {4/15} अनुष:न्गसंयोगादिलोपार्थम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {5/15} अनुष:न्गलोपार्थम् संयोगादिलोपार्थम् च . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {6/15} अनुष:न्गलोपार्थम् तावत् : मग्नः , मग्नवान् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {7/15} संयोगादिलोपार्थम् म:न्क्ता म:न्क्तुम् , म:न्क्तव्यम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {8/15} भर्जिमर्च्योः च . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {9/15} भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {10/15} भरूजा मरीचयः इति . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {11/15} सः तर्हि वक्तव्यः . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {12/15} न वक्तव्यः . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {13/15} निपातनात् सिद्धम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {14/15} किम् निपातनम् . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 {15/15} bharuujaa;sabda.h a:न्गुल्यादिषु पठ्यते mariici;sabda.h बाह्वादिषु . . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {1/76} किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {2/76} कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {3/76} यदि अन्तः इति वर्तते ततः पूर्वान्तः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {4/76} अथ आदिः इति वर्तते ततः परादिः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {5/76} अथ उभयम् निवृत्तम् ततः अभक्तः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {6/76} कः च अत्र vi;se.sa.h . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {7/76} अभक्ते diirghanalopasvara.natvaanusvaara;siibhaavaa.h . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {8/76} यदि अभक्तः दीर्घत्वम् न प्राप्नोति : कुण्डानि वनानि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {9/76} नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {10/76} दीर्घ . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {11/76} नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {12/76} नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {13/76} नलोप . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {14/76} स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {15/76} सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {16/76} स्वर . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {17/76} णत्व : णत्वम् च न सिध्यति : माषवापाणि व्रीहिवापाणि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {18/76} पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {19/76} न कर्तव्यम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {20/76} क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {21/76} णत्व . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {22/76} अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {23/76} मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {24/76} मा भूत् एवम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {25/76} नः च अपदान्तस्य झलि इति एवम् भविष्यति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {26/76} यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {27/76} अनुस्वार . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {28/76} ;सीभाव : ;सीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {29/76} नपुंसकात् उत्तरस्य औ:नः ;सीभावः भवति इति ;सीभावः न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {30/76} ;सीभाव . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {31/76} एवम् तर्हि परादिः करिष्यते . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {32/76} परादौ gu.nav.rddhyauttvadiirghanalopaanusvaara;siibhaavenakaaraprati.sedha.h . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {33/76} यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {34/76} घेः :निति इति गुणः प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {35/76} गुण . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {36/76} वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {37/76} सख्युः असम्बुद्धौ इति णित्त्वे अचः ;न्णिति इति वृद्धिः प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {38/76} वृद्धि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {39/76} औत्त्व : औत्त्वम् च प्रतिषेध्यम् : त्रपुणि जतुनि तुम्बुरुणि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {40/76} इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {41/76} औत्त्व . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {42/76} दीर्घ : दीर्घत्वम् च न सिध्यति : कुण्डानि वनानि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {43/76} नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {44/76} मा भूत् एवम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {45/76} अतः दीर्घः ya;ni सुपि च इति एवम् भविष्यति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {46/76} इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {47/76} दीर्घ . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {48/76} नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {49/76} नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {50/76} नलोप . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {51/76} अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {52/76} मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {53/76} मा भूत् एवम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {54/76} नः च अपदान्तस्य झलि इति एवम् भविष्यति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {55/76} यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {56/76} अनुस्वार . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {57/76} ;सीभावेनकारप्रतिषेधः : ;सीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {58/76} सनुम्कस्य ;सीभावः प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {59/76} न एषः दोषः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {60/76} nirdi;syamaanasya aade;saa.h भवन्ति इति एवम् न भविष्यति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {61/76} यः तर्हि nirdi;syate तस्य न प्राप्नोति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {62/76} कस्मात् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {63/76} नुमा व्यवहितत्वात् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {64/76} एवम् तर्हि पूर्वान्तः करिष्यते . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {65/76} पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {66/76} यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {67/76} नपुंसकोपसर्जनह्रस्वत्वम् : aaraa;sastri.nii dhaanaa;sa.skulinii ni.skau;saambinii निर्वाराणसिनी . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {68/76} dvigusvara : pa;ncaaratninii da;saaratninii . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {69/76} numi कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {70/76} न वा बहिर:न्गलक्षणत्वात् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {71/76} न वा एषः दोषः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {72/76} किम् कारणम् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {73/76} बहिर:न्गलक्षणत्वात् . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {74/76} बहिर:न्गः नुम् , अन्तर:न्गाः एते विधयः . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {75/76} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 {76/76} द्विगुस्वरे भूयान् परिहारः : स:न्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति . . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {1/46} किमर्थम् इदम् उच्यते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {2/46} एचः इक् सवर्णाकारनिवृत्त्यर्थम् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {3/46} एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {4/46} सवर्ण्निवृत्त्यर्थम् तावत् : e:नः hrasva;saasane.su अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {5/46} अकारनिवृत्त्यर्थम् च . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {6/46} इमौ ऐचौ समाहारवर्णौ . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {7/46} मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {8/46} तयोः hrasva;saasane.su कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {9/46} मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {10/46} अस्ति प्रयोजनम् एतत् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {11/46} किम् तर्हि इति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {12/46} दीर्घप्रस:न्गः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {13/46} दीर्घाः तु इकः प्राप्नुवन्ति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {14/46} किम् कारणम् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {15/46} स्थाने अन्तरतमः भवति इति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {16/46} ननु च hrasvaade;se इति उच्यते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {17/46} तेन दीर्घाः न भविष्यन्ति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {18/46} विष्यार्थम् एतत् स्यात् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {19/46} एचः ह्रस्वप्रस:न्गे इक् भवति इति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {20/46} दीर्घाप्रस:न्गः तु निवर्तकत्वात् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {21/46} दीर्घाणाम् तु इकाम् अप्रस:न्गः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {22/46} किम् कारणम् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {23/46} निवर्तकत्वात् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {24/46} न अनेन इकः निर्वर्त्यन्ते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {25/46} किम् तर्हि . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {26/46} अनिकः निवर्त्यन्ते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {27/46} सिद्धाः एव ह्रस्वाः इकः च अनिकः च . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {28/46} तत्र अनेन अनिकः निवर्त्यन्ते . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {29/46} सवर्णनिवृत्त्यर्थेन तावत् न अर्थः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {30/46} सिद्धम् e:नः सस्थानत्वात् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {31/46} सिद्धम् एतत् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {32/46} कथम् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {33/46} e:नः सस्थानत्वात् इकारोकारौ भविष्यतः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {34/46} अर्धः एकारः अरधः ओकारः वा न भविष्यति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {35/46} ननु च e:नः सस्थानतरौ अर्धः एकारौकारौ . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {36/46} न तौ स्तः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {37/46} यदि हि तौ स्याताम् तौ एव अयम् upadi;set . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {38/46} ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते e;svasuun.rte , अध्वर्यो ओद्रिभिः सुतम् , ;सुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {39/46} पार्षदकृतिः एषा तत्रभवताम् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {40/46} न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {41/46} अकारनिवृत्त्यर्थेन अपि न अर्थः . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {42/46} ऐचोः च उत्तरभूयस्त्वात् . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {43/46} ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {44/46} भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {45/46} भूयसः एव ग्रहणानि भविष्यन्ति . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 {46/46} तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः pa;ncakaarukii भवति . . (1.1.49.1) P I.118.6 - 7 R I.360 {1/4} किम् इदम् स्थानेयोगा इति . (1.1.49.1) P I.118.6 - 7 R I.360 {2/4} स्थाने योगः अस्याः सा इयम् स्थानेयोगा . (1.1.49.1) P I.118.6 - 7 R I.360 {3/4} सप्तम्यलोपः निपातनात् . (1.1.49.1) P I.118.6 - 7 R I.360 {4/4} तृतियाया वा एत्वम् : स्थानेन योगः अस्याः सा इयम् स्थानेयोगा . . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {1/70} किमर्थम् पुनः इदम् उच्यते . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {2/70} षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {3/70} नियमाऋथः अयम् आरम्भः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {4/70} eka;satam षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {5/70} इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {6/70} तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {7/70} एवमर्थम् इदम् उच्यते . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {8/70} अस्ति प्रयोजनम् एतत् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {9/70} किम् तर्हि इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {10/70} अवयवषष्ठ्यादिषु अतिप्रस:न्गः ;सासः गोहः इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {11/70} अवयवषष्ठ्यादयः तु न सिध्यन्ति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {12/70} तत्र कः दोषः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {13/70} ;सासः इत् a:न्हलोः इति ;सासेः च अन्त्यस्य स्यात् उपधामात्रस्य च . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {14/70} ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {15/70} अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {16/70} अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {17/70} किम् कारणम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {18/70} योगस्य असन्दिग्धत्वात् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {19/70} सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {20/70} किम् वक्तव्यम् एतत् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {21/70} न हि . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {22/70} कथम् अनुच्यमानम् गंस्यते . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {23/70} लौकिकः अयम् दृष्टाण्तः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {24/70} तत् यथा लोके : कम् चित् कः चित् पृच्छति : ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् upadi;satu इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {25/70} सः तस्मै आचष्टे . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {26/70} अमुष्मिन् avakaa;se हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् avakaa;se हस्तवामः इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {27/70} यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ upadi;syate . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {28/70} एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {29/70} अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {30/70} अव्यक्तयोगा अयोगा . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {31/70} अथ वा योगवती योगा . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {32/70} का पुनः योगवती . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {33/70} यस्याः बहवः योगाः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {34/70} कुतः एतत् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {35/70} भूम्नि हि मतुप् भवति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {36/70} vi;si.s.taa वा षष्ठी स्थानेयोगा . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {37/70} अथ वा किम् चिद् लि:न्गम् आसज्य वक्ष्यामि : इत्थंलि:न्गा षष्ठी स्थानेयोगा भवति इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {38/70} न तत् लि:न्गम् अवयवषष्ठ्यादिषु करिष्यते . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {39/70} यदि एवम् ;सासः इत् a:न्हलोः ;सा हौ ;सासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लि:न्गम् आस:न्क्ष्यामि इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {40/70} न कर्तव्यम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {41/70} यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {42/70} कथम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {43/70} अधिकारः नाम त्रिप्रकारः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {44/70} कः चित् ekade;sastha.h सर्वम् ;सास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् ve;sma अभिज्वलयति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {45/70} अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {46/70} अपरः अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति योगे योगे उपतिष्ठते . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {47/70} तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {48/70} सम्प्रत्ययमात्रम् एतत् भवति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {49/70} न हि अनुच्चार्य ;सब्दम् लि:न्गम् ;सक्यम् आस:न्क्तुम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {50/70} एवम् तर्हि aade;se तत् लि:न्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {51/70} यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च vi;se.syam तत्र न सिध्यति : a:न्गस्य , हलः , अणः , सम्प्रसारणस्य इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {52/70} हल् अपि vi;se.sya.h अण् अपि vi;se.sya.h सम्प्रसारणम् अपि vi;se.syam . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {53/70} असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् vi;se.sayitum . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {54/70} तत् यथा . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {55/70} देवदत्तस्य पुत्रः पाणिः कम्बलः इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {56/70} तस्मात् न अर्थः नियमेन . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {57/70} ननु च उक्तम् eka;satam षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {58/70} न एषः दोषः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {59/70} यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च ;सब्दस्य तु ;सब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {60/70} ;सब्दस्य अपि ;सब्देन अनन्तरादयः अभिसम्बन्धाः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {61/70} अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {62/70} सन्देहमात्रम् एतत् भवति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {63/70} सर्वसन्देहेषु च इदम् उपतिष्ठते : व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {64/70} स्थाने इति व्याख्यास्यामः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {65/70} न तर्हि इदानीम् अयम् योगः वक्तव्यः . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {66/70} वक्तव्यः च . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {67/70} किम् प्रयोजनम् . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {68/70} षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {69/70} किम् कृतम् bhavati . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 {70/70} nirdi;syamaanasya aade;saa.h भवन्ति इति एषा परिभाषा न कर्तव्या भवति . . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {1/15} किम् उदाहरणम् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {2/15} इकः यण् अचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {3/15} न एतत् अस्ति . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {4/15} स:nkhyaataanude;sena अपि एतत् सिद्धम् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {5/15} इदम् तर्हि : तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {6/15} ननु च एतत् अपि स:nkhyaataanude;sena एव सिद्धम् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {7/15} इदम् तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {8/15} अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {9/15} यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {10/15} किम् पुनः तत् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {11/15} चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {12/15} पुनः स्थानग्रहणात् एकारौकारौ भवतः . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {13/15} अथ तमब्ग्रहणम् किमर्थम् . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {14/15} झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 {15/15} तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग् घसति त्रिष्टुब् भसति इति . . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {1/52} किमर्थम् पुनः इदम् उच्यते . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {2/52} स्थानिनः ekatvanirde;saat anekaade;sanirde;saat ca sarvaprasa:न्गः तस्मात् स्थानेन्तरतमवचनम् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {3/52} स्थानी एकत्वेन nirdi;syate : अकः इति , अनेकः च पुनः aade;sa.h pratinirdi;syate : दीर्घः इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {4/52} स्थानिनः ekatvanirde;saat anekaade;sanirde;saat ca sarvaprasa:न्गः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {5/52} सर्वे सर्वत्र प्राप्नुवन्ति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {6/52} इष्यते च अन्तरतमाः एव स्युः इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {7/52} तत् च अन्तरेण यत्नम् न सिध्यति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {8/52} तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {9/52} एवमर्थम् इदम् उच्यते . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {10/52} अस्ति प्रयोजनम् एतत् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {11/52} किम् तर्हि इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {12/52} यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् aade;sata.h : स्थाने प्राप्यमाणानाम् अन्तरतमः aade;sa.h भवति इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {13/52} कुतः पुनः इयम् विचारणा . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {14/52} उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण् रपरः इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {15/52} किम् च अतः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {16/52} यदि प्रकृतितः : इकः यण् अचि : यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : दधि अत्र मधु अत्र . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {17/52} कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {18/52} aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {19/52} तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : नेता लविता नायकः लावकः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {20/52} चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {21/52} aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {22/52} तथा ऋवर्णस्य गुणवृद्धिप्रस:न्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति इह एव स्यात् : कर्ता हर्ता , आस्तारकः , निपारकः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {23/52} आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {24/52} aade;sata.h पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति सर्वत्र सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {25/52} अथ aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः : वान्तः यि प्रत्यये : sthaaninirde;sa.h कर्तव्यः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {26/52} ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {27/52} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् vaantaade;sasya या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण sthaaninirde;sam सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {28/52} aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {29/52} कथम् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {30/52} वान्तग्रहणम् न करिष्यते . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {31/52} यि प्रत्यये एचः अयादयः भवन्ति इति एव . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {32/52} यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {33/52} क्षय्यजय्यौ ;सक्यार्थे इति एतत् नियमार्थम् भविष्यति : क्षिज्योः एव एचः इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {34/52} तयोः तर्हि ;सक्यार्थात् अन्यत्र अपि प्राप्नोति : क्षेयम् पापम् जेयः वृषलः इति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {35/52} उभयतः नियमः vij;naasyate : क्षिज्योः एव एचः अनयोः च ;सक्याऋथे eva iti . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {36/52} iha api tarhi niyamaat na praapnoti : lavyam , pavyam ava;syalaavyam ava;syapaavyam iti . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {37/52} tulyajaatiiyasya नियमः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {38/52} कः च तुल्यजातीयः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {39/52} यथाजातीयकः क्षिज्योः एच् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {40/52} katha;njaatiiyaka.h क्षिज्योः एच् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {41/52} एकारः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {42/52} एवम् अपि रायम् इच्छति रइयति अत्र अपि प्राप्नोति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {43/52} रायिः छान्दसः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {44/52} दृष्टानुविधिः छन्दसि भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {45/52} ऊदुपधयाः गोहः : aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {46/52} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {47/52} aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {48/52} क्रियते एतत् न्यासे एव . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {49/52} रदाभ्याम् निष्ठातः नः पूर्वस्य च दः : aade;sata.h अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {50/52} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र aade;saa.h भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {51/52} aade;sata.h अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 {52/52} क्रियते एतत् न्यासे एव . . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {1/30} किम् पुनः इदम् निर्वर्तकम् : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {2/30} कः च अत्र vi;se.sa.h . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {3/30} स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {4/30} स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {5/30} अस्य अपि प्राप्नोति : दधि मधु . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {6/30} अस्तु . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {7/30} न कः चित् अन्यः aade;sa.h pratinirdi;syate . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {8/30} tatra aantaryata.h dadhi;sabdasya dadhi;sabda.h eva madhu;sabdasya madhu;sabda.h एव aade;sa.h भविष्यति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {9/30} यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् : बिसम् बिसम् , मुसलम् मुसलम् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {10/30} इण्कोः इति षत्वम् प्राप्नोति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {11/30} अपि च इष्टा व्यवस्था न प्रकल्पेत . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {12/30} तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {13/30} अस्तु तर्हि प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {14/30} निर्वृत्तप्रतिपत्तौ निर्वृत्तिः . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {15/30} निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {16/30} सर्वे सर्वत्र प्राप्नुवन्ति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {17/30} किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {18/30} न साधीयः निर्वृत्तिः सिद्धा भवति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {19/30} न ब्रूमः निर्वृत्तिः न सिध्यति इति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {20/30} किम् तर्हि . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {21/30} इष्टा व्यवस्था न प्रकल्पेत . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {22/30} न सर्वे सर्वत्र इष्यन्ते . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {23/30} इदम् इदानीम् किमर्थम् स्यात् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {24/30} अनर्थकम् च . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {25/30} अनर्थकम् एतत् स्यात् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {26/30} यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {27/30} उक्तम् वा . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {28/30} किम् उक्तम् . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {29/30} सिद्धम् तु षष्ठ्यधिकारे वचनात् इति . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 {30/30} षष्ठ्यधिकारे अयम् योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य . . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {1/25} प्रत्यात्मवचनम् च . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {2/25} प्रत्यात्मम् इति च वक्तव्यम् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {3/25} किम् प्रयोजनम् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {4/25} यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {5/25} प्रत्यात्मवचनम् a;si.syam स्वभावसिद्धत्वात् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {6/25} प्रत्यात्मवचनम् a;si.syam . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {7/25} किम् कारणम् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {8/25} स्वभावसिद्धत्वात् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {9/25} स्वभावतः एतत् सिद्धम् . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {10/25} तत् यथा : समाजेषु samaa;se.su समवायेषु च आस्यताम् इति उच्यते . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {11/25} न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {12/25} अन्तरतमवचनम् च . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {13/25} अन्तरतमवचनम् च a;si.syam . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {14/25} योगः च अपि अयम् a;si.sya.h . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {15/25} कुतः . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {16/25} स्वभावसिद्धत्वात् एव . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {17/25} तत् यथा : समाजेषु samaa;se.su समवायेषु च आस्यताम् इति उक्ते न एव k.r;saa.h k.r;sai.h सह आसत न पाण्डवः पाण्डुभिः . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {18/25} येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {19/25} तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह ;सेरते . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {20/25} तथा यानि एतानि गोयुक्तकानि स:न्घुष्टकानि भवन्ति तानि अन्योन्यम् pa;syanti सब्दम् कुर्वन्ति . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {21/25} एवम् तावत् चेतनावत्सु . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {22/25} अचेतनेषु अपि . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {23/25} लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {24/25} तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः aakaa;sade;se निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 {25/25} तथा ज्योतिषः विकारः अर्चिः aakaa;sade;se निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः . . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {1/86} vya;njanasvaravyatikrame च तत्कालप्रस:न्गः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {2/86} vya;njanavyatikrame स्वरव्यतिक्रमे च तत्कालता प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {3/86} vya;njanavyatikrame : इष्टम् उप्तम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {4/86} आन्तर्यतः अर्धमात्रिकस्य vya;njanasya अर्धमात्रिकः इक् प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {5/86} न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {6/86} कः तर्हि . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {7/86} मात्रिकः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {8/86} यः अस्ति सः भविष्यति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {9/86} स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {10/86} आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {11/86} न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति .कः तर्हि . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {12/86} अर्धमात्रिकः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {13/86} यः अस्ति सः भविष्यति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {14/86} अक्षु च anekavar.naade;se.su . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {15/86} अक्षु च anekavar.naade;se.su तत्कालता प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {16/86} इदमः i;s : आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {17/86} न एषः दोषः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {18/86} भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {19/86} गुणवृद्ध्येज्भावेषु च . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {20/86} गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {21/86} आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः aade;saa.h प्राप्नुवन्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {22/86} न एषः दोषाः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {23/86} तपरे गुणवृद्धी . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {24/86} ननु च तः परः यस्मात् सः अयम् तपरः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {25/86} न इति आह . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {26/86} तात् अपि परः तपरः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {27/86} यदि तात् अपि परः तपरः .रृदोः अप् इति इह एव स्यात् : यवः , स्तवः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {28/86} लवः , पवः इति अत्र न स्यात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {29/86} न एषः तकारः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {30/86} कः तर्हि . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {31/86} दकारः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {32/86} किम् दकारे प्रयोजनम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {33/86} अथ किम् तकारे प्रयोजनम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {34/86} यदि असन्देहार्थः तकारः दकारः अपि . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {35/86} अथ मुखसुखार्थः तकारः दकारः अपि . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {36/86} एज्भावे : कुर्वाते कुर्वाथे . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {37/86} आन्तर्यतः अर्धतृतीयमात्रस्य .tisa;nj;nakasya अर्धतृतीयमात्रः एः प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {38/86} न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {39/86} ऋवर्णस्य गुणवृद्धिप्रस:न्गे सर्वप्रस:न्गः avi;se.saat . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {40/86} ऋवर्णस्य गुणवृद्धिप्रस:न्गे सर्वप्रस:न्गः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {41/86} सर्वे gu.nav.rddhisa;nj;nakaa.h ऋवर्णस्य स्थाने प्राप्नुवन्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {42/86} किम् कारणम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {43/86} avi;se.saat . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {44/86} न हि कः चित् vi;se.sa.h उपादीयते eva;njaatiiyaka.h gu.nav.rddhisa;nj;naka.h ऋवर्णस्य स्थाने भवति इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {45/86} अनुपादीयमाने vi;se.se सर्वप्रस:न्गः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {46/86} न वा ऋवर्णस्य स्थाने रपरप्रस:न्गात् अवर्णस्य आन्तर्यम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {47/86} न वा एषः दोषः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {48/86} किम् कारणम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {49/86} ऋवर्णस्य स्थाने रपरप्रस:न्गात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {50/86} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {51/86} तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {52/86} sarvaade;saprasa:न्गः तु अनेकाल्त्वात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {53/86} sarvaade;saprasa:न्गः तु gu.nav.rddhisa;nj;naka.h ऋवर्णस्य प्राप्नोति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {54/86} किम् कारणम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {55/86} अनेकाल्त्वात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {56/86} अनेकाल् ;सित् सर्वस्य इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {57/86} न वा अनेकाल्त्वस्य tadaa;srayatvaat .rvar.naade;sasya अविघातः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {58/86} न वा एषः दोषः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {59/86} किम् कारणम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {60/86} अनेकाल्त्वस्य tadaa;srayatvaat . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {61/86} यदा अयम् उः स्थाने तदा अनेकाल् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {62/86} अनेकाल्त्वस्य tadaa;srayatvaat .rvar.naade;sasya विघातः न भविष्यति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {63/86} अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {64/86} एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः aade;sa.h न अस्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {65/86} एतत् एव एतयोः आन्तर्यम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {66/86} सम्प्रयोगः वा na.s.taa;svadagdharathavat . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {67/86} अथ वा na.s.taa;svadagdharathavat सम्प्रयोगः भवति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {68/86} तत् यथा : तव a;sva.h नष्टः मम अपि रथः दग्धः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {69/86} उभौ सम्प्रयुज्यावहै इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {70/86} एवम् इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः aade;sa.h न अस्ति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {71/86} अस्तु नौ सम्प्रयोगः इति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {72/86} विषमः उपन्यासः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {73/86} चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {74/86} वर्णाः च पुनः अचेतनाः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {75/86} तत्र कि:न्कृतः सम्प्रयोगः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {76/86} यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयु:न्क्ते सः चेतनावान् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {77/86} एजवर्णयोः aade;se अवर्णम् स्थानिनः अवर्णप्रधानत्वात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {78/86} एजवर्णयोः aade;se अवर्णम् प्राप्नोति :खट्वा एलका , माला औपगवः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {79/86} किम् कारणम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {80/86} स्थानिनः अवर्णप्रधानत्वात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {81/86} स्थानी हि अत्र अवर्णप्रधानः . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {82/86} सिद्धम् तु उभयान्तर्यात् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {83/86} सिद्धम् एतत् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {84/86} कथम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {85/86} उभयोः यः अन्तरतमः तेन भवितव्यम् . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 {86/86} न च अवर्णम् उभयोः अन्तरतमम् . . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {1/42} किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् : उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते : उः स्थाने अण् च अनण् च अण् तु रपरः एव . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {2/42} कः च अत्र vi;se.sa.h . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {3/42} उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {4/42} उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {5/42} के पुनः उदात्तादयः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {6/42} उदात्तानुदात्तस्वरितानुनासिकाः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {7/42} कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् n.r.r;m.h पाहि . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {8/42} अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {9/42} यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {10/42} यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {11/42} कर्ता हर्ता वार्षगण्यः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {12/42} किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः e:नैचौ . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {13/42} पूर्वस्मिन् अपि पक्षे एषः दोषः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {14/42} किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {15/42} अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रस:न्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {16/42} यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {17/42} न जायते . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {18/42} जायते सः दोषः . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {19/42} कथम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {20/42} उदात्तः इति अनेन अणः अपि pratinirdi;syante अनणः अपि . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {21/42} यदि अपि pratinirdi;syante न तु प्राप्नुवन्ति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {22/42} किम् कारणम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {23/42} स्थाने अन्तरतमः भवति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {24/42} कुतः नु खलु द्वयोः परिभाषयोः saavakaa;sayo.h समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {25/42} अतः किम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {26/42} अतः एषः दोषः जायते : उदात्तादिषु दोषः इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {27/42} ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् aade;saa.h उच्यन्ते तेषु रपरत्वम् न प्राप्नोति : .रृतः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {28/42} सिद्धम् तु प्रस:न्गे रपरत्वात् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {29/42} सिद्धम् एतत् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {30/42} कथम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {31/42} प्रस:न्गे रपरत्वात् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {32/42} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {33/42} किम् वक्तव्यम् एतत् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {34/42} न हि . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {35/42} कथम् अनुच्यमानम् गंस्यते . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {36/42} स्थाने इति वर्तते sthaana;sabda.h च प्रस:न्गवाची . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {37/42} यदि एवम् aade;sa.h avi;se.sita.h भवति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {38/42} aade;sa.h च vi;se.sita.h . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {39/42} कथम् . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {40/42} द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {41/42} तत्र एवम् अभिसम्बन्धः करिष्यते : उः स्थाने अण् स्थाने इति . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 {42/42} उः प्रस:न्गे अण् प्रसज्यमानः एव रपरः भवति . . (1.1.51.2) P I.126.20 - 127.3 R I.382 {1/20} अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत . (1.1.51.2) P I.126.20 - 127.3 R I.382 {2/20} उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् . (1.1.51.2) P I.126.20 - 127.3 R I.382 {3/20} यः उः स्थाने भवति . (1.1.51.2) P I.126.20 - 127.3 R I.382 {4/20} कः च उः sthaane bhavati . (1.1.51.2) P I.126.20 - 127.3 R I.382 {5/20} aade;sa.h . (1.1.51.2) P I.126.20 - 127.3 R I.382 {6/20} aade;sa.h रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {7/20} aade;sa.h रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {8/20} के पुनः रीरिविधयः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {9/20} aka:nlopaana:nana:nrii:nri:naade;saa.h . (1.1.51.2) P I.126.20 - 127.3 R I.382 {10/20} aka:n: सौधातकिः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {11/20} लोपः : पैतृष्वसेयः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {12/20} आन:n : होतापोतारौ . (1.1.51.2) P I.126.20 - 127.3 R I.382 {13/20} अन:n : कर्ता हर्ता . (1.1.51.2) P I.126.20 - 127.3 R I.382 {14/20} री:n : मात्रीयति पित्रीयति . (1.1.51.2) P I.126.20 - 127.3 R I.382 {15/20} रि:n : क्रियते ह्रियते . (1.1.51.2) P I.126.20 - 127.3 R I.382 {16/20} उदात्तादिषु च . (1.1.51.2) P I.126.20 - 127.3 R I.382 {17/20} किम् . (1.1.51.2) P I.126.20 - 127.3 R I.382 {18/20} रपरत्वस्य प्रतिषेधः वक्तव्यः . (1.1.51.2) P I.126.20 - 127.3 R I.382 {19/20} कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् n.r.r;m.h पाहि . (1.1.51.2) P I.126.20 - 127.3 R I.382 {20/20} तस्मात् अण्ग्रहणम् कर्तव्यम् . . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {1/37} ekaade;sasya उपस:न्ख्यानम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {2/37} ekaade;sasya उपस:न्ख्यानम् कर्तव्यम् : kha.tvar;sya.h , maalar;sya.h . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {3/37} किम् पुनः कारणम् न सिध्यति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {4/37} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् ;सिष्यते . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {5/37} किम् तर्हि . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {6/37} उः च अन्यस्य च . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {7/37} अवयवग्रहणात् सिद्धम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {8/37} यत् अत्र ऋवर्णम् tadaa;srayam रपरत्वम् भविष्यति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {9/37} तत् यथा माषाः न भोक्तव्याः इति mi;sraa.h अपि न भुज्यन्ते . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {10/37} अवयवग्रहणात् सिद्धम् इति चेत् aade;se रान्तप्रतिषेधः . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {11/37} अव्ययवग्रहणात् सिद्धम् इति चेत् aade;se रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {12/37} यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {13/37} यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत : kha.tvar;sya.h , maalar;sya.h . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {14/37} न एवम् ;सक्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {15/37} इह हि दोषः स्यात् : कर्ता हर्ता किरति गिरति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {16/37} ऋवर्णान्तस्य इति उच्यते . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {17/37} न च एतत् ऋवर्णान्तम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {18/37} ननु च एतत् अपि vyapade;sivadbhaavena ऋवर्णान्तम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {19/37} अर्थवता vyapade;sivadbhaava.h न च एषः अर्थवान् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {20/37} तस्मात् न एवम् ;सक्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {21/37} न चेत् एवम् उपस:न्ख्यानम् कर्तव्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {22/37} इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {23/37} उभयम् न वक्तव्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {24/37} कथम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {25/37} इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रस:न्गे भवति लभते असौ अन्यतरतः vyapade;sam . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {26/37} तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {27/37} कथम् मातुः पितुः इति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {28/37} अस्तु अत्र रपरत्वम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {29/37} का रूपसिद्दिः . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {30/37} रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {31/37} न एवम् ;सक्यम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {32/37} इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {33/37} अप्रत्ययस्विसर्जनीयस्य इति उच्यते . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {34/37} प्रत्ययविसर्जनीयः च अयम् . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {35/37} लुप्यते अत्र प्रत्ययः रात् सस्य इति . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {36/37} एवम् तर्हि भ्रातुष्पुत्रग्रहणम् j;naapakam ekaade;sanimittaat षत्वप्रतिषेधस्य . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 {37/37} यत् अयम् कस्कादिषु bhraatu.sputra;sabdam पठति तत् j;naapayati आचार्यः न ekaade;sanimitttaat षत्वम् भवति इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {1/100} किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {2/100} कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {3/100} यदि अन्तः इति वर्तते ततः पूर्वान्तः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {4/100} अथ आदिः इति वर्तते ततः परादिः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {5/100} अथ उभयम् निवृत्तम् ततः अभक्तः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {6/100} कः च अत्र vi;se.sa.h . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {7/100} अभक्ते diirghalatvayagabhyastasvarahalaadi;se.savisarjaniiyaprati.sedha.h प्रत्ययाव्यवस्था च . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {8/100} यदि अभक्तः दीर्घत्वम् न प्राप्नोति : गीः , पूः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {9/100} रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {10/100} किम् पुनः कारणम् रेफवकाराभ्याम् धातुः vi;se.syate न पुनः पदम् vi;se.syate रेफवकारान्तस्य पदस्य इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {11/100} न एवम् ;सक्यम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {12/100} इह अपि प्रसज्येत : अग्निः , वायुः इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {13/100} एवम् तर्हि रेफवकाराभ्याम् पदम् vi;se.sayi.syaama.h धातुना इकम् : रेफवकारान्तस्य पदस्य इकः धातोः इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {14/100} एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {15/100} तस्मात् धातुः एव vi;se.syate . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {16/100} धातौ च vi;se.syamaa.ne इह दीर्घत्वम् न प्राप्नोति : गीः , पूः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {17/100} दीर्घ . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {18/100} लत्व : लत्वम् च न सिध्यति : निजेगिल्यते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {19/100} ग्रः य:नि इति लत्वम् न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {20/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {21/100} ग्रः इति अनन्तरयोगा एषा षष्ठी . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {22/100} एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {23/100} एवम् तर्हि य:ना आनन्तर्यम् vi;se.sayi.syaama.h . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {24/100} अथ वा ग्रः iti pa;ncamii . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {25/100} latva . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {26/100} yaksvara : यक्स्वरः च न सिध्यति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {27/100} गीर्यते स्वयम् एव , पूर्यते स्वयम् एव . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {28/100} अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {29/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {30/100} स्वरविधौ vya;njanam अविद्यमानवत् इति न अस्ति व्यवधानम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {31/100} यक्स्वर . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {32/100} अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : मा हि स्म ते पिपरुः , मा हि स्म ते बिभरुः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {33/100} अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {34/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {35/100} स्वरविधौ vya;njamam अविद्यमानवत् इति न अस्ति व्यवधानम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {36/100} अभ्यस्तस्वर . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {37/100} halaadi;se.sa : halaadi;se.sa.h च न सिध्यति : ववृते ववृधे . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {38/100} अभ्यासस्य इति halaadi;se.sa.h न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {39/100} halaadi;se.sa . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {40/100} विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {41/100} खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {42/100} विसर्जनीय . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {43/100} प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {44/100} रेफः अपि अभक्तः प्रत्ययः अपि . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {45/100} तत्र व्यवस्था न प्रकल्पते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {46/100} एवम् तर्हि पूर्वान्तः करिष्यते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {47/100} पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {48/100} यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् : रोः सुपि . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {49/100} रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {50/100} इह मा भूत् : गीर्षु पूर्षु . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {51/100} परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {52/100} विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {53/100} खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {54/100} परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {55/100} कल्पिपदस:न्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {56/100} यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयम् एव , पूर्यते स्वयम् एव . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {57/100} अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {58/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {59/100} upade;se इति वर्तते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {60/100} अथ वा पुनः अस्तु परादिः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {61/100} परादौ अकारलोपउत्वपुक्प्रतिषेधः च:नि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {62/100} यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {63/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {64/100} upade;se इति वर्तते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {65/100} यदि upade;se इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {66/100} न upade;sagraha.nena प्रकृतिः अभिसम्बध्यते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {67/100} किम् तर्हि . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {68/100} आर्धधातुकम् अभिसम्बध्यते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {69/100} aardhadhaatukopade;se यत् अकारान्तम् इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {70/100} अकारलोप . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {71/100} औत्व : औत्वम् च प्रतिषेध्यम् : चकार जहार . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {72/100} आतः औ णलः इति औत्वम् प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {73/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {74/100} nirdi;syamaanasya aade;saa.h भवन्ति इति एवम् न भविष्यति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {75/100} यः तर्हि nirdi;syate तस्य कस्मात् न भवति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {76/100} रेफेन व्यवहितत्वात् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {77/100} औत्व . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {78/100} पुक्प्रतिषेधः : पुक् च प्रतिषेध्यः : कारयति हारयति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {79/100} आताम् पुक् इति पुक् प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {80/100} पुक्प्रतिषेधः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {81/100} च:नि उपधाह्रस्वत्वम् च न सिध्यति : अचीकरत् अजीहरत् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {82/100} णौ च:नि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {83/100} च:नि उपधाह्रस्वत्वम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {84/100} इटः अव्यवस्था : इटः च व्यवस्था न प्रकल्पते : आस्तरिता निपरिता . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {85/100} इट् अपि परादिः रेफः अपि . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {86/100} तत्र व्यवस्था न प्रकल्पते . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {87/100} इटः अव्यवस्था . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {88/100} अभ्यासलोपः : अभ्यासलोपः च वक्तव्यः : ववृते ववृधे . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {89/100} अभ्यासस्य इति halaadi;se.sa.h न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {90/100} अभ्यासलोपः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {91/100} अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : मा हि स्म ते पिपरुः , मा हि स्म ते बिभरुः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {92/100} अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {93/100} अभ्यस्तस्वर . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {94/100} तादिस्वरः : तादिस्वरः च न सिध्यति : प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {95/100} तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {96/100} न एषः दोषः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {97/100} उक्तम् एतत् : k.rdupade;se वा ताद्यर्थम् इडर्थम् इति . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {98/100} तादिस्वरः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {99/100} दीर्घत्वम् : दीर्घत्वम् च न सिध्यति : गीः , पूः . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 {100/100} रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {1/14} किम् इदम् अल्ग्रहणम् antyavi;se.sa.nam आहोस्वित् aade;savi;se.sa.nam . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {2/14} किम् च अतः . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {3/14} यदि antyavi;se.sa.nam aade;sa.h avi;se.sita.h भवति . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {4/14} तत्र कः दोषः . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {5/14} अनेकाल् अपि aade;sa.h अन्त्यस्य प्रसज्येत . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {6/14} यदि पुनः अल् अन्त्यस्य इति उच्येत . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {7/14} तत्र अयम् अपि अर्थः अनेकाल् ;सित् सर्वस्य इति एतत् न वक्तव्यम् भवति . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {8/14} इदम् नियमार्थम् भविष्यति : अल् एव अन्त्यस्य भवति न अन्यः इति . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {9/14} एवम् अपि अन्त्यः avi;se.sita.h भवति . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {10/14} तत्र कः दोषः . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {11/14} वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {12/14} यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति antyavi;se.sa.ne अपि सति तत् न करिष्यते . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {13/14} कथम् . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 {14/14} :नित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति : :नित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति . . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {1/12} किमर्थम् पुनः इदम् उच्यते . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {2/12} अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {3/12} अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः क्रियते स्थाने प्रसक्तस्य . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {4/12} इतरथा हि अनिष्टप्रस:न्गः . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {5/12} इतरथा हि अनिष्टप्रस:न्गः प्रसज्येत . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {6/12} टित्किन्मितः अपि अन्त्यस्य स्युः . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {7/12} यदि पुनः ayam yoga;se.sa.h vij;naayeta . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {8/12} yoga;se.se च . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {9/12} किम् . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {10/12} अनिष्टम् प्रसज्येते . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {11/12} टित्किन्मितः अपि अन्त्यस्य स्युः . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 {12/12} तस्मात् सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने vij;naatasya अनुसंहारः इतरथा हि अनिष्टप्रस:न्गः इति . . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {1/12} तात:n अन्त्यस्य कस्मात् न भवति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {2/12} :नित् च अलः अन्त्यस्य इति प्राप्नोति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {3/12} तात:नि :नित्करणस्य saavakaa;satvaat विप्रतिषेधात् sarvaade;sa.h . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {4/12} तात:नि :नित्करणस्य saavakaa;sam . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {5/12} कः avakaa;sa.h . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {6/12} गुणवृद्धिप्रतिषेधार्थः :नकारः . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {7/12} तात:नि :नित्करणस्य saavakaa;satvaat विप्रतिषेधात् sarvaade;sa.h भविष्यति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {8/12} प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {9/12} यदि च अयम् नियोगतः sarvaade;sa.h स्यात् ततः एतत् प्रयोजनम् स्यात् . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {10/12} कुतः नु खलु एतत् :नित्करणात् अयम् sarvaade;sa.h भविष्यति न पुनः अन्त्यस्य स्यात् इति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {11/12} एवम् तर्हि एतत् एव j;naapayati न तात:n अन्त्यस्य स्थाने भवति इति यत् एतम् :नितम् करोति . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 {12/12} इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् aa;si.si अन्यतरस्याम् इति . . (1.1.54) P I.131.9 - 17 R I.395 - 396 {1/12} अलः अन्त्यस्य अदेः परस्य अनेकाल् ;सित् सर्वस्य इति अपवादविप्रतिषेधात् sarvaade;sa.h . (1.1.54) P I.131.9 - 17 R I.395 - 396 {2/12} अलः अन्त्यस्य इति उत्सर्गः . (1.1.54) P I.131.9 - 17 R I.395 - 396 {3/12} तस्य आदेः परस्य anekaal;sit सर्वस्य इति अपवादौ . (1.1.54) P I.131.9 - 17 R I.395 - 396 {4/12} अपवादविप्रतिषेधात् तु sarvaade;sa.h भविष्यति . (1.1.54) P I.131.9 - 17 R I.395 - 396 {5/12} आदेः परस्य इति अस्य avakaa;sa.h द्व्यन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्वीपम् . (1.1.54) P I.131.9 - 17 R I.395 - 396 {6/12} anekaal;sit सर्वस्य इति अस्य avakaa;sa.h अस्तेः भूः : भविता भवितुम् . (1.1.54) P I.131.9 - 17 R I.395 - 396 {7/12} इह उभयम् प्राप्नोति : अतः भिसः ऐस् . (1.1.54) P I.131.9 - 17 R I.395 - 396 {8/12} anekaal;sit सर्वस्य इति एतत् भवति विप्रतिषेधेन . (1.1.54) P I.131.9 - 17 R I.395 - 396 {9/12} ;सित् सर्वस्य इति अस्य avakaa;sa.h इदमः i;s : इतः , इह . (1.1.54) P I.131.9 - 17 R I.395 - 396 {10/12} आदेः परस्य इति अस्य avakaa;sa.h सः एव . (1.1.54) P I.131.9 - 17 R I.395 - 396 {11/12} इह उभयम् प्राप्नोति : अष्टाभ्यः au;s . (1.1.54) P I.131.9 - 17 R I.395 - 396 {12/12} ;सित् सर्वस्य इति एतत् भवति विप्रतिषेधेन . . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {1/27} ;सित् सर्वस्य इति किम् उदाहरणम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {2/27} इदमः i;s : इतः , इह . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {3/27} न एतत् अस्ति प्रयोजनम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {4/27} ;सित्करणात् एव अत्र sarvaade;sa.h भविष्यति . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {5/27} इदम् तर्हि : अष्टाभ्यः au;s . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {6/27} ननु च अत्र अपि ;सित्करणात् एव sarvaade;sa.h भविष्यति . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {7/27} इदम् तर्हि : जसः ;सी ja;s;saso.h ;सिः . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {8/27} ननु च अत्र अपि ;सित्करणात् एव sarvaade;sa.h भविष्यति . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {9/27} अस्ति अन्यत् ;सित्करणे prayojanam . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {10/27} kim . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {11/27} vi;se.sa.naartha.h . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {12/27} kva vi;se.sa.naarthena अर्थः . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {13/27} ;सि सर्वनामस्थानम् विभाषा :ni;syo.h इति . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {14/27} ;सित् सर्वस्य इति ;सक्यम् अकर्तुम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {15/27} कथम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {16/27} अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः syaat . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {17/27} asatyaam pratyayasa;nj;naayaam itsa;nj;naa na syaat . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {18/27} asatyaam itsa;nj;naayaam लोपः न स्यात् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {19/27} असति लोपे अनेकाल् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {20/27} यदा अनेकाल् तदा sarvaade;sa.h . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {21/27} यदा sarvaade;sa.h तद प्रत्ययः . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {22/27} यदा प्रत्ययः tadaa itsa;nj;naa . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {23/27} yadaa itsa;nj;naa tadaa लोपः . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {24/27} एवम् तर्हि सिद्धे सति यत् ;सित् सर्वस्य इति आह तत् j;naapayati आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {25/27} किम् एतस्य j;naapane प्रयोजनम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {26/27} तत्र asaruupasarvaade;saapprati.sedhe.su p.rthaktvanirde;sa.h अनाकारान्तत्वात् इति उक्तम् . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 {27/27} तत् न वक्तव्यम् भवति इति . . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {1/27} वत्करणम् किमर्थम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {2/27} स्थानी aade;sa.h अनल्विधौ इति इयति उच्यमाने sa;nj;naadhikara.h ayam tatra sthaanii aade;sasya sa;nj;naa syaat . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {3/27} tatra कः दोषः . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {4/27} आ:नः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {5/27} हन्तेः न स्यात् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {6/27} वत्करणे पुनः क्रियमाणे न दोषः भवति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {7/27} स्थानिकार्यम् aade;se atidi;syate गुरुवत् गुरुपुत्रः इति यथा . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {8/27} अथ aade;sagraha.nam किमर्थम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {9/27} स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {10/27} यः स्थाने भवति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {11/27} कः च स्थाने भवति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {12/27} aade;sa.h . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {13/27} इदम् तर्हि प्रयोजनम् aade;samaatram स्थानिवत् यथा स्यात् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {14/27} ekade;savik.rtasya उपस:न्ख्यानम् चोदयिष्यति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {15/27} तत् न वक्तव्यम् भवति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {16/27} अथ विधिग्रहणम् किमर्थम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {17/27} सर्वविभक्त्यन्तः समासः यथा vij;naayeta : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {18/27} न एतत् अस्ति प्रयोजनम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {19/27} praatipadikarnirde;sa.h अयम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {20/27} praatipadikarnirde;saa.h च अर्थतन्त्राः भवन्ति . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {21/27} न कां चित् प्राधान्येन विभक्तिम् aa;srayanti . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {22/27} तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् aa;srayitum बुद्धिः उपजायते सा सा aa;srayitavyaa . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {23/27} इदम् तर्हि प्रयोजनम् : उत्तरपदलोपः yathaa vij;naayeta : alam aa;srayate alaa;s.raya.h , alaa;sraya.h vidhi.h alvidhi.h iti . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {24/27} yatra praadhaanyena al aa;sriiyate tatra eva prati.sedha.h syaat . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {25/27} yatra vi;se.sa.natvena al aa;sriiyate tatra प्रतिषेधः न स्यात् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {26/27} किम् प्रयोजनम् . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 {27/27} प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति . . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {1/32} किमर्थम् पुनः idam ucyate . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {2/32} sthaanyaade;sap.rthaktvaat aade;se sthaanivadanude;sa.h गुरुवत् गुरुपुत्रे इति यथा . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {3/32} अन्यः स्थानी अन्यः aade;sa.h . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {4/32} sthaanyaade;sap.rthaktvaat एतस्मात् कारणात् स्थानिकार्यम् aade;se न प्राप्नोति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {5/32} तत्र कः दोषः . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {6/32} आ:नः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {7/32} इष्यते च वधेः अपि स्यात् इति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {8/32} तत् च अन्तरेण यत्नम् न सिध्यति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {9/32} तस्मात् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {10/32} sthaanivadanude;sa.h . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {11/32} एवमर्थम् इदम् उच्यते . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {12/32} गुरुवत् गुरुपुत्रः iti yathaa . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {13/32} tat yathaa guruvat asmin guruputre vartitavyam iti gurau yat kaaryam tat guruputre atidi;syate , evam iha api sthaanikaaryam aade;se atidi;syate . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {14/32} na etat asti prayojanam . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {15/32} लोकतः एतत् सिद्धम् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {16/32} तत् यथा लोके यः यस्य प्रस:न्गे भवति लभते असौ तत्कार्याणि . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {17/32} तत् यथा उपाध्यायस्य ;सिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {18/32} यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {19/32} अस्ति च इह कः चित् पुरुषारम्भः . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {20/32} अस्ति इति आह . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {21/32} कः . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {22/32} स्वरूपविधिः . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {23/32} हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {24/32} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati स्थानिवत् aade;sa.h भवति इति यत् अयम् युष्मदस्मदोः anaade;se इति aade;saprati.sedham ;सास्ति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {25/32} कथम् कृत्वा j;naapakam . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {26/32} युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रस:न्गः यत् aade;se स्यात् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {27/32} pa;syati तु आचार्यः स्थानिवत् aade;sa.h भवति इति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {28/32} अतः aade;se प्रतिषेधम् ;सास्ति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {29/32} इदम् तर्हि प्रयोजनम् : अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् : द्यौः , पन्थाः , सः इति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {30/32} एतत् अपि न अस्ति प्रयोजनम् . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {31/32} आचार्यप्रवृत्तिः j;naapayati अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 {32/32} तस्मात् न अर्थः अनेन योगेन . . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {1/37} आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे avi;se.sa.ne अप्राप्तिः तस्य adar;sanaat . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {2/37} अल्विधौ प्रतिषेधे असति अपि vi;se.sa.ne samaa;sriiyama.ne असति तस्मिन् vi;se.sa.ne अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {3/37} किम् कारणम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {4/37} तस्य adar;sanaat . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {5/37} वलादेः इति उच्यते न च अत्र वलादिम् pa;syaama.h . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {6/37} ननु च एवमर्थः एव अयम् यत्नः क्रियते : अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {7/37} सत्यम् एवमर्थः न तु प्राप्नोति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {8/37} किम् कारणम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {9/37} saamaanyaatide;se vi;se.saanatide;sa.h . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {10/37} saamanye hi atidi;syamaane vi;se.sa.h न अतिदिष्टः भवति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {11/37} तत् यथा : ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये atidi;syate . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {12/37} yat vi;si.s.tam माठरे कौण्डिन्ये वा न तत् atidi;syate . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {13/37} एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् atidi;syate यत् vi;si.s.tam वलादेः इति न तत् atidi;syate . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {14/37} यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {15/37} अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {16/37} vi;si.s.tam हि एषः अलम् aa;srayate वलम् नाम . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {17/37} इह च प्रतिषेधः न भविष्यति : अग्रहीत् इति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {18/37} vi;si.s.tam हि एषः अनलम् aa;srayati इटम् नाम . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {19/37} यदि तर्हि सामान्यम् अपि atidi;syate vi;se.sa.h च सति aa;sraye विधिः इष्टः . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {20/37} सति च वलादित्वे इटा भवितव्यम् : अरुदिताम् अरुदितम् अरुदित . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {21/37} किम् अतः यत् सति भवितव्यम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {22/37} प्रतिषेधः तु प्राप्नोति अल्विधित्वात् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {23/37} प्रतिषेधः तु प्राप्नोति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {24/37} किम् कारणम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {25/37} अल्विधित्वात् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {26/37} अल्विधिः अयम् भवति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {27/37} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {28/37} न वा aanude;sikasya प्रतिषेधात् इतरेण भावः . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {29/37} न वा एषः दोषः . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {30/37} किम् कारणम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {31/37} aanude;sikasya प्रतिषेधात् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {32/37} अस्तु अत्र aanude;sikasya वलादित्वस्य प्रतिषेधः . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {33/37} svaa;srayam अत्र वलादित्वम् भविष्यति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {34/37} न एतत् विवदामहे वलादिः न वलादिः इति . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {35/37} किम् तर्हि . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {36/37} स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 {37/37} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {1/37} किम् पुनः aade;sini अलि aa;sriiyamaa.ne प्रतिषेधः bhavati aahosvit avi;se.se.na aade;se aade;sini ca . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {2/37} कः च अत्र vi;se.sa.h . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {3/37} aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {4/37} aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {5/37} kuru iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca laghuupadhatvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {6/37} tatra laghuupadhagu.na.h praapnoti . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {7/37} vadhakam iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca adupadhatvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {8/37} tatra v.rddhi.h praapnoti . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {9/37} piba iti atra sthaanivadbhaavaat a:ngasa;nj;naa ;svaa;srayam ca laghuupadhatvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {10/37} tatra gu.na.h praapnoti . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {11/37} astu tarhi avi;se.se.na aade;se aade;sini ca . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {12/37} aade;syaade;se iti cet supti:nk.rdatidi.s.te.su upasa:nkhyaanam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {13/37} aade;syaade;se iti cet supti:न्कृदतिदिष्टेषु उपस:न्ख्यानम् कर्तव्यम् . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {14/37} सुप् : वृक्षाय प्लक्षाय . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {15/37} sthaanivadbhaavaat supsa;nj;naa svaa;srayam ca ya;naaditvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {16/37} tatra prati.sedha.h praapnoti . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {17/37} sup . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {18/37} ti:n : aruditaam aruditam arudita . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {19/37} sthaanivadbhaavaat saarvadhaatukasa;nj;naa svaa;srayam ca valaaditvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {20/37} tatra प्रतिषेधः प्राप्नोति . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {21/37} ति:n . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {22/37} कृदतिदिष्टम् : bhuvanam , suvanam , dhuvanam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {23/37} sthaanivadbhaavaat pratyayasa;nj;naa svaa;srayam ca ajaaditvam . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {24/37} tatra प्रतिषेधः प्राप्नोति . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {25/37} किम् पुनः अत्र ज्यायः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {26/37} aade;sini ali aa;sriiyamaa.ne प्रतिषेधः इति ज्यायः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {27/37} कुतः एतत् . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {28/37} तथा हि अयम् vi;si.s.tam स्थानिकार्यम् aade;se atidi;sati गुरुवत् गुरुपुत्रे इति यथा . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {29/37} तत् यथा : गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपस:न्ग्रहणाच् च इति . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {30/37} यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {31/37} अस्तु तर्हि aade;sini अलि aa;sriiyamaa.ne प्रतिषेधः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {32/37} ननु च उक्तम् aade;syalvidhiprati.sedhe कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {33/37} न एषः दोषः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {34/37} करोतौ taparakara.nanirde;saat सिद्धम् . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {35/37} पिबतिः अदन्तः . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {36/37} वधकम् इति न अयम् ण्वुल् . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 {37/37} अन्यः अयम् aka;sabda.h कित् औणादिकः रुचकः इति यथा . . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {1/46} ekade;savik.rtasya उपस:न्ख्यानम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {2/46} ekade;savik.rtasya उपस:न्ख्यानम् कर्तव्यम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {3/46} किम् प्रयोजनम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {4/46} पचतु पचन्तु . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {5/46} ति:न्ग्रहणेन ग्रहणम् यथा स्यात् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {6/46} ekade;savik.rtasya अनन्यत्वात् सिद्धम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {7/46} ekade;savik.rtam अनन्यवत् भवति इति ति:न्ग्रहणेन ग्रहणम् भविष्यति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {8/46} तत् यथ : ;स्वा कर्णे वा पुच्छे वा छिन्ने ;स्वा एव भवति न a;sva.h न गर्दभः इति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {9/46} anityatvavij;naanam तु तस्मात् उपस:न्ख्यनम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {10/46} anityatvavij;naanam तु भवति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {11/46} नित्याः ;सब्दाः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {12/46} नित्येषु नाम ;सब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {13/46} तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {14/46} तस्मात् उपस:न्ख्यनम् कर्तव्यम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {15/46} भारद्वाजीयाः पठन्ति : ekade;savik.rte.su उपस:न्ख्यानम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {16/46} ekade;savik.rte.su उपस:न्ख्यानम् कर्तव्यम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {17/46} किम् प्रयोजनम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {18/46} पचतु पचन्तु : ति:न्ग्रहणेन ग्रहणम् यथा स्यात् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {19/46} किम् च कारणम् na syaat . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {20/46} anaade;satvaat . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {21/46} aade;sa.h स्थानिवत् इति उच्यते , न च इमे aade;saa.h . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {22/46} रूपान्यत्वात् च . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {23/46} अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {24/46} इमे अपि aade;saa.h . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {25/46} कथम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {26/46} aadi;syate यः सः aade;sa.h . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {27/46} ime ca api aadi;syante . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {28/46} aade;sa.h sthaanivat iti cet na anaa;sritatvaat . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {29/46} aade;sa.h स्थानिवत् इति चेत् तत् न . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {30/46} किम् कारणम् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {31/46} anaa;sritatvaat . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {32/46} यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {33/46} न एतत् मन्तव्यम् : समुदाये aa;sriiyamaa.ne अवयवः न aa;sriiyate इति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {34/46} अभ्यन्तरः हि समुदायस्य अवयवः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {35/46} तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {36/46} aa;sraya.h इति चेत् अल्विधिप्रस:न्गः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {37/46} aa;sraya.h इति चेत् अल्विधिः अयम् भवति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {38/46} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {39/46} न एषः दोषः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {40/46} न एवम् सति कः चित् अपि अनल्विधिः स्यात् . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {41/46} उच्यते च इदम् अनल्विधौ इति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {42/46} तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः अल्विधिः इति . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {43/46} कः च साधीयः अल्विधिः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {44/46} yatra praadhaanyena al aa;sriiyate . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {45/46} yatra naantariiyaka.h al aa;sriiyate na asau अल्विधिः . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 {46/46} अथ वा उक्तम् aade;sagraha.nasya प्रयोजनम् : aade;samaatram स्थानिवत् यथा स्यात् इति . . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {1/41} अनुपपन्नम् sthaanyaade;satvam नित्यत्वात् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {2/41} स्थानी aade;sa.h इति एतत् नित्येषु ;सब्देषु न उपपद्यते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {3/41} किम् कारणम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {4/41} नित्यत्वात् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {5/41} स्थानी हि नाम् यः भूत्वा न भवति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {6/41} aade;sa.h हि नाम यः अभूत्वा भवति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {7/41} एतत् च नित्येषु ;सब्देषु न उपपद्यते यत् सतः नाम vinaa;sa.h स्यात् असतः वा प्रादुर्भावः इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {8/41} सिद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि sthaana;sabdaprayogaat . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {9/41} सिद्धम् एतत् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {10/41} कथम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {11/41} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि sthaana;sabda.h वर्तते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {12/41} लोके तावत् : उपाध्यायस्य स्थाने ;सिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {13/41} वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {14/41} कार्यविपरिणामात् वा सिद्धम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {15/41} अथ वा कार्यविपरिणामात् सिद्धम् एतत् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {16/41} किम् इदम् कार्यविपरिणामात् इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {17/41} कार्या बुद्धिः . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {18/41} सा विपरिणम्यते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {19/41} ननु च कार्याविपरिणामात् इति भवितव्यम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {20/41} सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {21/41} अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {22/41} कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {23/41} परिहारन्तरम् एव इदम् मत्वा पठितम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {24/41} कथम् च इदम् परिहारान्तरम् स्यात् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {25/41} यदि भूतपूर्वे sthaana;sabda.h वर्तते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {26/41} भूतपूर्वे च अपि sthaana;sabda.h वर्तते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {27/41} कथम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {28/41} बुद्ध्या . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {29/41} तत् यथा कः चित् कस्मै चित् upadi;sati प्राचीनम् ग्रामात् आम्राः इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {30/41} तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {31/41} ततः pa;scaat अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {32/41} सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {33/41} सः ततः pa;syati बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {34/41} नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {35/41} बुद्धिः तु अस्य विपरिणम्यते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {36/41} एवम् इह अपि अस्तिः अस्मै avi;se.se.na उपदिष्टः . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {37/41} तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {38/41} सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {39/41} सः ततः pa;syati बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {40/41} नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 {41/41} बुद्धिः तु अस्य विपरिणम्यते . . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {1/19} अपवादप्रस:न्गः तु स्थानिवत्त्वात् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {2/19} अपवादे उत्सर्गकृतम् च प्राप्नोति . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {3/19} कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {4/19} किम् कारणम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {5/19} स्थानिवत्त्वात् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {6/19} उक्तम् वा . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {7/19} किम् उक्तम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {8/19} विषयेण तु नानालि:न्गकरणात् सिद्धम् इति . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {9/19} अथ वा . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {10/19} सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {11/19} सिद्धम् एतत् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {12/19} कथम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {13/19} षष्ठीनिर्दिष्टस्य aade;sa.h स्थानिवत् इति वक्तव्यम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {14/19} तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {15/19} न कर्तव्यम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {16/19} प्रकृतम् अनुवर्तते . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {17/19} क्व प्रकृतम् . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {18/19} षष्ठी स्थानेयोगा इति . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 {19/19} अथ वा आचार्यप्रवृत्तिः j;naapayati न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् ;स्यनादीनाम् कान् चित् ;सितः करोति : ;स्यन् , ;स्नम् , ;स्ना , ;सः , ;स्नुः इति . . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {1/141} तस्य दोषः tayaade;se उभयप्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {2/141} तस्य एतस्य लक्षणस्य दोषः : tayaade;se उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {3/141} तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {4/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {5/141} अयच् प्रत्ययान्तरम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {6/141} यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {7/141} मा भूत् एवम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {8/141} मात्रचः इति एवम् भविष्यति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {9/141} कथम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {10/141} मात्रच् इति न इदम् प्रत्ययग्रहणम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {11/141} किम् तर्हि . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {12/141} प्रत्याहारग्रहणम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {13/141} क्व सन्निविष्टानाम् प्रत्याहारः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {14/141} maatra;sabdaat प्रभृति आ आयचः चकारात् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {15/141} यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {16/141} अतः इति वर्तते . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {17/141} एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {18/141} sad.r;sasya अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {19/141} जात्यख्यायाम् vacanaatide;se स्थानिवद्भावप्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {20/141} जात्यख्यायाम् vacanaatide;se स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {21/141} व्रीहिभ्यः आगतः इति अत्र घेः :निति इत् गुणः प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {22/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {23/141} उक्तम् एतत् : arthaatide;saat सिद्धम् इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {24/141} :न्याब्ग्रहणे अदीर्घः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {25/141} :न्याब्ग्रहणे अदीर्घः aade;sa.h न स्थानिवत् इति वक्तव्यम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {26/141} किम् प्रयोजनम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {27/141} ni.skau;saambi.h , अतिखट्वः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {28/141} :न्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {29/141} ननु च दीर्घात् इति उच्यते . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {30/141} तत् न वक्तव्यम् भवति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {31/141} किम् पुनः अत्र ज्यायः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {32/141} स्थानिवत्प्रतिषेधः एव ज्यायान् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {33/141} इदम् अपि सिद्धम् भवति : अतिखट्वाय अतिमालाय . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {34/141} याट् आपः इति याट् न भवति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {35/141} अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {36/141} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {37/141} ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया ;सक्यम् इह उपस्थातुम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {38/141} न इति आह . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {39/141} न हि इदानीम् क्व चित् अपि स्थानिवद्भावः syaat . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {40/141} tat tarhi vaktavyam . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {41/141} na vaktavyam . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {42/141} pra;sli.s.tanirde;saat siddham . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {43/141} pra;sli.s.tanirde;sa.h अयम् : :नी* ई* ईकारान्तात् आ* आप् आकारान्तात् इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {44/141} आहिभुवोः ईट्प्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {45/141} आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {46/141} अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {47/141} आहेः तावत् न वक्तव्यः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {48/141} आचार्यप्रवृत्तिः j;naapayati न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् ;सास्ति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {49/141} न एतत् अस्ति प्रयोजनम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {50/141} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {51/141} किम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {52/141} भूतपूर्वगतिः यथा vij;naayeta : झलादिः यः भूतपूर्वः इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {53/141} यदि एवम् थवचनम् अनर्थकम् स्यात् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {54/141} आथिम् एव अयम् उच्चारयेत् : ब्रुवः pa;ncaanaam आदितः आथः ब्रुवः इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {55/141} भवतेः च अपि न वक्तव्यः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {56/141} अस्तिसिचः अपृक्ते इति द्विसकारकः nirde;sa.h : अस्तेः सकारान्तात् इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {57/141} vadhyaade;se वृद्धितत्वप्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {58/141} vadhyaade;se वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकम् पुष्करम् इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {59/141} स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {60/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {61/141} उक्तम् एतत् : न अयम् ण्वुल् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {62/141} अन्यः अयम् aka;sabda.h कित् औणादिकः रुचकः इति यथा . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {63/141} इड्विधिः च . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {64/141} इड्विधेयः : आवधिषीष्ट . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {65/141} एकाचः upade;se अनुदात्तात् इति प्रतिषेधः प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {66/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {67/141} आद्युदात्तनिपातनम् करिष्यते . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {68/141} स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {69/141} एवम् अपि upade;sivadbhaava.h वक्तव्यः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {70/141} यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {71/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {72/141} आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {73/141} तत्र आर्धधातुकसामान्ये वधिभावे कृते सति ;सिष्टत्वात् प्रत्ययस्वरः भविष्यति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {74/141} आकारान्तात् नुक्षुक्प्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {75/141} आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {76/141} लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {77/141} लीभियोः pra;sli.s.tanirde;saat सिद्धम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {78/141} लीभियोः pra;sli.s.tanirde;sa.h अयम् : lii* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {79/141} lo.daade;se ;साभावजभावधित्वहिलोपैत्त्वप्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {80/141} lo.daade;se एषाम् प्रतिषेधः वक्तव्यः : ;सिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {81/141} lo.daade;se कृते ;साभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {82/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {83/141} इदम् इह सम्प्रधार्यम् : lo.daade;sa.h क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {84/141} परत्वात् lo.daade;sa.h . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {85/141} अथ इदानीम् lo.daade;se कृते पुनःप्रस:ngavij;naanaat कस्मात् एते विधयः न भवन्ति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {86/141} सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {87/141} trayaade;se स्रन्तप्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {88/141} trayaade;se स्रन्तस्य प्रतिषेधः वक्तव्यः : तिसृणाम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {89/141} तिसृभावे कृते त्रेः त्रयः इति trayaade;sa.h प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {90/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {91/141} इदम् इह सम्प्रधार्यम् : तिसृभावः क्रियताम् trayaade;sa.h इति किम् अत्र कर्तव्यम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {92/141} परत्वात् तिसृभावः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {93/141} अथ इदानीम् तिसृभावे कृते पुनःप्रस:ngavij;naanaat trayaade;sa.h कस्मात् न भवति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {94/141} सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {95/141} आम्विधौ च . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {96/141} आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः : चतस्रः तिष्ठन्ति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {97/141} चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {98/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {99/141} इदम् इह सम्प्रधार्यम् : चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {100/141} परत्वात् चतसृभावः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {101/141} अथ इदानीम् चतसृभावे कृते पुनःप्रस:ngavij;naanaat आम् कस्मात् न भवति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {102/141} सकृद्गतौ विप्रतिषेधे yat baadhitam tat baadhitam eva iti . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {103/141} svare vasvaade;se . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {104/141} svare vasvaade;se प्रतिषेधः वक्तव्यः : विदुषः pa;sya . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {105/141} ;सतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {106/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {107/141} अनुमः इति प्रतिषेधः भविष्यति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {108/141} अनुमः इति उच्यते न च अत्र नुमम् pa;syaama.h . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {109/141} अनुमः इति न इदम् आगमग्रहणम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {110/141} किम् तर्हि . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {111/141} प्रत्याहारग्रहणम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {112/141} क्व सन्निविष्टानाम् प्रत्याहारः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {113/141} उकारात् प्रभृति आ नुमः मकारात् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {114/141} यदि प्रत्याहारग्रहणम् लुनता पुनता अत्र अपि प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {115/141} अनुम्ग्रहणेन न ;सत्रन्तम् vi;se.syate . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {116/141} किम् तर्हि . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {117/141} ;सता एव vi;se.syate : ;सता यः अनुम्कः इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {118/141} ava;syam च एतत् एवम् vij;neyam . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {119/141} आगमग्रहणे हि सति इह प्रसज्येत : mu;ncataa mu;ncata.h इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {120/141} गोः पूर्वणित्त्वात्वस्वरेषु . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {121/141} गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः : चित्रग्वग्रम् , ;सबलग्वग्रम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {122/141} सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {123/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {124/141} e:नः इति वर्तते . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {125/141} तत्र अनल्विधौ इति प्रतिषेधः भविष्यति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {126/141} एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {127/141} णित्त्वम् : चित्रगुः , चित्रगू चित्रगवः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {128/141} गोतो णित् इति णित्त्वम् प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {129/141} आत्वम् : चित्रगुम् pa;sya ;सबलगुम् pa;sya . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {130/141} आ ओतः इति आत्वम् प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {131/141} न एषः दोषः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {132/141} तपरकरणात् सिद्धम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {133/141} तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {134/141} स्वर : बहुगुमान् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {135/141} न go;svansaavavar.na इति प्रतिषेधः प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {136/141} करोतिपिब्योः प्रतिषेधः . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {137/141} करोतिपिब्योः प्रतिषेधः वक्तव्यः : कुरु पिब इति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {138/141} स्थानिवद्भावात् लघूपधगुणः प्राप्नोति . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {139/141} उक्तम् वा . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {140/141} किम् उक्तम् . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 {141/141} करोतौ taparakara.nanirde;saat सिद्धम् , पिबतिः अदन्तः इति . . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {1/134} अचः इति किमर्थम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {2/134} pra;sna.h , द्यूत्वा , आक्राष्टाम् आगत्य . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {3/134} pra;sna.h , vi;sna.h इति अत्र छकारस्य ;सकारः परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {4/134} तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {5/134} अचः इति वचनात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {6/134} न एतत् अस्ति प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {7/134} क्रियमाणे अपि वै अज्ग्रहणे ava;syam अत्र तुगभावे यत्नः कर्तव्यः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {8/134} अन्तर:न्गत्वात् हि तुक् प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {9/134} इदम् तर्हि : द्यूत्वा . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {10/134} वकारस्य ऊठ् परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {11/134} तस्य स्थानिवद्भावात् अचि इति ya.naade;sa.h न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {12/134} अचः इति वचनात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {13/134} एतत् अपि न अस्ति प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {14/134} svaa;srayam अत्र अच्त्वम् भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {15/134} अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {16/134} इदम् तर्हि प्रयोजनम् : आक्राष्टाम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {17/134} सिचः लोपः परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {18/134} तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {19/134} अचः इति वचनात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {20/134} एतत् अपि न अस्ति प्रयोजनम् .वक्ष्यति एतत् : पूर्वत्रासिद्धे न स्थानिवत् इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {21/134} इदम् तर्हि प्रयोजनम् : आगत्य , अभिगत्य . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {22/134} अनुनासिकलोपः परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {23/134} तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {24/134} अचः इति वचनात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {25/134} अथ परस्मिन् इति किमर्थम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {26/134} युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {27/134} युवजानिः , वधूजानिः इति : जायायाः नि:n न परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {28/134} तस्य स्थानिवद्भावात् वलि इति यलोपः na praapnoti . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {29/134} parasmin iti vacanaat bhavati . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {30/134} na etat asti prayojanam . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {31/134} svaa;srayam atra valtam भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {32/134} अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {33/134} इदम् तर्हि प्रयोजनम् : द्विपदिका त्रिपदिका . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {34/134} पादस्य लोपः न परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {35/134} तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {36/134} परस्मिन् इति वचनात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {37/134} एतत् अपि न अस्ति प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {38/134} पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {39/134} इदम् तर्हि प्रयोजनम् : वैयाघ्रपद्यः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {40/134} ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {41/134} asti hi anyat punarlopavacane prayojanam . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {42/134} kim . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {43/134} yatra bhasa;nj;naa na : vyaaghrapaat , ;syenapaat iti . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {44/134} idam ca api उदाहरणम् : आदीध्ये , आवेव्ये . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {45/134} इकारस्य एकारः न परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {46/134} तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {47/134} परस्मिन् इति वचनात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {48/134} अथ पूर्वविधौ इति किम् अर्थम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {49/134} हे गौः , बाभ्रवीयाः , नैधेयः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {50/134} हे गौः इति औकारः परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {51/134} तस्य स्थानिवद्भावात् e:न्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {52/134} पूर्वविधौ इति वचनात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {53/134} न एतत् अस्ति प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {54/134} आचार्यप्रवृत्तिः j;naapayati न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् e:न्ह्रस्वात् सम्बुद्धेः इति e:न्ग्रहणम् करोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {55/134} न एतत् अस्ति j;naapakam . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {56/134} गोर्थम् एतत् स्यात् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {57/134} यत् तर्हि प्रत्याहारग्रहणम् करोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {58/134} इतरथा हि ओह्रस्वात् इति एव ब्रूयात् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {59/134} इदम् तर्हि प्रयोजनम् : बाभ्रवीयाः , माधवीयाः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {60/134} vaantaade;sa.h परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {61/134} तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {62/134} पूर्वविधौ इति वचनात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {63/134} एतत् अपि न अस्ति प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {64/134} svaa;srayam अत्र हल्त्वम् भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {65/134} अथ वा यः अत्र aade;sa.h न असौ aa;sriiyate यः च aa;sriiyate न असौ aade;sa.h . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {66/134} इदम् तर्हि प्रयोजनम् : नैधेयः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {67/134} आकारलोपः परनिमित्तकः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {68/134} तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {69/134} पूर्वविधौ इति वचनात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {70/134} अथ विधिग्रहणम् किमर्थम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {71/134} सर्वविभक्त्यन्तः समासः यथा vij;naayeta : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {72/134} कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {73/134} बेभिदिता , माथितिकः , अपीपचन् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {74/134} बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {75/134} स्थानिवद्भावात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {76/134} माथितिकः इति अकारलोपे कृते तान्तात् कः इति kaade;sa.h प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {77/134} स्थानिवद्भावात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {78/134} अपीपचन् इति ekaade;se कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {79/134} स्थानिवद्भावात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {80/134} न एतानि सन्ति प्रयोजनानि . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {81/134} कुतः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {82/134} praatipadikarnirde;sa.h अयम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {83/134} praatipadikarnirde;saa.h च अर्थतन्त्राः भवन्ति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {84/134} न कां चित् प्राधान्येन विभक्तिम् aa;srayanti . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {85/134} तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् aa;srayitum बुद्धिः उपजायते सा सा aa;srayitavyaa . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {86/134} इदम् तर्हि प्रयोजनम् : विधिमात्रे स्थानिवत् यथा स्यात् anaa;sriiyamaa.naayaam अपि प्रकृतौ : वाय्वोः , अध्वर्य्वोः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {87/134} लोपः व्योः वलि इति यलपः मा भूत् इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {88/134} अस्ति प्रयोजनम् एतत् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {89/134} किम् तर्हि इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {90/134} अपरविधौ इति तु वक्तव्यम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {91/134} किम् प्रयोजनम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {92/134} स्वविधौ अपि स्थानिवद्भावः यथा स्यात् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {93/134} कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {94/134} आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {95/134} इह तावत् : आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {96/134} स्थानिवद्भावात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {97/134} धिन्वन्ति कृण्वन्ति इति ya.naade;se कृते वलादिलक्षणः इट् प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {98/134} स्थानिवद्भावात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {99/134} दधि अत्र मधु अत्र इति ya.naade;se कृते संयोगान्तलोपः प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {100/134} स्थानिवद्भावात् न भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {101/134} चक्रतुः , चक्रुः इति ya.naade;se कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {102/134} स्थानिवद्भावात् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {103/134} यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {104/134} द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {105/134} देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {106/134} लवनम् इति गुणस्य स्थानिवद्भावात् avaade;sa.h न प्राप्नोति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {107/134} न एषः दोषः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {108/134} svaa;srayaa.h अत्र एते विधयः भविष्यन्ति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {109/134} तत् तर्हि वक्तव्यम् अपरविधौ इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {110/134} न वक्तव्यम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {111/134} पूर्वविधौ इति एव सिद्धम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {112/134} कथम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {113/134} न पूर्व्ग्रहणेन aade;sa.h अभिसम्बध्यते : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {114/134} कुतः पूर्वस्य . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {115/134} aade;saat इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {116/134} किम् तर्हि . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {117/134} निमित्तम् अभिसम्बध्यते : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {118/134} कुतः पूर्वस्य . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {119/134} निमित्तात् इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {120/134} अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि स:न्गृहीतम् भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {121/134} किम् पुनः तत् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {122/134} पट्व्या मृद्व्या इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {123/134} बाढम् स:न्गृहीतम् . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {124/134} ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {125/134} व्यवहिते अपि puurva;sabda.h वर्तते . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {126/134} तत् यथा : पूर्वम् मथुरायाः पाटलिपुत्रम् इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {127/134} अथ वा aade;sa.h एव अभिसम्बध्यते . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {128/134} कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {129/134} न एतानि सन्ति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {130/134} इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {131/134} अयम् vidhi;sabda.h अस्ति एव कर्मसाधनः : विधीयते विधिः . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {132/134} अस्ति भावसाधनः : विधानम् विधिः इति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {133/134} कर्मसाधनस्य vidhi;sabdasya उपादाने न सर्वम् इष्टम् स:न्गृहीतम् इति कृत्वा भावसाधनस्य vidhi;sabdasya उपादानम् vij;naasyate : पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 {134/134} दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {1/64} कानि पुनः अस्य योगस्य प्रयोजनानि . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {2/64} स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः ;स्वोभूते ;सातनीम् पातनीम् च . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {3/64} नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः pa;scaat स्रंस्यते ध्वंस्यते च . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {4/64} इह तावत् पादिकम् औदवाहिम् ;सातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {5/64} स्थानिवद्भावात् न भवन्ति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {6/64} स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदिताम् हलः उपधायाः k:निति इति नलोपः प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {7/64} स्थानिवद्भावात् न भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {8/64} न एतानि सन्ति प्रयोजनानि . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {9/64} असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {10/64} इदम् तर्हि प्रयोजनम् : याज्यते वाप्यते . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {11/64} णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {12/64} स्थानिवद्भावात् न भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {13/64} एतत् अपि न अस्ति प्रयोजनम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {14/64} यजादिभिः अत्र कितम् vi;se.sayi.syaama.h यजादीनाम् यः कित् इति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {15/64} कः च यजादीनाम् कित् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {16/64} यजादिभ्यः यः विहितः इति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {17/64} इदम् तर्हि प्रयोजनम् : पट्व्या मृद्व्या इति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {18/64} परस्य ya.naade;se कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {19/64} स्थानिवद्भावात् भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {20/64} किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {21/64} नित्यत्वात् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {22/64} नित्यः paraya.naade;sa.h . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {23/64} कृते अपि puurvaya.naade;se प्राप्नोति अकृते अपि प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {24/64} नित्यत्वात् paraya.naade;se कृते पूर्वस्य न प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {25/64} स्थानिवद्भावात् भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {26/64} एतत् अपि न अस्ति प्रयोजनम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {27/64} असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति असिद्धत्वात् बहिर:न्गलक्षणस्य paraya.naade;sasya अन्तर:न्गलक्षणः puurvaya.naade;sa.h भविष्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {28/64} ava;syam च एषा परिभाषा aa;srayitavyaa स्वरार्थम् कर्त्र्या हर्त्र्या इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {29/64} अनेन अपि सिद्धः स्वरः . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {30/64} कथम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {31/64} आरभ्यमाणे नित्यः असौ . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {32/64} आरभ्यमाणे तु अस्मिन् योगे नित्यः puurvaya.naade;sa.h . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {33/64} कृते अपि paraya.naade;se प्राप्नोति अकृते अपि . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {34/64} paraya.naade;sa.h अपि नित्यः . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {35/64} कृते अपि puurvaya.naade;se प्राप्नोति अकृते अपि . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {36/64} परः च असौ व्यवस्था . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {37/64} व्यवस्थया च असौ परः . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {38/64} युगपत्सम्भवः न अस्ति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {39/64} न च अस्ति यौगपद्येन सम्भवः . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {40/64} कथम् च सिध्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {41/64} बहिर:न्गेण सिध्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {42/64} असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति अनेन सिध्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {43/64} एवम् तर्हि यः अत्र उदात्तयण् tadaa;sraya.h स्वरः भविष्यति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {44/64} ईकारयणा व्यवहितत्वात् न प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {45/64} स्वरविधौ vya;njanam अविद्यमानवत् भवति इति न अस्ति व्यवधानम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {46/64} सा तर्हि एषा परिभाषा कर्तव्या . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {47/64} ननु च इयम् अपि कर्तव्या : असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {48/64} बहुप्रयोजना एषा परिभाषा . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {49/64} ava;syam एषा कर्तव्या . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {50/64} सा च अपि एषा लोकतः सिद्धा . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {51/64} कथम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {52/64} प्रत्य:न्गवर्ती लोकः लक्ष्यते . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {53/64} तत् यथा : पुरुषः अयम् प्रातः उत्थाय यानि अस्य prati;sariiram कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {54/64} प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {55/64} सामन्ये वर्तमानस्य व्यक्तिः उपजायते . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {56/64} व्यक्तस्य सतः लि:न्गस:न्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {57/64} यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव ;सब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {58/64} इमानि तर्हि प्रयोजनानि : पटयति , अवधीत् , बहुखट्वकः . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {59/64} पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {60/64} स्थानिवद्भावात् न भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {61/64} अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {62/64} स्थानिवद्भावात् न भवति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {63/64} बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति . (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 {64/64} स्थानिवद्भावात् न भवति . . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {1/22} इह वैयाकरणः , sauva;sva.h इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {2/22} तयोः प्रतिषेधः वक्तव्यः . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {3/22} अचः puurvavij;naanaat ऐचोः सिद्धम् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {4/22} यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {5/22} आदिष्टात् च एषः अचः पूर्वः . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {6/22} किम् वक्तव्यम् एतत् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {7/22} न हि . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {8/22} कथम् अनुच्यमानम् गंस्यते . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {9/22} अचः इति pa;ncamii : अचः पूर्वस्य . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {10/22} यदि एवम् aade;sa.h avi;se.sita.h भवति . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {11/22} aade;sa.h च vi;se.sita.h . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {12/22} कथम् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {13/22} न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् pa;ncamiinirdi.s.tam कर्तव्यम् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {14/22} किम् तर्हि अन्यत् कर्तव्यम् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {15/22} अन्यत् च न कर्तव्यम् . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {16/22} यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य dik;sabdai.h योगे pa;ncamii भवति : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {17/22} कुतः पूर्वस्य . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {18/22} अचः इति . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {19/22} तत् यथा aade;sa.h प्रथमानिर्दिष्टः . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {20/22} तस्य dik;sabdai.h योगे pa;ncamii भवति : ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {21/22} कुतः पूर्वस्य . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 {22/22} aade;saat इति . . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {1/41} तत्र aade;salak.sa.naprati.sedha.h . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {2/41} तत्र aade;salak.sa.nam कार्यम् प्राप्नोति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {3/41} तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {4/41} लोपः व्योः वलि इति यलोपः प्राप्नोति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {5/41} असिद्धवचनात् सिद्धम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {6/41} ajaade;sa.h परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {7/41} असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् anude;sa.h . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {8/41} असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् anude;sa.h कर्तव्यः : पट्व्या म्र्द्व्या इति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {9/41} ननु च एतत् अपि असिद्धवचनात् सिद्धम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {10/41} असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {11/41} असिद्धवचनात् सिद्धम् इति चेत् तत् न . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {12/41} किम् कारणम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {13/41} न अन्यस्य असिद्धवचनात् अन्यस्य भावः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {14/41} न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {15/41} न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {16/41} तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {17/41} तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {18/41} पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {19/41} वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {20/41} उक्तम् वा . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {21/41} किम् उक्तम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {22/41} स्थानिवद्वचनानर्थक्यम् ;सास्त्रासिद्धत्वात् इति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {23/41} विषमः उपन्यासः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {24/41} yuktam tatra yat ekaade;sa;saastram tuk;saastre asiddham syaat : anyat anyasmin . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {25/41} iha पुनः न युक्तम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {26/41} कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {27/41} तद् एव च अपि तस्मिन् असिद्धम् भवति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {28/41} वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यम् स:न्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {29/41} चिणः लुक् चिणः लुकि एव असिद्धः भवति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {30/41} कामम् atidi;syataam वा सत् च असत् च अपि न इह भारः अस्ति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {31/41} कल्प्यः हि vaakya;se.sa.h वाक्यम् वक्तरि अधीनम् हि . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {32/41} अथ वा vatinirde;sa.h अयम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {33/41} कामचारः च vatinirde;se vaakya;se.sam समर्थयितुम् . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {34/41} तत् यथा . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {35/41} u;siinaravat मद्रेषु यवाः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {36/41} सन्ति न सन्ति इति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {37/41} मातृवत् अस्याः कलाः . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {38/41} सन्ति न सन्ति . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {39/41} एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति vaakya;se.sam समर्थयिष्यामहे . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {40/41} इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि ya.naade;sa.h भवति एवम् aade;se अपि . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 {41/41} इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् aade;se अपि न भवति . . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {1/42} किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {2/42} कः च अत्र vi;se.sa.h . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {3/42} अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपस:न्ख्यानम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {4/42} अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपस:न्ख्यानम् कर्तव्यम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {5/42} एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {6/42} अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {7/42} द्विगुस्वर : pa;ncaaratnya.h , da;saaratnya.h . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {8/42} इगन्तकाल इति एषः स्वरः न प्राप्नोति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {9/42} गतिनिघात : यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {10/42} ति:नि चोदात्तवति इति एषः स्वरः न प्राप्नोति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {11/42} अस्तु तर्हि पूर्वमात्रस्य . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {12/42} पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {13/42} पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् : वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {14/42} किम् पुनः कारणम् न सिध्यति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {15/42} यः असौ णौ णिः lupyate tasya sthaanivadbhaavaat hrasvatvam na praapnoti . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {16/42} gurusa;nj;naa ca . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {17/42} gurusa;nj;naa ca na sidhyati : ;sle.smaa3ghna pittaa3ghna daa3dhya;sva maa3dhva;sva . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {18/42} हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {19/42} संयोगे guru iti gurusa;nj;naa . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {20/42} गुरोः इति प्लुतः न प्राप्नोति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {21/42} ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः sa.myogasa;nj;naa विधेया . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {22/42} न वा संयोगस्य अपूर्वविधित्वात् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {23/42} न वा एषः दोषः . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {24/42} किम् कारणम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {25/42} संयोगस्य अपूर्वविधित्वात् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {26/42} न पूर्वविधिः संयोगः . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {27/42} किम् तर्हि . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {28/42} पूर्वपरविधिः संयोगः . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {29/42} ekaade;sasya उपस:न्ख्यानम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {30/42} ekaade;sasya उपस:न्ख्यानम् कर्तव्यम् : ;स्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {31/42} ekaade;se कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {32/42} किम् पुनः कारणम् न सिध्यति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {33/42} उभयनिमित्तत्वात् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {34/42} ajaade;sa.h परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {35/42} ubhayaade;satvaat च . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {36/42} अचः aade;sa.h इचि उच्यते अचोः च अयम् aade;sa.h . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {37/42} न एषः दोषः . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {38/42} यत् तावत् उच्यते उभयनिमित्तत्वात् इति : इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति ;सक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् : गुरुनिमित्तम् वसामः . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {39/42} अध्ययननिमित्तम् वसामः इति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {40/42} यत् अपि उच्यते ubhayaade;satvaat च इति .:इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रस:न्गे भवति लभते असौ अन्यतरतः vyapade;sam . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {41/42} तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 {42/42} . . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {1/20} अथ हलचोः aade;sa.h स्थानिवत् भवति उताहो न . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {2/20} कः च अत्र vi;se.sa.h . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {3/20} हलचोः aade;sa.h स्थानिवत् इति चेत् vi.m;sate.h तिलोपः ekaade;sa.h . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {4/20} हलचोः aade;sa.h स्थानिवत् इति चेत् vi.m;sate.h तिलोपे ekaade;sa.h वक्तव्यः : vi.m;saka.h , vi.m;sam ;सतम् , vi.m;sa.h . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {5/20} स्थूलादीनाम् यणादिलोपे avaade;sa.h . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {6/20} स्थूलादीनाम् यणादिलोपे कृते avaade;sa.h वक्तव्यः : स्थवीयान् , दवीयान् . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {7/20} केकयिमित्रय्वोः iyaade;se एत्वम् . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {8/20} केकयिमित्रय्वोः iyaade;se एत्वम् न सिध्यति : कैकेयः , मैत्रेयः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {9/20} अचि इति एत्वम् न सिध्यति . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {10/20} उत्तरपदलोपे च . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {11/20} उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {12/20} अचि इति ya.naade;sa.h प्राप्नोति . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {13/20} य:न्लोपे यणिय:नुव:नः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {14/20} य:न्लोपे यणिय:नुव:नः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {15/20} अचि इति यणिय:नुव:नः न सिध्यन्ति . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {16/20} अस्तु तर्हि न स्थानिवत् . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {17/20} अस्थानिवत्त्वे य:न्लोपे गुणवृद्धिप्रतिषेधः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {18/20} अस्थानिवत्त्वे य:न्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {19/20} न एषः दोषः . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 {20/20} न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {1/44} किम् पुनः aa;sriiyamaa.naayaam प्रकृतौ स्थानिवत् भवति आहोस्वित् avi;se.se.na . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {2/44} कः च अत्र vi;se.sa.h . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {3/44} avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {4/44} avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः न सिध्यति : ;स्लेष्मा3ghna pittaa3ghna daa3dhya;sva maa3dhva;sva . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {5/44} हलः अनन्तराः संयोगः इति sa.myogasa;nj;naa संयोगे गुरु इति gurusa;nj;naa गुरोः इति प्लुतः न प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {6/44} द्विर्वचनादयः च प्रतिषेधे . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {7/44} द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {8/44} क्सलोपे लुग्वचनम् . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {9/44} क्सलोपे लुक् वक्तव्यः : अदुग्ध , अदुग्धाः : लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {10/44} हन्तेः घत्वम् . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {11/44} हन्तेः च घत्वम् वक्तव्यम् : घ्नन्ति घ्नन्तु , अघ्नन् . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {12/44} अस्तु तर्हि aa;sriiyamaa.naayaam प्रकृतौ इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {13/44} ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु aade;saprati.sedha.h . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {14/44} ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु aade;sasya प्रतिषेधः वक्तव्यः : निराद्य समाद्य . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {15/44} अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {16/44} ya.naade;se युलोपेत्वानुनासिकात्त्वप्रतिषेधः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {17/44} ya.naade;se युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {18/44} यलोप : वाय्वोः , अध्वर्य्वोः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {19/44} लोपः व्योः वलि इति यलोपः praapnoti . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {20/44} ulopa : akurvi* aa;saam akurvy aa;saam . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {21/44} nityam करोतेः ये च इति उकारलोपः praapnoti . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {22/44} iitva : aluni* aa;saam aluny aa;saam . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {23/44} ii hali agho.h iti iitvam praapnoti . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {24/44} anunaasikaattva : ajaj;ni* aa;saam ajaj;ny aa;saam . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {25/44} ye विभाषा इति अनुनासिकात्त्वम् प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {26/44} रायात्वप्रतिषेधः च . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {27/44} रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* aa;saam राय्य् aa;saam . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {28/44} रायः हलि इति आत्वम् प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {29/44} दीर्घे यलोपप्रतिषेधः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {30/44} दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः ;स्र्:न्गे तद्वान् सौर्यी हिमवान् इति सौ inaa;sraye दीर्घत्वे कृते ईति यलोपः प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {31/44} अतः दीर्घे यलोपवचनम् . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {32/44} अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्याम् , वात्साभ्याम् . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {33/44} दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {34/44} न एषः दोषः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {35/44} aa;sriiyate तत्र प्रकृतिः : तद्धिते इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {36/44} सर्वेषाम् एषाम् परिहारः : उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् anaa;sriiyamaa.naayaam अपि प्रकृतौ इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {37/44} अथ वा पुनः अस्तु avi;se.se.na स्थानिवत् इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {38/44} ननु च उक्तम् avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {39/44} न एषः दोषः . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {40/44} यत् तावत् उच्यते avi;se.se.na स्थानिवत् इति चेत् lopaya.naade;se गुरुविधिः इति : उक्तम् एतत् : न वा संयोगस्य अपूर्वविधित्वात् इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {41/44} यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {42/44} क्सलोपे लुग्वचनम् इति : क्रियते न्यासे एव . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {43/44} हन्तेः घत्वम् इति . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 {44/44} सप्तमे परिहारम् वक्ष्यति . . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {1/56} पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {2/56} तत्र वेतस्वान् इति रुः प्राप्नोति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {3/56} न एषः दोषः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {4/56} bhasa;nj;naa atra baadhikaa bhavi.syati : tasau matvarthe iti . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {5/56} akaaraantam etat bhasa;nj;naam prati . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {6/56} padasa;nj;naam prati sakaaraantam . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {7/56} nanu ca evam vij;naasyate : यः सम्प्रति पदान्तः इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {8/56} कर्मसाधनस्य vidhi;sabdasya उपादाने एतत् एवम् स्यात् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {9/56} अयम् च vidhi;sabda.h अस्ति एव कर्मसाधनः : विधीयते विधिः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {10/56} अस्ति भावसाधनः : विधानम् विधिः इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {11/56} तत्र भावसाधनस्य उपादाने एषः दोषः भवति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {12/56} इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य ja;stvam प्राप्नोति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {13/56} अस्ति पुनः किम् चित् भावसाधनस्य vidhi;sabdasya उपादाने सति इष्टम् स:न्गृहीतम् आहोस्वित् दोषान्तम् एव . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {14/56} अस्ति इति आह . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {15/56} इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा ;स्रूयेत सः न ;स्रूयते . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {16/56} षडिकः च अपि सिद्धः भवति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {17/56} वाचिकः तु न सिध्यति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {18/56} अस्तु तर्हि कर्मसाधनः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {19/56} यदि कर्मसाधनः षडिकः न सिध्यति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {20/56} अस्तु तर्हि भावसाधनः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {21/56} वाचिकः न सिध्यति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {22/56} वाचिकषडिकौ न संवदेते . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {23/56} कर्तव्यः अत्र यत्नः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {24/56} कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {25/56} उभयतः aa;sraye न अन्तादिवत् इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {26/56} कथम् वेतस्वान् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {27/56} न एवम् vij;naayate : पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {28/56} कथम् तर्हि . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {29/56} पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {30/56} अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् ja;stvam च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {31/56} kim . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {32/56} bhasa;nj;naa naama . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {33/56} vare yalopavidhim prati na sthaanivat bhavati iti ucyate . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {34/56} tatra te apsu यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {35/56} न एषः दोषः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {36/56} न एवम् vij;naayate : वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {37/56} कथम् तर्हि . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {38/56} वरे अयलोपविधिम् प्रति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {39/56} किम् इदम् अयलोपविधिम् प्रति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {40/56} अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {41/56} अथ वा योगविभागः करिष्यते : वरे लुप्तम् न स्थानिवत् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {42/56} ततः यलोपविधिम् च प्रति न स्थानिवत् इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {43/56} यलोपे किम् उदाहरणम् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {44/56} कण्डूयतेः अप्रत्ययः कण्डूः इति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {45/56} न एतत् अस्ति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {46/56} क्वौ लुप्तम् न स्थानिवत् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {47/56} इदम् तर्हि : सौरी बलाका . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {48/56} न एतत् अस्ति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {49/56} उपधात्वविधिम् प्रति न स्थानिवत् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {50/56} इदम् तर्हि प्रयोजनम् : आदित्यः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {51/56} न एतत् अस्ति . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {52/56} पूर्वत्रासिद्धे न स्थानिवत् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {53/56} इदम् तर्हि : कण्डूतिः , वल्गूतिः . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {54/56} न एतत् अस्ति प्रयोजनम् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {55/56} कण्डूया वल्गूया इति भवितव्यम् . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 {56/56} इदम् तर्हि : कण्डूयतेः क्तिच् : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {1/21} प्रतिषेधे स्वरदीर्घयलोपेषु lopaajaade;sa.h न स्थानिवत् . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {2/21} प्रतिषेधे स्वरदीर्घयलोपेषु lopaajaade;sa.h न स्थानिवत् इति वक्तव्यम् . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {3/21} स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {4/21} यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : pa;ncaaratnya.h , da;saaratnya.h . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {5/21} स्वर . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {6/21} दीर्घ : प्रतिदीव्ना प्रतिदीव्ने . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {7/21} यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : किर्योः , गिर्योः . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {8/21} दीर्घ . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {9/21} यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {10/21} यः हि अन्यः aade;sa.h स्थानिवत् एव असौ भवति : वाय्वोः , अध्वर्य्वोः इति . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {11/21} तत् तर्हि वक्तव्यम् . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {12/21} न वक्तव्यम् . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {13/21} इह हि लोपः अपि प्रकृतः aade;sa.h अपि . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {14/21} विधिग्रहणम् अपि प्रकृतम् अनुवर्तते . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {15/21} दीर्घादयः अपि nirdi;syante . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {16/21} केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् : स्वरदीर्घयलोपविधिषु lopaajaade;sa.h न स्थानिवत् इति . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {17/21} आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः ;सक्यते कर्तुम् . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {18/21} न च एतनि आनुपूर्व्येण सन्निविष्टानि . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {19/21} अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {20/21} तत् यथा : अनड्वाहम् उदहारि या त्वम् हरसि ;सिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 {21/21} तस्य यथेष्तम् अभिसम्बन्धः भवति : उदहारि भगिनि या त्वम् कुम्भम् हरसि ;सिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति . . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {1/71} क्विलुगुपधात्वच:न्परनिर्ह्रासकुत्वेषु उपस:न्ख्यानम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {2/71} क्विलुगुपधात्वच:न्परनिर्ह्रासकुत्वेषु उपस:न्ख्यानम् कर्तव्यम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {3/71} क्वौ किम् उदाहरणम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {4/71} कण्डूयतेः अप्रत्ययः कण्डूः इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {5/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {6/71} यलोपविधिम् प्रति न स्थानिवत् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {7/71} इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {8/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {9/71} दीर्घत्वम् प्रति न स्थानिवत् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {10/71} इदम् तर्हि : लावयतेः लौः , पावयतेः पौः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {11/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {12/71} अकृत्वा v.rddhyaavaade;sau णिलोपः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {13/71} प्रत्ययलक्षणेन वृद्धिः भविष्यति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {14/71} इदम् तर्हि : लवम् आचष्टे लवयति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {15/71} लवयतेः अप्रत्ययः लौः , पौः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {16/71} स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {17/71} क्वौ लुप्तम् न स्थानिवत् इति भवति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {18/71} एवम् अपि न सिध्यति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {19/71} कथम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {20/71} क्वौ णिलोपः णौ अकारलोपः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {21/71} तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {22/71} न एषः दोषः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {23/71} न एवम् vij;naayate : क्वौ लुप्तम् न स्थानिवत् इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {24/71} कथम् तर्हि . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {25/71} क्वौ विधिम् प्रति न स्थानिवत् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {26/71} लुकि किम् उदाहरणम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {27/71} बिम्बम् , बदरम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {28/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {29/71} पुंवद्भावेन अपि एतत् सिद्धम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {30/71} इदम् तर्हि : आमलकम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {31/71} एतत् अपि न अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {32/71} वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {33/71} इदम् तर्हि : pa;ncabhi.h पट्वीभिः क्रीतः pa;ncapa.tu.h , da;sapa.tu.h इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {34/71} ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {35/71} कथम् पुंवद्भावः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {36/71} भस्य अढे तद्धिते पुंवत् भवति इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {37/71} भस्य इति उच्यते . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {38/71} यजादौ च भम् भवति न च अत्र यजादिम् pa;syaama.h . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {39/71} प्रत्ययलक्षणेन यजादिः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {40/71} var.naa;sraye न अस्ति प्रत्ययलक्षणम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {41/71} एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {42/71} टक्छसोः च इति उच्यते . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {43/71} न च अत्र टक्छसौ pa;syaama.h . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {44/71} प्रत्ययलक्षणेन . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {45/71} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {46/71} न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {47/71} किम् तर्हि . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {48/71} अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : pa;ncendraa.nya.h देवताः अस्य इति pa;ncendra.h , da;sendra.h , pa;ncaagni.h , da;saagni.h . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {49/71} उपधात्वे किम् उदाहरणम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {50/71} पिपठिषतेः अप्रत्ययः पिपठीः इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {51/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {52/71} दीर्घविधिम् प्रति न स्थानिवत् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {53/71} इदम् तर्हि: सौरी बलाका . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {54/71} न एतत् अस्ति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {55/71} यलोपविधिम् प्रति न स्थानिवत् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {56/71} इदम् तर्हि : पारिखीयः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {57/71} च:न्परनिर्ह्रासे च उपस:न्ख्यनम् कर्तव्यम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {58/71} वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {59/71} किम् पुनः कारणम् न सिध्यति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {60/71} यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {61/71} ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {62/71} vi;se.se एतत् वक्तव्यम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {63/71} क्व . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {64/71} प्रत्ययविधौ इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {65/71} इह मा भूत् : पटयति लघयति इति . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {66/71} कुत्वे च उपस:न्ख्यनम् कर्तव्यम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {67/71} अर्चयतेः अर्कः , मर्चयतेः मर्कः . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {68/71} na etat gha;nantam . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {69/71} औणादिकः एषः ka;sabda.h . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {70/71} तस्मिन् आष्टमिकम् कुत्वम् . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 {71/71} एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति . . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {1/28} पूर्वत्रासिद्धे च . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {2/28} पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {3/28} किम् प्रयोजनम् . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {4/28} प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {5/28} लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {6/28} दधः आकारलोपे आदिचतुर्थत्वे . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {7/28} दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {8/28} दधः तथोः च इति चकारः न कर्तव्यः भवति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {9/28} हलः यमाम् यमि लोपे . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {10/28} हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {11/28} हलः यमाम् यमि लोपः सिद्धः भवति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {12/28} अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {13/28} अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {14/28} द्विर्वचनादीनि च . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {15/28} द्विर्वचनादीनि च न पठितव्यानि भवन्ति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {16/28} पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {17/28} किम् avi;se.se.na . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {18/28} न इति आह . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {19/28} वरेयलोपस्वरवर्जम् . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {20/28} वरेयलोपम् स्वरम् च वर्जयित्वा . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {21/28} तस्य दोषः संयोगादिलोपलत्वणत्वेषु . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {22/28} तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {23/28} संयोगादिलोप : काक्यर्थम् , वास्यर्थम् . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {24/28} स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {25/28} लत्वम् : निगार्यते निगाल्यते . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {26/28} अचि विभाषा इति लत्वम् न प्राप्नोति . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {27/28} णत्वम् : माषवपनी vriihivaapanii . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 {28/28} praatipadikaantasya iti .natvam praapnoti . . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {1/14} aade;se sthaanivadanude;saat tadvata.h dvirvacanam . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {2/14} aade;se sthaanivadanude;saat तद्वतः . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {3/14} किंवतः . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {4/14} aade;savata.h द्विर्वचनम् प्राप्नोति . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {5/14} तत कः दोषः . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {6/14} तत्र अभ्यासरूपम् . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {7/14} तत्र अभ्यासरूपम् न सिध्यति : चक्रतुः , चक्रुः इति . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {8/14} अज्ग्रहणम् तु j;naapakam रूपस्थानिवद्भावस्य . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {9/14} यत् अयम् अज्ग्रहणम् करोति तत् j;naapayati आचार्यः रूपम् स्थानिवत् भवति इति . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {10/14} कथम् कृत्वा j;naapakam . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {11/14} अज्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : जेघ्रीयते , देध्मीयते इति . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {12/14} यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {13/14} अथ हि कार्यम् न अर्थः अज्ग्रहणेन . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 {14/14} भवति एव अत्र द्विर्वचनम् . . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {1/58} तत्र गा:न्प्रतिषेधः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {2/58} तत्र गा:नः प्रतिषेधः वक्तव्यः : अधिजगे . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {3/58} इवर्णाभ्यासता प्राप्नोति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {4/58} न वक्तव्यः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {5/58} गा:n लिटि इति द्विलकारकः nirde;sa.h : लिटि लकारादौ इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {6/58} k.r.rtyejantadivaadinaamadhaatu.su अभ्यासरूपम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {7/58} k.r.rtyejantadivaadinaamadhaatu.su अभ्यासरूपम् न सिध्यति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {8/58} k.r.rti : अचिकीर्तत् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {9/58} k.r.rti . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {10/58} एजन्त : जग्ले मम्ले . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {11/58} एजन्त . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {12/58} दिवादि : दुद्यूषति सुस्यूषति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {13/58} दिवादि . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {14/58} नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {15/58} एवम् तर्हि प्रत्यये इति वक्ष्यामि . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {16/58} प्रत्यये इति चेत् k.r.rtyejantanamadhaatu.su अभ्यासरूपम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {17/58} प्रत्यये इति चेत् k.r.rtyejantanamadhaatu.su अभ्यासरूपम् न सिध्यति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {18/58} दिवादयः एके परिहृताः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {19/58} एवम् तर्हि द्विर्वचननिमित्ते अचि ajaade;sa.h स्थानिवत् इति वक्ष्यामि . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {20/58} सः तर्हि nimitta;sabda.h उपादेयः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {21/58} न हि अन्तरेण nimitta;sabdam निमित्तार्थः गम्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {22/58} अन्तरेण अपि nimitta;sabdam निमित्तार्थः गम्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {23/58} तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {24/58} ज्वरनिमित्तम् इति गम्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {25/58} नड्वलोदकम् पादरोगः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {26/58} पादरोगनिमित्तम् इति गम्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {27/58} आयुः घृतम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {28/58} आयुषः निमित्तम् इति गम्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {29/58} अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {30/58} एवम् अपि न j;naayate कियन्तम् असौ कालम् स्थानिवत् भवति इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {31/58} यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {32/58} एवम् तर्हि प्रतिषेधः प्रकृतः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {33/58} सः अनुवर्तिष्यते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {34/58} क्व प्रकृतः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {35/58} न पदान्तद्विर्वचन इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {36/58} द्विर्वचननिमित्ते अचि ajaade;sa.h न भवति इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {37/58} एवम् अपि न j;naayate कियन्तम् असौ कालम् न भवति इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {38/58} यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने ajaade;sa.h भविष्यति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {39/58} एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च vi;se.syate द्विर्वचनम् च . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {40/58} कथम् पुनः ekena yatnena ubhayam labhyam . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {41/58} labhyam iti aaha . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {42/58} katham . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {43/58} eka;se.sanirde;saat . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {44/58} eka;se.sanirde;sa.h अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {45/58} द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {46/58} द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {47/58} द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {48/58} न वक्तव्यः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {49/58} ओः पुयण्जिषु वचनम् j;naapakam णौ स्थानिवद्भावस्य . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {50/58} यत् अयम् पुयण्जि अपरे इति आह तत् j;naapayati आचार्यः भवति णौ स्थानिवत् इति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {51/58} यदि एतत् j;naapyate अचीकीर्तत् अत्र अपि प्राप्नोति . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {52/58} तुल्यजातीयस्य j;naapakam . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {53/58} कः च तुल्यजातीयः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {54/58} यथाजातीयकाः पुयण्जयः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {55/58} katha;njaatiiyakaa.h च एते . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {56/58} अवर्णपराः . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {57/58} कथम् जग्ले मम्ले . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 {58/58} अनैमित्तिकम् आत्त्वम् ;सिति तु प्रतिषेधः . . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {1/17} कानि पुनः अस्य योगस्य प्रयोजनानि . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {2/17} पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , aa;si;sat , चक्रतुः , चक्रुः इति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {3/17} aallopopadhaalopa.nilopaya.naade;se.su कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {4/17} स्थानिवद्भावात् भवति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {5/17} न एतानि सन्ति प्रयोजनानि . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {6/17} पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {7/17} कथम् . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {8/17} वक्ष्यति हि आचार्यः : द्विर्वचनम् ya.nayavaayaavaade;saallopopadhaalopakikinoruttvebhya.h इति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {9/17} सः पूर्वविप्रतिषेधः न पठितव्यः भवति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {10/17} किम् पुनः अत्र ज्यायः . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {11/17} स्थानिवद्भावः एव ज्यायान् . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {12/17} पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् : odaudaade;sasya उत् भवति cu.tutu;saraade.h अभ्यासस्य इति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {13/17} ननु च त्वया अपि इत्त्वम् वक्तव्यम् . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {14/17} परार्थम् मम भविष्यति : सनि अतः इत् भवति इति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {15/17} मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति : उत्परस्य अतः ति च इति . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {16/17} इत्त्वम् अपि त्वया वक्तव्यम् यत् samaanaa;srayam तदर्थम् : उत्पिपविषते संयियविषति इति एवमर्थम् . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 {17/17} तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् . . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {1/50} अर्थस्य sa;nj;naa कर्तव्या ;सब्दस्य मा भूत् इति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {2/50} itaretaraa;srayam च भवति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {3/50} का itaretaraa;srayataa . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {4/50} सतः adar;sanasya sa;nj;nayaa bhavitavyam sa;nj;naya ca adar;sanam bhaavyate . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {5/50} tat etat itaretaraa;srayam bhavati . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {6/50} itaretaraa;srayaa.ni ca kaaryaa.ni na prakalpante . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {7/50} lopasa;nj;naayaam अर्थसतोः उक्तम् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {8/50} किम् उक्तम् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {9/50} अर्थस्य तावत् उक्तम् : इतिकरणः arthanirde;saartha.h इति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {10/50} सतः अपि उक्तम् : सिद्धम् तु nitya;sabdatvaat इति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {11/50} नित्याः ;सब्दाः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {12/50} नित्येषु च ;सब्देषु सतः adar;sanasya sa;nj;naa kriyate . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {13/50} na sa;nj;nayaa adar;sanam bhaavyate . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {14/50} sarvaprasa:न्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {15/50} सर्वप्रस:न्गः tu bhavati . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {16/50} sarvasya adar;sanasya lopasa;nj;naa praapnoti . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {17/50} kim कारणम् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {18/50} सर्वस्य अन्यत्र अदृष्टत्वात् . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {19/50} सर्वः हि ;सब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न d.r;syate . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {20/50} त्रपु जतु इति अत्र अणः adar;sanam . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {21/50} तत्र adar;sanam लोपः इति lopasa;nj;naa प्राप्नोति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {22/50} तत्र कः दोषः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {23/50} तत्र प्रत्ययलक्षणप्रतिषेधः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {24/50} तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {25/50} तस्य प्रतिषेधः वक्तव्यः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {26/50} अचः ;न्णिति इति वृद्धिः प्राप्नोति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {27/50} न एषः दोषः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {28/50} ;न्णिति a:न्गस्य अचः वृद्धिः उच्यते . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {29/50} यस्मात् प्रत्ययविधिः तदादि प्रत्यये a:न्गम् भवति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {30/50} यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {31/50} क्विपः तर्हि adar;sanam . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {32/50} तत्र adar;sanam लोपः इति lopasa;nj;naa प्राप्नोति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {33/50} तत्र कः दोषः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {34/50} तत्र प्रत्ययलक्षणप्रतिषेधः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {35/50} तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {36/50} तस्य प्रतिषेधः वक्तव्यः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {37/50} ह्रस्वस्य पिति कृति tuk bhavati iti tuk praapnoti . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {38/50} siddham tu prasaktaadar;sanasya lopasa;nj;nitvaat . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {39/50} siddham etat . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {40/50} katham . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {41/50} prasaktaadar;sanam lopasa;nj;nam bhavati iti vaktavyam . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {42/50} yadi prasaktaadar;sanam lopasa;nj;nam bhavati iti ucyate ग्रामणीः , सेनानीः : अत्र वृद्धिः praapnoti . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {43/50} prasaktaadar;sanam lopasa;nj;nam bhavati षष्ठीनिर्दिष्टस्य . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {44/50} यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा iti atra lopasa;nj;naa na praapnoti . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {45/50} atha prasaktaadar;sanam lopasa;nj;nam bhavati iti ucyamaane katham iva etat sidhyati . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {46/50} कः ;सब्दस्य प्रस:न्गः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {47/50} यत्र गम्यते च अर्थः na ca prayujyate . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {48/50} astu tarhi prasaktaadar;sanam lopasa;nj;nam bhavati iti eva . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {49/50} katham ग्रामणीः , सेनानीः . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 {50/50} यः अत्र अणः प्रस:न्गः क्विपा असौ बाध्यते . . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {1/59} प्रत्ययग्रहणम् किमर्थम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {2/59} लुमति प्रत्ययग्रहणम् apratyayasa;nj;naaprati.sedhaartham . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {3/59} लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः sa;nj;naa.h मा भूवन् इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {4/59} किम् प्रयोजनम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {5/59} प्रयोजनम् तद्धितलुकि ka.msiiyapara;savyayo.h लुकि च गोप्रकृतिनिवृत्त्यर्थम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {6/59} तद्धितलुकि गोनिवृत्त्यर्थम् ka.msiiyapara;savyayo.h च लुकि प्रकृतिनिवृत्त्यर्थम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {7/59} लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {8/59} प्रत्ययग्रहणात् न भवति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {9/59} ka.msiiyapara;savyayo.h ya;na;nau लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {10/59} प्रत्ययग्रहणात् न भवति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {11/59} गोनिवृत्त्यर्थेन तावत् न अर्थः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {12/59} योगविभागात् सिद्धम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {13/59} योगविभागः करिष्यते : गोः उपसर्जनस्य . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {14/59} गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {15/59} ततः स्त्रियाः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {16/59} स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {17/59} ततः लुक् तद्धितलुकि इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {18/59} स्त्रियाः इति वर्तते . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {19/59} गोः इति निवृत्तम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {20/59} ka.msiiyapara;savyayo.h vi;si.s.tanirde;saat सिद्धम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {21/59} ka.msiiyapara;savyayo.h अपि vi;si.s.tanirde;s.h कर्तव्यः : ka.msiiyapara;savyayo.h ya;na;nau भवतः छयतोः च लुक् भवति इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {22/59} सः च ava;syam vi;si.s.tanirde;sa.h कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे ukaarasa;sabdayo.h मा भूत् इति : कमेः सः कंसः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {23/59} परान् ;सृणाति इति para;su.h इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {24/59} न एषः दोषः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {25/59} उणादयः अव्युत्पन्नानि प्रातिपदिकानि . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {26/59} सः एषः अनन्यार्थः vi;si.s.tanirde;sa.h कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {27/59} उक्तम् वा . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {28/59} किम् उक्तम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {29/59} :न्याप्प्रातिपदिकग्रहणम् आ:ngabhapadasa;nj;naartham यच्छयोः च लुगर्थम् इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {30/59} .sa.s.thiinirde;saartham तु . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {31/59} .sa.s.thiinirde;saartham तर्हि प्रत्ययग्रहणम् कर्तव्यम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {32/59} anirde;se हि षष्ठ्यर्थाप्रसिद्धिः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {33/59} अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {34/59} कस्य . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {35/59} स्थानेयोगत्वस्य . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {36/59} क्व पुनः इह .sa.s.thiinirde;saarthena अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : a.ni;no.h तद्राजस्य ya;na;no.h ;सपः इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {37/59} इह न का चित् षष्ठी : जनपदे लुप् इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {38/59} अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {39/59} क्व प्रकृतम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {40/59} प्रत्ययः परः च इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {41/59} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {42/59} :न्याप्प्रातिपदिकात् इति एषा pa;ncamii प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {43/59} प्रत्ययविधिः अयम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {44/59} न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {45/59} न अयम् प्रत्ययविधिः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {46/59} विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {47/59} sarvaade;saartham वा वचनप्रामाण्यात् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {48/59} sarvaade;saartham तर्हि प्रत्ययग्रहणम् कर्तव्यम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {49/59} luk;slulupa.h sarvaade;saa.h यथा स्युः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {50/59} अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव luk;slulupa.h sarvaade;saa.h लभ्याः . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {51/59} वचनप्रामाण्यात् : प्रत्ययग्रहणसामाऋथ्यात् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {52/59} एतत् अपि न अस्ति प्रयोजनम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {53/59} आचार्यप्रवृत्तिः j;naapayati luk;slulupa.h sarvaade;saa.h भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् ;सास्ति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {54/59} उत्तरार्थम् तु . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {55/59} उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {56/59} न कर्तव्यम् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {57/59} क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणम् इति . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {58/59} द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 {59/59} ekade;salope मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {1/25} प्रत्ययग्रहणम् किमर्थम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {2/25} लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्य:n प्रसज्येत . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {3/25} न एषः दोषः . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {4/25} न एवम् vij;naayate : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {5/25} कथम् तर्हि . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {6/25} प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {7/25} इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {8/25} लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {9/25} किम् प्रयोजनम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {10/25} ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {11/25} सः मा भूत् इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {12/25} यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {13/25} लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {14/25} लोपोत्तरकलः हि अत्र तुक् आगमः . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {15/25} तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {16/25} कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {17/25} बहिर:न्गम् ह्रस्वत्वम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {18/25} अन्तर:न्गः तुक् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {19/25} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {20/25} इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {21/25} ekade;salope मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {22/25} पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {23/25} अन्यतरत् ;सक्यम् अकर्तुम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {24/25} अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 {25/25} प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति . . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {1/50} किमर्थम् पुनः इदम् उच्यते . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {2/50} प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् ;सास्त्रस्य . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {3/50} प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् ;सास्त्रस्य . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {4/50} सत् ;सास्त्रेण अन्वाख्यायते सतः वा ;सास्त्रम् अन्व्याखायकम् भवति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {5/50} सदन्वाख्यानात् ;सास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {6/50} गोमान् यवमान् इति अत्र न स्यात् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {7/50} इष्यते च स्यात् इति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {8/50} तत् च अन्तरेण यत्नम् न सिध्यति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {9/50} अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {10/50} एवमर्थम् इदम् उच्यते . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {11/50} अस्ति प्रयोजनम् एतत् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {12/50} किम् तर्हि इति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {13/50} लुकि उपस:न्ख्यानम् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {14/50} लुकि उपस:न्ख्यानम् कर्तव्यम् : pa;nca सप्त . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {15/50} किम् पुनः कारणम् न सिध्यति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {16/50} लोपे हि विधानम् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {17/50} लोपे हि प्रत्ययलक्षणम् vidhiiyate . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {18/50} tena luki na praapnoti . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {19/50} na vaa adar;sanasya lopasa;nj;nitvaat . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {20/50} na vaa kartavyam . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {21/50} kim kaara.nam . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {22/50} adar;sanasya lopasa;nj;nitvaat . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {23/50} adar;sanam lopasa;nj;nam iti ucyate . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {24/50} lumatsa;nj;naa.h ca adar;sanasya kriyante . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {25/50} tena luki api bhavi.syati . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {26/50} yadi evam . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {27/50} pratyayaadar;sanam tu lumatsa;nj;nam . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {28/50} pratyayaadar;sanam tu lumatsa;nj;nam api praapnoti . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {29/50} tatra कः दोषः . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {30/50} तत्र लुकि ;स्लुविधिप्रतिषेधः . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {31/50} तत्र लुकि ;स्लुविधिः अपि प्राप्नोति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {32/50} सः प्रतिषेध्यः : अत्ति हन्ति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {33/50} ;स्लौ इति द्विर्वचनम् प्राप्नोति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {34/50} न वा p.rthaksa;nj;naakara.naat . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {35/50} न वा एषः दोषः . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {36/50} किम् कारणम् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {37/50} p.rthaksa;nj;naakara.naat . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {38/50} p.rthaksa;nj;naakara.nasaamarthyaat लुकि ;स्लुविधिः न भविष्यति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {39/50} tasmaat adar;sanasaamaanyaat lopasa;nj;naa lumatsa;nj;naa.h avagaahate . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {40/50} yathaa eva tarhi adar;sanasaamaanyaat lopasa;nj;naa lumatsa;nj;naa.h अवगाहते एवम् lumatsa;nj;naa.h अपि lopasa;nj;naam अवगाहेरन् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {41/50} तत्र कः दोषः . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {42/50} अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति :नीपः लुक् प्रसज्येत . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {43/50} ननु च अत्र अपि p.rthaksa;nj;naakara.naat इति एव सिद्धम् . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {44/50} यथा एव तर्हि p.rthaksa;nj;naakara.nasaamarthyaat lumatsa;nj;naa.h lopasa;nj;naam na avagaahante evam lopasa;nj;naa api lumatsa;nj;naa.h न अवगाहेत . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {45/50} तत्र सः एव दोषः : लुकि उपस:न्ख्यानम् इति . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {46/50} अस्ति अन्यत् lopasa;nj;naayaa.h p.rthaksa;nj;naakara.ne prayojanam . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {47/50} kim . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {48/50} lumatsa;nj;naasu yat ucyate tat lopamaatre maa bhuut iti . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {49/50} lumati प्रतिषेधात् वा . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 {50/50} अथ वा यत् अयम् न लुमता a:न्गस्य इति प्रत्षेधम् ;सास्ति तत् j;naapayati आचार्यः भवति लुकि प्रत्ययलक्षणम् इति . . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {1/67} सतः nimittaabhaavaat padasa;nj;naabhaava.h . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {2/67} san प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : raaj;na.h पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {3/67} अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति padasa;nj;naa या तु सुबन्तम् पदम् इति padasa;nj;naa सा भविष्यति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {4/67} सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {5/67} लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति padasa;nj;naa तावतः एव अवधेः सुबन्तम् पदम् इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {6/67} अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा bhasa;nj;naa प्राप्नोति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {7/67} तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {8/67} तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {9/67} क्व . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {10/67} परिवीः इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {11/67} किम् कारणम् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {12/67} एकयोगलक्षणत्वात् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {13/67} एकयोगलक्षणे तुग्दीर्घत्वे . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {14/67} इह लुप्ते प्रत्यये सर्वाणि pratyayaa;srayaa.ni कार्याणि पर्यवपन्नानि भवन्ति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {15/67} तानि एतानि प्रत्युत्थाप्यन्ते . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {16/67} अनेन एव तुक् अनेन एव च दीर्घत्वम् इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {17/67} तत् एतत् एकयोगलक्षणम् भवति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {18/67} एकयोगलक्षणानि ca na prakalpante . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {19/67} siddham tu sthaanisa;nj;naanude;saat aanyabhaavyasya . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {20/67} siddham etat . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {21/67} katham . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {22/67} sthaanisa;nj;naa anyabhuutasya bhavati iti vaktavyam . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {23/67} kim कृतम् भवति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {24/67} सत्तामात्रम् अनेन क्रियते . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {25/67} यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {26/67} तत् वक्तव्यम् भवति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {27/67} यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः na aarabhyate . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {28/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti वक्ष्यामि . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {29/67} यदि एवम् आ:नः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {30/67} न हि का चित् हन्तेः sa;nj;naa अस्ति या वधेः atidi;syeta . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {31/67} हन्तेः अपि sa;nj;naa अस्ति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {32/67} का . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {33/67} हन्तिः एव . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {34/67} कथम् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {35/67} स्वम् रूपम् ;सब्दस्य a;sabdasa;nj;naa इति वचनात् स्वम् रूपम् ;सब्दस्य sa;nj;naa भवति इति हन्तेः अपि हन्तिः sa;nj;naa भविष्यति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {36/67} bhasa;nj;naa:niip.sphagoraatve.su ca siddham . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {37/67} bhasa;nj;naa:niip.sphagoraatve.su ca siddham bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {38/67} bhasa;nj;naa : raaj;na.h पुरुषः राजपुरुषः . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {39/67} प्रत्ययलक्षणेन yaci bham iti bhaasa;nj;naa praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {40/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {41/67} :niip : citraayaam jaataa citraa . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {42/67} pratyayalak.sa.nena a.nantaat iikaara.h praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {43/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {44/67} .spha : vata:न्डी . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {45/67} प्रत्ययलक्षणेन ya;nantaat इति ष्फः praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {46/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {47/67} गोः आत्वम् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {48/67} गाम् इच्छति गव्यति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {49/67} प्रत्ययलक्षणेन अमि आ ओतः am;saso.h iti aatvam praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {50/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {51/67} tasya दोषः :नौनकारलोपेत्त्वेम्विधयः . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {52/67} तस्य एतस्य लक्षणस्य दोषः :नौनकारलोपः . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {53/67} आर्द्रे चर्मन् लोहिते चर्मन् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {54/67} प्रत्ययलक्षणेन yaci bham iti bhasa;nj;naa siddhaa bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {55/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {56/67} ittvam : aa;sii.h . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {57/67} प्रत्ययलक्षणेन hali iti itvam siddham bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {58/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {59/67} im : अतृणेत् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {60/67} प्रत्ययलक्षणेन hali iti ittvam siddham bhavati . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {61/67} sthaanisa;nj;naa anyabhuutasya analvidhau iti vacanaat na praapnoti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {62/67} suutram ca bhidyate . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {63/67} yathaanyaasam eva astu . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {64/67} nanu ca uktam सतः निमित्ताभावात् padasa;nj;naabhaava.h तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {65/67} न एषः दोषः . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {66/67} वक्ष्यति अत्र परिहारम् . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 {67/67} इह अपि परिवीः इति ;सास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति . . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {1/57} कानि पुनः अस्य योगस्य प्रयोजनानि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {2/57} प्रयोजनम् ap.rkta;silope नुम् अमामौ gu.nav.rddhidiirghatvema.daa.t;snamvidhaya.h . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {3/57} अपृक्तलोपे ;सिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ ;स्नम्विधिः इति प्रयोजनानि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {4/57} नुम् : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {5/57} num . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {6/57} amaamau : he अनड्वन् , अनड्वान् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {7/57} गुणः : अधोक् , अलेट् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {8/57} वृद्धिः : नि अमार्ट् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {9/57} दीर्घत्वम् : अग्ने त्री ते वाजिना त्री सधस्था , ता ता पिण्डानाम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {10/57} इम् : अतृणेट् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {11/57} अडाटौ : अधोक् , अलेट् , ऐयः , औनः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {12/57} ;स्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {13/57} ap.rkta;silopayo.h कृतयोः एते विधयः न प्राप्नुवन्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {14/57} प्रत्ययलक्षणेन भवन्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {15/57} न एतानि सन्ति प्रयोजनानि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {16/57} स्थानिवद्भावेन अपि एतानि सिद्धानि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {17/57} न सिध्यन्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {18/57} aade;sa.h स्थानिवत् इति उच्यते . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {19/57} न च लोपः aade;sa.h . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {20/57} लोपः अपि aade;sa.h . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {21/57} कथम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {22/57} aadi;syate यः सः aade;sa.h . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {23/57} लोपः अपि aadi;syate . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {24/57} दोषः खलु अपि स्यात् यदि लोपः न aade;sa.h स्यात् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {25/57} इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {26/57} यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {27/57} क्व च स्थानिवद्भावः न अस्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {28/57} यः अल्विधिः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {29/57} किम् प्रयोजनम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {30/57} प्रयोजनम् :नौनकार्लोपेत्त्वेम्विधयः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {31/57} bhasa;nj;naa:niip.sphgoraatve.su do.sa.h . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {32/57} bhasa;nj;naa:niip.sphgoraatve.su do.sa.h bhavati . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {33/57} bhasa;nj;naayaam taavat na दोषः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {34/57} आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन bhasa;nj;naa भवति इति यत् अयम् न :निसम्बुद्ध्योः इति :नौ प्रतिषेधम् ;सास्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {35/57} :नीपि अपि : न एवम् vij;naayate : अणन्तात् अकारान्तात् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {36/57} कथम् तर्हि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {37/57} अण् यः अकारः इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {38/57} ष्फे अपि : न एवम् vij;naayate : ya;nantaat अकारन्तात् इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {39/57} कथम् तर्हि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {40/57} ya;n यः अकारः इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {41/57} गोः आत्वे अपि : न एवम् vij;naayate : अमि अचि इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {42/57} कथम् तर्हि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {43/57} अचि अमि इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {44/57} प्रयोजनानि अपि तर्हि तानि न सन्ति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {45/57} यत् तावत् उच्यते :नौनकार्लोपः इति क्रियते एतत् न्यासे एव : न :निसम्बुद्ध्योः इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {46/57} इत्त्वम् अपि . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {47/57} वक्ष्यति एतत् : ;सासः इत्त्वे aa;saasa.h क्वौ इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {48/57} इम्विधिः अपि : हलि इति निवृत्तम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {49/57} यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {50/57} एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {51/57} न तर्हि इदानीम् अयम् योगः वक्तव्यः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {52/57} वक्तव्यः च . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {53/57} किम् प्रयोजनम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {54/57} प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् ;सब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {55/57} किम् प्रयोजनम् . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {56/57} ;सोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 {57/57} सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति . . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {1/21} लुमति प्रतिषेधे एकपदस्वरस्य उपस:न्ख्यानम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {2/21} लुमति प्रतिषेधे एकपदस्वरस्य उपस:न्ख्यानम् कर्तव्यम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {3/21} एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {4/21} किम् avi;se.se.na . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {5/21} न इति आह . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {6/21} सर्वामन्त्रितसिज्लुक्स्वरवर्जम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {7/21} सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {8/21} सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {9/21} आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {10/21} सिज्लुक्स्वर : मा हि दाताम् , मा हि धाताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {11/21} किम् प्रयोजनम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {12/21} प्रयोजनम् ;निनिकिल्लुकि स्वराः . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {13/21} ;निनिकित्स्वराः लुकि प्रयोजयन्ति . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {14/21} गर्गाः , वत्साः , बिदाः , उर्वाः , उष्ट्रग्रीवाः , वामरज्जुः : ;न्निति इति आद्युदात्तत्वम् मा भूत् इति . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {15/21} इह च : अत्रयः : कितः इति अन्तोदात्तत्वम् मा भूत् इति . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {16/21} पथिमथोः सर्वनामस्थाने . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {17/21} पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {18/21} पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {19/21} अह्नः रविधौ . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {20/21} अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 {21/21} अहः ददति , अहः भु:न्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति . . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {1/77} उत्तरपदत्वे च अपदादिविधौ . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {2/77} उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् na bhavati iti vaktavyam . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {3/77} paramavaacaa paramavaace paramagoduhaa paramagoduhe parama;svalihaa parama;svalihe : padasya iti प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {4/77} अपदादिविधौ इति किमर्थम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {5/77} दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {6/77} यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {7/77} तत्र कः दोषः . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {8/77} कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {9/77} यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {10/77} न एवम् ;सक्यम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {11/77} इह हि : राजकुमार्यौ राजकुमार्यः इति ;साकलम् प्रसज्येत . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {12/77} न एषः दोषः . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {13/77} यत् एतत् सिति ;साकलम् न इति एतत् प्रत्यये ;साकलम् न इति वक्ष्यामि . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {14/77} यदि प्रत्यये ;साकलम् न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {15/77} प्रत्यये ;साकलम् न भवति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {16/77} कस्मिन् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {17/77} यस्मात् यः प्रत्ययः विहितः इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {18/77} इह तर्हि परमदिवा परमदिवे : दिव उत् इति उत्त्वम् प्राप्नोति इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {19/77} अस्तु तर्हि avi;se.se.na . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {20/77} ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {21/77} वचनात् उत्तरपदाधिकारः भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {22/77} तत् तर्हि वक्तव्यम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {23/77} न वक्तव्यम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {24/77} अनुवृत्तिः करिष्यते . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {25/77} इदम् अस्ति : यस्मात् प्रतययविधिः तदादि प्रत्यये a:न्गम् , सुप्ति:नन्तम् पदम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {26/77} यस्मात् सुप्ति:न्विधिः तदादि सुबन्तम् च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {27/77} नः क्ये . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {28/77} नान्तम् क्ये padasa;nj;nam भवति यस्मात् क्यविधिः सुबन्तम् च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {29/77} सिति च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {30/77} सिति च पूर्वम् padasa;nj;nam भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {31/77} स्वादिषु असर्वनामस्थाने . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {32/77} स्वादिषु असर्वनामस्थाने पूर्वम् padasa;nj;nam भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {33/77} यचि भम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {34/77} यजादिप्रत्यये पूर्वम् padasa;nj;nam भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {35/77} इह तर्हि : परमवाक् : असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {36/77} अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति padasa;nj;naa या तु सुबन्तम् पदम् इति padasa;nj;naa सा भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {37/77} सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {38/77} लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति padasa;nj;naa तावतः एव अवधेः सुबन्तम् पदम् इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {39/77} अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {40/77} न अप्रतिषेधात् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {41/77} न अयम् प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {42/77} किम् तर्हि . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {43/77} पर्युदासः अयम् : यत् अन्यत् सर्वनामस्थानात् इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {44/77} सर्वनामस्थाने अव्यापारः . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {45/77} यदि केन चित् प्राप्नोति तेन भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {46/77} पूर्वेण च प्राप्नोति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {47/77} अप्राप्तेः वा . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {48/77} अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {49/77} कुतः एतत् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {50/77} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {51/77} पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {52/77} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {53/77} न उत्सहते प्रतिषिद्धा सती बाधितुम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {54/77} यदि एवम् परमवाचौ परमवाचः इति सुप्ति:नन्तम् पदम् इति padasa;nj;naa प्राप्नोति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {55/77} एवम् तर्हि योगविभागः करिष्यते . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {56/77} स्वादिषु पूर्वम् padasa;nj;nam भवति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {57/77} ततः सर्वनामस्थाने अयचि पूर्वम् padasa;nj;nam भवति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {58/77} ततः bham . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {59/77} bhasa;nj;nam bhavati yajaadau asarvanaamasthane iti . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {60/77} yadi tarhi sau api padam bhavati , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् : भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {61/77} वाक्यपदयोः अन्त्यस्य इति एवम् तत् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {62/77} इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {63/77} मा भूत् एवम् : पदस्य आदिः पदादिः , पदादेः न इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {64/77} कथम् तर्हि . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {65/77} पदात् आदिः पदादिः , पदादेः न इति एवम् भविष्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {66/77} न एवम् ;सक्यम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {67/77} इह अपि प्रसज्येत : ऋक्षु वाक्षु त्वक्षु कुमारीषु ki;sorii.su इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {68/77} सात्प्रतिषेधः j;naapaka.h स्वादिषु पदत्वेन येषाम् padasa;nj;naa न तेभ्यः प्रतिषेधः भवति इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {69/77} इह तर्हि : बहुसेचौ , बहुसेचः : बहुच् अयम् प्रत्ययः . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {70/77} अत्र पदात् आदिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {71/77} एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {72/77} तत् नियमार्थम् भविष्यति : पदादिविधौ एव न पदान्तविधौ इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {73/77} कथम् बहुसेचौ बहुसेचः . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {74/77} बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {75/77} द्वन्द्वे अन्त्यस्य . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {76/77} द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 {77/77} वाक्स्रक्त्वचम् . . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {1/33} इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {2/33} सिचः उसः अप्रस:न्गः आकारप्रकरणात् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {3/33} सिचः उसः अप्रस:न्गः . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {4/33} किम् कारणम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {5/33} आकारप्रकरणात् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {6/33} आतः इति एतत् नियमार्थम् भविष्यति : आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {7/33} इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {8/33} युष्मदस्मदोः स्थग्रहणात् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {9/33} स्थग्रहणम् तत्र क्रियते . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {10/33} तत् ;sruuyamaa.navibhaktivi;se.sa.nam vij;naasyate . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {11/33} अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {12/33} किम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {13/33} सविभक्तिकस्य वाम्नावादयः यथा स्युः इति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {14/33} न एतत् अस्ति प्रयोजनम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {15/33} पदस्य इति वर्तते विभक्त्यन्तम् च पदम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {16/33} तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {17/33} भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {18/33} यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति : ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {19/33} सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {20/33} तेन सविभक्तिकस्य एव भविष्यति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {21/33} इह : चक्षुष्कामम् याजयाम् चकार इति ति:n अति:नः इति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {22/33} तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {23/33} आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {24/33} आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {25/33} a:न्गाधिकारे इटः विधिप्रतिषेधौ . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {26/33} a:न्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {27/33} a:न्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {28/33} क्रमेः दीर्घत्वम् च . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {29/33} किम् च . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {30/33} इटः च विधिप्रतिषेधौ . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {31/33} न इति आह . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {32/33} ade;se अयम् चः पठितः . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 {33/33} क्रमेः च दीर्घत्वम् : उत्क्राम स:न्क्राम इति . . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {1/30} इह किम् चित् a:न्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {2/30} यदि पुनः न लुमता तस्मिन् इति उच्येत . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {3/30} अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {4/30} बाढम् सिद्धम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {5/30} न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {6/30} कथम् तर्हि . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {7/30} सकारादौ इति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {8/30} tadvi;se.sa.nam परस्मैपदग्रहणम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {9/30} न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {10/30} कथम् तर्हि . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {11/30} ;सिति इति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {12/30} tadvi;se.sa.nam परस्मैपदग्रहणम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {13/30} न लुमता तस्मिन् इति चेत् हनिणि:naade;saa.h तलोपे . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {14/30} न लुमता तस्मिन् इति चेत् हनिणि:naade;saa.h तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {15/30} तलोपे कृते लु:नि इति हनिणि:naade;saa.h न प्राप्नुवन्ति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {16/30} न एषः दोषः . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {17/30} न लु:नि इति हनिणि:naade;saa.h उच्यन्ते . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {18/30} किम् तर्हि . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {19/30} आर्धधातुके इति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {20/30} tadvi;se.sa.nam लु:न्ग्रहणम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {21/30} इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {22/30} तत् च अपि वक्तव्यम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {23/30} न वक्तव्यम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {24/30} न लुमता a:न्गस्य इति एव सिद्धम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {25/30} कथम् . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {26/30} न लुमता लुप्ते a:न्गाधिकारः pratinirdi;syate . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {27/30} किम् तर्हि . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {28/30} यः असौ लुमता लुप्यते तस्मिन् यत् a:न्गम् तस्य यत् कार्यम् तत् न भवति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {29/30} एवम् अपि सर्वस्वरः न सिध्यति . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 {30/30} कर्तव्यः अत्र यत्नः . . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {1/21} किम् इदम् अल्ग्रहणम् antyavi;se.sa.nam . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {2/21} evam bhavitum arhati . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {3/21} upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातप्रतिषेधः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {4/21} upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातस्य प्रतिषेधः वक्तव्यः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {5/21} स:न्घातस्य upadhaasa;nj;naa प्राप्नोति . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {6/21} तत्र कः दोषः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {7/21} ;सासः इत् a:न्हलोः : ;सिष्ट्वा ;सिष्टः : स:न्घातस्य इत्त्वम् प्राप्नोति . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {8/21} यदि पुनः अल् अन्त्यात् इति उच्येत . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {9/21} एवम् अपि अन्त्यः avi;se.sita.h भवति . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {10/21} तत्र कः दोषः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {11/21} स:न्घातात् अपि पूर्वस्य upadhaasa;nj;naa प्रसज्येत . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {12/21} तत्र कः दोषः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {13/21} ;सासः इत् a:न्हलोः : ;सिष्टः , ;सिष्टवान् : ;सकारस्य इत्त्वम् प्रसज्येत . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {14/21} सूत्रम् च भिद्यते . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {15/21} यथान्यासम् एव अस्तु . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {16/21} ननु च उक्तम् upadhaasa;nj;naayaam अल्ग्रहणम् antyanirde;sa.h चेत् स:न्घातप्रतिषेधः इति . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {17/21} न एषः दोषः . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {18/21} antyavij;naanaat सिद्धम् . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {19/21} सिद्धम् एतत् . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {20/21} कथम् . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 {21/21} अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {1/62} antyavij;naanaat सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {2/62} antyavij;naanaat सिद्धम् इति चेत् तत् न . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {3/62} किम् कारणम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {4/62} न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {5/62} अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {6/62} किम् avi;se.se.na . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {7/62} न इति आह . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {8/62} अनभ्यासविकारे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {9/62} अभ्यासविकारान् वर्जयित्वा . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {10/62} bh.r;naam इत् , अर्तिपिपर्त्योः च इति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {11/62} कानि एतस्याः परिभाषायाः प्रयोजनानि . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {12/62} प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {13/62} अन्त्यस्य प्राप्नोति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {14/62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {15/62} न एतत् अस्ति प्रयोजनम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {16/62} आचार्यप्रवृत्तिः j;naapayati न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {17/62} घ्वसोः एत् हौ अभ्यासलोपः च . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {18/62} घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {19/62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {20/62} एतत् अपि न अस्ति प्रयोजनम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {21/62} पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {22/62} अथ वा ;सित् लोपः करिष्यते . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {23/62} सः ;सित् सर्वस्य इति sarvaade;sa.h भविष्यति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {24/62} सः तर्हि ;सकारः कर्तव्यः . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {25/62} न कर्तव्यः . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {26/62} क्रियते न्यासे एव . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {27/62} dvi;sakaaraka.h nirde;sa.h : घ्वसोः एत् हौ abhyaasalopa;s;sca इति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {28/62} आपि लोपः अकः अनचि . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {29/62} तिष्ठति सूत्रम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {30/62} अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {31/62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {32/62} एतत् अपि न अस्ति प्रयोजनम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {33/62} अनः एव लोपम् वक्ष्यामि . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {34/62} तत् अनः ग्रहणम् कर्तव्यम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {35/62} न कर्तव्यम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {36/62} प्रकृतम् अनुवर्तते . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {37/62} क्व प्रकृतम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {38/62} अन् आपि अकः इति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {39/62} तत् वै प्रथमानिर्दिष्टम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {40/62} षष्ठीनिर्दिष्तेन च इह अर्थः . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {41/62} हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {42/62} अत्र लोपः अभ्यासस्य . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {43/62} अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {44/62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {45/62} एतत् अपि न अस्ति प्रयोजनम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {46/62} अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {47/62} अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {48/62} किम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {49/62} सनधिकारः अपेक्ष्यते , इह मा भूत् : दधौ ददौ . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {50/62} अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {51/62} सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् : jij;naapayi.sati . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {52/62} अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {53/62} प्रकृतयः तर्हि अपेक्ष्यन्ते . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {54/62} एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् : पिपक्षति यियक्षति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {55/62} अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {56/62} विषयः तर्हि अपेक्ष्यते . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {57/62} मुचः अकर्मकस्य गुणः वा इति इह मा भूत् : मुमुक्षति गाम् इति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {58/62} अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {59/62} कथम् . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {60/62} अकर्मकस्य इति उच्यते . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {61/62} तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 {62/62} तस्मात् न अर्थः अनया परिभाषया . . (1.1.65.3) P I.171.10 - 16 R I.506 {1/8} अलः अन्त्यात् पूर्वः अल् उपधा इति वा . (1.1.65.3) P I.171.10 - 16 R I.506 {2/8} अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः al upadhaasa;nj;na.h भवति इति . (1.1.65.3) P I.171.10 - 16 R I.506 {3/8} तत् तर्हि वक्तव्यम् . (1.1.65.3) P I.171.10 - 16 R I.506 {4/8} न वक्तव्यम् . (1.1.65.3) P I.171.10 - 16 R I.506 {5/8} अवचनात् lokavij;naanaat सिद्धम् . (1.1.65.3) P I.171.10 - 16 R I.506 {6/8} अन्तरेण अपि वचनम् lokavij;naanaat सिद्धम् एतत् . (1.1.65.3) P I.171.10 - 16 R I.506 {7/8} कथम् . (1.1.65.3) P I.171.10 - 16 R I.506 {8/8} लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते . . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {1/42} किम् उदाहरणम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {2/42} इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : इकः यण् अचि : दधि अत्र मधु अत्र . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {3/42} इह : तस्मात् इति उत्तरस्य इति : द्वयन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्तरीपम् समीपम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {4/42} अन्यथाजातीयकेन ;सब्देन nirde;sa.h क्रियते अन्यथाजातीयकः उदाह्रियते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {5/42} किम् पुनः उदाहरणम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {6/42} इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : तस्मिन् अणि च युष्माकास्माकौ इति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {7/42} तस्मात् इति उत्तरस्य इति : तस्मात् ;ससः नः पुंसि इति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {8/42} इदम् च अपि उदाहरणम् : इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {9/42} कथम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {10/42} सर्वनाम्ना अयम् nirde;sa.h क्रियते सर्वनाम च सामान्यवाचि . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {11/42} तत्र सामान्ये निर्दिष्टे vi;se.saa.h अपि उदाहरणानि भवन्ति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {12/42} किम् पुनः सामान्यम् कः वा vi;se.sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {13/42} गौः सामान्यम् कृष्णः vi;se.sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {14/42} न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः vi;se.sa.h भवति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {15/42} भवति च . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {16/42} यदि सामान्यम् अपि vi;se.sa.h vi;se.sa.h अपि सामान्यम् saamaanyavi;se.sau न प्रकल्पेते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {17/42} प्रकल्पेते च . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {18/42} कथम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {19/42} विवक्षातः . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {20/42} यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः vi;se.satvena तदा गौः सामान्यम् कृष्णः vi;se.sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {21/42} यदा कृष्णः सामान्येन विवक्षितः भवति गौः vi;se.satvena तदा कृष्णः सामान्यम् कृष्णः vi;se.sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {22/42} अपरः आह : प्रकल्पेते च . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {23/42} कथम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {24/42} पितापुत्रवत् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {25/42} तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति vi;se.sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {26/42} एते खलु अपि nairde;sikaanaam वार्त्ततरकाः भवन्ति ये सर्वनाम्ना nirde;saa.h क्रियन्ते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {27/42} एतैः हि बहुतरकम् व्याप्यते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {28/42} अथ किमर्थम् उपसर्गेण nirde;sa.h क्रियते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {29/42} ;सब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् : जनपदे ati;saayane इति . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {30/42} किम् गतम् एतत् उपसर्गेण आहोस्वित् ;सब्दाधिक्यात् अर्थाधिक्यम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {31/42} गतम् इति आह . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {32/42} कथम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {33/42} निः अयम् बहिर्भावे वर्तते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {34/42} तत् यथा : निष्क्रान्तः de;saat nirde;sa.h . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {35/42} bahirde;sa.h इति गम्यते . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {36/42} ;सब्दः च ;सब्दात् बहिर्भूतः अर्थः अबहिर्भूतः . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {37/42} अथ निर्दिष्टग्रहणम् किमर्थम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {38/42} निर्दिष्टग्रहणम् आनन्तर्यार्थम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {39/42} निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {40/42} आनन्तर्यमात्रे कार्यम् यथा स्यात् . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {41/42} इकः यण् अचि : दधि अत्र मधु अत्र . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 {42/42} इह मा भूत् :समिधौ समिधः , दृषदौ दृषदः . . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {1/51} किमर्थम् पुनः इदम् उच्यते . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {2/51} तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः avi;se.saat नियमार्थम् वचनम् दधि उदकम् पचति ओदनम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {3/51} तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः avi;se.saat नियमार्थः अयम् आरम्भः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {4/51} ग्रामे देवदत्तः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {5/51} पूर्वः परः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {6/51} ग्रामात् देवदत्तः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {7/51} पूर्वः परः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {8/51} एवम् इह अपि : इकः यण् अचि . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {9/51} दधि उदकम् , पचति ओदनम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {10/51} उभौ इकौ उभौ अचौ . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {11/51} अचि पूर्वस्य अचि परस्य इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {12/51} ति:n अति:नः इति अति:नः पूर्वस्य अति:नः परस्य इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {13/51} इष्यते च अत्र अचि पूर्वस्य स्यात् , अति:नः परस्य इति . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {14/51} तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {15/51} अस्ति प्रयोजनम् एतत् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {16/51} किम् तर्हि इति . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {17/51} अथ यत्र उभयम् nirdi;syate किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {18/51} ubhayanirde;se विप्रतिषेधात् pa;ncamiinirde;sa.h . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {19/51} ubhayanirde;se विप्रतिषेधात् pa;ncamiinirde;sa.h भविष्यति . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {20/51} किम् प्रयोजनम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {21/51} प्रयोजनम् अतः लसार्वधातुकनुदात्तत्वे . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {22/51} वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे saptamiinirde;sa.h अभ्यस्तसिजर्थः इति . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {23/51} तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {24/51} तास्यादिभ्यः परस्य लसार्वधातुकस्य . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {25/51} बहोः इष्ठादीनाम् आदिलोपः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {26/51} बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {27/51} बहोः उत्तरेषाम् इष्ठेमेयसाम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {28/51} गोतः णित् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {29/51} गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {30/51} गोतः परस्य सर्वनामस्थानस्य . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {31/51} रुदादिभ्यः सार्वधातुके . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {32/51} रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {33/51} रुदादिभ्यः परस्य सार्वधातुकस्य . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {34/51} आने मुक् ईत् आसः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {35/51} आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {36/51} आसः उत्तरस्य आनस्य . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {37/51} आमि सर्वनाम्नः सुट् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {38/51} सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {39/51} सर्वनाम्नः उत्तरस्य . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {40/51} घेः :निति आट् नद्याः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {41/51} नद्याः उत्तरेषाम् :निताम् :नित्सु परतः नद्याः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {42/51} नद्याः उत्तरेषाम् :निताम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {43/51} याट् आपः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {44/51} आपः उत्तरस्य :नितः :निति परतः आपः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {45/51} आपः उत्तरस्य :नितः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {46/51} :नमः ह्रस्वात् अचि :नमुट् नित्यम् . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {47/51} :नमः उत्तरस्य अचः अचि परतः :नमः इति सन्देहः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {48/51} :नमः उत्तरस्य अचः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {49/51} vibhaktivi;se.sanirde;saanavakaa;satvaat aviprati.sedha.h . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {50/51} vibhaktivi;se.sanirde;sasya anavakaa;satvaat अयुक्तः अयम् विप्रतिषेधः . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 {51/51} सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या pa;ncamii इति कृत्वा pa;ncamiinirde;sa.h भविष्यति . . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {1/62} यथार्थम् वा .sa.s.thiinirde;sa.h . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {2/62} यथार्थम् वा .sa.s.thiinirde;sa.h कर्तव्यः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {3/62} यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {4/62} यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {5/62} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {6/62} न कर्तव्यः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {7/62} अनेन एव प्रकॢप्तिः भविष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {8/62} तस्मात् इति निर्दिष्टे परस्य षष्ठी . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {9/62} तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {10/62} न कर्तव्यम् . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {11/62} प्रकृतम् अनुवर्तते . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {12/62} क्व प्रकृतम् . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {13/62} षष्ठी स्थानेयोगा इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {14/62} प्रकल्पकम् इति चेत् नियमाभावः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {15/62} प्रकल्पकम् इति चेत् नियमस्य अभावः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {16/62} उक्तम् च एतत् : नियमार्थः अयम् आरम्भः इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {17/62} प्रत्ययविधौ खलु अपि pa;ncamyaa.h प्रकल्पिकाः स्युः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {18/62} तत्र कः दोषः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {19/62} गुप्तिज्किभ्यः सन् इति एषा pa;ncamii सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {20/62} अस्तु . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {21/62} न कः cit aade;sa.h pratinirdi;syate . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {22/62} tatra आन्तर्यतः सनः सन् एव भविष्यति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {23/62} na evam ;sakyam . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {24/62} itsa;nj;naa na prakalpeta . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {25/62} upade;se iti itsa;nj;naa ucyate . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {26/62} प्रकृतिविकाराव्यवस्था च . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {27/62} प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {28/62} इकः यण् अचि : अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {29/62} saptamiipa;ncamyo.h च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रस:न्गः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {30/62} saptamiipa;ncamyo.h च भावात् उभयत्र एव षष्ठी प्राप्नोति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {31/62} तास्यादिभ्यः इति एषा pa;ncamii लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {32/62} तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति pa;ncamyaa.h षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {33/62} तत्र कः दोषः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {34/62} उभयोः कार्यम् तत्र प्राप्नोति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {35/62} न एषः दोषः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {36/62} यत् तावत् उच्यते : प्रकल्पकम् इति चेत् नियमाभावः इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {37/62} मा भूत् नियमः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {38/62} सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते pa;ncamiinirdi.s.te परस्य . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {39/62} यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् pa;ncamiinirdi.s.te परस्य . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {40/62} न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि pa;ncamiinirdi.s.te पूर्वस्य . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {41/62} यत् अपि उच्यते : प्रत्ययविधौ खलु अपि pa;ncamyaa.h प्रकल्पिकाः स्युः इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {42/62} सन्तु प्रकल्पिकाः . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {43/62} ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा pa;ncamii सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {44/62} परिहृतम् एतत् : न कः cit aade;sa.h pratinirdi;syate . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {45/62} tatra आन्तर्यतः सनः सन् एव भविष्यति iti . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {46/62} nanu ca uktam : na evam ;sakyam . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {47/62} itsa;nj;naa na prakalpeta . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {48/62} upade;se iti itsa;nj;naa ucyate iti . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {49/62} syaat e.sa.h do.sa.h yadi itsa;nj;naa aade;sam प्रतीक्षेत . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {50/62} तत्र खलु कृतायाम् itsa;nj;naayaam लोपे च कृते aade;sa.h भविष्यति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {51/62} upade;se इति हि itsa;nj;naa उच्यते . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {52/62} अथ वा न अनुत्पन्ने सनि प्रकॢप्त्या भवितव्यम् . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {53/62} यदा च उत्पन्नः सन् तदा कृतसामर्थ्या pa;ncamii इति कृत्वा प्रकॢप्तिः न भविष्यति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {54/62} यत् अपि उच्यते : प्रकृतिविकाराव्यवस्था च इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {55/62} तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {56/62} यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रकॢप्त्या भवितव्यम् . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {57/62} अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {58/62} यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {59/62} न कः चित् अन्यः aade;sa.h pratinirdi;syate . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {60/62} tatra आन्तर्यतः यणः यण् एव भविष्यति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {61/62} यत् अपि उच्यते : saptamiipa;ncamyo.h च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रस:न्गः इति . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 {62/62} आचार्यप्रवृत्तिः j;naapayati न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति . . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {1/7} रूपग्रहणम् किम् अर्थम् न स्वम् ;सब्दस्य a;sabdasa;nj;naa भवति इति एव रूपम् ;सबस्य sa;nj;naa भविष्यति . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {2/7} न हि अन्यत् स्वम् ;सब्दस्य अस्ति अन्यत् अतः रूपात् . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {3/7} एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् j;naapayati आचार्यः अस्ति अन्यत् रूपात् स्वम् ;सब्दस्य इति . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {4/7} किम् पुनः तत् . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {5/7} अर्थः . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {6/7} किम् एतस्य j;naapane प्रयोजनम् . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 {7/7} अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति . . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {1/43} किमर्थम् पुनः इदम् उच्यते . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {2/43} ;सब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः sa;nj;naaprati.sedhaartham स्वंरूपवचनम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {3/43} ;सब्देन उच्चारितेन अर्थः गम्यते . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {4/43} गाम् आनय दधि a;saana इति अर्थः आनीयते अर्थः च भुज्यते . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {5/43} अर्थस्य असम्भवात् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {6/43} इह व्याकरणे अर्थे कार्यस्य असम्भवः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {7/43} अग्नेः डक् इति : न ;सक्यते a:न्गारेभ्यः परः ढक् कर्तुम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {8/43} ;सब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः ;सब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {9/43} इष्यते च तस्मात् एव स्यात् इति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {10/43} तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः sa;nj;naaprati.sedhaartham स्वंरूपवचनम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {11/43} एवमर्थम् इदम् उच्यते . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {12/43} न वा ;सब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {13/43} न वा एतत् प्रयोजनम् अस्ति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {14/43} किम् कारणम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {15/43} ;सब्दपूर्वकः हि अर्थे सम्प्रत्ययः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {16/43} ;सब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {17/43} आतः च ;सब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {18/43} ;सब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे ;सब्दे कार्यस्य सम्भवः अर्थे असम्भवः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {19/43} तस्मात् अर्थनिवृत्तिः भविष्यति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {20/43} इदम् तर्हि प्रयोजनम् a;sabdasa;nj;naa इति वक्ष्यामि इति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {21/43} इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {22/43} sa;nj;naaprati.sedhaanarthakyam वचनप्रामाण्यात् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {23/43} sa;nj;naaprati.sedha.h च अनर्थकः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {24/43} ;sabdasa;nj;naayaam स्वरूपविधिः कस्मात् न भवति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {25/43} वचनप्रामाण्यात् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {26/43} ;sabdasa;nj;naavacanasaamarthyaat . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {27/43} nanu ca वचनप्रामाण्यात् sa;nj;ninaam सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च sa;nj;naayaa.h . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {28/43} एतत् अपि न अस्ति प्रयोजनम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {29/43} आचार्यप्रवृत्तिः j;naapayati ;sabdasa;nj;naayaam न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः स:न्ख्यायाः .sa.tsa;nj;naam ;सास्ति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {30/43} इतरथा हि वचनप्रामाण्यात् नकारान्तायाः स:न्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {31/43} na etat asti prayojanam . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {32/43} na hi .sakaaraantaa sa;nj;naa . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {33/43} kaa tarhi . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {34/43} .dakaaraantaa . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {35/43} asiddham ja;stvam . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {36/43} tasya asiddhatvaat .sakaaraantaa . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {37/43} mantraadyartham tarhi idam vaktavyam . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {38/43} mantre , .rci yaju.si iti yat ucyate tat mantra;sabde .rk;sabde ca yaju.h;sabde च मा भूत् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {39/43} मन्त्राद्यर्थम् इति चेत् ;सास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {40/43} मन्त्राद्यर्थम् इति चेत् न . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {41/43} किम् कारणम् . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {42/43} ;सास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 {43/43} मन्त्रे , ऋचि यजुषि iti yat ucyate tat mantra;sabde .rk;sabde ca yaju.h;sabde च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति saahacaryaat . . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {1/29} sit tadvi;se.saa.naam वृक्षाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {2/29} sinnirde;sa.h कर्तव्यः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {3/29} ततः वक्तव्यम् : tadvi;se.saa.naam ग्रहणम् भवति इति . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {4/29} किम् प्रयोजनम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {5/29} वृक्षाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {6/29} विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {7/29} पित् पर्यायवचनस्य च स्वाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {8/29} pinnirde;sa.h कर्तव्यः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {9/29} ततः वक्तव्यम् : पर्यायवचनस्य tadvi;se.saa.naam च ग्रहणम् भवति स्वस्य च रूपस्य इति . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {10/29} किम् प्रयोजनम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {11/29} स्वाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {12/29} स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् a;svapo.sam . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {13/29} जित् पर्यायवचनस्य एव राजाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {14/29} jinnirde;sa.h कर्तव्यः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {15/29} ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {16/29} किम् प्रयोजनम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {17/29} राजाद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {18/29} सभा राजामनुष्यपूर्वा : इनसभम् ii;svarasabham . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {19/29} तस्य एव न भवति : राजसभा . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {20/29} tadvi;se.saa.naam च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {21/29} झित् तस्य च tadvi;se.saa.naam च मत्स्याद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {22/29} jhinnirde;sa.h कर्तव्यः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {23/29} ततः वक्तव्यम् : तस्य च ग्रहणम् भवति tadvi;se.saa.naam च इति . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {24/29} किम् प्रयोजनम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {25/29} मत्स्याद्यर्थम् . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {26/29} पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {27/29} tadvi;se.saa.naam : ;साफरिकः , ;साकुलिकः . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {28/29} पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 {29/29} अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः . . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {1/30} अप्रत्ययः इति किमर्थम् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {2/30} sanaa;sa.msabhik.sa.h उः , अ साम्प्रतिके . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {3/30} अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {4/30} apratyayaade;sa.titkinmita.h इति वक्तव्यम् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {5/30} प्रत्यये उदाहृतम् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {6/30} aade;se : इदमः i;s : इह , इतः . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {7/30} टिति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {8/30} लविता लवितुम् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {9/30} किति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {10/30} बभूव . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {11/30} मिति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {12/30} हे अनड्वन् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {13/30} टितः परिहारः . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {14/30} आचार्यप्रवृत्तिः j;naapayati न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् ;सास्ति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {15/30} न एतत् अस्ति j;naapakam . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {16/30} नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {17/30} यत् तर्हि v.r.rta.h वा इति विभाषाम् ;सास्ति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {18/30} सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {19/30} प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {20/30} यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {21/30} अनभिधानात् न भविष्यति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {22/30} इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {23/30} ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {24/30} यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {25/30} कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {26/30} ह्रस्वम् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {27/30} यत्नाधिक्यात् न ग्रहीष्यति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {28/30} प्लुतम् तर्हि गृह्णीयात् . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {29/30} अनण्त्वात् न ग्रहीष्यति . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 {30/30} एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति . . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {1/47} किमर्थम् पुनः इदम् उच्यते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {2/47} अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {3/47} अण् सवर्णस्य इति उच्यते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {4/47} स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {5/47} इष्यते च सवर्णग्रहणम् स्यात् इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {6/47} तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {7/47} अस्ति प्रयोजनम् एतत् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {8/47} किम् तर्हि इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {9/47} तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् anupade;saat . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {10/47} तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {11/47} किम् कारणम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {12/47} anupade;saat . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {13/47} yathaajaatiiyakaanaam sa;nj;naa कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {14/47} ह्रस्वानाम् च क्रियते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {15/47} ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {16/47} ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {17/47} ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् ;सब्दस्य अवचनम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {18/47} ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः ;सब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {19/47} तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {20/47} एवम् तर्हि वर्णपाठे एव upade;sa.h करिष्यते . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {21/47} वर्णपाठे upade;sa.h इति चेत् अवर्कालत्वात् परिभाषायाः anupade;sa.h . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {22/47} वर्णपाठे upade;sa.h इति चेत् अवर्कालत्वात् परिभाषायाः anupade;sa.h . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {23/47} किम् परा सूत्रात् क्रियते इति अतः अवरकाला . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {24/47} न इति आह . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {25/47} सर्वथा अवरकाला एव . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {26/47} वर्णानाम् upade;sa.h तावत् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {27/47} upade;sottarakaala.h आदिः अन्त्येन सह इता इति प्रत्याहारः . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {28/47} प्रत्याहारोत्तरकाला savar.nasa;nj;naa . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {29/47} savar.nasa;nj;nottarakaalam अणुदित् सवर्णस्य च अप्रत्ययः इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {30/47} सा एषा upade;sottarakaalaa अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {31/47} तस्मात् upade;sa.h . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {32/47} तस्मात् upade;sa.h कर्तव्यः . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {33/47} तत्र anuv.rttinirde;se सवर्णाग्रहणम् अनण्त्वात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {34/47} तत्र anuv.rttinirde;se सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {35/47} किम् कारणम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {36/47} अनण्त्वात् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {37/47} न हि एते अणः ये anuv.rttinirde;se . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {38/47} के तर्हि . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {39/47} ये अक्षरसमाम्नाये upadi;syante . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {40/47} एवम् तर्हि अनण्त्वात् अनुवृत्तौ न anupade;saat च प्रत्याहारे न . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {41/47} उच्यते च इदम् अण् सवर्णान् गृह्णाति इति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {42/47} तत्र वचनात् भविष्यति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {43/47} वचनात् यत्र तत् न अस्ति . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {44/47} न इदम् वचनात् लभ्यम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {45/47} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {46/47} किम् . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 {47/47} ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् . . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {1/38} एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {2/38} सवर्णे अण्ग्रहणम् अपरिभाष्यम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {3/38} कुतः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {4/38} आकृतिग्रहणात् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {5/38} अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {6/38} तथा इवर्णकुलाकृतिः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {7/38} तथा उवर्णकुलाकृतिः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {8/38} ननु च अन्या आकृतिः अकारस्य आकारस्य च . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {9/38} अनन्यत्वात् च . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {10/38} अनन्याकृतिः अकारस्य आकारस्य च . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {11/38} अनेकान्तः हि अनन्यत्वकरः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {12/38} यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {13/38} तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {14/38} यः तु खलु गोः च a;svasya च भेदः सः अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {15/38} अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {16/38} आकृतिग्रहणात् अनन्यत्वम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {17/38} सवर्णे अण्ग्रहणम् अपरिभाष्यम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {18/38} आकृतिग्रहणात् अनन्यत्वम् भविष्यति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {19/38} अनन्याकृतिः अकारस्य आकारस्य च . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {20/38} अनेकान्तः हि अनन्यत्वकरः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {21/38} यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {22/38} तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {23/38} यः तु खलु गोः च a;svasya च भेदः सः अन्यत्वम् करोति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {24/38} तद्वत् च हल्ग्रहणेषु . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {25/38} एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {26/38} झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {27/38} अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {28/38} द्रुतविलम्बितयोः च anupade;saat . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {29/38} द्रुतविलम्बितयोः च anupade;saat मन्यामहे आकृतिग्रहणात् सिद्धम् इति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {30/38} यत् अयम् कस्याम् चित् वृत्तौ वर्णान् upadi;sya सर्वत्र कृती भवति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {31/38} अस्ति प्रयोजनम् एतत् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {32/38} किम् तर्हि इति . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {33/38} वृत्तिपृथक्त्वम् तु न उपपद्यते . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {34/38} वृत्तेः तु पृथक्त्वम् न उपपद्यते . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {35/38} तस्मात् तत्र taparanirde;saat सिद्धम् . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {36/38} तस्मात् तत्र taparanirde;sa.h कर्तव्यः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {37/38} न कर्तव्यः . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 {38/38} क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति . . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {1/14} अयुक्तः अयम् nirde;sa.h . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {2/14} तत् इति अनेन कालः pratinirdi;syate तत् इति अयम् च वर्णः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {3/14} तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {4/14} कथम् तर्हि nirde;sa.h कर्तव्यः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {5/14} तत्कालकालस्य इति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {6/14} किम् इदम् तत्कालकालस्य इति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {7/14} तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {8/14} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {9/14} न कर्तव्यः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {10/14} उत्तरपदलोपः अत्र द्रष्टव्यः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {11/14} तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {12/14} एवम् तत्कालकालः तत्कालः , तत्कालस्य इति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {13/14} अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 {14/14} कालसहचरितः वर्णः अपि कालः एव. . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {1/45} किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {2/45} कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {3/45} यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {4/45} अथ निवृत्तम् ततः प्रापकम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {5/45} कः च अत्र vi;se.sa.h . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {6/45} तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {7/45} तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {8/45} केषाम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {9/45} उदात्तानुदात्तस्वरितानाम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {10/45} अस्तु तर्हि प्रापकम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {11/45} प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {12/45} प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {13/45} विप्रतिषेधात् सिद्धम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {14/45} अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {15/45} तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {16/45} अण् सवर्णान् गृह्णाति इति अस्य avakaa;sa.h ह्रस्वाः अतपराः अणः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {17/45} तपरः तत्कालस्य इति अस्य avakaa;sa.h दीर्घाः तपराः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {18/45} ह्रस्वेषु तपरेषु उभयम् प्राप्नोति . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {19/45} तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {20/45} यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कालभेदात् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {21/45} द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {22/45} किम् पुनः कारणम् न सिध्यति . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {23/45} कालभेदात् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {24/45} ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {25/45} ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {26/45} सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {27/45} सिद्धम् एतत् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {28/45} कथम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {29/45} अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {30/45} कि:न्कृतः तु v.rttivi;se.sa.h . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {31/45} वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {32/45} वक्ता कः चित् aa;svabhidhaayii भवति , aa;su वर्णान् अभिधत्ते . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {33/45} कः चित् चिरेण कः चित् चिरतरेण . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {34/45} तत् यथा : तम् एव अध्वानम् कः चित् aa;su गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {35/45} रथिकः aa;su गच्छति aa;svika.h चिरेण पदातिः चिरतरेण . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {36/45} विषमः उपन्यासः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {37/45} अधिकरणम् अत्र अध्वा व्रजिक्रियायाः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {38/45} तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {39/45} एवम् तर्हि स्फोटः ;सब्दः ध्वनिः ;सब्दगुणः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {40/45} कथम् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {41/45} भेर्याघातवत् . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {42/45} तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् vi.m;sati पदानि गच्छति कः चित् tri.m;sat कः चित् catvaari.m;sat . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {43/45} स्फोटः च तावान् एव भवति . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {44/45} ध्वनिकृता वृद्धिः . (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 {45/45} ध्वनिः स्फोटः च ;सब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः . . (1.1.71) P I.182.2 - 13 R I.541 - 542 {1/15} आदिः अन्त्येन सह इति असम्प्रत्ययः sa;nj;nina.h anirde;saat . (1.1.71) P I.182.2 - 13 R I.541 - 542 {2/15} आदिः अन्त्येन सह इति असम्प्रत्ययः . (1.1.71) P I.182.2 - 13 R I.541 - 542 {3/15} किम् कारणम् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {4/15} sa;nj;nina.h anirde;saat . (1.1.71) P I.182.2 - 13 R I.541 - 542 {5/15} na hi sa;nj;nina.h nirdi;syante . (1.1.71) P I.182.2 - 13 R I.541 - 542 {6/15} siddham tu आदिः इता सह तन्मध्यस्य इति वचनात् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {7/15} सिद्धम् एतत् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {8/15} कथम् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {9/15} आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {10/15} sambandhi;sabdai.h वा तुल्यम् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {11/15} sambandhi;sabdai.h वा तुल्यम् एतत् . (1.1.71) P I.182.2 - 13 R I.541 - 542 {12/15} तत् यथा sambandhi;sabdaa.h : मातरि वर्तितव्यम् , पितरि ;su;sruu.sitavyam इति . (1.1.71) P I.182.2 - 13 R I.541 - 542 {13/15} न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति . (1.1.71) P I.182.2 - 13 R I.541 - 542 {14/15} एवम् इह अपि आदिः अन्त्यः इति sambandhi;sabdau एतौ . (1.1.71) P I.182.2 - 13 R I.541 - 542 {15/15} तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति . . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {1/20} इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {2/20} अस्तु . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {3/20} अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {4/20} न एवम् ;सक्यम् . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {5/20} ये अनेकालः aade;saa.h तेषु दोषः स्यात् : एचः अयवायावः इति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {6/20} न एषः दोषः . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {7/20} यथा एव प्रकृतितः तदन्तविधिः भवति एवम् aade;sata.h अपि भविष्यति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {8/20} तत्र एजन्तस्य अयाद्यन्ता aade;saa.h भविष्यन्ति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {9/20} यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {10/20} अपि च अन्तर:न्गबहिर:न्गे न प्रकल्प्येयाताम् . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {11/20} तत्र कः दोषः . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {12/20} स्योनः , स्योना : अन्तर:न्गलक्षणस्य ya.naade;sasya बहिर:न्गलक्षणः गुणः बाधकः prasajyeta . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {13/20} uuna;sabdam hi aa;sritya ya.naade;sa.h na;sabdam aa;sritya गुणः . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {14/20} अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {15/20} तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {16/20} न वक्तव्यम् . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {17/20} येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {18/20} तत् यथा : देवदत्तस्य samaa;sam ;सरावैः ओदनेन च yaj;nadatta.h प्रतिविधत्ते , तथा स:न्ग्रामम् hastya;svarathapadaatibhi.h . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {19/20} एवम् इह अपि अचा धातोः यतम् विधत्ते . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 {20/20} अकारेण प्रातिपदिकस्य i;nam विधत्ते . . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {1/22} येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रस:न्गः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {2/22} येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रस:न्गः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {3/22} ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {4/22} तत्र कः दोषः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {5/22} उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् ukaaraantvi;se.sa.nam स्यात् . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {6/22} तत्र कः दोषः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {7/22} असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {8/22} इह न स्यात् : आप्नुहि ;सक्नुहि इति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {9/22} तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् .r.rkaaraantavi;se.sa.nam स्यात् . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {10/22} तत्र कः दोषः . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {11/22} ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : स:न्कीर्णम् इति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {12/22} इह च न स्यात् : निपूर्ताः पिण्डाः इति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {13/22} सिद्धम् तु vi;se.sa.navi;se.syayo.h यथेष्टत्वात् . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {14/22} सिद्धम् एतत् . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {15/22} कथम् . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {16/22} यथेष्टम् vi;se.sa.navi;se.syayo.h योगः भवति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {17/22} यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् vi;se.syate . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {18/22} किम् तर्हि . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {19/22} उकारः एव vi;se.syate : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {20/22} तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन .रृकारान्तम् vi;se.syate . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {21/22} किम् तर्हि . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 {22/22} .रृकारः एव vi;se.syate : .रृकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति . . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {1/55} समासप्रत्ययविधौ प्रतिषेधः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {2/55} समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {3/55} समासविधौ तावत् : द्वितीया ;स्रितादिभिः समस्यते : ka.s.ta;srita.h , naraka;srita.h . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {4/55} कष्टम् parama;srita इति अत्र मा भूत् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {5/55} प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {6/55} इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {7/55} किम् avi;se.se.na . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {8/55} न इति आह . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {9/55} उगिद्वर्णग्रहणवर्जम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {10/55} उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {11/55} उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {12/55} वर्णग्रहणम् : अतः i;n : दाक्षिः , प्लाक्षिः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {13/55} अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {14/55} अस्ति इति आह . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {15/55} अततेः डः : अः , तस्य अपत्यम् : अतः i;n इः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {16/55} akac;snamvata.h सर्वनामाव्ययधातुविधौ उपस:न्ख्यानम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {17/55} अकच्वतः सर्वनामाव्ययविधौ ;स्नम्वतः धातुविधौ उपस:न्ख्यानम् कर्तव्यम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {18/55} अकच्वतः : सर्वके vi;svake . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {19/55} अव्ययविधौ : उच्चकैः नीचकैः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {20/55} ;स्नम्वतः : भिनत्ति छिनत्ति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {21/55} किम् पुनः कारणम् न सिध्यति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {22/55} इह तस्य वा ग्रहणम् भवति तदन्तस्य वा . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {23/55} न च इदम् तत् न अपि तदन्तम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {24/55} सिद्धम् तु तदन्तान्तवचनात् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {25/55} सिद्धम् एतत् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {26/55} कथम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {27/55} तदन्तान्तवचनात् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {28/55} तदन्तान्तस्य इति वक्तव्यम् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {29/55} किम् इदम् तदन्तान्तस्य इति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {30/55} तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {31/55} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {32/55} न कर्तव्यः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {33/55} उत्तरपदलोपः अत्र द्रष्टव्यः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {34/55} तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {35/55} एवम् इह अपि तदन्तः अन्तः yasya tadantasya iti . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {36/55} tadekade;savij;naanaat vaa siddham . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {37/55} tadekade;savij;naanaat vaa पुनः सिद्धम् एतत् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {38/55} tadekade;sabhuuta.h तद्ग्रहणेन गृह्यते . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {39/55} तत् यथा ग:न्गा यमुना देवदत्ता इति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {40/55} अनेका नदी ग:न्गाम् यमुनाम् च प्रविष्टा ग:न्गायमुनाग्रहणेन गृह्यते . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {41/55} तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {42/55} विषमः उपन्यासः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {43/55} इह के चित् ;सब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते स:nkhyaa;sabdaa.h parimaa.na;sabdaa.h च . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {44/55} pa;nca सप्त इति : एकेन अपि अपाये न भवन्ति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {45/55} द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {46/55} के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते jaati;sabdaa.h gu.na;sabdaa.h च . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {47/55} तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {48/55} ;सुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {49/55} इमाः च अपि sa;nj;naa.h अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {50/55} ताः केन अधिकस्य स्युः . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {51/55} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् ;सास्ति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {52/55} कथम् कृत्वा j;naapakam . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {53/55} इदमदसोः कार्यम् उच्यमानम् कः प्रस:न्गः यत् सककारयोः स्यात् . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {54/55} pa;syati तु आचार्यः tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 {55/55} ततः सककारयोः प्रतिषेधम् ;सास्ति . . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {1/59} कानि पुनः asya yogasya prayojanaani . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {2/59} prayojanam sarvanaamaavyayasa;nj;naayaam . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {3/59} sarvanaamaavyayasa;nj;naayaam prayojanam : sarve paramasarve vi;sve paramavi;sve , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {4/59} उपपदविधौ भयाढ्यादिग्रहणम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {5/59} उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भय:न्करः , अभय:न्करः , आढ्य:न्करणम् , खाड्य:न्करणम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {6/59} :नीब्विधौ उगिद्ग्रहणम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {7/59} :नीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {8/59} प्रतिषेधे स्वस्रादिग्रहणम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {9/59} प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {10/59} अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {11/59} अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {12/59} अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {13/59} दिति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {14/59} दितिग्रहणम् च प्रयोजनम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {15/59} दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {16/59} दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {17/59} रोण्याः अण् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {18/59} रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सइंहकरोणः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {19/59} तस्य च . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {20/59} तस्य च इति वक्तव्यम् : रौणः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {21/59} किम् पुनः कारणम् na sidhyati . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {22/59} tadantaat ca tadantavidhinaa siddham kevalaat ca vyapde;sivadbhaavena . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {23/59} vyapde;sivadbhaava.h अप्रातिपदिकेन . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {24/59} किम् पुनः कारणम् vyapde;sivadbhaava.h अप्रातिपदिकेन . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {25/59} इह : सूत्रान्तात् ठक् भवति da;saantaat डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {26/59} न एतत् अस्ति प्रयोजनम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {27/59} सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च vyapde;sivadbhaavena . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {28/59} सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् j;naapayati आचार्यः सूत्रान्तात् एव da;saantaat एव इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {29/59} न अत्र तदन्तात् उत्पत्तिः प्राप्नोति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {30/59} इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {31/59} सा तर्हि एषा परिभाषा कर्तव्या . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {32/59} न कर्तव्या . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {33/59} आचार्यप्रवृत्तिः j;naapayati vyapde;sivadbhaava.h अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {34/59} न एतत् अस्ति j;naapakam . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {35/59} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {36/59} किम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {37/59} सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {38/59} यत् तर्हि योगविभागम् करोति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {39/59} इतरथा हि पूर्वात् सपूर्वात् इनिः इति एव ब्रूयात् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {40/59} किम् पुनः अयम् अस्य एव ;सेषः : तस्य च इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {41/59} न इति आह . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {42/59} यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव ;सेषः तस्य च इति . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {43/59} रथसीताहलेभ्यः यद्विधौ . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {44/59} रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {45/59} susarvaardhadik;sabdebhya.h जनपदस्य . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {46/59} susarvaardhadik;sabdebhya.h जनपदस्य प्रयोजनम् : supaa;ncaalaka.h , सुमागधकः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {47/59} सु . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {48/59} सर्व : sarvapaa;ncaalaka.h , सर्वमागधकः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {49/59} सर्व . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {50/59} अर्ध : ardhapaa;ncaalaka.h , अर्धमागधकः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {51/59} ardha . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {52/59} dik;sabda : puurvapaa;ncaalaka.h , पूर्वमागधकः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {53/59} ऋतोः वृद्धिमद्विधौ अवयवानाम् . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {54/59} ऋतोः वृद्धिमद्विधौ avayavaanaam prayojanam : puurva;saaradam , apara;saaradam , puurvanaidaagham , aparanaidaagham . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {55/59} .tha;nvidhau sa:न्ख्यायाः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {56/59} .tha;nvidhau स:न्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , pa;nca.saa.s.tikam . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {57/59} धर्मात् na;na.h . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {58/59} धर्मात् na;na.h प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 {59/59} अधर्मात् च इति न वक्तव्यम् भवति . . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {1/66} पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {2/66} पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {3/66} पदाधिकारे किम् प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {4/66} प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन mu;nje.siikatuulena मालभारिणी कन्या , उत्पलमालभारिणी कन्या . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {5/66} a:न्गाधिकारे किम् प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {6/66} mahadapsvas.rt.r.r.naam दीर्घविधौ . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {7/66} mahadapsvas.rt.r.r.naam diirghavidhau prayojanam : mahaan , paramamahaan . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {8/66} mahat . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {9/66} ap : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {10/66} अप् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {11/66} स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {12/66} स्वसृ . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {13/66} नप्तृ : नप्ता नप्तारौ नप्तारः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {14/66} एवम् परमनप्ता परमनप्तारौ परमनप्तारः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {15/66} पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {16/66} पद्भावः प्रयोजनम् : दिव्पदः pa;sya . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {17/66} अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {18/66} न अस्ति इति आह . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {19/66} एवम् तर्हि a:न्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {20/66} यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {21/66} एवम् तर्हि a:न्गाधिकारे एव प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {22/66} ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {23/66} अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {24/66} पद् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {25/66} युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {26/66} अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {27/66} अनडुहः नुम् : अनड्वान् , परमानड्वान् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {28/66} द्युपथिमथिपु:न्गोसखिचतुरनडुत्त्रिग्रहणम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {29/66} द्युपथिमथिपु:न्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {30/66} त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {31/66} त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {32/66} स्त्रीग्रहणम् च प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {33/66} स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {34/66} वर्णग्रहणम् च सर्वत्र . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {35/66} वर्णग्रहणम् च सर्वत्र प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {36/66} क्व सर्वत्र . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {37/66} a:न्गाधिकारे च अन्यत्र च . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {38/66} अन्यत्र उदाहृतम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {39/66} आन्गाधिकारे : अतः दीर्घः ya;ni सुपि च : इह एव स्यात् : आभ्याम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {40/66} घटाभ्याम् इति अत्र न स्यात् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {41/66} प्रत्ययग्रहणम् च apa;ncamyaa.h . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {42/66} प्रत्ययग्रहणम् च apa;ncamyaa.h प्रयोजनम् : ya;ni;no.h फक् भवति . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {43/66} गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {44/66} apa;ncamyaa.h इति किमर्थम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {45/66} दृषत्तीर्णा परिषत्तीर्णा . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {46/66} अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {47/66} किम् प्रयोजनम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {48/66} हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {49/66} उद्ग्रहणे गर्मुद्ग्रहणम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {50/66} स्त्रीग्रहणे ;सस्त्रीग्रहणम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {51/66} स:न्ग्रहणे पायसम् करोति इति मा भूत् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {52/66} किमर्थम् इदम् उच्यते न पदा:न्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {53/66} न च इदम् तत् न अपि तदुत्तरपदम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {54/66} तत् न वक्तव्यम् भवति . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {55/66} किम् पुनः अत्र ज्यायः . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {56/66} तदन्तविधिः एव ज्यायान् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {57/66} इदम् अपि सिद्धम् भवति : परमातिमहान् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {58/66} एतत् हि न एव तत् न अपि तदुत्तरपदम् . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {59/66} अनिनस्मन्ग्रहणानि ca arthavataa ca anarthakena ca tadantavidhim prayojayanti . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {60/66} an : raaj;naa iti arthavataa saamnaa iti anarthakena . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {61/66} an . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {62/66} in : da.n.dii* iti arthavataa vaagmii* iti anarthakena . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {63/66} in . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {64/66} as : सुपयाः इति अर्थवता सुस्रोताः iti anarthakena . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {65/66} as . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 {66/66} man : su;sarmaa iti arthavataa suprathimaa iti anarthakena . . (1.1.72.6) P I.188.24 - 189.2 R I.561 {1/5} yasmin विधिः तदादौ अल्ग्रहणे . (1.1.72.6) P I.188.24 - 189.2 R I.561 {2/5} अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् . (1.1.72.6) P I.188.24 - 189.2 R I.561 {3/5} किम् प्रयोजनम् . (1.1.72.6) P I.188.24 - 189.2 R I.561 {4/5} अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इति इह एव स्यात् : ;स्रियौ भ्रुवौ . (1.1.72.6) P I.188.24 - 189.2 R I.561 {5/5} ;स्रियः , भ्रुवः इति अत्र न स्यात् . . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {1/31} वृद्धिग्रहणम् किमर्थम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {2/31} यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {3/31} वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {4/31} अथ यस्यग्रहणम् किमर्थम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {5/31} यस्य इति vyapade;saaya . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {6/31} अथ अज्ग्रहणम् किमर्थम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {7/31} वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् : ऐतिकायनीयाः , औपगवीयाः . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {8/31} इह न स्यात् : गार्गीयाः , वात्सीयाः इति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {9/31} अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {10/31} अथ आदिग्रहणम् किमर्थम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {11/31} वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {12/31} आदिग्रहणे पुनः क्रियमाणे न दोषः bhavati . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {13/31} v.rddhasa;nj;naayaam ajasannive;saat anaaditvam . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {14/31} v.rddhasa;nj;naayaam ajasannive;saat आदिः इति एतत् न उपपद्यते . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {15/31} न हि अचाम् sannive;sa.h अस्ति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {16/31} ननु च एवम् vij;naayate : अच् एव आदिः अजादिः . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {17/31} न एवम् ;सक्यम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {18/31} इह एव प्रसज्येत : औपगवीयाः . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {19/31} इह न स्यात् : गार्गीयाः इति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {20/31} एकान्तादित्वम् तर्हि vij;naayate . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {21/31} एकान्तादित्वे च सर्वप्रस:न्गः . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {22/31} इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {23/31} सिद्धम् ajaak.rtinirde;saat . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {24/31} सिद्धम् एतत् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {25/31} कथम् . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {26/31} अजाकृतिः nirdi;syate . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {27/31} एवम् अपि vya;njanai.h व्यवहितत्वात् न प्राप्नोति . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {28/31} vya;njanasya अविद्यमानत्वम् यथा अन्यत्र . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {29/31} vya;njanasya अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति vya;njanasya अविद्यमानवद्भावः . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {30/31} क्व अन्यत्र . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 {31/31} स्वरे . . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {1/13} वा नामधेयस्य . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {2/13} वा नामधेयस्य v.rddhasa;nj;naa वक्तव्या : देवदत्तीयाः , दैवदत्ताः , yaj;nadattiiyaa.h , yaaj;nadattaa.h . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {3/13} गोत्रोत्तरपदस्य च . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {4/13} गोत्रोत्तरपदस्य च v.rddhasa;nj;naa वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {5/13} गोत्रान्तात् वा असमस्तवत् . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {6/13} गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् : एतानि एव उदाहरणानि . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {7/13} किम् avi;se.se.na . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {8/13} न इति आह . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {9/13} जिह्वाकात्यहरितकात्यवर्जम् . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {10/13} जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा : जैहवाकाताः , हारितकाताः . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {11/13} किम् पुनः अत्र ज्यायः . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {12/13} गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 {13/13} इदम् अपि सिद्धम् भवति : पि:न्गलकाण्वस्य छात्त्राः पइ:न्गलकाण्वाः . . (1.1.74) P I.190.12 - 18 R I.566 - 567 {1/15} यस्याचामादिग्रहणम् अनुवर्तते उताहो न . (1.1.74) P I.190.12 - 18 R I.566 - 567 {2/15} किम् च अतः . (1.1.74) P I.190.12 - 18 R I.566 - 567 {3/15} यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् : त्वदीयः , मदीयः इति . (1.1.74) P I.190.12 - 18 R I.566 - 567 {4/15} अथ निवृत्तम् e:n प्राचाम् de;se यस्याचामादिग्रहणम् कर्तव्यम् . (1.1.74) P I.190.12 - 18 R I.566 - 567 {5/15} एवम् तर्हि अनुवर्तते . (1.1.74) P I.190.12 - 18 R I.566 - 567 {6/15} कथम् त्वापुत्राः , मात्पुत्राः इति . (1.1.74) P I.190.12 - 18 R I.566 - 567 {7/15} सम्बन्धम् अनुवर्तिष्यते . (1.1.74) P I.190.12 - 18 R I.566 - 567 {8/15} वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . (1.1.74) P I.190.12 - 18 R I.566 - 567 {9/15} त्यदादीनि च v.rddhasa;nj;naani भवन्ति . (1.1.74) P I.190.12 - 18 R I.566 - 567 {10/15} वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . (1.1.74) P I.190.12 - 18 R I.566 - 567 {11/15} e:n प्राचाम् de;se . (1.1.74) P I.190.12 - 18 R I.566 - 567 {12/15} यस्याचामादिग्रहणम् अनुवर्तते . (1.1.74) P I.190.12 - 18 R I.566 - 567 {13/15} वृद्धिग्रहणम् निवृत्तम् . (1.1.74) P I.190.12 - 18 R I.566 - 567 {14/15} तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते . (1.1.74) P I.190.12 - 18 R I.566 - 567 {15/15} सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति . (1.1.75) P I.190.20 - 21 R I.567 - 568 {1/1} e:n प्राचाम् de;se ;सैषिकेषु इति वक्तव्यम् : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति . . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {1/55} :नित्किद्वचने तयोः अभावात् अप्रसिद्धिः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {2/55} :नित्किद्वचने तयोः अभावात् , :नकारककारयोः अभावात् , :नित्त्वकित्त्वयोः अप्रसिद्धिः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {3/55} सता हि अभिसम्बन्धः ;सक्यते कर्तुम् न च अत्र :नकारककारौ इतौ pa;syaama.h . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {4/55} तत् यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्याम् ;सब्दाभ्याम् ;सक्यते अभिसम्बन्धुम् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {5/55} भाव्येते तर्हि अनेन . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {6/55} गा:न्कुटादिभ्यः a;n.nit :नित् भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {7/55} असंयोगात् लिट् कित् भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {8/55} भवति इति चेत् aade;saprati.sedha.h . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {9/55} भवति इति चेत् aade;sasya प्रतिषेधः वक्तव्यः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {10/55} :नकारककारौ इतौ aade;sau प्राप्नुतः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {11/55} कथम् पुनः itsa;nj;na.h नाम aade;sa.h स्यात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {12/55} किम् हि वचनात् न भवति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {13/55} एवम् तर्हि षष्ठीनिर्दिष्टस्य aade;saa.h उच्यन्ते न च अत्र षष्ठीम् pa;syaama.h . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {14/55} गा:न्कुटादिभ्यः इति एषा pa;ncamii a;n.nit इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {15/55} sa;nj;naakara.nam तर्हि इदम् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {16/55} गा:न्कुटादिभ्यः a;n.nit :nitsa;nj;na.h भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {17/55} असंयोगात् लिट् kitsa;nj;na.h भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {18/55} sa;nj;naakara.ne k:निद्ग्रहणे असम्प्रत्ययः ;सब्दभेदात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {19/55} sa;nj;naakara.ne k:निद्ग्रहणे असम्प्रत्ययः स्यात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {20/55} किम् कारणम् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {21/55} ;सब्दभेदात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {22/55} अन्यः हि ;सब्दः k:निति इति अन्यः किति इति :निति इति च . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {23/55} तथा किद्ग्रहणेषु :निद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {24/55} tadvadatide;sa.h तर्हि अयम् : गा:न्कुटादिभ्यः a;n.nit :निद्वत् भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {25/55} असंयोगात् लिट् किद्वत् भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {26/55} सः तर्हि vatinirde;sa.h कर्तव्यः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {27/55} न हि अन्तरेण वतिम् atide;sa.h गम्यते . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {28/55} अन्तरेण अपि वतिम् atide;sa.h गम्यते . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {29/55} तत् यथा : एषः ब्रह्मदत्तः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {30/55} अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {31/55} ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {32/55} एवम् इह अपि a:नितम् :नित् इति आह . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {33/55} :निद्वत् इति गम्यते . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {34/55} अकितम् कित् इति आह . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {35/55} किद्वत् इति गम्यते . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {36/55} tadvadatide;se अकिद्विधिप्रस:न्गः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {37/55} tadvadatide;se अकिद्विधिः अपि प्राप्नोति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {38/55} s.rjid.r;so.h झलि अम् अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {39/55} सिद्धम् तु प्रसज्यप्रतिषेधात् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {40/55} सिद्धम् एतत् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {41/55} कथम् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {42/55} प्रसज्य अयम् प्रतिषेधः क्रियते : किति न इति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {43/55} सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {44/55} सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {45/55} उच्चुकुटिषति निचुकुटिषति : :निति इति आत्मनेपदम् प्राप्नोति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {46/55} तस्य प्रतिषेधः वक्तव्यः . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {47/55} सिद्धम् तु पूर्वस्य kaaryaatide;saat . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {48/55} सिद्धम् एतत् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {49/55} कथम् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {50/55} पूर्वस्य यत् कार्यम् तत् atidi;syate . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {51/55} किम् वक्तव्यम् एतत् . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {52/55} न हि . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {53/55} कथम् अनुच्यमानम् गंस्यते . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {54/55} सप्तम्यर्थे अपि वतिः भवति . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 {55/55} तत् यथा : मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् :निति इव :निद्वत् . . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {1/36} अथ किमर्थम् पृथक् :नित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् :नित् एव वा . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {2/36} पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकच:नादिषु . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {3/36} पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके च:नादिषु च . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {4/36} सार्वधातुके प्रयोजनम् : यथा इह भवति सुप्तः , सुप्तवान् इति एवम् स्वपितः , स्वपिथः : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {5/36} च:नादिषु प्रयोजनम् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {6/36} के पुनः च:नादयः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {7/36} च:न:न्नजि:n:न्वनिबथ:न्न:नः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {8/36} च:n : यथा इह भवति ;सूनः , ;सूनवान् इति एवम् a;si;sviyat : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {9/36} a:n : यथा इह भवति ;सूनः , उक्तः इति एवम् a;svat , अवोचत् : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {10/36} नजि:n : यथा इह भवति सुप्तः इति एवम् स्वप्नक् : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {11/36} :न्वनिप् : यथा इह भवति इष्टः इति एवम् यज्वा : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {12/36} अथ:n : यथा इह भवति उषितः इति एवम् आवसथः : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {13/36} न:n : यथा इह भवति इष्टम् एवम् yaj;na.h : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {14/36} जाग्रः अगुणविधिः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {15/36} जागर्तेः अगुणविधिः प्रयोजनम् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {16/36} यथा इह भवति जागृतः , जागृथः इति a:निति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {17/36} अपरः आह : जाग्रः गुणविधिः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {18/36} जागर्तेः गुणविधिः प्रयोजनम् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {19/36} यथा इह भवति जागरितः , जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {20/36} कुटादीनाम् इट्प्रतिषेधः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {21/36} कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {22/36} यथा इह भवति लूत्वा पूत्वा ;स्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {23/36} क्त्वायाम् कित्प्रतिषेधः च . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {24/36} क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {25/36} किम् च . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {26/36} इट्प्रतिषेधः च . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {27/36} न इति आह . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {28/36} ade;se अयम् चः पठितः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {29/36} क्त्वायाम् च कित्प्रतिषेधः इति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {30/36} यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {31/36} अथ वा de;se एव अयम् चः पठितः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {32/36} क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {33/36} इट्प्रतिषेधः : यथा इह भवति लूत्वा पूत्वा ;स्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा : अत्र अपि प्राप्नोति . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {34/36} स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः aatide;sikena :नित्त्वेन aupade;sikam कित्त्वम् बाध्येत . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {35/36} सति अपि तु :नित्त्वे कित् एव एषः . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 {36/36} तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् . . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {1/13} सार्वधातुकग्रहणम् किमर्थम् . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {2/13} अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः :नित्त्वम् प्रसज्येत : कर्ता हर्ता . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {3/13} न एषः दोषः . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {4/13} आचार्यप्रवृत्तिः j;naapayati न अनेन आर्धधातुकस्य :नित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् :नितः करोति : च:न:न्नजि:n:न्वनिबथ:न्न:नः . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {5/13} सार्वधातुके अपि एतत् j;naapakam स्यात् . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {6/13} न इति आह . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {7/13} तुल्यजातीयस्य j;naapakam . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {8/13} कः च तुल्यजातीयः . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {9/13} यथाजातीयकाः च:न:न्नजि:n:न्वनिबथ:न्न:नः . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {10/13} katha;njaatiiyakaa.h च एते . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {11/13} आर्धधातुकाः . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {12/13} यदि एतत् अस्ति तुल्यजातीयस्य j;naapakam इति च:न:नौ लु:न्विकरणानम् j;naapakau स्याताम् नजि:n वर्तमानकालानाम् :न्वनिप् भूतकालानाम् अथ:n;sabda.h औणादिकानाम् न:n;sabda.h gha;narthaanaam . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 {13/13} तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् . . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {1/19} किम् पुनः अयम् पर्युदासः : यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः : पित् न इति . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {2/19} कः च अत्र vi;se.sa.h . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {3/19} अपित् :नित् इति चेत् ;sabdekaade;saprati.sedha.h आदिवत्त्वात् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {4/19} अपित् :नित् इति चेत् ;sabdekaade;se प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {5/19} किम् कारणम् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {6/19} आदिवत्त्वात् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {7/19} पिदपितोः ekaade;sa.h अपितः आदिवत् स्यात् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {8/19} अस्ति अन्यत् पितः इति कृत्वा :नित्त्वम् प्राप्नोति . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {9/19} अस्तु तर्हि प्रसज्यप्रतिषेधः : पित् न इति . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {10/19} न पित् :नित् इति चेत् uttamaikaade;saprati.sedha.h . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {11/19} पित् न इति चेत् uttamaikaade;se प्रतिषेधः प्राप्नोति : तुदानि लिखानि . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {12/19} किम् कारणम् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {13/19} आदिवत्त्वात् एव . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {14/19} पिदपितोः ekaade;sa.h पितः आदिवत् स्यात् . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {15/19} तत्र पित् न इति प्रतिषेधः प्राप्नोति . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {16/19} यथा इच्छसि तथा अस्तु . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {17/19} ननु च उक्तम् उभयथा अपि दोषः इति . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {18/19} उभयथा अपि न दोषः . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 {19/19} ekaade;sa.h पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् . . (1.2.5) P I.194.9 - 16 R II.12 - 13 {1/14} ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन . (1.2.5) P I.194.9 - 16 R II.12 - 13 {2/14} ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन : ववृते ववृधे . (1.2.5) P I.194.9 - 16 R II.12 - 13 {3/14} उक्तम् वा . (1.2.5) P I.194.9 - 16 R II.12 - 13 {4/14} किम् उक्तम् . (1.2.5) P I.194.9 - 16 R II.12 - 13 {5/14} न वा क्सस्य anavakaa;satvaat अपवादः गुणस्य इति . (1.2.5) P I.194.9 - 16 R II.12 - 13 {6/14} विषमः उपन्यासः . (1.2.5) P I.194.9 - 16 R II.12 - 13 {7/14} युक्तम् तत्र यत् anavakaa;sam कित्करणम् गुणम् बाधते . (1.2.5) P I.194.9 - 16 R II.12 - 13 {8/14} इह पुनः उभयम् saavakaa;sam . (1.2.5) P I.194.9 - 16 R II.12 - 13 {9/14} कित्करणस्य avakaa;sa.h: ईजतुः ईजुः . (1.2.5) P I.194.9 - 16 R II.12 - 13 {10/14} गुणस्य avakaa;sa.h : वर्तित्वा वर्धित्वा . (1.2.5) P I.194.9 - 16 R II.12 - 13 {11/14} इह उभयम् प्राप्नोति : ववृते ववृधे . (1.2.5) P I.194.9 - 16 R II.12 - 13 {12/14} परत्वात् गुणः प्राप्नोति . (1.2.5) P I.194.9 - 16 R II.12 - 13 {13/14} इदम् तर्हि उक्तम् : इष्टवाची para;sabda.h . (1.2.5) P I.194.9 - 16 R II.12 - 13 {14/14} विप्रतिषेधे परम् यत् इष्टम् तत् भवति इती . . (1.2.6) P I.194.18 - 195.2 R II.14 {1/13} किमर्थम् इदम् उच्यते . (1.2.6) P I.194.18 - 195.2 R II.14 {2/13} इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् . (1.2.6) P I.194.18 - 195.2 R II.14 {3/13} अयम् योगः ;सक्यः अवक्तुम् . (1.2.6) P I.194.18 - 195.2 R II.14 {4/13} कथम् . (1.2.6) P I.194.18 - 195.2 R II.14 {5/13} इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् . (1.2.6) P I.194.18 - 195.2 R II.14 {6/13} इन्धेः छन्दोविषयः लिट् . (1.2.6) P I.194.18 - 195.2 R II.14 {7/13} न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः . (1.2.6) P I.194.18 - 195.2 R II.14 {8/13} आमा भाषायाम् भवितव्यम् . (1.2.6) P I.194.18 - 195.2 R II.14 {9/13} भुवः वुकः नित्यत्वात् . (1.2.6) P I.194.18 - 195.2 R II.14 {10/13} भवतेः अपि नित्यः वुक् . (1.2.6) P I.194.18 - 195.2 R II.14 {11/13} कृते अपि प्राप्नोति अकृते अपि . (1.2.6) P I.194.18 - 195.2 R II.14 {12/13} ताभ्याम् किद्वचनानर्थक्यम् . (1.2.6) P I.194.18 - 195.2 R II.14 {13/13} ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् . . (1.2.7) P I.195.4 - 12 R II.15 {1/16} किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते . (1.2.7) P I.195.4 - 12 R II.15 {2/16} कित् एव हि क्त्वा . (1.2.7) P I.195.4 - 12 R II.15 {3/16} न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् . (1.2.7) P I.195.4 - 12 R II.15 {4/16} यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन . (1.2.7) P I.195.4 - 12 R II.15 {5/16} इदम् नियमार्थम् भविष्यति : मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति . (1.2.7) P I.195.4 - 12 R II.15 {6/16} यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति : लूत्वा पूत्वा . (1.2.7) P I.195.4 - 12 R II.15 {7/16} अत्र अपि अकित्त्वम् प्राप्नोति . (1.2.7) P I.195.4 - 12 R II.15 {8/16} तुल्यजातीयस्य नियमः . (1.2.7) P I.195.4 - 12 R II.15 {9/16} कः च तुल्यजातीयः . (1.2.7) P I.195.4 - 12 R II.15 {10/16} यथाजातीयकः मृडादिभ्यः परः क्त्वा . (1.2.7) P I.195.4 - 12 R II.15 {11/16} katha;njaatiiyaka.h मृडादिभ्यः परः क्त्वा . (1.2.7) P I.195.4 - 12 R II.15 {12/16} सेट् . (1.2.7) P I.195.4 - 12 R II.15 {13/16} एवम् अपि अस्ति अत्र कः चित् विभाषितेट् . (1.2.7) P I.195.4 - 12 R II.15 {14/16} सः अनिटाम् नियामकः स्यात् . (1.2.7) P I.195.4 - 12 R II.15 {15/16} अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् . (1.2.7) P I.195.4 - 12 R II.15 {16/16} यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति . . (1.2.8) P I.195.14 R II.16 {1/1} स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा . . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {1/57} किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {2/57} इकः कित्त्वम् गुणः मा भूत् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {3/57} इकः कित्त्वम् उच्यते गुणः मा भूत् इति : चिचीषति तुष्टूषति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {4/57} न एतत् अस्ति प्रयोजनम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {5/57} दीर्घारम्भात् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {6/57} दीर्घत्वम् अत्र बाधकम् भविष्यति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {7/57} कृते भवेत् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {8/57} कृते खलु दीर्घत्वे गुणः प्राप्नोति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {9/57} अनर्थकम् तु . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {10/57} अनर्थकम् एवम् सति दीर्घत्वम् स्यात् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {11/57} न अनर्थकम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {12/57} ह्रस्वार्थम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {13/57} ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {14/57} भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {15/57} दीर्घाणाम् तु प्रसज्यते . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {16/57} दीर्घाणाम् तु खलु गुणः प्राप्नोति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {17/57} ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {18/57} न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {19/57} किम् कारणम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {20/57} न हि भुक्तवान् पुनः भु:न्क्ते न च k.rta;sma;sru.h पुनः ;sma;sruuni कारयति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {21/57} ननु च पुनः प्रवृत्तिः अपि दृष्टा . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {22/57} भुक्तवान् च पुनः भु:न्क्ते k.rta;sma;sru.h च पुनः ;sma;sruuni कारयति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {23/57} सामर्थ्यात् हि पुनः भाव्यम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {24/57} सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति bhojanavi;se.saat ;silpivi;se.saat वा . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {25/57} दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {26/57} अकृतकारि खलु अपि ;सास्त्रम् अग्निवत् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {27/57} तत् यथा अग्निः यद् अदग्धम् तत् दहति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {28/57} दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {29/57} कृतकारि खलु अपि ;सास्त्रम् पर्जन्यवत् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {30/57} तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {31/57} यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् .रृदित्त्वम् अपि न प्राप्नोति : चिकीर्षति जिहीर्षति इति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {32/57} .रृदित्त्वम् diirghasa.m;srayam . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {33/57} न अकृते दीर्घे .रृदित्त्वम् प्राप्नोति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {34/57} किम् कारणम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {35/57} .रृतः इति उच्यते . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {36/57} भवेत् ह्रस्वानाम् न अकृते दीर्घे .रृदित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे .रृदित्त्वम् प्राप्नोति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {37/57} दीर्घाणाम् न अकृते दीर्घे . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {38/57} दीर्घाणाम् अपि न अकृते दीर्घे .रृदित्त्वम् प्राप्नोति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {39/57} यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् .रृदित्त्वम् भवति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {40/57} णिलोपः तु प्रयोजनम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {41/57} इदम् तर्हि प्रयोजनम् : णिलोपः यथा स्यात् इति : j;niipsati . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {42/57} क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {43/57} कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {44/57} एषः अभिसम्बन्धः यत् सति कित्त्वे saavakaa;sam दीर्घत्वम् परत्वात् णिलोपः बाधते . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {45/57} असति पुनः कित्त्वे anavakaa;sam दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {46/57} तत्र णिलोपस्य avakaa;sa.h : कारणा हारणा . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {47/57} दीर्घत्वस्य avakaa;sa.h : चिचीषति तुष्टूषति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {48/57} इह उभयम् प्राप्नोति : j;niipsati . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {49/57} परत्वात् णिलोपः . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {50/57} असति अपि कित्त्वे saavakaa;sam दीर्घत्वम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {51/57} कः avakaa;sa.h . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {52/57} इस्भावः . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {53/57} निमित्सति प्रमित्सति . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {54/57} मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {55/57} यथा एव तर्हि असति कित्त्वे saavakaa;sam दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {56/57} तस्मात् कित्त्वम् वक्तव्यम् . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 {57/57} इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् .रृदित्त्वम् diirghasa.m;srayam दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् . . (1.2.10) P I.197.13 - 22 R II.22 - 23 {1/22} अयुक्तः अयम् nirde;sa.h . (1.2.10) P I.197.13 - 22 R II.22 - 23 {2/22} कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः . (1.2.10) P I.197.13 - 22 R II.22 - 23 {3/22} कथम् तर्हि nirde;sa.h कर्तव्यः . (1.2.10) P I.197.13 - 22 R II.22 - 23 {4/22} इग्वतः हलः इति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {5/22} यदि एवम् यियक्षति अत्र अपि प्राप्नोति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {6/22} एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि . (1.2.10) P I.197.13 - 22 R II.22 - 23 {7/22} एवम् अपि दम्भेः न प्राप्नोति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {8/22} सूत्रम् च भिद्यते . (1.2.10) P I.197.13 - 22 R II.22 - 23 {9/22} यथान्यासम् एव अस्तु . (1.2.10) P I.197.13 - 22 R II.22 - 23 {10/22} ननु च उक्तम् अयुक्तः अयम् nirde;sa.h इति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {11/22} न अयुक्तः . (1.2.10) P I.197.13 - 22 R II.22 - 23 {12/22} anta;sabda.h अयम् अस्ति एव अवयववाची . (1.2.10) P I.197.13 - 22 R II.22 - 23 {13/22} तत् यथा वस्त्रान्तः , वसनान्तः : वस्त्रावयवः , वसनावयवः इति गम्यते . (1.2.10) P I.197.13 - 22 R II.22 - 23 {14/22} अस्ति सामीप्ये वर्तते . (1.2.10) P I.197.13 - 22 R II.22 - 23 {15/22} तत् यथा उदकान्तम् गतः इति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {16/22} उदकसमीपम् गतः इति गम्यते . (1.2.10) P I.197.13 - 22 R II.22 - 23 {17/22} तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् . (1.2.10) P I.197.13 - 22 R II.22 - 23 {18/22} एवम् अपि दम्भेः न सिध्यति . (1.2.10) P I.197.13 - 22 R II.22 - 23 {19/22} यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् . (1.2.10) P I.197.13 - 22 R II.22 - 23 {20/22} यस्मात् उत्तरः सन् न असौ इक्समीपे हल् . (1.2.10) P I.197.13 - 22 R II.22 - 23 {21/22} एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् . (1.2.10) P I.197.13 - 22 R II.22 - 23 {22/22} हल्जातिः nirdi;syate : इकः उत्तरा या हल्जातिः इति . . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {1/37} कथम् इदम् vij;naayate : आत्मनेपदम् यौ लि:न्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लि:न्सिचौ इति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {2/37} किम् च अतः . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {3/37} yadi vij;naayate aatmanepadam yau li:nsicau iti li:n vi;se.sita.h sic avi;se.sita.h . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {4/37} atha vij;naayate aatmanepade.su parata.h yau li:nsicau iti sic vi;se.sita.h li:n avi;se.sita.h . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {5/37} yathaa icchasi tathaa astu . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {6/37} astu taavat aatmanepadam yau li:nsicau iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {7/37} nanu ca uktam . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {8/37} li:n vi;se.sita.h sic avi;se.sita.h iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {9/37} sic ca vi;se.sita.h . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {10/37} katham . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {11/37} aatmanepadam sic na asti iti कृत्वा आत्मनेपदपरे सिचि कार्यम् vij;naasyate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {12/37} अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लि:न्सिचौ इति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {13/37} ननु च उक्तम् सिच् vi;se.sita.h लि:n avi;se.sita.h इति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {14/37} लि:n च vi;se.sita.h . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {15/37} कथम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {16/37} आत्मनेपदेषु परतः लि:n न अस्ति इति कृत्वा आत्मनेपदे लि:नि कार्यम् vij;naasyate . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {17/37} न एव वा पुनः अर्थः लि:nvi;se.sa.nena आत्मनेपदग्रहणेन . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {18/37} किम् कारणम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {19/37} झल् इति वर्तते . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {20/37} आत्मनेपदेषु च एव लि:n झलादिः न परस्मैपदेषु . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {21/37} तत् एतत् sijvi;se.sa.nam आत्मनेपदग्रहणम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {22/37} अथ sijvi;se.sa.ne आत्मनेपदग्रहणे सति किम् प्रयोजनम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {23/37} इह मा भूत् : अयाक्षीत् , अवात्सीत् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {24/37} न एतत् अस्ति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {25/37} इकः इति वर्तते . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {26/37} एवम् अपि अनैषीत् , अचैषीत् : अत्र अपि प्राप्नोति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {27/37} एतत् अपि न अस्ति प्रयोजनम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {28/37} हलन्तात् इति वर्तते . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {29/37} एवम् अपि अकोषीत् , अमोषीत् : अत्र अपि प्राप्नोति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {30/37} न एतत् अस्ति प्रयोजनम् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {31/37} झल् इति वर्तते . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {32/37} एवम् अपि अभैत्सीत् , अच्छइत्सीत् : अत्र अपि प्राप्नोति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {33/37} न एतत् अस्ति . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {34/37} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {35/37} इदम् तर्हि प्रयोजनम् : इह मा भूत् : अद्राक्षीत् , अस्राक्षीत् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {36/37} किम् च स्यात् . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 {37/37} अकिल्लक्षणः अमागमः न स्यात् . . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {1/13} इत् च कस्य तकारेत्त्वम् . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {2/13} कस्य हेतोः इकारः तपरः क्रियते . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {3/13} दीर्घः मा भूत् . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {4/13} दीर्घः मा भूत् इति . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {5/13} ऋते अपि सः . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {6/13} अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः : घुमास्थागापाजहाति इति . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {7/13} अनन्तरे प्लुतः मा भूत् . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {8/13} इदम् तर्हि प्रयोजनम् : अनन्तरे प्लुतः मा भूत् इति . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {9/13} कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {10/13} प्लुतः च विषये स्मृतः . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {11/13} विषये खलु प्लुतः उच्यते . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {12/13} यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 {13/13} इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {1/68} न सेट् इति कृते अकित्त्वे . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {2/68} न सेट् इति एव सिद्धम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {3/68} न अर्थः क्त्वाग्रहणेन . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {4/68} निष्ठायम् अपि तर्हि प्राप्नोति : गुधितः गुधितवान् इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {5/68} निष्ठायाम् अवधारणात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {6/68} निष्ठायाम् अवधारणात् न भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {7/68} किम् अवधारणम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {8/68} निष्ठा ;सी:न्स्विदिमिदिक्ष्विदिधृषः इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {9/68} परोक्षायाम् तर्हि प्राप्नोति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {10/68} किम् च स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {11/68} पपिव पपिम : k:निति इति आकारलोपः न स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {12/68} मा भूत् एवम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {13/68} इटि इति एवम् भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {14/68} इदम् तर्हि : जग्मिव जघ्निव . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {15/68} k:निति इति उपधालोपः न स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {16/68} j;naapakaat न परोक्षायाम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {17/68} j;naapakaat परोक्षायाम् न भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {18/68} kim j;naapakam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {19/68} sani झल्ग्रहणम् विदुः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {20/68} यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् j;naapayati आचार्यः aupade;sikasya कित्त्वस्य प्रतिषेधः न aatide;sikasya इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {21/68} कथम् कृत्वा j;naapakam . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {22/68} झल्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : ;si;sayi.sate इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {23/68} यदि च अत्र aatide;sikasya कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {24/68} अस्तु अत्र कित्त्वम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {25/68} न सेट् इति प्रतिषेधः भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {26/68} pa;syati तु आचार्यः aupade;sikasya कित्त्वस्य प्रतिषेधः न aatide;sikasya इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {27/68} ततः झल्ग्रहणम् करोति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {28/68} न एतत् अस्ति प्रयोजनम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {29/68} उत्तरार्थम् एतत् स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {30/68} स्थाघ्वोः इत् च झलादौ यथा स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {31/68} इह मा भूत् : उपास्थायिषाताम् उपास्थायिषत . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {32/68} इत्त्वम् कित्सन्नियोगेन . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {33/68} कित्सन्नियोगेन इत्त्वम् उच्यते . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {34/68} तेन असति कित्त्वे इत्त्वम् न भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {35/68} रेण तुल्यम् सुधीवनि . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {36/68} तत् यथा सुधीवा सुपीवा : :नीप्सन्नियोगेन रः उच्यमानः असति :नीपि न भवति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {37/68} अथ वा अस्तु अत्र इत्त्वम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {38/68} का रूपसिद्धिः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {39/68} वृद्धौ कृतायाम् aayaade;sa.h भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {40/68} वस्वर्थम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {41/68} वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {42/68} वसौ हि aupade;sikam कित्त्वम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {43/68} किम् च स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {44/68} पपिवान् पपिमान् : k:निति इति आकारलोपः न स्यात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {45/68} मा भूत् एवम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {46/68} इटि इति एवम् भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {47/68} इदम् तर्हि : जग्मिवान् , जघ्निवान् : k:निति इति उपधालोपः na syaat . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {48/68} kidatiide;saat . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {49/68} astu atra aupade;sikasya kittvasya प्रतिषेधः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {50/68} aatide;sikasya कित्त्वम् भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {51/68} यत्र तर्हि तत् प्रतिषिध्यते : a;nje.h आजिवान् इति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {52/68} एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {53/68} तत्र सार्वधातुकम् अपित् :नित् भवति इति :निति उपधालोपः भविष्यति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {54/68} निगृहीतिः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {55/68} निगृहीतिः प्रयोजनम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {56/68} इदम् तर्हि प्रयोजनम् : इह मा भूत् : निगृहीतिः , उपसन्निहितिः , निकुचितिः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {57/68} तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {58/68} न कर्तव्यम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {59/68} क्त्वा च विग्रहात् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {60/68} उपरिष्टात् योगविभागः करिष्यते : न सेट् निष्ठा ;सी:न्स्विदिमिदिक्ष्विदिधृषः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {61/68} मृषः तितिक्षायाम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {62/68} उदुपधात् भावादिकर्मणोः अन्यतरस्याम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {63/68} ततः पू:नः . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {64/68} पू:नः निष्ठा सेट् न कित् भवति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {65/68} ततः क्त्वा . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {66/68} क्त्वा च सेट् न कित् भवति . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {67/68} पू:n इति निवृत्तम् . (1.2.18) P I.199.6 - 200.24 R II.27 - 31 {68/68} न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । j;naapakaat न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् kidatiide;saat निगृहीतिः क्त्वा च विग्रहात् ॥ . (1.2.21) P I.201.2 - 4 R II.31 {1/4} इह कस्मात् न भवति . (1.2.21) P I.201.2 - 4 R II.31 {2/4} गुधितः गुधितवान् इति . (1.2.21) P I.201.2 - 4 R II.31 {3/4} उदुपधात् ;सपः . (1.2.21) P I.201.2 - 4 R II.31 {4/4} ;सब्विकरणेभ्यः इष्यते . . (1.2.22) P I.201.6 - 19 R II.31 - 32 {1/25} पू:नः क्त्वानिष्ठयोः इटि वाप्रस:न्गः सेट्प्रकरणात् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {2/25} पू:नः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति . (1.2.22) P I.201.6 - 19 R II.31 - 32 {3/25} किम् कारणम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {4/25} सेट्प्रकरणात् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {5/25} सेट् इति वर्तते . (1.2.22) P I.201.6 - 19 R II.31 - 32 {6/25} न वा सेट्त्वस्य akidaa;srayatvaat अनिटि वा कित्त्वम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {7/25} न वा एषः दोषः . (1.2.22) P I.201.6 - 19 R II.31 - 32 {8/25} किम् कारणम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {9/25} सेट्त्वस्य akidaa;srayatvaat . (1.2.22) P I.201.6 - 19 R II.31 - 32 {10/25} akidaa;srayam सेट्त्वम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {11/25} यदा अकित्त्वम् तदा इटा भवितव्यम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {12/25} सेट्त्वस्य akidaa;srayatvaat अनिटि एव विभाषा कित्त्वम् भविष्यति . (1.2.22) P I.201.6 - 19 R II.31 - 32 {13/25} इड्विधौ पू:नः ग्रहणम् क्रियते . (1.2.22) P I.201.6 - 19 R II.31 - 32 {14/25} तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति . (1.2.22) P I.201.6 - 19 R II.31 - 32 {15/25} इड्विधौ हि अग्रहणम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {16/25} इड्विधौ हि पू:नः ग्रहणम् न कर्तव्यम् भवति . (1.2.22) P I.201.6 - 19 R II.31 - 32 {17/25} भारद्वाजीयाः पठन्ति : नित्यम् अकित्त्वम् इडाद्योः . (1.2.22) P I.201.6 - 19 R II.31 - 32 {18/25} क्त्वाग्रहणम् उत्तरार्थम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {19/25} नित्यम् अकित्त्वम् इडाद्योः सिद्धम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {20/25} कथम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {21/25} विभाषामध्ये अयम् योगः क्रियते . (1.2.22) P I.201.6 - 19 R II.31 - 32 {22/25} विभाषामध्ये च ये विधयः ते नित्याः भवन्ति . (1.2.22) P I.201.6 - 19 R II.31 - 32 {23/25} किमर्थम् तर्हि क्त्वाग्रहणम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {24/25} क्त्वाग्रहणम् उत्तरार्थम् . (1.2.22) P I.201.6 - 19 R II.31 - 32 {25/25} उत्तरार्थम् क्त्वाग्रहणम् क्रियते : नोपधात् थपान्तात् वा va;ncilu;ncy.rta.h च इति . . (1.2.25) P I.201.21 R II.33 {1/3} kaa;syapagraha.nam किमर्थम् . (1.2.25) P I.201.21 R II.33 {2/3} kaa;syapagraha.nam पूजार्थम् . (1.2.25) P I.201.21 R II.33 {3/3} वा इति एव हि वर्तते . . (1.2.26) P I.202.2 - 7 R II.33 {1/13} किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते . (1.2.26) P I.202.2 - 7 R II.33 {2/13} किम् च अतः . (1.2.26) P I.202.2 - 7 R II.33 {3/13} यदि विधीयते क्त्वाग्रहणम् अनर्थकम् . (1.2.26) P I.202.2 - 7 R II.33 {4/13} कित् एव हि क्त्वा . (1.2.26) P I.202.2 - 7 R II.33 {5/13} अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् . (1.2.26) P I.202.2 - 7 R II.33 {6/13} अकित् एव हि सन् . (1.2.26) P I.202.2 - 7 R II.33 {7/13} अतः उत्तरम् पठति : रलः क्त्वासनोः कित्त्वम् . (1.2.26) P I.202.2 - 7 R II.33 {8/13} रलः क्त्वासनोः कित्त्वम् विधीयते . (1.2.26) P I.202.2 - 7 R II.33 {9/13} ननु च उक्तम् : क्त्वाग्रहणम् अनर्थकम् . (1.2.26) P I.202.2 - 7 R II.33 {10/13} कित् एव हि क्त्वा इति . (1.2.26) P I.202.2 - 7 R II.33 {11/13} न अनर्थकम् . (1.2.26) P I.202.2 - 7 R II.33 {12/13} न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति . (1.2.26) P I.202.2 - 7 R II.33 {13/13} तद्बाधनार्थम् . . (1.2.27.1) P I.202.9 - 15 R II.34 {1/14} अयुक्तः अयम् nirde;sa.h . (1.2.27.1) P I.202.9 - 15 R II.34 {2/14} ऊ इति अनेन कालः pratinirdi;syate ऊ इति अयम् च वर्णः . (1.2.27.1) P I.202.9 - 15 R II.34 {3/14} तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . (1.2.27.1) P I.202.9 - 15 R II.34 {4/14} कथम् तर्हि nirde;sa.h कर्तव्यः . (1.2.27.1) P I.202.9 - 15 R II.34 {5/14} ऊकालकालस्य इति . (1.2.27.1) P I.202.9 - 15 R II.34 {6/14} किम् इदम् ऊकालकालस्य इति . (1.2.27.1) P I.202.9 - 15 R II.34 {7/14} ऊ इति एतस्य कालः ऊकालः . (1.2.27.1) P I.202.9 - 15 R II.34 {8/14} ऊकालः कालः अस्य ऊकालकालः इति . (1.2.27.1) P I.202.9 - 15 R II.34 {9/14} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.2.27.1) P I.202.9 - 15 R II.34 {10/14} न कर्तव्यः . (1.2.27.1) P I.202.9 - 15 R II.34 {11/14} उत्तरपदलोपः अत्र द्रष्टव्यः . (1.2.27.1) P I.202.9 - 15 R II.34 {12/14} तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः , खरमुखः एवम् ऊकालकालः ऊकालः इति . (1.2.27.1) P I.202.9 - 15 R II.34 {13/14} अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . (1.2.27.1) P I.202.9 - 15 R II.34 {14/14} कालसहचरितः वर्णः अपि कालः एव . . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {1/94} ह्रस्वादिषु समस:न्ख्याप्रसिद्धिः nirde;savai.samyaat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {2/94} ह्रस्वादिषु समस:न्ख्यत्वस्य अप्रसिद्धिः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {3/94} किम् कारणम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {4/94} nirde;savai.samyaat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {5/94} तिस्रः sa;nj;naa.h ekaa sa;nj;nii . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {6/94} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {7/94} सिद्धम् तु समस्:न्ख्यत्वात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {8/94} सिद्धम् एतत् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {9/94} कथम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {10/94} समस:न्ख्यत्वात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {11/94} कथम् समस:न्ख्यत्वम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {12/94} त्रयाणाम् हि vikaaranirde;sa.h . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {13/94} त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {14/94} कथम् पुनः j;naayate त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {15/94} तिसृणाम् sa;nj;naanaam करणसामर्थ्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {16/94} यदि अपि तावत् तिसृणाम् sa;nj;naanaam करणसामर्थ्यात् j;naayate त्रयाणाम् अयम् pra;sli.s.tanirde;sa.h इति कुतः तु एतत् : एतेन आनुपूर्व्येण सन्निविष्टानाम् sa;nj;naa.h भविष्यन्ति इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {17/94} आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {18/94} न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {19/94} अयम् तावत् त्रिमात्रः a;sakya.h आदौ वा मध्ये वा कर्तुम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {20/94} कुतः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {21/94} plutaa;sraya.h हि प्रकृतिभावः प्रसज्येत . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {22/94} मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {23/94} यत् तावत् उच्यते अयम् तावत् त्रिमात्रः a;sakya.h आदौ वा मध्ये वा कर्तुम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {24/94} plutaa;sraya.h हि प्रकृतिभावः प्रसज्येत इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {25/94} plutaa;sraya.h प्रकृतिभावः plutasa;nj;naa च अनेन एव . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {26/94} यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् plutasa;nj;naa एव अस्य न स्यात् कुतः प्रत्कृतिभावः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {27/94} यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {28/94} hrasvaa;srayaa hi ghisa;nj;naa hrasvasa;nj;naa ca anena eva . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {29/94} yadi ca मात्रिकः मध्ये वा अन्ते वा स्यात् hrasvasa;nj;naa एव अस्य न स्यात् कुतः ghisa;nj;naa कुतः पूर्वनिपातः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {30/94} एवम् एषा व्यवस्था न प्रकल्पते . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {31/94} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् ;सास्ति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {32/94} कथम् कृत्वा j;naapakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {33/94} यः अन्ते सः plutasa;nj;naka.h . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {34/94} यदि च मात्रिकः अन्ते स्यात् plutasa;nj;naa अस्य स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {35/94} तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {36/94} मध्ये तर्हि स्यात् इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {37/94} अत्र अपि आचार्यप्रवृत्तिः j;naapayati न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः ya;ni सुपि च इत् दीर्घत्वम् ;सास्ति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {38/94} कथम् कृत्वा j;naapakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {39/94} यः मध्ये सः diirghasa;nj;naka.h . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {40/94} यदि च मात्रिकः मध्ये स्यात् diirghasa;nj;naa अस्य स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {41/94} तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {42/94} द्विमात्रः तर्हि अन्ते स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {43/94} अत्र अपि आचार्यप्रवृत्तिः j;naapayati न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् ;सास्ति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {44/94} कथम् कृत्वा j;naapakam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {45/94} यः अन्ते सः plutasa;nj;naka.h . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {46/94} यदि च द्विमात्रिकः अन्ते स्यात् plutasa;nj;naa अस्य स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {47/94} तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {48/94} मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {49/94} एवम् एषा व्यवस्था प्रकॢप्ता . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {50/94} भवेत् व्यवस्था प्रकॢप्ता . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {51/94} दीर्घप्लुतयोः तु puurvasa;nj;naaprasa:न्गः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {52/94} दीर्घप्लुतयोः api puurvasa;nj;naa praapnoti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {53/94} kaa . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {54/94} hrasvasa;nj;naa . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {55/94} kim कारणम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {56/94} अण् सवर्णान् गृह्णाति इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {57/94} सिद्धम् तु taparanirde;saat . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {58/94} सिद्धम् एतत् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {59/94} कथम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {60/94} taparanirde;sa.h कर्तव्यः : उदूकालः इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {61/94} यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपस:न्ख्यानम् कालभेदात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {62/94} द्रुतादिषु च उक्तम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {63/94} किम् उक्तम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {64/94} सिद्धम् तु . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {65/94} अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {66/94} सः तर्हि taparanirde;sa.h कर्तव्यः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {67/94} न कर्तव्यः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {68/94} इह कालग्रहणम् क्रियते . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {69/94} यावत् च तपरकरणम् तावत् कालग्रहणम् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {70/94} प्रत्येकम् च kaala;sabda.h परिसमाप्यते : उकालः ऊकालः uu3कालः इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {71/94} अथ वा ekasa;nj;naadhikaare अयम् योगः कर्तव्यः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {72/94} तत्र एका sa;nj;naa भवति या परा anavakaa;saa च इति एवम् हि दीर्घप्लुतयोः puurvasa;nj;naa न भविष्यति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {73/94} अथ वा स्वम् रूपम् ;सब्दस्य a;sabdasa;nj;naa इति अयम् योगः प्रत्याख्यायते . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {74/94} तत्र यत् एतत् a;sabdasa;nj;naa इति एतत् यया विभक्त्या nirdi;syamaanam अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते : अणुदित् सवर्णस्य च अप्रत्ययः a;sabdasa;nj;naayaam इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {75/94} अथ वा hrasvasa;nj;naavacanasaamarthyaat दीर्घप्लुतयोः puurvasa;nj;naa न भविष्यति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {76/94} ननु च इदम् प्रयोजनम् स्यात् : sa;nj;nayaa विधाने नियमम् वक्ष्यामि iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {77/94} hrasvasa;nj;nayaa yat ucyate tat अचः स्थाने यथा स्यात् इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {78/94} स्यात् एतत् प्रयोजनम् यदि ki;ncitkaraa.ni hrasva;saasanaani स्युः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {79/94} यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः aki;ncitkaraa.ni hrasva;saasanaani . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {80/94} idam tarhi prayojanam : एचः इक् hrasvaade;se इति वक्ष्यामि इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {81/94} अनुच्यमाने हि एतस्मिन् hrasvaprade;se.su एचः इक् भवति इति वक्तव्यम् स्यात् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {82/94} ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {83/94} णौ च:नि उपधायाः ह्रस्वः एचः इक् भवति इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {84/94} ह्रस्वः हलादिः ;सेषः एचः ik bhavati iti . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {85/94} sa;nj;naa ca naama यतः न लघीयः . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {86/94} कुतः एतत् . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {87/94} लघ्वर्थम् हि sa;nj;naakara.nam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {88/94} लघीयः च त्रिः hrasvaprade;se.su एचः इक् भवति इति न पुनः sa;nj;naakara.nam . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {89/94} त्रिः hrasvaprade;se.su एचः इक् भवति इति षट् ग्रहणानि . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {90/94} sa;nj;naakara.ne पुनः अष्टौ . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {91/94} hrasvasa;nj;naa vaktavyaa . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {92/94} त्रिः hrasvaprade;se.su ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {93/94} एचः इक् hrasvaade;se इति . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 {94/94} सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु puurvasa;nj;naa मा भूत् इति . . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {1/40} किम् अयम् alontya;se.sa.h आहोस्वित् अलोन्त्यापवादः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {2/40} कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {3/40} यदि एकम् वाक्यम् तत् च इदम् च : अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् tacche;sa.h . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {4/40} अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {5/40} कः च अत्र vi;se.sa.h . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {6/40} ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su अज्ग्रहणम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {7/40} ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su अज्ग्रहणम् कर्तव्यम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {8/40} वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {9/40} अनन्त्यत्वात् न प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {10/40} ;समादीनाम् दीर्घः अचः इति वक्तव्यम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {11/40} अनन्त्यत्वात् न प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {12/40} हनिगम्योः दीर्घः अचः इति वक्तव्यम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {13/40} अनन्त्यत्वात् न प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {14/40} अस्तु तर्हि तदपवादः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {15/40} अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {16/40} अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {17/40} ह्रस्वः नपुंसके प्रातिपदिकस्य : यथा इह भवति : रै : अतिरि नौ : अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {18/40} अकृत्सार्वधातुकयोः दीर्घः : यथा इह भवति : चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {19/40} नामि दीर्घः : यथा इह भवति : अग्नीनाम् , वायूनाम् एवम् अत्र अपि प्राप्नोति : षण्णाम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {20/40} न एषः दोषः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {21/40} नोपध्यायाः इति एतत् नियमार्थम् भविष्यति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {22/40} प्रकृतस्य एषः नियमः स्यात् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {23/40} किम् च प्रकृतम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {24/40} नामि इति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {25/40} तेन भवेत् इह नियमात् न स्यात् : षण्णाम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {26/40} अन्यते तन्यते अत्र अपि प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {27/40} अथ अपि एवम् नियमः स्यात् : नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् : अन्यते तन्यते . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {28/40} षण्णाम् इति अत्र प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {29/40} अथ अपि उभयतः नियमः स्यात् : नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {30/40} एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {31/40} किम् कृतम् भवति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {32/40} द्वितीया षष्ठी प्रादुः भाव्यते . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {33/40} तत्र कामचारः : गृह्यमाणेन वा अचम् vi;se.sayitum अचा वा गृह्यमाणः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {34/40} यावता कामचारः इह तावत् vacipracchi;samaadiprabh.rtihanigamidiirghe.su गृह्यमाणेन अचम् vi;se.sayi.syaama.h : एषाम् अचः दीर्घः भवति इति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {35/40} इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् vi;se.sayi.syaama.h : नपुंसकस्य ह्रस्वः भवति अचः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {36/40} अजन्तस्य इति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {37/40} अकृत्सार्वधातुकयोः दीर्घः अचः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {38/40} अजन्तस्य इति . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {39/40} नामि दीर्घः भवति अचः . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 {40/40} अजन्तस्य इति . . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {1/15} इह कस्मात् न भवति : द्यौः , पन्थाः , सः iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {2/15} sa;nj;nayaa vidhaane niyama.h . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {3/15} sa;nj;nayaa ye vidhiiyante तेषु नियमः . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {4/15} किम् वक्तव्यम् एतत् . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {5/15} न हि . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {6/15} कथम् अनुच्यमानम् गंस्यते . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {7/15} अच् इति वर्तते . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {8/15} तत्र एवम् अभिसम्बन्धः करिष्यते : अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {9/15} अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {10/15} अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {11/15} अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {12/15} संयोग्निवृत्त्यर्थम् तावत् : प्रतक्ष्य प्ररक्ष्य . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {13/15} ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {14/15} अच्समुदायनिवृत्त्यर्थम् : tita'ucchatram , tita'ucchaayaa . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 {15/15} दीर्घात् पदान्तात् वा इति विभाषा मा भूत् . . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {1/23} किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {2/23} किम् च अतः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {3/23} यदि अनुवर्तते हल्स्वरप्राप्तौ vya;njanam अविद्यमानवत् इति परिभाषा न प्रकल्पते . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {4/23} कथम् हलः नाम स्वरप्राप्तिः स्यात् . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {5/23} एवम् तर्हि निवृत्तम् . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {6/23} बहूनि एतस्याः परिभाषायाः प्रयोजनानि . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {7/23} अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {8/23} किम् च अर्थः अनुवृत्त्या . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {9/23} बाढम् अर्थः यदि एते vya;njanasya अपि गुणाः लक्ष्यन्ते . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {10/23} ननु च प्रत्यक्षम् उपलभ्यन्ते : इषे त्वा ऊर्जे त्वा . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {11/23} न एते vya;njanasya गुणाः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {12/23} अचः एते गुणाः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {13/23} तत्सामीप्यात् तु vya;njanam अपि तद्गुणम् उपलभ्यते . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {14/23} तत् यथा . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {15/23} द्वयोः रक्तयोः वस्त्रयोः मध्ये ;सुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {16/23} कुतः नु खलु एतत् अचः एते गुणाः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {17/23} तत्सामीप्यात् तु vya;njanam अपि तद्गुणम् उपलभ्यते इति . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {18/23} न पुनः vya;njanasya एते गुणाः स्युः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {19/23} तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {20/23} अन्तरेण अपि vya;njanam अचः एव एते गुणाः लक्ष्यन्ते . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {21/23} न पुनः अन्तरेण अचम् vya;njanasya उच्चारणम् अपि भवति . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {22/23} अन्वर्थम् खलु अपि निर्वचनम् : स्वयम् राजन्ते स्वराः . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 {23/23} अन्वक् भवति vya;njanam इति . . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {1/28} उच्चनीचस्य अनवस्थितत्वात् sa;nj;naaprasiddhi.h . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {2/28} इदम् उच्चनीचम् अनवस्थितपदर्थकम् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {3/28} तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {4/28} एवम् कम् चित् कः चित् अधीयानम् आह : किम् उच्चैः रोरूयसे . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {5/28} अथ नीचैः वर्तताम् इति . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {6/28} तम् एव तथा अधीयानम् अपरः आह : किम् अन्तर्दन्तकेन अधीषे . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {7/28} उच्चैः वर्तताम् इति . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {8/28} एवम् उच्चनीचम् अनवस्थितपदर्थकम् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {9/28} तस्य अनवस्थानात् sa;nj;naayaa.h अप्रसिद्धिः . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {10/28} एवम् तर्हि लक्षणम् करिष्यते : आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि ;सब्दस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {11/28} आयामः गात्राणाम् निग्रहः . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {12/28} दारुण्यम् स्वरस्य दारुणता रूक्षता . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {13/28} अणुता खस्य कण्ठस्य संवृतता . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {14/28} उच्चैःकराणि ;सब्दस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {15/28} अथ नीचैःकराणि ;सब्दस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {16/28} अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि ;सब्दस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {17/28} अन्ववसर्गः गात्राणाम् ;सिथिलता . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {18/28} मार्दवम् स्वरस्य मृदुता स्निग्धता . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {19/28} उरुता खस्य महत्ता कण्ठस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {20/28} इति नीचैःकराणि ;सब्दस्य . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {21/28} एतत् अपि अनैकान्तिकम् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {22/28} यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {23/28} सिद्धम् तु समानप्रक्रमवचनात् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {24/28} सिद्धम् एतत् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {25/28} कथम् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {26/28} समाने प्रक्रमे इति वक्तव्यम् . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {27/28} कः पुनः प्रक्रमः . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 {28/28} उरः कण्ठः ;सिरः इति . . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {1/37} समाहारः स्वरितः इति उच्यते . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {2/37} कस्य समाहारः svaritasa;nj;na.h भवति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {3/37} अचोः इति आह . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {4/37} समाहारः अचोः चेत् न अभावात् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {5/37} समाहारः अचोः चेत् तत् न . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {6/37} किम् कारणम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {7/37} अभावात् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {8/37} न हि अचोः समाहारः अस्ति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {9/37} ननु अयम् अस्ति गा:न्गेनूपे इति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {10/37} न एषः अचोः समाहारः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {11/37} अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः aadi;syate . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {12/37} एवम् तर्हि गुणयोः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {13/37} गुणयोः चेत् न अच्प्रकरणात् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {14/37} गुणयोः समहारः इति चेत् तत् न . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {15/37} किम् कारणम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {16/37} अच्प्रकरणात् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {17/37} अच् इति वर्तते . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {18/37} सिद्धम् तु अच्समुदायस्य अभावात् तद्गुणे सम्प्रत्ययः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {19/37} सिद्धम् एतत् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {20/37} कथम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {21/37} अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {22/37} कथम् पुनः समाहारः इति अनेन अच् ;सक्यः प्रतिनिर्देष्टुम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {23/37} मतुब्लोपः अत्र द्रष्टव्यः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {24/37} तत् यथा पुष्पकाः एषाम् ते पुष्पकाः , कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {25/37} अथ वा अकारः मत्वर्थीयः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {26/37} तत् यथा तुन्दः , घाटः इति . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {27/37} यदि एवम् त्रैस्वर्यम् न प्रकल्पते . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {28/37} तत्र कः दोषः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {29/37} त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {30/37} न एतत् गुणापेक्षम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {31/37} किम् तर्हि . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {32/37} अजपेक्षम् . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {33/37} त्रैस्वर्यम् अधीमहे : त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {34/37} तत् यथा : ;सुक्लगुणः ;सुक्लः कृष्णगुणः कृष्णः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {35/37} यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सार:न्गः इति वा . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {36/37} एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 {37/37} यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति . . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {1/34} अर्धह्रस्वम् इति उच्यते . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {2/34} तत्र दीर्घप्लुतयोः न प्राप्नोति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {3/34} कन्या ;सक्तिके3 ;सक्तिके . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {4/34} न एषः दोषः . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {5/34} मात्रचः अत्र लोपः द्रष्टव्यः . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {6/34} अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {7/34} किमर्थम् इदम् उच्यते . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {8/34} aami;sriibhuutam इव इदम् भवति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {9/34} तत् यथा : क्षीरोदके सम्पृक्ते* aami;sriibhuutatvaat न j;naayate : कियत् क्षीरम् कियत् उदकम् कस्मिन् avakaa;se क्षीरम् कस्मिन् avakaa;se उदकम् इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {10/34} एवम् इह अपि aami;sriibhuutatvaat न j;naayate : कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् avakaa;se उदात्तम् कस्मिन् avakaa;se अनुदात्तम् इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {11/34} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् avakaa;se उदात्तम् अस्मिन् avakaa;se अनुदात्तम् इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {12/34} यदि अयम् एवम् सुहृत् kim anyaani api eva;njaatiiyakaani na upadi;sati . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {13/34} kaani पुनः तानि . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {14/34} स्थानकरणानुप्रदानानि . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {15/34} व्याकरणम् नाम इयम् उत्तरा विद्या . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {16/34} सः असौ chanda.h;saastre.su अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {17/34} यदि एवम् न अर्थः अनेन . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {18/34} इदम् अपि उपलब्ध्या गमिष्यति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {19/34} sa;nj;naakara.nam तर्हि इदम् : तस्य स्वरितस्य आदितः अर्धह्रस्वम् udaattasa;nj;nam इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {20/34} किम् कृतम् भवति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {21/34} त्रिः udaattaprade;se.su स्वरितग्रहणम् न कर्तव्यम् भवति : उदात्तस्वरितपरस्य सन्नतरः , उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {22/34} sa;nj;naakara.nam हि नाम यतः न लघीयः . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {23/34} कुतः एतत् . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {24/34} लघ्वर्थम् हि sa;nj;naakara.nam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {25/34} लघीयः च त्रिः udaattaprade;se.su स्वरितग्रहणम् न पुनः sa;nj;naakara.nam . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {26/34} त्रिः udaattaprade;se.su स्वरितग्रहणे नव अक्षराणि sa;nj;naakara.ne पुनः ekaada;sa . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {27/34} एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च sa;nj;naa च . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {28/34} कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {29/34} लभ्यम् इति आह . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {30/34} कथम् . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {31/34} अन्वर्थग्रहणम् vij;naasyate : तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् udaattasa;nj;nam भवति इति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {32/34} ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {33/34} यदि तर्हि sa;nj;naakara.nam उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 {34/34} अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः . . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {1/29} स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरात् ऊर्ध्वम् उदात्तादनुदात्तस्यस्वरितात् कार्यम् स्वरितात् इति सिद्ध्यर्थम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {2/29} स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {3/29} किम् प्रयोजनम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {4/29} स्वरितात् इति सिद्ध्यर्थम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {5/29} स्वरितात् इति सिद्धिः यथा स्यात् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {6/29} स्वरितात् संहितायाम् अनुदात्तानाम् इति : इमम् मे ग:न्गे यमुने सरस्वति ;सुतुद्रि . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {7/29} क्व तर्हि स्यात् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {8/29} यः सिद्धः स्वरितः : कार्यम् devadattayaj;nadattau . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {9/29} स्वरितोदात्तार्थम् च . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {10/29} स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {11/29} न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः : इन्द्र आगच्छ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {12/29} क्व तर्हि स्यात् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {13/29} यः सिद्धः स्वरितः : सुब्रह्मण्योम् इन्द्र आगच्छ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {14/29} स्वरितोदात्तात् च अस्वरितार्थम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {15/29} स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {16/29} इन्द्र आगच्छ हरिवः आगच्छ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {17/29} स्वरितपरसन्नतरार्थम् च . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {18/29} स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {19/29} उदात्तस्वरितपरस्य सन्नतरः : माणवक जटिलकाध्यापक न्य:n . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {20/29} क्व तर्हि स्यात् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {21/29} यः सिद्धः स्वरितः : माणवक जटिलकाभिरूपक क्व . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {22/29} तत् तर्हि वक्तव्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {23/29} न वक्तव्यम् . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {24/29} देवब्रह्मणोः अनुदात्तवचनम् j;naapakam स्वरितात् इति सिद्धत्वस्य . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {25/29} देवब्रह्मणोः अनुदात्तवचनम् j;naapakam सिद्धः इह स्वरितः इति . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {26/29} यदि एतत् j;naapyate स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {27/29} न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् j;naapakam सिद्धः इह स्वरितः इति . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {28/29} किम् तर्हि . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 {29/29} परम् एतत् काण्डम् इति . . (1.2.33.1) P I.210.2 - 4 RII.53 {1/5} किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् : एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् : सम्बोधनम् सम्बुद्धिः इति . (1.2.33.1) P I.210.2 - 4 RII.53 {2/5} किम् च अतः . (1.2.33.1) P I.210.2 - 4 RII.53 {3/5} यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति . (1.2.33.1) P I.210.2 - 4 RII.53 {4/5} अथ अन्वर्थग्रहणम् न दोषः . (1.2.33.1) P I.210.2 - 4 RII.53 {5/5} यथा न दोषः तथा अस्तु . . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {1/30} किम् पुनः इयम् eka;sruti.h उदात्ता आहोस्वित् अनुदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {2/30} न उदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {3/30} कथम् j;naayate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {4/30} यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {5/30} कथम् कृत्वा j;naapakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {6/30} atantram taranirde;sa.h . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {7/30} yaavat उच्चैः तावत् उच्चैस्तराम् इति . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {8/30} यदि तर्हि न उदात्ता अनुदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {9/30} अनुदात्ता च न . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {10/30} कथम् j;naayate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {11/30} यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {12/30} कथम् कृत्वा j;naapakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {13/30} atantram taranirde;sa.h . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {14/30} yaavat सन्नः तावत् सन्नतरः इति . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {15/30} सा एषा j;naapakaabhyaam उदात्तानुदात्तयोः मध्यम् eka;sruti.h अन्तरालम् ह्रियते . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {16/30} अपरः आह : किम् पुनः इयम् eka;sruti.h उदात्ता उत अनुदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {17/30} उदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {18/30} कथम् j;naayate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {19/30} यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {20/30} कथम् कृत्वा j;naapakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {21/30} तन्त्रम् taranirde;sa.h . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {22/30} उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {23/30} यदि तर्हि उदात्ता न अनुदात्ता . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {24/30} अनुदात्ता च . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {25/30} कथम् j;naayate . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {26/30} यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {27/30} कथम् कृत्वा j;naapakam . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {28/30} तन्त्रम् taranirde;sa.h . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {29/30} सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 {30/30} ते एते तन्त्रे taranirde;se सप्त स्वराः भवन्ति : उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन vi;si.sta.h , eka;sruti.h सप्तमः . . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {1/25} सुब्रह्मण्यायम् ओकारः उदात्तः . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {2/25} सुब्रह्मण्यायम् ओकारः उदात्तः भवति : सुब्रह्मण्योम् . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {3/25} आकारः आख्याते परादिः च . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {4/25} आकारः आख्याते परादिः च उदात्तः भवति : इन्द्र आगच्छ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {5/25} हरिवः आगच्छ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {6/25} वाक्यादौ च द्वे द्वे . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {7/25} वाक्यादौ च द्वे द्वे उदात्ते भवतः : इन्द्र आगच्छ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {8/25} हरिवः आगच्छ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {9/25} मघवन्वर्जम् . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {10/25} आगच्छ मघवन् . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {11/25} सुत्यापराणाम् अन्तः . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {12/25} सुत्यापराणाम् अन्तः उदात्तः भवति : द्व्यहे सुत्याम् . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {13/25} त्र्यहे सुत्याम् . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {14/25} असौ इति अन्तः . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {15/25} असौ इति अन्तः उदात्तः भवति : गार्ग्यः यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {16/25} वात्स्यः यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {17/25} अमुष्य इति अन्तः . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {18/25} अमुष्य इति अन्तः : दाक्षेः पिता यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {19/25} स्यान्तस्य उपोत्तमम् च . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {20/25} स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {21/25} गार्ग्यस्य पिता यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {22/25} वात्स्यस्य पिता यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {23/25} वा नामधेयस्य . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {24/25} वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति : देवदत्तस्य पिता यजते . (1.2.37) P I.210.19 -211.14 R II.55 - 56 {25/25} देवदत्तस्य पिता यजते . . (1.2.38) P I.211.16 - 17 R II.56 - 57 {1/3} देवब्रह्मणोः अनुदात्तत्वम् एके . (1.2.38) P I.211.16 - 17 R II.56 - 57 {2/3} देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति : देवाः ब्रह्माणः . (1.2.38) P I.211.16 - 17 R II.56 - 57 {3/3} देवाः ब्रह्माणः . . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {1/31} स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyavacanam . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {2/31} स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyam वक्तव्यम् : aagnive;sya.h पचति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {3/31} किम् पुनः कारणम् न सिध्यति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {4/31} बहुवचनेन nirde;sa.h क्रियते . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {5/31} तेन बहूनाम् aika;srutyam स्यात् द्व्येकयोः न स्यात् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {6/31} न एषः दोषः . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {7/31} न अत्र nirde;sa.h तन्त्रम् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {8/31} कथम् पुनः तेन एव nirde;sa.h क्रियते तत् च अतन्त्रम् स्यात् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {9/31} तत्कारी च भवान् तद्द्वेषी च . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {10/31} नान्तरीयकत्वात् अत्र बहुवचनेन nirde;sa.h क्रियते : ava;syam कया चित् विभक्त्या केन चित् वचनेन nirde;sa.h कर्तव्यः इति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {11/31} तत् यथा : कः चित् अन्नार्थी ;सालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {12/31} सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {13/31} तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् sa;sakalaan आहरति नान्तयीयकत्वात् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {14/31} सः यावत् आदेयम् तावत् आदाय ;सकलकण्टकान् उत्सृजति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {15/31} एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन nirde;sa.h kriyate . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {16/31} avi;se.se.na aika;srutyam . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {17/31} avi;se.se.na aika;srutyam iti cet vyavahitaanaam aprasiddhi.h . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {18/31} avi;se.se.na aika;srutyam iti cet vyavahitaanaam aika;srutyam na praapnoti : imam me ga:nge yamune sarasvati ;sutudri . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {19/31} anekam api iti tu vacanaat siddham . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {20/31} anekam api ekam api svaritaat param संहितायाम् eka;sruti भवति इति वक्तव्यम् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {21/31} सिध्यति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {22/31} सूत्रम् तर्हि भिद्यते . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {23/31} यथान्यासम् एव अस्तु . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {24/31} ननु च उक्तम् : स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः aika;srutyavacanam . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {25/31} avi;se.se.na aika;srutyam vyavahitaanaam अप्रसिद्धिः इति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {26/31} न एषः दोषः . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {27/31} कथम् . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {28/31} eka;se.sanirde;sa.h अयम् अनुदात्तस्य च : अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {29/31} एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {30/31} षट्प्रभृतिषु eka;se.sa.h परिसमाप्यते . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 {31/31} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {1/53} ap.rktasa;nj;naayaam हल्ग्रहणम् स्वादिलोपे हलः अग्रहणार्थम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {2/53} ap.rktasa;nj;naayaam हल्ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {3/53} एकहल् प्रत्ययः ap.rktasa;nj;na.h भवति इति वक्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {4/53} किम् प्रयोजनम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {5/53} स्वादिलोपे हलः अग्रहणार्थम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {6/53} स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति : हल्:न्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {7/53} a.ni;no.h लुगर्थम् अल्ग्रहणम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {8/53} a.ni;no.h लुगर्थम् अल्ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {9/53} किम् प्रयोजनम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {10/53} a.ni;no.h लुकि ग्रहणम् न कर्तव्यम् भवति : .nyak.satriyaar.sa;nita.h यूनि लुक् a.ni;no.h इति अपृक्तस्य इति एव सिद्धम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {11/53} a.ni;no.h लुगर्थम् इति चेत् णे अतिप्रस:न्गः . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {12/53} a.ni;no.h लुगर्थम् इति चेत् णे अतिप्रस:न्गः भवति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {13/53} इह अपि प्राप्नोति : फाण्टाहृतेः अपत्यम् माणवकः प्ःआण्टाहृतः इति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {14/53} णवचनसामार्थ्यात् न भविष्यति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {15/53} वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् वचनम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {16/53} वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् : फक् अतः मा भूत् इति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {17/53} पैलादिषु वचनात् सिद्धम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {18/53} यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {19/53} तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {20/53} एवम् सिद्धे सति यत् अयम् णम् ;सास्ति तत् j;naapayati आचार्यः न अस्य लुक् भवति इति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {21/53} तानि एतानि त्रीणि ग्रहणानि भवन्ति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {22/53} ap.rktasa;nj;naayaam हल्ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {23/53} स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {24/53} a.ni;no.h लुकि ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {25/53} अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {26/53} ap.rktasa;nj;naayaam अल्ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {27/53} स्वादिलोपे हलः ग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {28/53} a.ni;no.h लुकि ग्रहणम् न कर्तव्यम् भवति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {29/53} अपृक्तग्रहणम् कर्तव्यम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {30/53} तत्र न अस्ति लाघवकृतः vi;se.sa.h . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {31/53} अयम् अस्ति vi;se.sa.h : अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {32/53} कस्मात् न भवति दर्विः , जागृविः . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {33/53} अल् एव यः प्रत्ययः . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {34/53} किम् वक्तव्यम् एतत् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {35/53} न हि . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {36/53} कथम् अनुच्यमानम् गंस्यते . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {37/53} अल्ग्रहणसामर्थ्यात् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {38/53} यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {39/53} हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {40/53} कस्मात् न भवति दर्विः जागृविः . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {41/53} हल् एव यः प्रत्ययः . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {42/53} किम् वक्तव्यम् एतत् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {43/53} न हि . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {44/53} कथम् अनुच्यमानम् गंस्यते . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {45/53} हल्ग्रहणसामर्थ्यात् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {46/53} यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {47/53} अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {48/53} किम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {49/53} हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {50/53} एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् j;naapayati आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {51/53} किम् एतस्य j;naapane प्रयोजनम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {52/53} दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 {53/53} तत् उपपन्नम् भवति . . (1.2.42) P I.214.2 - 11 R II.62 - 63 {1/15} तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः . (1.2.42) P I.214.2 - 11 R II.62 - 63 {2/15} तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् sa;nj;naayaa.h अप्रसिद्धिः . (1.2.42) P I.214.2 - 11 R II.62 - 63 {3/15} एकः अयम् अर्थः तत्पुरुषः नाम anekaarthaa;srayam च सामानाधिकरण्यम् . (1.2.42) P I.214.2 - 11 R II.62 - 63 {4/15} सिद्धम् तु पदसामानाधिकरण्यात् . (1.2.42) P I.214.2 - 11 R II.62 - 63 {5/15} सिद्धम् एतत् . (1.2.42) P I.214.2 - 11 R II.62 - 63 {6/15} कथम् . (1.2.42) P I.214.2 - 11 R II.62 - 63 {7/15} तत्पुरुषः समानाधिकरणपदः karmadhaarayasa;nj;na.h भवति इति वक्तव्यम् . (1.2.42) P I.214.2 - 11 R II.62 - 63 {8/15} सिध्यति . (1.2.42) P I.214.2 - 11 R II.62 - 63 {9/15} सूत्रम् तर्हि भिद्यते . (1.2.42) P I.214.2 - 11 R II.62 - 63 {10/15} यथान्यासम् एव अस्तु . (1.2.42) P I.214.2 - 11 R II.62 - 63 {11/15} ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति . (1.2.42) P I.214.2 - 11 R II.62 - 63 {12/15} न एषः दोषः . (1.2.42) P I.214.2 - 11 R II.62 - 63 {13/15} अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च . (1.2.42) P I.214.2 - 11 R II.62 - 63 {14/15} अस्ति तादर्थ्यात् ताच्छब्द्यम् ; तत्पुरुषार्थानि पदानि तत्पुरुषः इति . (1.2.42) P I.214.2 - 11 R II.62 - 63 {15/15} तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् . . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {1/12} प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् anirde;saat प्रथमायाः समासे sa;nj;naaprasiddhi.h .प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् anirde;saat प्रथमायाः समासे sa;nj;naayaa.h अप्रसिद्धिः . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {2/12} न हि कष्टादीनाम् समासे प्रथमाम् pa;syaama.h . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {3/12} सिद्धम् तु समासविधाने वचनात् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {4/12} सिद्धम् एतत् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {5/12} कथम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {6/12} समासविधाने प्रथमानिर्दिष्टम् upasarjanasa;nj;nam भवति इति वक्तव्यम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {7/12} तत् तर्हि वक्तव्यम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {8/12} न वा तादर्थ्यात् ताच्छब्द्यम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {9/12} न वा वक्तव्यम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {10/12} किम् कारणम् . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {11/12} तादर्थ्यात् ताच्छब्द्यम् भवति . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 {12/12} समासार्थम् ;सास्त्रम् समासः इति . . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {1/31} यस्य विधौ prathamaanirde;sa.h ततः अन्यत्र अपि upasarjanasa;nj;naaprasa:न्गः . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {2/31} यस्य विधौ prathamaanirde;sa.h क्रियते ततः अन्यत्र अपि तस्य upasarjanasa;nj;naa प्राप्नोति : raj;na.h कुमारीम् राजकुमारीम् ;स्रितः . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {3/31} ;स्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {4/31} तस्य षष्ठीसमासे अपि upasarjanasa;nj;naa प्राप्नोति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {5/31} सिद्धम् तु यस्य विधौ तम् प्रति इति वचनात् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {6/31} सिद्धम् एतत् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {7/31} कथम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {8/31} यस्य विधौ यत् प्रथमानिर्दिष्टम् tam prati tat upasarjanasa;nj;nam bhavati iti vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {9/31} tat tarhi vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {10/31} na vaktavyam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {11/31} upasarjanam iti mahatii sa;nj;naa kriyate . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {12/31} sa;nj;naa ca naama यतः न लघीयः . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {13/31} कुतः एतत् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {14/31} लघ्वर्थम् हि sa;nj;naakara.nam . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {15/31} तत्र महत्याः sa;nj;naayaa.h करणे एतत् प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {16/31} अप्रधानम् उपसर्जनम् इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {17/31} प्रधानम् उपसर्जनम् इति च sambandhi;sabdau एतौ . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {18/31} तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तम् प्रति तत् upasarjanas;nj;nam भवति इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {19/31} अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य upasarjanasa;nj;naa न भवति : raaj;na.h पुरुषस्य राजपुरुषस्य इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {20/31} षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {21/31} किम् उक्तम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {22/31} षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {23/31} एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {24/31} यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {25/31} raaj;na.h कुमार्याः राजकुमार्याः . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {26/31} गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {27/31} उक्तम् वा . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {28/31} किम् उक्तम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {29/31} परवत् लि:न्गम् इति ;sabda;sabdaarthau इति . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {30/31} तत्र aupade;sikasya ह्रस्वत्वम् . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 {31/31} aatide;sikasya ;स्रवणम् भविष्यति . . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {1/15} द्वितीयादीनाम् अपि अनेन upasarjanasa;nj;naa प्राप्नोति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {2/15} तत्र कः दोषः . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {3/15} तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {4/15} न अप्रतिषेधात् . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {5/15} न अयम् प्रसज्यप्रतिषेधः : पूर्वनिपाते न इति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {6/15} किम् तर्हि . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {7/15} पर्युदासः अयम् : यत् अन्यत् पूर्वनिपातात् इति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {8/15} पूर्वनिपाते अव्यापारः . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {9/15} यदि केन चित् प्राप्नोति तेन भविष्यति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {10/15} पूर्वेण च प्राप्नोति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {11/15} तेन भविष्यति . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {12/15} अप्राप्तेः वा . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {13/15} अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {14/15} कुतः एतत् . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 {15/15} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.2.44.2) P I.216.6 - 11 R II.68 {1/8} एकविभक्तौ अषष्ठ्यन्तवचनम् . (1.2.44.2) P I.216.6 - 11 R II.68 {2/8} एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् . (1.2.44.2) P I.216.6 - 11 R II.68 {3/8} इह मा भूत् : अर्धम् पिप्पल्याः अर्धपिप्पली इति . (1.2.44.2) P I.216.6 - 11 R II.68 {4/8} उक्तम् वा . (1.2.44.2) P I.216.6 - 11 R II.68 {5/8} किम् उक्तम् . (1.2.44.2) P I.216.6 - 11 R II.68 {6/8} परवत् लि:न्गम् इति ;sabda;sardaarthau इति . (1.2.44.2) P I.216.6 - 11 R II.68 {7/8} तत्र aupade;sikasya ह्रस्वत्वम् . (1.2.44.2) P I.216.6 - 11 R II.68 {8/8} aatide;sikasya ;स्रवणम् भविष्यति . . (1.2.44.3) P I.216.12 - 16 R II.68 {1/7} कानि पुनः अस्य योगस्य प्रयोजनानि . (1.2.44.3) P I.216.12 - 16 R II.68 {2/7} प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे . (1.2.44.3) P I.216.12 - 16 R II.68 {3/7} द्विगुः : pa;ncabhi.h गोभिः क्रीतः pa;ncagu.h . (1.2.44.3) P I.216.12 - 16 R II.68 {4/7} प्राप्तापन्न : प्राप्तः जिविकाम् प्राप्तजीविकः . (1.2.44.3) P I.216.12 - 16 R II.68 {5/7} आपन्नः जीविकाम् आपन्नजीविकः . (1.2.44.3) P I.216.12 - 16 R II.68 {6/7} अलम्पूर्व : अलम् कुमार्यै अल:न्कुमारिः . (1.2.44.3) P I.216.12 - 16 R II.68 {7/7} उपसर्गाः क्तार्थे : ni.skau;saambi.h निर्वाराणसिः . . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {1/15} अर्थवत् इति vyapade;saaya : वर्णानाम् च मा भूत् इति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {2/15} किम् च स्यात् . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {3/15} वनम् , धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {4/15} अधातुः इति किमर्थम् . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {5/15} अहन् वृत्रम् इति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {6/15} अधातुः इति ;सक्यम् अकर्तुम् . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {7/15} कस्मात् न भवति अहन् वृत्रम् इति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {8/15} आचार्यप्रवृत्तिः j;naapayati न धातोः praatipadikasa;nj;naa भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {9/15} न एतत् अस्ति j;naapakam . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {10/15} प्रतिषिद्धार्थम् एतत् स्यात् : अपि काकः ;स्येनायते इति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {11/15} अप्रत्ययः इति किमर्थम् . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {12/15} काण्डे कुड्ये . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {13/15} अप्रत्ययः इति ;सक्यम् अकर्तुम् . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {14/15} कस्मात् न भवति काण्डे कुड्ये* इति . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 {15/15} कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {1/66} अर्थवति अनेकपदप्रस:न्गः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {2/66} अर्थवति praatipadikasa;nj;naayaam अनेकस्य अपि पदस्य praatipadikasa;nj;naa प्राप्नोति : da;sa दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता prati;siina.h इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {3/66} समुदायः अनर्थकः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {4/66} समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {5/66} समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {6/66} तत् यथा लोके आढ्यम् इदम् नगरम् , गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {7/66} यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {8/66} आतः च अवयवाः एव अर्थवन्तः न समुदायः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {9/66} यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभु:न्क्ते . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {10/66} अन्यैः एतत् द्रष्टुम् अपि a;sakyam . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {11/66} का तर्हि इयम् वाचोयुक्तिः : आढ्यम् इदम् नगरम् , गोमत् इदम् इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {12/66} एषा एषा वाचोयुक्तिः : इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः : आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {13/66} गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {14/66} एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {15/66} वाक्यस्य praatipadikas;nj;naayaa.h प्रतिषेधः वक्तव्यः : देवदत्त गाम् अभ्याज ;सुक्लाम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {16/66} देवदत्त गाम् अभ्याज कृष्णाम् इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {17/66} किम् कारणम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {18/66} अर्थवत्त्वात् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {19/66} अर्थवत् हि एतत् वाक्यम् भवति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {20/66} न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {21/66} पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {22/66} पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते : पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {23/66} इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {24/66} गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {25/66} अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {26/66} ;सुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {27/66} इह इदानीम् देवदत्त गाम् अभ्याज ;सुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति : देवदत्तः एव कर्ता न अन्यः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {28/66} गौः एव कर्म न अन्यत् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {29/66} अभ्याजिः एव क्रिया न अन्या . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {30/66} ;सुक्लाम् एव न कृष्णाम् इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {31/66} एतेषाम् पदानाम् सामान्ये वर्तमानानाम् yadvi;se.se अवस्थानम् सः वाक्यार्थः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {32/66} तस्मात् प्रतिषेधः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {33/66} तस्मात् प्रतिषेधः वक्तव्यः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {34/66} न वक्तव्यः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {35/66} अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {36/66} अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति : समासः एव अर्थवताम् समुदायायानाम् praatipadikasa;nj;na.h भवति न अन्यः इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {37/66} यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य praatipadikasa;nj;naa न प्राप्नोति : बहुपटवः , उच्चकैः इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {38/66} किम् पुनः अत्र praatipadikasa;nj;nayaa प्रार्थ्यते . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {39/66} प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {40/66} न एषः दोषः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {41/66} यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {42/66} तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव ;स्रवणम् भविष्यति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {43/66} न एवम् ;सक्यम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {44/66} स्वरे हि दोषः स्यात् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {45/66} बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {46/66} पठिष्यति हि आचार्यः : चितः सप्रकृतेः बह्वकजर्थम् इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {47/66} तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः prak.rtyanekade;satvaat अन्तोदात्तत्वम् न भविष्यति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {48/66} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati भवति प्रकृतिप्रत्ययसमुदायस्य praatipadikasa;nj;naa इति यत् अयम् अप्रययः इति प्रतिषेधम् ;सास्ति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {49/66} सः च तदन्तप्रतिषेधः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {50/66} सः तर्हि j;naapakaartha.h प्रत्ययप्रतिषेधः वक्तव्यः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {51/66} ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {52/66} न अर्थः प्राप्त्यर्थेन . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {53/66} कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य praatipadikasa;nj;naa भविष्यति न अन्यस्य प्रत्ययान्तस्य इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {54/66} सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा praatipadikasa;nj;naa वक्तव्या . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {55/66} उभयम् न वक्तव्यम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {56/66} तुल्यजातीयस्य नियमः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {57/66} कः च तुल्यजातीयः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {58/66} यथाजातीयकानाम् समासः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {59/66} katha;njaatiiyakaanaam समासः . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {60/66} सुबन्तानाम् . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {61/66} सुप्ति:न्समुदायस्य तर्हि praatipadikasa;nj;naa प्राप्नोति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {62/66} सुप्ति:न्समुदायस्य praatipadikasa;nj;naa आरभ्यते : जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {63/66} तत् नियमार्थम् भविष्यति : एतस्य एव सुप्ति:न्समुदायस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {64/66} ति:न्समुदायस्य तर्हि praatipadikasa;nj;naa प्राप्नोति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {65/66} ति:न्समुदायस्य अपि praatipadikasa;nj;naa आरभ्यते : आख्यातम् आख्यातेन क्रियासातत्ये इति . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 {66/66} तत् नियमार्थम् भविष्यति : एतस्य एव ति:न्समुदायस्य praatipadikasa;nj;naa भवति न अन्यस्य इति . . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {1/41} अर्थवत्ता न उपपद्यते केवलेन अवचनात् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {2/41} अर्थवत्ता न उपपद्यते v.rk.sa;sabdasya . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {3/41} किम् कारणम् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {4/41} केवलेन अवचनात् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {5/41} न केवलेन v.rk.sa;sabdena अर्थः गम्यते . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {6/41} केन तर्हि . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {7/41} सप्रत्ययकेन . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {8/41} न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {9/41} न वा एषः दोषः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {10/41} किम् कारणम् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {11/41} प्रत्ययेन नित्यसम्बन्धात् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {12/41} नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {13/41} प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {14/41} अन्यत् भवान् पृष्टः अन्यत् आचष्टे . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {15/41} आम्रान् पृष्टः कोविदारान् आचष्टे . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {16/41} अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {17/41} एवम् च किल नाम कृत्वा चोद्यते : समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {18/41} सिद्धम् तु अन्वयव्यतिरेकाभ्याम् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {19/41} सिद्धम् एतत् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {20/41} कथम् . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {21/41} अन्वयात् व्यतिरेकात् च . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {22/41} कः असौ अन्वयः व्यतिरेकः वा . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {23/41} इह वृक्षः इति उक्ते कः चित् ;सब्दः ;स्रूयते : v.rk.sa;sabda.h अकारान्तः सकारान्तः च प्रत्ययः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {24/41} अर्थः अपि कः चित् गम्यते : muulaskandhaphalapalaa;savaan एकत्वम् च . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {25/41} वृक्षौ इति उक्ते कः चित् ;सब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : सकारः हीयते , औकारः उपजायते v.rk.sa;sabda.h अकारान्तः अन्वयी . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {26/41} अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : एकत्वम् हीयते द्वित्वम् उपजायते muulaskandhaphalapalaa;savaan अन्वयी . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {27/41} ते मन्यामहे : यः ;सब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {28/41} यः ;सब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {29/41} यः ;सब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {30/41} विषमः उपन्यासः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {31/41} बहवः हि ;सब्दाः एकार्थाः भवन्ति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {32/41} तत् यथा : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः ku;suula.h इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {33/41} एकः च ;सब्दः बह्वर्थः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {34/41} तत् यथा : अक्षाः पादाः माषाः इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {35/41} अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {36/41} न ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {37/41} तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {38/41} saamaanya;sabdaa.h एते एवम् स्युः . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {39/41} saamaanya;sabdaa.h च न अन्तरेण vi;se.sam प्रकरणम् वा vi;se.se.su अवतिष्ठन्ते . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {40/41} यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 {41/41} न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {1/23} किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {2/23} वर्णस्य अर्थवदनर्थकत्वे उक्तम् . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {3/23} किम् उक्तम् . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {4/23} अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् arthadar;sanaat . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {5/23} वर्णव्यत्यये च अर्थान्तरगमनात् . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {6/23} वर्णानुपलब्धौ च अनर्थगतेः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {7/23} स:न्घातार्थवत्त्वात् च . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {8/23} स:न्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {9/23} अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {10/23} वर्णव्यत्ययापायोपजनविकारेषु arthadar;sanaat इति . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {11/23} तत्र इदम् अपरिहृतम् : स:न्घातार्थवत्त्वात् च इति . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {12/23} तस्य परिहारः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {13/23} स:न्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {14/23} स:न्घातार्थवत्त्वात् च इति चेत् d.r;syate हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {15/23} तत् यथा . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {16/23} एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {17/23} एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {18/23} एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {19/23} विषमः उपन्यासः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {20/23} भवति हि तत्र या च यावती च अर्थमात्रा . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {21/23} भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {22/23} इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 {23/23} यथा तर्हि रथा:न्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः iti . . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {1/21} nipaatasya anarthakasya praatipadikatvam . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {2/21} nipaatasya anarthakasya praatipadikasa;nj;naa vaktavyaa . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {3/21} kha;njati nikha;njati lambate pralambate . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {4/21} kim पुनः अत्र praatipadikasa;nj;nayaa प्रार्थ्यते . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {5/21} प्रातिपदिकात् इति स्वाद्युत्पत्तिः , सुबन्तम् पदम् इति padasa;nj;naa , पदस्य पदात् इति निघातः यथा स्यात् . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {6/21} न एतत् अस्ति प्रयोजनम् . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {7/21} सत्याम् अपि praatipadikasa;nj;naayaam स्वाद्युत्पत्तिः न प्राप्नोति . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {8/21} किम् कारणम् . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {9/21} न हि praatipadikasa;nj;naayaam एव स्वाद्युत्पत्तिः प्रतिबद्धा . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {10/21} किम् तर्हि . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {11/21} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {12/21} न एषः दोषः . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {13/21} avi;se.se.na उत्पद्यन्ते . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {14/21} उत्पन्नानाम् नियमः क्रियते . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {15/21} अथ वा प्रकृतार्थान् अपेक्ष्य नियमः . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {16/21} के च प्रकृताः . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {17/21} एकत्वादयः . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {18/21} एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {19/21} द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {20/21} बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 {21/21} अथ वा आचार्यप्रवृत्तिः j;naapayati अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी* अनर्थकौ इति अनर्थकयोः gatyupasargasa;njaabaadhikaam karmapravacaniiyasa;nj;naam ;saasti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {1/34} kim पुनः अयम् पर्युदासः : यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः : प्रत्ययः न इति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {2/34} कः च अत्र vi;se.sa.h . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {3/34} अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः अन्तवत्त्वात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {4/34} अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः वक्तव्यः : काण्डे कुड्ये . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {5/34} किम् कारणम् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {6/34} अन्तवत्त्वात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {7/34} तिबतिपोः ekaade;sa.h अतिपः अन्तवत् स्यात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {8/34} अस्ति अन्यत् तिपः इति कृत्वा praatipadikasa;nj;naa प्राप्नोति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {9/34} अस्तु तर्हि प्रसज्यप्रतिषेधः : प्रत्ययः न इति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {10/34} न प्रत्ययः इति चेत् ऊ:nekaade;se प्रतिषेधः आदिवत्त्वात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {11/34} न प्रत्ययः इति चेत् ऊ:nekaade;se प्रतिषेधः प्राप्नोति : ब्रह्मबन्धूः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {12/34} किम् कारणम् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {13/34} आदिवत्त्वात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {14/34} प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {15/34} तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {16/34} न एषः दोषः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {17/34} आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते ऊ:नन्तात् स्वादयः इति यत् अयम् न ऊ:न्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् ;saa;sti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {18/34} अथ वा द्वे हि अत्र praatipadikasa;nj;ne : अवयवस्य अपि समुदायस्य अपि . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {19/34} तत्र अवयवस्य या praatipadikasa;nj;naa तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {20/34} सुब्लोपे च प्रत्ययलक्षणत्वात् . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {21/34} सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति : राजा तक्षा . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {22/34} प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {23/34} न एषः दोषः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {24/34} आचार्यप्रवृत्तिः j;naapayati न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न :निसम्बुद्ध्योः इति प्रतिषेधम् ;सास्ति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {25/34} अथ वा पुनः अस्तु पर्युदासः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {26/34} ननु च उक्तम् : अप्रत्ययः इति चेत् tibekaade;se प्रतिषेधः अन्तवत्त्वात् इति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {27/34} प्रसज्यप्रतिषेधे अपि एषः दोषः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {28/34} द्वे हि अत्र praatipadikasa;nj;ne : अवयवस्य अपि समुदायस्य अपि . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {29/34} गृह्यते च प्रातिपदिकाप्रातिपदिकयोः ekaade;sa.h प्रातिपदिकग्रहणेन . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {30/34} तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {31/34} किम् च नपुंसके . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {32/34} नपुंसकम् यस्य गुणः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {33/34} कस्य च नपुंसकम् गुणः . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 {34/34} प्रातिपदिकस्य . . (1.2.46) P I.222.9 -11 R II.85 {1/4} समासग्रहणम् किमर्थम् . (1.2.46) P I.222.9 -11 R II.85 {2/4} समासग्रहणे उक्तम् . (1.2.46) P I.222.9 -11 R II.85 {3/4} किम् उक्तम् . (1.2.46) P I.222.9 -11 R II.85 {4/4} अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {1/35} प्रातिपदिकग्रहणम् किमर्थम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {2/35} नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् तिब्निवृत्त्यर्थम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {3/35} नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {4/35} तिबन्तस्य ह्रस्वत्वम् मा भूत् : काण्डे कुड्ये . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {5/35} रमते ब्राह्मणकुलम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {6/35} अव्ययप्रतिषेधः . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {7/35} अव्ययानाम् प्रतिषेधः वक्तव्यः : दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {8/35} सः तर्हि वक्तव्यः . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {9/35} न वक्तव्यः . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {10/35} न अत्र अव्ययम् नपुंसके वर्तते . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {11/35} किम् तर्हि . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {12/35} अधिकरणम् अत्र अव्ययम् नपुंसकस्य . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {13/35} इह तर्हि प्राप्नोति : काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् इति . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {14/35} न वा लि:न्गाभावात् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {15/35} न वा वक्तव्यम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {16/35} किम् कारणम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {17/35} लि:न्गाभावात् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {18/35} अलि:न्गम् अव्ययम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {19/35} किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {20/35} तिबन्तस्य अपि इति आह . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {21/35} कथम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {22/35} अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {23/35} उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {24/35} तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {25/35} काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानम् , रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {26/35} न च एतयोः अर्थयोः लि:न्गस:न्ख्याभ्याम् योगः अस्ति . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {27/35} ava;syam च एतत् एवम् vij;neyam . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {28/35} क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत : काण्डे कुड्ये . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {29/35} द्वे हि अत्र praatipadikasa;nj;ne अवयवस्य अपि समुदायस्य अपि . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {30/35} गृह्यते च प्रातिपदिकाप्रातिपदिकयोः ekaade;sa.h प्रातिपदिकग्रहणेन . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {31/35} तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {32/35} किम् च नपुंसके . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {33/35} नपुंसकम् यस्य गुणः . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {34/35} कस्य च नपुंसकम् गुणः . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 {35/35} प्रातिपदिकस्य . . (1.2.47.2) P I.223.12 - 16 R II.88 {1/6} ya;nekaade;sadiirghaittve.su प्रतिषेधः . (1.2.47.2) P I.223.12 - 16 R II.88 {2/6} ya;nekaade;sadiirghaittve.su प्रतिषेधः वक्तव्यः : युगवरत्राय युगवरत्रार्थम् , युगवरत्रेभ्यः . (1.2.47.2) P I.223.12 - 16 R II.88 {3/6} ya;nekaade;sadiirghaittve.su बहिर:न्गलक्षणत्वात् सिद्धम् . (1.2.47.2) P I.223.12 - 16 R II.88 {4/6} बहिर:न्गाः एते विधयः . (1.2.47.2) P I.223.12 - 16 R II.88 {5/6} antara:ngam hrasvatvam . (1.2.47.2) P I.223.12 - 16 R II.88 {6/6} asiddham bahira:ngam antara:nge . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {1/10} upasarjanahrasvatve ca . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {2/10} upasarjanahrasvatve ca . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {3/10} kim . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {4/10} ya;nekaade;sadiirghaittve.su प्रतिषेधः वक्तव्यः : अतिखट्वाय अतिखट्वार्थम् अतिखट्वेभ्यः . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {5/10} उपसर्जनह्रस्वत्वे च . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {6/10} किम् . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {7/10} बहिर:न्गलक्षणत्वात् सिद्धम् इति एव . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {8/10} बहिर:न्गाः एते विधयः . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {9/10} अन्तर:न्गम् ह्रस्वत्वम् . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 {10/10} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {1/70} गोटा:न्ग्रहणम् कृन्निवृत्त्यर्थम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {2/70} गोटा:न्ग्रहणम् कर्तव्यम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {3/70} किम् इदम् टा:n इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {4/70} प्रत्याहारग्रहणम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {5/70} क्व सन्निविष्टानाम् प्रत्याहारः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {6/70} टापः प्रभृति आ ष्य:नः :नकारात् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {7/70} किम् प्रयोजनम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {8/70} कृन्निवृत्त्यर्थम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {9/70} कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति : अतितन्त्रीः , ati;srii.h , अतिलक्ष्मीः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {10/70} तत् तर्हि वक्तव्यम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {11/70} न वक्तव्यम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {12/70} स्त्रीग्रहणम् स्वर्यते . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {13/70} तत्र स्वरितेन अधिकारगतिः भवति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {14/70} स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् vij;naasyate . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {15/70} स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {16/70} यदि एवम् प्रत्ययग्रहणम् इदम् भवति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {17/70} तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति : अतिराजकुमारिः , अतिसेनानीकुमारिः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {18/70} अस्त्रीप्रत्ययेन इति एवम् तत् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {19/70} ईयसः बहुव्रीहौ पुंवद्वचनम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {20/70} ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {21/70} बह्व्यः ;स्रेयस्यः asya bahu;sreyasii vidyamaana;sreyasii . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {22/70} puurvapadasya ca प्रतिषेधः गोसमासनिवृत्त्यर्थम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {23/70} पूर्वपदस्य च प्रतिषेधः वक्तव्यः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {24/70} किम् प्रयोजनम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {25/70} गोसमासनिवृत्त्यर्थम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {26/70} गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {27/70} गोनिवृत्त्यर्थम् तावत् : गोकुलम् , गोक्षीरम् , गोपालकः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {28/70} समासनिवृत्त्यर्थम् : राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {29/70} किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {30/70} स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {31/70} ननु च इदम् अस्ति : खट्वापादः , मालापादः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {32/70} ekaade;se कृते अन्तादिवद्भावात् प्राप्नोति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {33/70} उभयतः aa;sraye न अन्तादिवत् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {34/70} गोनिवृत्त्यर्थेन तावत् न अर्थः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {35/70} गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः bhavati iti ucyate na ca etat gontam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {36/70} nanu ca etat api vyapade;sivadbhaavena gontam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {37/70} vyapade;sivadbhaava.h अप्रातिपदिकेन . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {38/70} समासनिवृत्त्यर्थेन च अपि न अर्थः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {39/70} स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {40/70} प्रधानम् उपसर्जनम् इति च sambandhi;sabdau एतौ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {41/70} तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {42/70} ava;syam च एतत् एवम् vij;neyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {43/70} उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत : pa;nca कुमार्यः प्रियाः अस्य pa;ncakumaariipriya.h , da;sakumaariipriya.h इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {44/70} कपि च . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {45/70} कपि च प्रतिषेधः वक्तव्यः : बहुकुमारीकः , बहुवृषलीकः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {46/70} द्वन्द्वे च . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {47/70} द्वन्द्वे च प्रतिषेधः वक्तव्यः : कुक्कुटमयूर्यौ . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {48/70} उक्तम् वा . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {49/70} किम् उक्तम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {50/70} कपि तावत् उक्तम् : न कपि इति प्रतिषेधः इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {51/70} न एतत् अस्ति उक्तम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {52/70} के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {53/70} कुतः एतत् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {54/70} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {55/70} ava;syam च एतत् एवम् vij;neyam . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {56/70} यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत : प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {57/70} इदम् तर्हि उक्तम् : कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {58/70} इदम् इह सम्प्रधार्यम् : कप् क्रियताम् ह्रस्वत्वम् इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {59/70} किम् अत्र कर्तव्यम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {60/70} परत्वात् कप् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {61/70} अन्तर:न्गम् ह्रस्वत्वम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {62/70} अन्तर:न्गतरः कप् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {63/70} ननु च अयम् कप् समासान्तः इचि उच्यते . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {64/70} तादर्थ्यात् ताच्छब्द्यम् भविष्यति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {65/70} येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {66/70} कपम् तावत् प्रतीक्षते . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {67/70} द्वन्द्वे अपि उक्तम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {68/70} किम् उक्तम् . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {69/70} परवत् लि:न्गम् इति ;sabda;sabdaarthau इति . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 {70/70} तत्र aupade;sikasya ह्रस्वत्वम् aatide;sikasya ;स्रवणम् भविष्यति . . (1.2.49) P I.225.16 - 23 R II.95 {1/18} तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः . (1.2.49) P I.225.16 - 23 R II.95 {2/18} तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः : अवन्ती कुन्ती कुरूः . (1.2.49) P I.225.16 - 23 R II.95 {3/18} तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः अलुक्परत्वात् . (1.2.49) P I.225.16 - 23 R II.95 {4/18} तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः . (1.2.49) P I.225.16 - 23 R II.95 {5/18} अनर्थकः प्रतिषेधः अप्रतिषेधः . (1.2.49) P I.225.16 - 23 R II.95 {6/18} लुक् कस्मात् न भवति . (1.2.49) P I.225.16 - 23 R II.95 {7/18} अलुक्परत्वात् . (1.2.49) P I.225.16 - 23 R II.95 {8/18} लुकि इति उच्यते . (1.2.49) P I.225.16 - 23 R II.95 {9/18} न च अत्र लुकम् pa;syaama.h . (1.2.49) P I.225.16 - 23 R II.95 {10/18} लुकि इति न एषा परसप्तमी ;सक्या vij;naatum . (1.2.49) P I.225.16 - 23 R II.95 {11/18} न हि लुका पौर्वापर्यम् अस्ति . (1.2.49) P I.225.16 - 23 R II.95 {12/18} का तर्हि . (1.2.49) P I.225.16 - 23 R II.95 {13/18} सत्सप्तमी : लुकि सति इति . (1.2.49) P I.225.16 - 23 R II.95 {14/18} सत्सप्तमी चेत् प्राप्नोति . (1.2.49) P I.225.16 - 23 R II.95 {15/18} एवम् तर्हि इदम् इह vyapade;syam सत् आचार्यः na vyapadi;sati . (1.2.49) P I.225.16 - 23 R II.95 {16/18} kim . (1.2.49) P I.225.16 - 23 R II.95 {17/18} upasarjanasya iti vartate . (1.2.49) P I.225.16 - 23 R II.95 {18/18} na ca जातिः उपसर्जनम् . . (1.2.50) P I.226.2 - 18 R II.96 - 98 {1/22} इत् गोण्याः न इति वक्तव्यम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {2/22} गोण्याः न इति एव वक्तव्यम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {3/22} न अर्थः इत्त्वेन . (1.2.50) P I.226.2 - 18 R II.96 - 98 {4/22} का रूपसिद्धिः : pa;ncago.ni.h , da;sago.ni.h . (1.2.50) P I.226.2 - 18 R II.96 - 98 {5/22} ह्रस्वता हि विधीयते . (1.2.50) P I.226.2 - 18 R II.96 - 98 {6/22} ह्रस्वत्वम् अत्र विधीयते : गोस्त्रियोः उपसर्जनस्य इति . (1.2.50) P I.226.2 - 18 R II.96 - 98 {7/22} इति वा वचने तावत् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {8/22} इत् इति वा उच्येत न इति वा कः नु अत्र vi;se.sa.h . (1.2.50) P I.226.2 - 18 R II.96 - 98 {9/22} मात्रार्थम् वा कृतम् भवेत् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {10/22} अथ वा मात्रार्थम् इदम् वक्तव्यम् : गोणीमात्रम् इदम् गोणिः . (1.2.50) P I.226.2 - 18 R II.96 - 98 {11/22} अपरः आह : गोण्याः इत्त्वम् प्रकरणात् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {12/22} a;si.syam गोण्याः इत्त्वम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {13/22} किम् कारणम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {14/22} प्रकरणात् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {15/22} प्रकृतम् ह्रस्वत्वम् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {16/22} ह्रस्वः इति वर्तते . (1.2.50) P I.226.2 - 18 R II.96 - 98 {17/22} ननु सूच्याः . (1.2.50) P I.226.2 - 18 R II.96 - 98 {18/22} सूच्याद्यर्थम् अथ अपि वा . (1.2.50) P I.226.2 - 18 R II.96 - 98 {19/22} सूच्याद्यर्थम् इदम् द्रष्टव्यम् : pa;ncasuuci.h , da;sasuucii.h . (1.2.50) P I.226.2 - 18 R II.96 - 98 {20/22} इत् गोण्याः न इति वक्तव्यम् ह्रस्वता हि विधीयते । इति वा वचने तावत् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {21/22} मात्रार्थम् वा कृतम् भवेत् ॥ गोण्याः इत्त्वम् प्रकरणात् . (1.2.50) P I.226.2 - 18 R II.96 - 98 {22/22} सूच्याद्यर्थम् अथ अपि वा . . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {1/22} व्यक्तिवचने इति किमर्थम् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {2/22} ;सिरीषाणाम् अदूरभवः ग्रामः ;सिरीषाः . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {3/22} तस्य ग्रामस्य वनम् ;सिरीषवनम् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {4/22} किम् च स्यात् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {5/22} विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {6/22} अपरः आह : कटुबदर्याः अदूरभवः ग्रामः कटुबदरी . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {7/22} षष्ठी युक्तवद्भावेन मा भूत् इति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {8/22} अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {9/22} षष्ठी अपि हि वचनम् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {10/22} न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {11/22} किम् तर्हि . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {12/22} अन्वर्थग्रहणम् : उच्यते वचनम् इति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {13/22} एवम् अपि षष्ठी प्राप्नोति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {14/22} षष्ठी अपि हि उच्यते . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {15/22} लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {16/22} aatide;sikii तर्हि प्राप्नोति . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {17/22} एवम् तर्हि प्राक् अपि वृत्तेः युक्तम् वृत्तम् च अपि . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {18/22} इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लि:न्गस:न्ख्ये ये . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {19/22} प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {20/22} वृत्ते च युक्तवद्भावः विधीयते . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {21/22} कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लि:न्गस:न्ख्ये ते* अतिदेष्टुम् वृत्तस्य वा ये लि:न्गस:न्ख्ये . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 {22/22} यावता कार्मचारः वृत्तस्य ये लि:न्गस:न्ख्ये ते* atidi;syete न प्राक् वृत्तेः ये . . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {1/23} किमर्थम् पुनः इदम् उच्यते . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {2/23} अन्यत्र अभिधेयव्यक्तिवचनभावात् लुपि yuktavadanude;sa.h . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {3/23} अन्यत्र अभिधेयवत् लि:न्गवचनानि भवन्ति . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {4/23} क्व अन्यत्र . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {5/23} लुकि : लवणः सुपः , लवणा यवागुः , लवणम् ;साकम् इति . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {6/23} अन्यत्र अभिधेयवत् लि:न्गवचनानि भवन्ति लुकि . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {7/23} इह अपि अन्यत्र अभिधेयवत् लि:न्गवचनानि प्राप्नुवन्ति . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {8/23} इष्यन्ते च अभिधानवत् स्युः इति . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {9/23} तत् च अन्तरेण यत्नम् न सिध्यति इति लुपि yuktavadanude;sa.h . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {10/23} एवमर्थम् इदम् उच्यते . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {11/23} अस्ति प्रयोजनम् एतत् . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {12/23} किम् तर्हि इति . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {13/23} लुपः adar;sanasa;nj;nitvaat अर्थगतिः na upapadyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {14/23} lup naama iyam adar;sanasya sa;nj;naa kriyate . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {15/23} na ca adar;sanasya li:ngasa:nkhye ;sakyete* अतिदेष्टुम् . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {16/23} लुपः adar;sanasa;nj;nitvaat अर्थगतिः न उपपद्यते . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {17/23} न वा adar;sanasya a;sakyatvaat अर्थगतिः साहचर्यात् . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {18/23} न वा एषः दोषः . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {19/23} किम् कारणम् . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {20/23} adar;sanasya a;sakyatvaat . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {21/23} adar;sanasya li:ngasa:nkhye* a;sakye* अतिदेष्टुम् इति कृत्वा adar;sanasahacarita.h यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {22/23} योगाभावात् च अन्यस्य . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 {23/23} adar;sanena च योगः न अस्ति इति कृत्वा adar;sanasahacarita.h यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . (1.2.51.3) P I.228.1 - 3 R II.102 {1/7} समासे उत्तरपदस्य बहुवचनस्य लुपः . (1.2.51.3) P I.228.1 - 3 R II.102 {2/7} समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः : madhuraapa;ncaalaa.h . (1.2.51.3) P I.228.1 - 3 R II.102 {3/7} किम् प्रयोजनम् . (1.2.51.3) P I.228.1 - 3 R II.102 {4/7} नियमार्थम् . (1.2.51.3) P I.228.1 - 3 R II.102 {5/7} समासे उत्तरपदस्य एव . (1.2.51.3) P I.228.1 - 3 R II.102 {6/7} क्व मा भूत् . (1.2.51.3) P I.228.1 - 3 R II.102 {7/7} pa;ncaalamadhure* इति . . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {1/9} कथम् इदम् vij;naayate : जातिः यत् vi;se.sa.nam इति आहोस्वित् जातेः यानि vi;se.sa.naani इति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {2/9} किम् च अतः . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {3/9} यदि vij;naayate जातिः यत् vi;se.sa.nam इति सिद्धम् pa;ncaalaa.h जनपदः इति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {4/9} सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {5/9} अथ vij;naayate जातेः यानि vi;se.sa.naani इति सिद्धम् सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {6/9} pa;ncaalaa.h जनपदः इति न सिध्यति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {7/9} एवम् तर्हि न एवम् vij;naayate जातिः यत् vi;se.sa.nam इति न अपि जातेः यानि vi;se.sa.naani इति . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {8/9} कथम् तर्हि . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 {9/9} vi;se.sa.naanaam युक्तवद्भावः भवति आ जातिप्रयोगात् . . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {1/17} किमर्थम् पुनः इदम् उच्यते . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {2/17} vi;se.sa.naanaam वचनम् जातिनिवृत्त्यर्थम् . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {3/17} जातिनिवृत्त्यर्थः अयम् आरम्भः . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {4/17} किम् उच्यते जातिनिवृत्त्यर्थः इति न पुनः vi;se.sa.naanaam अपि युक्तवद्भावः यथा स्यात् इति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {5/17} समानाधिकरणत्वात् सिद्धम् . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {6/17} समानाधिकरणत्वात् vi;se.sa.naanaam युक्तवद्भावः भविष्यति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {7/17} यदि एवम् न अर्थः अनेन . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {8/17} लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {9/17} क्व अन्यत्र . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {10/17} बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {11/17} किम् पुनः कारणम् अन्यत्र अपि जातेः युक्तवद्भावः न भवति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {12/17} आविष्टलि:न्गा जातिः यत् लि:न्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ vinaa;saat न तत् लि:न्गम् जहाति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {13/17} न तर्हि इदानीम् अयम् योगः वक्तव्यः . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {14/17} वक्तव्यः च . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {15/17} किम् प्रयोजनम् . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {16/17} इदम् तत्र तत्र उच्यते गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति इति . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 {17/17} तत् अनेन क्रियते . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {1/6} हरीतक्यादिषु व्यक्तिः . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {2/6} हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन : हरीतक्याः फलानि हरीतक्यः फलानि . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {3/6} खलतिकादिषु वचनम् . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {4/6} खलतिकादिषु वचनम् भवति युक्तवद्भावेन : खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकम् वनानि . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {5/6} मनुष्यलुपि प्रतिषेधः . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 {6/6} मनुष्यलुपि प्रतिषेधः वक्तव्यः : ca;ncaa अभिरूपः , वध्रिका dar;saniiya.h . . (1.2.53) P I.229.7 - 8 R II.106 {1/3} किम् याः एताः कृत्रिमाः .tighubhaadisa;nj;naa.h तत्प्रामाण्यात् a;si.syam . (1.2.53) P I.229.7 - 8 R II.106 {2/3} na iti aaha . (1.2.53) P I.229.7 - 8 R II.106 {3/3} sa;nj;naanam sa;nj;naa . . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {1/58} idam ayuktam vartate . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {2/58} kim atra ayuktam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {3/58} बहवः ते अर्थाः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {4/58} तत्र युक्तम् बहुवचनम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {5/58} तत् यत् एकवचने ;सासितव्ये बहुवचनम् ;सिष्यते एतत् अयुक्तम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {6/58} बहुषु एकवचनम् इति नाम वक्तव्यम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {7/58} अतः उत्तरम् पठति : जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {8/58} जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् भविष्यति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {9/58} यत् तत् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तत् एकम् तच् च विवक्षितम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {10/58} तस्य एकत्वात् एकवचनम् एव प्राप्नोति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {11/58} इष्यते च बहुवचनम् स्यात् इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {12/58} तत् च अन्तरेण यत्नम् न सिध्यति इति जात्याख्यायम् एकस्मिन् बहुवचनम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {13/58} एवमर्थम् इदम् उच्यते . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {14/58} अस्ति प्रयोजनम् एतत् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {15/58} किम् तर्हि इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {16/58} तत्र ekavacanaade;se उक्तम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {17/58} किम् उक्तम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {18/58} व्रीहिभ्यः आगतः इति अत्र घेः :निति इति गुणः प्राप्नोति इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {19/58} न एषः दोषः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {20/58} arthaatide;saat siddham . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {21/58} arthaatide;sa.h ayam . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {22/58} na idam पारिभाषिकस्य वचनस्य ग्रहणम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {23/58} किम् तर्हि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {24/58} अन्वर्थग्रहणम् : उच्यते वचनम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {25/58} बहूनाम् अर्थानाम् वचनम् बहुवचनम् इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {26/58} यावत् ब्रूयात् एकः अर्थः बहुवत् भवति इति तावत् एकस्मिन् बहुवचनम् इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {27/58} स:न्ख्याप्रयोगे प्रतिषेधः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {28/58} स:न्ख्याप्रयोगे प्रतिषेधः वक्तव्यः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {29/58} एकः व्रीहिः सम्पन्नः सुभिक्षम् करोति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {30/58} अस्मदः नामयुवप्रत्यययोः च . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {31/58} अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {32/58} नामप्रयोगे : अहम् देवदत्तः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {33/58} अहम् yaj;nadatta.h ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {34/58} युवप्रत्ययप्रयोगे : अहं गार्ग्यायणः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {35/58} अहम् वात्स्यायनः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {36/58} युवग्रहणेन नार्थः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {37/58} अस्मदः नामप्रत्ययप्रयोगे न इति एव . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {38/58} इदम् अपि सिद्धम् भवति : अहम् गार्ग्यः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {39/58} अहम् वात्स्यः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {40/58} अपरः आह : अस्मदः savi;se.sa.nasya प्रयोगे न इति एव . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {41/58} इदम् अपि सिद्धम् भवति : अहम् पटुः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {42/58} अहम् पण्डितः ब्रवीमि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {43/58} a;si.syam वा बहुवत् पृथक्त्त्वाभिधानात् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {44/58} a;si.sya.h वा बहुवद्भावः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {45/58} किम् कारणम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {46/58} पृथक्त्वाभिधानात् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {47/58} पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {48/58} बहवः ते अर्थाः . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {49/58} तत्र युक्तम् बहुवचनम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {50/58} किम् उच्यते पृथक्त्वाभिधानात् इति यावता इदानीम् एव उक्तम् : जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {51/58} jaati;sabdena हि द्रव्याभिधानम् . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {52/58} jaati;sabdena हि द्रव्यम् अपि अभिधीयते जातिः अपि . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {53/58} कथम् पुनः j;naayate jaati;sabdena द्रव्यम् अपि अभिधीयते इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {54/58} एवम् हि कः चित् महति गोमण्डले गोपालकम् आसीनम् पृच्छति : अस्ति अत्र काम् चिद् गाम् pa;syasi इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {55/58} सः pa;syati : pa;syati च अयम् गाः पृच्छति च काम् चिद् अत्र गाम् pa;syasi इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {56/58} नूनम् अस्य द्रव्यम् विवक्षितम् इति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {57/58} तत् यदा द्रव्याभिधानम् तदा बहुवचनम् भविष्यति . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 {58/58} यदा सामान्याभिधानम् तदा एकवचनम् भविष्यति . . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {1/9} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {2/9} कथम् अहम् ब्रवीमि , आवाम् ब्रूवः , वयम् ब्रूमः . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {3/9} इमानि इन्द्रियाणि कदा चित् स्वातन्त्र्येण विवक्षितानि भवन्ति . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {4/9} तत् यथा : इदम् मे अक्षि सुष्ठु pa;syati . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {5/9} अयम् मे कर्णः सुष्ठु ;सृणोति इति . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {6/9} कदा चित् पारतन्त्र्येण :अनेन अक्ष्णा सुष्ठु pa;syaami . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {7/9} अनेन कर्णेन सुष्ठु ;सृणोमि इति . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {8/9} तत् यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनम् भविष्यति . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 {9/9} यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः . . (1.2.60) P I.231.4 - 7 R II.110 {1/6} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.2.60) P I.231.4 - 7 R II.110 {2/6} कथम् उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः . (1.2.60) P I.231.4 - 7 R II.110 {3/6} फल्गुनीसम्पीपगते चन्द्रमसि phalgunii;sabda.h वर्तते . (1.2.60) P I.231.4 - 7 R II.110 {4/6} बहवः ते अर्थाः . (1.2.60) P I.231.4 - 7 R II.110 {5/6} तत्र युक्तम् बहुवचनम् . (1.2.60) P I.231.4 - 7 R II.110 {6/6} यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति . . (1.2.61 - 62) P I.231.10 - 12 R II.110 {1/4} इमौ अपि योगौ ;सक्यौ अवक्तुम् . (1.2.61 - 62) P I.231.10 - 12 R II.110 {2/4} कथम् . (1.2.61 - 62) P I.231.10 - 12 R II.110 {3/4} punarvasuvi;saakhayo.h सुपाम् सुलुक्पूर्वसवर्ण इति सिद्धम् . (1.2.61 - 62) P I.231.10 - 12 R II.110 {4/4} punarvasuvi;saakhayo.h सुपाम् सुलुक्पूर्वसवर्ण इति एव सिद्धम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {1/24} तिष्यपुनर्वस्वोः इति किमर्थम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {2/24} कृत्तिकारोहिण्यः . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {3/24} नक्षत्र इति किमर्थम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {4/24} तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {5/24} अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणम् किमर्थम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {6/24} अयम् ti.syapunarvasu;sabda.h अस्ति एव ज्योतिषि वर्तते . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {7/24} अस्ति च कालवाची . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {8/24} तत् यथा : बहवः तिष्यपुनर्वसवः अतिक्रान्ताः . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {9/24} कतरेण तिष्येण गतः इति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {10/24} तत् यः ज्योतिषि वर्तते तस्य इदम् ग्रहणम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {11/24} अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत् प्रयोजनम् : vide;sastham अपि तिष्यपुनर्वस्वोः कार्यम् तत् अपि नक्षत्रस्य एव यथा स्यात् : तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणम् न कर्तव्यम् भवति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {12/24} अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत् प्रयोजनम् : तिष्यपुनर्वसुपर्यायवाचिनाम् अपि यथा स्यात् : पुष्यपुनर्वसू सिध्यपुनर्वसू . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {13/24} अथ द्वन्द्वे इति किमर्थम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {14/24} यः तिष्यः तौ पुनर्वसू येषाम् ते इमे तिष्यपुनर्वसवः उन्मुग्धाः . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {15/24} बहुवचनस्य इति किमर्थम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {16/24} उदितम् तिष्यपुनर्वसू . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {17/24} कथम् च अत्र एकवचनम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {18/24} जातिद्वन्द्वः एकवत् भवति इति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {19/24} अप्राणिनाम् इति प्रतिषेधः प्राप्नोति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {20/24} एवम् तर्हि सिद्धे सति यत् बहुवचनग्रहणम् करोति तत् j;naapayati आचार्यः : सर्वः द्वन्द्वः विभाषा एकवत् भवति इति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {21/24} किम् एतस्य j;naapane प्रयोजनम् . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {22/24} baabhrava;saala:न्कायनम् baabhrava;saala:न्कायनाः इति एतत् सिद्धम् भवति . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {23/24} अथ वा न अत्र भवन्तः प्राणिनाः . (1.2.63) P I.231.14 - 232.7 R 110 - 113 {24/24} प्राणाः एव अत्र भवन्तः . . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {1/26} रूपग्रहणम् किमर्थम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {2/26} समानानाम् eka;se.sa एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वम् समानम् ;सब्दः अर्थः च तत्र एव स्यात् : वृक्षाः , प्लक्षाः इति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {3/26} इह न स्यात् : अक्षाः . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {4/26} पादाः , माषाः इति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {5/26} रूपग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {6/26} रूपम् निमित्तत्वेन aa;sriiyate ;स्रुतौ च रूपग्रहणम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {7/26} अथ एकग्रहणम् किमर्थम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {8/26} सरूपाणाम् ;सेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि ;सेषः प्रसज्येत . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {9/26} एकग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {10/26} अथ ;सेषग्रहणम् किमर्थम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {11/26} सरूपाणाम् एकः एकविभक्तौ इति इयति उच्यमाने aade;sa.h अयम् vij;naayeta . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {12/26} तत्र कः दोषः . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {13/26} a;sva.h च अस्वः च a;svau : आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवान् aade;sa.h प्रसज्येत . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {14/26} लोप्यलोपिता च न प्रकल्पेत . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {15/26} तत्र कः दोषः . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {16/26} गर्गाः , वत्साः , बिदाः , उर्वाः . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {17/26} a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {18/26} मा भूत् एवम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {19/26} a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {20/26} न एवम् ;सक्यम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {21/26} इह हि दोषः स्यात् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {22/26} : kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {23/26} एकविभक्तौ इति किमर्थम् . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {24/26} पयः पयः जरयति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {25/26} वासः वासः छादयति . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 {26/26} ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि इति . . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {1/23} किमर्थम् पुनः इदम् उच्यते . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {2/23} प्रत्यर्थम् ;sabdanive;saat न एकेन अनेकस्य अभिधानम् . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {3/23} प्रत्यर्थम् ;सब्दाः abhinivi;sante . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {4/23} किम् इदम् प्रत्यर्थम् इति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {5/23} अर्थम् अर्थम् प्रति प्रत्यर्थम् . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {6/23} प्रत्यर्थम् ;saabdanive;saat एतस्मात् कारणात् न एकेन ;सब्देन अनेकस्य अर्थस्य अभिधानम् प्राप्नोति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {7/23} तत्र कः दोषः . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {8/23} तत्र अनेकार्थाभिधाने aneka;sabdatvam . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {9/23} तत्र अनेकार्थाभिधाने aneka;sabdatvam प्राप्नोति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {10/23} इष्यते च एकेन अपि अनेकस्य अभिधानम् स्यात् इति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {11/23} तत् च अन्तरेण यत्नम् न सिध्यति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {12/23} तस्मात् eka;se.sa.h . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {13/23} एवमर्थम् इदम् उच्यते . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {14/23} अस्ति प्रयोजनम् एतत् . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {15/23} किम् तर्हि इति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {16/23} किम् इदम् प्रत्यर्थम् ;सब्दाः abhinive;sante इति एतम् दृष्टान्तम् आस्थाय सरूपाणाम् eka;se.sa.h आरभ्यते न पुनः अप्रत्यर्थम् ;सब्दाः abhinivi;sante इति एतम् दृष्टान्तम् आस्थाय विरूपाणाम् aneka;se.sa.h आरभ्यते . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {17/23} तत्र एतत् स्यात् : लघीयसी सरूपनिवृत्तिर्ः गरीयसी विरूपप्रतिपत्तिः इति . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {18/23} तत् च न . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {19/23} लघीयसी विरूपप्रतिपत्तिः . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {20/23} किम् कारणम् . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {21/23} यत्र हि बहूनाम् सरूपाणाम् एकः ;सिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात् . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {22/23} एवम् अपि एतस्मिन् सति किम् चित् आचार्यः सुकरतरकम् मन्यते . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 {23/23} सुकरतरकम् च eka;se.saarambham मन्यते . . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {1/192} किम् पुनः अयम् एकविभक्तौ eka;se.sa.h भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {2/192} एवम् भवितुम् अर्हति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {3/192} एकविभक्तौ इति चेत् न अभावाद् विभक्तेः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {4/192} एकविभक्तौ इति चेत् तत् न . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {5/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {6/192} अभावात् विभक्तेः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {7/192} न हि समुदायात् परा विभक्तिः अस्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {8/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {9/192} अप्रातिपदिकत्वात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {10/192} ननु च अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa भविष्यति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {11/192} नियमात् न प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {12/192} अर्थवत्समुदयानाम् समासग्रहणम् नियमार्थम् इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {13/192} यदि पुनः पृथक् सर्वेषाम् विभक्तिपराणाम् eka;se.sa.h उच्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {14/192} पृथक् सर्वेषाम् इति चेत् eka;se.se पृथक् विभक्त्युपलब्धिः tadaa;srayatvaat . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {15/192} पृथक् सर्वेषाम् इति चेत् eka;se.se पृथक् विभक्त्युपलब्धिः प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {16/192} किम् उच्यते eka;se.se पृथक् विभक्त्युपलब्धिः इति यावता समयः कृतः : न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {17/192} tadaa;srayatvaat प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {18/192} यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित् सोमसुत् इति यथा . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {19/192} यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना , इयान् इति यथा . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {20/192} अस्तु संयोगान्तलोपेन सिद्धम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {21/192} कुतः नु खलु एतत् परयोः v.rk.sa;sabdayo.h निवृत्तिः भविष्यति न पुनः पूर्वयोः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {22/192} तत्र एतत् स्यात् : पूर्वनिवृत्तव् अपि सत्याम् संयोगादिलोपेन सिद्धम् इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {23/192} न सिध्यति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {24/192} तत्र अवरतः द्वयोः सकारयोः ;स्रवणम् प्रसज्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {25/192} यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {26/192} क्व च संयोगान्तलोपः न अस्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {27/192} द्विवचनबहुवचनयोः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {28/192} यदि पुनः समासे eka;se.sa.h उच्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {29/192} किम् कृतम् भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {30/192} कः चित् वचनलोपः परिहृतः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {31/192} तत् तर्हि समासग्रहणम् कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {32/192} न कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {33/192} प्रकृतम् अनुवर्तते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {34/192} क्व प्रकृतम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {35/192} तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {36/192} समासे इति चेत् स्वरसमासान्तेषु दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {37/192} समासे इति चेत् स्वरसमासान्तेषु दोषः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {38/192} स्वर : a;sva.h च a;sva.h च a;svau . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {39/192} समासान्तोदात्तत्वे कृते eka;se.sa.h प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {40/192} इदम् इह सम्प्रधार्यम् : समासान्तोदात्तत्त्वम् क्रियताम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {41/192} किम् अत्र कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {42/192} परत्वात् समासान्तोदात्तत्वम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {43/192} समासान्तोदात्तत्वे च दोषः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {44/192} स्वर . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {45/192} समासान्त : ऋक् च ऋक् च ऋचौ . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {46/192} समासान्ते कृते असारूप्यात् eka;se.sa.h न प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {47/192} इदम् इह सम्प्रधार्यम् : समासान्तः क्रियताम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {48/192} किम् अत्र कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {49/192} परत्वात् समासान्तः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {50/192} समासान्ते च दोषः bhavati . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {51/192} a:ngaa;sraye ca eka;se.savacanam . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {52/192} a:ngaa;sraye ca kaarye eka;se.sa.h वक्तव्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {53/192} स्वसा च स्वसारौ च स्वसारः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {54/192} a:ngaa;sraye कृते असारूप्यात् eka;se.sa.h न प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {55/192} इदम् इह सम्प्रधार्यम् : a:ngaa;srayam क्रियताम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {56/192} किम् अत्र कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {57/192} परत्वात् a:ngaa;srayam . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {58/192} ति:न्समासे ति:न्समासवचनम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {59/192} ति:न्समासे ति:न्समासः वक्तव्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {60/192} एकम् ति:न्ग्रहणम् अनर्थकम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {61/192} समासे ति:न्समासः इति एव सिद्धम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {62/192} न अनर्थकम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {63/192} ति:न्समासे प्रकृते ति:न्समासः वक्तव्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {64/192} ति:न्विधिप्रतिषेधः च . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {65/192} ति:n च कः चित् विधेयः कः चित् प्रतिषेध्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {66/192} पचति च पचति च पचतः : ta.h;sabda.h विधेयः ti;sabda.h प्रतिषेध्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {67/192} यदि पुनः असमासे eka;se.sa.h उच्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {68/192} असमासे वचनलोपः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {69/192} यदि असमासे वचनलोपः वक्तव्यः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {70/192} ननु च उत्पतता एव वचनलोपम् चोदिताः स्मः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {71/192} द्विवचनबहुवचनविधिम् द्वन्द्वप्रतिषेधम् च वक्ष्यति तदर्थम् पुनः चोद्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {72/192} द्विवचनबहुवचनविधिः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {73/192} द्विवचनबहुवचनानि विधेयानि : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {74/192} द्वन्द्वप्रतिषेधः च . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {75/192} द्वन्द्वस्य च प्रतिषेधः वक्तव्यः : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {76/192} चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {77/192} न एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {78/192} anavakaa;sa.h eka;se.sa.h द्वन्द्वम् बाधिष्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {79/192} saavakaa;sa.h eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {80/192} कः avakaa;sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {81/192} ति:नन्तानि avakaa;sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {82/192} यदि पुनः पृथक् सर्वेषाम् विभक्त्यन्तानाम् eka;se.sa.h उच्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {83/192} किम् कृतम् भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {84/192} कः चित् वचनलोपः परिहृतः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {85/192} विभक्त्यन्तानाम् eka;se.se विभक्त्यन्तानाम् eka;se.se विभक्त्यन्तानाम् एव तु निवृत्तिः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {86/192} एकविभक्त्यन्तानाम् इति तु पृथग्विभक्तिप्रतिषेधार्थम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {87/192} एकविभक्त्यन्तानाम् इति तु वक्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {88/192} किम् प्रयोजनम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {89/192} पृथग्विभक्तिप्रतिषेधार्थम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {90/192} पृथग्विभक्त्यन्तानाम् मा भूत् : ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {91/192} न वा अर्थविप्रतिषेधात् युगपद्वचनाभावः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {92/192} न वा एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {93/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {94/192} अर्थविप्रतिषेधात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {95/192} विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानम् इति a;sakyau युगपत् निर्देष्टुम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {96/192} तयोः विप्रतिषिद्धत्वात् युगपद्वचनम् न भविष्यति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {97/192} anekaarthaa;sraya.h च पुनः eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {98/192} अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति eka;se.sa.h आरभ्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {99/192} तस्मात् न eka;sabdatvam . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {100/192} तस्मात् eka;sabdatvam न भविष्यति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {101/192} अयम् तर्हि दोषः : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {102/192} यदि पुनः प्रातिपदिकानाम् eka;se.sa.h उच्येत . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {103/192} किम् कृतम् भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {104/192} वचनलोपः परिहृतः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {105/192} प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः सरूपत्वात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {106/192} प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः वक्तव्यः : माता च जनयित्री मातारौ च धान्यस्य मातृमातारः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {107/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {108/192} सरूपत्वात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {109/192} सरूपाणि हि एतानि प्रातिपदिकानि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {110/192} किम् उच्यते प्रातिपदिकानाम् eka;se.se मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानाम् eka;se.sa.h तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {111/192} तस्य अपि हि एतानि क्व चित् विभक्त्यन्तानि सरूपाणि : मातृभ्याम् च मातृभ्यां च इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {112/192} अथ मतम् एतत् विभक्त्यन्तानाम् सारूप्ये भवितव्यम् एव eka;se.se.na इति प्रातिपदिकानाम् एव eka;se.se दोषः भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {113/192} एवम् च कृत्वा चोद्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {114/192} haritahari.na;syeta;syenarohitarohi.naanaam स्त्रियाम् उपस:न्ख्यानम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {115/192} haritahari.na;syeta;syenarohitarohi.naanaam स्त्रियाम् उपस:न्ख्यानम् कर्तव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {116/192} हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी , हरिणी च हरिणी च हरिण्यौ . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {117/192} ;स्येतस्य स्त्री ;स्येनी ;स्येनस्य अपि ;स्येनी , ;स्येनी च ;स्येनी च ;स्येन्यौ . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {118/192} रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी , रोहिणी च रोहिणी च रोहिण्यौ . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {119/192} न वा पदस्य अर्थे प्रयोगात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {120/192} न वा एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {121/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {122/192} पदस्य अर्थे प्रयोगात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {123/192} पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {124/192} रूपम् च इह aa;sriiyate . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {125/192} रूपनिर्ग्रहः च ;सब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {126/192} तस्मिन् च लौकिके प्रयोगे सरूपाणि एतानि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {127/192} अपरः आह : न वा पदस्य अर्थे प्रयोगात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {128/192} न वा एषः पक्षः एव अस्ति प्रातिपदिकानाम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {129/192} किम् काराणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {130/192} पदस्य अर्थे प्रयोगात् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {131/192} पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {132/192} रूपम् च इह aa;sriiyate रूपनिर्ग्रहः च ;सब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {133/192} तस्मिन् च लौकिके प्रयोगे प्रातिपदिकानाम् प्रयोगः न अस्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {134/192} अथ अनेन पक्षेण अर्थः स्यात् : प्रातिपदिकानाम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {135/192} बाढम् अर्थः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {136/192} किम् वक्तव्यम् एतत् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {137/192} न हि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {138/192} कथम् अनुच्यमानम् गंस्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {139/192} एतेन एव अभिहितम् सूत्रेण सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {140/192} कथम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {141/192} विभक्तिः सारूप्येण aa;sriiyate . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {142/192} अनैमित्तिकः eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {143/192} एकविभक्तौ यानि सरूपाणि तेषाम् eka;se.sa.h भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {144/192} क्व . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {145/192} यत्र वा तत्र वा इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {146/192} अथ अनेन पक्षेण अर्थः स्यात् : विभक्त्यन्तानाम् eka;se.sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {147/192} बाढम् अर्थः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {148/192} किम् वक्तव्यम् एतत् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {149/192} न हि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {150/192} कथम् अनुच्यमानम् गंस्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {151/192} एतत् अपि एतेन एव अभिहितम् सूत्रेण सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {152/192} कथम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {153/192} न इदम् पारिभाषिक्याः विभक्तेः ग्रहणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {154/192} किम् तर्हि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {155/192} अन्वर्थग्रहणम् : विभागः विभक्तिः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {156/192} एकविभागे यानि सरूपाणि तेषाम् eka;se.sa.h भवति इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {157/192} ननु च उक्तं : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {158/192} न एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {159/192} यत् तावत् उच्यते कः चित् वचनलोपः द्विवचनबहुवचनविधिःइति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {160/192} सहविवक्षायाम् eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {161/192} युगपद्विवक्षायाम् eka;se.se.na भवितव्यम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {162/192} न तर्हि इदानीम् इदम् भवति : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {163/192} न एतत् सहविवक्षायाम् भवति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {164/192} अथ अपि nidar;sayitum बुद्धिः एवम् nidar;sayitavyam : वृक्षौ च वृक्षौ च वृक्षौ , वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {165/192} यत् अपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {166/192} न एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {167/192} anavakaa;sa.h eka;se.s.h द्वन्द्वम् बाधिष्यते . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {168/192} ननु च उक्तम् saavakaa;sa.h eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {169/192} कः avakaa;sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {170/192} ति:नन्तानि avakaa;sa.h इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {171/192} न ति:नन्तानि eka;se.saarambham प्रयोजयन्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {172/192} किम् kaa.ra.nam . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {173/192} यथाजातीयकानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति तथाजातीयकानाम् eka;se.sa.h . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {174/192} न च ति:नन्तानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {175/192} किम् कारणम् . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {176/192} एका हि क्रिया . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {177/192} एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {178/192} यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति : पचतः पचन्ति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {179/192} न एतानि क्रियापेक्षाणि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {180/192} किम् तर्हि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {181/192} साधनापेक्षाणि . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {182/192} अथ वा पुनः अस्तु एकविभक्तौ इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {183/192} ननु च उक्तम् एकविभक्तौ इति चेत् न अभावात् विभक्तेः इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {184/192} न एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {185/192} परिहृतम् एतत् : अर्थवत् प्रातिपदिकम् इति praatipadikasa;nj;naa भविष्यति इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {186/192} ननु च उक्तम् नियमात् न प्राप्नोति अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {187/192} न एषः दोषः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {188/192} तुल्यजातीयस्य नियमः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {189/192} कः च तुल्यजातीयः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {190/192} यथाजातीयकानाम् समासः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {191/192} katha;njaatiiyakaanaam समासः . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 {192/192} सुबन्तानाम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {1/30} सर्वत्र अपत्यादिषु उपस:न्ख्यानम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {2/30} सर्वेषु पक्षेषु अपत्यादिषु उपस:न्ख्यानम् कर्तव्यम् : भिक्षाणाम् समूहः भैक्षम् इति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {3/30} सर्वत्र इति उच्यते प्रातिपदिकाणाम् च eka;se.se सिद्धम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {4/30} अपत्यादिषु इति उच्यते बहवः च अपत्यादयः : गर्गस्य अपत्यम् बहवः गर्गाः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {5/30} एका प्रकृतिः बहवः च ya;na.h . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {6/30} असारूप्यात् eka;se.sa.h न प्राप्नोति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {7/30} ननु च यथा एव बहवः ya;na.h एवम् प्रकृतयः अपि बह्व्यः स्युः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {8/30} न एवम् ;सक्यम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {9/30} इह हि दोषः स्यात् : गर्गाः , वत्साः , बिदाः , उर्वाः इति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {10/30} a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {11/30} मा भूत् एवम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {12/30} a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {13/30} ननु च उक्तम् : न एवम् ;सक्यम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {14/30} इह हि दोषः स्यात् : kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {15/30} न एषः दोषः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {16/30} लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {17/30} अथ वा पुनः अस्तु एका प्रकृतिः बहवः च ya;na.h . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {18/30} ननु च उक्तम् : असारूप्यात् eka;se.sa.h न प्राप्नोति इति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {19/30} सिद्धम् तु समानार्थानाम् eka;se.savacanaat . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {20/30} सिद्धम् एतत् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {21/30} कथम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {22/30} समानार्थानाम् eka;se.sa.h भवति इति वक्तव्यम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {23/30} यदि समानार्थानाम् eka;se.sa.h उच्यते कथम् अक्षाः , पादाः , माषाः इति . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {24/30} नानार्थानाम् अपि सरूपाणाम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {25/30} नानार्थानाम् अपि सरूपाणाम् eka;se.s.h वक्तव्यः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {26/30} एकार्थानाम् अपि विरूपाणाम् . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {27/30} एकार्थानाम् अपि विरूपाणाम् eka;se.sa.h वक्तव्यः : वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {28/30} स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {29/30} स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः तस्य eka;se.sa.h वक्तव्यः . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 {30/30} अक्षः च अक्षः च अक्षौ , मीमांसकः च मीमांसकः च मीमांसकौ . . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {1/40} इह कस्मात् न भवति : एकः च एकः च , द्वौ च द्वौ च इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {2/40} स:न्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च aneka;se.sa.h . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {3/40} स:न्ख्यायाः अर्थासम्प्रत्ययात् eka;se.sa.h न भविष्यति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {4/40} न हि एकौ इति अनेन अर्थः गम्यते . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {5/40} अन्यपदार्थत्वात् च स:न्ख्यायाः eka;se.sa.h न भविष्यति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {6/40} एकः च एकः च इति अस्य द्वौ इति अर्थः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {7/40} द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {8/40} न एतौ स्तः परिहारौ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {9/40} यत् तावत् उच्यते स:न्ख्यायाः अर्थासम्प्रत्ययात् इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {10/40} अर्थासम्प्रत्यये अपि eka;se.sa.h भवति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {11/40} तत् यथा . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {12/40} गार्ग्यः च गार्ग्यायणः च गार्ग्यौ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {13/40} न च उच्यते वृद्धयुवानौ इति भवति च eka;se.sa.h . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {14/40} यत् अपि उच्यते : अन्यपदार्थत्वात् च इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {15/40} अन्यपदार्थे अपि eka;se.sa.h भवति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {16/40} तत् यथा : vi.m;sati.h च vi.m;sati.h च vi.m;satii इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {17/40} तयोः catvaari.m;sat इति अर्थः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {18/40} एवम् तर्हि न इमौ पृथक् परिहारौ . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {19/40} एकपरिहारः अयम् : स:न्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {20/40} यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र eka;se.sa.h गार्ग्यौ vi.m;satii इति यथा . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {21/40} अथ वा न इमे eka;se.sa;sabdaa.h . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {22/40} यदि तर्हि न इमे eka;se.sa;sabdaa.h samudaaya;sabdaa.h तर्हि भवन्ति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {23/40} तत्र कः दोषः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {24/40} एकवचनम् प्राप्नोति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {25/40} एकार्थाः हि समुदायाः भवन्ति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {26/40} तत् यथा यूथम् , ;सतम् , वनम् इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {27/40} सन्तु तर्हि eka;se.sa;sabdaa.h . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {28/40} कि:न्कृतम् सारूप्यम् . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {29/40} अन्योन्यकृतम् सारूप्यम् . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {30/40} सन्ति पुनः के चित् अन्ये अपि ;सब्दाः येषाम् अन्योन्यकृतः भावः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {31/40} सन्ति इति आह . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {32/40} तद् यथा माता पिता भ्राता इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {33/40} विषमः उपन्यासः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {34/40} सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {35/40} इह पुनः एकेन अपि अपाये न भवति चत्वारः इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {36/40} अन्यत् इदानीम् एतत् उच्यते सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {37/40} यत् तु भवान् अस्मान् चोदयति सन्ति पुनः के चित् अन्ये अपि ;सब्दाः येषाम् अन्योन्यकृत्ः भावः इति तत्र एते अस्माभिः उपन्यस्ताः . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {38/40} तत्र एतत् भवान् आह सकृत् एते ;सब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {39/40} एतत् च वार्त्तम् . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 {40/40} एकैकः न उद्यन्तुम् भारम् ;सक्नोति यत् कथम् तत्र । एकैकः कर्ता स्यात् सर्वे वा स्युः कथम् युक्तम् ॥ कारणम् उद्यमनम् चेत् न उद्यच्छति च अन्तरेण तत् तुल्यम् । तस्मात् पृथक् पृथक् ते कर्तारः सव्यपेक्षाः तु ॥ . (1.2.64.6) P I.240.12 - 15 R II.140 {1/4} प्रथममध्यमोत्तमानाम् eka;se.sa.h सरूपत्वात् . (1.2.64.6) P I.240.12 - 15 R II.140 {2/4} प्रथममध्यमोत्तमानाम् eka;se.sa.h वक्तव्यः : पचति च पचसि च पचथः , पचसि च पचामि च पचावः , पचति च पचसि च पचामि च पचामः . (1.2.64.6) P I.240.12 - 15 R II.140 {3/4} किम् पुनः कारणम् न सिध्यति . (1.2.64.6) P I.240.12 - 15 R II.140 {4/4} असरूपत्वात् . . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {1/64} द्विवचनबहुवचनाप्रसिद्धिः च एकार्थत्वात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {2/64} द्विवचनबहुवचनयोः च अप्रसिद्धिः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {3/64} किम् कारणम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {4/64} एकार्थत्वात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {5/64} एकः अयम् ava;si.syate . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {6/64} तेन अनेन तदर्थेन भवितव्यम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {7/64} किमर्थेन . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {8/64} यदर्थः एकः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {9/64} किमर्थः च एकः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {10/64} एकः एकार्थः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {11/64} न ऐकार्थ्यम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {12/64} न अयम् एकार्थः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {13/64} किम् तर्हि . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {14/64} द्व्यर्थः बह्वर्थः च . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {15/64} न ऐकार्थ्यम् इति चेत् आरम्भानर्थक्यम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {16/64} न ऐकार्थ्यम् इति चेत् eka;se.saarambha.h अनर्थकः स्यात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {17/64} इह हि ;सब्दस्य स्वाभाविकी वा अनेकार्थता स्यात् वाचनिकी वा . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {18/64} तत् यदि तावत् स्वाभाविकी a;si.sya.h eka;se.sa.h एकेन उक्तत्वात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {19/64} a;si.sya.h eka;se.sa.h . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {20/64} किम् कारणम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {21/64} एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {22/64} अथ वाचनिकी तत् वक्तव्यम् : एकः अयम् avi;si.syate सः च द्व्यर्थः भवति बह्वर्थः च इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {23/64} न वक्तव्यम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {24/64} सिद्धम् eka;se.sa.h इति एव . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {25/64} कथम् पुनः एकः अयम् avi;si.syate इति अनेन द्व्यर्थता बह्वर्थता वा ;सक्या लब्धुम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {26/64} तत् च eka;se.sak.rtam . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {27/64} न हि अन्तरेण तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {28/64} pa;syaama.h च पुनः अन्तरेण अपि तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति इति अग्निचित् सोमसुत् इति यथा . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {29/64} ते मन्यामहे : लोपकृतम् एतत् येन अत्र अन्तरेण अपि तद्वाचिनः ;सब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवतिति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {30/64} एवम् इह अपि eka;se.sak.rtam एतत् येन अत्र एकः अयम् ava;si.syate इति अनेन द्व्यर्थता बह्वर्थता वा भवति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {31/64} उच्येत तर्हि न तु गम्येत . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {32/64} यः हि गाम् a;sva.h इति ब्रूयात् a;svam वा गौः इति न जातु चित् सम्प्रत्ययः स्यात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {33/64} तेन अनेकार्थाभिधाने यत्नम् कुर्वता ava;syam लोकः पृष्ठतः अनुगन्तव्यः : केषु अर्थेषु लौकिकाः कान् ;सब्दान् prayu;njate इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {34/64} लोके च एकस्मिन् वृक्षः इति prayu;njate द्वयोः वृक्षौ इति बहुषु वृक्षाः इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {35/64} यदि तर्हि लोकः ava;syam ;सब्देषु प्रमाणम् किमर्थम् eka;se.sa.h आरभ्यते . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {36/64} अथ किमर्थम् लोपः आरभ्यते . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {37/64} प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः लोपम् आरभते . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {38/64} eka;se.saarambhe पुनः अस्य न किम् चित् प्रयोजनम् अस्ति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {39/64} ननु च उक्तम् : प्रत्यर्थम् ;sabdanive;saat न एकेन अनेकस्य अभिधानम् इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {40/64} यदि च एकेन ;सब्देन अनेकस्य अर्थस्य अभिधानम् स्यात् न प्रत्यर्थम् ;sabdanive;sa.h कृतः स्यात् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {41/64} प्रत्यर्थम् ;sabdanive;saat एकेन अनेकस्य अभिधानात् अप्रत्यर्थम् इति चेत् तत् अपि प्रत्यर्थम् एव . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {42/64} प्रत्यर्थम् ;sabdanive;saat एकेन अनेकस्याभिधानात् अप्रत्यर्थम् इति चेत् एवम् उच्यते : यत् अपि एकेन अनेकस्य अभिधानम् भवति तत् अपि प्रत्यर्थम् एव . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {43/64} यत् अपि हि अर्थौ अर्थौ प्रति तत् अपि प्रत्यर्थम् एव . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {44/64} यत् अपि हि अर्थान् अर्थान् प्रति तत् अपि प्रत्यर्थम् एव . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {45/64} यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {46/64} यावताम् अर्थानाम् अभिधानम् भवति तावताम् ;सब्दानाम् प्रयोगः इति एषः पक्षः न्याय्यः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {47/64} यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एकेन अपि अनेकस्य अभिधानम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {48/64} यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एवम् उच्यते : एषः अपि न्याय्यः एव यत् अपि एकेन अपि अनेकस्य अभिधानम् भवति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {49/64} यदि तर्हि एकेन अनेकस्य अभिधानम् भवति प्लक्षन्यग्रोधौ : एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {50/64} एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {51/64} किम् कारणम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {52/64} उक्तार्थानाम् अप्रयोगः इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {53/64} एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {54/64} एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा nyagrodha;sabda.h प्रयुज्यते . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {55/64} कथम् अनुक्तः यावता इदानीम् एव उक्तम् एकेन अपि अनेकस्य अभिधानम् भवति इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {56/64} सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न विरूपाणाम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {57/64} किम् पुनः कारणम् सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न पुनः विरूपाणाम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {58/64} अभिधानम् पुनः स्वाभाविकम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {59/64} स्वाभाविकम् अभिधानम् . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {60/64} ubhayadar;sanaat च . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {61/64} उभयम् खलु अपि d.r;syate : विरूपाणाम् अपि एकेन अनेकस्य अभिधानम् भवति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {62/64} तत् यथा : द्यावा ह क्षामा . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {63/64} द्यावा चित् अस्मै पृथिवी नमेते इति . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 {64/64} विरूपाणाम् किल नाम एकेन अनेकस्य अभिधानम् स्यात् किम् पुनः सरूपाणाम् . . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {1/59} आकृत्यभिधानात् वा एकम् विभक्तौ वाजप्यायनः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {2/59} आकृत्यभिधानात् वा एकम् ;सब्दम् विभक्तौ वाजप्यायनः आचार्यः न्याय्यम् मन्यते : एका आकृतिः सा च अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {3/59} कथम् पुनः j;naayate एका आकृतिः सा च अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {4/59} prakhyaavi;se.saat . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {5/59} न हि गौः इति उक्ते vi;se.sa.h प्रख्यायते ;सुक्ला नीला कपिला कपोतिका इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {6/59} यदि अपि तावत् prakhyaavi;se.saat j;naayate एका आकृतिः इति कुतः तु एतत् सा अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {7/59} अव्यपवर्गगतेः च . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {8/59} अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {9/59} न हि गौः इति उक्ते व्यपवर्गः गम्यते ;सुक्ला नीला कपिला कपोतिका इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {10/59} j;naayate च एकोपदिष्टम् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {11/59} j;naayate खलु अपि एकोपदिष्टम् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {12/59} गौः अस्य कदा चित् उपदिष्टः भवति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {13/59} सः तम् अन्यस्मिन् de;se अन्यस्मिन् काले अन्यस्याम् च वयोवस्थायाम् दृष्ट्वा जानाति अयम् गौः इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {14/59} कः पुनः अस्य vi;se.sa.h prakhyaavi;se.saat इति अतः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {15/59} तस्य एव उपोद्बलकम् एतत् : prakhyaavi;se.saat j;naayate च एकोपदिष्टम् इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {16/59} dharma;saastram च तथा . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {17/59} एवम् च कृत्वा dharma;saastram प्रवृत्तम् : ब्राह्मणः न हन्तव्यः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {18/59} सुरा न पेया इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {19/59} ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {20/59} यदि द्रव्यम् पदार्थः स्यात् एकम् ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {21/59} कः पुनः अस्य vi;se.sa.h अव्यपवर्गगतेः च इति अतः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {22/59} तस्य एव उपोद्बलकम् एतत् : अव्यपवर्गगतेः च dharma;saastram च तथा इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {23/59} अस्ति च एकम् अनेकाधिकरणस्थम् युगपत् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {24/59} अस्ति खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {25/59} किम् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {26/59} आदित्यः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {27/59} तद् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {28/59} विषमः उपन्यासः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {29/59} न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् उपलभते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {30/59} एवम् तर्हि इतीन्द्रवत् विषयः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {31/59} तत् यथा एकः इन्द्रः अनेकस्मिन् kratu;sate आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः अपि युगपत् सर्वत्र भविष्यति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {32/59} ava;syam च एतत् एवम् vij;neyam एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {33/59} न एकम् अनेकाधिकरणस्थम् युगपत् इति चेत् तथा eka;se.se . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {34/59} यः हि मन्यते न एकम् अनेकाधिकरणस्थम् युगपद् उपलभ्यते इति eka;se.se तस्य दोषः स्यात् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {35/59} eka;se.se अपि न एकः v.rk.sa;sabda.h अनेकम् अर्थम् युगपत् अभिदधीत . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {36/59} ava;syam च एतत् एवम् vij;neyam आकृतिः अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {37/59} द्रव्याभिधाने हि आकृत्यसम्प्रत्ययः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {38/59} द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात् . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {39/59} तत्र कः दोषः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {40/59} तत्र असर्वद्रव्यगतिः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {41/59} तत्र असर्वद्रव्यगतिः प्राप्नोति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {42/59} असर्वद्रव्यगतौ कः दोषः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {43/59} गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : एकः ;सास्त्रोक्तम् कुर्वीत अपरः a;saastroktam . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {44/59} a;saastrokte च क्रियमाणे विगुणम् कर्म भवति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {45/59} विगुणे च कर्मणि फलानवाप्तिः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {46/59} ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणम् कर्म भवति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {47/59} विगुणे च कर्मणि फलानवाप्तिः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {48/59} एका आकृतिः इति च pratij;naa हीयेत . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {49/59} यत् च अस्य पक्षस्य उपादाने प्रयोजनम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {50/59} एवम् तर्हि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते यथा आदित्यः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {51/59} ननु च यस्य अपि द्रव्यम् पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {52/59} eka;se.sa.h त्वया वक्तव्यः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {53/59} त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {54/59} चोदनायाम् च एकस्य उपाधिवृत्तेः . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {55/59} चोदनायाम् च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {56/59} आग्नेयम् अष्टाकपालम् निर्वपेत् : एकम् निरुप्य द्वितीयस् तृतीयः च निरुप्यते . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {57/59} यदि च द्रव्यम् पदार्थः स्यात् एकम् निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणम् न प्रकल्पेत . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {58/59} कः पुनः एतयोः जातिचोदनयोः vi;se.sa.h . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 {59/59} एका निर्वृत्तेन अपरा निर्वर्त्येन . . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {1/22} द्रव्याभिधानम् व्याडिः . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {2/22} द्रव्याभिधानम् व्याडिः आचार्यः न्याय्यम् मन्यते : द्रव्यम् अभिधीयते इति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {3/22} तथा च लि:न्गवचनसिद्धिः . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {4/22} एवम् च कृत्वा लि:न्गवचनानि सिद्धानि भवन्ति : ब्राह्मणी ब्राह्मणः , ब्राह्मणौ ब्राह्मणाः इति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {5/22} चोदनासु च तस्य आरम्भात् . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {6/22} चोदनासु च तस्य आरम्भात् मन्यामहे द्रव्यम् अभिधीयते इति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {7/22} गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : आकृतौ चोदितायाम् द्रव्ये aarambha.naalambhanaprok.sa.navi;sasanaadiini क्रियन्ते . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {8/22} न च एकम् अनेकाधिकरणस्थम् युगपत् . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {9/22} न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {10/22} न हि एकः देवदत्तः yugapat srughne bhavati mathuraayaam ca . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {11/22} vinaa;se praadurbhaave ca sarvam tathaa syaat . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {12/22} kim . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {13/22} vina;syet ca प्रादुः ष्यात् च . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {14/22} ;स्वा मृतः इति ;स्वा नाम लोके न प्रचरेत् . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {15/22} गौः जातः इति सर्वम् गोभूतम् anavakaa;sam स्यात् . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {16/22} अस्ति च वैरूप्यम् . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {17/22} अस्ति खलु अपि वैरूप्यम् : गौः च गौः च खण्डः मुण्डः इति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {18/22} तथा च विग्रहः . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {19/22} एवम् च कृत्वा विग्रहः उपपन्नः भवति : गौः च गौः च इति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {20/22} व्यर्थेषु च muktasa.m;sayam . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {21/22} व्यर्थेषु च muktasa.m;sayam भवति . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 {22/22} आकृतौ अपि पदार्थे eka;se.sa.h वक्तव्यः : अक्षाः , पादाः , माषाः इति . . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {1/98} लि:न्गवचनसिद्धिः गुणस्य अनित्यत्वात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {2/98} लि:न्गवचनानि सिद्धानि भवन्ति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {3/98} कुतः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {4/98} गुणस्य अनित्यत्वात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {5/98} अनित्याः गुणाः अपायिनः उपायिनः च . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {6/98} किम् ये एते ;सुक्लादयः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {7/98} न इति आह . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {8/98} स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {9/98} कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदाचित् नपुंसकत्वेन . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {10/98} भवेत् लि:न्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {11/98} यदि हि कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति pratij;naa हीयेत . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {12/98} यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {13/98} एवम् तर्हि लि:न्गवचनसिद्धिः गुणविवक्षानित्यत्वात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {14/98} लि:न्गवचनानि सिद्धानि भवन्ति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {15/98} कुतः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {16/98} गुणविवक्षायाः अनित्यत्वात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {17/98} अनित्या गुणविवक्षा . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {18/98} कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदा चित् नपुंसकत्वेन . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {19/98} भवेत् लि:न्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {20/98} यदि कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति pratij;naa हीयेत . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {21/98} यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् eka;se.sa.h न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {22/98} लि:न्गपरिहारः च अपि न उपपद्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {23/98} किम् कारणम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {24/98} आविष्टलि:न्गा जातिः यत् लि:न्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ vinaa;saat तत् लि:न्गम् न जहाति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {25/98} तस्मात् न वैयाकरणैः ;सक्यम् लौकिकम् लि:न्गम् आस्थातुम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {26/98} ava;syam कः चित् स्वकृतान्तः आस्थेयः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {27/98} कः असौ स्वकृतान्तः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {28/98} संस्त्यानप्रसवौ लि:न्गम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {29/98} संस्त्यानप्रसवौ लि:न्गम् आस्थेयौ . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {30/98} किम् इदम् संस्त्यानप्रसवौ इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {31/98} संस्त्याने स्त्यायतेः ड्रट् : स्त्री . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {32/98} सूतेः सप् प्रसवे पुमान् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {33/98} ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {34/98} अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {35/98} कर्तृसाधनः च पुमान् : सूते पुमान् इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {36/98} इह पुनः उभयम् भावसाधनम् : स्त्यानम् प्रवृत्तिः च . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {37/98} कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {38/98} गुणानाम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {39/98} केषाम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {40/98} ;sabdaspar;saruuparasagandhaanaam . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {41/98} सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः ;sabdaspar;saruuparasagandhavatya.h . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {42/98} यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः : ;सब्दः spar;sa.h रूपम् इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {43/98} रसगन्धौ न सर्वत्र . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {44/98} प्रवृत्तिः खलु अपि नित्या . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {45/98} न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {46/98} वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {47/98} तत् च उभयम् सर्वत्र . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {48/98} यदि उभयम् सर्वत्र कुतः व्यवस्था . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {49/98} विवक्षातः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {50/98} संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {51/98} तत्र लि:न्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लि:न्गपरिहारः उपपन्नः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {52/98} वचनपरिहारः तु न उपपद्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {53/98} वचनपरिहारः च अपि उपपन्नः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {54/98} इदम् तावत् अयम् प्रष्टव्यः : अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {55/98} एवम् सः वक्ष्यति : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {56/98} यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {57/98} न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {58/98} उभयोः उभयम् पदार्थः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {59/98} कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {60/98} आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {61/98} द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {62/98} गुणवचनवत् वा . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {63/98} गुणवचनवत् वा लि:न्गवचनानि भविष्यन्ति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {64/98} तत् यथा गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति : ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {65/98} यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {66/98} एवम् इह अपि यत् असौ द्रव्यम् ;स्रिता आकृतिः तस्य यत् लि:न्गम् वचनम् च तत् आकृतेः अपि भविष्यति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {67/98} अधिकरणगतिः साहचर्यात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {68/98} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {69/98} न च एकम् अनेकाधिकरणस्थम् युगपत् इति आदित्यवत् विषयः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {70/98} न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {71/98} तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {72/98} विषमः उपन्यासः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {73/98} न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {74/98} एवम् तर्हि इतीन्द्रवत् विषयः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {75/98} तद् यथा एकः इन्द्रः अनेकस्मिन् kratu;sate आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {76/98} avinaa;sa.h anaa;sritatvaat . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {77/98} dravyavinaa;se आकृतेः avinaa;sa.h . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {78/98} कुतः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {79/98} anaa;sritatvaat . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {80/98} anaa;sritaa आकृतिः द्रव्यम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {81/98} किम् उच्यते anaa;sritatvaat इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {82/98} एवम् तर्हि avinaa;sa.h अनैकात्म्यात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {83/98} dravyavinaa;se आकृतेः avinaa;sa.h . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {84/98} कुतः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {85/98} अनैकात्म्यात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {86/98} अनेकः आत्मा आकृतेः द्रव्यस्य च . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {87/98} तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न vina;syati . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {88/98} वैरूप्यविग्रहौ द्रव्यभेदात् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {89/98} वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {90/98} व्यर्थेषु च सामान्यात् सिद्धम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {91/98} विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {92/98} a;snote.h अक्षः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {93/98} पद्यतेः पादः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {94/98} मिमीतेः माषः . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {95/98} तत्र क्रियासामान्यात् सिद्धम् . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {96/98} अपरः तु आह . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {97/98} पुराकल्पे एतत् आसीत् .so.da;sa माषाः कार्षापणम् .so.da;saphalaa.hca maa.sa;samba.tya.h . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 {98/98} तत्र संख्यासामान्यात् सिद्धम् . . (1.2.65) P I.247.18 - 20 R II.160 {1/3} इह कस्मात् न भवति : अजः च बर्करः च , a;sva.h च ki;sora.h च , उष्ट्रः च करभः च इति . (1.2.65) P I.247.18 - 20 R II.160 {2/3} तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते न च अत्र तल्लक्षणः एव vi;se.sa.h . (1.2.65) P I.247.18 - 20 R II.160 {3/3} तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . . (1.2.66.1) P I.247.22 - 248.3 R II.161 {1/7} इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा strii;sabdagraha.nam वा इति . (1.2.66.1) P I.247.22 - 248.3 R II.161 {2/7} किम् च अतः . (1.2.66.1) P I.247.22 - 248.3 R II.161 {3/7} यदि प्रत्ययग्रहणम् वा ;सब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः : केन ya;sabda.h न ;स्रूयेत . (1.2.66.1) P I.247.22 - 248.3 R II.161 {4/7} अस्त्रियाम् इति हि लुक् उच्यते . (1.2.66.1) P I.247.22 - 248.3 R II.161 {5/7} इह च गार्गी च गार्ग्यायणौ च गर्गान् pa;sya : तस्मात् ;ससः नः पुंसि इति नत्वम् न प्राप्नोति . (1.2.66.1) P I.247.22 - 248.3 R II.161 {6/7} अथ अर्थग्रहणम् न दोषः भवति . (1.2.66.1) P I.247.22 - 248.3 R II.161 {7/7} यथा न दोषः तथा अस्तु . (1.2.66.2) P I.248.4 - 6 R II.161 {1/4} इह कस्मात् न भवति : अजा च बर्करः च , वडवा च ki;sora.h च , उष्ट्री च करभः च इति . (1.2.66.2) P I.248.4 - 6 R II.161 {2/4} तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . (1.2.66.2) P I.248.4 - 6 R II.161 {3/4} न च अत्र तल्लक्षणः एव vi;se.sa.h . (1.2.66.2) P I.248.4 - 6 R II.161 {4/4} तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . . (1.2.67) P I.248.8 - 10 R II.162 {1/4} इह कस्मात् न भवति : हंसः च वरटा च कच्छपः च डुली च , r;sya.h च रोहित् च इति . (1.2.67) P I.248.8 - 10 R II.162 {2/4} तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . (1.2.67) P I.248.8 - 10 R II.162 {3/4} न च अत्र तल्लक्षणः एव vi;se.sa.h . (1.2.67) P I.248.8 - 10 R II.162 {4/4} तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . . (1.2.68.1) P I.248.12 - 18 R II.162 {1/11} किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . (1.2.68.1) P I.248.12 - 18 R II.162 {2/11} न सिध्यति . (1.2.68.1) P I.248.12 - 18 R II.162 {3/11} तल्लक्षणः चेत् एव vi;se.sa.h इति उच्यते . (1.2.68.1) P I.248.12 - 18 R II.162 {4/11} न च अत्र तल्लक्षणः एव vi;se.sa.h . (1.2.68.1) P I.248.12 - 18 R II.162 {5/11} तल्लक्षणः एव vi;se.sa.h यत् समानायाम् आकृतौ ;सब्दभेदः . (1.2.68.1) P I.248.12 - 18 R II.162 {6/11} एवम् तर्हि सिद्धे सति यत् इमम् योगम् ;सास्ति तत् j;naapayati आचार्यः : यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव vi;se.sa.h तत्र eka;se.sa.h भवति इति . (1.2.68.1) P I.248.12 - 18 R II.162 {7/11} किम् एतस्य j;naapane प्रयोजनम् . (1.2.68.1) P I.248.12 - 18 R II.162 {8/11} हंसः च वरटा च , कच्छपः च डुली च , r;sya.h च रोहित् च इति अत्र eka;se.sa.h न भवति . (1.2.68.1) P I.248.12 - 18 R II.162 {9/11} पूर्वयोः योगयोः भूयान् परिहारः . (1.2.68.1) P I.248.12 - 18 R II.162 {10/11} यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति . (1.2.68.1) P I.248.12 - 18 R II.162 {11/11} पूर्वसूत्रे गोत्रस्य वृद्धम् इति sa;nj;naa क्रियते . . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {1/28} असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् vi;se.sasya अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सिद्धम् . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {2/28} असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् vi;se.sa.h च अविवक्षितः सामान्यम् च विवक्षितम् . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {3/28} vi;se.sasya अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् eka;se.sa.h एकविभक्तौ इति एव सिद्धम् . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {4/28} पुमान् स्त्रिया इह कस्मात् न भवति : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {5/28} ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य vi;se.savaacakatvaat aneka;se.sa.h . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {6/28} ब्राह्मणवत्साब्राह्मणीवत्सयोः लि:न्गस्य विभक्तिपरस्य vi;se.savaacakatvaat eka;se.sa.h न भविष्यति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {7/28} यत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam तत्र eka;se.sa.h भवति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {8/28} न अत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {9/28} यदि तर्हि यत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam तत्र eka;se.sa.h भवति इह न प्राप्नोति : कारकः च कारिका च कारकौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {10/28} न हि अत्र लि:न्गम् विभक्तिपरम् एव vi;se.savaacakam . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {11/28} कथम् पुनः इदम् vij;naayate : ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {12/28} किम् च अतः . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {13/28} यदि vij;naayate ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति सिद्धम् कारकः च कारिका च कारकौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {14/28} इदम् तु न सिध्यति : गोमान् च गोमती च गोमन्तौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {15/28} अथ vij;naayate अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति सिद्धम् गोमान् च गोमती च गोमन्तौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {16/28} इदम् तु न सिध्यति : कारकः च कारिका च कारकौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {17/28} उभयथा अपि पटुः च पट्वी च पटू* इति एतत् न सिध्यति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {18/28} एवम् तर्हि न एवम् vij;naayate ;सब्दः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव vi;se.sa.h इति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {19/28} कथम् तर्हि . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {20/28} ;सब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः vi;se.sa.h aa;sriiyate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {21/28} एवम् च कृत्वा इह अपि प्राप्तिः : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {22/28} एवम् तर्हि इदम् इह vyapade;syam सत् आचार्यः na vyapadi;sati . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {23/28} kim . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {24/28} tat iti anuvartate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {25/28} tat iti anena प्रकृतौ स्त्रीपुंसौ pratinirdi;syete . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {26/28} कौ च प्रकृतौ . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {27/28} प्रधाने . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 {28/28} प्रधानम् या ;सब्दस्त्री प्रधानम् या अर्थस्त्री इति . . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {1/17} अयम् योगः ;सक्यः अवक्तुम् . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {2/17} कथम् ;सुक्लः च कम्बलः ;सुक्लम् च वस्त्रम् तत् इदम् ;सुक्लम् , ते* इमे ;सुक्ले , ;सुक्लः च कम्बलः ;सुक्ला च बृहतिका ;सुक्लम् च वस्त्रम् तत् इदम् ;सुक्लम् , तानि इमनि ;सुक्लानि . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {3/17} प्रधाने कार्यसम्प्रत्ययात् ;सेषः . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {4/17} प्रधाने कार्यसम्प्रत्ययात् ;सेषः भविष्यति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {5/17} किम् च प्रधानम् . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {6/17} नपुंसकम् . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {7/17} कथम् पुनः j;naayate नपुंसकम् प्रधानम् इति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {8/17} एवम् हि d.r;syate लोके : anirj;naate अर्थे गुणसन्देहे च नपुंसकलि:न्गम् प्रयुज्यते . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {9/17} किम् जातम् इति उच्यते . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {10/17} द्वयम् च एव हि जायते स्त्री वा पुमान् वा . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {11/17} तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {12/17} प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य ;सेषः भविष्यति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {13/17} इदम् तर्हि प्रयोजनम् : एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {14/17} एतत् अपि न अस्ति प्रयोजनम् . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {15/17} आकृतिवाचित्वात् एकवचनम् . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {16/17} आकृतिवाचित्वात् एकवचनम् भविष्यति . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 {17/17} यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः . . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {1/27} किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {2/27} bhraat.rputrapit.r;sva;suraa.naam कारणात् द्रव्ये ;sabdanive;sa.h . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {3/27} bhraat.rputrapit.r;sva;suraa.naam कारणात् द्रव्ये ;sabdanive;sa.h भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {4/27} bhraat.rputrapit.r;sva;suraa.naam कारणाद् द्रव्ये ;sabdanive;sa.h इति चेत् तुल्यकारणत्वात् सिद्धम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {5/27} यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {6/27} तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {7/27} तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {8/27} तथा यदि aa;su आप्तव्यः ;sva;sura.h ;sva;srvaam अपि एतत् भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {9/27} dar;sanam वै हेतुः . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {10/27} न हि स्वसरि bhraat.r;sabda.h d.r;syate . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {11/27} dar;sanam हेतुः इति चेत् तुल्यम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {12/27} dar;sanam हेतुः इति चेत् तुल्यम् एतत् भवति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {13/27} स्वसरि अपि bhraat.r;sabda.h d.r;syataam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {14/27} तुल्यम् हि कारणम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {15/27} न वै एषः लोके सम्प्रत्ययः . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {16/27} न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {17/27} तद्विषयम् च . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {18/27} तद्विषयम् च एतत् द्रष्टव्यम् भवति : स्वसरि भ्रातृत्वम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {19/27} किंविषयम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {20/27} eka;se.savi.sayam . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {21/27} युक्तम् पुनः यत् नियतविषयाः ;सब्दाः स्युः . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {22/27} बाढम् युक्तम् . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {23/27} अन्यत्र अपि tadvi.sayadar;sanaat . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {24/27} अन्यत्र अपि तद्विषयाः ;सब्दाः d.r;syante . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {25/27} तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति a;sva.h ;सोणः इति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {26/27} समाने च काले वर्णे गौः कृष्णः इति भवति a;sva.h हेमः इति . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 {27/27} समाने च ;सुक्ले वर्णे गौः ;स्वेतः इति भवति a;sva.h कर्कः इति . . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {1/8} त्यदादितः ;सेषे पुन्नपुंसकतः लि:न्गवचनानि . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {2/8} त्यदादितः ;सेषे पुन्नपुंसकतः लि:न्गवचनानि भवन्ति . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {3/8} सा च देवदत्तः च तौ सा च कुण्डे च तानि . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {4/8} advandvatatpuru.savi;se.sa.naanaam . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {5/8} advandvatatpuru.savi;se.sa.naanaam इति वक्तव्यम् . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {6/8} इह मा भूत् . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {7/8} सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 {8/8} अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते . . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {1/32} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {2/32} कथम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {3/32} त्यदादीनाम् सामान्यार्थत्वात् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {4/32} त्यदादीनाम् सामान्यम् अर्थः . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {5/32} आतः च सामान्यम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {6/32} देवदत्ते अपि हि सः इति एतत् भवति yaj;nadatte अपि . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {7/32} त्यदादीनाम् सामान्यार्थत्वात् ;सेषः भविष्यति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {8/32} इदम् तर्हि प्रयोजनम् : परस्य ;सेषम् वक्ष्यामि इति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {9/32} परस्य च उभयवाचित्वात् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {10/32} उभयवाचि परम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {11/32} puurva;se.sadar;sanaat च . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {12/32} पूर्वस्य खलु अपि ;सेषः d.r;syate : सः च यः च तौ आनय , यौ आनय इति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {13/32} इदम् तर्हि प्रयोजनम् :द्वन्द्वः मा भूत् इति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {14/32} एतत् अपि न अस्ति प्रयोजनम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {15/32} saamaanyavi;se.savaacino.h च द्वन्द्वाभावात् सिद्धम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {16/32} saamaanyavi;se.savaacino.h च द्वन्द्वः न भवति इति वक्तव्यम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {17/32} यदि saamaanyavi;se.savaacino.h द्वन्द्वः न भवति इति उच्यते ;सूद्राभीरम् , गोबलीवर्दम् , तृणोलपम् इति न सिध्यति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {18/32} न एषः दोषः . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {19/32} इह तावत् ;सूद्राभीरम् इति : आभीराः जात्यन्तराणि . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {20/32} गोबलीवर्दम् इति : गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {21/32} स्त्रियः एव ava;si.syante . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {22/32} तृणोलपम् इति : अपाम् उलपम् इति नामधेयम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {23/32} तत् तर्हि वक्तव्यम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {24/32} न वक्तव्यम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {25/32} सामान्येन उक्तत्वात् vi;se.sasya प्रयोगः न भविष्यति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {26/32} सामान्येन उक्तत्वात् तस्य अर्थस्य vi;se.sasya प्रयोगेण न भवितव्यम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {27/32} किम् कारणम् . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {28/32} उक्तार्थानाम् अप्रयोगः इति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {29/32} न तर्हि इदानीम् इदम् भवति : तम् ब्राह्मणम् आनय गार्ग्यम् इति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {30/32} भवति यदा नियोगतः तस्य एव आनयनम् भवति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {31/32} एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 {32/32} तस्मात् saamaanyavi;se.savaacino.h द्वन्द्वः न भवति इति वक्तव्यम् . . (1.2.73) P I.252.13 - 23 R II.172 {1/19} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.2.73) P I.252.13 - 23 R II.172 {2/19} कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति . (1.2.73) P I.252.13 - 23 R II.172 {3/19} गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . (1.2.73) P I.252.13 - 23 R II.172 {4/19} स्त्रियः एव ava;si.syante . (1.2.73) P I.252.13 - 23 R II.172 {5/19} इदम् तर्हि प्रयोजनम् : ग्राम्येषु इति वक्ष्यामि इति . (1.2.73) P I.252.13 - 23 R II.172 {6/19} इह मा भूत् : न्य:न्कवः इमे , ;सूकराः इमे इति . (1.2.73) P I.252.13 - 23 R II.172 {7/19} कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् a;sakyaa.h . (1.2.73) P I.252.13 - 23 R II.172 {8/19} कुतः एव वाहाय च विक्रयाय च . (1.2.73) P I.252.13 - 23 R II.172 {9/19} इदम् तर्हि प्रयोजनम् : pa;su.su इति वक्ष्यामि इति . (1.2.73) P I.252.13 - 23 R II.172 {10/19} इह मा भूत् : ब्राह्मणाः इमे , वृषलाः इमे . (1.2.73) P I.252.13 - 23 R II.172 {11/19} कः पुनः अर्हति apa;suunaam पुंसः उत्कालयितुम् ये a;sakyaa.h वाहाय च विक्रयाय च . (1.2.73) P I.252.13 - 23 R II.172 {12/19} इदम् तर्हि प्रयोजनम् : स:न्घेषु इति वक्ष्यामि इति . (1.2.73) P I.252.13 - 23 R II.172 {13/19} इह मा भूत् : एतौ गावः चरतः . (1.2.73) P I.252.13 - 23 R II.172 {14/19} कः पुनः अर्हति nirj;naate अर्थे अन्यथा प्रयोक्तुम् . (1.2.73) P I.252.13 - 23 R II.172 {15/19} इदम् तर्हि प्रयोजनम् : अतरुणेषु इति वक्ष्यामि इति . (1.2.73) P I.252.13 - 23 R II.172 {16/19} इह मा भूत् : उरणकाः इमे , बर्कराः इमे इति . (1.2.73) P I.252.13 - 23 R II.172 {17/19} कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये a;sakyaa.h वाहाय च विक्रयाय च . (1.2.73) P I.252.13 - 23 R II.172 {18/19} aneka;saphe.su इति वक्तव्यम् इह मा भूत् : a;svaa.h चरन्ति . (1.2.73) P I.252.13 - 23 R II.172 {19/19} गर्दभाः चरन्ति इति . . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {1/55} कुतः अयम् वकारः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {2/55} यदि तावत् संहितया nirde;sa.h क्रियते भ्वादयः इति भवितव्यम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {3/55} अथ असंहितया भू-आदयः इति भवितव्यम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {4/55} अतः उत्तरम् पठति : भूवादीनाम् वकारः अयम् म:न्गलार्थः प्रयुज्यते . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {5/55} मा:न्गलिकः आचार्यः महतः ;सास्त्रौघस्य म:न्गलार्थम् वकारम् आगमम् प्रयु:न्क्ते . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {6/55} म:न्गलादीनि म:न्गलमध्यानि म:न्गलान्तानि हि ;सास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {7/55} अध्येतारः च सिद्धार्थाः यथा स्युः इति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {8/55} अथ आदिग्रहणम् किमर्थम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {9/55} यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {10/55} अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {11/55} क्व अन्यत्र . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {12/55} m.r.dam.rdagudhaku.sakli;savadavasa.h क्त्वा इति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {13/55} अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {14/55} न हि अपठिताः ;सक्याः आदिग्रहणेन vi;se.sayitum . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {15/55} एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् j;naapayati आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {16/55} किम् एतस्य j;naapane प्रयोजनम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {17/55} पाठेन dhaatusa;nj;naa इति एतत् उपपन्नम् भवति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {18/55} पाठेन dhaatusa;nj;naayaam samaana;sabdaprati.sedha.h . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {19/55} paa.thena dhaatusa;nj;naayaam samaana;sabdaanaam प्रतिषेधः वक्तव्यः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {20/55} या इति धातुः या इति आबन्तः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {21/55} वा इति धातुः वा इति निपातः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {22/55} नु इति धातुः नु इति प्रत्ययः च निपातः च . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {23/55} दिव् इति धातुः दिव् इति प्रातिपदिकम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {24/55} किम् च स्यात् यदि एतेषाम् अपि dhaatusa;nj;naa स्यात् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {25/55} धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {26/55} न एषः दोषः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {27/55} साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {28/55} क्रियाभावात् साधनाभावः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {29/55} साधनाभावात् सत्याम् अपि dhaatusa;nj;naayaam तव्यादयः न भविष्यन्ति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {30/55} इह तर्हि : याः pa;sya : आतः धातोः इति लोपः प्रसज्येत . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {31/55} न एषः दोषः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {32/55} अनापः इति एवम् सः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {33/55} अस्य तर्हि vaa;sabdasya निपातस्य अधातुः इति praatipadikasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {34/55} अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {35/55} न एषः दोषः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {36/55} निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {37/55} तत्र अनर्थकग्रहणम् न करिष्यते : निपातः प्रातिपदिकम् इति एव . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {38/55} इह तर्हि : त्रस्नू इति : अचि ;स्नुधातुभ्रुवाम् य्वोः इय:नुव:नौ इति उव:naade;sa.h प्रसज्येत . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {39/55} न एषः दोषः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {40/55} आचार्यप्रवृत्तिः j;naapayati न प्रत्ययस्य उव:naade;sa.h भवति इति यत् अयम् तत्र ;स्नुग्रहणम् करोति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {41/55} अस्य तर्हि div;sabdasya अधातुः इति praatipadikasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {42/55} अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {43/55} न एषः दोषः . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {44/55} आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते div;sabdaat स्वादयः इति यत् अयम् दिवः sau auttvam ;saasti . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {45/55} na etat asti j;naapakam . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {46/55} asti hi anyat etasya vacane prayojanam . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {47/55} kim . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {48/55} div;sabda.h यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् : अक्षद्यूः इति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {49/55} न वै अत्र इष्यते . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {50/55} अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {51/55} एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {52/55} एवम् अपि अननुबन्धकः div;sabda.h न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् vij;naasyate . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {53/55} परिमाणग्रहणम् च . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {54/55} परिमाणग्रहणम् च कर्तव्यम् . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 {55/55} इयान् अवधिः dhaatusa;nj;na.h भवति इति वक्तव्यम् कुतः हि एतत् bhuu;sabda.h dhaatusa;nj;na.h भविष्यति न पुनः bhvedh;sabda.h इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {1/85} यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {2/85} का पुनः क्रिया . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {3/85} ईहा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {4/85} का पुनः ईहा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {5/85} चेष्टा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {6/85} का पुनः चेष्टा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {7/85} व्यापारः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {8/85} सर्वथा भवान् ;सब्देन एव ;सब्दान् आचष्टे . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {9/85} na kim cid arthajaatam nidar;sayati : eva;njaatiiyikaa kriyaa iti . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {10/85} kriyaa naama iyam अत्यन्तापरिदृष्टा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {11/85} a;sakyaa क्रिया पिण्डीभूता nidar;sayitum यथा गर्भः निर्लुठितः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {12/85} सा असौ अनुमानगम्या . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {13/85} कः असौ अनुमानः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {14/85} इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {15/85} यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {16/85} अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {17/85} कथम् पुनः j;naayate क्रियावचनाः पचादयः इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {18/85} यत् एषाम् करोतिना सामानाधिकरण्यम् : किम् करोति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {19/85} पचति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {20/85} किम् करिष्यति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {21/85} पक्ष्यति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {22/85} किम् अकार्षीत् . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {23/85} अपाक्षीत् इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {24/85} तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {25/85} क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {26/85} पचति प्रपचति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {27/85} किम् पुनः कारणम् प्राप्नोति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {28/85} स:न्घातेन अर्थगतेः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {29/85} स:न्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {30/85} अस्तिभवतिविद्यतीनाम् धातुत्वम् . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {31/85} अस्तिभवतिविद्यतीनाम् dhaatusa;nj;naa वक्तव्या . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {32/85} यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् nidar;sitam न तथा अस्त्यादीनाम् nidar;syate . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {33/85} न हि भवति किम् करोति अस्ति इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {34/85} प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {35/85} प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {36/85} पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {37/85} प्रत्ययार्थः सः एव . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {38/85} धातोः च अर्थाभेदात् प्रत्ययान्तरेषु . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {39/85} धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {40/85} पक्ता पचनम् पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {41/85} प्रकृत्यर्थः सः एव . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {42/85} कथम् पुनः j;naayate अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {43/85} सिद्धम् तु अन्वयव्यतिरेकाभ्याम् . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {44/85} अन्वयात् व्यतिरेकात् च . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {45/85} कः असौ अन्वयः व्यतिरेकः वा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {46/85} इह पचति इति उक्ते कः चित् ;सब्दः ;स्रूयते : pac;sabda.h चकारान्तः ati;sabda.h च प्रत्ययः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {47/85} अर्थः अपि कः चित् गम्यते : विक्लित्तिः कर्तृत्वम् एकत्वम् च . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {48/85} पठति इति उक्ते कः चित् ;सब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : pac;sabda.h हीयते pa.th;sabda.h उपजायते ati;sabda.h अन्वयी . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {49/85} अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {50/85} ते मन्यामहे : यः ;सब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {51/85} यः ;सब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {52/85} यः ;सब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {53/85} विषमः उपन्यासः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {54/85} बहवः हि ;सब्दाः एकार्थाः भवन्ति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {55/85} तत् यथा : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः ku;suula.h इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {56/85} एकः च ;सब्दः बह्वर्थः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {57/85} तत् यथा : अक्षाः पादाः माषाः इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {58/85} अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {59/85} न अपि ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {60/85} तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {61/85} saamaanya;sabdaa.h एते एवम् स्युः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {62/85} saamaanya;sabdaa.h च न अन्तरेण प्रकरणम् vi;se.sam वा vi;se.se.su अवतिष्ठन्ते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {63/85} यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् vi;se.se pacati;sabda.h वर्तते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {64/85} न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {65/85} kriyaavi;se.saka.h उपसर्गः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {66/85} पचति इति क्रिया गम्यते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {67/85} ताम् प्रः vi;sina.s.ti . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {68/85} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् : अध्येति , अधीते इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {69/85} यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {70/85} ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {71/85} कः पुनः अन्यत्र अधेः अर्थः . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {72/85} अधिः उपरिभावे वर्तते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {73/85} इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते : तिष्ठति प्रतिष्ठते इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {74/85} तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {75/85} ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {76/85} प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {77/85} न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {78/85} तत् यथा : वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते : ke;sa;sma;sru वपति इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {79/85} ईडिः stuticodanaayaac;naasu दृष्टः प्रेरणे अपि वर्तते : अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {80/85} करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते : पृष्ठम् कुरु पाचौ , कुरु . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {81/85} उन्मृदान इति गम्यते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {82/85} निक्षेपणे च अपि वर्तते : कटे कुरु , घटे कुरु , a;smaanam इतः कुरु . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {83/85} स्थापय इति गम्यते . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {84/85} एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 {85/85} अयम् तर्हि दोषः : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {1/70} यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {2/70} कथम् पुनः j;naayate भाववचनाः पचादयः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {3/70} यत् एषाम् भवतिना सामानाधिकरण्यम् : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {4/70} कः पुनः भावः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {5/70} भवतेः स्वपदार्थः भवनम् भावः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {6/70} यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् dhaatusa;nj;naa न प्राप्नोति : भेदः , छेदः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {7/70} अन्यः हि भावः अन्यः हि अभावः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {8/70} आतः च अन्यः भावः अन्यः अभावः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {9/70} यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {10/70} पचादीनाम् च dhaatusa;nj;naa न प्राप्नोति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {11/70} यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् nidar;sitam न तथा भाववचने धातौ nidar;syate . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {12/70} करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {13/70} भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {14/70} का तर्हि इयम् वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {15/70} एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {16/70} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् : भवेत् अपि भवेत् , स्यात् अपि स्यात् इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {17/70} अत्र अपि अन्यत्वम् अस्ति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {18/70} कुतः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {19/70} कालभेदात् साधनभेदात् च . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {20/70} एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {21/70} अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {22/70} यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {23/70} किम् कृतम् भवति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {24/70} विप्रतिषिद्धानाम् dhaatusa;nj;naa सिद्धा भवति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {25/70} भवेत् विप्रतिषिद्धानाम् dhaatusa;nj;naa सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति : वृक्षः , प्लक्षः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {26/70} किम् कारणम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {27/70} एतानि अपि हि भवन्ति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {28/70} एवम् तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {29/70} क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {30/70} एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {31/70} ये तु एते sambandhi;sabdaa.h तेषाम् प्राप्नोति : माता पिता भ्राता इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {32/70} सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {33/70} पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {34/70} यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {35/70} किम् वक्तव्यम् एतत् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {36/70} न हि . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {37/70} कथम् अनुच्यमानम् गंस्यते . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {38/70} एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {39/70} कथम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {40/70} न इदम् आदिग्रहणम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {41/70} वदेः अयम् औणादिकः i;n कर्तृसाधनः : भुवम् वदन्ति इति भूवादयः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {42/70} भाववचने तदर्थप्रत्ययप्रतिषेधः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {43/70} भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : ;si;sye इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {44/70} किम् च स्यात् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {45/70} a;siti इति आत्त्वम् प्रसज्येत . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {46/70} तत् हि धातोः विहितम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {47/70} itaretaraa;srayam च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {48/70} itaretaraa;srayam च भवति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {49/70} का itaretaraa;srayataa . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {50/70} प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {51/70} उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {52/70} तत् एतत् itaretaraa;srayam भवति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {53/70} itaretaraa;srayaa.ni ca na prakalpante . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {54/70} siddham tu nitya;sabdatvaat anaa;sritya bhaavavacanatvam प्रत्ययः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {55/70} सिद्धम् एतत् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {56/70} कथम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {57/70} नित्याः ;सब्दाः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {58/70} नित्येषु च ;सब्देषु anaa;sritya भाववचनत्वम् प्रत्ययः उत्पद्यते . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {59/70} प्रथमभावग्रहणम् च . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {60/70} प्रथमभावग्रहणम् च कर्तव्यम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {61/70} प्रथमम् यः भावम् आह इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {62/70} कुतः पुनः प्राथम्यम् . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {63/70} किम् ;सब्दतः आहोस्वित् अर्थतः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {64/70} किम् च अतः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {65/70} यदि ;सब्दतः सनादीनाम् dhaatusa;nj;naa न प्राप्नोति : पुत्रीयति वस्त्रीयति इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {66/70} अथ अर्थतः सिद्धा सनादीनाम् dhaatusa;nj;naa सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {67/70} एवम् तर्हि न एव अर्थतः न एव ;सब्दतः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {68/70} किम् तर्हि . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {69/70} अभिधानतः . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 {70/70} सुमध्यमे अभिधाने यः प्रथमम् भावम् आह . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {1/26} इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {2/26} तत्र ते एव परिहाराः . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {3/26} तत्र इदम् अपरिहृतम् : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {4/26} तस्य परिहारः . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {5/26} काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् dhaatusa;nj;naa न प्राप्नोति इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {6/26} किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भु:न्क्ते इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {7/26} न ब्रूमः कारकाणि क्रिया इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {8/26} किम् तर्हि . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {9/26} कारकाणाम् prav.rttivi;se.sa.h क्रिया . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {10/26} अन्यथा च कारकाणि ;सुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {11/26} yadi evam siddhaa astibhavatividyatiinaam dhaatusa;nj;naa . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {12/26} anyathaa hi कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {13/26} षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते vina;syati इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {14/26} सर्वथा स्थितः इति अत्र dhaatusa;nj;naa न प्राप्नोति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {15/26} बाह्यः हि एभ्यः तिष्ठतिः . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {16/26} एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {17/26} एवम् हि कः चित् कम् चित् पृच्छति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {18/26} किमवस्थः देवदत्तस्य व्याधिः इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {19/26} सः आह : वर्धते इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {20/26} अपरः आह : अपक्षीयते इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {21/26} अपरः आह : स्थितः इति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {22/26} स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {23/26} अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {24/26} अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {25/26} अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 {26/26} तेन न भविष्यति किम् करोति अस्ति इति . . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {1/34} अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {2/34} गतम् इति आह . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {3/34} कथम् . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {4/34} अयम् aadi;sabda.h अस्ति एव व्यवस्थायाम् वर्तते . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {5/34} तत् यथा : देवदत्तादीन् समुपविष्टान् आह : देवदत्तादयः आनीयन्ताम् इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {6/34} ते उत्थाप्य आनीयन्ते . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {7/34} अस्ति प्रकारे वर्तते . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {8/34} तत् यथा : देवदत्तादयः आढ्याः अभिरूपाः dar;saniiyaa.h पक्षवन्तः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {9/34} देवदत्तप्रकाराः इति गम्यते . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {10/34} प्रत्येकम् च aadi;sabda.h परिसमाप्यते . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {11/34} भ्वादयः इति च वादयः इति च . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {12/34} तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः aadi;sabda.h सः व्यवस्थायाम् वर्तते वा इति अत्र यः aadi;sabda.h सः प्रकारे . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {13/34} भू इति एवमादयः वा इति एवम्प्रकाराः इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {14/34} यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः aadi;sabda.h सः व्यवस्थायाम् भू इति अत्र यः aadi;sabda.h सः प्रकारे . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {15/34} वा इति एवमादयः भू इति एवम्प्रकाराः इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {16/34} यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {17/34} कर्तव्यः च . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {18/34} किम् प्रयोजनम् . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {19/34} भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {20/34} भूवादिपाठः कर्तव्यः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {21/34} किम् प्रयोजनम् . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {22/34} प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {23/34} प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {24/34} के पुनः आणपयत्यादयः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {25/34} आणपयति वट्टति वड्ढति इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {26/34} svaraanubandhaj;naapanaaya च . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {27/34} svaraanubandhaj;naapanaaya च पाठः कर्तव्यः : स्वरान् अनुबन्धान् च j;naasyaami इति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {28/34} न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा ;सक्याः vij;naatum . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {29/34} ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः ;सक्यः अकर्तुम् . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {30/34} एतेषाम् अपि ava;syam आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {31/34} न कर्तव्यः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {32/34} ;सिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {33/34} सः च ava;syam ;सिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 {34/34} लोके हि कृष्यर्थे kasim prayu;njate d.r;syarthe ca di;sim . . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {1/11} upade;se iti kimartham . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {2/11} abhre aa;m अपः : udde;se यः अनुनासिकः तस्य मा भूत् इति . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {3/11} कः पुनः udde;sopade;sayo.h vi;se.sa.h . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {4/11} प्रत्यक्षम् आख्यानम् upade;sa.h , गुणैः प्रापणम् udde;sa.h . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {5/11} प्रत्यक्षम् तावत् आख्यानम् upade;sa.h . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {6/11} तत् यथा : agoj;naaya कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा upadi;sati : अयम् गौः इति . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {7/11} सः प्रत्यक्षम् आख्यातम् आह : उपदिष्टः मे गौः इति . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {8/11} गुणैः प्रापणम् udde;sa.h . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {9/11} तत् यथा : कः चित् कम् चित् आह : देवदत्तम् मे भवान् uddi;satu इति . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {10/11} सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् uddi;sati : a:न्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तु:न्गनासः चित्राभरणः iid.r;sa.h देवदत्तः इति . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 {11/11} सः गुणैः प्राप्यमाणम् आह : उद्दिष्टः मे देवदत्तः iti . . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {1/63} itsa;nj;naayaam sarvaprasa:nga.h avi;se.saat . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {2/63} itsa;nj;naayaam sarvaprasa:न्गः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {3/63} सर्वस्य अनुनासिकस्य itsa;nj;naa प्राप्नोति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {4/63} अस्य अपि प्राप्नोति : अभ्रे aa;m अपः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {5/63} किम् कारणम् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {6/63} avi;se.saat . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {7/63} न हि कः चित् vi;se.sa.h : उपादीयते eva;njaatiiyakasya अनुनासिकस्य itsa;nj;naa भवति इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {8/63} अनुपादीयमाने vi;se.se सर्वप्रस:न्गः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {9/63} किम् उच्यते अनुपादीयमाने vi;se.se इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {10/63} कथम् न नाम उपादीयते यदा upade;se इति उच्यते . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {11/63} लक्षणेन हि upade;sa.h . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {12/63} स:न्कीर्णौ udde;sopade;sau . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {13/63} प्रत्यक्षम् आख्यानम् udde;sa.h गुणैः च प्रापणम् upade;sa.h . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {14/63} प्रत्यक्षम् तावत् आख्यानम् udde;sa.h . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {15/63} तत् यथा : कः चित् कम् चित् आह : अनुवाकम् मे भवान् uddi;satu इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {16/63} सः तस्मै आचष्टे : इषेत्वकम् अधीष्व . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {17/63} ;सन्नोदेवीयम् अधीष्व इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {18/63} सः प्रत्यक्षम् आख्यातम् आह : उद्दिष्टः मे अनुवाकः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {19/63} तम् अध्येष्ये इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {20/63} गुणैः च प्रापणम् upade;sa.h . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {21/63} तत् यथा : कः चित् कम् चित् आह : ग्रामन्तरम् गमिष्यामि . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {22/63} पन्थानम् मे भवान् upadi;satu इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {23/63} सः तस्मै आचष्टे : अमुष्मिन् avakaa;se हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {24/63} सः गुणैः प्राप्यमाणम् आह : उपदिष्टः मे पन्थाः इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {25/63} एवम् एतौ स:न्कीर्णौ udde;sopade;sau . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {26/63} evam tarhi itkaaryaabhaavaat itsa;nj;naa na भविष्यति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {27/63} ननु च लोपः एव इत्कार्यम् स्यात् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {28/63} अकार्यम् लोपः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {29/63} इह हि ;सब्दस्य द्व्यर्थः upade;sa.h . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {30/63} कार्यार्थः वा भवति upade;sa.h ;स्रवणार्थः वा . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {31/63} कार्यम् च इह न अस्ति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {32/63} कार्ये च असति यदि ;स्रवणम् अपि न स्यात् upade;sa.h अनर्थकः स्यात् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {33/63} इदम् अस्ति इत्कार्यम् : अभ्रे aa;m अटितः : अनन्तरलक्षणायाम् itsa;nj;naayaam सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {34/63} सिद्धम् तु upade;sane अनुनासिकवचनात् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {35/63} सिद्धम् एतत् कथम् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {36/63} upade;sane यः अनुनासिकः सः itsa;nj;na.h भवति इति वक्तव्यम् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {37/63} किम् पुनः upade;sanam . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {38/63} ;saastram . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {39/63} sidhyati . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {40/63} suutram tarhi bhidyate . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {41/63} yathaanyaasam eva astu . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {42/63} nanu ca uktam itsa;nj;naayaam sarvaprasa:न्गः avi;se.saat इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {43/63} न एषः दोषः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {44/63} upade;sa.h इति gha;n अयम् करणसाधनः . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {45/63} न सिध्यति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {46/63} परत्वात् ल्युट् प्राप्नोति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {47/63} न ब्रूमः अकर्तरि च कारके sa;nj;naayaam इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {48/63} किम् तर्हि . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {49/63} हलः च इति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {50/63} तत्र अपि sa;nj;naayaam इति वर्तते . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {51/63} न च एषा sa;nj;naa . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {52/63} praayavacanaat asa;nj;naayaam api भविष्यति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {53/63} प्रायवचनात् sa;nj;naayaam एव स्यात् वा न वा . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {54/63} न हि उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {55/63} यदि न उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam कल्याण्यादीनाम् इन:n कुलटायाः वा इन:n विभाषा न प्राप्नोति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {56/63} इन:n एव अत्र प्रधानम् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {57/63} विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {58/63} इह तर्हि : वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {59/63} अत्र अपि कुक् एव प्रधानम् . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {60/63} विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {61/63} एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति vi;se.sa.nasya वा vi;se.sa.nam इति न च कः चित् दोषः भवति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {62/63} एवम् च कृत्वा gha;n न प्राप्नोति . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 {63/63} एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र gha;n भविष्यति . . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {1/26} हलन्त्ये सर्व्प्रस:न्गः सर्वान्त्यत्वात् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {2/26} हलन्त्ये सर्व्प्रस:न्गः . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {3/26} सर्वस्य हलः itsa;nj;naa प्राप्नोति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {4/26} किम् कारणम् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {5/26} सर्वान्त्यत्वात् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {6/26} सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {7/26} सिद्धम् तु व्यवसितान्त्यत्वात् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {8/26} सिद्धम् एतत् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {9/26} कथम् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {10/26} व्यवसितान्त्यत्वात् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {11/26} व्यवसितान्त्यः हल् itsa;nj;na.h भवति इति वक्तव्यम् . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {12/26} के पुनः व्यवसिताः . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {13/26} dhaatupraatipadikapratyayanipaataagamaade;saa.h . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {14/26} sidhyati . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {15/26} suutram tarhi bhidyate . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {16/26} yathaanyaasam eva astu . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {17/26} nanu ca uktam halantye sarvprasa:न्गः सर्वान्त्यत्वात् इति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {18/26} न एषः दोषः . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {19/26} आह अयम् हल् अन्त्यम् itsa;nj;nam भवति इति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {20/26} सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {21/26} तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः अन्त्यः इति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {22/26} कः च साधीयः . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {23/26} यः व्यवसितान्त्यः . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {24/26} अथ वा सापेक्षः अयम् nirde;sa.h क्रियते . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {25/26} न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 {26/26} ते व्यवसितम् एव अपेक्षिष्यामहे . . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {1/16} लकारस्य anubandhaaj;naapitatvaat हल्ग्रहणाप्रसिद्धिः . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {2/16} लकारस्य अनुबन्धत्वेन aj;naapitatvaat हल्ग्रहणाप्रसिद्धिः . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {3/16} hal antyam itsa;nj;nam bhavati iti ucyate . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {4/16} lakaarasya eva taavat itsa;nj;naa na praapnoti . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {5/16} siddham tu lakaaranirde;saat . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {6/16} siddham etat . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {7/16} katham . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {8/16} lakaaranirde;sa.h kartavya.h . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {9/16} hal antyam itsa;nj;nam bhavati लकारः च इति वक्तव्यम् . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {10/16} eka;se.sanirde;saat वा . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {11/16} अथ वा eka;se.sanirde;sa.h ayam . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {12/16} hal ca hal ca hal . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {13/16} hal antyam itsa;nj;nam bhavati iti . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {14/16} atha vaa .lkaarasya eva idam गुणभूतस्य ग्रहणम् . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {15/16} तत्र upade;se अच् अनुनासिक इत् इति itsa;nj;naa भविष्यति . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 {16/16} अथ वा आचार्यप्रवृत्तिः j;naapayati भवति लकारस्य itsa;nj;naa इति यत् अयम् णलम् लितम् करोति . . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {1/28} प्रातिपदिकप्रतिषेधः अकृत्तद्धिते . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {2/28} अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {3/28} uda;svit ;सक्र्ट् इति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {4/28} अकृत्तद्धितान्तस्य इति किमर्थम् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {5/28} कुम्भकारः नगरकारः औपगवः कापटवः . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {6/28} इदर्थाभावात् सिद्धम् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {7/28} इत्कार्याभावात् अत्र itsa;nj;na न भविष्यति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {8/28} इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {9/28} न एतत् अस्ति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {10/28} प्रत्ययग्रहणम् तत्र चोदयिष्यति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {11/28} इदम् तर्हि : राजा तक्षा . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {12/28} ;न्निति आद्युदात्तत्वम् यथा स्यात् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {13/28} ;न्निति इति उच्यते . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {14/28} तत्र व्यपवर्गाभावात् न भविष्यति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {15/28} इदम् तर्हि स्वः . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {16/28} उपोत्तमम् रिति एषः स्वरः यथा स्यात् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {17/28} स्वरितकरणसामर्थ्यात् न भविष्यति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {18/28} न्य:न्स्वरौ स्व्रितौ इति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {19/28} इह तर्हि अन्तः . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {20/28} uttama;sabda.h त्रिप्रभृतिषु वर्तते . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {21/28} न च अत्र त्रिप्रभृतयः सन्ति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {22/28} इह तर्हि सनुतः . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {23/28} उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {24/28} अन्तोदात्तनिपातनम् करिष्यते . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {25/28} सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {26/28} etat ca atra yuktam yat itkaaryaabhaavaat itsa;nj;naa na syaat . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {27/28} yatra itkaaryam bhavati bhavati tatra itsa;nj;naa . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 {28/28} tat yathaa आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् . . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {1/26} विभक्तौ तवर्गप्रतिषेधः अतद्धिते . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {2/26} विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {3/26} इह मा भूत् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {4/26} किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {5/26} सः तर्हि प्रतिषेधः वक्तव्यः . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {6/26} न वक्तव्यः . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {7/26} आचार्यप्रवृत्तिः j;naapaayati न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये itsa;nj;naaparitraa.naartham उकारम् अनुबन्धम् करोति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {8/26} यदि एतत् j;naapyate इदानीम् इति अत्र अपि प्राप्नोति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {9/26} इत्कार्याभावात् अत्र itsa;nj;naa न भविष्यति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {10/26} इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {11/26} i;sbhaave कृते न अस्ति vi;se.sa.h मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {12/26} सः एव तावत् i;sbhaava.h न प्राप्नोति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {13/26} किम् कारणम् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {14/26} प्राक् di;sa.h प्रत्ययेषु इति उच्यते . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {15/26} कः पुनः अर्हति i;sbhaavam प्राग् di;sa.h प्रत्ययेषु वक्तुम् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {16/26} किम् तर्हि . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {17/26} प्राक् di;sa.h अर्थेषु i;sbhaava.h किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {18/26} एवम् तर्हि तदः अपि अयम् वक्तव्यः . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {19/26} तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {20/26} ननु च अत्र अपि अत्वे कृते न अस्ति vi;se.sa.h मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {21/26} तत् हि अत्त्वम् न प्राप्नोति . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {22/26} किम् कारणम् . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {23/26} विभक्तौ इति उच्यते . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {24/26} एवम् तर्हि यकारान्तः दानीम् करिष्यते . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {25/26} किम् यकारः न ;स्रूयते . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 {26/26} लुप्तनिर्दिष्टः यकारः . . (1.3.7.1) P I.263.11 - 18 R II.209 {1/12} cu;ncupca.napo.h चकारप्रतिषेधः . (1.3.7.1) P I.263.11 - 18 R II.209 {2/12} cu;ncupca.napo.h चकारस्य प्रतिषेधः वक्तव्यः . (1.3.7.1) P I.263.11 - 18 R II.209 {3/12} ke;sacu;ncu.h ke;saca.na.h . (1.3.7.1) P I.263.11 - 18 R II.209 {4/12} itkaaryaabhaavaat siddham . (1.3.7.1) P I.263.11 - 18 R II.209 {5/12} itkaaryaabhaavaat atra itsa;nj;naa na भविष्यति . (1.3.7.1) P I.263.11 - 18 R II.209 {6/12} इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . (1.3.7.1) P I.263.11 - 18 R II.209 {7/12} पित्करणम् इदानीम् किमर्थम् स्यात् . (1.3.7.1) P I.263.11 - 18 R II.209 {8/12} पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् . (1.3.7.1) P I.263.11 - 18 R II.209 {9/12} पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् . (1.3.7.1) P I.263.11 - 18 R II.209 {10/12} एवम् तर्हि यकारादी cu;ncupca.napau . (1.3.7.1) P I.263.11 - 18 R II.209 {11/12} किम् यकारः न ;स्रूयते . (1.3.7.1) P I.263.11 - 18 R II.209 {12/12} लुप्तनिर्दिष्टः यकारः . . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {1/26} इरः उपस:न्ख्यानम् . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {2/26} इरः उपस:न्ख्यानम् कर्तव्यम् : रुधिर् : अरुधत् , अरौत्सीत् . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {3/26} अवयवग्रहणात् सिद्धम् . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {4/26} रेफस्य अत्र हलन्त्यम् इति itsa;nj;naa भविष्यति इकारस्य upade;se अच् अनुनासिकः इति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {5/26} अवयवग्रहणात् इति चेत् इदिद्विधिप्रस:न्गः . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {6/26} अवयवग्रहणात् इति चेत् इदिद्विधिप्रस:न्गः प्राप्नोति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {7/26} भेत्ता छेत्ता . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {8/26} इदितः नुम् धातोः इति नुम् प्राप्नोति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {9/26} यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन vij;naayeta . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {10/26} तत् यथा . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {11/26} कुम्भीधान्यः ;स्रोत्रियः इति उच्यते . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {12/26} यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {13/26} यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {14/26} न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन ;सक्यः vij;naatum . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {15/26} इह हि दोषः स्यात् . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {16/26} टुनदि नन्दथुः इति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {17/26} एवम् तर्हि न एवम् vij;naayate इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {18/26} कथम् तर्हि . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {19/26} इकारः एव इत् इदित् इदिदन्तस्य इति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {20/26} अथ वा .रृकारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {21/26} तत्र upade;se अच् अनुनासिकः इत् इति itsa;nj;naa भविष्यति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {22/26} अथ वा आचार्यप्रवृत्तिः j;naapayati न eva;njaatiiyakaanaam इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {23/26} ubundir ni;saamane . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {24/26} skandir gati;so.sa.nayo.h . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {25/26} atha vaa aacaaryaprav.rtti.h j;naapayati ir;sabdasya itsa;nj;naa bhavati iti yat ayam इरितः वा इति आह . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 {26/26} अथ वा अन्ते इति वर्तते . . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {1/24} तस्यग्रहणम् kimartham . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {2/24} itsa;nj;naka.h pratinirdi;syate . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {3/24} na etat asti prayojanam . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {4/24} प्रकृतम् इत् इति वर्तते . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {5/24} क्व प्रकृतम् . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {6/24} upade;se अच् अनुनासिकः इत् इति . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {7/24} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {8/24} अर्थात् विभक्तिविपरिणामः भविष्यति . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {9/24} तत् यथा . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {10/24} उच्चानि देवदत्तस्य गृहाणि . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {11/24} आमन्त्रयस्व एनम् . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {12/24} देवदत्तम् इति गम्यते . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {13/24} देवदत्तस्य गावः a;svaa.h हिरण्यम् इति . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {14/24} आढ्यः वैधवेयः . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {15/24} देवदत्तः इति गम्यते . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {16/24} पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {17/24} एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {18/24} इदम् तर्हि प्रयोजनम् . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {19/24} ये अनेकालः itsa;nj;naa.h तेषाम् लोपः sarvaade;sa.h यथा स्यात् . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {20/24} अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः sarvaade;sa.h लभ्यः . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {21/24} लभ्यः इति आह . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {22/24} कुतः . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {23/24} वचनप्रामाण्यात् . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 {24/24} तस्यग्रहणसामर्थ्यात् . . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {1/42} इतः लोपे णल्क्त्वानिष्ठासु उपस:न्ख्यानम् इत्प्रतिषेधात् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {2/42} इतः लोपे णल्क्त्वानिष्ठासु upasa:nkhyaanam kartavyam . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {3/42} .nal . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {4/42} aham papaca . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {5/42} ktvaa . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {6/42} devitvaa sevitvaa . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {7/42} निष्ठा . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {8/42} ;सयितः ;सयितवान् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {9/42} किम् पुनः कारणम् न सिध्यति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {10/42} इत्प्रतिषेधात् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {11/42} प्रतिषिध्यते atra itsa;nj;naa . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {12/42} .nal उत्तमः णित् वा भवति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {13/42} क्त्वा सेट् न कित् भवति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {14/42} निष्ठा सेट् न कित् भवति इति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {15/42} सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {16/42} सिद्धम् एतत् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {17/42} कथम् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {18/42} णलादीनाम् ग्रहणानि प्रतिषिधन्ते . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {19/42} णल् उत्तमः वा णिद्ग्रहणेन गृह्यते . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {20/42} क्त्वा सेट् न किद्ग्रहणेन गृह्यते . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {21/42} निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {22/42} निर्दिष्टलोपात् वा . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {23/42} निर्दिष्टलोपात् वा सिद्धम् एव . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {24/42} अथ वा निर्दिष्टस्य अयम् लोपः क्रियते . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {25/42} तस्मात् सिद्धम् एतत् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {26/42} तत्र तुस्मानाम् प्रतिषेधः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {27/42} तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {28/42} तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {29/42} न वा उच्चारणसामर्थ्यात् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {30/42} न वा वक्तव्यः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {31/42} किम् कारणम् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {32/42} उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {33/42} अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {34/42} अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {35/42} न j;naayate केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {36/42} सिद्धम् तु अपवादन्यायेन . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {37/42} सिद्धम् एतत् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {38/42} कथम् . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {39/42} अपवादन्यायेन . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {40/42} किम् पुनः इह तथा यथा उत्सर्गापवादौ . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {41/42} भावः हि कार्याऋथः नन्यार्थः लोपः . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 {42/42} कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः . . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {1/63} अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {2/63} एकान्तः तत्र उपलब्धेः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {3/63} एकान्तः इति आह . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {4/63} कुतः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {5/63} तत्र उपलब्धेः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {6/63} तत्रस्थः हि असौ उपलभ्यते . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {7/63} तत् यथा वृक्षस्था ;साखा वृक्षैकान्ता उपलभ्यते . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {8/63} तत्र asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h अनाकारान्तत्वात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {9/63} तत्र असरूपविधौ दोषः भवति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {10/63} कर्मणि अण् आतः अनुपसर्गे कः इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {11/63} कण्विषये अण् अपि प्राप्नोति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {12/63} sarvaade;se च दोषः भवति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {13/63} दिवः औत् sarvaade;sa.h प्राप्नोति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {14/63} दाप्प्रतिषेधे p.rthaktvanirde;sa.h कर्तव्यः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {15/63} अदाब्दैपौ इति वक्तव्यम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {16/63} किम् पुनः कारणम् न सिध्यति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {17/63} अनाकारान्तत्वात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {18/63} ननु च आत्त्वे कृते भविष्यति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {19/63} तत् हि आत्त्वम् न प्राप्नोति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {20/63} किम् कारणम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {21/63} अनेजन्तत्वात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {22/63} अस्तु तर्हि अनेकान्तः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {23/63} अनेकान्ते v.rttivi;se.sa.h . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {24/63} यदि अनेकान्तः v.rttivi;se.sa.h न सिध्यति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {25/63} किति णिति इति कार्याणि न सिध्यन्ति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {26/63} किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {27/63} एवम् तर्हि अनन्तरः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {28/63} अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रस:न्गः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {29/63} अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {30/63} vu;ncha.n . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {31/63} सिद्धम् तु व्यवसितपाठात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {32/63} सिद्धम् एतत् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {33/63} कथम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {34/63} व्यवसितपाठः कर्तव्यः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {35/63} vu;n छण् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {36/63} सः च ava;syam व्यवसितपाठः कर्तव्यः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {37/63} इतरथा हि एकान्ते अपि सन्देहः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {38/63} अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {39/63} तत्र न j;naayate किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {40/63} सन्देहमात्रम् एतत् भवति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {41/63} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {42/63} पूर्वस्य इति व्याख्यास्यमः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {43/63} वृत्तात् वा . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {44/63} वृत्तात् वा पुनः सिद्धम् एतत् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {45/63} वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ;नित् इति व्यवसेयम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {46/63} अन्तोदात्तम् दृष्ट्वा कित् इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {47/63} युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {48/63} वृत्तिनिमित्तकः एव अनुबन्धः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {49/63} v.rttij;na.h हि आचार्यः अनुबन्धान् आसजति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {50/63} उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {51/63} किम् अत्र न्याय्यम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {52/63} एकान्ताः इति न्याय्यम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {53/63} कुतः एतत् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {54/63} अत्र हि हेतुः व्यपदिष्टः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {55/63} यत् च नाम सहेतुकम् तत् न्याय्यम् . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {56/63} ननु च उक्तम् तत्र asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h अनाकारान्तत्वात् इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {57/63} असरूपविधौ तावत् न दोषः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {58/63} आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा ;सम् ;सास्ति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {59/63} यत् अपि उक्तम् sarvaade;se इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {60/63} अत्र अपि आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् ;सित् सर्वस्य इति आह . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {61/63} यत् अपि उक्तम् दाप्प्रतिषेधे p.rthaktvanirde;sa.h कर्तव्यः इति . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {62/63} न कर्तव्यः . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 {63/63} आचार्यप्रवृत्तिः j;naapayati न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् मा:नः व्यतीहारे इति मे:नः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . . (1.3.10.1) P I.267.8 - 13 R II.218 {1/13} किम् इह उदाहरणम् . (1.3.10.1) P I.267.8 - 13 R II.218 {2/13} इकः यण् अचि . (1.3.10.1) P I.267.8 - 13 R II.218 {3/13} दधि अत्र मधु अत्र . (1.3.10.1) P I.267.8 - 13 R II.218 {4/13} न एतत् अस्ति . (1.3.10.1) P I.267.8 - 13 R II.218 {5/13} स्थाने अन्तरतमेन अपि एतत् सिद्धम् . (1.3.10.1) P I.267.8 - 13 R II.218 {6/13} कुतः आन्तर्यम् . (1.3.10.1) P I.267.8 - 13 R II.218 {7/13} तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति . (1.3.10.1) P I.267.8 - 13 R II.218 {8/13} इदम् तर्हि . (1.3.10.1) P I.267.8 - 13 R II.218 {9/13} तस्थस्थमिपाम् ताम्तम्तामः इति . (1.3.10.1) P I.267.8 - 13 R II.218 {10/13} ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् . (1.3.10.1) P I.267.8 - 13 R II.218 {11/13} कुतः आन्तर्यम् . (1.3.10.1) P I.267.8 - 13 R II.218 {12/13} एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति . (1.3.10.1) P I.267.8 - 13 R II.218 {13/13} इदम् तर्हि tuudii;salaatruavarmatiikuucavaaraat .dhakcha.n.dha;nyaka.h इति . . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {1/18} किमर्थम् पुनः idam ucyate . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {2/18} sa;nj;naasamaasanirde;saat sarvaprasa:nga.h anude;sasya yathaasa:nkhyavacanam niyamaartham . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {3/18} sa;nj;nayaa samaasai.h ca nirde;saa.h kriyante . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {4/18} sa;nj;nayaa taavat . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {5/18} parasmaipadaanaam णलतुसुस्थलथुसणल्वमाः इति . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {6/18} समासैः . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {7/18} tuudii;salaaturavarmatiikuucavaaraat .dhakcha.n.dha;nyaka.h iti . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {8/18} sa;nj;naasamaasanirde;saat sarvaprasa:न्गः anude;sasya यथास:न्ख्यवचनम् नियमार्थम् . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {9/18} सर्वस्य udde;sasya सर्वः anude;sa.h प्राप्नोति . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {10/18} इष्यते च समस:न्ख्यम् यथा स्यात् इति . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {11/18} तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथास:न्ख्यवचनम् नियमार्थम् . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {12/18} एवमर्थम् इदम् उच्यते . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {13/18} किम् पुनः कारणम् sa;nj;nayaa समासैः ca nirde;saa.h kriyante . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {14/18} sa;nj;naasamaasanirde;sa.h lp.rthak vibhaktisa;nj;nyanuccaara.naartha.h . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {15/18} sa;nj;nayaa समासैः च nirde;saa.h क्रियन्तेपृथक् विभक्तीः sa;nj;nina.h च मा उच्चिचीरम् इति . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {16/18} प्रकरणे च सर्वसम्प्रत्ययार्थः . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {17/18} प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 {18/18} विदः लटः वा इति . . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {1/139} किम् पुनः ;सब्दतः साम्ये स:nkhyaataanude;sa.h भवति आहोस्वित् अर्थतः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {2/139} कः च अत्र vi;se.sa.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {3/139} स:न्ख्यासाम्यम् ;सब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति anirde;sa.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {4/139} अगमकः nirde;sa.h anirde;sa.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {5/139} परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः ;सब्दः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {6/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {7/139} डारौरसः प्रथमस्य . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {8/139} डारौरसः बहवः प्रथमस्य इति एकः ;सब्दः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {9/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {10/139} एचः अयवायावः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {11/139} अयवायावः बहवः एचः इति एकः ;सब्दः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {12/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {13/139} अस्तु तर्हि अर्थतः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {14/139} अर्थतः चेत् l.rlu.tornandyariiha.nasindhutak.sa;silaadi.su दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {15/139} l.rlu.tornandyariiha.nasindhutak.sa;silaadi.su दोषः भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {16/139} स्यतासीलृलुटोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {17/139} स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {18/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {19/139} नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {20/139} नन्द्यादयः बहवः ल्युणिन्यचः त्रयः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {21/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {22/139} अरीहणादयः बहवः vu;naadaya.h saptada;sa . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {23/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {24/139} sindhutak.sa;silaadibhya.h a.na;nau . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {25/139} sindhutak.sa;silaadaya.h बहवः a.na;nau द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {26/139} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {27/139} आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {28/139} आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {29/139} आत्मनेपदविधिः च न सिध्यति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {30/139} अनुदात्त:नितः आत्मनेपदम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {31/139} अनुदात्त:नितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {32/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {33/139} निष्ठा . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {34/139} रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {35/139} रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {36/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {37/139} सार्वधातुकद्विग्रहणेषु च दोषः भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {38/139} ;स्नसोः अल्लोपः ;स्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {39/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {40/139} e:नः पूर्वत्वे प्रतिषेधः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {41/139} e:नः पूर्वत्वे प्रतिषेधः वक्तव्यः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {42/139} e:नः पदान्तात् अति :नसि:नसोः च . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {43/139} :नसि:नसौ द्वौ e:n इति अस्य द्वौ अर्थौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {44/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {45/139} अस्तु तर्हि ;सब्दतः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {46/139} ननु च उक्तम् स:न्ख्यासाम्यम् ;सब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति anirde;sa.h इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {47/139} न एषः दोषाः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {48/139} स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {49/139} कुतः आन्तर्यम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {50/139} एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {51/139} संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {52/139} अतिप्रस:न्गः गुणवृद्धिप्रतिषेधे k:निति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {53/139} अतिप्रस:न्गः भवति गुणवृद्धिप्रतिषेधे k:निति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {54/139} गुणवृद्धी द्वे k:नितौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {55/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {56/139} न एषः दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {57/139} गकारः अपि अत्र nirdi;syate . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {58/139} तत् गकारग्रहणम् अपि कर्तव्यम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {59/139} न कर्तव्यम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {60/139} क्रियते न्यासे एव . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {61/139} ककारे गकारः चर्त्वभूतः nirdi;syate . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {62/139} गिति किति :निति इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {63/139} उदि कूले रुजिवहोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {64/139} उदिकूले द्वे रुजिवहौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {65/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {66/139} न एषः दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {67/139} न उदिः उपपदम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {68/139} किम् तर्हि . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {69/139} vi;se.sa.nam रुजिवहोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {70/139} उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {71/139} तच्छीलादिषु धातुत्रिग्रहणेषु . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {72/139} तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {73/139} विदिभिदिच्छिदेः कुरच् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {74/139} विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {75/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {76/139} gha;naadi.su द्विग्रहणेषु . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {77/139} gha;naadi.su द्विग्रहणेषु दोषः भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {78/139} निरभ्योः पूल्वोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {79/139} निरभी द्वौ पूल्वौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {80/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {81/139} न एषः दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {82/139} इष्यते च अत्र स:nkhyaataanude;sa.h : निष्पावः , अभिलावः इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {83/139} एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {84/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {85/139} अवे t.r.rstro.h करणाधिकरणयोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {86/139} t.r.rstrau द्वौ करणाधिकरणे द्वे . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {87/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {88/139} कर्तृकर्मणोः च bhuuk.r;no.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {89/139} कर्तृकर्मणी द्वे bhuuk.r;nau द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {90/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {91/139} अनवकॢप्त्यमर्षयोः अकिंवृत्ते अपि . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {92/139} अनवकॢप्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {93/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {94/139} कृभ्वोः क्त्वाणमुलौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {95/139} कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {96/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {97/139} अधीयानविदुषोः छन्दोब्राह्मणानि . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {98/139} छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {99/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {100/139} रोपधेतोः पथिदूतयोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {101/139} रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {102/139} रोपधेतौ द्वौ पथिदूतौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {103/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {104/139} तत्र भवतः तस्य व्याख्यानः kratuyaj;nebhya.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {105/139} तत्र भवतस्तस्यव्याख्यानौ द्वौ kratuyaj;nau द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {106/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {107/139} स:न्घादिषु a;nprabh.rtaya.h ष:न्घादिषु a;nprabh.rtaya.h स:nkhyaataanude;sena न सिध्यन्ति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {108/139} न एषः दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {109/139} घोषग्रहणम् अत्र कर्तव्यम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {110/139} ve;soya;saaade.h bhagaat yalkhau . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {111/139} ve;soya;saaadii dvau yalkhau dvau . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {112/139} tatra sa:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {113/139} :नसि:नसोः ख्यत्यात् परस्य . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {114/139} :नसि:नसौ द्वौ ख्यत्यौ द्वौ . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {115/139} तत्र स:nkhyaataanude;sa.h प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {116/139} न वा समानयोगवचनात् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {117/139} न वा एषः दोषः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {118/139} किम् कारणम् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {119/139} समानयोगवचनात् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {120/139} समानयोगे स:nkhyaataanude;sam वक्ष्यामि . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {121/139} तस्य दोषः विदः लटः वा . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {122/139} तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {123/139} ध्माधेत्टोः नाडीमुष्ट्योः च . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {124/139} ध्माधेत्टोः नाडीमुष्ट्योः च स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {125/139} खलगोरथात् इनित्रकट्यचः च . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {126/139} स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {127/139} सिन्ध्वपकराभ्याम् कन् a.na;nau च . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {128/139} स:nkhyaataanude;sa.h न प्राप्नोति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {129/139} युष्मदस्मदोः च aade;saa.h . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {130/139} युष्मदस्मदोः च aade;saa.h स:nkhyaataanude;sena न सिध्यन्ति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {131/139} तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {132/139} अथ वा एवम् वक्ष्यामि . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {133/139} यथास:न्ख्यम् anude;sa.h समानाम् स्वरितेन . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {134/139} ततः अधिकारः . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {135/139} अधिकारः च भवति स्वरितेन इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {136/139} एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {137/139} न j;naayate किम् अयम् समस:न्ख्यार्थः आहोस्वित् अधिकारार्थः इति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {138/139} सन्देहमात्रम् एतत् भवति . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 {139/139} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति समस:न्ख्यार्थः इति व्याख्यास्यामः . . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {1/29} किमर्थम् इदम् उच्यते . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {2/29} अधिकारः प्रतियोगम् तस्य anirde;saartha.h . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {3/29} अधिकारः क्रियते प्रतियोगम् तस्य anirde;saartha.h इति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {4/29} किम् इदम् प्रतियोगम् इति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {5/29} योगम् योगम् प्रति प्रतियोगम् . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {6/29} योगे योगे तस्य ग्रहणम् मा कार्षम् इति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {7/29} किम् गतम् एतत् इयता सूत्रेण . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {8/29} गतम् इति आह . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {9/29} कुतः . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {10/29} लोकतः . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {11/29} तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {12/29} ;सब्देन च अपि अधिकृतेन कः अन्यः व्यापारः ;सक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {13/29} न वा nirdi;syamaanaadhik.rtatvaat यथा लोके . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {14/29} न वा एतत् प्रयोजनम् . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {15/29} किम् कारणम् . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {16/29} nirdi;syamaanaadhik.rtatvaat यथा लोके . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {17/29} nirdi;syamaanam अधिकृतम् गम्यते . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {18/29} तत् यथा . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {19/29} देवदत्ताय गौः दीयताम् yaj;nadattaaya विष्णुमित्राय इति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {20/29} गौः इति गम्यते . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {21/29} एवम् इह अपि padarujavi;sasp.r;sa.h gha;n सृ स्थिरे भावे . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {22/29} gha;n इति गम्यते . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {23/29} anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {24/29} anyanirde;sa.h तु लोके निवर्तकः भवति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {25/29} तत् यथा . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {26/29} देवदत्ताय गौः दीयताम् yaj;nadattaaya कम्बलः विष्णुमित्राय च इति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {27/29} कम्बलः गोनिवर्तकः भवति . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {28/29} एवम् इह अपि अभिविधौ भावे इनुण् gha;na.h निवर्तकः स्यात् . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 {29/29} तस्मात् परिभाषा कर्तव्या . . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {1/36} adhikaaraparimaa.naaj;naanam तु . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {2/36} adhikaaraparimaa.naaj;naanam तु भवति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {3/36} न j;naayate कियन्तम् अवधिम् अधिकारः अनुवर्तते इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {4/36} adhikaaraparimaa.naj;naanaartham तु . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {5/36} adhikaaraparimaa.naj;naanaartham एव तर्हि अयम् योगः वक्तव्यः . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {6/36} अधिकारपरिमाणम् j;naasyaami इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {7/36} कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् ;सक्यम् vij;naatum . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {8/36} एवम् वक्ष्यामि स्वरिते न अधिकारः इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {9/36} स्वरितम् दृष्ट्वा अधिकारः न भवति इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {10/36} केन इदानीम् अधिकारः भविष्यति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {11/36} लौकिकः अधिकारः . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {12/36} न अधिकारः इति चेत् उक्तम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {13/36} किम् उक्तम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {14/36} anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {15/36} अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {16/36} ननु च उक्तम् adhikaaraparimaa.naaj;naanam तु इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {17/36} यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {18/36} यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {19/36} अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {20/36} भूयसि प्राग्वचनम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {21/36} भूयसि प्राग्वचनम् कर्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {22/36} प्राक् अमुतः इति वक्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {23/36} तत् तर्हि वक्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {24/36} न वक्तव्यम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {25/36} सन्देहमात्रम् एतत् भवति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {26/36} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {27/36} प्राक् अमुतः इति व्याख्यास्यामः . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {28/36} यदि एवम् न अर्थः अनेन . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {29/36} केन इदानीम् अधिकारः भविष्यति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {30/36} लौकिकः अधिकारः . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {31/36} ननु च उक्तम् न अधिकारः इति चेत् उक्तम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {32/36} किम् उक्तम् . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {33/36} anyanirde;sa.h तु निवर्तकः तस्मात् परिभाषा . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {34/36} सन्देहमात्रम् एतत् भवति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {35/36} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः vi;se.sapratipatti.h न हि सन्देहात् अलक्षणम् इति . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 {36/36} इनुण् gha;n इति सन्देहे gha;n इति व्याख्यास्यामः . . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {1/33} न तर्हि इदानीम् अयम् योगः वक्तव्यः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {2/33} वक्तव्यः च . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {3/33} किम् प्रयोजनम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {4/33} स्वरितेन अधिकारगतिः यथा vij;naayeta , अधिकम् कार्यम् , अधिकः कारः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {5/33} अधिकारगतिः : गोस्त्रियोः उपसर्जनम् इति अत्र गोटा:न्ग्रहणम् चोदितम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {6/33} तत् न कर्तव्यम् भवति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {7/33} स्त्रीग्रहणम् स्वरयिष्यते . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {8/33} स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् vij;naasyate . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {9/33} तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {10/33} अधिकम् कार्यम् : अपादानम् आचार्यः किम् न्याय्यम् मन्यते . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {11/33} यत्र प्राप्य निवृत्तिः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {12/33} तेन इह एव स्यात् : ग्रामात् आगच्छति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {13/33} नगरात् आगच्छति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {14/33} सा:nkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {15/33} स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {16/33} तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {17/33} यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {18/33} तेन इह एव स्यात् : तिलेषु तैलम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {19/33} दध्नि सर्पिः इति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {20/33} ग:न्गायाम् गावः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {21/33} कूपे गर्गकुलम् इति अत्र न स्यात् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {22/33} स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {23/33} अधिकम् कार्यम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {24/33} अधिकः कारः : पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {25/33} गुणवृद्ध्यउत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {26/33} नुम्नुटौ स्वरयिष्येते . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {27/33} तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {28/33} कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः ;सक्य न पठितुम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {29/33} लोकतः . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {30/33} तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {31/33} एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {32/33} अधिकारगतिः स्त्र्यर्था vi;se.saaya अधिकम् कार्यम् . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 {33/33} अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः . . (1.3.12.1) P I.274.2 - 11 R II.233 {1/24} विकरणेभ्यः प्रतिषेधः वक्तव्यः . (1.3.12.1) P I.274.2 - 11 R II.233 {2/24} चिनुतः सुनुतः लुनीतः पुनीतः . (1.3.12.1) P I.274.2 - 11 R II.233 {3/24} :नितः इति आत्मनेपदम् प्राप्नोति . (1.3.12.1) P I.274.2 - 11 R II.233 {4/24} न एषः दोषः . (1.3.12.1) P I.274.2 - 11 R II.233 {5/24} न एवम् vij;naayate :नकारः इत् अस्य सः अयम् :नित् :नितः इति . (1.3.12.1) P I.274.2 - 11 R II.233 {6/24} कथम् तर्हि . (1.3.12.1) P I.274.2 - 11 R II.233 {7/24} :नकारः एव इत् :नित् :नितः . (1.3.12.1) P I.274.2 - 11 R II.233 {8/24} अथ वा upade;se इति वर्तते . (1.3.12.1) P I.274.2 - 11 R II.233 {9/24} अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य kaaryaatide;saat इति . (1.3.12.1) P I.274.2 - 11 R II.233 {10/24} सर्वथा च:न:न्भ्याम् प्राप्नोति . (1.3.12.1) P I.274.2 - 11 R II.233 {11/24} एवम् तर्हि धातोः इति वर्तते . (1.3.12.1) P I.274.2 - 11 R II.233 {12/24} क्व प्रकृतम् . (1.3.12.1) P I.274.2 - 11 R II.233 {13/24} भूवादयः धातवः इति . (1.3.12.1) P I.274.2 - 11 R II.233 {14/24} तत् वै प्रथमानिर्दिष्टम् pa;ncamiinirdi.s.tena च इह अर्थः . (1.3.12.1) P I.274.2 - 11 R II.233 {15/24} अर्थात् विभक्तिविपरिणामः भविष्यति . (1.3.12.1) P I.274.2 - 11 R II.233 {16/24} तत् यथा . (1.3.12.1) P I.274.2 - 11 R II.233 {17/24} उच्चानि देवदत्तस्य गृहाणि . (1.3.12.1) P I.274.2 - 11 R II.233 {18/24} आमन्त्रयस्व एनम् . (1.3.12.1) P I.274.2 - 11 R II.233 {19/24} देवदत्तम् इति गम्यते . (1.3.12.1) P I.274.2 - 11 R II.233 {20/24} देवदत्तस्य गावः a;svaa.h हिरण्यम् इति . (1.3.12.1) P I.274.2 - 11 R II.233 {21/24} आढ्यः वैधवेयः . (1.3.12.1) P I.274.2 - 11 R II.233 {22/24} देवदत्तः इति गम्यते . (1.3.12.1) P I.274.2 - 11 R II.233 {23/24} पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . (1.3.12.1) P I.274.2 - 11 R II.233 {24/24} एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् pa;ncamiinirdi.s.tam भविष्यति . . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {1/54} किमर्थम् पुनः इदम् उच्यते . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {2/54} आत्मनेपदवचनम् नियमार्थम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {3/54} नियमार्थः अयम् आरम्भः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {4/54} किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {5/54} लविधानात् विहितम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {6/54} लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {7/54} अस्ति प्रयोजनम् एतत् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {8/54} किम् तर्हि इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {9/54} विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {10/54} इदम् इह सम्प्रधार्यम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {11/54} विकरणाः क्रियन्ताम् नियमः इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {12/54} किम् अत्र कर्तव्यम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {13/54} परत्वात् विकरणाः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {14/54} नित्याः खलु अपि विकरणाः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {15/54} कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {16/54} नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {17/54} न एषः दोषः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {18/54} anavakaa;sa.h नियमः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {19/54} saavakaa;sa.h . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {20/54} कः avakaa;sa.h . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {21/54} ये एते लुग्विकरणाः ;स्लुविकरणाः लि:न्लिटौ च . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {22/54} यदि पुनः इयम् परिभाषा vij;naayeta . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {23/54} किम् कृतम् भवति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {24/54} कार्यकालम् sa;nj;naaparibhaa.sam यत्र कार्यम् तत्र द्रष्टव्यम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {25/54} लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्त:नितः आत्मनेपदम् ;सेषात् कर्तरि परस्मैपदम् इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {26/54} एवम् अपि itaretaraa;srayam भवति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {27/54} का itaretaraa;srayataa . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {28/54} अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् aatmanepadaparasmaipadasa;nj;nayaa भवितव्यम् sa;nj;nayaa च तिबादयः भाव्यन्ते . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {29/54} तत् itaretaraa;srayam भवति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {30/54} itaretaraa;srayaa.ni कार्याणि च न प्रकल्पन्ते . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {31/54} परस्मैपदेषु तावत् न itaretaraa;srayam भवति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {32/54} परस्मैपदानुक्रमणम् न करिष्यते . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {33/54} ava;syam कर्तव्यम् अनुपराभ्याम् k.r;na.h इति एवमर्थम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {34/54} ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {35/54} svarita;nita.h कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {36/54} अनुपराभ्याम् k.r;na.h न इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {37/54} आत्मनेपदेषु ca api na itaretaraa;srayam bhavati . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {38/54} katham . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {39/54} bhaavinii sa;nj;naa vij;naasyate suutra;saa.takavat . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {40/54} tat yathaa : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {41/54} सः pa;syati . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {42/54} यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {43/54} ;साटकः वातव्यः इति विप्रतिषिद्धम् . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {44/54} भाविनी खलु अस्य sa;nj;naa अभिप्रेता . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {45/54} सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {46/54} एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा sa;nj;naa भविष्यति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {47/54} अथ वा पुनः अस्तु नियमः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {48/54} ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {49/54} न एषः दोषः . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {50/54} आचार्यप्रवृत्तिः j;naapayati विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि aa;srayati . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {51/54} पुषादिद्युतादॢर्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {52/54} न एतत् अस्ति j;naapakam . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {53/54} अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 {54/54} यत् तर्हि अनुपसर्गात् वा इति विभाषाम् ;सास्ति . . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {1/128} किम् पुनः अयम् प्रत्ययनियमः : अनुदात्त:नितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {2/128} आहोस्वित् प्रकृत्यर्थनियमः : अनुदात्त:नितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {3/128} कः च अत्र vi;se.sa.h . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {4/128} तत्र प्रत्ययनियमे ;सेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {5/128} तत्र प्रत्ययनियमे ;सेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {6/128} ;सेषात् कर्तरि परस्मैपदम् इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {7/128} किम् कारणम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {8/128} परस्मैपदस्य अनिवृत्तत्वात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {9/128} प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {10/128} तत्र परस्मैपदम् प्राप्नोति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {11/128} तत्र ;सेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {12/128} ;सेषात् एव परस्मैपदम् भवति न अन्यतः इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {13/128} क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {14/128} क्यषः आत्मनेपदम् वक्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {15/128} लोहितायति लोहितायते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {16/128} किम् पुनः कारणम् न सिध्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {17/128} तस्य अन्यत्र नियमात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {18/128} तत् हि अन्यत्र नियम्यते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {19/128} उच्यते च न च प्राप्नोति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {20/128} तत् वचनात् भविष्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {21/128} अस्तु तर्हि प्रकृत्यर्थनियमः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {22/128} प्रकृत्यर्थनियमे अन्याभावः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {23/128} प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {24/128} अनुदात्त:नितः तृजादयः न प्राप्नुवन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {25/128} न एषः दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {26/128} anavakaa;saa.h तृजादयः उच्यन्ते च . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {27/128} ते वचनात् भविष्यन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {28/128} saavakaa;saa.h तृजादयः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {29/128} कः avakaa;sa.h . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {30/128} परस्मैपदिनः avakaa;sa.h . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {31/128} तत्र अपि नियमात् न प्राप्नुवन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {32/128} तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {33/128} तव्यादयः अपि anavakaa;saa.h . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {34/128} ते वचनात् भविष्यन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {35/128} चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {36/128} चिण् अपि वचनात् भविष्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {37/128} gha;n तर्हि भावकर्मणोः नियमात् न प्राप्नोति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {38/128} तत्र अपि प्रकृतम् कर्मग्रहणम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {39/128} क्व प्रकृतम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {40/128} अण् कर्मणि च इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {41/128} तत् वै तत्र upapadavi;se.sa.nam abhidheyavi;se.sa.nena च इह अर्थः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {42/128} न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {43/128} न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {44/128} न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {45/128} यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {46/128} ;साल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते upa;sp.r;syate च ;सालयः च भाव्यन्ते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {47/128} यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {48/128} न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {49/128} भवेत् द्रव्येषु एतत् एवम् स्यात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {50/128} ;सब्दः तु खलु येन येन vi;se.se.na अभिसम्बध्यते तस्य तस्य vi;se.saka.h भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {51/128} ;सेषवचनम् च . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {52/128} ;सेषग्रहणम् च कर्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {53/128} ;सेषात् कर्तरि परस्मैपदम् इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {54/128} किम् प्रयोजनम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {55/128} ;सेषनियमार्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {56/128} प्रकृतर्थौ नियतौ . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {57/128} प्रत्ययाः अनियताः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {58/128} ते ;सेषे अपि प्राप्नुवन्ति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {59/128} तत्र ;सेषग्रहणम् कर्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {60/128} ;सेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {61/128} कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {62/128} कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् ;सेषग्रहणम् कर्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {63/128} ;सेषात् ;सेषे इति वक्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {64/128} इह मा भूत् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {65/128} भिद्यते ku;suula.h स्वयम् एव इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {66/128} कतरस्मिन् पक्षे अयम् दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {67/128} प्रकृत्यर्थनियमे . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {68/128} प्रकृत्यर्थनियमे तावत् न दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {69/128} प्रकृत्यर्थौ नियतौ . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {70/128} प्रत्ययाः अनियताः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {71/128} तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {72/128} प्रत्ययनियमे तर्हि अयम् दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {73/128} प्रत्ययाः नियताः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {74/128} प्रकृत्यर्थौ अनियतौ . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {75/128} तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {76/128} कर्तृग्रहणात् च एषः दोषः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {77/128} प्रकृत्यर्थनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {78/128} कथम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {79/128} प्रकृतयर्थौ नियतौ . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {80/128} प्रत्ययाः अनियताः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {81/128} ततः वक्ष्यामि परस्मैपदम् भवति इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {82/128} तत् नियमार्थम् भविष्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {83/128} यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {84/128} तत् तर्हि प्रत्ययनियमे द्वितीयम् ;सेषग्रहणम् कर्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {85/128} न कर्तव्यम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {86/128} योगविभागः करिष्यते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {87/128} अनुदात्त:नितः आत्मनेपदम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {88/128} ततः भावकर्मणोः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {89/128} ततः कर्तरि . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {90/128} कर्तरि च आत्मनेपदम् भवति भावकर्मणोः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {91/128} ततः कर्क्मव्यतिहारे . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {92/128} कर्तरि इति एव . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {93/128} भावकर्मणोः इति निवृत्तम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {94/128} यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {95/128} एति जीवन्तम् आनन्दः . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {96/128} न अस्य किम् चित् रुजति इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {97/128} द्वितीयः योगविभागः करिष्यते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {98/128} अनुदात्त:नितः आत्मनेपदम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {99/128} ततः भावे . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {100/128} ततः कर्मणि . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {101/128} कर्मणि च आत्मनेपदम् भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {102/128} ततः कर्तरि . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {103/128} कर्तरि च आत्मनेपदम् भवति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {104/128} कर्मणि इति अनुवर्तते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {105/128} भावे इति निवृत्तम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {106/128} ततः कर्मव्यतिहारे . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {107/128} कर्तरि इति एव . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {108/128} कर्मणि इति निवृत्तम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {109/128} एवम् अपि ;सेषग्रहणम् कर्तव्यम् अनुपराभ्याम् k.r;na.h इति एवमर्थम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {110/128} इह मा भूत् अनुक्रियते स्वयम् एव . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {111/128} पराक्रियते स्वयम् एव . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {112/128} ननु च एतत् अपि योगविभागात् एव सिद्धम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {113/128} न सिध्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {114/128} अनन्तरा या प्राप्तिः सा योगविभागेन ;सक्या बाधितुम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {115/128} कुतः एतत् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {116/128} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {117/128} परा प्राप्तिः अप्रतिषिद्धा . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {118/128} तया भविष्यति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {119/128} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {120/128} न उत्सहते प्रतिषिद्धा सती बाधितुम् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {121/128} एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {122/128} तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {123/128} ;सेषात् कर्तरि कर्तरि इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {124/128} किमर्थम् इदम् कर्तरि कर्तरि इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {125/128} कर्ता एव यः कर्ता तत्र यथा स्यात् . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {126/128} कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {127/128} ततः अनुपराभ्याम् k.r;na.h . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 {128/128} कर्तरि कर्तरि इति एव . . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {1/24} क्रियाव्यतिर्हारे इति वक्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {2/24} कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {3/24} तत् तर्हि वक्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {4/24} न वक्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {5/24} क्रियाम् हि लोके कर्म इति उपचरन्ति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {6/24} काम् क्रियाम् करिष्यसि . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {7/24} किम् कर्म करिष्यसि इति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {8/24} एवम् अपि कर्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {9/24} कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {10/24} क्रिया अपि कृत्रिमम् कर्म . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {11/24} न सिध्यति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {12/24} कर्तुः ईप्सिततमम् कर्म इति उच्यते . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {13/24} कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {14/24} क्रिया अपि क्रियेप्सिततमा भवति . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {15/24} कया क्रियया . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {16/24} sampa;syatikriyayaa प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {17/24} इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् sampa;syati . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {18/24} सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {19/24} एवम् क्रिया अपि कृत्रिमम् कर्म . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {20/24} एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {21/24} तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {22/24} न वक्तव्यम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {23/24} इह कर्तरि व्यतिहारे इति इयता सिद्धम् . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 {24/24} सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति . . (1.3.14.2) P I.278.7 -21 R II.246 {1/27} अथ कर्तृग्रहणम् किमर्थम् . (1.3.14.2) P I.278.7 -21 R II.246 {2/27} कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् . (1.3.14.2) P I.278.7 -21 R II.246 {3/27} कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति . (1.3.14.2) P I.278.7 -21 R II.246 {4/27} इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः . (1.3.14.2) P I.278.7 -21 R II.246 {5/27} अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत . (1.3.14.2) P I.278.7 -21 R II.246 {6/27} तत्र कः दोषः . (1.3.14.2) P I.278.7 -21 R II.246 {7/27} तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः . (1.3.14.2) P I.278.7 -21 R II.246 {8/27} तत्र कः दोषः . (1.3.14.2) P I.278.7 -21 R II.246 {9/27} तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत . (1.3.14.2) P I.278.7 -21 R II.246 {10/27} व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति . (1.3.14.2) P I.278.7 -21 R II.246 {11/27} न वा अनन्तरस्य प्रतिषेधात् . (1.3.14.2) P I.278.7 -21 R II.246 {12/27} न वा एषः दोषः . (1.3.14.2) P I.278.7 -21 R II.246 {13/27} किम् कारणम् . (1.3.14.2) P I.278.7 -21 R II.246 {14/27} अनन्तरस्य प्रतिषेधात् . (1.3.14.2) P I.278.7 -21 R II.246 {15/27} अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् . (1.3.14.2) P I.278.7 -21 R II.246 {16/27} कुतः एतत् . (1.3.14.2) P I.278.7 -21 R II.246 {17/27} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.3.14.2) P I.278.7 -21 R II.246 {18/27} पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . (1.3.14.2) P I.278.7 -21 R II.246 {19/27} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . (1.3.14.2) P I.278.7 -21 R II.246 {20/27} न उत्सहते प्रतिषिद्धा सती बाधितुम् . (1.3.14.2) P I.278.7 -21 R II.246 {21/27} उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् . (1.3.14.2) P I.278.7 -21 R II.246 {22/27} न कर्तव्यम् . (1.3.14.2) P I.278.7 -21 R II.246 {23/27} क्रियते तत्र एव ;सेषात् कर्तरि परस्मैपदम् इति . (1.3.14.2) P I.278.7 -21 R II.246 {24/27} द्वितीयम् कर्तृग्रहणम् कर्तव्यम् . (1.3.14.2) P I.278.7 -21 R II.246 {25/27} किम् प्रयोजनम् . (1.3.14.2) P I.278.7 -21 R II.246 {26/27} कर्ता एव यः कर्ता तत्र यथा स्यात् . (1.3.14.2) P I.278.7 -21 R II.246 {27/27} कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति . . (1.3.15) P I.278.23 - 279.3 R II.247 {1/9} प्रतिषेधे हसादीनाम् उपस:न्ख्यानम् . (1.3.15) P I.278.23 - 279.3 R II.247 {2/9} प्रतिषेधे हसादीनाम् उपस:न्ख्यानम् कर्तव्यम् . (1.3.15) P I.278.23 - 279.3 R II.247 {3/9} व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति . (1.3.15) P I.278.23 - 279.3 R II.247 {4/9} हरिवह्योः अप्रतिषेधः . (1.3.15) P I.278.23 - 279.3 R II.247 {5/9} हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् . (1.3.15) P I.278.23 - 279.3 R II.247 {6/9} सम्प्रहरन्ते राजानः . (1.3.15) P I.278.23 - 279.3 R II.247 {7/9} संविवहन्ते गर्गैः इति . (1.3.15) P I.278.23 - 279.3 R II.247 {8/9} न वहिः गत्यर्थः . (1.3.15) P I.278.23 - 279.3 R II.247 {9/9} de;saantarapraapa.nakriya.h वहिः . . (1.3.16) P I.279.5 R II.248 {1/4} प्ररस्परोपपदात् च . (1.3.16) P I.279.5 R II.248 {2/4} प्ररस्परोपपदात् च इति वक्तव्यम् . (1.3.16) P I.279.5 R II.248 {3/4} परस्परस्य व्यतिलुनन्ति . (1.3.16) P I.279.5 R II.248 {4/4} परस्परस्य व्यतिपुनन्ति . . (1.3.19) P I.279.9 - 13 R II.248 - 249 {1/7} उपसर्गग्रहणम् कर्तव्यम् . (1.3.19) P I.279.9 - 13 R II.248 - 249 {2/7} परा जयति सेना इति . (1.3.19) P I.279.9 - 13 R II.248 - 249 {3/7} तत् तर्हि वक्तव्यम् . (1.3.19) P I.279.9 - 13 R II.248 - 249 {4/7} न वक्तव्यम् . (1.3.19) P I.279.9 - 13 R II.248 - 249 {5/7} यदि अपि तावत् अयम् paraa;sabda.h दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु vi;sabda.h अदृष्टापचारः उपसर्गः एव . (1.3.19) P I.279.9 - 13 R II.248 - 249 {6/7} तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् . (1.3.19) P I.279.9 - 13 R II.248 - 249 {7/7} तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न a;sva.h न गर्दभः . . (1.3.20) P I.279.15 - 23 R II.249 - 250 {1/14} आ:नः दः अव्यसनक्रियस्य . (1.3.20) P I.279.15 - 23 R II.249 - 250 {2/14} आ:नः दः अव्यसनक्रियस्य इति वक्तव्यम् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {3/14} इह अपि यथा स्यात् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {4/14} विपादिकाम् व्याददाति . (1.3.20) P I.279.15 - 23 R II.249 - 250 {5/14} कूलम् व्याददाति इति . (1.3.20) P I.279.15 - 23 R II.249 - 250 {6/14} तत् तर्हि वक्तव्यम् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {7/14} न वक्तव्यम् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {8/14} इह आ:नः दः अनास्ये इति इयता सिद्धम् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {9/14} सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {10/14} यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि . (1.3.20) P I.279.15 - 23 R II.249 - 250 {11/14} स्वा:न्गकर्मात् च . (1.3.20) P I.279.15 - 23 R II.249 - 250 {12/14} स्वा:न्गकर्मात् च इति वक्तव्यम् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {13/14} इह मा भूत् . (1.3.20) P I.279.15 - 23 R II.249 - 250 {14/14} व्याददते पिपीलिकाः पत:न्गमुखम् इति . . (1.3.21) P I.280.2 - 20 R II.251 - 253 {1/35} उपसर्गग्रहणम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {2/35} इह मा भूत् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {3/35} अनु क्रीडति माणवकम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {4/35} समः अकूजने . (1.3.21) P I.280.2 - 20 R II.251 - 253 {5/35} समः अकूजने इति वक्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {6/35} इह मा भूत् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {7/35} स:न्क्रीडन्ति ;सकटानि . (1.3.21) P I.280.2 - 20 R II.251 - 253 {8/35} आगमेः क्षमायाम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {9/35} आगमेः क्षमायाम् उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {10/35} आगमयस्व तावत् माणव्क . (1.3.21) P I.280.2 - 20 R II.251 - 253 {11/35} ;सिक्षेः jij;naasaayaam . (1.3.21) P I.280.2 - 20 R II.251 - 253 {12/35} ;सिक्षेः jij;naasaayaam उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {13/35} विद्यासु ;सिक्षते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {14/35} धनुषि ;सिक्षते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {15/35} किरतेः हर्षजीविकाकुलायकरणेषु . (1.3.21) P I.280.2 - 20 R II.251 - 253 {16/35} किरतेः हर्षजीविकाकुलायकरणेषु उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {17/35} अपस्किरते वृषभः हृष्टः . (1.3.21) P I.280.2 - 20 R II.251 - 253 {18/35} अपस्किरते कुक्कुटः भक्षार्थी . (1.3.21) P I.280.2 - 20 R II.251 - 253 {19/35} अपस्किरते ;स्वा aa;srayaarthii . (1.3.21) P I.280.2 - 20 R II.251 - 253 {20/35} हरतेः गतताच्छील्ये . (1.3.21) P I.280.2 - 20 R II.251 - 253 {21/35} हरतेः गतताच्छील्ये उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {22/35} पैतृकम् a;svaa.h अनुहरन्ते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {23/35} मातृकम् गावः अनुहरन्ते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {24/35} आ:नि नुप्रच्छ्योः . (1.3.21) P I.280.2 - 20 R II.251 - 253 {25/35} आ:नि नुप्रच्छ्योः उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {26/35} आनुते ;सृगालः . (1.3.21) P I.280.2 - 20 R II.251 - 253 {27/35} आपृच्छते गुरुम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {28/35} aa;si.si नाथः . (1.3.21) P I.280.2 - 20 R II.251 - 253 {29/35} aa;si.si नाथः उपस:न्ख्यनम् कर्तव्यम् . (1.3.21) P I.280.2 - 20 R II.251 - 253 {30/35} सर्पिषः नाथते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {31/35} मधुनः नाथते . (1.3.21) P I.280.2 - 20 R II.251 - 253 {32/35} ;सपः उपलम्भने . (1.3.21) P I.280.2 - 20 R II.251 - 253 {33/35} ;सपः upalambhane upasa:nkhyanam kartavyam . (1.3.21) P I.280.2 - 20 R II.251 - 253 {34/35} devadattaaya ;sapate . (1.3.21) P I.280.2 - 20 R II.251 - 253 {35/35} yaj;nadattaaya ;sapate . . (1.3.22) P I.280.22 - 24 R II.253 {1/5} aa:नः स्थः pratij;naane . (1.3.22) P I.280.22 - 24 R II.253 {2/5} आ:नः स्थः pratij;naane इति वक्तव्यम् . (1.3.22) P I.280.22 - 24 R II.253 {3/5} अस्तिम् सकारम् आतिष्ठते . (1.3.22) P I.280.22 - 24 R II.253 {4/5} आगमौ गुणवृद्धी आतिष्ठते . (1.3.22) P I.280.22 - 24 R II.253 {5/5} विकारौ गुणवृद्धी आतिष्ठते . . (1.3.24) P I.281.2 - 3 R II.253 {1/4} उदः ईहायाम् . (1.3.24) P I.281.2 - 3 R II.253 {2/4} उदः ईहायाम् इति वक्तव्यम् . (1.3.24) P I.281.2 - 3 R II.253 {3/4} इह मा भूत् . (1.3.24) P I.281.2 - 3 R II.253 {4/4} उत्तिष्ठति सेना इति . . (1.3.25) P I.281.5 - 17 R II.254 {1/23} उपात् पूजास:न्गतकरणयोः . (1.3.25) P I.281.5 - 17 R II.254 {2/23} उपात् पूजास:न्गतकरणयोः इति वक्तव्यम् . (1.3.25) P I.281.5 - 17 R II.254 {3/23} आदित्यम् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {4/23} चन्द्रमसम् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {5/23} स:न्गतकरणे . (1.3.25) P I.281.5 - 17 R II.254 {6/23} रथिकान् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {7/23} a;svaarohaan उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {8/23} बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् . (1.3.25) P I.281.5 - 17 R II.254 {9/23} pa;sya वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {10/23} मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् . (1.3.25) P I.281.5 - 17 R II.254 {11/23} एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति . (1.3.25) P I.281.5 - 17 R II.254 {12/23} अपरः आह : उपात् देवपूजास:न्गतकरणमित्रकरणपथिषु इति वक्तव्यम् . (1.3.25) P I.281.5 - 17 R II.254 {13/23} स:न्गतकरणे उदाहृतम् . (1.3.25) P I.281.5 - 17 R II.254 {14/23} मित्रकरणे . (1.3.25) P I.281.5 - 17 R II.254 {15/23} रथिकान् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {16/23} a;svaarohaan उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {17/23} पथि . (1.3.25) P I.281.5 - 17 R II.254 {18/23} अयम् पन्थाः स्रुघ्नम् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {19/23} अयम् पन्थाः साकेतम् उपतिष्थते . (1.3.25) P I.281.5 - 17 R II.254 {20/23} वा लिप्सायाम् . (1.3.25) P I.281.5 - 17 R II.254 {21/23} वा लिप्सायाम् इति वक्तव्यम् . (1.3.25) P I.281.5 - 17 R II.254 {22/23} भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते . (1.3.25) P I.281.5 - 17 R II.254 {23/23} भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {1/19} अकर्मकात् इति एव . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {2/19} उत् तपति सुवर्णम् सुवर्णकारः . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {3/19} स्वा:न्गकर्मकात् च . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {4/19} स्वा:न्गकर्मकात् च इति वक्तव्यम् . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {5/19} उत्तपते पाणी . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {6/19} वितपते पाणी . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {7/19} उत्तपते पृष्ठम् . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {8/19} वितपते पृष्ठम् . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {9/19} अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {10/19} निष्टप्यते इति . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {11/19} किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {12/19} तपिः अयम् अकर्मकः . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {13/19} अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {14/19} न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {15/19} यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {16/19} तत् यथा . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {17/19} नदीवहति इति अकर्मकः . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {18/19} भारम् वहति इति सकर्मकः . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 {19/19} तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् . . (1.3.28) P I.282.7 - 9 R II.256 {1/7} अकर्मकात् इति एव . (1.3.28) P I.282.7 - 9 R II.256 {2/7} आयच्छति रज्जुम् कूपात् . (1.3.28) P I.282.7 - 9 R II.256 {3/7} आहन्ति वृषलम् पादेन . (1.3.28) P I.282.7 - 9 R II.256 {4/7} स्वा:न्गकर्मकात् च . (1.3.28) P I.282.7 - 9 R II.256 {5/7} स्वा:न्गकर्मकात् च इति वक्तव्यम् . (1.3.28) P I.282.7 - 9 R II.256 {6/7} आयच्छते पाणी . (1.3.28) P I.282.7 - 9 R II.256 {7/7} आहते उदरम् इति . . (1.3.29) P I.282.11 - 18 R II.256 -257 {1/15} समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपस:न्ख्यानम् . (1.3.29) P I.282.11 - 18 R II.256 -257 {2/15} समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपस:न्ख्यानम् कर्तव्यम् . (1.3.29) P I.282.11 - 18 R II.256 -257 {3/15} संवित्ते सम्पृच्छते संस्वरते . (1.3.29) P I.282.11 - 18 R II.256 -257 {4/15} arti;srud.r;sibhya.h च . (1.3.29) P I.282.11 - 18 R II.256 -257 {5/15} arti;srud.r;sibhya.h च इति वक्तव्यम् . (1.3.29) P I.282.11 - 18 R II.256 -257 {6/15} म समृत मा समृषाताम् मा समृषत . (1.3.29) P I.282.11 - 18 R II.256 -257 {7/15} arti . (1.3.29) P I.282.11 - 18 R II.256 -257 {8/15} ;sru . (1.3.29) P I.282.11 - 18 R II.256 -257 {9/15} sa.m;sr.nute . (1.3.29) P I.282.11 - 18 R II.256 -257 {10/15} d.r;si . (1.3.29) P I.282.11 - 18 R II.256 -257 {11/15} sampa;syate . (1.3.29) P I.282.11 - 18 R II.256 -257 {12/15} upasargaat अस्यत्यूह्योः वावचनम् . (1.3.29) P I.282.11 - 18 R II.256 -257 {13/15} उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् . (1.3.29) P I.282.11 - 18 R II.256 -257 {14/15} निरस्यति निरस्यते . (1.3.29) P I.282.11 - 18 R II.256 -257 {15/15} समूहति समूहते . . (1.3.40) P I.282.20 - 21 R II.257 {1/4} ज्योतिषाम् उद्गमने . (1.3.40) P I.282.20 - 21 R II.257 {2/4} ज्योतिषाम् उद्गमने इति वक्तव्यम् . (1.3.40) P I.282.20 - 21 R II.257 {3/4} इह मा भूत् . (1.3.40) P I.282.20 - 21 R II.257 {4/4} आक्रामति धूमः हर्म्यतलम् इति . . (1.3.48) P I.283.2 - 11 R II.257 - 258 {1/19} व्यक्तवाचाम् इति किमर्थम् . (1.3.48) P I.283.2 - 11 R II.257 - 258 {2/19} वरतनु सम्प्रवदन्ति कुक्कुटाः . (1.3.48) P I.283.2 - 11 R II.257 - 258 {3/19} व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति . (1.3.48) P I.283.2 - 11 R II.257 - 258 {4/19} एते अपि हि व्यक्तवाचः . (1.3.48) P I.283.2 - 11 R II.257 - 258 {5/19} आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति . (1.3.48) P I.283.2 - 11 R II.257 - 258 {6/19} एवम् तर्हि व्यक्तवाचाम् इति उच्यते . (1.3.48) P I.283.2 - 11 R II.257 - 258 {7/19} सर्वे एव हि व्यक्तवाचः . (1.3.48) P I.283.2 - 11 R II.257 - 258 {8/19} तत्र प्रकर्षगतिः vij;naasyate . (1.3.48) P I.283.2 - 11 R II.257 - 258 {9/19} साधीयः ये व्यक्तवाचः इति . (1.3.48) P I.283.2 - 11 R II.257 - 258 {10/19} के च साधीयः . (1.3.48) P I.283.2 - 11 R II.257 - 258 {11/19} येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . (1.3.48) P I.283.2 - 11 R II.257 - 258 {12/19} न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . (1.3.48) P I.283.2 - 11 R II.257 - 258 {13/19} एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते . (1.3.48) P I.283.2 - 11 R II.257 - 258 {14/19} आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति . (1.3.48) P I.283.2 - 11 R II.257 - 258 {15/19} न एवम् ते आहुः . (1.3.48) P I.283.2 - 11 R II.257 - 258 {16/19} अनुकरणम् एतत् तेषाम् . (1.3.48) P I.283.2 - 11 R II.257 - 258 {17/19} अथ वा न एवम् vij;naayate व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति . (1.3.48) P I.283.2 - 11 R II.257 - 258 {18/19} कथम् तर्हि . (1.3.48) P I.283.2 - 11 R II.257 - 258 {19/19} व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति . . (1.3.51) P I.283.13 - 15 R II.258 {1/6} अवाद् ग्रः गिरतेः . (1.3.51) P I.283.13 - 15 R II.258 {2/6} अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् . (1.3.51) P I.283.13 - 15 R II.258 {3/6} गृणातेः मा भूत् . (1.3.51) P I.283.13 - 15 R II.258 {4/6} तत् तर्हि वक्तव्यम् . (1.3.51) P I.283.13 - 15 R II.258 {5/6} न वक्तव्यम् प्रयोगाभावात् . (1.3.51) P I.283.13 - 15 R II.258 {6/6} अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति . . (1.3.54) P I.283.17 - 22 R II.258 - 259 {1/8} तृतीयायुक्तात् इति किमर्थम् . (1.3.54) P I.283.17 - 22 R II.258 - 259 {2/8} उभौ लोकौ ca;ncarasi इमम् च अमुम् च देवल . (1.3.54) P I.283.17 - 22 R II.258 - 259 {3/8} तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति . (1.3.54) P I.283.17 - 22 R II.258 - 259 {4/8} अत्र अपि हि तृतीयया योगः . (1.3.54) P I.283.17 - 22 R II.258 - 259 {5/8} एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः . (1.3.54) P I.283.17 - 22 R II.258 - 259 {6/8} तत्र प्रकर्षगतिः vij;naasyate : साधीयः यत्र तृतीयया योगः इति . (1.3.54) P I.283.17 - 22 R II.258 - 259 {7/8} क्व च साधीयः . (1.3.54) P I.283.17 - 22 R II.258 - 259 {8/8} यत्र तृतीयया योगः ;स्रूयते . . (1.3.55) P I.284.2 - 8 R II.259 - 260 {1/11} सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते . (1.3.55) P I.284.2 - 8 R II.259 - 260 {2/11} कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् . (1.3.55) P I.284.2 - 8 R II.259 - 260 {3/11} एवम् तर्हि a;si.s.tavyavahaare अनेन तृतीया च विधीयते आत्मनेपदम् च . (1.3.55) P I.284.2 - 8 R II.259 - 260 {4/11} दास्या सम्प्रयच्छते . (1.3.55) P I.284.2 - 8 R II.259 - 260 {5/11} वृषल्या सम्प्रच्छते . (1.3.55) P I.284.2 - 8 R II.259 - 260 {6/11} यः हि ;सिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् . (1.3.55) P I.284.2 - 8 R II.259 - 260 {7/11} यदि एवम् न अर्थः अनेन योगेन . (1.3.55) P I.284.2 - 8 R II.259 - 260 {8/11} केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च . (1.3.55) P I.284.2 - 8 R II.259 - 260 {9/11} सहयुक्ते तृतीया स्यात् व्यतिहारे त:नः विधिः . (1.3.55) P I.284.2 - 8 R II.259 - 260 {10/11} सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति . (1.3.55) P I.284.2 - 8 R II.259 - 260 {11/11} कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् . . (1.3.56) P I.284.10 - 12 R II.260 {1/6} इह कस्मात् न भवति . (1.3.56) P I.284.10 - 12 R II.260 {2/6} स्वम् ;साटकान्तम् उपयच्छति इति . (1.3.56) P I.284.10 - 12 R II.260 {3/6} अस्वम् यदा स्वम् करोति तदा भवितव्यम् . (1.3.56) P I.284.10 - 12 R II.260 {4/6} यदि एवम् स्वीकरणे इति प्राप्नोति . (1.3.56) P I.284.10 - 12 R II.260 {5/6} विचित्राः तद्धितवृत्तयः . (1.3.56) P I.284.10 - 12 R II.260 {6/6} न अतः तद्धितः उत्पद्यते . . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {1/16} अनोः j;na.h प्रतिषेधे सकर्मकवचनम् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {2/16} अनोः j;na.h प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {3/16} इह म भूत् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {4/16} औषधस्य anujij;naasate इति . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {5/16} न वा अकर्मकस्य उत्तरेण विधानात् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {6/16} न वा कर्तव्यम् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {7/16} किम् कारणम् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {8/16} अकर्मकस्य उत्तरेण विधानात् . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {9/16} अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {10/16} प्रतिषेधः पूर्वस्य च . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {11/16} पूर्वस्य च अयम् प्रतिषेधः . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {12/16} सः च सकर्मकार्थः आरम्भः . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {13/16} कथम् पुनः j;naayate पूर्वय्स अयम् प्रतिषेधः इति . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {14/16} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {15/16} कथम् पुनः j;naayate सकर्मकार्थः आरम्भः इति . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 {16/16} अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः vij;naayate . . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {1/36} ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदाभावः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {2/36} ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदस्य अभावः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {3/36} ;सीयते ;सीयेते ;सीयन्ते . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {4/36} किम् च भोः ;सदेः ;सित् परस्मैपदेषु इति उच्यते . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {5/36} न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु vij;naayate . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {6/36} कथम् अनुदात्त:नितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा ;सेषात् कर्तरि परस्मैपदम् उच्यते . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {7/36} एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च vij;naayate . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {8/36} कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा ;सेषात् कर्तरि परस्मैपदम् वक्तुम् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {9/36} किम् तर्हि . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {10/36} avi;se.se.na सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य ;सेषात् कर्तरि परस्मैपदम् इति उच्यते . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {11/36} एवम् अपि parasmaipadaa;sraya.h भवति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {12/36} कथम् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {13/36} इदम् तावद् अयम् प्रष्टव्यः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {14/36} यदि इदम् न उच्येत किम् इह स्यात् इति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {15/36} परस्मैपदम् इति आह . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {16/36} परस्मैपदम् इति चेत् parasmaipadaa;sraya.h भवति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {17/36} सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {18/36} सिद्धम् एतत् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {19/36} कथम् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {20/36} ;सदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {21/36} सिध्यति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {22/36} सूत्रम् तर्हि भिद्यते . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {23/36} यथान्यासम् एव अस्तु . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {24/36} ननु च उक्तम् ;सदेः ;सितः parasmaipadaa;srayatvaat आत्मनेपदाभावः इति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {25/36} न एषः दोषः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {26/36} ;सितः इति न एषा pa;ncamii . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {27/36} का तर्हि . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {28/36} सम्बन्धषष्ठी . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {29/36} ;सितः यः ;सदिः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {30/36} कः च ;सितः ;सदिः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {31/36} प्रकृतिः . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {32/36} ;सदेः ;सित्प्रकृतेः इति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {33/36} अथ वा आह अयम् ;सदेः ;सितः इति न च ;सदिः ;सित् अस्ति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {34/36} ते एवम् vij;naasyaama.h ;सदेः ;सिद्विषयात् इति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {35/36} अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 {36/36} विकरणः हि इह aa;sriiyate ;सितः इति . . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {1/67} उपसर्गपूर्वनियमे अड्व्यवाये उपस:न्ख्यानम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {2/67} उपसर्गपूर्वस्य नियमे अड्व्यवाये उपस:न्ख्यानम् कर्तव्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {3/67} nyavi;sata व्यक्रीणीत . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {4/67} किम् पुनः कारणात् न सिध्यति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {5/67} अटा व्यवहितत्वात् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {6/67} ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {7/67} न सिध्यति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {8/67} a:न्गस्य हि अट् उच्यते विकरणान्तम् च a:न्गम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {9/67} सः असौ स:न्घातभक्तः न ;सक्यः धातुग्रहणेन ग्रहीतुम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {10/67} एवम् तर्हि इदम् इह सम्प्रधार्यम् : अट् क्रियताम् विकरणः इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {11/67} किम् अत्र कर्तव्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {12/67} परत्वात् अट् आगमः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {13/67} नित्याः विकरणाः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {14/67} कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {15/67} अट् अपि नित्यः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {16/67} कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {17/67} अनित्यः अट् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {18/67} अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {19/67} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {20/67} एवम् तर्हि इदम् इह सम्प्रधार्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {21/67} अट् क्रियताम् laade;sa.h इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {22/67} किम् अत्र कर्तव्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {23/67} परत्वात् अट् आगमः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {24/67} नित्यः laade;sa.h . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {25/67} कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {26/67} नित्यत्वात् laade;sasya आत्मनेपदे एव अडागमः भविष्यति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {27/67} नित्यत्वात् laade;sasya आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {28/67} नित्यत्वात् laade;sasya आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {29/67} अट् अपि नित्यनिमित्तः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {30/67} कृते अपि lade;se प्राप्नोति अकृते अपि प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {31/67} अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {32/67} तस्मात् उपस:न्ख्यानम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {33/67} तस्मात् उपस:न्ख्यानम् कर्तव्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {34/67} न कर्तव्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {35/67} अन्तर:न्गः तर्हि laade;sa.h . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {36/67} न एतत् विवदामहे अन्तर:न्गः न अन्तर:न्गः इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {37/67} अस्तु अयम् नित्यः अन्तर:न्गः च . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {38/67} अत्र खलु laade;se कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : विकरणाः अट् आगमः नियमः इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {39/67} तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {40/67} तत् तु न लभ्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {41/67} अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {42/67} तत् तु न लभ्यम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {43/67} किम् कारणम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {44/67} आ:न्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {45/67} अडाड्भ्याम् अपि अन्यत् आ:न्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {46/67} तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {47/67} ननु च ऋच्छिभावे कृते ;सब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {48/67} पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {49/67} न एषः दोषः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {50/67} यत् तावत् उच्यते आ:न्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {51/67} भवेत् सिद्धम् यत्र विकरणाः नित्याः आ:न्गम् अनित्यम् तत्र आ:न्गात् पूर्वम् विकरणाः स्युः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {52/67} यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आ:न्गम् तावत् भवति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {53/67} यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आ:न्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {54/67} अस्तु अत्र आट् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {55/67} आटि कृते साट्कस्य ऋच्छिभावे कृते ;सब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {56/67} ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {57/67} न एषः दोषः . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {58/67} चक्रकेषु इष्टतः व्यवस्था . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {59/67} अथ वा नेः इति न एषा pa;ncamii . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {60/67} का तर्हि . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {61/67} vi;se.sa.na.sa.s.thii . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {62/67} नेः यः vi;si.h . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {63/67} कः च नेः vi;si.h . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {64/67} vi;se.sya.h . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {65/67} व्यवहितः च अपि ;सक्यते vi;se.sayitum . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {66/67} अथ वा निः अपि पदम् vi;si.h अपि पदम् .पदविधिः च समर्थामाम् . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 {67/67} व्यवहिते अपि सामर्थ्यम् भवति . . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {1/22} किम् इदम् पूर्वग्रहणम् सनपेक्षम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {2/22} प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {3/22} आहोस्वित् योगापेक्षम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {4/22} प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {5/22} किम् च अतः . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {6/22} यदि सनपेक्षम् निमित्तम् avi;se.sitam भवति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {7/22} पूर्ववत् सनः न j;naayate किमन्तात् भवितव्यम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {8/22} अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {9/22} बुभुक्षते उपयुयुक्षते इति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {10/22} यथा इच्छसि तथा अस्तु . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {11/22} अस्तु तावत् सनपेक्षम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {12/22} ननु च उक्तम् निमित्तम् avi;se.sitam भवति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {13/22} निमित्तम् च vi;se.sitam . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {14/22} कथम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {15/22} सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {16/22} पूर्ववत् सनः आत्मनेपदम् भवति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {17/22} कुतः सनः इति . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {18/22} अथ वा पुनः अस्तु योगापेक्षम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {19/22} ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {20/22} विधिः च प्रकॢप्तः . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {21/22} कथम् . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 {22/22} उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते . . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {1/50} किमर्थम् पुनः इदम् उच्यते . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {2/50} पूर्ववत् सनः इति ;सदिम्रियत्यर्थम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {3/50} ;सदिम्रियत्यर्थः अयम् आरम्भः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {4/50} ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {5/50} इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {6/50} इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {7/50} ;si;sitsati मुमूर्षति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {8/50} कथम् पुनः पूर्ववत् सनः इति अनेन ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः ;सक्यः vij;naatum . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {9/50} vatinirde;sa.h अयम् कामचारः च vatinirde;se vaakya;se.sam समर्थयितुम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {10/50} तत् यथा : u;siinaravat मद्रेषु यवाः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {11/50} सन्ति न सन्ति इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {12/50} मातृवत् अस्याः कलाः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {13/50} सन्ति न सन्ति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {14/50} एवम् इह अपि पूर्ववत् भवति न भवति इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {15/50} न भवति इति vaakya;se.sam समर्थयिष्यामहे . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {16/50} यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {17/50} यदि तर्हि ;सदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {18/50} आसिसिषते ;si;sayi.sate . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {19/50} अथ विध्यर्थः ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {20/50} यथा इच्छसि तथा अस्तु . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {21/50} अस्तु तावत् प्रतिषेधार्थः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {22/50} ननु च उक्तम् विधिः न प्रकल्पते इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {23/50} विधिः च प्रकॢप्तः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {24/50} कथम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {25/50} एतत् एव j;naapayati सनन्तात् आत्मनेपदम् भवति इति यत् अयम् ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् ;सास्ति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {26/50} अथ वा पुनः अस्तु विध्यर्थः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {27/50} ननु च उक्तम् ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {28/50} न एषः दोषः . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {29/50} प्रकृतम् सनः न इति अनुवर्तिष्यते . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {30/50} क्व प्रकृतम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {31/50} j;naa;srusm.rd.r;saam सनः न अनोः j;na.h . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {32/50} सकर्मकात् सनः न . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {33/50} प्रत्या:न्भ्याम् ;स्रुवः सनः न . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {34/50} ;सदेः ;सितः सनः न . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {35/50} म्रियतेः लु:न्लि:नोः च सनः न इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {36/50} इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {37/50} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् avi;se.sitam भवति इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {38/50} न एव वा पुनः अत्र ;सदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {39/50} किम् कारणम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {40/50} ;सदेः ;सितः इति उच्यते न च ;सदिः एव आत्मनेपदस्य निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {41/50} किम् तर्हि . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {42/50} ;सित् अपि निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {43/50} अथ अपि ;सदिः एव ;सित्परः तु निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {44/50} न च अयम् सन्परः ;सित्परः भवति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {45/50} यत्र तर्हि ;सित् न aa;sriiyate म्रियतेः लु:न्लि:नोः च इति . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {46/50} अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {47/50} किम् तर्हि . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {48/50} लु:न्लि:नौ अपि निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {49/50} अथ अपि म्रियतिः एव लु:न्लि:न्परः तु निमित्तम् . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 {50/50} न च अयम् सन्परः लु:न्लि:न्परः भवति . . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {1/27} किम् पुनः पूर्वस्य यत् aatmanepadadar;sanam तत् सनन्तस्य अपि atidi;syate . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {2/27} एवम् भवितुम् अर्हति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {3/27} पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {4/27} पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {5/27} गुपादीनाम् न प्राप्नोति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {6/27} जुगुप्सते मीमांसते इति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {7/27} न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् pa;syaama.h . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {8/27} सिद्धम् तु पूर्वस्य लि:ngaatide;saat . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {9/27} सिद्धम् एतत् . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {10/27} कथम् . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {11/27} पूर्वस्य यत् आत्मनेपदलि:न्गम् तत् सनन्तस्य अपि atidi;syate . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {12/27} k.r;naadi.su तु लि:न्गप्रतिषेधः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {13/27} k.r;naadi.su तु लि:न्गप्रतिषेधः वक्तव्यः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {14/27} अनुचिकीर्षति पराचिकीर्षति इति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {15/27} अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {16/27} ननु च उक्तम् पूर्वस्य aatmanepadadar;sanaat सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {17/27} न एषः दोषः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {18/27} अनुबन्धकरणसामर्थ्यात् भविष्यति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {19/27} अथ वा अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {20/27} तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {21/27} यदि अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {22/27} न एषः दोषः . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {23/27} अवयवे कृतम् लि:न्गम् कस्य समुदायस्य vi;se.sakam भवति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {24/27} यम् समुदायम् यः अवयवः न व्यभिचरति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {25/27} सनम् च न व्यभिचरति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {26/27} णिचम् पुनः व्यभिचरति . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 {27/27} तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् गोः एव vi;se.sakam भवति न गोमण्डलस्य . . (1.3.62.4) P I.289.9 - 21 R II.273 {1/23} प्रत्ययग्रहणम् णिजर्थम् . (1.3.62.4) P I.289.9 - 21 R II.273 {2/23} प्रत्ययस्य ग्रहणम् कर्तव्यम् . (1.3.62.4) P I.289.9 - 21 R II.273 {3/23} पूर्ववत् प्रत्ययात् इति वक्तव्यम् . (1.3.62.4) P I.289.9 - 21 R II.273 {4/23} किम् प्रयोजनम् . (1.3.62.4) P I.289.9 - 21 R II.273 {5/23} णिजर्थम् . (1.3.62.4) P I.289.9 - 21 R II.273 {6/23} णिजन्तात् अपि यथा स्यात् इति . (1.3.62.4) P I.289.9 - 21 R II.273 {7/23} आकुस्मयते विकुस्मयते हृणीयते महीयते इति . (1.3.62.4) P I.289.9 - 21 R II.273 {8/23} तत्र कः दोषः . (1.3.62.4) P I.289.9 - 21 R II.273 {9/23} तत्र हेतुमण्णिचः प्रतिषेधः . (1.3.62.4) P I.289.9 - 21 R II.273 {10/23} तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः . (1.3.62.4) P I.289.9 - 21 R II.273 {11/23} आसयति ;साययति . (1.3.62.4) P I.289.9 - 21 R II.273 {12/23} सूत्रम् च भिद्यते . (1.3.62.4) P I.289.9 - 21 R II.273 {13/23} यथान्यासम् एव अस्तु . (1.3.62.4) P I.289.9 - 21 R II.273 {14/23} कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति . (1.3.62.4) P I.289.9 - 21 R II.273 {15/23} अनुबन्धकरणसामर्थ्यात् भविष्यति . (1.3.62.4) P I.289.9 - 21 R II.273 {16/23} अथ वा अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . (1.3.62.4) P I.289.9 - 21 R II.273 {17/23} तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति . (1.3.62.4) P I.289.9 - 21 R II.273 {18/23} यदि अवयवे कृतम् लि:न्गम् समुदायस्य vi;se.sakam भवति हृणीययति महीययति अत्र अपि प्राप्नोति . (1.3.62.4) P I.289.9 - 21 R II.273 {19/23} अवयवे कृतम् लि:न्गम् कस्य समुदायस्य vi;se.sakam भवति . (1.3.62.4) P I.289.9 - 21 R II.273 {20/23} यम् समुदायम् यः अवयवः न व्यभिचरति . (1.3.62.4) P I.289.9 - 21 R II.273 {21/23} यकम् च न व्यभिचरति . (1.3.62.4) P I.289.9 - 21 R II.273 {22/23} णिचम् तु व्यभिचरति . (1.3.62.4) P I.289.9 - 21 R II.273 {23/23} तत् यथा गोः सक्थनि कर्णे वा कृतम् लि:न्गम् गोः एव vi;se.sakam भवति न गोमण्डलस्य . . (1.3.63) P I.289.23 - 290.6 R II.274 {1/23} k.r;ngraha.nam किमर्थम् . (1.3.63) P I.289.23 - 290.6 R II.274 {2/23} इह मा भूत् . (1.3.63) P I.289.23 - 290.6 R II.274 {3/23} ईहामास ईहामासतुः ईहामासुः . (1.3.63) P I.289.23 - 290.6 R II.274 {4/23} कथम् च अत्र अस्तेः अनुप्रयोगः भवति . (1.3.63) P I.289.23 - 290.6 R II.274 {5/23} प्रत्याहारग्रहणम् तत्र vij;naayate . (1.3.63) P I.289.23 - 290.6 R II.274 {6/23} कथम् पुनः j;naayate तत्र प्रत्याहारग्रहणम् इति . (1.3.63) P I.289.23 - 290.6 R II.274 {7/23} इह k.r;ngraha.naat . (1.3.63) P I.289.23 - 290.6 R II.274 {8/23} इह कस्मात् प्रत्याहारग्रहणम् न भवति . (1.3.63) P I.289.23 - 290.6 R II.274 {9/23} इह एव k.r;ngraha.naat . (1.3.63) P I.289.23 - 290.6 R II.274 {10/23} अथ इह कस्मात् न भवति . (1.3.63) P I.289.23 - 290.6 R II.274 {11/23} उदुम्भाम् चकार उदुब्जाम् चकार . (1.3.63) P I.289.23 - 290.6 R II.274 {12/23} ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् pa;syaama.h . (1.3.63) P I.289.23 - 290.6 R II.274 {13/23} न ब्रूमः अनेन इति . (1.3.63) P I.289.23 - 290.6 R II.274 {14/23} किम् तर्हि . (1.3.63) P I.289.23 - 290.6 R II.274 {15/23} svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . (1.3.63) P I.289.23 - 290.6 R II.274 {16/23} न एषः दोषः . (1.3.63) P I.289.23 - 290.6 R II.274 {17/23} इह नियमार्थम् भविष्यति . (1.3.63) P I.289.23 - 290.6 R II.274 {18/23} आम्प्रत्ययवत् एव इति . (1.3.63) P I.289.23 - 290.6 R II.274 {19/23} यदि नियमार्थम् विधिः न प्रकल्पते . (1.3.63) P I.289.23 - 290.6 R II.274 {20/23} ईहाम् चक्रे ऊहाम् चक्रे इति . (1.3.63) P I.289.23 - 290.6 R II.274 {21/23} विधिः च प्रकॢप्तः . (1.3.63) P I.289.23 - 290.6 R II.274 {22/23} कथम् पूर्ववत् इति वर्तते . (1.3.63) P I.289.23 - 290.6 R II.274 {23/23} आम्प्रत्ययवत् पूर्ववत् च इति . . (1.3.64) P I.290.8 - 9 R II.275 {1/4} स्वराद्युपसृष्टात् इति वक्तव्यम् . (1.3.64) P I.290.8 - 9 R II.275 {2/4} उद्यु:न्क्ते अनुयु:न्क्ते . (1.3.64) P I.290.8 - 9 R II.275 {3/4} अपरः आह : स्वराद्यन्तोपसृष्टात् इति वक्तयम् . (1.3.64) P I.290.8 - 9 R II.275 {4/4} प्रयु:न्क्ते नियु:न्क्ते निनियु:न्क्ते . . (1.3.65) P I.290.11 - 13 R II.275 {1/4} किमर्थम् vide;sasthasya ग्रहणम् क्रियते न समः गमादिषु एव उच्येत . (1.3.65) P I.290.11 - 13 R II.275 {2/4} समः क्ष्णुवः सकर्मकार्थम् . (1.3.65) P I.290.11 - 13 R II.275 {3/4} सकर्मकार्थः अयम् आरम्भः . (1.3.65) P I.290.11 - 13 R II.275 {4/4} अकर्मकात् इति हि तत्र अनुवर्तते . (1.3.66) P I.290.15 - 17 R II.275 {1/7} अनवनकौटिल्ययोः इति वक्तव्यम् . (1.3.66) P I.290.15 - 17 R II.275 {2/7} इह अपि यथा स्यात् . (1.3.66) P I.290.15 - 17 R II.275 {3/7} प्रभुजति वाससी निभुजति jaanu;sirasii इति . (1.3.66) P I.290.15 - 17 R II.275 {4/7} तत् तर्हि वक्तव्यम् . (1.3.66) P I.290.15 - 17 R II.275 {5/7} न वक्तव्यम् . (1.3.66) P I.290.15 - 17 R II.275 {6/7} यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् . (1.3.66) P I.290.15 - 17 R II.275 {7/7} न च अस्य भुजेः अवनम् अनवनम् च अर्थः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {1/59} णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः ..नेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {2/59} इतरथा हि सर्वप्रस:न्गः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {3/59} इतरथा हि सर्वत्र प्रस:न्गः स्यात् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {4/59} इह अपि प्रसज्येत : आरोहन्ति हस्तिनम् हस्तिपकाः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {5/59} आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {6/59} तत् तर्हि वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {7/59} न वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {8/59} कस्मात् न भवति : आरोहन्ति हस्तिनम् हस्तिपकाः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {9/59} आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {10/59} एवम् वक्ष्यामि . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {11/59} णेः आत्मनेपदम् भवति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {12/59} ततः अणौ यत् कर्म णौ चेत् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {13/59} अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {14/59} ततः सः कर्ता . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {15/59} कर्ता चेत् सः भवति णौ इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {16/59} यदि एवम् कर्मकार्यम् भवति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {17/59} तत्र कर्मकर्तृत्वात् सिद्धम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {18/59} कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {19/59} कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {20/59} कर्मापदिष्टौ यक्चिणौ मा भूताम् इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {21/59} न वा यक्चिणोः प्रतिषेधात् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {22/59} न वा एषः दोषः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {23/59} किम् कारणम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {24/59} यक्चिणोः प्रतिषेधात् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {25/59} प्रतिषिध्येते अत्र यक्चिणौ . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {26/59} यक्चिणोः प्रतिषेधे hetuma.n.ni;sribruu;naam उपस:न्ख्यानम् इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {27/59} यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {28/59} तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति : उत्पुच्छयते पुच्छम् स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {29/59} उदपुप्पुच्छत पुच्छम् स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {30/59} अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन : यक्चिणोः प्रतिषेधे .ni;srigranthibruu;naatmanepadaakarmakaa.naam उप्स:न्ख्यानम् इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {31/59} सः च ava;syam प्रतिषेधः aa;srayitavya.h . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {32/59} इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {33/59} अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {34/59} गणयति गणम् गोपालकः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {35/59} गणयति गणः स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {36/59} आत्मनेपदस्य च . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {37/59} आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {38/59} आत्मनेपदप्रतिषेधार्थम् तु . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {39/59} आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {40/59} गणयति गणः स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {41/59} इष्यते एव अत्र आत्मनेपदम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {42/59} किम् इष्यते एव आहोस्वित् प्राप्नोति अपि . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {43/59} इष्यते च प्राप्नोति च . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {44/59} कथम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {45/59} अणौ इत् कस्य इदम् णेः ग्रहणम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {46/59} यमात् णेः प्राक् कर्म कर्ता वा विद्यते . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {47/59} न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {48/59} इदम् तर्हि प्रयोजनम् : अनाध्याने इति वक्ष्यामि इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {49/59} इह मा भूत् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {50/59} स्मरति वनगुल्मस्य कोकिलः . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {51/59} स्मरयति एनम् वनगुल्मः स्वयम् एव . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {52/59} एतत् अपि न अस्ति प्रयोजनम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {53/59} कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {54/59} एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति eva;njaatiiyakaanaam आत्मनेपदम् इति . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {55/59} किम् एतस्य j;naapane प्रयोजनम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {56/59} pa;syanti भृत्याः राजानम् . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {57/59} dar;sayate भृत्यान् राजा . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {58/59} dar;sayate भृत्यैः राजा . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 {59/59} अत्र आत्मनेपदम् सिद्धम् भवति . . (1.3.67.2) P I.292.9 - 16 R II.285 {1/14} आत्मनः कर्मत्वे प्रतिषेधः . (1.3.67.2) P I.292.9 - 16 R II.285 {2/14} आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः . (1.3.67.2) P I.292.9 - 16 R II.285 {3/14} हन्ति आत्मानम् . (1.3.67.2) P I.292.9 - 16 R II.285 {4/14} घातयति आत्मा इति . (1.3.67.2) P I.292.9 - 16 R II.285 {5/14} सः तर्हि वक्तव्यः . (1.3.67.2) P I.292.9 - 16 R II.285 {6/14} न वा ण्यन्ते अन्यस्य कर्तृत्वात् . (1.3.67.2) P I.292.9 - 16 R II.285 {7/14} न वा वक्तव्यः . (1.3.67.2) P I.292.9 - 16 R II.285 {8/14} किम् कारणम् . (1.3.67.2) P I.292.9 - 16 R II.285 {9/14} ण्यन्ते अन्यस्य कर्तृत्वात् . (1.3.67.2) P I.292.9 - 16 R II.285 {10/14} अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता . (1.3.67.2) P I.292.9 - 16 R II.285 {11/14} कथम् . (1.3.67.2) P I.292.9 - 16 R II.285 {12/14} द्वौ आत्मनौ अन्तरात्मा ;सरीरात्मा च . (1.3.67.2) P I.292.9 - 16 R II.285 {13/14} अन्तरात्मा तत् कर्म करोति येन ;सरीरात्मा सुखदुःखे अनुभवति . (1.3.67.2) P I.292.9 - 16 R II.285 {14/14} ;सरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति . . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {1/30} svarita;nita.h इति किमर्थम् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {2/30} याति वाति द्राति प्साति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {3/30} svarita;nita.h इति ;सक्यम् अकर्तुम् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {4/30} कस्मात् न भवति याति वाति द्राति प्साति इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {5/30} कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {6/30} ते एवम् vij;naasyaama.h . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {7/30} येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {8/30} न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {9/30} तथाजातीयकाः खलु आचार्येण svarita;nita.h पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {10/30} अथ अभिप्रायग्रहणम् किमर्थम् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {11/30} svarita;nita.h कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {12/30} luu;n लुनीते puu;n पुनीते . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {13/30} इह न स्यात् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {14/30} यज् यजते वप् वपते . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {15/30} अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {16/30} अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {17/30} तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {18/30} कर्त्रभिप्राये क्रियाफले इति किमर्थम् . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {19/30} पचन्ति भक्तकाराः . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {20/30} कुर्वन्ति कर्मकाराः . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {21/30} यजन्ति याजकाः . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {22/30} कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {23/30} अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रइति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {24/30} याजकाः यजन्ति गाः लप्स्यामहे इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {25/30} कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {26/30} एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रइति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {27/30} तत्र प्रकर्षगतिः vij;naasyate . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {28/30} साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रइति इति . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {29/30} न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 {30/30} याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति . . (1.3.78) P I.293.11 - 25 R II.291 - 292 {1/30} ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {2/30} ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः वक्तव्यः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {3/30} भिद्यते ku;suula.h स्वयम् एव . (1.3.78) P I.293.11 - 25 R II.291 - 292 {4/30} छिद्यते रज्जुः स्वयम् एव . (1.3.78) P I.293.11 - 25 R II.291 - 292 {5/30} एवम् तर्हि ;सेषे इति वक्ष्यामि . (1.3.78) P I.293.11 - 25 R II.291 - 292 {6/30} सप्तम्या चेत् प्रकृतेः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {7/30} सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {8/30} आस्ते ;सेते च्यवन्ते प्लवन्ते . (1.3.78) P I.293.11 - 25 R II.291 - 292 {9/30} सिद्धम् तु ubhayanirde;saat . (1.3.78) P I.293.11 - 25 R II.291 - 292 {10/30} सिद्धम् एतत् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {11/30} कथम् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {12/30} ubhayanirde;sa.h कर्तव्यः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {13/30} ;सेषात् ;सेषे इति वक्तव्यम् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {14/30} कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {15/30} कर्तृग्रहणम् अनुपराद्यर्थम् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {16/30} अनुपराद्यर्थम् एतत् स्यात् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {17/30} इह मा भूत् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {18/30} अनुक्रियते स्वयम् एव . (1.3.78) P I.293.11 - 25 R II.291 - 292 {19/30} पराक्रियते स्वयम् एव इति . (1.3.78) P I.293.11 - 25 R II.291 - 292 {20/30} सिध्यति . (1.3.78) P I.293.11 - 25 R II.291 - 292 {21/30} सुत्रम् तर्हि भिद्यते . (1.3.78) P I.293.11 - 25 R II.291 - 292 {22/30} यथान्यासम् एव अस्तु . (1.3.78) P I.293.11 - 25 R II.291 - 292 {23/30} ननु च उक्तम् ;सेषवचनम् pa;ncamyaa चेत् अर्थे प्रतिषेधः इति . (1.3.78) P I.293.11 - 25 R II.291 - 292 {24/30} न एषः दोषः . (1.3.78) P I.293.11 - 25 R II.291 - 292 {25/30} कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . (1.3.78) P I.293.11 - 25 R II.291 - 292 {26/30} तत् प्रकृतम् इह अनुवर्तिष्यते . (1.3.78) P I.293.11 - 25 R II.291 - 292 {27/30} ;सेषात् कर्तरि कर्तरि इति . (1.3.78) P I.293.11 - 25 R II.291 - 292 {28/30} किम् इदम् कर्तरि कर्तरि इति . (1.3.78) P I.293.11 - 25 R II.291 - 292 {29/30} कर्ता एव यः कर्ता तत्र यथा स्यात् . (1.3.78) P I.293.11 - 25 R II.291 - 292 {30/30} कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . . (1.3.79) P I.294.2 - 19 R II.292 - 293 {1/31} किमर्थम् इदम् उच्यते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {2/31} परस्मैपदप्रतिषेधात् k.r;naadi.su विधानम् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {3/31} परस्मैपदप्रतिषेधात् k.r;naadi.su परस्मैपदम् विधीयते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {4/31} प्रतिषिध्यते तत्र परस्मैपदम् svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {5/31} अस्ति प्रयोजनम् एतत् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {6/31} किम् तर्हि इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {7/31} तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {8/31} तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः . (1.3.79) P I.294.2 - 19 R II.292 - 293 {9/31} किम् कारणम् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {10/31} अप्रतिषिद्धत्वात् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {11/31} न हि आत्मनेपदम् प्रतिषिध्यते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {12/31} किम् तर्हि . (1.3.79) P I.294.2 - 19 R II.292 - 293 {13/31} परस्मैपदम् अनेन विधीयते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {14/31} न वा द्युतादिभ्यः वावचनात् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {15/31} न वा एषः दोषः . (1.3.79) P I.294.2 - 19 R II.292 - 293 {16/31} किम् कारणम् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {17/31} द्युतादिभ्यः वावचनात् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {18/31} यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् j;naapayati आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {19/31} आत्मनेपदनियमे वा प्रतिषेधः . (1.3.79) P I.294.2 - 19 R II.292 - 293 {20/31} आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः . (1.3.79) P I.294.2 - 19 R II.292 - 293 {21/31} svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि . (1.3.79) P I.294.2 - 19 R II.292 - 293 {22/31} अनुपराभ्याम् k.r;na.h न इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {23/31} सिध्यति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {24/31} सूत्रम् तर्हि भिद्यते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {25/31} यथान्यासम् एव अस्तु . (1.3.79) P I.294.2 - 19 R II.292 - 293 {26/31} ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {27/31} परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् . (1.3.79) P I.294.2 - 19 R II.292 - 293 {28/31} अथ वा इदम् तावत् अयम् प्रष्टव्यः . (1.3.79) P I.294.2 - 19 R II.292 - 293 {29/31} svarita;nita.h कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति . (1.3.79) P I.294.2 - 19 R II.292 - 293 {30/31} आत्मनेपदेन बाध्यते . (1.3.79) P I.294.2 - 19 R II.292 - 293 {31/31} यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते . . (1.3.86) P I.294.21 R II.294 {1/2} बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् . (1.3.86) P I.294.21 R II.294 {2/2} सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा . . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {1/23} अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {2/23} अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {3/23} इह अपि यथा स्यात् : चेतयमाणम् प्रयोजयति चेतयति इति . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {4/23} यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {5/23} अकर्मकग्रहणम् a.nyantavi;se.sa.nam यथा vij;naayeta . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {6/23} अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् vi;se.sa.nam स्यात् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {7/23} णेः इति वर्तते . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {8/23} .nyantavi;se.sa.nam . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {9/23} तत्र कः दोषः . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {10/23} इह एव स्यात् : चेतयमानम् प्रयोजयति चेतयति इति . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {11/23} इह न स्यात् : आसयति ;साययति इति . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {12/23} सिद्धम् तु अतस्मिन् णौ इति वचनात् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {13/23} सिद्धम् एतत् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {14/23} कथम् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {15/23} अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {16/23} सिध्यति . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {17/23} सूत्रम् तर्हि भिद्यते . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {18/23} यथान्यासम् एव अस्तु . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {19/23} ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {20/23} न एषः दोषः . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {21/23} अणौ इति कस्य इदम् णेः ग्रहणम् . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {22/23} यस्मां णेः प्राक् कर्म कर्ता वा विद्यते . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 {23/23} न च एतस्मां णेअः प्राक् कर्म कर्ता वा विद्यते . . (1.3.89) P I.295.13 - 14 R II.295 - 296 {1/3} पादिषु धेटः उपस:न्ख्यानम् . (1.3.89) P I.295.13 - 14 R II.295 - 296 {2/3} पादिषु धेटः उपस:न्ख्यानम् कर्तव्यम् . (1.3.89) P I.295.13 - 14 R II.295 - 296 {3/3} धापयते ;si;sumeka समीची . . (1.3.93) P I.295.16 - 19 R II.296 {1/5} किमर्थः चकारः . (1.3.93) P I.295.16 - 19 R II.296 {2/5} स्यसनोः इति एतत् अनुकृष्यते . (1.3.93) P I.295.16 - 19 R II.296 {3/5} यदि तर्हि न अन्तरेण चकारम् अनु:न्र्त्तिः भवति द्युद्भ्यः लु:नि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः . (1.3.93) P I.295.16 - 19 R II.296 {4/5} अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण . (1.3.93) P I.295.16 - 19 R II.296 {5/5} एवम् सर्वे चकाराः pratyaakhyaayante. . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {1/17} kimartham idam ucyate . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {2/17} anyatra sa;nj;naasamaave;saanniyamaartham vacanam . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {3/17} anyatra sa;nj;naasamaave;sa.h भवति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {4/17} क्वान्यत्र . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {5/17} लोके व्याकरणे च . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {6/17} लोके तावत् . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {7/17} इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {8/17} कन्दुः कोष्ठः ku;suula.h इति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {9/17} एकस्य द्रव्यस्य बह्व्यः sa;nj;naa.h भवन्ति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {10/17} व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र pratyayak.rtk.rtyasa;nj;naanaam samaave;sa.h भवति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {11/17} paa;ncaala.h वैदेहः वैदर्भः इति अत्र pratyayataddhitatadraajasa;nj;naanaa.m samaave;sa.h bhavati . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {12/17} anyatra sa;nj;naasamaave;saat etasmaat कारणात् आ कडारात् अपि sa;nj;naanaam samaave;sa.h प्राप्नोति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {13/17} इष्यते च एका एव sa;nj;naa स्यात् इति . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {14/17} तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {15/17} एवमर्थम् इदम् उच्यते . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {16/17} अस्ति प्रयोजनम् एतत् . (1.4.1.1) P I.296.2 - 10 R II.297 - 298 {17/17} किम् तर्हि इति . . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {1/168} कथम् त्वेतत्सूत्रम् पठितव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {2/168} किम् आ कडारात् एका sa;nj;naa इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {3/168} कुतः पुनः अयम् सन्देहः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {4/168} उभयथा हि आचार्येण ;सिष्याः सूत्रम् प्रतिपादिताः : केचित् आ कडारात् एका sa;nj;naa इति , केचित् प्राक् कडारात् परम् कार्यम् इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {5/168} कः च अत्र vi;se.sa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {6/168} तत्र ekasa;nj;naadhikaare तद्वचनम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {7/168} तत्र ekasa;nj;naadhikaare तत् वक्तव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {8/168} किम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {9/168} एका sa;nj;naa भवति इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {10/168} ननु च यस्य अपि पर:न्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {11/168} परार्थम् मम भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {12/168} विप्रतिषेधे च इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {13/168} मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {14/168} सरूपाणाम् eka;se.sa.h एकविभक्तौ इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {15/168} sa;nj;naadhikaara.h च अयम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {16/168} तत्र किम् अन्यत् ;सक्यम् vij;naatum अन्यत् अतः sa;nj;naayaa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {17/168} तत्र एतावत् वाच्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {18/168} आ कडारात् ekaa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {19/168} kim . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {20/168} ekaa sa;nj;naa bhavati iti . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {21/168} a:ngasa;nj;nayaa bhapadasa;nj;nayo.h asamaave;sa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {22/168} a.ngasa;nj;nayaa bhapadasa;nj;nayo.h samaave;sa.h न प्राप्नोति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {23/168} सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {24/168} बाभ्रव्यः माण्डव्य iti . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {25/168} anavakaa;se bhapadasa;nj;ne a:ngasa;nj;naa.m बाधेयाताम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {26/168} परवचने हि नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {27/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {28/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {29/168} puurve tasya bhapadasa;nj;ne paraa a:ngasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {30/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {31/168} evam sa वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {32/168} यस्मात्प्रत्ययविधिः तदादि सुप्ति:नन्तं पदम् नः क्ये सिति च . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {33/168} स्वादिषु असर्वनामस्थाने यचि भम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {34/168} तस्य अन्ते प्रत्यये a:न्गमिति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {35/168} तत्र आरम्भसामर्थ्याच् च bhapadasa;nj;ne पर:न्कार्यत्वात् च a:ngasa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {36/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h tasya api a:ngasa;nj;naapuurvike bhapadasa;nj;ne . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {37/168} katham ऽनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {38/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {39/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {40/168} कर्मधारयत्वे तत्पुरुषग्रहणम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {41/168} कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {42/168} तत्पुरुषः समानाधिकरणः कर्मधारयः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {43/168} ekasa;nj;naadhikaara.h इति चोदितम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {44/168} अक्रियमाणे hi anavakaa;saa karmadhaarayasa;nj;naa tatpuru.sasa;nj;naam baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {45/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {46/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {47/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {48/168} पूर्वा तस्य karmadhaarayasa;nj;naa परा tatpuru.sasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {49/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {50/168} एवम् स वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {51/168} पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {52/168} एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते ;स्रितादिः तत्पुरुषः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {53/168} तत्र आरम्भसामर्थ्यात् च karmadhaarayasa;nj;naa पर:न्कार्यत्वात् च tatpuru.sasa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {54/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि tatpuru.sasa;nj;naapuurvikaa karmadhaarayasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {55/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {56/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {57/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {58/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {59/168} तत्पुरुषत्वे द्विगुचग्रहणम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {60/168} तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {61/168} तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {62/168} अक्रियमाणे hi cakaare anavakaa;saa dvigusa;nj;naa tatpuru.sasa;nj;naam baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {63/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {64/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {65/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {66/168} पूर्वा तस्य dvigusa;nj;naa परा tatpuru.sasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {67/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {68/168} एवं स वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {69/168} तद्धितार्थोत्तरपदसमाहारे च स:न्ख्यापूर्वः द्विगुः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {70/168} एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते ;स्रितादिः तत्पुरुषः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {71/168} तत्र आरम्भसामर्थ्यात् च dvigusa;nj;naa पर:न्कार्यत्वात् च tatpuru.sasa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {72/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि tatpuru.sasa;nj;naapuurvikaa dvigusa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {73/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {74/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {75/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {76/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {77/168} गतिदिवःकर्महेतुमत्सु चग्रहणम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {78/168} गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {79/168} उपसर्गाः क्रियायोगे gati;sca इति चकारः कर्तव्यः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {80/168} अक्रियमाणे hi cakaare anavakaa;sa.h pasargasa;nj;naa gatisa;nj;naam baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {81/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {82/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {83/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {84/168} puurvaa tasya upasargasa;nj;naa paraa gatisa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {85/168} atra aarambhasaamarthyaat ca upasargasa;nj;naa para:nkaaryatvaat ca gatisa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {86/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h tasya upasargasa;nj;naapuurvikaa gatisa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {87/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {88/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {89/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {90/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {91/168} gatisa;nj;naa api anavakaa;saa saa vacanaat bhavi.syati . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {92/168} saavakaa;saa gatisa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {93/168} कः avakaa;sa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {94/168} ऊर्यादीनि avakaa;sa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {95/168} प्रादीनां yaa gatisa;nj;naa saa anavakaa;saa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {96/168} gati . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {97/168} दिवः कर्म . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {98/168} साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {99/168} अक्रियमाणे hi cakaare anavakaa;saa karmasa;nj;naa kara.nasa;nj;naam baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {100/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {101/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {102/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {103/168} पूर्वा तस्य karmasa;nj;naa परा kara.nasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {104/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {105/168} एवम् स वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {106/168} दिवः साधकतमम् कर्म . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {107/168} ततः करणम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {108/168} kara.nasa;nj;naam च भवति साधकतमम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {109/168} दिव इति निवृत्तम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {110/168} तत्र आरम्भसामर्थ्यात् च karmasa;nj;naa पर:न्कार्यत्वात् च kara.nasa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {111/168} ननु च यस्य अपि ekasa;nj;naadhikaara.htasya अपि kara.nasa;nj;naapuurvikaa karmasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {112/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {113/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {114/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {115/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {116/168} दिवः कर्म . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {117/168} हेतुमत् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {118/168} स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {119/168} अक्रियमाणे hi cakaare anavakaa;saa hetusa;nj;naa kart.rsa;nj;naam baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {120/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {121/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः sa;nj;nayorbhaava.h सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {122/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {123/168} पूर्वा तस्य hetusa;nj;naa परा kart.rsa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {124/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {125/168} एवम् स वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {126/168} स्वतन्त्रः प्रयोजकः हेतुः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {127/168} ततः कर्ता . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {128/168} kart.rsa;nj;na.h च भवति स्वतन्त्रः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {129/168} प्रयोजकः इति निवृत्तम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {130/168} तत्र आरम्भसामर्थ्यात् च hetusa;nj;naa पर:न्कार्यत्वात् च kart.rsa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {131/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि kart.rsa;nj;naapuurvikaa hetusa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {132/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {133/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {134/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {135/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन संभवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {136/168} gurulaghusa;nj;ne nadiighisa;nj;ne . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {137/168} gurulaghusa;nj;ne nadiighisa;nj;ne baadheyaataam . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {138/168} गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {139/168} परवचने हि नियमानुपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {140/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {141/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {142/168} puurve tasya nadiighisa;nj;ne pare gurulaghusa;nj;ne . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {143/168} tatra aarambhasaamarthyaat ca nadiighisa;nj;ne para:nkaaryatvaat ca gurulaghusa;nj;ne भविष्यतः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {144/168} ननु च यस्य अपि ekasa;nj;naadhikaara.h तस्य अपि nadiighisa.mghisa;nj;naapuurvike gurulaghusa;nj;ne . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {145/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {146/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {147/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {148/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {149/168} parasmaipadasa;nj;naam puru.sasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {150/168} parasmaipadasa;nj;naam puru.sasa;nj;naa baadheta . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {151/168} paravacane hi नियमानुपपत्तेः ubhayasa;nj;naabhaava.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {152/168} यस्य पुनः पर:न्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः sa;nj;nayo.h भावः सिद्धः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {153/168} कथम् . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {154/168} पूर्वा तस्य puru.sasa;nj;naa paraa parasmaipadasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {155/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {156/168} एवं स वक्ष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {157/168} ति:नः त्रीणि त्रीणि प्रथममध्योत्तमाः इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {158/168} एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {159/168} तत्र आरम्भसामार्थ्यात् च puru.sasa;nj;naa पर:न्कार्यत्वात् च parasmaipadasa;nj;naa भविष्यति . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {160/168} ननु च यस्य अपि ekasa;nj;naadhikara.h tasya api parasmaipadasa;nj;naapuurvikaa puru.sasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {161/168} katham . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {162/168} अनुवृत्तिः क्रियते . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {163/168} पर्यायः प्रसज्येत . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {164/168} एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {165/168} parasmaipadasa;nj;naa api anavakaa;saa saa vacanaat bhavi.syati . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {166/168} saavakaa;saa parasmaipadasa;nj;naa . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {167/168} कः avakaa;sa.h . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 {168/168} ;सतृक्वसू avakaa;sa.h . . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {1/76} परवचने सिति पदं भम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {2/76} परवचने सिति पदम् bhasa;nj;namapi प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {3/76} अयम् ते योनिः ऋत्वियः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {4/76} प्रजाम् विन्दाम ऋत्विजयाम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {5/76} आरम्भसामर्थ्यात् च padasa;nj;naa पर:न्कार्यत्वात् च bhasa;nj;naa प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {6/76} गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म kart.rsa;nj;nam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {7/76} गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म kart.rsa;nj;nam api praapnoti . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {8/76} aarambhasaamarthyaat ca karmasa;nj;naa padasa;nj;naa para:nkaaryatvaat ca kart.rsa;nj;naa प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {9/76} न एषः दोषः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {10/76} आचार्यप्रवृत्तिः j;naapayati na karmasa;nj;naayaam kart.rsa;nj;naa bhavati iti yat ayam हृक्रोः अन्यतरस्याम् इति अन्तरस्या:न्ग्रहणम् करोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {11/76} ;सेषवचनम् च ghisa;nj;naaniv.rttyartham . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {12/76} ;सेषग्रहणम् च कर्तव्यम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {13/76} ;सेषः ghi asakhi iti . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {14/76} kim prayojanam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {15/76} ghisaa;nj;naaniv.rttyartham . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {16/76} nadiisa;nj;naayaam ghisa;nj;naa maa bhuut iti . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {17/76} ;सकट्यै पद्धत्यै बुद्धयै धेन्वै . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {18/76} इतरथा हि पर:न्कार्यत्वात् च ghisa;nj;naa आरम्भसामर्थ्यात् च :निति ह्रस्वः ca iti nadiisa;nj;naa . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {19/76} na vaa asambhavaat . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {20/76} na vaa asambhavaat . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {21/76} na vaa kartavyam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {22/76} nadiisa;nj;naayaam ghisa;nj;naa kasmaat na bhavati . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {23/76} asambhavaat . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {24/76} कः असौ असम्भवः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {25/76} ह्रस्वलक्षणा hi nadiisa;nj;naa ghisa;nj;naayaam ca गुणः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {26/76} ह्रस्वलक्षणा hi nadiisa;nj;naa ghisa;nj;naayaam ca गुणेन भवितव्यम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {27/76} तत्र वचनप्रामाण्यात् nadiisa;nj;naayaam ghisa;nj;naabhaava.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {28/76} tatra vacanapraamaa.nyaat nadiisa;nj;naayaam ghisa;nj;naa na भविष्यति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {29/76} किम् कारणम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {30/76} aa;srayaabhaavaat . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {31/76} aa;srayaabhaavaat nadiisa;nj;naayaam ghisa;nj;naaniv.rtti.h iti cet ya.naade;saabhaava.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {32/76} aa;srayaabhaavaat nadiisa;nj;naayaam ghisa;nj;naaniv.rtti.h इति चेत् एवम् उच्यते ya.naade;sa.h अपि न प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {33/76} न एषः दोषः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {34/76} nadyaa;srayatvaat ya.naade;sasya hrasvasya nadiisa;nj;naabhaava.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {35/76} nadyaa;sraya.h ya.naade;sa.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {36/76} yadaa nadiisa;nj;nayaa ghisa;nj;naa baadhitaa tata uttarakaalam ya.naade;sena bhavitavyam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {37/76} nadyaa;srayatvaat ya.naade;sasya hrasvasya nadiisa;nj;naa भविष्यति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {38/76} बहुव्रीह्यर्थम् तु . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {39/76} बह्व्रीहिप्रतिषेधार्थम् तु ;सेषग्रहणम् कर्तव्यम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {40/76} ;सेषः बवुव्रीहिः इति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {41/76} किं प्रयोजनम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {42/76} प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {43/76} avyayiibhaave . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {44/76} unmattaga:ngam lohitaga:ngam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {45/76} upamaane . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {46/76} ;sastrii;syaamaa kumuda;syenii . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {47/76} dvigu . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {48/76} pa;ncagavam da;sagavam . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {49/76} कृल्लोपे . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {50/76} ni.skau;saambi.h निर्वाराणसिः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {51/76} तत्र ;सेषवचनात् दोषः स:nkhyaasamaanaadhikara.na;nsamaase.su बहुव्रीहिप्रतिषेधः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {52/76} तत्र ;सेषवचनात् दोषः भवति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {53/76} स:nkhyaasamaanaadhikara.na;nsamaase.su बहुव्रीहेः प्रतिषेधः प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {54/76} स:न्ख्या . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {55/76} द्वीरावतीकः de;sa.h त्रीरावतीकः de;sa.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {56/76} समानाधिकरण . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {57/76} वीर्पुरुषकः ग्रामः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {58/76} na;nsamaase . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {59/76} अब्राह्मणकः de;sa.h अवृषलकः de;sa.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {60/76} कृल्लोपे च ;सेषवचनात् प्रादिभिः न बहुव्रीहिः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {61/76} कृल्लोपे च ;सेषवचनात् प्रादिभिः न प्राप्नोति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {62/76} प्रपतितपर्णः प्रपर्णकः prapatitapalaa;sa.h prapalaa;saka.h iti . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {63/76} atha ekasa;nj;naadhikaare katham sidhyati . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {64/76} ekasa;nj;naadhikaare viprati.sedhaad bahuvriihi.h . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {65/76} ekasa;nj;naadhikaare viprati.sedhaat bahuvriihi.h bhavi.syati . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {66/76} ekasa;nj;naadhikaare विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {67/76} ekasa;nj;naadhikaare विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {68/76} ni.skau;saambi.h निर्वाराणसिः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {69/76} तत्पुरुषः अत्र बाधकः भविष्यति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {70/76} तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {71/76} तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {72/76} प्रपतितपर्णः प्रपर्णकः pratitatpalaa;sa.h prapalaa;saka.h इति . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {73/76} सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {74/76} सिद्धमेतत् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {75/76} कथम् . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 {76/76} प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् . . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {1/52} कानि पुनः asya yogasya prayojanaani . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {2/52} prayojanam hrasvasa;nj;naam diirghaplutau . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {3/52} hrasvasa;nj;naam diirghaplutasa;nj;ne baadhete . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {4/52} ti:nsaarvadhaatukam li:न्लिटोः आर्धधातुकम् . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {5/52} ति:नः saarvadhaatukasa;nj;naam li:nli.to.haardhadhaatusa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {6/52} apatyam वृद्धम् युवा . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {7/52} अपत्यम् वृद्धम् yavusa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {8/52} ghim nadii . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {9/52} ghisa;nj;naam nadiisa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {10/52} laghu guru . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {11/52} laghusa;nj;naam gurusa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {12/52} padam bham . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {13/52} padasa;nj;naam bhasa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {14/52} apaadaadnam उत्तराणि धनुषा विध्यति कंसपात्र्याम् भु:न्क्ते गाम् दोग्धि धनुः vidhyati iti . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {15/52} apaadaanasa;nj;naam उत्तराणि कारकाणि बाधन्ते . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {16/52} क्व . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {17/52} धनुषा विध्यति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {18/52} कंसपात्र्याम् भु:न्क्ते . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {19/52} गाम् दोग्धि . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {20/52} धनुः विध्यति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {21/52} धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति apaadaanasa;nj;naa प्राप्नोति साधकतमम् करणम् इति च kara.nasa;nj;naa . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {22/52} kara.nasa;nj;naa paraa saa bhavati . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {23/52} कंसपात्र्याम् भु:न्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति apaadaanasa;nj;naa प्राप्नोति आधारः अधिकरणम् इति च adhikara.nasa;nj;naa . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {24/52} adhikara.nasa;nj;naa paraa saa bhavati . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {25/52} gaam dogdhi iti atra apaayuktatvaat ca apaadaanasa;nj;naa praapnoti karturiipsitatamam karma . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {26/52} iti ca karmasa;nj;naa . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {27/52} karmasa;nj;naa paraa saa bhavati . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {28/52} धनुः विध्यति इति अत्र अपाययुक्तत्वात् च apaadaanasa;nj;naa प्राप्नोति स्वतन्त्रः कर्ता इति च . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {29/52} kart.rsa;nj;naa परा सा भवति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {30/52} क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {31/52} क्रुधद्रुहोः उप्सृष्टयोः karmasa;nj;naa sa.mpradaanasa;nj;naam baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {32/52} करणम् पराणि साधु असिः छिनत्ति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {33/52} kara.nasa;nj;naam पराणि आणि बाधन्ते . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {34/52} क्व . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {35/52} धनुः विध्यति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {36/52} असिः छिनत्ति इति . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {37/52} अधिकरणम् karma geham pravi;sati . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {38/52} adhikara.nasa;nj;naam karmasa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {39/52} kva . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {40/52} geham pravi;sati iti . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {41/52} adhikara.nam kartaa sthaalii pacati . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {42/52} adhikara.nasa;nj;naam karmasa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {43/52} kva . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {44/52} sthaalii pacati iti . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {45/52} अध्युपसृष्टम् कर्म . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {46/52} अध्युपसृष्टम् कर्म adhikara.nasa;nj;naam baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {47/52} gatyupasargasa;nj;ne karmapravacaniiyasa;nj;naa . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {48/52} gatyupasargasa;nj;ne karmapravacaniiyasa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {49/52} parasmaipadam aatmanepadam . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {50/52} parasmaipadasa;nj;naam aatmanepadasa;nj;naa baadhate . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {51/52} samaasasa;nj;naa.h ca . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 {52/52} samaasasa;nj;naa.h च याः याः पराः anavakaa;saa.h च ताः ताः पूर्वाः saavakaa;saa.h ca baadhante . . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {1/28} arthavat praatipadikam . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {2/28} arthavat praatipadikasa;nj;nam bhavati . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {3/28} गुणवचनम् च . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {4/28} gu.navacanasa;nj;nam च भवति अर्थवत् . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {5/28} समासकृत्तद्धिताव्ययसर्वनाम असर्वलि:न्गा जातिः . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {6/28} 41||समास । samaasasa;nj;naa च वक्तव्या . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {7/28} कृत् . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {8/28} k.rtsa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {9/28} taddhita . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {10/28} taddhitasa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {11/28} avyaya . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {12/28} avyayasa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {13/28} sarvanaama . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {14/28} sarvanaamasa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {15/28} asarvali:ngaa jaati.h iti etat ca vaktavyam . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {16/28} sa:nkhyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {17/28} sa:nkhyaasa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {18/28} .du ca . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {19/28} .dusa;nj;naa ca vaktavyaa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {20/28} kaa puna.h .dusa;nj;naa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {21/28} .sa.tsa;nj;naa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {22/28} ekadravyopanive;sinii sa;nj;naa . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {23/28} ekadravyopanive;sinii sa;nj;naa iti etat ca vaktavyam . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {24/28} kimartham idamucyate . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {25/28} yathaanyaase eva भूयिष्ठाः sa;nj;naa.h क्रियन्ते . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {26/28} सन्ति च एव अत्र काः चित् अपूर्वाः sa;nj;naa.h . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {27/28} अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 {28/28} gu.navacanasa;nj;naayaa.h च एताभिः बाधनम् यथा स्यात् इति . . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {1/87} विप्रतिषेधः इति कः अयम् ;सब्दः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {2/87} विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे gha;n . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {3/87} इतरेतरप्रतिषेधः विप्रतिषेधः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {4/87} अन्योन्यप्रतिषेधः विप्रतिषेधः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {5/87} कः पुनः विप्रतिषेधः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {6/87} द्वौ प्रस:न्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {7/87} द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {8/87} क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {9/87} वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {10/87} किम् च स्यात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {11/87} एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रस:न्गः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {12/87} एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रस:न्गः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {13/87} इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रस:न्गः इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {14/87} कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रस:न्गः च स्यात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {15/87} न एतत् विप्रतिषिद्धम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {16/87} यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः ;सास्त्रयोः उभयप्रस:न्गः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {17/87} तृजादिभिः तुल्यम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {18/87} तृजादिभिः तुल्यम् पर्यायः प्राप्नोति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {19/87} तत् यथा तृजादयः पर्यायेण भवन्ति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {20/87} किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {21/87} अनवयप्रस:न्गात् प्रतिपदम् विधेः च . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {22/87} अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {23/87} अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {24/87} अप्रतिपत्तिः वा पुनः उभयोः ;सास्त्रयोः स्यात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {25/87} किम् कारणम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {26/87} तुल्यबलत्वात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {27/87} तुल्यबले हि उभे ;सास्त्रे . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {28/87} तत् यथा . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {29/87} द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {30/87} सः तयोः पर्यायेण कार्यम् करोति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {31/87} यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {32/87} किम् पुनः कारणम् उभयोः न करोति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {33/87} यौगपद्यासम्भवात् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {34/87} न अस्ति यौगपद्येन सम्भवः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {35/87} तत्र प्रतिपत्त्यर्थम् वचनम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {36/87} तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {37/87} तव्यदादीनाम् तु अप्रसिद्धिः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {38/87} तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {39/87} न हि किम् चित् तव्यदादिषु नियमकारि ;सास्त्रम् आरभ्यते येन तव्यदादयः स्युः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {40/87} यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {41/87} न एषः दोषः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {42/87} anavakaa;saa.h तव्यदादयः उच्यन्ते च . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {43/87} ते वचनात् भविष्यन्ति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {44/87} यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {45/87} एतावत् इह सूत्रम् विप्रतिषेधे परम् इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {46/87} पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {47/87} पुनः च पठिष्यति पुनः प्रस:ngavij;naanaat सिद्धम् इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {48/87} किम् पुनः इयता सूत्रेण उभयम् लभ्यम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {49/87} लभ्यम् इति आह . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {50/87} कथम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {51/87} इह भवता द्वौ हेतू व्यपदिष्टौ . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {52/87} तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {53/87} तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {54/87} नियमः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {55/87} विप्रतिषेधे परम् एव भवति इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {56/87} तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {57/87} यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {58/87} द्वारम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {59/87} विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {60/87} तदा एतत् उपपन्नम् भवति पुनःप्रस:ngavij;naanaat सिद्धम् इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {61/87} विप्रतिषेधे परम् इति उक्त्वा a:न्गाधिकारे पूर्वम् इति वक्तव्यम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {62/87} किम् कृतम् भवति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {63/87} पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {64/87} गुणवृद्ध्यउत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {65/87} नुमचिरतृज्वद्भावेभ्यः नुट् इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {66/87} कथम् ये परविप्रतिषेधाः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {67/87} इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {68/87} सूत्रम् च भिद्यते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {69/87} यथान्यासम् एव अस्तु . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {70/87} कथम् ये पूर्वविप्रतिषेधाः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {71/87} विप्रतिषेधे परम् इति एव सिद्धम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {72/87} कथम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {73/87} para;sabda.h अयम् बह्वर्थः . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {74/87} अस्ति एव व्यवस्थायाम् वर्तते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {75/87} तत् यथा पूर्वः परः इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {76/87} अस्ति अन्यार्थे वर्तते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {77/87} परपुत्रः परभार्या . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {78/87} अन्यपुत्रः अन्यभार्या इति गम्यते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {79/87} अस्ति प्राधान्ये वर्तते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {80/87} तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {81/87} प्रधानम् इति गम्यते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {82/87} अस्ति इष्टवाची para;sabda.h . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {83/87} तत् यथा . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {84/87} परम् धाम गतः इति . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {85/87} इष्टम् धाम इति गम्यते . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {86/87} तत् यः इष्टवाची para;sabda.h तस्य इदम् ग्रहणम् . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 {87/87} विप्रतिषेधे परम् यत् इष्टम् तत् भवति . . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {1/200} अन्तर:न्गम् च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {2/200} अन्तर:न्गम् च बलीयः भवति इति वक्तव्यम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {3/200} किम् प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {4/200} प्रयोजनम् ya.nekaade;settvottvaani गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {5/200} गुणात् ya.naade;sa.h : स्योनः , स्योना . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {6/200} गुणः च प्राप्नोति यणादेः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {7/200} परत्वात् गुणः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {8/200} ya.naade;sa.h भवत्यन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {9/200} वृद्धेः ya.naade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {10/200} द्यौकामिः स्यौकामिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {11/200} वृद्धिः च प्राप्नोति यणादेः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {12/200} परत्वात् वृद्धिः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {13/200} ya.naade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {14/200} द्विर्वचनात् ya.naade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {15/200} दुद्यूषति सुस्यूषति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {16/200} द्विर्वचनम् च प्राप्नोति यणादेः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {17/200} नित्यत्वात् द्विर्वचनम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {18/200} ya.naade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {19/200} अल्लोपस्य च ya.naade;sasya च न अस्ति सम्प्रधारणा . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {20/200} स्वरात् ya.naade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {21/200} द्यौकामिः स्यौकामिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {22/200} स्वरः च प्राप्नोति यणादेः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {23/200} परत्वात् स्वरः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {24/200} ya.naade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {25/200} गुणात् ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {26/200} काद्रवेयः मन्त्रम् apa;syat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {27/200} गुणः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {28/200} परत्वात् गुणः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {29/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {30/200} वृद्धेः ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {31/200} वैक्ष्माणिः सौस्थितिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {32/200} वृद्धिः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {33/200} परत्वात् वृद्धिः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {34/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {35/200} द्विर्वचनात् ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {36/200} j;naayaa ओदनः j;naudana.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {37/200} j;naudanam icchati j;naudaniiyati . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {38/200} j;naudaniiyate.h san juj;naudaniiyi.sati . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {39/200} dvirvacanam ca praapnoti ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {40/200} नित्यत्वात् द्विर्वचनम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {41/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {42/200} अल्लोपात् ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {43/200} ;सुना ;सुने . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {44/200} अल्लोपः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {45/200} परत्वात् अल्लोपः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {46/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {47/200} न एतत् अस्ति प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {48/200} न अस्ति अत्र vi;se.sa.h अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {49/200} अयम् अस्ति vi;se.sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {50/200} अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {51/200} न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {52/200} किम् कारणम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {53/200} न go;svansaavavar.na इति प्रतिषेधात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {54/200} न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {55/200} कस्य तर्हि . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {56/200} तृतीयादिस्वरस्य . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {57/200} यत्र तर्हि तृतीयादिस्वरः न अस्ति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {58/200} ;सुनः pa;sya इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {59/200} एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् ;सिष्मः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {60/200} किम् तर्हि . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {61/200} येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {62/200} यत्र तर्हि विभक्तिः न अस्ति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {63/200} bahhu;sunii इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {64/200} यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः vij;naayeta . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {65/200} न एवम् ;सक्यम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {66/200} इह अपि प्रसज्येत : कुमारी इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {67/200} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati नोदात्तनिवृत्तिस्वरः ;सुनि अवतरति इति यत् अयम् ;svan;sabdam गौरादिषु पठति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {68/200} अन्तोदात्तार्थम् यत्नम् करोति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {69/200} सिद्धम् हि स्यान् :नीपा एव . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {70/200} स्वरात् ekaadekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {71/200} सउत्थितिः वैक्ष्माणिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {72/200} स्वरः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {73/200} परत्वात्स्वरः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {74/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {75/200} गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {76/200} वृद्धेः इत्त्वोत्त्वे . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {77/200} स्तौर्णिः पौर्तिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {78/200} वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {79/200} परत्वात् वृद्धिः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {80/200} इत्त्वोत्त्वे भवतः अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {81/200} द्विर्वचनात् इत्त्वोत्त्वे . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {82/200} आतेस्तीर्यते आपोपूर्यते . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {83/200} द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {84/200} नित्यत्वात् द्विर्वचनम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {85/200} इत्त्वोत्त्वे भवतः अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {86/200} अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {87/200} स्वरे नास्ति vi;se.sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {88/200} इण्:ni;siinaam आत् गुणः सवर्णदीर्घत्वात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {89/200} इण्:ni;siinaam आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {90/200} अयजे इन्द्रम् अवपे इन्द्रम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {91/200} वृक्षे इन्द्रम् प्लक्षे इन्द्रम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {92/200} ये इन्द्रम् ते इन्द्रम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {93/200} आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {94/200} परत्वात् सवरणदीर्घत्वम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {95/200} आत् गुणः भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {96/200} न वा सवर्णदीर्घत्वस्य anavakaa;satvaat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {97/200} न वा एतत् अन्तर:न्गेण अपि सिध्यति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {98/200} किम् कारणम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {99/200} सवर्णदीर्घत्वस्य anavakaa;satvaat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {100/200} anavakaa;sam सवर्णदीर्घत्वम् आत् गुणम् बाधेत . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {101/200} न एतत् अन्तर:न्गे अस्ति anavakaa;sam परम् इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {102/200} इह अपि स्योनः , स्योना इति ;सक्यम् वक्तुम् न वा परत्वात् गुणस्य इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {103/200} ऊ:नापोः ekaade;sa.h ईत्वलोपाभ्याम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {104/200} ऊ:नापोः ekaade;sa.h ईत्वलोपाभ्याम् भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {105/200} ईत्वात् ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {106/200} खट्वीयति मालीयति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {107/200} ईत्वम् च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {108/200} परत्वात् ईत्वम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {109/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {110/200} लोपात् ekaade;sa.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {111/200} कामण्डलेयः भाद्रबाहेयः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {112/200} लोपः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {113/200} परत्वात् लोपः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {114/200} ekaade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {115/200} अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {116/200} स:nkhyaataanude;sa.h मा भूत् इति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {117/200} आपः अपि ekaade;sa.h लोपे प्रयोजयति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {118/200} चौडिः बालाकिः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {119/200} आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि ayavaayaavekaade;satugvidhibhya.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {120/200} आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि ayavaayaavekaade;satugvidhibhya.h भवन्ति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {121/200} ve;n वानीयम् ;सो ;सानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {122/200} आत्त्वम् च प्राप्नोति एते च विधयः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {123/200} परत्वात् एते विधयः स्युः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {124/200} आत्त्वम् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {125/200} नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {126/200} अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् aaraa;sastri इदम् dhaanaa;sa.skuli इदम् ni.skau;saambi इदम् निर्वाराणसि इदम् ni.skau;saambicchatram निर्वाराणासिच्छत्रम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {127/200} नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {128/200} परत्वात् एते विधयः स्युः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {129/200} नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {130/200} तुक् ya.nekaade;sagu.nav.rddhyauttvadiirghatvetvamumetttvariividhibhya.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {131/200} ya.nekaade;sagu.nav.rddhyauttvadiirghatvetvamumetttvariividhibhya.h तुक् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {132/200} ya.naade;saat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {133/200} agnicit atra somasut atra . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {134/200} ekaade;saat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {135/200} agnicit idam somasut udakam . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {136/200} गुणात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {137/200} अग्निचिते सोमसुते . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {138/200} वृद्धेः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {139/200} प्रऋच्छकः प्रार्च्छकः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {140/200} औत्त्वात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {141/200} अग्निचिति सोमसुति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {142/200} दीर्घत्वात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {143/200} जगद्भ्याम् जनगद्भ्याम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {144/200} ईत्वात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {145/200} जगत्यति जनगत्यति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {146/200} मुमः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {147/200} अग्निचिन्मन्यः सोमसुन्मन्यः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {148/200} एत्वात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {149/200} जगद्भ्यः जनगद्भ्यः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {150/200} रीविधेः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {151/200} सुकृत्यति पापक्र्ट्यति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {152/200} अन:नान:न्भ्याम् च इति वक्तव्यम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {153/200} सुकृत् सुकृत्द्दुष्क्र्टौ . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {154/200} तुक् च प्राप्नोति एते च विधयः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {155/200} परत्वात् एते विधयः स्युः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {156/200} तुक् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {157/200} इय:naade;sa.h गुणात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {158/200} इय:naade;sa.h गुणात् भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {159/200} धियति रियति . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {160/200} इय:naade;sa.h च प्राप्नोति गुणः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {161/200} परत्वात् गुणः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {162/200} इय:naade;sa.h भवति अन्तरण्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {163/200} उव:naade;sa.h च इति वक्तव्यम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {164/200} प्रादुद्रुवत् प्रासुस्रुवत् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {165/200} ;स्वेः सम्प्रसारणपूर्वत्वम् ya.naade;saat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {166/200} ;स्वेः सम्प्रसारणपूर्वत्वम् ya.naade;saat भवति अन्तरण्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {167/200} ;su;suvatu.h ;su;suvu.h . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {168/200} पूर्वत्वम् च प्राप्नोति ya.naade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {169/200} परत्वात् ya.naade;sa.h स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {170/200} पूर्वत्वम् भवति अन्तरण्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {171/200} ह्वः आकारलोपात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {172/200} ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {173/200} जुहुवतुः जुहुवुः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {174/200} पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {175/200} पूर्वत्वम् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {176/200} स्वरः लोपात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {177/200} स्वरः लोपात् भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {178/200} औपगवी सौदामनी . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {179/200} स्वरः च प्राप्नोति लोपः च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {180/200} परत्वात् लोपः स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {181/200} स्वरः भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {182/200} प्रत्ययविधिः ekaade;saat . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {183/200} प्रत्ययविधिः ekaade;saat भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {184/200} अग्निः इन्द्रः वायुः उदकम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {185/200} प्रत्ययविधिः च प्राप्नोति ekaade;sa.h च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {186/200} परत्वात् ekaade;sa.h स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {187/200} | प्रत्ययविधिः भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {188/200} ya.naade;saat च इति वक्तव्यम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {189/200} अग्निः अत्र वायुः अत्र . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {190/200} laade;sa.h वर्णविधेः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {191/200} laade;sa.h वर्णविधेः भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {192/200} पचतु अत्र पठ्तु अत्र . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {193/200} laade;sa.h च प्राप्नोति ya.naade;sa.h च .परत्वात् ya.naade;sa.h स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {194/200} laade;sa.h भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {195/200} तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {196/200} तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तर:न्गतः प्रयोजनम् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {197/200} puurva;saalaapriya.h apara;saalaapriya.h टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {198/200} परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {199/200} तत्पुरुषान्तोदात्तत्वम् भवति अन्तर:न्गतः . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 {200/200} एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {1/61} यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {2/61} किम् प्रयोजनम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {3/61} पचावेदम् पचामेदम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {4/61} असिद्धत्वात् बहिर:न्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {5/61} उभे तर्हि कर्तव्ये . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {6/61} न इति आह . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {7/61} अनया एव सिद्धम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {8/61} इह अपि स्योनः स्योना इति असिद्धत्वात् बहिर:न्गलक्षणस्य गुणस्य अन्तर:न्गलक्षणः ya.naade;so भविष्यति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {9/61} यदि असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिर:न्गलक्षणस्य ऊठः अन्तर:न्गलक्षणः ya.naade;sa.h न प्राप्नोति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {10/61} न एषः दोषः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {11/61} असिद्धम् बहिर:न्गलक्षणम् अन्तर:न्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रकॢप्तिः इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {12/61} सा तर्हि एषा परिभाषा कर्तव्या . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {13/61} न कर्तव्या . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {14/61} आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {15/61} इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिर:न्गलक्षणमन्तर:न्गलक्षणे इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {16/61} एषा च न कर्तव्या . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {17/61} आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् ;सास्ति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {18/61} तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ ekaade;saat . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {19/61} तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ ekaade;saat अन्तर:न्गतः अभिनिर्वृत्तात् न प्राप्नुतः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {20/61} puurvai.sukaama;sama.h aparai.sukaama;sama.h गुडोदकम् तिलोदकम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {21/61} उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {22/61} न एषः दोषः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {23/61} आचार्यप्रवृत्तिः j;naapayati पूर्वोत्तरपदयोः तावत् कार्यम् भवति न ekaade;sa.h इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् ;सास्ति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {24/61} कथम् कृत्वा j;naapakam . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {25/61} इन्द्रे द्वौ अचौ . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {26/61} तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः ekaade;sena . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {27/61} ततः अनच्कः इन्द्रः सम्पन्नः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {28/61} तत्र कः प्रस:न्गः वृद्धेः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {29/61} pa;syati तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न ekaade;sa.h इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् ;सास्ति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {30/61} ya.naade;saat इयुवौ . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {31/61} ya.naade;saat इयुवौ अन्तर:न्गतः अभिनिर्वृत्तात् न प्राप्नुतः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {32/61} वैयाकरणः sauva;sva.h इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {33/61} लक्षणम् हि भवति य्वोः वृद्धिप्रस:न्गे इयुवौ भवतः इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {34/61} न एषः दोषः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {35/61} anavakaa;sau इयुवौ . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {36/61} अचि इति उच्यते . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {37/61} किम् पुनः कारणम् अचि ति उच्यते . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {38/61} इह मा भूताम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {39/61} ऐतिकायनः औपगवः इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {40/61} स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {41/61} यत्र तर्हि लोपः न अस्ति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {42/61} प्रइयमेधः प्रइयम्गवः इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {43/61} उसि पररूपात् च . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {44/61} उसि पररूपात् च अन्तर:न्गतः अभिनिर्वृत्तात् iyaade;sa.h न प्राप्नोति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {45/61} पचेयुः यजेयुः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {46/61} न एषः दोषः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {47/61} न एवम् vij;naayate या इति एतस्य इय् भवति इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {48/61} कथम् तर्हि . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {49/61} यास् इति एतस्य इय् भवति इति . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {50/61} लुक् lopaya.nayavaayaavekaade;sebhya.h . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {51/61} lopaya.nayavaayaavekaade;sebhya.h लुक् बलीयान् इति वक्तव्यम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {52/61} लोपात् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {53/61} गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {54/61} गोमान् इव आचरति गोमत्यते यवमत्यते . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {55/61} ya.naade;saat . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {56/61} ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः kulam senaanikulam . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {57/61} ayavaayaavekaade;sebhya.h . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {58/61} gave hitam gohitam रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {59/61} लुक् च प्राप्नोति एते च विधयः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {60/61} परत्वात् एते विधयः स्युः . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 {61/61} लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् . . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {1/104} यू इति किमर्थम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {2/104} खट्वा माला . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {3/104} किम् च स्यात् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {4/104} खट्वाबन्धुः मालाबन्धुः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {5/104} नदी बन्धुनि इति एषः स्वरः प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {6/104} इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {7/104} न एषः दोषः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {8/104} आचार्यप्रवृत्तिः j;naapayati न आपः nadiisa;nj;naa भवति इति यत् अयम् :नेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {9/104} इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {10/104} किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {11/104} किम् चातः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {12/104} यदि दीर्घयोः ग्रहणम् यू इति nirde;sa.h न उपपद्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {13/104} दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {14/104} उत्तरत्र च vi;se.sa.nam न प्रकल्पेत यू ह्रस्वौ इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {15/104} यदि यू न ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {16/104} अथ ह्रस्वौ न यू . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {17/104} यू ह्रस्वौ चेति विप्रतिषिद्धम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {18/104} अथ ह्रस्वयोः हे ;सकटे अत्र अपि प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {19/104} न एषः दोषः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {20/104} ava;syam अत्र विभाषा nadiisa;nj;naa एषितव्या . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {21/104} उभयम् हि इष्यते : हे ;सकटि हे ;सकटे इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {22/104} इह तर्हि ;सकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {23/104} इह च bahu;saka.ti.h इति नद्यृतः चेति नित्यः कप् प्रसज्येत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {24/104} न एषः दोषः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {25/104} :निति ह्रस्वः च इति अयम् नियमार्थः भविष्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {26/104} :निति एव यू ह्रस्वौ nadiisa;nj;nau भवतः न न्यत्र इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {27/104} कैमर्थक्यात् नियमः भवति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {28/104} विधेयम् न अस्ति इति कृत्वा . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {29/104} इह च अस्ति विधेयम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {30/104} किम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {31/104} नित्या nadiisa;nj;naa प्राप्ता सा विभाषा विधेया . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {32/104} तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {33/104} अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {34/104} बाढम् प्रकल्पेत . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {35/104} नित्यः तर्हि भविष्यति । तत् कथम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {36/104} योगविभागः करिष्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {37/104} इदम् अस्ति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {38/104} यू स्त्र्याख्यौ नदी न इय:नुव:न्स्थानौ अस्त्री वामि . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {39/104} ततः :निति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {40/104} :निति च इय:नुव:न्स्थानौ यू वा अस्त्री nadiisa;nj;nau न भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {41/104} ततः ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {42/104} ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {43/104} इय:नुव:न्स्थानौ वा न इति च निवृत्तम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {44/104} यदि एवम् ;सकटये अत्र गुणः न प्राप्नोति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {45/104} द्वितीयः योगविभागः करिष्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {46/104} ;सेषग्रहणम् न करिष्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {47/104} कथम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {48/104} इदम् अस्ति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {49/104} यू स्त्र्याख्यौ नदी न इय:नुव:न्स्थानौ अस्त्री वामि . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {50/104} ततः :निति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {51/104} :निति च इय:नुव:न्स्थानौ यू वा अस्त्री nadiisa;nj;nau न भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {52/104} ततः ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {53/104} ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {54/104} ततः ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {55/104} ह्रस्वौ च यू स्त्र्याख्यौ :निति nadiisa;nj;nau भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {56/104} इय:नुव:न्स्थानौ वा न इति च निवृत्तम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {57/104} ततः ghi . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {58/104} ghisa;nj;nau ca भवतः स्त्र्याख्यौ यू ह्रस्वौ :निति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {59/104} ततः असखि . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {60/104} सखिवर्जितौ च यू ह्रस्वौ ghisa;nj;nau भवतः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {61/104} स्त्र्याख्यौ :निति इति च निवृत्तम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {62/104} यदि तर्हि ;सेषग्रहणम् न क्रियते न अर्थः ekena api yogavibhaagena . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {63/104} avi;se.se.na nadiisa;nj;naa उत्सर्गः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {64/104} तस्याः ह्रस्वयोः ghisa;nj;naa बाधिका . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {65/104} तस्याम् नित्यायाम् प्राप्तायाम् :निति विभाषा आरभ्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {66/104} अथ वा पुनः अस्तु दीर्घयोः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {67/104} ननु च उक्तम् nirde;sa.h न उपपद्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {68/104} दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {69/104} वा छन्दसि इति एवम् भविष्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {70/104} छन्दसि इति उच्यते न च इदम् छन्दः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {71/104} छन्दोवत् सूत्राणि भवन्ति इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {72/104} यत् अपि उच्यते उत्तरत्र vi;se.se.nam न प्रकल्पेत यू ह्रस्वौ इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {73/104} यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {74/104} यू ह्रस्वौ इति विप्रतिषिद्धम् इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {75/104} न एतत् विप्रतिषिद्धम् . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {76/104} आह अयम् यू ह्रस्वौ इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {77/104} यदि यू न ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {78/104} अथ ह्रस्वौ न यू . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {79/104} ते एवम् vij;naasyaama.h य्वोः यौ ह्रस्वौ इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {80/104} कौ च य्वोः ह्रस्वौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {81/104} सवर्णौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {82/104} अथ स्त्र्याख्यौ इति कः अयम् ;सब्दः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {83/104} स्त्रियम् आचक्षाते स्त्र्याख्यौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {84/104} यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {85/104} अनुपसर्गे हि कः विधीयते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {86/104} न तर्हि इदानीम् इदम् भवति यस्मिन् da;sa सहस्राणि पुत्रे जाते गवाम् ददौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {87/104} ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् u;nchena जीवति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {88/104} छन्दोवत् कवयः कुर्वन्ति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {89/104} न हि एषा इष्टिः . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {90/104} एवम् तर्हि कर्मसाधनः भविष्यति : स्त्रियाम् आख्यायेते स्त्र्याख्यौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {91/104} यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {92/104} तन्त्र्यै लक्ष्म्यै ;स्रियै भ्रुवै . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {93/104} एवम् तर्हि बहुव्रीहिः भविष्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {94/104} स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {95/104} एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {96/104} तन्त्र्यै लक्ष्म्यै ;स्रियै भ्रुवै . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {97/104} एवम् तर्हि विच् भविष्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {98/104} अथ वा पुनः अस्तु कः एव . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {99/104} स्त्रियम् आचक्षाते स्त्र्याख्यौ इति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {100/104} ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {101/104} अनुपसर्गे हि कः विधीयते . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {102/104} मूलविभुजादिपाठात् कः भविष्यति . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {103/104} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् da;sa सहस्राणि पुत्रे जाते गवाम् ददौ . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 {104/104} ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् u;nchena जीवति . . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {1/60} अथ आख्याग्रहणम् kimartham . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {2/60} nadiisa;nj;naayaam aakhyaagraha.nam striivi.sayaartham . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {3/60} nadiisa;nj;naayaam आख्याग्रहणम् स्त्रीविषयार्थम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {4/60} स्त्रीविषयौ एव यौ नित्यम् तयोः एव nadiisa;nj;naa यथा स्यात् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {5/60} इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {6/60} प्रथमलि:न्गग्रहणम् च . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {7/60} प्रथमलि:न्गग्रहणम् च कर्तव्यम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {8/60} प्रथमलि:न्गे यौ स्त्र्याखौ इति वक्तव्यम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {9/60} किम् प्रयोजनम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {10/60} प्रयोजनम् क्विब्लुप्समासाः . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {11/60} कुमार्यै ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {12/60} लुप् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {13/60} खरकुट्यै ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {14/60} अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {15/60} तत् तर्हि वक्तव्यम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {16/60} न वक्तव्यम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {17/60} अवयवस्त्रीविषयत्वात् सिद्धम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {18/60} अवयवः अत्र स्त्रीविषयः tadaa;srayaa nadiisa;nj;naa भविष्यति . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {19/60} अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इय:नुव:न्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रस:न्गः अवयवस्य इय:नुव:न्स्थानत्वात् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {20/60} अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इय:नुव:न्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {21/60} आध्यै प्रध्यै ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {22/60} किम् कारणम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {23/60} अवयवस्य इय:नुव:न्स्थानत्वात् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {24/60} अवयवः अत्र इय:नुव:न्स्थानः . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {25/60} सिद्धम् त्व:न्गरूपग्रहणात् यस्य a:न्गस्य इयुवौ तत्प्रतिषेधात् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {26/60} सिद्धम् एतत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {27/60} कथम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {28/60} a:न्गरूपम् गृह्यते . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {29/60} यस्य a:न्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {30/60} न च एतस्य a:न्गस्य इयुवौ भवतः . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {31/60} ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {32/60} ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव nadiisa;nj;nau भवतः इति वक्तव्यम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {33/60} ;सकट्यै ati;saka.tyai ब्रामणाण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {34/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {35/60} ;सकटये ati;saka.taye ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {36/60} धेन्वै अतिधेन्वै ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {37/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {38/60} धेनवे अतिधेनवे ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {39/60} ;स्रियै ati;sriyai ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {40/60} kva maa bhuut . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {41/60} ;sriye ati;sriye ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {42/60} भ्रुवै अतिभ्रुवै ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {43/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {44/60} भ्रुवे अतिभ्रुवे ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {45/60} अपरः आह : ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव nadiisa;nj;nau भवतः इति वक्तव्यम् : ;सकट्यै , ati;saka.tyai ब्रामणाण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {46/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {47/60} ;सकटये ati;saka.taye ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {48/60} धेन्वै अतिधेन्वै ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {49/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {50/60} धेनवे अतिधेनवे ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {51/60} ;स्रियै ati;sriyai ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {52/60} kva maa bhuut . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {53/60} ;sriye ati;sriye ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {54/60} भ्रुवै अतिभ्रुवै ब्राह्मण्यै . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {55/60} क्व मा भूत् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {56/60} भ्रुवे अतिभ्रुवे ब्राह्मणाय . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {57/60} किमर्थम् पुनः इदम् उच्यते . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {58/60} प्रथमलि:न्गग्रहणम् चोदितम् . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {59/60} तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 {60/60} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति . . (1.4.9) P I.315.5 - 15 R II.349 - 350 {1/37} योगविभागः कर्तव्यः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {2/37} षष्थीयुक्तः छन्दसि . (1.4.9) P I.315.5 - 15 R II.349 - 350 {3/37} षष्थीयुक्तः pati;sabda.h छन्दसि ghisa;nj;na.h भवति . (1.4.9) P I.315.5 - 15 R II.349 - 350 {4/37} ततः वा . (1.4.9) P I.315.5 - 15 R II.349 - 350 {5/37} वा छन्दसि सर्वे विधयो भवति . (1.4.9) P I.315.5 - 15 R II.349 - 350 {6/37} सुपाम् व्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {7/37} ति:नाम् व्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {8/37} वर्णव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {9/37} लि:न्गव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {10/37} कालव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {11/37} पुरुषव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {12/37} आत्मनेपदव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {13/37} परस्मैपदव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {14/37} सुपाम् व्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {15/37} युक्ता माता आसीत् धुरि दक्षिणायाः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {16/37} दक्षिणायाम् इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {17/37} ति:नाम् व्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {18/37} चषालम् ये a;svayuupaaya तक्षति . (1.4.9) P I.315.5 - 15 R II.349 - 350 {19/37} तक्षन्ति इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {20/37} वर्णव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {21/37} त्रिष्टुभौजः ;सुभितम् उग्रवीरम् . (1.4.9) P I.315.5 - 15 R II.349 - 350 {22/37} सुहितमिति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {23/37} लि:न्गव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {24/37} मधोः गृह्णाति मधोः तृप्ताः इव आसते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {25/37} मधुनः इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {26/37} कालव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {27/37} ;स्वः अग्नीन् आधास्यमानेन ;स्वः सोमेन यक्षमाणेन . (1.4.9) P I.315.5 - 15 R II.349 - 350 {28/37} ;स्वः आधाता ;स्वः यष्टा इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {29/37} पुरुषव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {30/37} अधा सः वीरैः da;sabhi.h वियूयाः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {31/37} वियूयात् इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {32/37} आत्मनेपदव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {33/37} ब्रह्मचारिणम् इच्छते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {34/37} इच्छति इति प्राप्ते . (1.4.9) P I.315.5 - 15 R II.349 - 350 {35/37} परस्मैपदव्यत्ययः . (1.4.9) P I.315.5 - 15 R II.349 - 350 {36/37} प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति . (1.4.9) P I.315.5 - 15 R II.349 - 350 {37/37} युध्यते इति प्राप्ते . . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {1/64} यस्मात् इति vyapade;saaya . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {2/64} अथ प्रत्ययग्रहणम् किमर्थम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {3/64} यस्मात् विधिः तदादि प्रत्यये a:न्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {4/64} प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {5/64} अथ विधिग्रहणम् किमर्थम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {6/64} यस्मात् प्रत्ययः तदादि प्रत्यये a:न्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {7/64} विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {8/64} तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {9/64} यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् a:ngasa;nj;nam भवति इति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {10/64} अथ तदादिग्रहणम् kimartham . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {11/64} a:ngasa;nj;naayaam tadaadivacanam syaadinumartham . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {12/64} a:ngasa;nj;naayaam तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {13/64} स्याद्यर्थम् तावत् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {14/64} करिष्यावः करिष्यामः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {15/64} नुमर्थम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {16/64} कुण्डानि वनानि . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {17/64} मित्सुटोः उपसम्ख्यानम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {18/64} मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {19/64} मित्वतः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {20/64} भिनत्ति छिनत्ति अभिनत् अच्छिनत् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {21/64} सुड्वतः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {22/64} sa;ncarakastu sa;ncaskaru.h . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {23/64} kim पुनः कारणम् न सिध्यति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {24/64} सुटः बहिर:न्गत्वात् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {25/64} बहिर:न्गः सुट् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {26/64} अन्तर:न्गः गुणः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {27/64} असिद्धम् बहिर:न्गम् अन्तर:न्गे . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {28/64} वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् k.r;nartham . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {29/64} यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {30/64} इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {31/64} भवेत् एवमर्थेन न अर्थः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {32/64} इदम् तु न सिध्यति sa;ncakaratu.h sa;ncaskaru.h . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {33/64} किम् पुनः कारणम् न सिध्यति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {34/64} इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {35/64} सिद्धम् तु तदाद्यादिवचनात् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {36/64} सिद्धम् एतत् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {37/64} कथम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {38/64} तदाद्यादि a:ngasa;nj;nam भवति इति वक्तव्यम् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {39/64} किम् इदम् तदाद्यादि इति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {40/64} तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {41/64} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {42/64} न कर्तव्यः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {43/64} उत्तरपदलोपः अत्र द्रष्टव्यः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {44/64} तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , evam tadaadyaadi tadaadi iti . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {45/64} tadekade;savij;naanaat vaa siddham . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {46/64} tadekade;savij;naanaat vaa siddham etat . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {47/64} tadekade;sabhuutam तद्ग्रहणेन गृह्यते . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {48/64} तद् यथा . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {49/64} ग:न्गा यमुना देवदत्ता इति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {50/64} अनेका नदी ग:न्गाम् यमुनाम् च प्रविष्टा ग:न्गायमुनाग्रहणेन गृह्यते . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {51/64} तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {52/64} विषमः उपन्यासः . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {53/64} इह के चित् ;सब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते स:nkhyaa;sabdaa.h parimaa.na;sabdaa.h च . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {54/64} pa;nca सप्त इति : एकेन अपि अपाये न भवन्ति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {55/64} द्रोणः खारी आढकम् इति : नैवा अधिके भवन्ति न च न्यूने . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {56/64} के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते jaati;sabdaa.h gu.na;sabdaa.h च . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {57/64} तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {58/64} ;सुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे api dravye . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {59/64} a:ngasa;nj;naa ca api अक्तपरिमाणानाम् क्रियते . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {60/64} सा केन अधिकस्य स्यात् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {61/64} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् ;सास्ति . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {62/64} कथम् कृत्वा j;naapakam . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {63/64} इदमदसोः कार्यम् उच्यमानम् कः प्रस:न्गो यत् सककारयोः स्यात् . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 {64/64} pa;syati तु आचार्यः tadekade;sabhuutam तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् ;सास्ति . . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {1/45} अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {2/45} प्रत्ययग्रहणम् पदादौ अप्रस:न्गार्थम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {3/45} प्रत्ययग्रहणम् क्रियते पदादौ a:ngasa;nj;naa मा भूत् इति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {4/45} किम् च स्यात् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {5/45} स्त्र्यर्थम् , ;स्र्यर्थम् , भ्वर्थम् : a:न्गस्य इति इय:नुव:नौ स्याताम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {6/45} परिमाणार्थम् च . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {7/45} परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {8/45} यस्मात् प्रत्ययविधिः तदादि a:न्गम् इति इयति उच्यमाने daa;satayasya अपि a:ngasa;nj;naa प्रसज्येत . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {9/45} तत् तर्हि कर्तव्यम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {10/45} न कर्तव्यम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {11/45} केन इदानीम् a:न्गकार्यम् भविष्यति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {12/45} प्रत्यये इति प्रकृत्य a:न्गकार्यम् अध्येष्ये . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {13/45} प्रत्यये इति प्रकृत्य a:न्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {14/45} सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः tadaaditadantavij;naanaat . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {15/45} सिद्धम् एतत् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {16/45} कथम् . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {17/45} प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {18/45} कः पुनः अत्र vi;se.sa.h एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {19/45} ava;syam एषा परिभाषा कर्तव्या . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {20/45} बहूनि एतस्याः परिभाषायाः प्रयोजनानि . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {21/45} प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {22/45} धातु . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {23/45} देवदत्तः चिकीर्षति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {24/45} स:न्घातस्य dhaatusa;nj;naa प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {25/45} प्रातिपदिक . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {26/45} देवदत्त्ः गार्ग्यः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {27/45} स:न्घातस्य praatipadikasa;nj;naa प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {28/45} प्रत्यय . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {29/45} महान्तम् पुत्रम् इच्छति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {30/45} सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {31/45} समास . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {32/45} ऋद्धस्य raaj;na.h पुरुषः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {33/45} सम्घातस्य samaasasa;nj;naa प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {34/45} तद्धितविधि . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {35/45} देवदत्तः गार्ग्यायणः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {36/45} सम्घातात् तद्धितोत्पत्तिः प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {37/45} स्वर . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {38/45} देवदत्तः गार्ग्यः . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {39/45} सम्घात्स्य ;न्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {40/45} प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {41/45} सा तर्हि एषा परिभाषा कर्तव्या . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {42/45} न कर्तव्या . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {43/45} एवम् वक्ष्यामि : यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {44/45} ततः a:ngam . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 {45/45} a:ngasa;nj;nam ca bhavati yasmaa त्प्रत्ययविधिः तदादि प्रत्यये . . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {1/19} यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् udakevi;siir.nam ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {2/19} एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि : कृद्ग्रहणे गतिकारकपूर्वस्य अपि . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {3/19} कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {4/19} कानि एतस्याः परिभाषायाः प्रयोजनानि . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {5/19} प्रयोजनम् समासतद्धितविधिस्वराः . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {6/19} समास . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {7/19} अवतपेनकुलस्थितम् ते एतत् udakevi;siir.nam ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {8/19} समास . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {9/19} तद्धितविधि . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {10/19} सा:न्कूटिनम् vyaavakro;sii . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {11/19} सम्घातात् तद्धितोपत्तिः सिद्धा भवति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {12/19} तद्धितविधि . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {13/19} स्वर . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {14/19} दूरात् आगतः दूरादागतः इति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {15/19} अन्तः thaathagha;nktaajabitrakaa.naam इति एषः स्वरः सिद्धः भवति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {16/19} कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {17/19} सा तर्हि एषा परिभाषा कर्तव्या . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {18/19} न कर्तव्या . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 {19/19} आचार्यप्रवृत्तिः j;naapayati भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति . . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {1/21} अन्तग्रहणम् किमर्थम् न सुप्ति:n पदम् इति एव उच्यते . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {2/21} केन इदानीम् तदन्तानाम् भविष्यति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {3/21} तदन्तविधिना . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {4/21} अतः उत्तरम् पठति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {5/21} padasa;nj;naayaam antavacanam anyatra sa;nj;naavidhau pratyayagraha.ne tadantavidhiprati.sedhaartham . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {6/21} padasa;nj;naayaam antagraha.nam kriyate j;naapakaartham . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {7/21} kim j;naapyam . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {8/21} etat j;naapayati आचार्यः अन्यत्र sa;nj;naavidhau प्रत्ययग्रहणे तदन्तविधिः न भवति इति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {9/21} किम् एतस्य j;naapane प्रयोजनम् . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {10/21} तरप्तमौ घः . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {11/21} तरप्तमबन्तस्य ghasa;nj;naa न भवति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {12/21} किम् च स्यात् . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {13/21} कुमारी गौरितरा . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {14/21} घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {15/21} यदि एतत् j;naapyate सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {16/21} कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {17/21} इदम् तृतीयम् j;naapakaartham . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {18/21} द्वे तावत् क्रियेते न्यासे एव . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {19/21} यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {20/21} न कर्तव्यम् . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 {21/21} अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा . . (1.4.15) P I.319.8 - 9 R II.363 {1/5} किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् . (1.4.15) P I.319.8 - 9 R II.363 {2/5} नियमार्थः अयमारम्भः . (1.4.15) P I.319.8 - 9 R II.363 {3/5} नान्तमेव क्ये padasa;nj;nam भवति न अन्यत् . (1.4.15) P I.319.8 - 9 R II.363 {4/5} क्व मा भूत् . (1.4.15) P I.319.8 - 9 R II.363 {5/5} वाच्यति स्रुच्यति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {1/25} असर्वनामस्थाने इति उच्यते . (1.4.17) P I.319.11 - 22 R II.363 - 364 {2/25} तत्र ते राजा तक्षा असर्वनामस्थाने इति padasa;nj;naayaa.h प्रतिषेधः प्रसज्येत . (1.4.17) P I.319.11 - 22 R II.363 - 364 {3/25} न अप्रतिषेधात् . (1.4.17) P I.319.11 - 22 R II.363 - 364 {4/25} न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {5/25} किम् तर्हि . (1.4.17) P I.319.11 - 22 R II.363 - 364 {6/25} पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {7/25} सर्वनामस्थाने अव्यापारः . (1.4.17) P I.319.11 - 22 R II.363 - 364 {8/25} यदि केन चित्प्राप्नोति तेन भविष्यति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {9/25} पूर्वेण च प्राप्नोति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {10/25} अप्राप्तेः वा . (1.4.17) P I.319.11 - 22 R II.363 - 364 {11/25} अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . (1.4.17) P I.319.11 - 22 R II.363 - 364 {12/25} कुतः एतत् . (1.4.17) P I.319.11 - 22 R II.363 - 364 {13/25} अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {14/25} पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {15/25} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . (1.4.17) P I.319.11 - 22 R II.363 - 364 {16/25} न उत्सहते प्रतिषिद्धा सती बाधितुम् . (1.4.17) P I.319.11 - 22 R II.363 - 364 {17/25} अथ वा योगविभागः करिष्यते . (1.4.17) P I.319.11 - 22 R II.363 - 364 {18/25} स्वादिषु पूर्वम् padasa;nj;nam भवति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {19/25} ततः sarvanaamasthaane ayacipuurvam padasa;nj;nam bhavati . (1.4.17) P I.319.11 - 22 R II.363 - 364 {20/25} tato bham . (1.4.17) P I.319.11 - 22 R II.363 - 364 {21/25} bhasa;nj;nam ca bhavati yajaadau asarvanaamasthaane iti . (1.4.17) P I.319.11 - 22 R II.363 - 364 {22/25} yadi tarhi sau api padam bhavati एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति . (1.4.17) P I.319.11 - 22 R II.363 - 364 {23/25} वाक्यपदयोः अन्त्यस्य इति एवम् तत् . (1.4.17) P I.319.11 - 22 R II.363 - 364 {24/25} भुवद्वद्भ्यः धारयद्भ्यः एतयोः padasa;nj;naa वक्तव्या . (1.4.17) P I.319.11 - 22 R II.363 - 364 {25/25} भुवद्वद्भ्यः धारयद्वद्भ्यः . . (1.4.18) P I.320.2 - 14 R II.365 - 366 {1/18} bhasa;nj;naayaam uttarapadalope .sa.sa.h prati.sedha.h . (1.4.18) P I.320.2 - 14 R II.365 - 366 {2/18} bhasa;nj;naayaam uttarapadalope षषः प्रतिषेधः वक्तव्यः . (1.4.18) P I.320.2 - 14 R II.365 - 366 {3/18} अनुकम्पितः षडड्गुलिः षडिकः . (1.4.18) P I.320.2 - 14 R II.365 - 366 {4/18} सिद्धम् अचः स्थानिवत्त्वात् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {5/18} सिद्धम् एतत् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {6/18} कथम् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {7/18} अचः स्थानिवद्भावात् bhasa;nj;naa न भविष्यति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {8/18} इह अपि तर्हि प्राप्नोति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {9/18} vaagaa;siirdatta.h वाचिकः इति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {10/18} वक्ष्यति एतत् : सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {11/18} इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {12/18} वक्ष्यति एतत् : षषः ठाजादिवचनात् सिद्धम् इति . (1.4.18) P I.320.2 - 14 R II.365 - 366 {13/18} नभो:न्गिरोमनुषाम् वति उपसम्ख्यानम् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {14/18} नभो:न्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {15/18} नभस्वत् a:न्गिरस्वत् मनुष्वत् . (1.4.18) P I.320.2 - 14 R II.365 - 366 {16/18} वृषण् vasva;svayo.h . (1.4.18) P I.320.2 - 14 R II.365 - 366 {17/18} वृषण् इति एतस्य vasva;sayo.h bhasa;nj;naa वक्तव्या . (1.4.18) P I.320.2 - 14 R II.365 - 366 {18/18} वृषण्वसुः v.r.sa.na;svasya यत् ;सिरः v.r.sa.na;svasya mene . . (1.4.19) P I.320.16 - 21 R II.366 - 367 {1/9} अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत . (1.4.19) P I.320.16 - 21 R II.366 - 367 {2/9} तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् ya;sasvaan . (1.4.19) P I.320.16 - 21 R II.366 - 367 {3/9} इह न स्यात् पयस्वी ya;sasvii . (1.4.19) P I.320.16 - 21 R II.366 - 367 {4/9} अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च . (1.4.19) P I.320.16 - 21 R II.366 - 367 {5/9} यदि अर्थग्रहणम् क्रियते पयस्वान् ya;sasvaan अत्र न प्राप्नोति . (1.4.19) P I.320.16 - 21 R II.366 - 367 {6/9} किम् कारणम् . (1.4.19) P I.320.16 - 21 R II.366 - 367 {7/9} न हि मतुप् मत्वर्थे वर्तते . (1.4.19) P I.320.16 - 21 R II.366 - 367 {8/9} मतुप् अपि मत्वर्थे वर्तते . (1.4.19) P I.320.16 - 21 R II.366 - 367 {9/9} तत् यथा devadatta;saalaayaam ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः api aaniiyate . . (1.4.20) P I.320.23 R II.367 {1/2} ubhayasa;nj;naanyapi iti vaktavyam . (1.4.20) P I.320.23 R II.367 {2/2} सः सुष्ठुभा सः ऋक्वता गणेन . . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {1/60} बहुषु बहुवचनम् इति उच्यते . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {2/60} केषु बहुषु . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {3/60} अर्थेषु . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {4/60} यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {5/60} बहवः ते अर्थाः मूलम् स्कन्धः फलम् palaa;sam इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {6/60} एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति ;sabdasa;nj;naa.h एताः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {7/60} येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {8/60} केषु च अर्थेषु स्वादयः विधीयन्ते . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {9/60} कर्मादिषु . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {10/60} न वै कर्मादयः विभक्त्यर्थाः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {11/60} के तर्हि . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {12/60} एकत्वादयः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {13/60} एकत्वादिषु अपि वै विभक्यर्थेषु ava;syam कर्मादयः निमित्तत्वेन उपादेयाः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {14/60} कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {15/60} सः तर्हि तथा nirde;sa.h कर्तव्यः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {16/60} न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {17/60} इह च : इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {18/60} बहुषु बहुवचनम् इति एषः योगः परः करिष्यते . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {19/60} सूत्रविपर्यासः कृतः भवति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {20/60} इह च : बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {21/60} न एषः दोषः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {22/60} यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति nirde;sa.h इति तन् न . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {23/60} अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {24/60} कथम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {25/60} इह कदा चित् गुणः gu.nivi;se.saka.h भवति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {26/60} तत् यथा पटः ;सुक्लः इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {27/60} कदा चित् च गुणिना गुणः vypadi;syate . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {28/60} पठस्य ;सुक्लः इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {29/60} तत् यदा तावत् गुणः gu.nivi;se.saka.h भवति पटः ;सुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {30/60} तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति nirde;sa.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {31/60} यदा तु गुणिना गुणः vyapadi;syate पटस्य ;सुक्लः इति स्वप्रधानः तदा गुणः भवति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {32/60} तदा द्रव्ये षष्ठी . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {33/60} तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति nirde;sa.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {34/60} न च इह वयम् एकत्वादिभिः कर्मादीन् vi;se.sayi.syaama.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {35/60} किम् तर्हि . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {36/60} कर्मादिभिः एकत्वादीन् vi;se.sayi.syaama.h . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {37/60} कथम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {38/60} एकस्मिन् एकवचनम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {39/60} कस्यैकस्मिन् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {40/60} कर्मणः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {41/60} द्वयोः द्विवचनम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {42/60} कयोः द्वयोः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {43/60} कर्मणोः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {44/60} बहुषु बहुवचनम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {45/60} केषाम् बहुषु . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {46/60} कर्मणाम् इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {47/60} कथम् बहुषु बहुवचनमिति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {48/60} एतत् एव j;naapayati आचार्यः नानाधिकरणवाची यः bahu;sabda.h तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {49/60} किम् एतस्य j;naapane प्रयोजनम् . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {50/60} यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {51/60} यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {52/60} eka;sabda.h अयम् बह्वर्थः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {53/60} अस्ति एव सम्ख्यावाची . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {54/60} तत् यथा एकः द्वौ बहवः इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {55/60} अस्ति असहायवाची . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {56/60} तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {57/60} अस्ति अन्यार्थे वर्तते . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {58/60} तत् यथा सधमादः द्युम्नः एकाः ताः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {59/60} अन्याः इति अर्थः . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 {60/60} तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {1/39} किमर्थम् पुनः इदम् उच्यते . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {2/39} सुप्ति:नाम् avi;se.savidhaanaat दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {3/39} सुपः avi;se.se.na प्रातिपदिकमात्रात् विधीयन्ते . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {4/39} ति:नः avi;se.se.na धातुमात्रात् विधीयन्ते . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {5/39} तत्र एतत् स्यात् यदि apyavi;se.se.na विधीयन्ते न एव विप्रयोगः लक्ष्यते इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {6/39} दृष्टविप्रयोगत्वात् च . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {7/39} d.r;syate खलु अपि विप्रयोगः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {8/39} तद्यथा : अक्षीणि मे dar;saniiyaani , पादाः मे सुकुमाराः इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {9/39} सुप्ति:नोः avi;se.savidhaanaat दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {10/39} इष्यते च अव्यतिकरः स्यात् इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {11/39} तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {12/39} एवमर्थम् इदम् उच्यते . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {13/39} अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः : एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {14/39} आहोस्वित् अर्थनियमः : एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {15/39} कः च अत्र vi;se.sa.h . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {16/39} तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naabhaava.h असुबन्तत्वात् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {17/39} तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naa न प्राप्नोति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {18/39} उच्चैः नीचैः इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {19/39} किम् कारणम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {20/39} असुबन्तत्वात् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {21/39} अर्थनियमे सिद्धम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {22/39} अर्थनियमे सिद्धम् भवति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {23/39} अस्तु अर्थनियमः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {24/39} अथ वा पुनः अस्तु प्रत्ययनियमः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {25/39} ननु च उक्तम् : तत्र प्रत्ययनियमे अव्ययानाम् padasa;nj;naabhaava.h असुबन्तत्वात् इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {26/39} न एषः दोषः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {27/39} सुपाम् कर्मादयः अपि अर्थाः स:न्ख्या च एव तथा ति:नाम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {28/39} सुपाम् स:न्ख्या च एव अर्थः कर्मादयः च . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {29/39} तथा ति:नाम् . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {30/39} प्रसिद्धः नियमः तत्र . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {31/39} प्रसिद्धः तत्र नियमः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {32/39} नियमः प्रकृतेषु वा . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {33/39} अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {34/39} के च प्रकृताः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {35/39} एकत्वादयः . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {36/39} एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {37/39} द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {38/39} बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 {39/39} अथ वा आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः iti avyayaat lukam ;saasti . . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {1/51} kim idam kaarake iti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {2/51} sa;nj;naanirde;sa.h . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {3/51} kim vaktavyam etat . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {4/51} na hi . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {5/51} katham anucyamaanam गंस्यते . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {6/51} इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः ;सब्दाः तैः nirde;saa.h क्रियन्ते pa;su.h अपत्यम् देवता इति याः वा एताः कृत्रिमाः .tighughabhasa;nj;naa.h ताभिः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {7/51} न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः ;सब्दः न खलु अपि कृत्रिमा sa;nj;naa अन्यत्र अविधानात् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {8/51} sa;nj;naadhikaara.h च अयम् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {9/51} तत्र किम् अन्यत् ;सक्यम् vij;naatum अन्यत् अतः sa;nj;naayaa.h . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {10/51} kaarake iti sa;nj;naanirde;sa.h cetsa;nj;nina.h अपि nirde;sa.h . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {11/51} kaarake iti sa;nj;naanirde;sa.h cetsa;nj;nina.h अपि nirde;sa.h कर्तव्यः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {12/51} साधकम् निर्वर्तकम् kaarakasa;nj;nam भवति इति वक्तव्यम् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {13/51} इतरथा हि अनिष्टप्रस:न्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {14/51} इतरथा हि अनिष्टम् प्रसज्येत . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {15/51} अकारकस्य अपि apaadaadanasa;nj;naa प्रसज्येत . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {16/51} क्व . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {17/51} ग्रामस्य समीपात् आगच्छति इति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {18/51} न एषः दोषः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {19/51} न अत्र ग्रामः अपाययुक्तः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {20/51} किम् तर्हि . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {21/51} समीपम् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {22/51} यदा च ग्रामः अपाययुक्तः bhavati bhavati tadaa apaadaanasa;nj;naa . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {23/51} tat yathaa graamaat aagacchati iti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {24/51} karmasa;nj;naaprasa:न्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति iti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {25/51} karmasa;nj;naa ca praapnoti akathitasya . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {26/51} kva . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {27/51} ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {28/51} न एषः दोषः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {29/51} अयम् akathita;sabda.h अस्ति एव स:न्कीर्तिते वर्तते . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {30/51} तत् यथा कः चित् कम् चित् sa;ncak.sya आह असौ अत्र अकथितः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {31/51} असंकीर्तितः इति गम्यते . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {32/51} अस्ति अप्राधान्ये वर्तते . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {33/51} तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {34/51} तत् यदा अप्राधान्ये akathit;sabda.h वर्तते तदा एषः दोषः karmasa;nj;naaprasa:न्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {35/51} अपादानम् च वृक्षस्य पर्णम् patati iti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {36/51} apaadaanasa;nj;naa ca praapnoti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {37/51} kva . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {38/51} वृक्षस्य पर्णम् पतति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {39/51} कुड्यस्य पिण्डः पतति इति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {40/51} ना वा अपायस्याविवक्षितत्वात् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {41/51} न वा एषः दोषः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {42/51} किम् कारणम् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {43/51} अपायस्य अविवक्षितत्वात् . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {44/51} न अत्र अपायः विवक्षितः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {45/51} किम् तर्हि . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {46/51} सम्बन्धः . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {47/51} यदा च अपायः विवक्षितः bhavati bhavati tadaa apaadaanasa;nj;naa . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {48/51} tat yathaa . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {49/51} वृक्षात् पर्णम् पतति इति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {50/51} सम्बन्धस्तु तदा न विवक्षितः भवति . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 {51/51} न j;naayate क:न्कस्य वा कुररस्य वा इति . . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {1/95} अयम् तर्हि दोषः karmasa;nj;naaprasa:न्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {2/95} न एषः दोषः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {3/95} कारकः iti mahatii sa;nj;naa kriyate . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {4/95} sa;nj;naa ca naama यतः न लघीयः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {5/95} कुतः एतत् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {6/95} लघ्वर्थम् हि sa;nj;naakaara.nam . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {7/95} तत्र महत्याः sa;nj;naayaa.h करणे एतत्प्रयोजनम् anvarthasa;nj;naa यथा vij;naayeta . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {8/95} करोति इति कारकम् इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {9/95} अन्वर्थम् इति चेत् अकर्तरि kart.r;sabdaanupapatti.h . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {10/95} अन्वर्थम् इति चेत् अकर्तरि kart.r;sabda.h न उपपद्यते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {11/95} करणम् कारकम् अधिकरणम् कारकम् इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {12/95} सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {13/95} सिद्धः करणाधिकरणयोः कर्तृभावः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {14/95} कुतः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {15/95} प्रतिकारकम् क्रियाभेदात् पचादीनाम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {16/95} पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {17/95} किम् इदम् प्रतिकारकम् इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {18/95} कारकम् कारकम् प्रति प्रतिकारकम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {19/95} कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {20/95} adhi;sraya.nodakaasecanata.n.dulaavapanaidhopadakar.sa.nikriyaa.h प्रधानस्य कर्तुः पाकः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {21/95} adhi;sraya.nodakaasecanata.n.dulaavapanaidhopakar.sa.naadikriyaa.h कुर्वन् एव देवदत्तः पचति इति उच्यते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {22/95} तत्र तदा पचिः वर्तते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {23/95} एषः प्रधानकर्तुः पाकः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {24/95} एतत् प्रधानकर्तुः कर्तृत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {25/95} द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {26/95} द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {27/95} तत्र तदा पचिः वर्तते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {28/95} एषः धिकरणस्य पाकः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {29/95} एतत् अधिकरणस्य कर्तृत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {30/95} एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {31/95} एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {32/95} तत्र तदा पचिः वर्तते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {33/95} एषः करणस्य पाकः .एतत् करणस्य कर्तृत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {34/95} उद्यमननिपातनानि कर्तुः छिदिक्रिया . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {35/95} उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {36/95} तत्र तदा छिदिः वर्तते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {37/95} एषः प्रधानकर्तुः छेदः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {38/95} एतत् प्रधानकर्तुः कर्तृत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {39/95} यत् तत् न तृणेन tatpara;so.h छेदनम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {40/95} यत् तत् समाने उद्यमने निपातने च para;sunaa छिद्यते न तृणेन तत् para;so.h छेदनम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {41/95} ava;syam च एतत् एवम् vij;neyam . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {42/95} इतरथा हि असितृणयोः छेदने avi;se.sa.h स्यात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {43/95} यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य vi;se.sa.h स्यात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {44/95} यत् असिना छिद्यते तृणेन अपि तत् छिद्येत . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {45/95} अपादानादीनाम् तु अप्रसिद्धिः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {46/95} अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {47/95} यथा हि भवता करणाधिकरणयोः कर्तृत्वम् nirdar;sitam न तथा अपादानादीनाम् कर्तृत्वम् nidar;syate . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {48/95} न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण vacanam vacanaa;srayaa ca sa;nj;naa . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {49/95} na vaa एषः दोषः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {50/95} किम् कारणम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {51/95} स्वतन्त्रपरतन्त्रत्वात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {52/95} सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {53/95} तयोः पर्यायेण वचनम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {54/95} तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {55/95} vacanaa;srayaa ca sa;nj;naa भविष्यति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {56/95} तत् यथा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {57/95} बलाहकात् विद्योतते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {58/95} बलाहके विद्योतते . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {59/95} बलाहकः विद्योतते इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {60/95} किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {61/95} एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {62/95} पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् nidar;sitam अपादानीनाम् kart.rtvanirdar;sanaaya . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {63/95} पर्याप्तः ह्येकः पुलाकः स्थाल्याः nirdar;sanaaya . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {64/95} किम् तर्हि . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {65/95} sa;nj;naayaa.h अप्रसिद्धिः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {66/95} यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् kart.rsa;nj;naa एव प्राप्नोति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {67/95} अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् vacanaa;srayaa च sa;nj;naa इति एव . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {68/95} यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् nidar;sitam सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {69/95} यत् तत् प्रक्षालनम् परिवर्तनम् वा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {70/95} न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {71/95} कथम् तर्हि . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {72/95} सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {73/95} तत्र च सौ स्वतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {74/95} क्व इदानीम् परतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {75/95} एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {76/95} ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {77/95} तत्र असौ स्वतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {78/95} क्व इदानीम् परतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {79/95} एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {80/95} तत् यथा अमात्यादीनाम् raaj;naa सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {81/95} किम् पुनः प्रधानम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {82/95} कर्ता .कथम् पुनः j;naayate कर्ता प्रधानम् इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {83/95} यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {84/95} ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {85/95} न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {86/95} उभौ च anyonyavi;se.sakau भवतः . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {87/95} कथम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {88/95} एकद्रव्यसमवायित्वात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {89/95} तत् यथा गार्ग्यः देवदत्तः इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {90/95} न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {91/95} उभौ च anyonyavi;se.sakau भवतः एकद्रव्यसमवायित्वात् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {92/95} एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {93/95} अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {94/95} एवम् च कृत्वा nirde;sa.h उपपन्नः भवति कारके इति . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 {95/95} इतरथा हि कारकेषु इति ब्रूयात् . . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {1/61} ध्रुवम् इति किमर्थम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {2/61} ग्रामात् आगच्छति ;सकटेन . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {3/61} न एतत् अस्ति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {4/61} kara.nasa;nj;naa अत्र बाधिका भविष्यति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {5/61} इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भु:न्क्ते इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {6/61} अत्र अपि adhikara.nasa;nj;naa बाधिका भविष्यति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {7/61} इदम् तर्हि वृक्षस्य पर्णम् पतति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {8/61} कुड्यस्य पिण्डः पतिति इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {9/61} जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {10/61} जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {11/61} जुगुप्सा . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {12/61} अधर्मात् जुगुप्सते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {13/61} अधर्मात् बीभत्सते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {14/61} विराम । धर्मात् विरमति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {15/61} धर्मात् निवर्तते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {16/61} प्रमाद . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {17/61} धर्मात् प्रमाद्यति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {18/61} धर्मात् मुह्यति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {19/61} इह च उपसम्ख्यानम् कर्तव्यम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {20/61} saamkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {21/61} तत् तर्हि इदम् वक्तव्यम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {22/61} न वक्तव्यम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {23/61} इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {24/61} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {25/61} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {26/61} तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {27/61} इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {28/61} यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः pa;syati न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {29/61} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {30/61} तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {31/61} इह च saamkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {32/61} यः तैः साम्यम् गतवान् भवति सः एतत्प्रयु:न्क्ते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {33/61} गतियुक्तेषु apaadaanasa;nj;naa न पपद्यते अध्रुवत्वात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {34/61} गतियुक्तेषु apaadaanasa;nj;naa न उपपद्यते . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {35/61} a;svaat त्रस्तात् पतितः . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {36/61} रथात् प्रवीतात् पतितः . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {37/61} सार्थात् गच्छतः हीनः इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {38/61} किम् कारणम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {39/61} अध्रुवत्वात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {40/61} न वा अध्रौव्यस्य अविविक्षितत्वात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {41/61} न वा एषः दोषः . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {42/61} किम् कारणम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {43/61} अध्रौव्यस्य अविवक्षितत्वात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {44/61} न अत्र अध्रौव्यम् विवक्षितम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {45/61} किम् तर्हि . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {46/61} ध्रौव्यम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {47/61} इह तावत् a;svaat त्रस्तात् पतितः iti . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {48/61} yat tada;sve a;svatvam aa;sugaamitvam tat dhruvam tat ca विवक्षितम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {49/61} रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {50/61} सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {51/61} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {52/61} धावतः पतितः . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {53/61} त्वरमाणात् पतितः इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {54/61} अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {55/61} कथम् पुनः सतः नाम अविवक्षा स्यात् . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {56/61} सतः अपि अविवक्षा भवति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {57/61} तत् यथा अलोमिका एडका . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {58/61} अनुदरा कन्य इति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {59/61} असतः च विवक्षा भवति . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {60/61} समुद्रः कुण्डिका . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 {61/61} विन्ध्यः वर्धितकम् इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {1/10} अयम् योगः ;सक्यः अवक्तुम् . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {2/10} कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {3/10} इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {4/10} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati यदि माम् वृकाः pa;syanti ध्रुवः मे मृत्युः इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {5/10} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {6/10} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {7/10} इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {8/10} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati यदि इमम् pa;syanti ध्रुवम् अस्य vadhabandhaparikle;saa.h इति . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {9/10} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 {10/10} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . . (1.4.26) P I.328.5 - 8 R II.393 {1/5} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.26) P I.328.5 - 8 R II.393 {2/5} कथम् अध्ययनात् पराजयते इति . (1.4.26) P I.328.5 - 8 R II.393 {3/5} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति . (1.4.26) P I.328.5 - 8 R II.393 {4/5} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.26) P I.328.5 - 8 R II.393 {5/5} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . . (1.4.27) P I.328.10 - 24 R II.393 - 395 {1/27} किम् उदाहरणम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {2/27} माषेभ्यः गाः वारयति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {3/27} भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {4/27} यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {5/27} तस्य अपि माषाः एव ईप्सिताः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {6/27} आतः च ईप्सिताः यवेभ्य्ः गाः वारयति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {7/27} इह कूपात् अन्धम् वारयति इति कूपे apaadaanasa;nj;naa न प्राप्नोति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {8/27} न हि तस्य कूपः ईप्सितः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {9/27} कः तर्हि . (1.4.27) P I.328.10 - 24 R II.393 - 395 {10/27} अन्धः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {11/27} तस्य अपि कूपः एव ईप्सितः . (1.4.27) P I.328.10 - 24 R II.393 - 395 {12/27} pa;syati अयम् अन्धः कूपम् मा प्रापत् इति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {13/27} अथ वा यथा एव अस्य अन्यत्र apa;syata.h ईप्सा एवम् कूपे अपि . (1.4.27) P I.328.10 - 24 R II.393 - 395 {14/27} इह अग्नेः माणवकम् वारयति इति माणवके apaadaanasa;nj;naa praapnoti . (1.4.27) P I.328.10 - 24 R II.393 - 395 {15/27} karmasa;nj;naatra baadhikaa भविष्यति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {16/27} अग्नौ अपि तर्हि बाधिका स्यात् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {17/27} तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा . (1.4.27) P I.328.10 - 24 R II.393 - 395 {18/27} वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {19/27} वारणार्थेषु कर्मग्रहणम् अनर्थकम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {20/27} किम् कारणम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {21/27} कर्तुः ईप्सिततमम् कर्म इति वचनात् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {22/27} कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {23/27} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.27) P I.328.10 - 24 R II.393 - 395 {24/27} कथम् माषेभ्यः गाः वारयति इति . (1.4.27) P I.328.10 - 24 R II.393 - 395 {25/27} pa;syati अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् sasyavinaa;sa.h sasyavinaa;se अधर्मः च एव राजभयम् च . (1.4.27) P I.328.10 - 24 R II.393 - 395 {26/27} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.27) P I.328.10 - 24 R II.393 - 395 {27/27} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . . (1.4.28) P I.329.2 - 4 R II.396 {1/5} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.28) P I.329.2 - 4 R II.396 {2/5} कथम् उपाध्यायात् अन्तर्धत्ते इति . (1.4.28) P I.329.2 - 4 R II.396 {3/5} pa;syati अयम् यदि माम् उपाध्यायः pa;syati ध्रुवम् प्रेषणम् उपालम्भः वा इति . (1.4.28) P I.329.2 - 4 R II.396 {4/5} सः बुद्ध्या सम्प्राप्य निवर्तते . (1.4.28) P I.329.2 - 4 R II.396 {5/5} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . . (1.4.29) P I.329.6 - 22 R II.396 - 398 {1/31} उपयोगे इति किमर्थम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {2/31} नटस्य ;सृणोति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {3/31} ग्रन्थिकस्य ;सृणोति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {4/31} उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {5/31} एषः अपि हि उपयोगः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {6/31} आतः च उपयोगः यत् आरम्भकाः र:न्गम् गच्छन्ति नटस्य ;स्रोष्यामः , ग्रन्थिकस्य ;स्रोष्यामः इति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {7/31} एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {8/31} तत्र प्रकर्षगतिः vij;naasyate : साधीयः यः उपयोगः इति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {9/31} कः च साधीयः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {10/31} यः ग्रन्थार्थयोः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {11/31} अथ वा उपयोगः कः भवितुम् अर्हति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {12/31} यः नियमपूर्वकः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {13/31} तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {14/31} किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {15/31} कः च अत्र vi;se.sa.h . (1.4.29) P I.329.6 - 22 R II.396 - 398 {16/31} आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् karmasa;nj;naaprasa:न्गः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {17/31} आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् karmasa;nj;naa प्राप्नोति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {18/31} अस्तु तर्हि अकारकम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {19/31} अकारकम् इति चेत् उपयोगवचनानर्थक्यम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {20/31} यदि अकारकम् उपयोगवचनम् अनर्थकम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {21/31} अस्तु तर्हि कारकम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {22/31} ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् karmasa;nj;naaprasa:न्गः इति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {23/31} न एषः दोषः . (1.4.29) P I.329.6 - 22 R II.396 - 398 {24/31} परिगणनम् तत्र क्रियते . (1.4.29) P I.329.6 - 22 R II.396 - 398 {25/31} duhiyaacirudhipracchibhik.sici;naam इति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {26/31} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {27/31} कथम् उपाध्यायात् अधीते इति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {28/31} अपक्रामति तस्मात् तदध्ययनम् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {29/31} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . (1.4.29) P I.329.6 - 22 R II.396 - 398 {30/31} सत्ततत्वात् . (1.4.29) P I.329.6 - 22 R II.396 - 398 {31/31} अथ वा ज्योतिर्वत् j;naanaani भवन्ति . . (1.4.30) P I.329.24 - 330.2 R II.399 {1/7} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.30) P I.329.24 - 330.2 R II.399 {2/7} कथम् गोमयात् v.r;scika.h जायते . (1.4.30) P I.329.24 - 330.2 R II.399 {3/7} गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति . (1.4.30) P I.329.24 - 330.2 R II.399 {4/7} अपक्रामन्ति ताः तेभ्यः . (1.4.30) P I.329.24 - 330.2 R II.399 {5/7} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . (1.4.30) P I.329.24 - 330.2 R II.399 {6/7} सन्ततत्वात् . (1.4.30) P I.329.24 - 330.2 R II.399 {7/7} अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . . (1.4.31) P I.330.4 - 6 R II.399 {1/6} अयम् अपि योगः ;सक्यः अवक्तुम् . (1.4.31) P I.330.4 - 6 R II.399 {2/6} कथम् हिमवतः ग:न्गा प्रभवति इति . (1.4.31) P I.330.4 - 6 R II.399 {3/6} अपक्रामन्ति ताः तस्मात् आपः . (1.4.31) P I.330.4 - 6 R II.399 {4/6} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . (1.4.31) P I.330.4 - 6 R II.399 {5/6} सन्ततत्वात् . (1.4.31) P I.330.4 - 6 R II.399 {6/6} अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {1/17} कर्मग्रहणम् किमर्थम् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {2/17} यम् अभिप्रइति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव sampradaanasa;nj;naa प्रसज्येत . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {3/17} कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {4/17} कर्म निमित्तत्वेन aa;sriiyate . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {5/17} अथ यम्सग्रहणम् किमर्थम् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {6/17} कर्मणा अभिप्रइति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव sampradaanasa;nj;naa प्रसज्येत . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {7/17} यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {8/17} यम्सग्रहणात् अभिप्रयतः sampradaanasa;nj;naa निर्भज्यते . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {9/17} अथ अभिप्रग्रहणम् किमर्थम् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {10/17} कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {11/17} उपाध्यायाय गाम् ददाति इति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {12/17} इह न स्यात् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {13/17} उपाध्यायाय गाम् अदात् . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {14/17} उपाध्यायाय गाम् दास्यति इति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {15/17} अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {16/17} अभिः आभिमुख्ये वर्तते pra;sabda.h आदिकर्मणि . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 {17/17} तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति . . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {1/25} क्रियाग्रहणम् अपि कर्तव्यम् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {2/25} इह अपि यथा स्यात् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {3/25} ;स्राद्धाय निगर्हते . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {4/25} युद्धाय सन्नह्यते . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {5/25} पत्ये ;सेते इति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {6/25} तत् तर्हि वक्तव्यम् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {7/25} न वक्तव्यम् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {8/25} कथम् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {9/25} क्रियाम् हि लोके कर्म इति उपचरन्ति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {10/25} काम् क्रियाम् करिष्यसि . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {11/25} किम् कर्म करिष्यसि इति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {12/25} एवम् अपि कर्तव्यम् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {13/25} कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {14/25} क्रिया अपि कृत्रिमम् कर्म . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {15/25} न सिध्यति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {16/25} कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {17/25} क्रिया अपि क्रियया ईप्सिततमा भवति . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {18/25} कया क्रियया . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {19/25} sandar;sanakriyayaa वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {20/25} इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् sampa;syati सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {21/25} एवम् क्रिया अपि कृत्रिमम् कर्म . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {22/25} एवम् अपि कर्मणः kara.nasa;nj;naa vaktavyaa sampradaanasya ca karmasa;nj;naa . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {23/25} pa;sunaa rudram yajate . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {24/25} pa;sum rudraaya dadaati iti अर्थः . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 {25/25} अग्नौ किल pa;su.h प्रक्षिप्यते तत् रुद्राय पह्रियते इति . . (1.4.37) P I.331.6 - 9 R II.403 - 404 {1/6} किमेते एकार्थाः आहोस्वित् नानार्थाः . (1.4.37) P I.331.6 - 9 R II.403 - 404 {2/6} किम् च अतः . (1.4.37) P I.331.6 - 9 R II.403 - 404 {3/6} यदि एकार्थाः किमर्थम् पृथक् nirdi;syante . (1.4.37) P I.331.6 - 9 R II.403 - 404 {4/6} अथ नानार्थाः कथम् कुपिना ;सक्यन्ते vi;se.sayitum . (1.4.37) P I.331.6 - 9 R II.403 - 404 {5/6} एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति . (1.4.37) P I.331.6 - 9 R II.403 - 404 {6/6} न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति . . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {1/25} तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् kara.nasa;nj;naa प्रसज्येत . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {2/25} सर्वाणि हि कारकाणि साधकानि . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {3/25} तमग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {4/25} न एतत् अस्ति प्रयोजनम् . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {5/25} पूर्वाः तावत् sa;nj;naa.h अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च anavakaa;satvaat च . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {6/25} इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च apaadaanasa;nj;naa साधकत्वात् च kara.nasa;nj;naa प्राप्नोति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {7/25} तमग्रहणे पुनः क्रियमाणे न दोषः भवति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {8/25} एवम् तर्हि लोकतः एतत् सिद्धम् . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {9/25} तत् यथा . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {10/25} लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {11/25} तत्र अभिरूपतमाय इति गम्यते . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {12/25} एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {13/25} तत्र साधकतमम् इति vij;naasyate . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {14/25} एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् j;naapayati आचार्यः kaarakasa;nj;naayaam तरतमयोगः न भवति इति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {15/25} किम् एतस्य j;naapane प्रयोजनम् . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {16/25} अपादानम् आचार्यः किम् न्याय्यम् मन्यते . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {17/25} यत्र सम्प्राप्य निवृत्तिः . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {18/25} तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {19/25} सा:nkaa;syakebhya.h पाटलिपुत्रकाः अभिरूपतराः iti atra na syaat . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {20/25} kaarakasa;nj;naayaam तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {21/25} तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {22/25} यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {23/25} तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {24/25} ग:न्गायाम् गावः kuupe gargarkulam iti atra na syaat . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 {25/25} kaarakasa;nj;naayaam तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . . (1.4.48) P I.332.5 - 8 R II.406 - 407 {1/9} वसेः a;syarthasya प्रतिषेधः . (1.4.48) P I.332.5 - 8 R II.406 - 407 {2/9} वसेः a;syarthasya प्रतिषेधः वक्तव्यः . (1.4.48) P I.332.5 - 8 R II.406 - 407 {3/9} ग्राम उपवसति इति . (1.4.48) P I.332.5 - 8 R II.406 - 407 {4/9} सः तर्हि वक्तव्यः . (1.4.48) P I.332.5 - 8 R II.406 - 407 {5/9} न वक्तव्यः . (1.4.48) P I.332.5 - 8 R II.406 - 407 {6/9} न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् . (1.4.48) P I.332.5 - 8 R II.406 - 407 {7/9} कस्य तर्हि . (1.4.48) P I.332.5 - 8 R II.406 - 407 {8/9} अनुपसर्गस्य . (1.4.48) P I.332.5 - 8 R II.406 - 407 {9/9} ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति . . (1.4.49.1) P I.332.10 - 13 R II.407 {1/6} तमग्रहणम् किमर्थम् . (1.4.49.1) P I.332.10 - 13 R II.407 {2/6} कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह: अग्नेः माणवकम् वारयति इति माणवके apaadaanasa;nj;naa प्रसज्येत . (1.4.49.1) P I.332.10 - 13 R II.407 {3/6} न एषः दोषः . (1.4.49.1) P I.332.10 - 13 R II.407 {4/6} karmasa;nj;naa tatra baadhikaa भविष्यति . (1.4.49.1) P I.332.10 - 13 R II.407 {5/6} अग्नौ अपि तर्हि बाधिका स्यात् . (1.4.49.1) P I.332.10 - 13 R II.407 {6/6} इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति . . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {1/20} इह उच्यते ओदनम् पचति इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {2/20} यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {3/20} न एषः दोषः . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {4/20} तादर्थ्यात् ताच्छब्द्यम् भविष्यति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {5/20} ओदनार्थाः तण्डुलाः ओदनः इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {6/20} अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {7/20} उभ्यथा अपि भवितव्यम् . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {8/20} कथम् . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {9/20} इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {10/20} तण्डुलान् पचन् ओदनम् निर्वर्तयति इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {11/20} इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {12/20} तण्डुलविकारम् ओदनम् निर्वर्तयति इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {13/20} इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {14/20} सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {15/20} आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {16/20} आमन्त्र्यमाणः aaha dadhnaa khalu bhu;njiiya payasaa khalu bhu;njiiya iti . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {17/20} atra karmasa;nj;naa praapnoti . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {18/20} tat hi tasya iipsitatamam bhavati . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {19/20} tasya api ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 {20/20} तत् यथा bhu;njiiya अहम् ओदनम् यदि m.rduvi;sada.h स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् bhu;njiiya पयोगुणमोदनम् bhu;njiiya इति . . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {1/16} ईप्सितस्य karmasa;nj;naayaam निर्वृत्तस्य कारकत्वे karmasa;nj;naaprasa:न्गः क्रियेप्सितत्वात् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {2/16} ईप्सितस्य karmasa;nj;naayaam निर्वृत्तस्य कारकत्वे karmasa;nj;naa न प्राप्नोति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {3/16} गुडम् भक्षयति इति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {4/16} किम् कारणम् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {5/16} क्रियेप्सितत्वात् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {6/16} क्रिया तस्य ईप्सिता . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {7/16} न वा उभयेप्सितत्वात् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {8/16} न वा एषः दोषः . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {9/16} किम् कारणम् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {10/16} उभयेप्सितत्वात् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {11/16} उभयम् तस्य ईप्सितम् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {12/16} आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {13/16} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {14/16} स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {15/16} तस्य क्रियामात्रम् ईप्सितम् . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 {16/16} यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति . . (1.4.50) P I.333.13 - 23 R II.411 - 412 {1/22} किम् उदाहरणम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {2/22} विषम् भक्षयति इति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {3/22} न एतत् अस्ति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {4/22} पूर्वेण अपि एतत् सिध्यति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {5/22} न सिध्यति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {6/22} कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {7/22} विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {8/22} कथम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {9/22} इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि anuni;samya विषभक्षणम् एव ज्यायः मन्यते . (1.4.50) P I.333.13 - 23 R II.411 - 412 {10/22} आतः च ईप्सितम् यत् तत् भक्षयति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {11/22} यत् तर्हि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {12/22} किम् पुनः तत् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {13/22} ग्रामान्तरम् अयम् गच्छन् चौरान् pa;syati अहिम् ल:न्घयति कण्टकान् मृद्नाति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {14/22} इह ईप्सितस्य अपि karmasa;nj;naa आरभ्यते अनीप्सितस्य अपि . (1.4.50) P I.333.13 - 23 R II.411 - 412 {15/22} यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {16/22} ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {17/22} अत्र अपि सिद्धम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {18/22} कथम् . (1.4.50) P I.333.13 - 23 R II.411 - 412 {19/22} अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {20/22} किम् तर्हि . (1.4.50) P I.333.13 - 23 R II.411 - 412 {21/22} पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति . (1.4.50) P I.333.13 - 23 R II.411 - 412 {22/22} अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति . . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {1/44} केन अकथितम् . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {2/44} अपादानादिभिः vi;se.sakathaabhi.h . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {3/44} किम् उदाहरणम् . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {4/44} duhiyaacirudhiprachibhik.sici;naam उपयोगनिमित्तम् अपूर्वविधौ bruvi;saasigu.nena च यत्सचते तत् अकीर्तितम् आचरितम् कविना . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {5/44} दुहि : गाम् दोग्धि पयः . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {6/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {7/44} kathitaa atra puurvaa apaadansa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {8/44} duhi . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {9/44} yaaci : idam tarhi pauravam gaam yaacate iti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {10/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {11/44} kathitaa atra puurvaa apaadansa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {12/44} na yaacanaat eva अपायः भवति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {13/44} याचितः असौ यदि ददाति ततः अपायेन युज्यते . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {14/44} याचि . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {15/44} रुधि : अन्ववरुणद्धि गाम् व्रजम् . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {16/44} न एतत् अस्ति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {17/44} कथिता अत्र पूर्वा adhikara.nasa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {18/44} rudhi . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {19/44} pracchi : maa.navakam panthaanam p.rcchati . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {20/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {21/44} kathitaa atra puurvaa apaadaanasa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {22/44} na pra;snaat eva अपायः भवति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {23/44} पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {24/44} प्रच्छि . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {25/44} भिक्षि : पौरवम् गाम् भिक्षते . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {26/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {27/44} kathitaa atra puurvaa apaadaanasa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {28/44} na भिक्षणात् एव अपायः भवति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {29/44} भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {30/44} भिक्षि . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {31/44} ci;n : वृक्षम् avacinoti phalaani . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {32/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {33/44} kathitaa atra puurvaa apaadaanasa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {34/44} bruvi;saasigu.nena च यत् सचते तत् अकीर्तितम् आचरितम् कविना . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {35/44} bruvi;saasigu.nena च यत् सचते सम्बध्यते तत् च दाहरणम् . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {36/44} किम् पुनः tat . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {37/44} putram bruute dharmam . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {38/44} putram anu;saasti dharmam iti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {39/44} na etat asti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {40/44} kathitaa atra puurvaa sampradaanasa;nj;naa . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {41/44} tasmaat त्रीणि एव उदाहरणानि . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {42/44} पौरवम् गाम् याचते . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {43/44} माणवकम् पन्थानम् पृच्छति . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 {44/44} पौरवम् गाम् भिक्षते इति . . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {1/63} अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {2/63} कथिते लादयः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {3/63} कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {4/63} कथिते लादयः चेत् स्युः षष्ट्ःईम् कुर्यात् तदा गुणे . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {5/63} कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {6/63} दुह्यते गोः पयः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {7/63} याच्यते पौरवस्य कम्बलः इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {8/63} कथम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {9/63} अकारकम् ह्यकथितत्वात् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {10/63} अकारकम् हि एतत् भवति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {11/63} किम् कारणम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {12/63} अकथितत्वात् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {13/63} कारकम् चेत् तु न अकथा . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {14/63} अथ कारकम् न अकथितम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {15/63} अथ कारके सति का कर्तव्या . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {16/63} कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {17/63} कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {18/63} दुह्यते गोः पयः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {19/63} याच्यते पौरवात् कम्बलः इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {20/63} कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {21/63} कथिते लादिभिः अभिहिते त्वविधिः एषः भवति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {22/63} किम् इदम् त्वविधिः इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {23/63} तव विधिः त्वविधिः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {24/63} त्वमतिः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {25/63} किमिदम् त्वमतिः इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {26/63} तव मतिः त्वमतिः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {27/63} न एवम् अन्ये मन्यन्ते . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {28/63} कथम् तर्हि अन्ये मन्यन्ते . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {29/63} गुणकर्मणि लादिविधिः सपरे . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {30/63} गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {31/63} gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam अणिकर्ता सः णौ इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {32/63} ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {33/63} ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {34/63} तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {35/63} अपरः आह : प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {36/63} प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {37/63} अजाम् नयति ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {38/63} अजा नीयते ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {39/63} अजा नीता ग्रामम् इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {40/63} अप्रधाने दुहादीनाम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {41/63} अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {42/63} दुह्यते गौः पयः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {43/63} ण्यन्ते कर्तुः च कर्मणः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {44/63} लादयः भवन्ति इति वक्तव्यम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {45/63} गम्यते देवदत्तः ग्रामम् yaj;nadattena . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {46/63} के पुनः धातूनाम् द्विकर्मकाः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {47/63} नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति ni;scaya.h . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {48/63} अजाम् नयति ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {49/63} भारम् वहति ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {50/63} भारम् हरति ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {51/63} गत्यर्थानाम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {52/63} गमयति देवदत्तम् ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {53/63} यापयति देवदत्तम् ग्रामम् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {54/63} सिद्धम् वा अपो अन्यकर्मणः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {55/63} सिद्धम् वा पुनः एतत् भवति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {56/63} कुतः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {57/63} अन्यकर्मणः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {58/63} अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {59/63} अजाम् असौ गृहीत्वा ग्रामम् नयति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {60/63} अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {61/63} अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {62/63} अजा नीयते ग्रामम् इति . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 {63/63} परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति . . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {1/28} कालभावाध्वगन्तव्याः karmasa;nj;naa हि अर्कर्मणाम् . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {2/28} कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् karmasa;nj;naa.h bhavanti iti vaktavyam . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {3/28} kaala . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {4/28} maasam aaste . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {5/28} maasam svapiti . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {6/28} bhaava . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {7/28} godoham aaste . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {8/28} godoham svapiti . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {9/28} adhvagantavya . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {10/28} kro;sam aaste . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {11/28} kro;sam svapiti . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {12/28} de;sa.h च अकर्मणाम् karmasa;nj;na.h भवति इति वक्तव्यम् . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {13/28} कुरून् स्वपिति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {14/28} pa;ncaalaan स्वपिति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {15/28} विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {16/28} किमिदम् कल्म इति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {17/28} अपरिसमाप्तम् कर्म कल्म . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {18/28} न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {19/28} किम् तर्हि . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {20/28} द्वितीया एव . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {21/28} यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {22/28} एतेन karmasa;nj;naa सर्वा सिद्धा भवति कथितेन . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {23/28} तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् karmasa;nj;naayaa.h . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {24/28} यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {25/28} ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {26/28} अथ इह कथम् भवितव्यम् . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {27/28} नेता a;svasya स्रुघ्नम् इति आहोस्वित् नेता a;svasya स्रुघ्नस्य इति . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 {28/28} उभयथा गोणिकापुत्रः . . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {1/39} ;सब्दकर्म इति कथम् इदम् vij;naayate . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {2/39} ;सब्दः येषाम् क्रिया इति आहोस्वित् ;सब्दः येषाम् कर्म इति . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {3/39} कः च अत्र vi;se.sa.h . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {4/39} ;sabdakarmanirde;se ;सब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {5/39} ;sabdakarmanirde;se ;सब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {6/39} के पुनः ह्वयतादयः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {7/39} ह्वयति क्रन्दति ;सब्दायते . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {8/39} ह्वयति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {9/39} ह्वाययति देवदत्तेन . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {10/39} क्रन्दति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {11/39} क्रन्दयति देवदत्तेन . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {12/39} ;सब्दायते देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {13/39} ;सब्दाययति देवदत्तेन इति . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {14/39} ;सृणोत्यादीन् आम् च उपसम्ख्यानम् a;sabdakriyatvaat . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {15/39} ;सृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {16/39} के पुनः ;सृणोत्यादयः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {17/39} ;सृणोति विजानाति उपलभते . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {18/39} ;सृणोति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {19/39} ;स्रावयति देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {20/39} विजानाति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {21/39} vij;naapayati देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {22/39} उपलभते देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {23/39} उपलम्भयति देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {24/39} किम् पुनः कारणम् na sidhyati . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {25/39} a;sabdakriyatvaad . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {26/39} astu tarhi ;सब्दः येषाम् कर्म इति . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {27/39} ;सब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {28/39} ;सब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपस:न्ख्यानम् कर्तव्यम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {29/39} के पुनः jalpatiprabh.rataya.h . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {30/39} जल्पति विलपति आभाषते . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {31/39} जल्पति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {32/39} जल्पयति देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {33/39} विलपति देवदत्तः . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {34/39} विलापयति देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {35/39} आभाषते देवदत्तः ऽअभाषयति देवदत्तम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {36/39} d.r;se.h सर्वत्र . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {37/39} d.r;se.h सर्वत्र उपस:न्ख्यानम् कर्तव्यम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {38/39} pa;syati रूपतर्कः कार्षापणम् . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 {39/39} dar;sayati रूपतर्कम् कार्षापणम् . . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {1/26} अदिखादिनीवहीनाम् प्रतिषेधः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {2/26} अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {3/26} अत्ति देवदत्तः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {4/26} आदयते देवदत्तेन . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {5/26} अपरः आह : सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {6/26} इदम् एकम् इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदम् एषाम् जग्धम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {7/26} खादि . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {8/26} खादति देवदत्तः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {9/26} खादयति देवदत्तेन . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {10/26} नी . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {11/26} नयति देवदत्तः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {12/26} नाययति देवदत्तेन . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {13/26} वहेरनियन्तृकर्तृकस्य . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {14/26} वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {15/26} वहति भारम् देवदत्तः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {16/26} वाहयति भारम् देवदत्तेन . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {17/26} अनियन्तृकर्तृकस्य इति किमर्थम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {18/26} वहन्ति यवान् बलीवर्दाः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {19/26} वाहयन्ति बलीवर्दान् यवान् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {20/26} भक्षेः अहिंसार्थस्य . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {21/26} भक्षेः अहिम्सार्थस्य इति वक्तव्यम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {22/26} भक्षयति पिण्डीम् देवदत्तः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {23/26} भक्षयति पिण्डीम् देवदत्तेन . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {24/26} अहिम्सार्थस्य इति किमर्थम् . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {25/26} भक्षयन्ति यवान् बलीवर्दाः . (1.4.52.2) P I.337.14 -27 R II.431 - 432 {26/26} भक्षयन्ति बलीवर्दान् यवान् . . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {1/19} अकर्मकग्रहणे कालकर्मकाणाम् उपस:न्ख्यानम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {2/19} अकर्मकग्रहणे कालकर्मकाणाम् उपस:न्ख्यानम् कर्तव्यम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {3/19} मासम् आस्ते देवदत्तः . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {4/19} मासम् आसयति देवदत्तम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {5/19} मासम् ;सेते देवदत्तः . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {6/19} मासम् ;साययति देवदत्तम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {7/19} सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {8/19} सिद्धम् एतत् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {9/19} कथम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {10/19} कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {11/19} तत् तर्हि वक्तव्यम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {12/19} न वक्तव्यम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {13/19} अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {14/19} ते एवम् vij;naasyaama.h . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {15/19} क्व चित् ये अकर्मकाः इति . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {16/19} अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {17/19} न च एतेन कर्मणा कः चित् अपि अकर्मकः . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {18/19} अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 {19/19} न च एतत् कर्म क्व चित् अपि न भवति . . (1.4.53) P I.338.11 - 15 R II.435 {1/10} हृक्रोः वावचने abhivaadid.r;syo.h आत्मनेपदे उपस:न्ख्यानम् . (1.4.53) P I.338.11 - 15 R II.435 {2/10} हृक्रोर्वावचने abhivaadid.r;so.h आत्मनेपदे उपस:न्ख्यानम् कर्तव्यम् . (1.4.53) P I.338.11 - 15 R II.435 {3/10} अभिवदति गुरुम् देवदत्तः . (1.4.53) P I.338.11 - 15 R II.435 {4/10} अभिवादयते गुरुम् देवदत्तम् . (1.4.53) P I.338.11 - 15 R II.435 {5/10} अभिवादयते गुरुम् देवदत्तेन . (1.4.53) P I.338.11 - 15 R II.435 {6/10} pa;syanti भृत्याः राजानम् . (1.4.53) P I.338.11 - 15 R II.435 {7/10} dar;sayate भृत्यान् राजा . (1.4.53) P I.338.11 - 15 R II.435 {8/10} dar;sayate भृत्यैः राजा . (1.4.53) P I.338.11 - 15 R II.435 {9/10} कथम् च अत्र आत्मनेपदम् . (1.4.53) P I.338.11 - 15 R II.435 {10/10} एकस्य णेः अणौ इ ति अपरस्य णिचः च इति . . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {1/12} किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {2/12} किम् च अतः . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {3/12} तन्तुवाये प्राप्नोति . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {4/12} न एषः दोषः . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {5/12} अयम् tantra;sabda.h अस्ति एव विताने वर्तते . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {6/12} तत् यथा : आस्तीर्णम् तन्त्रम् . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {7/12} प्रेतम् तन्त्रम् . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {8/12} वितानः इति गम्यते . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {9/12} अस्ति प्राधान्ये वर्तते . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {10/12} तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {11/12} स्वप्रधानः इति गम्यते . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 {12/12} तत् यः प्राधान्ये वर्तते tantra;sabda.h तस्य इदम् ग्रहणम् . . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {1/18} स्वतन्त्रस्य kart.rsa;nj;naayaam हेतुमति उपस:न्ख्यानम् अस्वत्रन्त्वात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {2/18} स्वतन्त्रस्य kart.rsa;nj;naayaam हेतुमति उपस:न्ख्यानम् कर्तव्यम् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {3/18} पाचयति ओदनम् देवदत्तः yaj;nadattena इति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {4/18} किम् पुनः कारणम् न सिध्यति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {5/18} अस्वतन्त्रत्वात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {6/18} न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {7/18} न वा कर्तव्यम् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {8/18} किम् कारणम् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {9/18} स्वातन्त्र्यात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {10/18} स्वतन्त्रः असौ भवति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {11/18} इतरथा हि अकुर्वति अपि कारयति इति स्यात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {12/18} यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {13/18} न अकुर्वत् इ इति चेत् स्वतन्त्रः . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {14/18} न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {15/18} ;सक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {16/18} साधीयः j;naapakam भवति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {17/18} प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 {18/18} यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति . . (1.4.55) P I.339.11 - 21 R II.438 - 439 {1/16} प्रैषे अस्वतन्त्रप्रयोजकत्वात् hetusa;nj;naaprasiddhi.h . (1.4.55) P I.339.11 - 21 R II.438 - 439 {2/16} प्रैषे अस्वतन्त्रप्रयोजकत्वात् hetusa;nj;naayaa.h अप्रसिद्धिः . (1.4.55) P I.339.11 - 21 R II.438 - 439 {3/16} स्वतन्त्रप्रयोजकः hetusa;nj;na.h भवति इति उच्यते . (1.4.55) P I.339.11 - 21 R II.438 - 439 {4/16} न च असौ स्वतन्त्रम् प्रयोजयति . (1.4.55) P I.339.11 - 21 R II.438 - 439 {5/16} स्वतन्त्रत्वात् सिद्धम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {6/16} सिद्धम् एतत् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {7/16} कथम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {8/16} स्वतन्त्रत्वात् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {9/16} स्वतन्त्रम् असौ प्रयोजयति . (1.4.55) P I.339.11 - 21 R II.438 - 439 {10/16} स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {11/16} यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {12/16} उक्तम् वा . (1.4.55) P I.339.11 - 21 R II.438 - 439 {13/16} किम् उक्तम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {14/16} एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति . (1.4.55) P I.339.11 - 21 R II.438 - 439 {15/16} अपरम् उक्तम् . (1.4.55) P I.339.11 - 21 R II.438 - 439 {16/16} न वा सामान्यकृतत्वात् हेतुतः हि avi;si.s.tam स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् muktamasam;sayena तुल्यम् इति . . (1.4.56) P I.340.2 - 25 R II.440 - 442 {1/26} किमर्थम् रेफाधिकः ii;svara;sabda.h गृह्यते . (1.4.56) P I.340.2 - 25 R II.440 - 442 {2/26} rii;svaraat vii;svaraat maa bhuut . (1.4.56) P I.340.2 - 25 R II.440 - 442 {3/26} rii;svaraat iti ucyate vii;svaraat maa bhuut . (1.4.56) P I.340.2 - 25 R II.440 - 442 {4/26} ;saki .namulkamulau ii;svare tosunkasunau iti . (1.4.56) P I.340.2 - 25 R II.440 - 442 {5/26} na etat asti prayojanam . (1.4.56) P I.340.2 - 25 R II.440 - 442 {6/26} आचार्यप्रवृत्तिः j;naapayati अनन्तरः यः ii;svara;sabda.h तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च avyayasa;nj;naam ;सास्ति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {7/26} कृत् मेजन्तः परः अपि सः . (1.4.56) P I.340.2 - 25 R II.440 - 442 {8/26} परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {9/26} तदर्थम् एतत् स्यात् . (1.4.56) P I.340.2 - 25 R II.440 - 442 {10/26} यत् तर्हि अव्ययीभावस्य avyayasa;nj;naam ;सास्ति तत् j;naapayati आचार्यः नन्तरः यः ii;svara;sabda.h तस्य ग्रहणम् इति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {11/26} समासेषु अव्ययीभावः . (1.4.56) P I.340.2 - 25 R II.440 - 442 {12/26} समासस्य एतत् j;naapakam स्यात् . (1.4.56) P I.340.2 - 25 R II.440 - 442 {13/26} अव्ययीभावः एव समासः avyayasa;nj;na.h भवति न अन्यः इति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {14/26} एवम् तर्हि लोकतः एतत् सिद्धम् . (1.4.56) P I.340.2 - 25 R II.440 - 442 {15/26} तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {16/26} लौकिकम् च अतिवर्तते . (1.4.56) P I.340.2 - 25 R II.440 - 442 {17/26} द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति . (1.4.56) P I.340.2 - 25 R II.440 - 442 {18/26} तस्मात् रेफादिकः ii;svara;sabda.h ग्रहीतव्यः . (1.4.56) P I.340.2 - 25 R II.440 - 442 {19/26} अथ प्राग्वचनम् किमर्थम् . (1.4.56) P I.340.2 - 25 R II.440 - 442 {20/26} प्राग्वचनम् sa;nj;naaniv.rttyartham . (1.4.56) P I.340.2 - 25 R II.440 - 442 {21/26} प्राग्वचनम् क्रियते nipaatasa;nj;naayaa.h अनिवृत्तिः यथा स्यात् . (1.4.56) P I.340.2 - 25 R II.440 - 442 {22/26} अक्रियमाणे hi praagvacane anavakaa;saa.h gatyupasargakarmapravacaniiyasa;nj;naa.h nipaatasa;nj;naam baadheran . (1.4.56) P I.340.2 - 25 R II.440 - 442 {23/26} ताः मा बाधिषत इति प्राग्वचनम् क्रियते . (1.4.56) P I.340.2 - 25 R II.440 - 442 {24/26} अथ क्रियमाणे अपि प्राग्वचने यावता anavakaa;saa.h एताः sa;nj;naa.h कस्मात् एव न बाधन्ते . (1.4.56) P I.340.2 - 25 R II.440 - 442 {25/26} क्रियमाणे हि प्राग्वचने सत्याम् nipaatasa;nj;naayaam एताः avayavasa;nj;naa.h आरभ्यन्ते . (1.4.56) P I.340.2 - 25 R II.440 - 442 {26/26} तत्र वचनात् samaave;sa.h भवति . . (1.4.57) P I.341.2 - 9 R II.442 - 444 {1/18} अयम् sattva;sabda.h अस्ति एव द्रव्यपदार्थकः . (1.4.57) P I.341.2 - 9 R II.442 - 444 {2/18} तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {3/18} अस्ति क्रियापदार्थकः . (1.4.57) P I.341.2 - 9 R II.442 - 444 {4/18} सद्भावः सत्त्वम् इति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {5/18} कस्य इदम् ग्रहणम् . (1.4.57) P I.341.2 - 9 R II.442 - 444 {6/18} द्रव्यपदार्थकस्य . (1.4.57) P I.341.2 - 9 R II.442 - 444 {7/18} कुतः एतत् . (1.4.57) P I.341.2 - 9 R II.442 - 444 {8/18} एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च . (1.4.57) P I.341.2 - 9 R II.442 - 444 {9/18} किम् पुनः अयम् पर्युदासः . (1.4.57) P I.341.2 - 9 R II.442 - 444 {10/18} यत् अन्यत् सत्त्ववचनात् इति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {11/18} आहोस्वित् प्रसज्य अयम् प्रतिषेधः . (1.4.57) P I.341.2 - 9 R II.442 - 444 {12/18} सत्त्ववचने न इति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {13/18} किम् च अतः . (1.4.57) P I.341.2 - 9 R II.442 - 444 {14/18} यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {15/18} क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् anya;sca विधिना aa;sriiyate . (1.4.57) P I.341.2 - 9 R II.442 - 444 {16/18} अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना nipaatasa;nj;naa प्राप्नोति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {17/18} अथ प्रसज्यप्रतिषेधः न दोषः भवति . (1.4.57) P I.341.2 - 9 R II.442 - 444 {18/18} यथा न दोषः तथा अस्तु . . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {1/10} प्रादयः इति योगविभागः . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {2/10} प्रादयः इति योगविभागः कर्तव्यः . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {3/10} प्रादयः सत्त्ववचनाः nipaatasa;nj;naa.h भवन्ति . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {4/10} ततः उपसर्गाः क्रियायोगे इति . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {5/10} किमर्थः योगविभागः . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {6/10} nipaatasa;nj;naartha.h . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {7/10} nipaatasa;nj;naa yathaa syaat . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {8/10} ekayoge hi nipaatasa;nj;naabhaava.h . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {9/10} एकयोगे हि सति nipaatasa;nj;naayaa अभावः स्यात् . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 {10/10} यस्मिन् एव vi;se.se gatyupasargakarmapravacaniiyasa;nj;naa.h तस्मिन् एव vi;se.se nipaatasa;nj;naa स्यात् . . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {1/7} मरुच्छब्दस्य उप्स:न्ख्यानम् . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {2/7} मरुच्छब्दस्य उप्स:न्ख्यानम् कर्तव्यम् . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {3/7} मरुद्दत्तो मरुत्यः . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {4/7} aca upasargaat iti tattvam yathaa syaat . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {5/7} ;sracchabdasya upasamkhyaanam . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {6/7} ;sracchabdasya upasamkhyaanam kartavyam . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 {7/7} ;sraddhaa . . (1.4.60.1) P I.342.2 - 6 R II.446 {1/8} kaarikaa;sabdasya . (1.4.60.1) P I.342.2 - 6 R II.446 {2/8} kaarikaa;sabdasya upasa:nkhyaanam kartavyam . (1.4.60.1) P I.342.2 - 6 R II.446 {3/8} kaarikaak.rtya . (1.4.60.1) P I.342.2 - 6 R II.446 {4/8} puna;scanasau chandasi . (1.4.60.1) P I.342.2 - 6 R II.446 {5/8} puna;scanasau chandasi gatisa;nj;nau भवतः इति वक्तव्यम् . (1.4.60.1) P I.342.2 - 6 R II.446 {6/8} पुनरुत्स्यूतम् वासः देयम् . (1.4.60.1) P I.342.2 - 6 R II.446 {7/8} पुनर्निष्कृतः रथः . (1.4.60.1) P I.342.2 - 6 R II.446 {8/8} u;sik दूतः चनोहितः . . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {1/57} gatyupasargasa;nj;naa.h क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {2/57} gatyupasargasa;nj;naa.h क्रियायोगे यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;naa.h भवन्ति इति वक्तव्यम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {3/57} किम् प्रयोजनम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {4/57} प्रयोजनम् gha;n षट्वणत्वे . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {5/57} gha;n . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {6/57} प्रवृद्धः भावः प्रभावः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {7/57} अनुपसर्गे इति प्रतिषेधः मा भूत् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {8/57} षत्वम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {9/57} विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {10/57} उपसर्गात् इति षत्वम् मा भूत् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {11/57} णत्वम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {12/57} प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {13/57} उपसर्गादिति णत्वम् मा भूत् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {14/57} वृद्धिविधौ च धातुग्रहणानर्थक्यम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {15/57} वृद्धिविधौ च धातुग्रहणम् अनर्थकम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {16/57} उपसर्गात् ऋति धातौ इति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {17/57} तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {18/57} क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {19/57} यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {20/57} वद्विध्नभावाबीत्त्वस्वा:न्गादिस्वरणत्वेषु दोषः भवति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {21/57} वद्विधि . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {22/57} यत् उद्वतः निवतः यासि बप्सत् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {23/57} वद्विधि . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {24/57} नस्भाव . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {25/57} प्रणसम् mukham unnasam mukham . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {26/57} nasbhaava . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {27/57} abiittva .prepam parepam . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {28/57} abiittva . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {29/57} svaa:ngaadisvara . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {30/57} prasphik प्रोदरः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {31/57} स्वा:न्गादिस्वर . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {32/57} णत्व . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {33/57} प्र णः ;सूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {34/57} उपसर्गात् इति एते विधयः न प्राप्नुवन्ति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {35/57} वद्विधिनस्भावबीत्त्वस्वा:न्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {36/57} anavakaa;saa.h एते विधयः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {37/57} ते वचनप्रामाण्यात् भविष्यन्ति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {38/57} सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {39/57} सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {40/57} नुम्विधि : सुलभम् दुर्लभम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {41/57} उपसर्गात् इति नुम् मा भूत् इति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {42/57} न सुदुर्भ्याम् केवलाभ्याम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {43/57} इति एतत् न वक्तव्यम् भवति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {44/57} न एतत् अस्ति प्रयोजनम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {45/57} क्रियते एतत् न्यासे एव . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {46/57} तत्वम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {47/57} सुदत्तम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {48/57} अचः उपसर्गात् तः iti tatvam maa bhuut iti . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {49/57} .satvam . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {50/57} susiktam gha.ta;satena sustutam ;sloka;satena . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {51/57} upasargaat iti .satvam maa bhuutiti . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {52/57} सुः पूजायाम् इति एतत् न वक्तव्यम् भवति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {53/57} न एतत् अस्ति प्रयोजनम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {54/57} क्रियत एतत् न्यासे एव . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {55/57} णत्वम् . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {56/57} दुर्नयम् दुर्नीतमिति . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 {57/57} उपसर्गात् इति णत्वम् मा भूत् इति . . (1.4.61) P I.343.10 -12 R II.449 {1/8} कृभ्वस्तियोगे इति वक्तव्यम् . (1.4.61) P I.343.10 -12 R II.449 {2/8} इह एव यथा स्यात् . (1.4.61) P I.343.10 -12 R II.449 {3/8} ऊरीकृत्य ऊरीभूय . (1.4.61) P I.343.10 -12 R II.449 {4/8} इह मा भूत् . (1.4.61) P I.343.10 -12 R II.449 {5/8} ऊरी पक्त्वा . (1.4.61) P I.343.10 -12 R II.449 {6/8} तत् तर्हि वक्तव्यम् . (1.4.61) P I.343.10 -12 R II.449 {7/8} न वक्तव्यम् . (1.4.61) P I.343.10 -12 R II.449 {8/8} क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति . . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {1/13} कथम् इदम् vij;naayate . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {2/13} इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {3/13} किम् च अतः . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {4/13} यदि vij;naayata इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {5/13} अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ;स्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {6/13} अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {7/13} ननु च उक्तम् ;स्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {8/13} न एषः दोषः . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {9/13} इदम् तावत् अयम् प्रष्टव्यः . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {10/13} अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {11/13} उपोद्धरति इति . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {12/13} गत्याकृतिः pratinirdi;syate . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 {13/13} इह अपि तर्हि अनुकरणाकृतिः nirdi;syate . . (1.4.62.2) P I.343.23 - 344.3 R II.450 {1/9} किमर्थम् इदम् उच्यते . (1.4.62.2) P I.343.23 - 344.3 R II.450 {2/9} अनुकरणस्य इतिकरणपरत्वप्रतिषेधः ani.s.ta;sabdaniv.rttyartha.h . (1.4.62.2) P I.343.23 - 344.3 R II.450 {3/9} अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते . (1.4.62.2) P I.343.23 - 344.3 R II.450 {4/9} किम् प्रयोजनम् . (1.4.62.2) P I.343.23 - 344.3 R II.450 {5/9} ani.s.ta;sabdaniv.rttyartha.h . (1.4.62.2) P I.343.23 - 344.3 R II.450 {6/9} ani.s.tha;sabdataa मा भूत् इति . (1.4.62.2) P I.343.23 - 344.3 R II.450 {7/9} इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् sa;nj;naaniyamaartham वा इति . (1.4.62.2) P I.343.23 - 344.3 R II.450 {8/9} तत् यदा प्रयोगनियमार्थम् तदा ani.s.tha;sabdaniv.rttyartham इदम् वक्तव्यम् . (1.4.62.2) P I.343.23 - 344.3 R II.450 {9/9} यदा हि sa;nj;naaniyamaartham तदा न दोषः भवति . . (1.4.63) P I.344.5 - 10 R II.450 - 451 {1/14} इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {2/14} आदारे सत् इति एव सिद्धम् . (1.4.63) P I.344.5 - 10 R II.450 - 451 {3/14} कथम् असत्कृत्य इति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {4/14} तदन्तिविधिना भविष्यति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {5/14} केन इदानीम् अनादरे भविष्यति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {6/14} na;naa आदरप्रतिषेधम् vij;naasyaama.h . (1.4.63) P I.344.5 - 10 R II.450 - 451 {7/14} नादरे अनादरे इति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {8/14} न एवम् ;सक्यम् . (1.4.63) P I.344.5 - 10 R II.450 - 451 {9/14} आदरप्रस:न्गे एव हि स्यात् . (1.4.63) P I.344.5 - 10 R II.450 - 451 {10/14} अनादरप्रस:न्गे न स्यात् . (1.4.63) P I.344.5 - 10 R II.450 - 451 {11/14} अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् vij;naayate . (1.4.63) P I.344.5 - 10 R II.450 - 451 {12/14} अविद्यमानादरे अनादरे इति . (1.4.63) P I.344.5 - 10 R II.450 - 451 {13/14} तस्मात् अनादरग्रहणम् कर्तव्यम् . (1.4.63) P I.344.5 - 10 R II.450 - 451 {14/14} असतः तु तदन्तविधिना सिद्धम् . . (1.4.65) P I.344.12 - 14 R II.452 {1/10} anta.h;sabdasya आ:न्किविधिसमासणत्वेषु पस:न्ख्यानम् . (1.4.65) P I.344.12 - 14 R II.452 {2/10} anta.h;sabdasya आ:न्किविधिसमासणत्वेषु पस:न्ख्यानम् कर्तव्यम् . (1.4.65) P I.344.12 - 14 R II.452 {3/10} a:n . (1.4.65) P I.344.12 - 14 R II.452 {4/10} अन्तर्धा . (1.4.65) P I.344.12 - 14 R II.452 {5/10} किविधिः . (1.4.65) P I.344.12 - 14 R II.452 {6/10} अन्तर्धिः . (1.4.65) P I.344.12 - 14 R II.452 {7/10} समासः . (1.4.65) P I.344.12 - 14 R II.452 {8/10} अन्तर्हत्य . (1.4.65) P I.344.12 - 14 R II.452 {9/10} णत्वम् . (1.4.65) P I.344.12 - 14 R II.452 {10/10} अन्तर्हण्यात् गोभ्यो गाः . . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {1/23} साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {2/23} साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {3/23} असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {4/23} यदा हि साक्षात् eva kim cit kriyate tadaa maa bhuut iti . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {5/23} makaaraantatvam ca gatisa;nj;naasanniyuktam . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {6/23} makaaraantatvam ca gatisa;nj;naasanniyogena vaktavyam . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {7/23} लवण:न्कृत्य . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {8/23} तत्र च्विप्रतिषेधः . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {9/23} तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {10/23} लवणीकृत्य . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {11/23} न वा पूर्वेण कृतत्वात् ण वा वक्तव्यम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {12/23} किम् कारणम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {13/23} पूर्वेण कृतत्वात् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {14/23} अस्तु अनेन विभाषा . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {15/23} पूर्वेण नित्यः भविष्यति . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {16/23} इदम् तर्हि प्रयोजनम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {17/23} मकारान्तत्वम् च gatisa;nj;naasanniyuktam इति उक्तम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {18/23} तत् च्व्यन्तस्य मा भूत् इति . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {19/23} एतत् अपि न अस्ति प्रयोजनम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {20/23} lava.na;sabdasya अयम् विभाषा lava.nam;sabda aade;sa.h क्रियते . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {21/23} यदि च लवणी ;सब्दस्य अपि विभाषा lava.nam;sabda.h aade;sa.h भवति न किम् चिद् दुष्यति . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {22/23} trai;sabdyam च ह साध्यम् . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 {23/23} | तच्च एवम् सति सिद्धम् भवति इति . . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {1/43} किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् : एते प्राक् एव धातोः प्रयोक्तव्याः . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {2/43} आहोस्वित् sa;nj;naaniyamaartham : एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् gatisa;nj;naa भवति इति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {3/43} कः च अत्र vi;se.sa.h . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {4/43} प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः ani.s.ta;sabdaniv.rttyartha.h . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {5/43} प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {6/43} किम् प्रयोजनम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {7/43} ani.s.ta;sabdaniv.rttyartha.h . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {8/43} ani.s.ta;sabataa मा भूत् इति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {9/43} छन्दसि परव्यवहितवचनम् च . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {10/43} छन्दसि परे अपि व्यवहिताः ca iti vaktavyam . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {11/43} sa;nj;naaniyame siddham . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {12/43} sa;nj;naaniyame siddham etat bhavati . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {13/43} astu tarhi sa;nj;naaniyama.h . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {14/43} उभयोः अनर्थकम् वचनम् ani.s.taadar;sanaat . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {15/43} उभयोः अपि पक्षयोः वचनमनर्थकम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {16/43} किम् कारणम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {17/43} ani.s.taadar;sanaat . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {18/43} न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयु:न्क्ते . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {19/43} यदि च अनिष्टम् d.r;syeta ततः यत्नार्हम् स्यात् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {20/43} उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {21/43} उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {22/43} ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {23/43} अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {24/43} यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {25/43} आचार्यप्रवृत्तिः j;naapayati न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {26/43} कथम् कृत्वा j;naapakam . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {27/43} खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {28/43} यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {29/43} अस्तु अत्र मुम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {30/43} अनव्ययस्य इति प्रतिषेधः भविष्यति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {31/43} pa;syati तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {32/43} न एतत् अस्ति j;naapakam . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {33/43} यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {34/43} कथम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {35/43} कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {36/43} तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {37/43} कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {38/43} न एषः दोषः . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {39/43} न एषः उदिः उपपदम् . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {40/43} किम् तर्हि . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {41/43} vi;se.sa.nam . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {42/43} उदि कूले रुजिवहोः . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 {43/43} utpuurvaabhyaam rujivahibhyaam kuule upapade iti . . (1.4.83) P I.346.16 - 18 R II.456 - 457 {1/7} kimartham mahatii sa;nj;naa kriyate . (1.4.83) P I.346.16 - 18 R II.456 - 457 {2/7} anvarthasa;nj;naa yathaa vij;naayeta . (1.4.83) P I.346.16 - 18 R II.456 - 457 {3/7} karma प्रोक्तवन्तः कर्मप्रवचनीयाः इति . (1.4.83) P I.346.16 - 18 R II.456 - 457 {4/7} के पुनः कर्म प्रोक्तवन्तः . (1.4.83) P I.346.16 - 18 R II.456 - 457 {5/7} ये सम्प्रति क्रियाम् न आहुः . (1.4.83) P I.346.16 - 18 R II.456 - 457 {6/7} के च सम्प्रति क्रियाम् न आहुः . (1.4.83) P I.346.16 - 18 R II.456 - 457 {7/7} ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः . . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {1/45} kimartham idam ucyate . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {2/45} karmapravacaniiyasa;nj;naa yathaa syaat . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {3/45} gatyupasargasa;nj;ne maa bhuutaam iti . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {4/45} kim ca syaat . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {5/45} ;saakalyasya samhitaam anu प्रावर्षत् : गतिः गतौ इति निघातः प्रसज्येत . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {6/45} यदि एवम् वेः अपि karmapravacaniiyasa;nj;naa वक्तव्या . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {7/45} वेः अपि निघातः न इष्यते : praade;sam praade;sam viparilikhati . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {8/45} asti atra vi;se.sa.h . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {9/45} न अत्र वेः लिखिम् प्रति क्रियायोगः . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {10/45} kim tarhi . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {11/45} aprayujyamaanam . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {12/45} praade;sam praade;sam vimaaya parilikhati iti . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {13/45} yadi evam अनोः अपि karmapravacaniiyasa;nj;nayaa न अर्थः . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {14/45} अनोः अपि हि न वृषिम् प्रति क्रियायोगः . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {15/45} किम् तर्हि अप्रयुज्यमानम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {16/45} ;साकल्येन सुकृताम् सम्हिताम् anuvi;samya देवः प्रावर्षत् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {17/45} इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {18/45} अतः उत्तरम् पठति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {19/45} अनुर्लक्षणेवचनानर्थक्यम् सामान्यकृतत्वात् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {20/45} अनुर्लक्षणेवचनार्थक्यम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {21/45} किम् कारणम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {22/45} सामान्यकृतत्वात् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {23/45} सामान्येन एव अत्र karmapravacaniiyasa;nj;naa भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {24/45} हेत्वर्थम् तु वचनम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {25/45} हेत्वर्थम् इदम् वक्तव्यम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {26/45} हेतुः ;साकल्यस्य सम्हिता वर्षस्य न लक्षणम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {27/45} किम् वक्तव्यम् एतत् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {28/45} न हि . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {29/45} कथम् अनुच्यमानम् गंस्यते . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {30/45} लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {31/45} सकृत् च असौ ;साकल्येन सुकृताम् सम्हिताम् anu;simya देवः प्रावर्षत् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {32/45} सः तर्हि तथा . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {33/45} nirde;sa.h कर्तव्यः अनुः हेतौ इति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {34/45} अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {35/45} लक्षणेन हेतुः अपि व्याप्तः . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {36/45} न हि ava;syam तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {37/45} किम् तर्हि . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {38/45} यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {39/45} तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {40/45} सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {41/45} तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {42/45} एतत् अपि न अस्ति प्रयोजनम् . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {43/45} सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {44/45} न सिध्यति . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 {45/45} परत्वात् hetutvaa;srayaa तृतीया प्राप्नोति . . (1.4.89) P I.347.23 - 25 R II.461 {1/6} आ:n मर्यादाभिविध्योः इति वक्तव्यम् . (1.4.89) P I.347.23 - 25 R II.461 {2/6} इह अपि यथा स्यात् आकुमारम् ya;sa.h पाणिनेः इति . (1.4.89) P I.347.23 - 25 R II.461 {3/6} तत् तर्हि वक्तव्यम् . (1.4.89) P I.347.23 - 25 R II.461 {4/6} न वक्तव्यम् . (1.4.89) P I.347.23 - 25 R II.461 {5/6} मर्यादावचने इति एव सिद्धम् . (1.4.89) P I.347.23 - 25 R II.461 {6/6} एषा अस्य ya;sasa.h मर्यादा . . (1.4.90) P I.348.2 - 6 R II.461 - 462 {1/10} कस्य लक्षणदयः अर्थाः nirdi;syante . (1.4.90) P I.348.2 - 6 R II.461 - 462 {2/10} वृक्षादीनाम् . (1.4.90) P I.348.2 - 6 R II.461 - 462 {3/10} किमर्थम् पुनः idam ucyate . (1.4.90) P I.348.2 - 6 R II.461 - 462 {4/10} karmapravacaniiyasa;nj;naa yathaa syaat . (1.4.90) P I.348.2 - 6 R II.461 - 462 {5/10} gatyupasargasa;nj;ne maa bhuutaam iti . (1.4.90) P I.348.2 - 6 R II.461 - 462 {6/10} na etat asti prayojanam . (1.4.90) P I.348.2 - 6 R II.461 - 462 {7/10} यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;ne भवतः न च वृक्षादीन् प्रति क्रियायोगः . (1.4.90) P I.348.2 - 6 R II.461 - 462 {8/10} इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . (1.4.90) P I.348.2 - 6 R II.461 - 462 {9/10} वृक्षम् प्रति विद्योतते . (1.4.90) P I.348.2 - 6 R II.461 - 462 {10/10} वृक्षमनु विद्योतते इति . . (1.4.93) P I.348.8 - 20 R II.462 - 464 {1/24} किमर्थम् अधिपर्योः अनर्थकयोः karmapravacaniiyasa;nj;naa ucyate . (1.4.93) P I.348.8 - 20 R II.462 - 464 {2/24} karmapravacaniiyasa;nj;naa yathaa syaat . (1.4.93) P I.348.8 - 20 R II.462 - 464 {3/24} gatyupasargasa;nj;ne maa bhuutaam iti . (1.4.93) P I.348.8 - 20 R II.462 - 464 {4/24} na etat asti prayojanam . (1.4.93) P I.348.8 - 20 R II.462 - 464 {5/24} यत्क्रियायुक्ताः तम् प्रति gatyupasargasa;nj;ne भवतः अनर्थकौ च इमौ . (1.4.93) P I.348.8 - 20 R II.462 - 464 {6/24} इदम् तर्हि प्रयोजनम् pa;ncamii यथा स्यात् pa;ncamii अपा:न्परिभिः इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {7/24} कुतः पर्यागम्यत इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {8/24} सिद्धा अत्र pa;ncamii अपादाने इति एव . (1.4.93) P I.348.8 - 20 R II.462 - 464 {9/24} आतः च apaadaanapa;ncamii एषा . (1.4.93) P I.348.8 - 20 R II.462 - 464 {10/24} yatra api adhi;sabdena yoge pa;ncamii na vidhiiyate tatra api ;sruuyate . (1.4.93) P I.348.8 - 20 R II.462 - 464 {11/24} कुतः अध्यागम्यत इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {12/24} एवम् तर्हि सिद्धे सति यत् अनर्थकयोः gatyupasargasa;nj;naabaadhikaam karmapravacaniiyasa;nj;naam ;saasti tat j;naapayati आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {13/24} किम् एतस्य j;naapane प्रयोजनम् . (1.4.93) P I.348.8 - 20 R II.462 - 464 {14/24} निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . (1.4.93) P I.348.8 - 20 R II.462 - 464 {15/24} तत् न वक्तव्यम् भवति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {16/24} अथ वा न एव इमौ अनर्थकौ . (1.4.93) P I.348.8 - 20 R II.462 - 464 {17/24} किम् तर्हि अनर्थकौ इति उच्यते . (1.4.93) P I.348.8 - 20 R II.462 - 464 {18/24} अनर्थान्तर्वाचिनौ अनर्थकौ . (1.4.93) P I.348.8 - 20 R II.462 - 464 {19/24} धातुना उक्ताम् क्रियाम् आहतुः . (1.4.93) P I.348.8 - 20 R II.462 - 464 {20/24} तद् avi;si.s.tam भवति यथा ;स:न्खे पयः . (1.4.93) P I.348.8 - 20 R II.462 - 464 {21/24} यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति . (1.4.93) P I.348.8 - 20 R II.462 - 464 {22/24} उक्तार्थानामपि प्रयोगः d.r;syate . (1.4.93) P I.348.8 - 20 R II.462 - 464 {23/24} तत् यथा अपूपौ द्वौ आनय . (1.4.93) P I.348.8 - 20 R II.462 - 464 {24/24} ब्राह्मणौ द्वौ अनय इति . . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {1/15} इह कस्मात् न भवति . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {2/15} सर्पिषः अपि स्यात् . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {3/15} गोमूत्रस्य अपि स्यात् . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {4/15} किम् च स्यात् . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {5/15} द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {6/15} न एषः दोषः . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {7/15} न इमे अप्यर्थाः nirdi;syante . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {8/15} किम् तर्हि . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {9/15} परपदार्थाः ime nirdi;syante . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {10/15} एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः karmapravacaniiyasa;nj;na.h भवति इति . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {11/15} अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {12/15} किम् पुनः तत् . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {13/15} बिन्दुः . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {14/15} बिन्दोः तर्हि कस्मात् न भवति . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 {15/15} उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति . . (1.4.97) P I.349.6 - 9 R II.466 {1/6} adhirii;svaravacane उक्तम् . (1.4.97) P I.349.6 - 9 R II.466 {2/6} किम् उक्तम् . (1.4.97) P I.349.6 - 9 R II.466 {3/6} यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अवचनात् सिद्धम् . (1.4.97) P I.349.6 - 9 R II.466 {4/6} प्रथमानुपपत्तिः तु . (1.4.97) P I.349.6 - 9 R II.466 {5/6} स्ववचनात् सिद्धम् इति . (1.4.97) P I.349.6 - 9 R II.466 {6/6} अधिः स्वम् प्रति karmapravacaniiyasa;nj;na.h भवति इति वक्तव्यम् . . (1.4.99) P I.349.11 - 19 R II.466 - 467 {1/13} laade;se परस्मैपदग्रहणम् पुरुषबाधितत्वात् . (1.4.99) P I.349.11 - 19 R II.466 - 467 {2/13} laade;se परस्मैपदग्रहणम् कर्तव्यम् . (1.4.99) P I.349.11 - 19 R II.466 - 467 {3/13} किम् कारणम् . (1.4.99) P I.349.11 - 19 R II.466 - 467 {4/13} पुरुषबाधितत्वात् . (1.4.99) P I.349.11 - 19 R II.466 - 467 {5/13} iha vacane hi sa;nj;naabaadhanam . (1.4.99) P I.349.11 - 19 R II.466 - 467 {6/13} iha hi kriyamaa.ne anavakaa;saa puru.sasa;nj;naa parasmaipadasa;nj;naam baadheta . (1.4.99) P I.349.11 - 19 R II.466 - 467 {7/13} parasmaipadasa;nj;naa api anavakaa;saa . (1.4.99) P I.349.11 - 19 R II.466 - 467 {8/13} saa vacanaat bhavi.syati . (1.4.99) P I.349.11 - 19 R II.466 - 467 {9/13} saavakaa;saa parasamaipadasa;nj;naa . (1.4.99) P I.349.11 - 19 R II.466 - 467 {10/13} कः vakaa;sa.h . (1.4.99) P I.349.11 - 19 R II.466 - 467 {11/13} ;सतृक्क्वसू avakaa;sa.h . (1.4.99) P I.349.11 - 19 R II.466 - 467 {12/13} सिचि वृद्धौ तु परस्मैपदग्रहणम् j;naapakam पुरुषाबाधकत्वस्य . (1.4.99) P I.349.11 - 19 R II.466 - 467 {13/13} यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् j;naapayati आचार्यः न puru.sasa;nj;naa parasmaipadasa;nj;naam baadhate iti . . (1.4.101) P I.350.2 - 24 R II.468 - 469 {1/39} prathamamadhyamottamasa;nj;naayaam aatmanepadagraha.nam samasa:nkhyaartham . (1.4.101) P I.350.2 - 24 R II.468 - 469 {2/39} prathamamadhyamottamasa;nj;naayaam आत्मनेपदग्रहणम् कर्तव्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {3/39} आत्मनेपदानाम् च prathamamadhyamottamasa;nj;naa.h भवन्ति इति वक्तव्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {4/39} किम् प्रयोजनम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {5/39} समस:न्ख्यार्थम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {6/39} स:nkhyaataanude;sa.h यथा स्यात् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {7/39} अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः sa;nj;naa.h षट् sa;nj;nina.h . (1.4.101) P I.350.2 - 24 R II.468 - 469 {8/39} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {9/39} क्रियमाणे अपि च आत्मनेपदग्रहणे आनुपूर्व्यवचनम् च . (1.4.101) P I.350.2 - 24 R II.468 - 469 {10/39} आनुपूर्व्यवचनम् च कर्तव्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {11/39} अक्रियमणे hi kasya cit eva trikasya prathamasa;nj;naa syaat kasya cit eva madhyamasa;nj;naa kasya cit eva uttamasa;nj;naa . (1.4.101) P I.350.2 - 24 R II.468 - 469 {12/39} na vaika;se.sanirde;saat . (1.4.101) P I.350.2 - 24 R II.468 - 469 {13/39} yat taavat ucyate आत्मनेपदग्रहणम् कर्तव्यम् समस:न्ख्यार्थम् इति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {14/39} तत् न कर्तव्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {15/39} sa;nj;naa.h api .sat eva nirdi;syante . (1.4.101) P I.350.2 - 24 R II.468 - 469 {16/39} katham . (1.4.101) P I.350.2 - 24 R II.468 - 469 {17/39} eka;se.sanirdesaat . (1.4.101) P I.350.2 - 24 R II.468 - 469 {18/39} eka;se.sanirde;sa.h अयम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {19/39} अथ एतस्मिन् eka;se.sanirde;se सति किम् अयम् k.rtaika;se.saa.naam द्वन्द्वः . (1.4.101) P I.350.2 - 24 R II.468 - 469 {20/39} प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {21/39} आहोस्वित् कृतद्वन्द्वानाम् eka;se.sa.h . (1.4.101) P I.350.2 - 24 R II.468 - 469 {22/39} प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः . (1.4.101) P I.350.2 - 24 R II.468 - 469 {23/39} प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {24/39} किम् च अतः . (1.4.101) P I.350.2 - 24 R II.468 - 469 {25/39} यदि k.rtaike;se.saa.naam द्वन्द्वः प्रथममध्यमयोः prathamasa;nj;naa प्राप्नोति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {26/39} उत्तमप्रथमयोः madhyamasa;nj;naa प्राप्नोति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {27/39} मध्यमोत्तमयोः uttamasa;nj;naa प्राप्नोति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {28/39} अथ k.rtadvandvaanaameka;se.so न दोषः भवति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {29/39} यथा न दोषः तथा अस्तु . (1.4.101) P I.350.2 - 24 R II.468 - 469 {30/39} किम् पुनः अत्र न्याय्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {31/39} उभयम् इति आह . (1.4.101) P I.350.2 - 24 R II.468 - 469 {32/39} उभयम् हि d.r;syate . (1.4.101) P I.350.2 - 24 R II.468 - 469 {33/39} तत् यथा . (1.4.101) P I.350.2 - 24 R II.468 - 469 {34/39} बहु ;सक्तिकिटकम् बहूनि ;सक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि . (1.4.101) P I.350.2 - 24 R II.468 - 469 {35/39} यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {36/39} न कर्तव्यम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {37/39} लोकतः एतत् सिद्धम् . (1.4.101) P I.350.2 - 24 R II.468 - 469 {38/39} तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति . (1.4.101) P I.350.2 - 24 R II.468 - 469 {39/39} न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति . . (1.4.104) P I.351.2 - 10 R II.470 - 471 {1/17} त्रीणि त्रीणि इति अनुवर्तते उताहो न . (1.4.104) P I.351.2 - 10 R II.470 - 471 {2/17} किम् च अतः . (1.4.104) P I.351.2 - 10 R II.470 - 471 {3/17} यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {4/17} अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {5/17} यथा इच्छसि तथा अस्तु . (1.4.104) P I.351.2 - 10 R II.470 - 471 {6/17} अस्तु तावत् अनुवर्तते इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {7/17} ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {8/17} वचनात् भविष्यति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {9/17} अथ वा पुनः अस्तु निवृत्तम् . (1.4.104) P I.351.2 - 10 R II.470 - 471 {10/17} ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {11/17} न एषः दोषः . (1.4.104) P I.351.2 - 10 R II.470 - 471 {12/17} अचि इति अनुवर्तते . (1.4.104) P I.351.2 - 10 R II.470 - 471 {13/17} न चाजादी प्रथमौ प्रत्ययौ स्तः . (1.4.104) P I.351.2 - 10 R II.470 - 471 {14/17} ननु च एवम् vij;naayate अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {15/17} यत् तर्हि तस्मात् ;ससः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् pratinirdi;sati तत् j;naapayati आचार्यः विभक्त्योः ग्रहणम् इति . (1.4.104) P I.351.2 - 10 R II.470 - 471 {16/17} अथ वा वचनग्रहणम् एव कुर्यात् . (1.4.104) P I.351.2 - 10 R II.470 - 471 {17/17} औजसोः पूर्वसवर्णः इति . . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {1/101} किमर्थम् इदम् उच्यते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {2/101} युष्मदस्मच्छेषवचनम् नियमार्थम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {3/101} नियमार्थः अयम् आरम्भः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {4/101} अथ एतस्मिन् नियमार्थे vij;naayamaane किम् अयम् उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित् पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {5/101} किम् च अतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {6/101} यदि पुरुषनियमः ;सेषग्रहणम् कर्तव्यम् ;सेषे प्रथमः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {7/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {8/101} मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {9/101} तत्र प्रथमः अपि प्राप्नोति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {10/101} तत्र ;सेषग्रहणम् कर्तव्यम् प्रथमनियमार्थम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {11/101} ;सेषे एव प्रथमः भवति न अन्यत्र इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {12/101} अथ अपि उपपदनियमः एवम् अपि ;सेषग्रहणम् कर्तव्यम् ;सेषे प्रथमः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {13/101} युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ ;सेषे अपि प्राप्नुतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {14/101} तत्र ;सेषग्रहणम् कर्तव्यम् ;सेषनियमार्थम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {15/101} ;सेषे प्रथमः एव भवति न अन्यः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {16/101} उपपदनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {17/101} कथम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {18/101} युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ ;सेषे अपि प्राप्नुतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {19/101} ततः वक्ष्यामि प्रथमः भवति इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {20/101} तत् नियमार्थम् भविष्यति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {21/101} यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {22/101} तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {23/101} तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {24/101} त्वम् च देवदत्तः च पचथः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {25/101} अहम् च देवदत्तः च पचावः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {26/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {27/101} ;सेषत्वात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {28/101} ;सेषे प्रथमः इति प्रथमः प्राप्नोति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {29/101} सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {30/101} सिद्धम् एतत् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {31/101} कथम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {32/101} युष्मदस्मदोः प्रतिषेधात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {33/101} ;सेषे प्रथम्ः युष्मदस्मदोः न इति वक्तव्यम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {34/101} युष्मदि मध्यमात् अस्मदि उत्तमः प्रतिषेधेन . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {35/101} युष्मदि मध्यमात् अस्मदि उत्तमः इति एतत् भवति विप्रतिषेधेन . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {36/101} युष्मदि मध्यमः इति अस्य avakaa;sa.h त्वम् पचसि . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {37/101} अस्मदि उत्तमः इति अस्य avakaa;sa.h अहम् पचामि . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {38/101} इह उभयम् प्राप्नोति त्वम् च अहम् च पचावः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {39/101} अस्मदि उत्तमः इति एतत् भवति विर्प्रतिषेधेन . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {40/101} सः तर्हि विप्रतिषेधः वक्त्वयः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {41/101} न वक्तव्यः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {42/101} त्यदादीनाम् यत् यत् परम् तत् तत् ;सिष्यते इति एवम् अस्मदः ;सेषः भविष्यति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {43/101} तत्र अस्मदि उत्तमः इति एव सिद्धम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {44/101} aneka;se.sabhaavaartham तु . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {45/101} aneka;se.sabhaavaartham तु सः विप्रतिषेधः वक्तव्यः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {46/101} यदा च eka;se.sa.h न . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {47/101} कदा च eka;se.sa.h न . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {48/101} सहविवक्षायाम् eka;se.sa.h . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {49/101} यदा न सहविवक्षा तद eka;se.sa.h न अस्ति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {50/101} न वा युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि aneka;se.sabhaavaat अविप्रतिषेधः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {51/101} न वा अर्थः विप्रतिषेधेन . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {52/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {53/101} युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि युष्मदस्मदधिकरणानाम् अपि eka;se.sena न भवितव्यम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {54/101} त्वम् च अहम् च पचसि पचामि च इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {55/101} क्रियापृथक्त्वे च dravyap.rthaktvadar;sanam अनुमानम् उत्तरत्र aneka;se.sabhaavasya . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {56/101} क्रियापृथक्त्वे च द्रव्यपृथक्त्वम् d.r;syate . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {57/101} तत् यथा पचसि पचामि च त्वम् च अहम् च इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {58/101} तत् अनुमानम् उत्तरयोः अपि क्रिययोः eka;se.sa.h न भवति इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {59/101} एवम् च कृत्वा सः पि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {60/101} तत्र अपि हि एवम् भवितव्यम् त्वम् च देवदत्तः च पचसि पचति च . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {61/101} अहम् च देवदत्तः च पचामि पचति च इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {62/101} यत् तावत् उच्यते न वा युष्मदस्मदोः aneka;se.sabhaavaat तदधिकरणानाम् अपि aneka;se.sabhaavaat अविप्रतिषेधः इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {63/101} d.r;syate हि युष्मदस्मदोः caaneka;se.sa.h तदधिकरणानाम् च eka;se.sa.h . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {64/101} तत् यथा त्वम् च अहम् च वृत्त्रहन् उभौ सम्प्रयुज्यावहै इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {65/101} यत् अपि उच्यते क्रियापृथक्त्वे च dravyap.rthaktvadar;sanam अनुमानम् उत्तरत्र aneka;se.sabhaavasya इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {66/101} क्रियापृथक्त्वे खलु अपि dravyaika;se.sa.h भवति इति d.r;syate . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {67/101} तत् यथा अक्षाः भज्यन्ताम् भक्ष्यन्ताम् दीव्यन्ताम् इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {68/101} एवम् च कृत्वा सः अपि दोषो भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {69/101} न एषः दोषः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {70/101} परिहृतम् एतत् सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् इति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {71/101} सः तर्हि प्रतिषेधः वक्तव्यः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {72/101} न वक्तव्यः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {73/101} ;सेषे प्रथमः विधीयते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {74/101} न हि ;सेषः च अन्यः च ;सेषग्रहणेन गृह्यते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {75/101} भवेत् प्रथमः न स्यान् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {76/101} मध्यमोत्तमौ अपि न प्राप्नुतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {77/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {78/101} युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {79/101} न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {80/101} यत् अत्र युष्मत् यत् च अस्मत् tattadaa;srayau मध्यमोत्तमौ भविष्यतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {81/101} यथा एव तर्हि यत् अत्र युष्मत् यत् च स्मत् tadaa;srayau मध्यमोत्तमौ भवतः एवम् यः अत्र ;सेषः tadaa;sraya.h प्रथमः प्राप्नोति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {82/101} एवम् तर्हि ;सेषे उपपदे प्रथमः विधीयते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {83/101} उपोच्चारि पदम् उपपदम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {84/101} यत् च अत्र उपोच्चारि न सः ;सेषः यः च ;सेषः न तत् उपोच्चारि . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {85/101} भवेत् प्रथमः न स्यात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {86/101} मध्यमोत्तमौ अपि न प्राप्नुतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {87/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {88/101} युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {89/101} उपोच्चारि पदम् उपपदम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {90/101} यत् च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न तत् उपोच्चारि . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {91/101} एवम् तर्हि ;सेषेण सामानाधिकरण्ये प्रथमः विधीयते . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {92/101} न च अत्र ;सेषेण एव सामानाधिकरण्यम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {93/101} भवेत् प्रथमः न स्यात् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {94/101} मध्यमोत्तमौ अपि न प्राप्नुतः . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {95/101} किम् कारणम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {96/101} युष्मदस्मद्भ्याम् सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्याम् एव सामानाधिकरण्यम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {97/101} एवम् तर्हि त्यदादीनि सर्वैः नित्यम् इति एवम् अत्र युष्मदस्मदोः ;सेषः भविष्यति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {98/101} तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धम् . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {99/101} न सिध्यति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {100/101} स्थानिनि अपि इति प्रथमः प्राप्नोति . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 {101/101} त्यदादीनाम् खलु अपि यत् यत् परम् तत् तत् ;सिष्यते इति यदा भवतः ;सेषः तदा प्रथमः प्राप्नोति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {1/32} युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {2/32} तौ इह न प्राप्नुतः : परमत्वम् पचसि . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {3/32} परमाहम् पचामि इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {4/32} तदन्तविधिना भविष्यति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {5/32} इह अपि तर्हि तदन्तविधिना प्राप्नुतः : अतित्वम् पचति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {6/32} अत्यहम् पचति इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {7/32} ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः : त्वत्तरः पचसि मत्तरः पचामि इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {8/32} त्वद्रूपः पचसि मद्रूपः पचामि इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {9/32} त्वत्कल्पः पचसि . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {10/32} मत्कल्पः पचामि इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {11/32} एवम् तर्हि युष्मद्वति अस्मद्वति इति एवम् भविष्यति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {12/32} इह अपि तर्हि प्राप्नुतः : अतित्वम् पचति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {13/32} अत्यहम् पचति इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {14/32} एवम् तर्हि युष्मदि साधने अस्मदि साधने इति एवम् भविष्यति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {15/32} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः ;सेषत्वात् इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {16/32} अथ वा प्रथमः उत्सर्गः करिष्यते . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {17/32} तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {18/32} तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {19/32} अथ इह कथम् भवितव्यम् . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {20/32} अत्वम् त्वम् सम्पद्यते त्वद्भवति मद्भवति इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {21/32} आहोस्वित् त्वद्भवसि मद्भवामि इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {22/32} त्वद्भवति मद्भवति इति एवम् भवितव्यम् . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {23/32} मध्यमोत्तमौ कस्मात् न भवतः . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {24/32} गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {25/32} तत् यथा . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {26/32} गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {27/32} कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {28/32} गौः तिष्ठति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {29/32} गाम् आनय इति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {30/32} arthaa;sraye एतत् एवम् भवति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {31/32} यत् हि ;sabdaa;srayam ;सब्दमात्रे तत् भवति . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 {32/32} ;sabdaa;sraye च वृद्ध्यात्त्वे . . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {1/58} परः सन्निकर्षः सम्हिता चेत् अद्रुतायाम् असंहितम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {2/58} परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ sa.mhitaasa;nj;naa न प्राप्नोति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {3/58} द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {4/58} तुल्यः सम्निकर्षः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {5/58} तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {6/58} कि:न्कृतः तर्हि vi;se.sa.h . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {7/58} वर्णकालभूयस्त्वम् तु . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {8/58} वर्णानाम् तु कालभूयस्त्वम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {9/58} तत् यथा . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {10/58} hastima;sakayo.h तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {11/58} यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपस:न्ख्यानम् कालभेदात् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {12/58} द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपस:न्ख्यानम् कर्तव्यम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {13/58} किम् कारणम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {14/58} कालभेदात् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {15/58} ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {16/58} उक्तम् वा . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {17/58} किम् उक्तम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {18/58} सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः vi;si.syante इति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {19/58} अथ वा ;सब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {20/58} ;सब्दाविरामे प्रतिवर्णम् अवसानम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {21/58} ;सब्दाविरामे प्रतिवर्णम् avasaanasa;nj;naa प्राप्नोति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {22/58} किम् इदम् प्रतिवर्णम् इति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {23/58} वर्णम् वर्णम् प्रति प्रतिवर्णम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {24/58} येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {25/58} evam tarhi anavakaa;saa sa.mhitaasa;nj;naa avasaanasa;nj;naam बाधिष्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {26/58} अथ वा avasaanasa;nj;naayaam प्रकर्षगतिः vij;naasyate : साधीयः यः विरामः इति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {27/58} कः च साधीयः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {28/58} यः ;सब्दार्थयोः विरामः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {29/58} अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {30/58} ह्रादाविरामे spar;saagho.sasa.myoge असन्निधानात् असंहितम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {31/58} ह्रादाविरामे spar;saanaam अघोषाणाम् संयोगे असम्निधानात् sa.mhitaasa;nj;naa न प्राप्नोति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {32/58} कुक्कुटः पिप्पका पित्तम् इति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {33/58} किम् उच्यते संयोगे इति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {34/58} अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {35/58} तद् यथा . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {36/58} द्वयोः रक्तयोः वस्त्रयोः मध्ये ;सुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {37/58} बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {38/58} एकेन तुल्यः सन्निधिः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {39/58} यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {40/58} अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {41/58} पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् असंहितम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {42/58} पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् sa.mhitaasa;nj;naa न प्राप्नोति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {43/58} न हि वर्णानाम् पौर्वापर्यम् अस्ति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {44/58} किम् कारणम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {45/58} एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {46/58} एकैकवर्णवर्तिनी वाक् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {47/58} न द्वौ युगपत् उच्चारयति . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {48/58} गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {49/58} यावत् औकारे न गकारे न विसर्जनीये . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {50/58} यावत् विसर्जनीये न गकारे न औकारे . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {51/58} उच्चरितप्रध्वंसित्वात् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {52/58} उच्चरितप्रध्वंसिनः खलु अपि वर्णाः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {53/58} उच्चरितः प्रध्वस्तः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {54/58} अथ अपरः प्रयुज्यते . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {55/58} न वर्णः वर्णस्य सहायः . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {56/58} एवम् तर्हि बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः ;सब्देन अर्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {57/58} बुद्धिविषयम् एव ;सब्दानाम् पौर्वापर्यम् . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 {58/58} इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः pa;syati असमिन् अर्थे अयम् ;सब्दः प्रयोक्त्वयः स्मिन् तावत् ;सब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति . . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {1/81} इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {2/81} कः च अत्र vi;se.sa.h . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {3/81} अभावे अवसानलक्षणे उपर्यभाववचनम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {4/81} अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {5/81} उपरि यः अभावः इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {6/81} पुरस्तात् अपि हि ;सब्दस्य अभावः तत्र मा भूत् इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {7/81} किम् च स्यात् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {8/81} रसः रथः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {9/81} खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {10/81} अस्तु तर्हि विरामः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {11/81} विरामे विरामवचनम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {12/81} यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {13/81} ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {14/81} परार्थम् मम भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {15/81} अभावः लोपः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {16/81} ततः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {17/81} मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {18/81} विरामः लोपः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {19/81} उपरि यः विरामः इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {20/81} पुरस्तात् अपि ;सब्दस्य विरामः तत्र मा भूत् इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {21/81} किम् च स्यात् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {22/81} रसः रथः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {23/81} खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {24/81} आरम्भपूर्वकः मम विरामः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {25/81} अथ वा न इदम् अवसानलक्षणम् vicaaryate . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {26/81} kim tarhi . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {27/81} sa;nj;nii . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {28/81} अभावः vasaanasa;nj;nii स्यात् विरामः वा इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {29/81} कः च अत्र vi;se.sa.h . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {30/81} अभावे avasaanasa;nj;nini उपर्यभाववचनम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {31/81} अभावे avasaanasa;nj;nin युपर्यभावग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {32/81} उपरि यः भावः इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {33/81} पुरस्तात् अपि हि ;सब्दस्य अभावः तत्र मा भूत् इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {34/81} किम् च स्यात् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {35/81} रसः रथः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {36/81} खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {37/81} अस्तु तर्हि विरामः अवासनम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {38/81} विरामे विरामवचनम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {39/81} यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {40/81} ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {41/81} परार्थम् मम भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {42/81} अभावः लोपः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {43/81} ततः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {44/81} मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {45/81} विरामः लोपः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {46/81} उपरि यः विरामः इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {47/81} ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {48/81} परार्थम् मम भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {49/81} अभावः लोपः . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {50/81} ततः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {51/81} मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {52/81} विरामः लोपः अवसानम् च इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {53/81} उपरि यः विरामः इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {54/81} ननु च उक्तम् आरम्भपूर्वकः इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {55/81} न ava;syam अयम् रमिः प्रवृत्तौ एव वर्तते . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {56/81} किम् तर्हि . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {57/81} अप्रवृत्तौ अपि . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {58/81} तत् यथा . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {59/81} उपरतानि अस्मिन् कुले व्रतानि . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {60/81} उपरतः स्वाध्यायः इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {61/81} न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {62/81} भावाविरामभावित्वात् ;सब्दस्य वसानलक्षणम् न . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {63/81} भावाविरामभावित्वात् ;सब्दस्य अवसानलक्षणम् न उपपद्यते . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {64/81} किम् इदम् भावाविरामभावित्वात् इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {65/81} भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {66/81} अपरः आह . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {67/81} भावभावित्वादविरामभावित्वात् च ;सब्दस्य अवसानलक्षणम् न उपपद्यते इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {68/81} तत्परः इति वा वर्णस्य अवसानम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {69/81} विरामपरः वर्णः vasaanasa;nj;na.h भवति इति वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {70/81} वर्णः अन्त्यः वा अवसानम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {71/81} अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः vasaanasa;nj;na.h भवति इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {72/81} तत् तर्हि वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {73/81} न वक्तव्यम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {74/81} संहितावसानयोः लोकविदितत्वात् सिद्धम् . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {75/81} सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {76/81} एवम् हि कः चित् कम् चिद् अधीयानम् आह : ;सन्नोदेवीयम् सम्हितया अधीष्व इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {77/81} सः तत्र परमसन्निकर्षम् अधीते . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {78/81} अपरः आह : केन वस्यसि इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {79/81} सः आह : अकारेण इकारेण उकारेण इति . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {80/81} एवम् एतौ लोकविदिततौ अर्थौ . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 {81/81} तयोः लोकविदितत्वात् सिद्धम् इति . .