(P 1) P I.1.1 - 5 R I.1 - 4 atha śabdānuśāsanam . atha iti ayam śabdaḥ adhikārārthaḥ prayujyate . śabdānuśāsanam śāstram adhikṛtam veditavyam . keṣām śabdānām . laukikānām vaidikānām ca . tatra laukikāḥ tāvat : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti . vaidikāḥ khalu api : śám naḥ devī́ḥ abhíṣṭaye . iṣé tvā ūrjé tvā . agním īḷe puróhitam . ágne ā́yāhi vītáye iti . (P 2) P I.1.6 - 13 R I.5 - 7 atha gauḥ iti atra kaḥ śabdaḥ . kim yat tat sāsnālāṅgūlakakudakhuraviṣāṇi artharūpam saḥ śabdaḥ . na iti āha . dravyam nāma tat . yat tarhi tat iṅgitam ceṣṭitam nimiṣitam saḥ śabdaḥ . na iti āha . kriyā nāma sā . yat tarhi tat śuklaḥ nīlaḥ kṛṣṇaḥ kapilaḥ kapotaḥ iti saḥ śabdaḥ . na iti āha . guṇaḥ nāma saḥ . yat tarhi tat bhinneṣu abhinnam chinneṣu acchinnam sāmānyabhūtam saḥ śabdaḥ . na iti āha . ākṛtiḥ nāma sā . kaḥ tarhi śabdaḥ . yena uccāritena sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati saḥ śabdaḥ . atha vā pratītapadārthakaḥ loke dhvaniḥ śabdaḥ iti ucyate . tat yathā śabdam kuru mā śabdam kārṣīḥ śabdakārī ayam māṇavakaḥ iti . dhvanim kurvan evam ucyate . tasmāt dhvaniḥ śabdaḥ . (P 3) P I.1.14 - 2.2 R I.8 - 14 kāni punaḥ śabdānuśāsanasya prayojanāni . rakṣohāgamalaghvasandehāḥ proyojanam . rakṣārtham vedānām adhyeyam vyākaraṇam . lopāgamavarṇavikārajñaḥ hi samyak vedān paripālayiṣyati . ūhaḥ khalu api . na sarvaiḥ liṅgaiḥ na ca sarvābhiḥ vibhaktibhiḥ vede mantrāḥ nigaditāḥ . te ca avaśyam yajñagatena yathāyatham vipariṇamayitavyāḥ . tān na avaiyākaraṇaḥ śaknoti yathāyatham vipariṇamayitum . tasmāt adhyeyam vyākaraṇam . āgamaḥ khalu api . brāhmaṇena niṣkāraṇaḥ dharmaḥ ṣaḍaṅgaḥ vedaḥ adhyeyaḥ jñeyaḥ iti . pradhānam ca ṣaṭsu aṅgeṣu vyākaraṇam . pradhāne ca kṛtaḥ yatnaḥ phalavān bhavati . laghvartham ca adhyeyam vyākaraṇam . brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti . na ca antareṇa vyākaraṇam laghunā upāyena śabdāḥ śakyāḥ jñātum . asandehārtham ca adhyeyam vyākaraṇam . yājñikāḥ paṭhanti . sthūlapṛṣatīm āgnivāruṇīm anaḍvāhīm ālabheta iti . tasyām sandehaḥ sthūlā ca asau pṛṣatī ca sthūlapṛṣatī sthūlāni pṛṣanti yasyāḥ sā sthūlapṛṣatī . tām na avaiyākaraṇaḥ svarataḥ adhyavasyati . yadi pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ . atha antodāttatvam tataḥ tatpuruṣaḥ iti . (P 4.1) P I.2.3 - 9 R I.11 - 12 imāni ca bhūyaḥ śabdānuśāsanasya prayojanāni . te asurāḥ , duṣṭaḥ śabdaḥ , yat adhītam , yaḥ tu prayuṅkte , avidvāṁsaḥ , vibhaktim kurvanti , yaḥ vai imām , catvāri , uta tvaḥ , saktum iva , sārasvatīm , daśamyām putrasya , sudevaḥ asi varuṇa iti . te asurāḥ . te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parā babhūvuḥ . tasmāt brāhmaṇena na mlecchitavai na apabhāṣitavai . mlecchaḥ ha vai eṣaḥ yat apaśabdaḥ . mlecchāḥ mā bhūma iti adhyeyam vyākaraṇam . te asurāḥ (P 4.2) P I.2.10 - 14 R I.12 - 13 duṣṭaḥ śabdaḥ . duṣṭaḥ śabdaḥ svarataḥ varṇataḥ vā mithyā prayuktaḥ na tam artham āha . saḥ vāgvajraḥ yajamānam hinasti yathā indraśatruḥ svarataḥ aparādhāt . duṣṭān śabdān mā prayukṣmahi iti adhyeyam vyākaraṇam . duṣṭaḥ śabdaḥ . (P 4.3) P I.2.14 - 17 R I.3 yat adhītam . yat adhītam avijñātam nigadena eva śabdyate anagnau iva śuṣkaidhaḥ na tat jvalati karhi cit . tasmāt anarthakam mā adhigīṣmahi iti adhyeyam vyākaraṇam . yat adhītam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 yaḥ tu prayuṅkte . yaḥ tu prayuṅkte kuśalaḥ viśeṣe śabdān yathāvat vyavahārakāle saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ . kaḥ . vāgyogavit eva . kutaḥ etat . yaḥ hi śabdān jānāti apaśabdān api asau jānāti . yathā eva hi śabdajñāne dharmaḥ evam apaśabdajñāne api adharmaḥ . atha vā bhūyān adharmaḥ prāpnoti . bhūyāṁsaḥ apaśabdāḥ alpīyāṁsaḥ śabdāḥ . ekaikasya hi śabdasya bahavaḥ apaśabdāḥ . tat yathā gauḥ iti asya śabdasya gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṁśāḥ . atha yaḥ avāgyogavit . ajñānam tasya śaraṇam . na atyantāya ajñānam śaraṇam bhavitum arhati . yaḥ hi ajānan vai brāhmaṇam hanyāt surām vā pibet saḥ api manye patitaḥ syāt . evam tarhi saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ . kaḥ . avāgyogavit eva . atha yaḥ vāgyogavit . vijñānam tasya śaraṇam . kva punaḥ idam paṭhitam . bhrājāḥ nāma ślokāḥ . kim ca bhoḥ ślokāḥ api pramāṇam . kim ca ataḥ . yadi pramāṇam ayam api ślokaḥ pramāṇam bhavitum arhati . yat udumbaravarṇānām ghaṭīnām maṇḍalam mahat pītam na svargam gamayet kim tat kratugatam nayet iti . pramattagītaḥ eṣaḥ tatrabhavataḥ . yaḥ tu apramattagītaḥ tat pramānam . yas tu prayuṅkte . (P 4.5) P I.3.6 - 9 R I.15 avidvāṁsaḥ . avidvāṁsaḥ pratyabhivāde nāmnaḥ ye plutim na viduḥ kāmam teṣu tu viproṣya strīṣu iva ayam aham vadet . abhivāde strīvat mā bhūma iti adhyeyam vyākaraṇam . avidvāṁsaḥ (P 4.6) P I.3.10 - 11 R I.16 vibhaktim kurvanti . yājñikāḥ paṭhanti : prayājāḥ savibhaktikāḥ kāryāḥ iti . na ca antareṇa vyākaraṇam prayājāḥ savibhaktikāḥ śakyāḥ kartum . vibhaktim kurvanti (P 4.7) P I.3.12 - 13 R I.16 yaḥ vai imām . yaḥ vai imām padaśaḥ svaraśaḥ akṣaraśaḥ vācam vidadhāti saḥ ārtvijīnaḥ . ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam . yaḥ vai imām . (P 4.8) P I.3.14 - 29 R I.16 - 18 catvāri . catvā́ri śṛ́ṅgā tráyaḥ asya pā́dā dvé śīrṣé saptá hástāsaḥ asya trídhā baddháḥ vṛṣabháḥ roravīti maháḥ deváḥ mártyān ā́ viveśa . catvāri śṛṅgāni catvāri padajātāni nāmākhyātopasarganipātāḥ ca . trayaḥ asya pādāḥ trayaḥ kālāḥ bhūtabhaviṣyadvartamānāḥ . dve śīrṣe dvau śabdātmānau nityaḥ kāryaḥ ca . sapta hastāsaḥ asya sapta vibhaktayaḥ . tridhā baddhaḥ triṣu sthāneṣu baddhaḥ urasi kaṇṭhe śirasi iti . vṛṣabhaḥ varṣaṇāt . roravīti śabdam karoti . kutaḥ etat . rautiḥ śabdakarmā . mahaḥ devaḥ martyān āviveśa iti . mahān devaḥ śabdaḥ . martyāḥ maraṇadharmāṇaḥ manuṣyāḥ . tān āviveśa . mahatā devena naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam . aparaḥ āha : catvā́ri vā́k párimitā padā́ni tā́ni viduḥ brāhmaṇā́ yé manīṣíṇaḥ gúhā trī́ṇi níhitā ná iṅgayanti turī́yam vācáḥ manúṣyāḥ vadanti . catvāri vāk parimitā padāni . catvāri padajātāni nāmākhyātopasarganipātāḥ ca . tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ . manasaḥ īṣiṇaḥ manīṣiṇaḥ . guhā trīṇi nihitā na iṅgayanti . guhāyām trīṇi nihitāni na iṅgayanti . na ceṣṭante . na nimiṣanti iti arthaḥ . turīyam vācaḥ manuṣyāḥ vadanti . turīyam ha vai etat vācaḥ yat manuṣyeṣu vartate . caturtham iti arthaḥ . catvāri . (P 4.9) P I.4.5 - 8 R I.18 - 19 uta tvaḥ . utá tvaḥ páśyan ná dadarśa vā́cam utá tvaḥ śrṇván ná śṛṇoti enām utó tvasmai tanvàm vísasre jāyā́ íva pátye uśatī́ suvā́sāḥ . api khalu ekaḥ paśyan api na paśyati vācam . api khalu ekaḥ śrṇvan api na śrṇoti enām . avidvāṁsam āha ardham . uto tvasmai tanvam visasre . tanum vivṛṇute . jāyā iva patye uśatī suvāsāḥ . tad yathā jāyā patye kāmayamānā suvāsāḥ svam ātmānam vivṛṇute evam vāk vāgvide svātmānam vivṛṇute . vāk naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam . uta tvaḥ . (P 4.10) P I.4.9 - 18 R I.19 - 20 saktum iva . sáktum íva títaünā punántaḥ yátra dhī́rāḥ mánasā vā́cam ákrata átrā sákhāyaḥ sakhyā́ni jānate bhadrā́ eṣām lakṣmī́ḥ níhitā ádhi vācí . saktuḥ sacateḥ durdhāvaḥ bhavati . kasateḥ vā viparītāt vikasito bhavati . titaü paripavanam bhavati tatavat vā tunnavat vā . dhīrāḥ dhyānavantaḥ manasā prajñānena vācam akrata vācam akṛṣata . atrā sakhāyaḥ sakhyāni jānate . sāyujyāni jānate . kva . yaḥ eṣaḥ durghaḥ mārgaḥ ekagamyaḥ vāgviṣayaḥ . ke punaḥ te . vaiyākaraṇāḥ . kutaḥ etat . bhadrā eṣām lakṣmīḥ nihitā adhi vāci . eṣām vāci bhadrā lakṣmīḥ nihitā bhavati . lakṣmīḥ lakṣaṇāt bhāsanāt parivṛḍhā bhavati . saktum iva . (P 4.11) P I.4.19 - 21 R I.21 sārasvatīm . yājñikāḥ paṭhanti : āhitāgniḥ apaśabdam prayujya prāyaścittīyām sārasvatīm iṣṭim nirvapet iti . prāyaścittīyāḥ mā bhūma iti adhyeyam vyākaraṇam . sārasvatīm . (P 4.12) P I.4.22 - 25 R I.21 daśamyām putrasya . yājñikāḥ paṭhanti : daśamyuttarakālam putrasya jātasya nāma vidadhyāt ghoṣavadādi antarantaḥstham avṛddham tripuruṣānūkam anaripratiṣṭhitam . tat hi pratiṣṭhitatamam bhavati . dvyakṣaram caturakṣaram vā nāma kṛtam kuryāt na taddhitam iti . na ca antareṇa vyākaraṇam kṛtaḥ taddhitāḥ vā śakyāḥ vijñātum . daśamyām putrasya . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 sudevaḥ asi . sudeváḥ asi varuṇa yásya te saptá síndhavaḥ anukṣáranti kākúdam sūrmyàm suṣirā́m iva . sudevaḥ asi varuṇa satyadevaḥ asi yasya te sapta sindhavaḥ sapta vibhaktayaḥ . anukṣaranti kākudam . kākudam tālu . kākuḥ jihvā sā asmin udyate iti kākudam . sūrmyam suṣirām iva . tad yathā śobhanām ūrmīm suṣirām agniḥ antaḥ praviśya dahati evam tava sapta sindhavaḥ sapta vibhaktayaḥ tālu anukṣaranti . tena asi satyadevaḥ . satyadevāḥ syāma iti adhyeyam vyākaraṇam . sudevaḥ asi . (P 5) P I.5.5 -11 R I.22 -23 kim punaḥ idam vyākaranam eva adhijigāṁsamānebhyaḥ prayojanam anvākhyāyate na punaḥ anyat api kim cit . om iti uktvā vṛttāntaśaḥ śam iti evamādīn śabdān paṭhanti . purākalpe etat āsīt : saṁskārottarakālam brāhmaṇāḥ vyākaraṇam sma adhīyate . tebhyaḥ tatra sthānakaraṇānupradānajñebhyaḥ vaidikāḥ śabdāḥ upadiśyante . tat adyatve na tathā . vedam adhītya tvaritāḥ vaktāraḥ bhavanti : vedāt naḥ vaidikāḥ śabdāḥ siddhāḥ lokāt ca laukikāḥ . anarthakam vyākaraṇam iti . tebhyaḥ vipratipannabuddhibhyaḥ adhyetṛbhyaḥ ācāryaḥ idam śāstram anvācaṣṭe : imāni prayojanāni adhyeyam vyākaraṇam iti . (P 6) P I.5.11 - 22 R I.23 - 24 uktaḥ śabdaḥ . svarūpam api uktam . prayojanāni api uktāni . śabdānuśāsanam idānīm kartavyam . tat katham kartavyam . kim śabdopadeśaḥ kartavyaḥ āhosvit apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti . anyataropadeśena kṛtam syāt . tat yathā bhakṣyaniyamena abhakṣyapratiṣedho gamyate . pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ anye abhakṣyāḥ iti . abhakṣyapratiṣedhena vā bhakṣyaniyamaḥ . tat yathā abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ bhakṣyaḥ iti . evam iha api : yadi tāvat śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate etat : gāvyādayaḥ apaśabdāḥ iti . atha apaśabdopadeśaḥ kriyate gāvyādiṣu upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti . kim punaḥ atra jyāyaḥ . laghutvāt śabdopadeśaḥ . laghīyān śabdopadeśaḥ garīyān apaśabdopadeśaḥ . ekaikasya śabdasya bahavaḥ apabhraṁśāḥ . tat yathā . gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ apabhraṁśāḥ . iṣṭānvākhyānam khalu api bhavati . (P 7) P I.5.23 - 6.7 R I.24 -25 atha etasmin śabdopadeśe sati kim śabdānām pratipattau pratipadapāṭhaḥ kartavyaḥ : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ . na iti āha . anabhyupāyaḥ eṣaḥ śabdānām pratipattau pratipadapāṭhaḥ . evam hi śrūyate : bṛhaspatiḥ indrāya divyam varṣasahasram pratipadoktānām śabdānām śabdapārāyaṇam provāca na antam jagāma . bṛhaspatiḥ ca pravaktā indraḥ ca adhyetā divyam varṣasahasram adhyayanakālaḥ na ca antam jagāma . kim punaḥ adyatve . yaḥ sarvathā ciram jīvati saḥ varṣaśatam jīvati . caturbhiḥ ca prakāraiḥ vidyā upayuktā bhavati āgamakālena svādhyāyakālena pravacanakālena vyavahārakālena iti . tatra ca āgamakālena eva āyuḥ paryupayuktam syāt . tasmāt anabhyupāyaḥ śabdānām pratipattau pratipadapāṭhaḥ . katham tarhi ime śabdāḥ pratipattavyāḥ . kim cit sāmanyaviśeṣavat lakṣaṇam pravartyam yena alpena yatnena mahataḥ mahataḥ śabdaughān pratipadyeran . kim punaḥ tat . utsargāpavādau . kaḥ cit utsargaḥ kartavyaḥ kaḥ cit apavādaḥ . kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ apavādaḥ . sāmanyena utsargaḥ kartavyaḥ . tat yathā karmaṇi aṇ . tasya viśeṣeṇa apavādaḥ . tat yathā . ātaḥ anupasarge kaḥ . (P 8) P I.6.8 - 11 R I.25 - 26 kim punaḥ ākṛtiḥ padārthaḥ āhosvit dravyam . ubhayam iti āha . katham jñāyate . ubhayathā hi ācāryeṇa sūtrāṇi paṭhitāni . ākṛtim padārtham matvā jātyākhyāyām ekasmin bahuvacanam anyatarasyām iti ucyate . dravyam padārtham matvā sarūpāṇām ekaśeṣaḥ ekavibhaktau iti ekaśeṣaḥ ārabhyate . (P 9) P I.6.12 -14 R I.26 - 27 kim punaḥ nityaḥ śabdaḥ āhosvit kāryaḥ . saṅgrahe etat prādhānyena parīkṣitam nityaḥ vā syāt kāryaḥ vā iti . tatra uktāḥ doṣāḥ prayojanāni api uktāni . tatra tu eṣaḥ nirṇayaḥ yadi eva nityaḥ atha api kāryaḥ ubhayathā api lakṣaṇam pravartyam iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 katham punaḥ idam bhagavataḥ pāṇineḥ ācāryasya lakṣaṇam pravṛttam . siddhe śabdārthasambandhe . siddhe śabde arthe sambandhe ca iti . atha siddhaśabdasya kaḥ padārthaḥ . nityaparyāyavācī siddhaśabdaḥ . katham jñāyate . yat kūṭastheṣu avicāliṣu bhāveṣu vartate . tat yathā siddhā dyauḥ , siddhā pṛthivī siddham ākāśam iti . nanu ca bhoḥ kāryeṣu api vartate . tat yathā siddhaḥ odanaḥ , siddhaḥ sūpaḥ siddhā yavāgūḥ iti . yāvatā kāryeṣu api vartate tatra kutaḥ etat nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ iti . saṅgrahe tāvat kāryapratidvandvibhāvāt manyāmahe nityaparyāyavācinaḥ grahaṇam iti . iha api tat eva . atha vā santi ekapadāni api avadhāraṇāni . tat yathā : abbhakṣaḥ vāyubhakṣaḥ iti . apaḥ eva bhakṣayati vāyum eva bhakṣayati iti gamyate . evam iha api siddhaḥ eva na sādhyaḥ iti . atha vā pūrvapadalopaḥ atra draṣṭavyaḥ : atyantasiddhaḥ siddhaḥ iti . tat yathā devadattaḥ dattaḥ , satyabhāmā bhāmā iti . atha vā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ . kim punaḥ anena varṇyena . kim na mahatā kaṇṭhena nityaśabdaḥ eva upāttaḥ yasmin upādīyamāne asandehaḥ syāt . maṅgalārtham . māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham siddhaśabdam āditaḥ prayuṅkte . maṅgalādīni hi śāstrāṇi prathante vīrapuruṣakāṇi ca bhavanti āyuṣmatpuruṣakāṇi ca . adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti . ayam khalu api nityaśabdaḥ na avaśyam kūṭastheṣu avicāliṣu bhāveṣu vartate . kim tarhi . ābhīkṣṇye api vartate . tat yathā nityaprahasitaḥ nityaprajalpitaḥ iti . yāvatā ābhīkṣṇye api vartate tatra api anyena eva arthaḥ syāt vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . paśyati tu ācāryaḥ maṅgalārthaḥ ca eva siddhaśabdaḥ āditaḥ prayuktaḥ bhaviṣyati śakṣyāmi ca enam nityaparyāyavācinam varṇayitum iti . ataḥ siddhaśabdaḥ eva upāttaḥ na nityaśabdaḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 atha kam punaḥ padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti . ākṛtim iti āha . kutaḥ etat . ākṛtiḥ hi nityā . dravyam anityam . atha dravye padārthe katham vigrahaḥ kartavyaḥ . siddhe śabde arthasambandhe ca iti . nityaḥ hi arthavatām arthaiḥ abhisambandhaḥ . atha vā dravye eva padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti . dravyam hi nityam ākṛtiḥ anityā . katham jñāyate . evam hi dṛśyate loke . mṛt kayā cit ākṛtyā yuktā piṇḍaḥ bhavati . piṇḍākṛtim upamṛdya ghaṭikāḥ kiryante . ghaṭikākṛtim upamṛdya kuṇḍikāḥ kriyante . tathā suvarṇam kayā cit ākṛtyā yuktam piṇḍaḥ bhavati . piṇḍākṛtim upamṛdya rucakāḥ kriyante . rucakākṛtim upamṛdya kaṭakāḥ kriyante . kaṭakākṛtim upmṛdya svastikāḥ kriyante . punaḥ āvṛttaḥ suvarṇapiṇḍaḥ punaḥ aparayā ākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ . ākṛtiḥ anyā ca anyā ca bhavati dravyam punaḥ tad eva . ākṛtyupamardena dravyam eva avaśiṣyate . ākṛtau api padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti . nanu ca uktam ākṛtiḥ anityā iti . na etat asti . nityā ākṛtiḥ . katham . na kva cit uparatā iti kṛtvā sarvatra uparatā bhavati . dravyāntarasthā tu upalabhyate . atha vā na idam eva nityalakṣaṇam dhruvam kūṭastham avicāli anapāyopajanavikāri anutpatti avṛddhi avyayayogi iti tan nityam iti . tat api nityam yasmin tattvam na vihanyate . kim punaḥ tattvam . tadbhāvaḥ tattvam . ākṛtau api tattvam na vihanyate . atha vā kim naḥ etena idam nityam idam anityam iti . yat nityam tam padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti . katham punaḥ jñāyate siddhaḥ śabdaḥ arthaḥ sambandhaḥ ca iti . lokataḥ . yat loke artham upādāya śabdān prayuñjate . na eṣām nirvṛttau yatnam kurvanti . ye punaḥ kāryāḥ bhāvāḥ nirvṛttau tāvat teṣām yatnaḥ kriyate . tat yathā . ghaṭena kāryam kariṣyan kumbhakārakulam gatvā āha kuru ghaṭam . kāryam anena kariṣyāmi iti . na tadvat śabdān prayokṣyamāṇaḥ vaiyākaraṇakulam gatvā āha . kuru śabdān . prayokṣye iti . tāvati eva artham upādāya śabdān prayuñjate . (P 11) P I.8.1 - 22 R I.32 -35 yadi tarhi lokaḥ eṣu pramāṇam kim śāstreṇa kriyate . lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ . lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ kriyate . kim idam dharmaniyamaḥ iti . dharmāya niyamaḥ dharmaniyamaḥ dharmārthaḥ vā niyamaḥ dharmaniyamaḥ dharmaprayojanaḥ vā niyamaḥ dharmaniyamaḥ . yathā laukikavaidikeṣu . priyataddhitāḥ dākṣiṇātyāḥ . yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu iti prayuñjate . atha vā yuktaḥ eva taddhitārthaḥ . yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ucyate . bhakṣyam ca nāma kṣutpratīghātārtham upādīyate . śakyam ca anena śvamāṁsādibhiḥ api kṣut pratihantum . tatra niyamaḥ kriyate . idam bhakṣyam . idam abhakṣyam iti . tathā khedāt strīṣu pravṛttiḥ bhavati . samānaḥ ca khedavigamaḥ gamyāyām ca agamyāyām ca . tatra niyamaḥ kriyate : iyam gamyā iyam agamyā iti . vede khalu api payovrataḥ brāhmaṇaḥ yavāgūvrataḥ rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate . vratam ca nāma abhyavahārārtham upādīyate . śakyam ca anena śālimāṁsādīni api vratayitum . tatra niyamaḥ kriyate . tathā bailvaḥ khādiraḥ vā yūpaḥ syāt iti ucyate . yūpaḥ ca nāma paśvanubandhārtham upādīyate . śakyam ca anena kim cit eva kāṣṭham ucchritya anucchritya vā paśuḥ anubanddhum . tatra niyamaḥ kriyate . tathā agnau kapālāni adhiśritya abhimantrayate . bhṛgūṇām aṅgirasām gharmasya tapasā tapyadhvam iti . antareṇa api mantram agniḥ dahanakarmā kapālāni santāpayati . tatra niyamaḥ kriyate . evam kriyamāṇam abhyudayakāri bhavati iti . evam iha api samānāyām arthagatau śabdena ca apaśabdena ca dharmaniyamaḥ kriyate . śabdena eva arthaḥ abhidheyaḥ na apaśabdena iti . evam kriyamāṇam abhyudayakāri bhavati iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 asti aprayuktaḥ . santi vai śabdāḥ aprayuktāḥ . tat yathā ūṣa tera cakra peca iti . kim ataḥ yat santi aprayuktāḥ . prayogāt hi bhavān śabdānām sādhutvam adhyavasyati . ye idānīm aprayuktāḥ na amī sādhavaḥ syuḥ . idam vipratiṣiddham yat ucyate santi vai śabdāḥ aprayuktāḥ iti . yadi santi na aprayuktāḥ . atha aprayuktāḥ na santi . santi ca aprayuktāḥ ca iti vipratiṣiddham . prayuñjānaḥ eva khalu bhavān āha santi śabdāḥ aprayuktāḥ iti . kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt . na etat vipratiṣiddham . santi iti tāvat brūmaḥ yat etān śāstravidaḥ śāstreṇa anuvidadhate . aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ iti . yat api ucyate kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt iti . na brūmaḥ asmābhiḥ aprayuktāḥ iti . kim tarhi . loke aprayuktāḥ iti . nanu ca bhavān api abhyantaraḥ loke . abhyantaraḥ aham loke na tu aham lokaḥ . asti aprayuktaḥ iti cet na arthe śabdaprayogāt . asti aprayuktaḥ iti cet tat na . kim kāraṇam . arthe śabdaprayogāt . arthe śabdāḥ prayujyante . santi ca eṣām śabdānām arthāḥ yeṣu artheṣu prayujyante . aprayogaḥ prayogānyatvāt . aprayogaḥ khalu eṣāṁ śabdānām nyāyyaḥ . kutaḥ . prayogānyatvāt . yat eteṣām śabdānām arthe anyān śabdān prayuñjate . tat yathā . ūṣa iti etasya śabdasya arthe kva yūyam uṣitāḥ . tera iti asya arthe kim yūyam tīrṇāḥ . cakra iti asya arthe kim yūyam kṛtavantaḥ . peca iti asya arthe kim yūyam pakvavantaḥ iti . aprayukte dīrghasattravat . yadi api aprayuktāḥ avaśyam dīrghasattravat lakṣaṇena anuvidheyāḥ . tat yathā . dīrghasattrāṇi vārṣaśatikāni vārṣasahasrikāṇi ca . na ca adyatve kaḥ cit api vyavaharati . kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ śāstreṇa anuvidadhate . sarve deśāntare . sarve khalu api ete śabdāḥ deśāntare prayujyante . na ca ete upalabhyante . upalabdhau yatnaḥ kriyatām . mahān hi śabdasya prayogaviṣayaḥ . saptadvīpā vasumatī trayaḥ lokāḥ catvāraḥ vedāḥ sāṅgāḥ sarahasyāḥ bahudhā vibhinnāḥ ekaśatam adhvaryuśākhāḥ sahasravartmā sāmavedaḥ ekaviṁsatidhā bāhvṛcyam navadhā ātharvaṇaḥ vedaḥ vākovākyam itihāsaḥ purāṇam vaidyakam iti etāvān śabdasya prayogaviṣayaḥ . etāvantam śabdasya prayogaviṣayam ananuniśamya santi aprayuktāḥ iti vacanam kevalam sāhasamātram . etasmin atimahati śabdasya prayogaviṣaye te te śabdāḥ tatra tatra niyataviṣayāḥ dṛśyante . tat yathā . śavatiḥ gatikarmā kambojeṣu eva bhāṣitaḥ bhavati . vikāre enam āryāḥ bhāṣante śavaḥ iti . hammatiḥ surāṣṭreṣu raṁhatiḥ prācyamadhyeṣu gamim eva tu āryāḥ prayuñjate . dātiḥ lavanārthe prācyeṣu dātram udīcyeṣu . ye ca api ete bhavataḥ aprayuktāḥ abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate . kva . vede . yat vaḥ revatīḥ revatyam tat ūṣa . yát me naraḥ śrútyam bráhma cakrá . yátra naḥ cakrá jarásam tanū́nām iti . (P 13) P I.10.4 -11.14 R I.39 -42 kim punaḥ śabdasya jñāne dharmaḥ āhosvit prayoge . kaḥ ca atra viśeṣaḥ . jñāne dharmaḥ iti cet tathā adharmaḥ . jñāne dharmaḥ iti cet tathā adharmaḥ prāpnoti . yaḥ hi śabdān jānāti apaśabdān api asau jānāti . yathā eva śabdajñāne dharmaḥ evam apaśabdajñāne api adharmaḥ . atha vā bhūyān adharmaḥ prāpnoti . bhūyāṁsaḥ apaśabdāḥ alpīyāṁsaḥ śabdāḥ . ekaikasya śabdasya bahavaḥ apabhraṁśāḥ . tat yathā . gauḥ iti asya gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṁśāḥ . ācāre niyamaḥ . ācāre punaḥ ṛṣiḥ niyamam vedayate . te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parābabhūvuḥ iti . astu tarhi prayoge . prayoge sarvalokasya . yadi prayoge dharmaḥ sarvaḥ lokaḥ abhyudayena yujyeta . kaḥ ca idānīm bhavataḥ matsaraḥ yadi sarvaḥ lokaḥ abhyudayena yujyeta . na khalu kaḥ cit matsaraḥ . prayatnānarthakyam tu bhavati . phalavatā ca nāma prayatnena bhavitavyam na ca prayatnaḥ phalāt vyatirecyaḥ . nanu ca ye kṛtaprayatnāḥ te sādhīyaḥ śabdān prayokṣyante . te eva sādhīyaḥ abhyudayena yokṣyante . vyatirekaḥ api vai lakṣyate . dṛśyante hi kṛtaprayatnāḥ ca apravīṇāḥ akṛtaprayatnāḥ ca pravīṇāḥ . tatra phalavyatirekaḥ api syāt . evam tarhi na api jñāne eva dharmaḥ na api prayoge eva . kim tarhi śāstrapūrvake prayoge abhyudayaḥ tat tulyam vedaśabdena . śāstrapūrvakam yaḥ śabdān prayuṅkte saḥ abhyudayena yujyate . tat tulyam vedaśabdena . vedaśabdāḥ api evam abhivadanti . yáḥ agniṣṭoména yájate yáḥ u ca enam evám véda . yáḥ agním nāciketám cinuté yáḥ u ca enam evám véda . aparaḥ āha : tat tulyam vedaśabdena iti . yathā vedaśabdāḥ niyamapūrvam adhītāḥ phalavantaḥ bhavanti evam yaḥ śāstrapūrvakam śabdān prayuṅkte saḥ abhyudayena yujyate iti . atha vā punaḥ astu jñāne eva dharmaḥ iti . nanu ca uktam jñāne dharmaḥ iti cet tathā adharmaḥ iti . na eṣaḥ doṣaḥ . śabdapramāṇakāḥ vayam . yat śabdaḥ āha tat asmākam pramāṇam . śabdaḥ ca śabdajñāne dharmam āha na apaśabdajñāne adharmam . yat ca punaḥ aśiṣṭāpratiṣiddham na eva tat doṣāya bhavati na abhyudayāya . tat yathā . hikkitahasitakaṇḍūyitāni na eva doṣāya bhavanti na api abhyudayāya . atha vā abhyupāyaḥ eva apaśabdajñānam śabdajñāne . yaḥ apaśabdān jānāti śabdān api asau jānāti . tat evam jñāne dharmaḥ iti bruvataḥ arthāt āpannam bhavati apaśabdajñānapūrvake śabdajñāne dharmaḥ iti . atha vā kūpakhānakavat etat bhavati . tat yathā kūpakhānakaḥ khanan yadi api mṛdā pāṁsubhiḥ ca avakīrṇaḥ bhavati saḥ apsu sañjātāsu tataḥ eva tam guṇam āsādayati yena saḥ ca doṣaḥ nirhaṇyate bhūyasā ca abhyudayena yogaḥ bhavati evam iha api yadi api apaśabdajñāne adharmaḥ tathā api yaḥ tu asau śabdajñāne dharmaḥ tena saḥ ca doṣaḥ nirghāniṣyate bhūyasā ca abhyudayena yogaḥ bhaviṣyati . yat api ucyate ācāre niyamaḥ iti yājñe karmaṇi saḥ niyamaḥ . evam hi śrūyate . yarvāṇaḥ tarvāṇaḥ nāma ṛṣayaḥ babhūvuḥ pratyakṣadharmāṇaḥ parāparajñāḥ viditaveditavyāḥ adhigatayāthātathyāḥ . te tatrabhavantaḥ yat vā naḥ tat vā naḥ iti proyoktavye yar vā ṇaḥ tar vā ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi na apabhāṣante . taiḥ punaḥ asuraiḥ yājñe karmaṇi apabhāṣitam . tataḥ te parābabhūtāḥ . (P 14) P I.11.14 - 12.27 R I.42 - 47 atha vyākaraṇam iti asya śabdasya kaḥ padārthaḥ . sūtram . sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ . sūtre vyākaraṇe ṣaṣṭhyarthaḥ na upapadyate vyākaraṇasya sūtram iti . kim hi tat anyat sūtrāt vyākaraṇam yasya adaḥ sūtram syāt . śabdāpratipattiḥ . śabdānām ca apratipattiḥ prāpnoti vyākaraṇāt śabdān pratipadyāmahe iti . na hi sūtrataḥ eva śabdān pratipadyante . kim tarhi . vyākhyānataḥ ca . nanu ca tat eva sūtram vigṛhītam vyākhyānam bhavati . na kevalāni carcāpadāni vyākhyanam vṛddhiḥ āt aic iti . kim tarhi . udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati . evam tarhi śabdaḥ . śabde lyuḍarthaḥ . yadi śabdaḥ vyākaraṇam lyuḍarthaḥ na upapadyate vyākriyate anena iti vyākaraṇam . na hi śabdena kim cit vyākriyate . kena tarhi . sūtreṇa . bhave . bhave ca taddhitaḥ na upapadyate vyākaraṇe bhavaḥ yogaḥ vaiyākaraṇaḥ iti . na hi śabde bhavaḥ yogaḥ . kva tarhi . sūtre . proktādayaḥ ca taddhitāḥ . proktādayaḥ ca taddhitāḥ na upapadyante pāṇininā proktam pāṇinīyam , āpiśalam , kāśakṛtsnam iti . na hi pāṇininā śabdāḥ proktāḥ . kim tarhi . sūtram . kimartham idam ubhayam ucyate bhave proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ iti eva bhave api taddhitaḥ coditaḥ syāt . purastāt idam ācāryeṇa dṛṣṭam bhave taddhitaḥ iti tat paṭhitam . tataḥ uttarakālam idam dṛṣṭam proktādayaḥ ca taddhitāḥ iti tat api paṭhitam . na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . ayam tāvat adoṣaḥ yat ucyate śabde lyuḍarthaḥ iti . na avaśyam karaṇādhikaraṇayoḥ eva lyuṭ vidhīyate kim tarhi anyeṣu api kārakeṣu kṛtyalyuṭaḥ bahulam iti . tat yathā praskandanam prapatanam iti . atha vā śabdaiḥ api śabdāḥ vyākriyante . tat yathā gauḥ iti ukte sarve sandehāḥ nivartante na aśvaḥ na gardabhaḥ iti . ayam tarhi doṣaḥ bhave proktādayaḥ ca taddhitāḥ iti . evam tarhi lakṣyalakṣaṇe vyākaraṇam . lakṣyam ca lakṣaṇam ca etat samuditam vyākaraṇam bhavati . kim punaḥ lakṣyam lakṣaṇam ca . śabdaḥ lakṣyam sūtram lakṣaṇam . evam api ayam doṣaḥ samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave na upapadyate . sūtrāṇi ca adhīyānaḥ iṣyate vaiyākaraṇaḥ iti . na eṣaḥ doṣaḥ . samudāyeṣu hi śabdāḥ pravṛttāḥ avayaveṣu api vartante . tat yathā pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . evam ayam samudāye vyākaraṇaśabdaḥ pravṛttaḥ avayave api vartate . atha vā punaḥ astu sūtram . nanu ca uktam sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ iti . na eṣa doṣaḥ . vyapadeśivadbhāvena bhaviṣyati . yat api ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān pratipadyante kim tarhi vyākhyānataḥ ca iti parihṛtam etat tat eva sūtram vigṛhītam vyākhyānam bhavati iti . nanu ca uktam na kevalāni carcāpadāni vyākhyānam vṛddhiḥ āt aic iti kim tarhi udāharaṇam pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam bhavati iti . avijānataḥ etat evam bhavati . sūtrataḥ eva hi śabdān pratipadyante . ātaḥ ca sūtrataḥ eva yaḥ hi utsūtram kathayet na adaḥ gṛhyeta . (P 15) P I.13.1 - 14.22 R I.47 -53 atha kimarthaḥ varṇānām upadeśaḥ . vṛttisamavāyārthaḥ upadeśaḥ . vṛttisamavāyārthaḥ varṇānām upadeśaḥ kartavyaḥ . kim idam vṛttisamavayārthaḥ iti . vṛttaye samavāyaḥ vṛttisamavāyaḥ , vṛttyarthaḥ vā samavāyaḥ vṛttisamavāyaḥ , vṛttiprayojanaḥ vā vṛttisamavayaḥ . kā punaḥ vṛttiḥ . śāstrapravṛttiḥ . atha kaḥ samavayaḥ . varṇānām ānupūrvyeṇa sanniveśaḥ . atha kaḥ upadeśaḥ . uccāraṇam . kutaḥ etat . diśiḥ uccāraṇakriyaḥ . uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti . anubandhakaraṇārthaḥ ca . anubandhakaraṇārthaḥ ca varṇānām upadeśaḥ kartavyaḥ . anubandhān āsaṅkṣyāmi iti . na hi anupadiśya varṇān anubandhāḥ śakyāḥ āsaṅktum . saḥ eṣaḥ varṇānām upadeśaḥ vṛttisamavāyārthaḥ ca anubandhakaraṇārthaḥ ca . vṛttisamavāyaḥ ca anubandhakaraṇārthaḥ ca pratyāhārārtham . pratyāhāraḥ vṛttyarthaḥ . iṣṭabuddhyarthaḥ ca . iṣṭabuddhyarthaḥ ca varṇānām upadeśaḥ . iṣṭān varṇān bhotsye iti . iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ . iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ kartavyaḥ . evaṅguṇāḥ api hi varṇāḥ iṣyante . ākṛtyupadeśāt siddham . ākṛtyupadeśāt siddham etat . avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . ākṛtyupadeśāt siddham iti cet saṁvṛtādīnām pratiṣedhaḥ . ākṛtyupadeśāt siddham iti cet saṁvṛtādīnām pratiṣedhaḥ vaktavyaḥ . ke punaḥ saṁvṛtādayaḥ . saṁvṛtaḥ kalaḥ dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ iti . aparaḥ āha : grastam nirastam avilambitam nirhatam ambūkṛtam dhmātam atho vikampitam sandaṣṭam eṇīkṛtam ardhakam drutam vikīrṇam etāḥ svaradoṣabhāvanāḥ iti . ataḥ anye vyañjanadoṣāḥ . na eṣaḥ doṣaḥ . gargādibidādipāṭhāt saṁvṛtādīnām nivṛttiḥ bhaviṣyati . asti anyat gargādibidādipāṭhe prayojanam . kim . samudāyānām sādhutvam yathā syāt iti . evam tarhi aṣṭādaśadhā bhinnām nivṛttakalādikām avarṇasya pratyāpattim vakṣyāmi . sā tarhi vaktavyā . liṅgārthā tu pratyāpattiḥ . liṅgārtha sā tarhi bhaviṣyati . tat tarhi vaktavyam . yadi api etat ucyate atha vā etarhi anubandhaśatam na uccāryam itsañjñā ca na vaktavyā lopaḥ ca na vaktavyaḥ . yat anubandhaiḥ kriyate tat kalādibhiḥ kariṣyati . sidhyati evam apāṇinīyam tu bhavati . yathānyāsam eva astu . nanu ca uktam ākṛtyupadeśāt siddham iti cet saṁvṛtādīnām pratiṣedhaḥ iti . parihṛtam etat gargādibidādipāṭhāt saṁvṛtādīnām nivṛttiḥ bhaviṣyati . nanu ca anyat gargādibidādipāṭhe prayojanam uktam . kim . samudāyānām sādhutvam yathā syāt iti . evam tarhi ubhayam anena kriyate . pāṭhaḥ ca eva viśeṣyate kalādayaḥ ca nivartyante . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . dvigatāḥ api hetavaḥ bhavanti . tat yathā : āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ iti . tathā vākyāni api ḍviṣṭhāni bhavanti . śvetaḥ dhāvati , alambusānām yātā iti . atha vā idam tāvat ayam praṣṭavyaḥ . kve ime saṁvṛtādayaḥ śrūyeran iti . āgameṣu . āgamāḥ śuddhāḥ paṭhyante . vikāreṣu tarhi . vikārāḥ śuddhāḥ paṭhyante . pratyayeṣu tarhi . pratyayāḥ śuddhāḥ paṭhyante . dhātuṣu tarhi . dhātavaḥ api śuddhāḥ paṭhyante . prātipadikeṣu tarhi . prātipadikāni api śuddhāni paṭhyante . yāni tarhi agrahaṇāni prātipadikāni . eteṣām api svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . śaśaḥ ṣaṣaḥ iti mā bhūt . palāśaḥ palāṣaḥ iti mā bhūt . mañcakaḥ mañjakaḥ iti mā bhūt . āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ . (ŚS 1.1) P I.15.2 - 16.18 R I.54 - 60 akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ . akārasya vivṛtopadeśaḥ kartavyaḥ . kim prayojanam . ākāragrahaṇārthaḥ . akāraḥ savarṇagragaṇena ākāram api yathā gṛhṇīyāt . kim ca kāraṇam na gṛhṇīyāt . vivārabhedāt . kim ucyate vivārabhedāt iti na punaḥ kālabhedād api . yathā eva hi vivārabhinnaḥ evam kālabhinnaḥ api . satyam etat . vakṣyati tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti iti . bāhyaḥ ca punaḥ āsyāt kālaḥ . tena syāt eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya . kim punaḥ idam vivṛtasya upadiśyamānasya prayojanam anvākhyāyate āhosvit saṁvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate . vivṛtasya upadiśyamānasya prayojanam anvākhyāyate . katham jñāyate . yat ayam a* a iti akārasya vivṛtasya saṁvṛtatāpratyāpattim śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya vivṛtaḥ prāpnoti . saṁvṛtaḥ syāt iti evamarthā pratyāpattiḥ . na etat asti . na eva loke na ca vede akāro vivṛtaḥ asti . kaḥ tarhi . saṁvṛtaḥ . yaḥ asti saḥ bhaviṣyati . tat etat pratyāpattivacanam jñāpakam eva bhaviṣyati vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti . kaḥ punaḥ atra viśeṣaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyeta saṁvṛtasya upadiśyamānasya vā vivṛtopadeśaḥ codyeta iti . na khalu kaḥ cid viśeṣaḥ . āhopuruṣikāmātram tu bhavān āha saṁvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate iti . vayam tu brūmaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti . tasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ savarṇagrahaṇārthaḥ . tasya etasya ākṣarasamāmnāyikasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ kartavyaḥ . kva anyatra . dhātuprātipadikapratyayanipātasthasya . kim prayojanam . savarṇagrahaṇārthaḥ . ākṣarasamāmnāyikena asya grahaṇam yathā syāt . kim ca kāraṇam na syāt . vivārabhedāt eva . ācāryapravṛttiḥ jñāpayati bhavati ākṣarasamāmnāyikena dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti . katham kṛtvā jñāpakam . na hi dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . yasya ākṣarasamāmnāyikena grahaṇam asti tadartham etat syāt . khaṭvāḍhakam mālāḍhakam iti . sati prayojane na jñāpakam bhavati . tasmāt vivṛtopadeśaḥ kartavyaḥ . kaḥ eṣaḥ yatnaḥ codyate vivṛtopadeśaḥ nāma . vivṛtaḥ vā upadiśyeta saṁvṛtaḥ vā kaḥ nu atra viśeṣaḥ . saḥ eṣaḥ sarvaḥ evamarthaḥ yatnaḥ yāni etāni prātipadikāni agrahaṇāni teṣām etena abhyupāyena upadeśaḥ codyate . tat guru bhavati . tasmāt vaktavyam dhātvādisthaḥ ca vivṛtaḥ iti . dīrghaplutavacane ca saṁvṛtanivṛttyarthaḥ . dīrghaplutavacane ca saṁvṛtanivṛttyarthaḥ vivṛtopadeśaḥ kartavyaḥ . dīrghaplutau saṁvṛtau mā bhūtām iti . vṛkṣābhyām devadattā3 iti . na eva loke na ca vede dīrghaplutau saṁvṛtau staḥ . kau tarhi . vivṛtau . yau staḥ tau bhaviṣyataḥ . sthānī prakalpayet etau anusvāraḥ yathā yaṇam . saṁvṛtaḥ sthānī saṁvṛtau dīrghaplutau prakalpayet anusvāraḥ yathā yaṇam . tat yathā saym̐yantā savm̐vatsaraḥ yalm̐ lokam talm̐ lokam iti . ansvāraḥ sthānī yaṇam anunāsikam prakalpayati . viṣamaḥ upanyāsaḥ . yuktam yat sataḥ tatra prakḷptiḥ bhavati . santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca . dīrghaplutau punaḥ na eva loke na ca veda saṁvṛtau staḥ . kau tarhi . vivṛtau . yau staḥ tau bhaviṣyataḥ . evam api kutaḥ etat tulyasthānau prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau syātām īkāraḥ ūkāraḥ vā iti . vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya prayojanam . yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt . (ŚS 1.2) P I.16.19 - 19.8 R I.60 - 69 tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti . asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttau . ke tarhi . ye akṣarasamāmnaye upadiśyante . ekatvāt akārasya siddham . ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye yaḥ ca anuvṛttau yaḥ ca dhātvādisthaḥ . anubandhasaṅkaraḥ tu . anubandhasaṅkaraḥ tu prāpnoti . karmaṇi aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti . ekājanekājgrahaṇeṣu ca anupapattiḥ . ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati . tatra kaḥ doṣaḥ . kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti . iha ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti . dravyavat ca upacārāḥ . dravyavat ca upacārāḥ prāpnuvanti . tat yathā . dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam karoti . evam imam akāram na anekaḥ yugapat uccārayet . viṣayeṇa tu nānāliṅgakāraṇāt siddham . yat ayam viṣaye viṣaye nānāliṅgam akāram karoti karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ asti iti . yadi hi syāt nānāliṅgakaraṇam anarthakam syāt . ekam eva ayam sarvaguṇam uccārayet . na etat asti jñapakam . itsañjñāprakḷptyartham etat syāt . na hi ayam anubandhaiḥ śalyakavat śakyaḥ upacetum . itsañjñayām hi doṣaḥ syāt . āyamya hi dvayoḥ itsañjñā syāt . kayoḥ . ādyantayoḥ . evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham . yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti . yadi hi syāt punaḥ liṅgakaraṇam anarthakam syāt . atha vā punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt siddham iti eva . nanu ca uktam itsañjñāprakḷptyartham etat syāt iti . na eṣa doṣaḥ . lokataḥ etat siddham . tat yathā : loke kaḥ cit devadattam āha : iha muṇḍo bhava , iha jaṭī bhava , iha śikhī bhava iti . yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upatiṣṭhate . evam akāraḥ yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upasthāsyate . yat api ucyate ekājanekājgrahaṇeṣu ca anupapattiḥ iti . ekājanekājgrahaṇeṣu ca āvṛttisaṅkhyānāt . ekājanekājgrahaṇeṣu ca āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati . tat yathā saptadaśa sāmidhenyaḥ bhavanti iti tríḥ prathamā́m ánvāha tríḥ uttamā́m iti āvṛttitaḥ saptadaśatvam bhavati . evam iha api āvṛttitaḥ anekāctvam bhaviṣyati . bhaved āvṛttitaḥ kāryam parihṛtam . iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva . etat api siddham . katham . lokataḥ . tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ dattvā tayā sarve te sahasradakṣiṇaḥ saṁpannāḥ evam iha api anekāctvam bhaviṣyati . yat api ucyate dravyavat ca upacārāḥ prāpnuvanti iti . bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt . yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti . tat yathā ghaṭasya darśanam sparśanam vā . sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati . ānyabhāvyam tu kālaśabdavyavāyāt . ānyabhāvyam tu akārasya . kutaḥ . kālaśabdavyavāyāt . kālavyavāyāt śabdavyavāyāt ca . kālavyāvāyāt : daṇḍa , agram . śabdavyavāyāt : daṇḍaḥ . na ca ekasya ātmanaḥ vyavāyena bhavitavyam . bhavati cet bhavati ānyabhāvyam akārasya . yugapat ca deśapṛthaktvadarśanāt . yugapat ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti . yat ayam yugapat deśapṛthaktveṣu upalabhyate . aśvaḥ , arkaḥ , arthaḥ iti . na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām ca . yadi punaḥ ime varṇāḥ śakunivat syuḥ . tat yathā śakunayaḥ āśugamitvāt purastāt utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate . na evam śakyam . anityatvam evam syāt . nityāḥ ca śabdāḥ . nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt . yadi punaḥ ime varṇāḥ ādityavat syuḥ . tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate . viṣamaḥ upanyāsaḥ . na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate . akāram punaḥ upalabhate . akāram api na upalabhate . kim kāraṇam . śrotropalabdhiḥ buddhinirgrāhyaḥ prayogeṇa abhijvalitaḥ ākāśadeśaḥ śabdaḥ ekam ca ākāśam . ākāśadeśāḥ api bahavaḥ . yāvatā bahavaḥ tasmāt ānyabhāvyam akārasya . ākṛtigrahaṇāt siddham . avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati . tathā ivarṇākṛtiḥ . tathā uvarṇākṛtiḥ . tadvat ca taparakaraṇam . evam ca kṛtvā taparāḥ kriyante . ākṛtigrahaṇena atiprasaktam iti . nanu ca savarṇagrahaṇena atiprasaktam iti kṛtvā taparāḥ kriyeran . pratyākhyāyate tat : savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt ananyatvāt ca iti . halgrahaṇeṣu ca . kim . ākṛtigrahaṇāt siddham iti eva . jhalo jhali : avāttām avāttam avātta yatra etat na asti : aṇ savarṇān gṛhṇāti iti . rūpasāmanyāt vā . rūpasāmānyāt vā siddham . tat yathā : tān eva śāṭakān ācchādayāmaḥ ye mathurāyām , tān eva śālīn bhuñjmahe ye magadheṣu , tat eva idam bhavataḥ kārṣāpaṇam yat mathurāyām gṛhītam . anyasmin ca anyasmin ca rūpasāmānyāt tat eva idam iti bhavati . evam iha api rūpasāmānyāt siddham . (ŚS 2) P I.19.10 - 21.28 R I.70 - 79 ḷkāropadeśaḥ kimarthaḥ . kim viśeṣeṇa ḷkāropadeśaḥ codyate na punaḥ anyeṣām api varṇānām upadeśaḥ codyate . yadi kim cit anyeṣām api varṇānām upadeśe prayojanam asti ḷkāropadeśasya api tat bhavitum arhati . kaḥ vā viśeṣaḥ . ayam asti viśeṣaḥ . asya hi ḷkārasya alpīyān ca eva prayogaviṣayaḥ yaḥ ca api prayogaviṣayaḥ saḥ api kḷpisthasya . kḷpeḥ ca latvam asiddham . tasya asiddhatvāt ṛkārasya eva ackāryāṇi bhaviṣyanti . na arthaḥ ḷkāropadeśena . ataḥ uttaram paṭhati : ḷkāropadeśaḥ yadṛcchāśaktijānukaraṇaplutyādyarthaḥ . ḷkāropadeśaḥ kriyate yadṛcchāśabdārthaḥ aśaktijānukaraṇārthaḥ plutyādyarthaḥ ca . yadṛcchāśabdārthaḥ tāvat . yadṛcchayā kaḥ cit ḷtakaḥ nāma tasmin ackāryāṇi yathā syuḥ . dadhi ḷtaka dehi . madhu ḷtaka dehi . udaṅ ḷtakaḥ agamat . pratyaṅ ḷtakaḥ agamat . catuṣṭayī śabdānām pravṛttiḥ : jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ yadṛcchāśabdāḥ caturthāḥ . aśaktijānukaraṇārthaḥ . aśaktyā kayā cit brāhmaṇyā ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam . tasya anukaraṇam : brāhmaṇī ḷtakaḥ iti āha . kumārī ḷtakaḥ iti āha iti . plutādyarthaḥ ca ḷkāropadeśaḥ kartavyaḥ . ke punaḥ plutādayaḥ . plutidvirvacanasvaritāḥ : kḷ3ptaśikha kḷpptaḥ , prákḷ̀ptaḥ . plutyādiṣu kāryeṣu kḷpeḥ latvam siddham . tasya siddhatvāt ackāryāṇi na sidhyanti . tasmāt ḷkāropadeśaḥ kartavyaḥ . na etāni santi prayojanāni . nyāyyabhāvāt kalpanam sañjñādiṣu . nyāyyasya ṛtakaśabdasya bhāvāt kalpanam sañjñādiṣu sādhu manyante . ṛtakaḥ eva asau na ḷtakaḥ iti . aparaḥ āha : nyāyyaḥ ṛtakaśabdaḥ śāstrānvitaḥ asti . saḥ kalpayitavyaḥ sādhuḥ sañjñādiṣu . ṛtakaḥ eva asau na ḷtakaḥ . ayam tarhi yadṛcchāśabdaḥ aparihāryaḥ . ḷphiḍaḥ ḷphiḍḍaḥ . eṣaḥ api ṛphiḍaḥ ṛphiḍḍaḥ ca . katham . artipravṛttiḥ ca eva loke lakṣyate phiḍiphiḍḍau auṇādikau pratyayau . trayī ca śabdānām pravṛttiḥ . jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti . na santi yadṛcchāśabdāḥ . anyathā kṛtvā prayojanam uktam anyathā kṛtvā parihāraḥ . santi yadṛcchāśabdāḥ iti kṛtvā prayojanam uktam . na santi iti parihāraḥ . samāne ca arthe śāstrānvitaḥ aśāstrānvitasya nivartakaḥ bhavati . tat yathā . devadattaśabdaḥ devadiṇṇaśabdaṁ nivartayati na gāvyādīn . na eṣa doṣaḥ . pakṣāntaraiḥ api parihārāḥ bhavanti . anukaraṇam śiṣṭāśiṣṭāpratiṣiddheṣu yathā laukikavaidikeṣu . anukaraṇam hi śiṣṭasya sādhu bhavati . aśiṣṭāpratiṣiddhasya vā na eva tat doṣāya bhavati na abhyudayāya . yathā laukikavaidikeṣu . yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat : yaḥ evam asau dadāti yaḥ evam asau yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt ca yajeta ca adhīyīta ca saḥ abhyudayena yujyate . vede api : ye evam viśvasṛjaḥ sattrāṇi adhyāsate iti teṣām anukurvan tadvat sattrāṇi adhyāsīta saḥ api abhyudayena yujyate . aśiṣṭāpratiṣiddham . yaḥ evam asau hikkati yaḥ evam asau hasati yaḥ evam asau kaṇḍūyati iti tasya anukurvan hikket ca haset ca kaṇḍūyet ca na eva tat doṣāya syāt na abhyudayāya . yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam hanyāt surām vā pibet saḥ api manye patitaḥ syāt . viṣamaḥ upanyāsaḥ . yaḥ ca evam hanti yaḥ ca anuhanti ubhau tau hataḥ . yaḥ ca pibati yaḥ ca anupibati ubhau tau pibataḥ . yaḥ tu khalu evam asau brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ mālyaguṇakaṇṭhaḥ kadalīstambham chindyāt payaḥ vā pibet na sa manye patitaḥ . evam iha api yaḥ evam asau apaśabdam prayuṅkte iti tasya anukurvan apaśabdam prayuñjīta saḥ api apaśabdabhāk syāt . ayam tu anyaḥ apaśabdapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ . na ca apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati . avaśyam ca etat evam vijñeyam . yaḥ hi manyeta apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya apaśabdaḥ syāt . na ca eṣaḥ apaśabdaḥ . ayam khalu api bhūyaḥ anukaraṇaśabdaḥ aparihāryaḥ yadarthaḥ upadeśaḥ kartavyaḥ . sādhu ḷkāram adhīte . madhu ḷkāram adhīte iti . kvasthasya punaḥ etat anukaraṇam . kḷpisthasya . yadi kḷpisthasya kḷpeḥ ca latvam asiddham tasya asiddhatvāt ṛkāre eva ackāryāṇi bhaviṣyanti . bhavet tadarthena na arthaḥ syāt . ayam tu anyaḥ kḷpisthapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ . na kartavyaḥ . idam avaśyam vaktavyam . prakṛtivat anukaraṇam bhavati iti . kim prayojanam . dviḥ pacantu iti āha . tiṅ atiṅaḥ iti nighātaḥ yathā syāt . agnī iti āha . īdūdet dvivacanam pragṛhyam iti pragṛhyasañjñā yathā syāt . yadi prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva asau bhavati kumārīḷtakaḥ iti āha . brahmaṇī ḷtakaḥ iti āha . apaśabdaḥ hi asya prakṛtiḥ . na cāpaśabdaḥ prakṛtiḥ . na hi apaśabdāḥ upadiśyante . na ca anupadiṣṭā prakṛtiḥ asti . ekadeśavikṛtasya ananyatvāt plutyādayaḥ . ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti . yadi ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti . ekadeśavikṛtam ananyavat ṣaṣṭhīnirdiṣṭasya iti vakṣyāmi . yadi ṣaṣṭhīnirdiṣṭasya iti ucyate kḷ3ptaśikha iti plutaḥ na prāpnoti . na hi atra ṛkāraḥ ṣaṣṭhīnirdiṣṭaḥ . kaḥ tarhi . rephaḥ . ṛkāraḥ api atra ṣaṣṭhīnirdiṣṭaḥ . katham . avibhaktikaḥ nirdeśaḥ . kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti . atha vā punaḥ astu aviśeṣeṇa . nanu ca uktam . rājñaḥ ka ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti iti . vakṣyati etat . śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham iti . tat prakṛtam uttaratra anuvartiṣyate . allopaḥ anaḥ nakārāntasya iti . iha tarhi kḷ3ptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti . ravatpratiṣedhāt ca . ravatpratiṣedhāt ca etat sidhyati . guroḥ aravataḥ iti vakṣyāmi . yadi aravataḥ iti ucyate hotṛ-ṛkāra , hotṝ3kāra , atra na prāpnoti . guroḥ aravataḥ hrasvasya iti vakṣyāmi . saḥ eṣaḥ sūtrabhedena ḷkāraḥ plutyādyarthaḥ san pratyākhyāyate . sā eṣā mahataḥ vaṁśastambāt laṭvā anukṛṣyate . (ŚS 3 - 4.1) P I.22.2 - 23.23 R I.79 - 84 idam vicāryate . imāni sandhyakṣarāṇi taparāṇi vā upadiśyeran . et , ot , ṅ . ait , aut , c iti . ataparāṇi vā yathānyāsam iti . kaḥ ca atra viśeṣaḥ . sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam . sandhyakṣareṣu taparopadeśaḥ cet taparoccāraṇam kartavyam . plutyādiṣu ajvidhiḥ . plutyādiṣu ajāśrayaḥ vidhiḥ na sidhyati . go3trāta nau3trāta iti atra anaci ca iti acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam na prāpnoti . iha ca pratyaṅ ai3tikayana udaṅ au3pagava iti aci iti ṅamuṭ na prāpnoti . plutasañjñā ca . plutasañjñā ca na sidhyati . ai3tikayana au3pagava . ūkalaḥ ac hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti . santu tarhi ataparāṇi . atapare ecaḥ ik hrasvādeśe . yadi ataparāṇi ecaḥ ik hrasvādeśe iti vaktavyam . kim prayojanam . ecaḥ hrasvādeśaśāsaneṣu ardhaḥ ekāraḥ ardhaḥ okāraḥ vā mā bhūt iti . nanu ca yasya api taparāṇi tena api etat vaktavyam . imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ . tayoḥ hrasvādeśaśāsaneṣu kadā cit avarṇaḥ syāt kadā cit ivarṇovarṇau . mā kadā cit avarṇam bhūt iti . pratyākhyāyate etat : aicoḥ ca uttarabhūyastvāt iti . yadi pratyākhyānapakṣaḥ idam api pratyākhyāyate : siddham eṅaḥ sasthānatvāt iti . nanu ca eṅaḥ sasthānatarau ardhaḥ ekāraḥ ardhaḥ okāraḥ ca . na tau staḥ . yadi hi tau syātām tau eva ayam upadiśet . nanu ca bhoḥ chandogānām sātyamugrirāṇāyanīyāḥ ardham ekāram ardham okāram ca adhīyate : sujāte eśvasūnṛte , adhvaryo odribhiḥ sutam , śukram te enyat yajatam te enyat iti . pārṣadakṛtiḥ eṣā tatrabhavatām . na eva hi loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ okāraḥ vā asti . ekādeśe dīrghagrahaṇam . ekādeśe dīrghagrahaṇam kartavyam . āt guṇaḥ dīrghaḥ . vṛddhiḥ eci dīrghaḥ iti . kim prayojanam . āntaryataḥ trimātracaturnātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti . khaṭvā , indraḥ khaṭvendraḥ , khaṭvā , udakam khaṭvodakam , khaṭvā , īṣā khaṭveṣā , khaṭvā , ūḍhā khaṭvoḍhā , khaṭvā , elakā khaṭvailakā , khaṭvā , odanaḥ khaṭvaudanaḥ , khaṭvā , aitikāyanaḥ khaṭvaitikāyanaḥ , khaṭvā , aupagavaḥ khaṭvaupagavaḥ . tat tarhi dīrghagrahaṇam kartavyam . na kartavyam . upariṣṭāt yogavibhāgaḥ kariṣyate . akaḥ savarṇe ekaḥ bhavati . tataḥ dīrghaḥ . dīrghaḥ ca sa bhavati yaḥ saḥ ekaḥ pūrvaparayoḥ iti evam nirdiṣṭaḥ iti . iha api tarhi prāpnoti . paśum , viddham , pacanti iti . na eṣaḥ doṣaḥ . iha tāvat paśum iti ami ekaḥ iti iyatā siddham . saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti tasya etat prayojanam yathājātīyakaḥ pūrvaḥ tathājātīyakaḥ ubhayoḥ yathā syāt iti . viddham iti pūrvaḥ iti eva anuvartate . atha vā ācāryapravṛttiḥ jñāpayati na anena samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya samprasāraṇasya dīrghatvam śāsti . pacanti iti ataḥ guṇe paraḥ iti iyatā siddham . saḥ ayam evam siddhe sati yat rūpagrahaṇam karoti tasya etat prayojanam yathājātīyakam parasya rūpam tathājātīyakam ubhayoḥ yathā syāt iti . iha tarhi khaṭvarśyaḥ mālarśyaḥ iti dīrghavacanāt akāraḥ na ānantaryāt ekākaukārau na . tatra kaḥ doṣaḥ . vigṛhītasya śravaṇam prasajyeta . na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam . kim tarhi . yatra kriyamāṇe na doṣaḥ tatra kartavyam iti . kva ca kriyamāṇe na doṣaḥ . sañjñāvidhau . vṛddhīḥ āt aic dīrghaḥ . at eṅ guṇaḥ dīrghaḥ iti . tat tarhi dīrghagrahaṇam kartavyam . na kartavyam . kasmāt eva āntaryataḥ trimātracaturnātrāṇām sthāninam trimātracaturmātrāḥ ādeśāḥ na bhavanti . tapare guṇavṛddhī . nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ iti . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt : yavaḥ stavaḥ . lavaḥ pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api . atha mukhasukhārthaḥ takāraḥ dakāraḥ api . (ŚS 3 - 4.2) P I.23.24 - 26.27 R I.84 - 93 idam vicāryate . ye ete varṇeṣu varṇaikadeśāḥ varṇāntarasamānākṛtayaḥ eteṣām avayavagrahaṇena grahaṇam syāt vā na vā iti . kutaḥ punaḥ iyam vicāraṇā . iha samudāyāḥ api upadiśyante avayavāḥ api . abhyantaraḥ ca samudāye avayavaḥ . tat yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati . tatra samudāyasthasya avayavasya avayavagrahaṇena grahaṇam syāt vā na vā iti jāyate vicāraṇā . kaḥ ca atra viśeṣaḥ . varṇaikadeśāḥ varṇagrahaṇena cet sandhyakṣre samānākṣaravidhipratiṣedhaḥ . varṇaikadeśāḥ varṇagrahaṇena iti cet sandhyakṣare samānākṣarāśrayaḥ vidhiḥ prāpnoti . sa pratiṣedhyaḥ : agne , indram . vāyo , udakam . akaḥ savarṇe dīrghaḥ iti dīrghatvam prāpnoti . dīrghe hrasvavidhipratiṣedhaḥ . dīrghe hrasvākṣarāśrayaḥ vidhiḥ prāpnoti . sa pratiṣedhyaḥ . grāmaṇīḥ , ālūya , pralūya . hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na dīrghe hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . padāntāt vā iti vibhāṣām vakṣyāmi iti . yat tarhi yogavibhāgam karoti . itarathā hi dīrghāt padāntāt vā iti eva brūyāt . iha tarhi khaṭvābhiḥ , mālābhiḥ , ataḥ bihsaḥ ais , iti aisbhāvaḥ prāpnoti . taparakaraṇasāmarthyāt na bhaviṣyati . iha tarhi yātā vātā , ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti . nanu ca atra api taparakaraṇasāmarthyāt eva na bhaviṣyati . asti hi anyat taparakaraṇe prayojanam . kim . sarvasya lopaḥ mā bhūt iti . atha kriyamāṇe api tapare parasya lope kṛte pūrvasya kasmāt na bhavati . paralopasya sthānivadbhāvāt asiddhatvāt ca . evam tarhi ācāryapravṛttiḥ jñāpayati nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti . katham kṛtvā jñāpakam . kitkaraṇe etat prayojanam kiti iti ākārlopaḥ yathā syāt iti . yadi ca ākārasthasya api akārlopaḥ syāt kitkaraṇam anarthakam syāt . parasya akārasya lope kṛte dvayoḥ akārayoḥ pararūpe hi siddham rūpam syāt: godaḥ , kambaladaḥ iti . paśyati tu ācāryaḥ nākārasthasya akārasya lopaḥ bhavati iti . ataḥ kakāram anubandham karoti . na etat asti jñāpakam . uttarārtham etat syāt . tundaśokayoḥ parimṛjāpanudoḥ iti . yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham karoti . ekavarṇavat ca . ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam . kim prayojanam . vācā tarati iti dvyajlakṣaṇaḥ ṭhan mā bhūt iti . iha ca vācaḥ nimittam , tasya nimittam saṁyogotpāttau iti dvyajlakṣaṇaḥ yat mā bhūt iti . atra api gonaugrahaṇam jñāpakam dīrghāt dvyajlakṣaṇaḥ vidhiḥ na bhavati iti . ayam tu sarveṣām parihāraḥ : na avyapavṛktasya avayave tadvidhiḥ yathā dravyeṣu . na avyapavṛktasya avayavsya avayavāśrayaḥ vidhiḥ bhavati yathā dravyeṣu . tat yathā dravyeṣu : saptadaśa sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram kāṣṭham agnau abhyādhīyate . viṣamaḥ upanyāsaḥ . pratyṛcam ca eva hi tat karma codyate asambhavaḥ ca agnau vedyām ca . yathā tarhi saptadaśa prādeśamātrīḥ aśvatthīḥ samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram kāṣṭham abhyādhīyate . atra api pratipravaṇam ca etat karma codyate tulyaḥ ca asambhavaḥ agnau vedyām ca . yathā tarhi tailam na vikretavyam , māṁsam na vikretavyam iti . vyapavṛtkam ca na vikrīyate , avyapavṛktam ca gāvaḥ ca sarṣapāḥ ca vikriyante . tathā lomanakham spṛṣṭvā śaucam kartavyam iti , vyapavṛktam spṛṣṭvā niyogataḥ kartavyam avyapavṛkte kāmacāraḥ . yatra tarhi vyapavargaḥ asti . kva ca vyapavargaḥ asti . sandhyakṣareṣu . sandhyakṣareṣu vivṛtatvāt . yat atra avarṇam vivṛtataram tat anyasmāt avarṇāt . ye*api ivarṇovarṇe vivṛtatare te*anyābhyām ivarṇovarṇābhyām . athavā punaḥ na gṛhyante . agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam . agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkārasya grahaṇam kartavyam . tasmāt nuṭ dvihalaḥ , ṛkāre ca iti vaktavyam iha api yathā syāt : ānṛdhatuḥ , ānṛdhuḥ iti . yasya punaḥ gṛhyante dvihalaḥ iti eva tasya siddham . yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . dvihalgrahaṇam na kariṣyate . tasmāt nuṭ bhavati iti eva . yadi na kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti . aśnotigrahaṇam niyamārtham bhaviṣyati . aśnoteḥ eva avarṇopadhasya na anyasya avarṇopadhasya iti . lādeśe ca ṛkāragrahaṇam kartavyam . kṛpaḥ raḥ laḥ , ṛkārasya ca iti vaktavyam iha api yathā syāt : kḷptaḥ , kḷptavān iti . yasya punaḥ gṛhyante raḥ iti eva tasya siddham . yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . ṛkāraḥ api atra nirdiśyate . katham . avibhaktikaḥ nirdeśaḥ . kṛpa , uḥ , raḥ , laḥ kṛpo ro laḥ iti . atha vā ubhayataḥ sphoṭamātram nirdiśyate . raśruteḥ laśrutiḥ bhavati iti . vināme ṛkāragrahaṇam kartavyam . raṣābhyām naḥ ṇaḥ samānapade , ṛkārāt ca iti vaktayvam iha api yathā syāt : mātṝṇām , pitṝṇām iti . yasya punaḥ gṛhyante raṣābhyām iti eva tasya siddham . na sidhyati . yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . mā bhūt evam . aḍvyavāye iti eva siddham . na sidhyati . varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . ye vyapavṛktāḥ api varṇāḥ bhavanti . yat ca api rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . evam tarhi yogavibhāgaḥ kariṣyate . raṣābhyām naḥ ṇaḥ samānapade . tataḥ vyavāye . vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . tataḥ aṭkupvāṅnumbhiḥ iti . idam idānīm kimartham . niyamārtham . etaiḥ eva ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti . yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam paṭhati . na etat asti jñāpakam . vṛddhyartham etat syāt : nārnamaniḥ . yat tarhi tṛpnotiśabdam paṭhati . yat ca api nṛnamanaśabdam paṭhati . nanu ca uktam vṛddhyartham etat syāt iti . bahiraṅgā vṛddhiḥ . antaraṅgam ṇatvam . asiddham bahiraṅgam antaraṅge . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . ṛto naḥ ṇaḥ bhavati . tataḥ chandasi avagrahāt . ṛtaḥ iti eva . plutau aicaḥ idutau . etat ca vaktavyam . yasya punaḥ gṛhyante guroḥ ṭeḥ iti eva plutyā tasya siddham . yasya api na gṛhyante tasya api eṣaḥ na doṣaḥ . kriyate etat nyāse eva . tulyarūpe saṁyoge dvivyañjanavidhiḥ . tulyarūpe saṁyoge dvivyañjanāśrayaḥ vidhiḥ na sidhyati : kukkuṭaḥ , pippalaḥ , pittam iti . yasya punaḥ gṛhyante tasya dvau kakārau dvau pakārau dvau takārau . yasya api na gṛhyante tasya api dvau kakārau dvau pakārau dvau takārau . katham . mātrākālaḥ atra gamyate . na ca mātrikam vyañjanam asti . anupadiṣṭam sat katham śakyam vijñātum . yadi api tāvat atra etat śakyate vaktum yatra etat na asti aṇ savarṇān gṛhṇāti iti iha tu katham saym̐yantā savm̐vatsaraḥ yalm̐ lokam talm̐ lokam iti yatra etat asti aṇ savarṇān gṛhṇāti iti . atra api mātrākalaḥ gṛhyate na ca mātrikam vyañjanam asti . anupadiṣṭam sat katham śakyam pratipattum . (ŚS 5.1) P I.27.2 - 20 R I.93 - 94 sarve varṇāḥ sakṛt upadiṣṭāḥ . ayam hakāraḥ dviḥ upadiśyate pūrvaḥ ca paraḥ ca . yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ eva vā . kaḥ ca atra viśeṣaḥ . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam kartavyam . ātaḥ aṭi nityam , śaḥ chaḥ aṭi , dīrghāt aṭi samānapade . hakāre ca iti vaktavyam iha api yathā syāt : mahām̐ hi saḥ . uttve ca . uttve ca hakāragrahaṇam kartavyam . ataḥ roḥ aplutāt aplute , haśi ca . hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati , brāhmaṇaḥ hasati iti . astu tarhi pūrvopadeśaḥ . pūrvopadeśe kittvakseḍvidhayaḥ jhalgrahaṇāni ca . yadi pūrvopadeśaḥ kittvam vidheyam . snihitvā snehitvā sisnihiṣati sisnehiṣati . ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti . ksavidhiḥ . ksaḥ ca vidheyaḥ . adhukṣat alikṣat . śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti . iḍvidhiḥ . iṭ ca vidheyaḥ . rudihi svapihi . valādilakṣaṇaḥ iṭ na prāpnoti . jhalgrahaṇāni ca . kim . ahakārāṇi syuḥ . tatra kaḥ doṣaḥ . jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham . tasmāt pūrvaḥ ca upadeṣṭavyaḥ paraḥ ca . yadi ca kim cit anyatra api upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ . (ŚS 5.2) P I.27.21 - 28.15 R I.95 - 97 idam vicāryate : ayam rephaḥ yakāravakārābhyām pūrvaḥ eva upadiśyeta ha ra ya vaṭ iti paraḥ eva vā yathānyāsam iti . kaḥ ca atra viśeṣaḥ . rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ . rephasya paropadeśe anunāsikadvirvacanaparasavarṇānām pratiṣedhaḥ vaktavyaḥ . anunāsikasya : svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ vā iti anunāsikaḥ prāpnoti . dvirvacanasya : bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti . parasavarṇasya : kuṇḍam rathena , vanam rathena . anusvārasya yayi iti parasavarṇaḥ prāpnoti . astu tarhi pūrvopadeśaḥ . pūrvopadeśe kittvapratiṣedhaḥ vyalopavacanam ca . yadi pūrvopadeśaḥ kittvam pratiṣedhyam . devitvā dideviṣati . ralaḥ vyupadhāt iti kittvam prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate ralaḥ vyupadhāt iti . kim tarhi . ralaḥ avvyupadhāt iti . kim idam avvyupadhāt iti . avakārāntāt vyuvpadhāt avvyupadhāt iti . vyalopavacanam ca . vyoḥ ca lopaḥ vaktavyaḥ : gaudheraḥ , paceran yajeran . jīveḥ radānuk : jīradānuḥ . vali iti lopaḥ na prāpnoti . na eṣaḥ doṣaḥ . rephaḥ api atra nirdiśyate . lopaḥ vyoḥ vali iti rephe ca vali ca iti . atha vā punaḥ astu paropadeśaḥ . nanu ca uktam rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti . anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ . rephoṣmaṇām savarṇāḥ na santi . dvirvacane api na imau rahau kāryiṇau dvirvacanasya . kim tarhi . nimittam imau rahau dvirvacanasya . tat yathā . brāhmaṇāḥ bhojyantām . māṭharakauṇḍinyau pariveviṣṭām iti . na idānīm tau bhuñjāte . (ŚS 5.3) P I.28.16 - 29.28 R I.97 - 101 idam vicāryate . ime ayogavāhāḥ na kva cit upadiśyante śrūyante ca . teṣām kāryārthaḥ upadeśaḥ kartavyaḥ . ke punaḥ ayogavāhāḥ . visarjanīyajihvāmūlīyopadhmānīyānusvārānunāsikyayamāḥ . katham punaḥ ayogavāhāḥ . yat ayuktāḥ vahanti anupadiṣṭāḥ ca śrūyante . kva punaḥ eṣām upadeśaḥ kartavyaḥ . ayogavāhānām aṭsu ṇatvam . ayogavāhānām aṭsu upadeśaḥ kartavyaḥ . kim prayojanam . ṇatvam . uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati . śarṣu jaśbhāvaṣatve . śarṣu upadeśaḥ kartavyaḥ . kim prayojanam . jaśbhāvaṣatve . ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate . tasya jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt . yadi ubjiḥ upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam prāpnoti . dakāropadhe punaḥ nandrāḥ saṁyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati . yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . asiddhe bhaḥ udjeḥ . idam asti stoḥ ścunā ścuḥ iti . tataḥ vakṣyāmi bhaḥ udjeḥ . udjeḥ ścunā sannipāte bhaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipātanāt eva siddham . kim nipātanam . bhujanyubjau paṇyupatapayoḥ iti . iha api tarhi prāpnoti abhyudgaḥ , samudgaḥ iti . akutvaviṣaye tat nipātanam . atha vā na etat ubjeḥ rūpam . gameḥ dvyuparsargāt ḍaḥ vidhīyate . abhyudgataḥ abhyudgaḥ . samudgataḥ samudgaḥ iti . ṣatvam ca prayojanam . sarpiḥṣu dhanuḥṣu . śarvyavāye iti ṣatvam siddham bhavati . numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam bhavati . numaḥ ca api tarhi grahaṇam śakyam akartum . katham sarpīṁṣi dhanūṁṣi . anusvāre kṛte śarvyavāye iti eva siddham . avaśyam numaḥ grahaṇam kartavyam anusvāraviśeṣaṇam numgrahaṇam numaḥ yaḥ anusvāraḥ tatra yathā syāt iha mā bhūt : puṁsu iti . atha vā aviśeṣeṇa upadeśaḥ kartavyaḥ . kim prayojanam . aviśeṣeṇa saṁyogopadhāsañjñālontyadvirvacanasthānivadbhāvapratiṣedhāḥ . aviśeṣeṇa saṁyogasañjñā prayojanam . ū3bjaka . halaḥ anantarāḥ saṁyogaḥ iti saṁyogasañjñā saṁyoge guru iti gurusañjñā guroḥ iti plutaḥ bhavati . upadhāsañjñā ca prayojanam . duṣkṛtam , niṣkṛtam , niṣpītam , duṣpītam . idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati . na etat asti prayojanam . na idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate . kim tarhi . sakāraḥ viśeṣyate . idudupadhasya sakārasya yaḥ visarjanīyaḥ iti . atha vā upadhāgrahaṇam na kariṣyate . idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ . idudbhyām uttarasya visarjanīyasya iti . alaḥ antyavidhiḥ prayojanam . vṛkṣaḥ tarati . plakṣaḥ tarati . alaḥ antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham bhavati . etat api na asti prayojanam . nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati . dvirvacanam prayojanam . uraḥkaḥ , uraḥpaḥ . anaci ca . acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati . sthānivadbhāvapratiṣedhaḥ ca prayojanam . yathā iha bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt prāpnoti vyūḍhoraskena mahoraskena iti . tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati . (ŚS 5.4) P I.30.1 - 32.11 R I.101 - 106 kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt . dhātavaḥ ekavarṇāḥ arthavantaḥ dṛśyante : eti , adhyeti , adhīte iti . prātipadikani ekavarṇāni arthavanti : ābhyām , ebhiḥ , eṣu . pratyayāḥ ekavarṇāḥ arthavantaḥ : aupagavaḥ , kāpaṭavaḥ . nipātāḥ ekavarṇāḥ arthavantaḥ : a*apehi . i*indram paśya . u*uttiṣṭha . dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti . varṇavyatyaye ca arthāntaragamanāt . varṇavyatyaye ca arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti . kūpaḥ , sūpaḥ , yūpaḥ iti . kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . sūpaḥ iti kakārāpāye sakāropajane ca arthāntaram gamyate . yūpaḥ iti kakārasakārāpāye yakāropajane ca arthāntatam gamyate . te manyāmahe : yaḥ kūpe kūpārthaḥ saḥ kakārasya . yaḥ sūpe sūpārthaḥ saḥ sakārasya . yaḥ yūpe yūpārthaḥ saḥ yakārasya iti . varṇānupalabdhau ca anarthagateḥ . varṇānupalabdhau ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti . vṛkṣaḥ , ṛkṣaḥ , kāṇḍīraḥ , āṇḍīraḥ . vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na gamyate . kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na gamyate . kim tarhi ucyate anarthagateḥ iti . na sādhīyaḥ hi atra arthasya gatiḥ bhavati . evam tarhi idam paṭhitavyam syāt . varṇānupalabdhau ca atadarthagateḥ . kim idam atadarthagateḥ iti . tasya arthaḥ tadarthaḥ . tadarthasya gatiḥ tadarthagatiḥ . na tadarthagatiḥ atadarthagatiḥ . atadarthagateḥ iti . atha vā saḥ arthaḥ tadarthaḥ . tadarthasya gatiḥ tadarthagatiḥ . na tadarthagatiḥ atadarthagatiḥ . atadarthagateḥ iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā: uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukham iva mukham asya kharamukhaḥ . evam atadarthagateḥ anarthagateḥ . saṅghātārthavattvāt ca . saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti . yeṣām saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ . yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . tat yathā: ekaḥ cakṣuṣmān darśane samarthaḥ tatsamudāyaḥ ca śatam api samartham . ekaḥ ca tilaḥ tailadāne samarthaḥ tatsamudāyaḥ ca khārī api samarthā . yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . tat yathā: ekaḥ andhaḥ darśane asamarthaḥ tatsamudāyaḥ ca śatam api asamartham . ekā ca sikatā tailadāne asamarthā tatsamudāyaḥ ca khārīśatam api asamartham . yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni prāpnuvanti . kāni . arthavat prātipadikam iti prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam iti padasañjñā . tatra kaḥ doṣaḥ . padasya iti nalopādīni prāpnuvanti . dhanam , vanam iti . saṅghātasya aikārthyāt subabhāvaḥ varṇāt . saṅghātasya ekatvam arthaḥ . tena varṇāt subutpattiḥ na bhaviṣyati . anarthakāḥ tu prativarṇam arthānupalabdheḥ . anarthakāḥ tu varṇāḥ . kutaḥ . prativarṇam arthānupalabdheḥ . na hi prativarṇam arthāḥ upalabhyante . kim idam prativarṇam iti . varṇam varṇam prati prativarṇam . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti . varṇavyatyaye: kṛteḥ tarkuḥ , kaseḥ sikatāḥ , hiṁseḥ siṁhaḥ . varṇavyatyayaḥ na arthavyatyayaḥ . apāyaḥ lopaḥ . ghnanti , ghantu , aghnan . varṇāpāyaḥ nārthāpāyaḥ . upajanaḥ āgamaḥ . lavitā , lavitum . varṇopajanaḥ na arthopajanaḥ . vikāraḥ ādeśaḥ . ghātayati , ghātakaḥ . varṇavikāraḥ na arthavikāraḥ . yathā eva varṇavyatyayāpāyopajanavikārāḥ bhavanti tadvat arthavyatyayāpāyopajanavikāraiḥ bhavitavyam . na ca iha tadvat . ataḥ manyāmahe anarthakāḥ varṇāḥ iti . ubhayam idam varṇeṣu uktam arthavantaḥ anarthakāḥ iti ca . kim atra nyāyyam . ubhayam iti āha . kutaḥ . svabhāvataḥ . tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat dhātupratyayaprātipadikanipātāḥ ekavarṇāḥ arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat . katham yaḥ eṣaḥ bhavatā varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt varṇavyatyaye ca arthāntaragamanāt varṇānupalabdhau ca anarthagateḥ saṅghātārthavattvāt ca iti . saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante: kūpaḥ , sūpaḥ , yūpaḥ iti . yadi hi varṇavyatyayakṛtam arthāntaragamanam syāt bhūyiṣṭhaḥ kūpārthaḥ sūpe syāt sūpārthaḥ ca kūpe kūpārthaḥ ca yūpe yūpārthaḥ ca kūpe sūpārthaḥ ca yūpe yūpārthaḥ ca sūpe . yataḥ tu khalu na kaḥ cit kūpasya vā sūpe sūpasya vā kūpe kūpasya vā yūpe yūpasya vā kūpe sūpasya vā yūpe yūpasya vā sūpe ataḥ manyāmahe saṅghātāntarāṇi eva etāni evañjātīyakāni arthāntareṣu vartante iti . idam khalu api bhavatā varṇānām arthavattām bruvatā sādhīyaḥ anarthakatvam dyotitam . yaḥ manyate yaḥ kūpe kūpārthaḥ saḥ kakārasya sūpe sūpārthaḥ saḥ sakārasya yūpe yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ syāt . tatra idam aparihṛtam saṅghātārthavattvāt ca . etasya api prātipadikasñjñāyām vakṣyati . (ŚS 5.5) P I.32.12 - 33.4 R I.107 -108 a , i , uṇ ṛ , ḷk e , oṅ ai , auc . pratyāhāre anubandhānām katham ajgrahaṇeṣu na . ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati . kim ca syāt . dadhi ṇakārīyati madhu ṇakārīyati iti . ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta . ācārāt . kim idam ācārāt iti . ācāryāṇām upacārāt . na eteṣu ācāryāḥ ackāryāṇi kṛtavantaḥ . apradhānatvāt . apradhānatvāt ca . na khalu api eteṣām akṣu prādhānyena upadeśaḥ kriyate . kva tarhi . halṣu . kutaḥ etat . eṣā hi ācāryasya śailī lakṣyate yat tulyajātīyān tulyajātīyeṣu upadiśati . acaḥ akṣu halaḥ halṣu . lopaḥ ca balavattaraḥ . lopaḥ khalu api tāvat bhavati . ūkālaḥ ac iti vā yogaḥ tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na bhaviṣyati . atha vā yogavibhāgaḥ kariṣyate . ūkālaḥ ac . u ū u3 iti evaṅkālaḥ ac bhavati . tataḥ hrasvadīrghaplutaḥ . hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac . evam api kukkuṭaḥ iti atra api prāpnoti . tasmāt pūrvoktaḥ eva parihāraḥ . eṣaḥ eva arthaḥ . aparaḥ āha : hrasvādīnām vacanāt prāk yāvat tāvat eva yogaḥ astu ackāryāṇi yathā syuḥ tatkāleṣu akṣu kāryāṇi . (ŚS 5.6) P I.33.5 - 34.2 R I.108 - 110 atha kimartham antaḥsthānām aṇsu upadeśaḥ kriyate . iha saym̐ym̐yantā savm̐vm̐vatsaraḥ yalm̐ lm̐lokam talm̐ lm̐lokam iti parasavarṇasya asiddhatvāt anusvārasya eva dvirvacanam . tatra parasya parasavarṇe kṛte tasya yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ yathā syāt . na etat asti prayojanam . vakṣyati etat . dvirvacane parasavarṇatvam siddham vaktavyam iti . yāvatā siddhatvam ucyate parasavarṇaḥ eva tāvad bhavati . parasavarṇe tarhi kṛte tasya yargrahaṇeṇa grahaṇāt dvirvacanam yathā syāt . mā bhūt dvirvacanam . nanu ca bhedaḥ bhavati . sati dvirvacane triyakāram asati dvirvacane dviyakāram . na asti bhedaḥ . sati api dvirvacane dviyakāram eva . katham . halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam . evam api bhedaḥ . sati dvirvacane kadā cit dviyakāram kadā cit triyakāram . saḥ eṣaḥ katham bhedaḥ na syāt . yadi nityaḥ lopaḥ syāt . vibhāṣā ca saḥ lopaḥ . yathā abhedaḥ tathā astu . anuvartate vibhāṣā śaraḥ aci yat vārayati ayam dvitvam . yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti tat jñāpayati ācāryaḥ anuvartate vibhāṣā iti . katham kṛtvā jñāpakam . nitye hi tasya lope pratiṣedhārthaḥ na kaḥ cit syāt . yadi nityaḥ lopaḥ syāt pratiṣedhavacanam anarthakam syāt . astu atra dvirvacanam . jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati . paśyati tu ācāryaḥ vibhāṣā saḥ lopaḥ iti . tataḥ dvirvacanapratiṣedham śāsti . na etat asti jñāpakam . nitye api tasya lope saḥ pratiṣedhaḥ avaśyam vaktavyaḥ . yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ saḥ vijñāyate . katham . yaraḥ iti ucyate . etāvantaḥ ca yaraḥ yat uta jharaḥ vā yamaḥ vā . yadi ca atra nityaḥ lopaḥ syāt dvirvacanam anarthakam syāt . kim tarhi tayoḥ yogayoḥ udāharaṇam . yat akṛte dvirvacane trivyañjanaḥ saṁyogaḥ . pratttam , avatttam , ādityyaḥ . iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ na bhavati . evam iha api lopaḥ na syāt:: karṣati varṣati iti . tasmāt nitye api lope avaśyam saḥ pratiṣedhaḥ vaktavyaḥ . tat etat atyantam sandigdham vartate ācāryāṇām vibhāṣā anuvartate na vā iti . (ŚS 6) P I.34.4 - 35.18 R I.111 - 115 ayam ṇakāraḥ dviḥ anubadhyate pūrvaḥ ca paraḥ ca . tatra aṇgrahaṇeṣu iṇgrahaṇeṣu ca sandehaḥ bhavati pūrveṇa vā syuḥ pareṇa vā iti . katarasmin tāvat aṇgrahaṇe sandehaḥ . ḍhralope pūrvasya dīrghaḥ aṇaḥ iti . asandigdham pūrveṇa na pareṇa . kutaḥ etat . parābhāvāt . na hi ḍhralope pare aṇaḥ santi . nanu ca ayam asti : ātṛḍham āvṛḍham iti . evam tarhi sāmarthyāt pūrveṇa na pareṇa . yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt . ḍhralope pūrvasya dīrghaḥ acaḥ iti eva brūyāt . atha vā etat api na brūyāt . acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti . asmin tarhi aṇgrahaṇe sandehaḥ ke aṇaḥ iti . asandigdham pūrveṇa na pareṇa . kutaḥ etat . parābhāvāt . na hi ke pare aṇaḥ santi . nanu ca ayam asti . gokā naukā iti . evam tarhi sāmarthyāt pūrveṇa na pareṇa . yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt . ke acaḥ iti eva brūyāt . atha vā etat api na brūyāt . acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti . asmin tarhi aṇgrahaṇe sandehaḥ aṇaḥ apragṛhyasya anunāsikaḥ iti . asandigdham pūrveṇa na pareṇa . kutaḥ etat . parābhāvāt . na hi padāntāḥ pare aṇaḥ santi . nanu ca ayam asti kartṛ hartṛ iti . evam tarhi sāmarthyāt pūrveṇa na pareṇa . yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt .acaḥ apragṛhyasya anunāsikaḥ iti eva brūyāt . atha vā etat api na brūyāt . acaḥ eva hi pragṛhyāḥ bhavanti . asmin tarhi aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti . asandigdham pūrveṇa na pareṇa . kutaḥ etat . parābhāvāt . na hi uḥ sthāne pare aṇaḥ santi . nanu ca ayam asti kartrartham hartrartham iti . kim ca syāt . yadi atra raparatvam syāt dvayoḥ rephayoḥ śravaṇam prasajyeta . halaḥ yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati . vibhāṣā saḥ lopaḥ . vibhāṣā śravaṇam prasajyeta . ayam tarhi nityaḥ lopaḥ raḥ ri iti . padāntasya iti evam saḥ . na śakyaḥ padāntasya vijñātum . iha hi lopaḥ na syāt jargṛdheḥ laṅ ajarghāḥ pāspardheḥ apāspāḥ iti . iha tarhi mātṝṇām pitṝṇām iti raparatvam prasajyeta . ācāryapravṛttiḥ jñāpayati na atra raparatvam bhavati iti yat ayam ṝtaḥ it dhātoḥ iti dhātugrahaṇam karoti . katham kṛtvā jñāpakam . dhātugrahaṇasya etat prayojanam . iha mā bhūt : mātṝṇām , pitṝṇām iti . yadi ca atra raparatvam syāt dhātugrahaṇam anarthakam syāt . raparatve kṛte anantyatvāt ittvam na bhaviṣyati . paśyati tu ācāryaḥ na atra raparatvam bhavati iti tataḥ dhātugrahaṇam karoti . iha api tarhi ittvam na prāpnoti cikīrṣati jihīrṣati iti . mā bhūt evam . upadhāyāḥ ca iti evam bhaviṣyati . iha api tarhi prāpnoti mātṝṇām , pitṝṇām iti . tasmāt tatra dhātugrahaṇam kartavyam . evam tarhi aṇgrahaṇasāmarthyāt pūrveṇa na pareṇa . yadi pareṇa syāt aṇgrahaṇam anarthakam syāt . uḥ ac raparaḥ iti eva brūyāt . asmin tarhi aṇgrahaṇe sandehaḥ : aṇuditsavarṇasya ca apratyayaḥ iti . asandigdham pareṇa na pūrveṇa iti . kutaḥ etat . savarṇe aṇ taparam hi uḥ ṛt . yat ayam uḥ ṛt iti ṛkāram taparam karoti tat jñāpayati ācāryaḥ pareṇa na pūrveṇa . iṇgrahaṇeṣu tarhi sandehaḥ . asandigdham pareṇa na pūrveṇa iti . kutaḥ etat . yvoḥ anyatra pareṇa iṇ syāt . yatra icchati pūrveṇa sammṛdya grahaṇam tatra karoti yvoḥ iti . tat ca guru bhavati . katham kṛtvā jñāpakam . tatra vibhaktinirdeśe sammṛdya grahaṇe ardhacatasraḥ mātrāḥ . pratyāhāragrahaṇe punaḥ tisraḥ mātrāḥ . saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tat jñāpayati ācāryaḥ pareṇa na pūrveṇa iti . kim punaḥ varṇotsattau iva ṇakāraḥ dviḥ anubadhyate . etat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . aṇuditsavarṇam parihāya pūrveṇa aṇgrahaṇam pareṇa iṇgrahaṇam iti vyākhyāsyāmaḥ . (ŚS 7 - 8.1) P I.35.20 - 36.4 R I.115 - 116 kimartham imau mukhanāsikāvacanau varṇau ubhau api anubadhyete na ñakāra eva anubadhyeta . katham yāni makāreṇa grahaṇāni halaḥ yamām yami lopaḥ iti . santu ñakāreṇa halaḥ yañām yañi lopaḥ iti . na evam śakyam . jhakārabhakāraparayoḥ api hi jhakārabhakāryoḥ lopaḥ prasajyeta . na jhakārabhakārau jhakārabhakārayoḥ staḥ . katham pumaḥ khayyi ampare iti . etat api astu ñakāreṇa pumaḥ khayyi añpare iti . na evam śakyam . jhakārabhakārapare hi khayyi ruḥ prasajyeta . na jhakārabhakāraparaḥ khay asti . katham ṅamaḥ hrasvāt aci ṅamuṭ nityam iti . etat api astu ñakāreṇa ṅañaḥ hrasvāt aci ṅañuṭ nityam iti . na evam śakyam . jhakārabhakāraparayoḥ api hi padāntayoḥ jhakārabhakārau āgamau syātām . na jhakārabhakārau padāntau staḥ . evam api pañca āgamāḥ trayaḥ āgaminau vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . santu tāvat yeṣām āgamānām āgaminaḥ santi . jhakārabhakārau padāntau na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ . (ŚS 7 - 8.2) P I.36.5 - 11 R I.117 atha kim idam akṣaram iti . akṣaram na kṣaram vidyāt . na kṣīyate na kṣarati iti vā akṣaram . aśnoteḥ vā saraḥ akṣaram . aśnoteḥ vā punaḥ ayam auṇādikaḥ saranpratyayaḥ . varṇam vā āhuḥ pūrvasūtre . atha vā pūrvasūtre varṇasya akṣaram iti sañjñā kriyate . (ŚS 7- 8.3) P I.36.12 - 18 R I.118 - 120 kimartham idam upadiśyate . atha kimartham idam upadiśyate . varṇajñānam vāgviṣayaḥ yatra brahma vartate . tadartham iṣṭadbuddhyartham laghvartham ca upadiśyate . saḥ ayam akṣarasamāmnāyaḥ vāksamāmnāyaḥ puṣpitaḥ phalitaḥ candratārakavat pratimaṇḍitaḥ veditavyaḥ brahmarāśiḥ . sarvavedapuṇyaphalāvāptiḥ ca asya jñāne bhavati . mātāpitarau ca asya svarge loke mahīyete . (1.1.1.1) P I.37.2 - 7 R I.121 - 123 kutvam kasmāt na bhavati coḥ kuḥ padasya iti . bhatvāt . katham bhasañjñā . ayasmayādīni chandasi iti . chandasi iti ucyate . na ca idam chandaḥ . chandovat sūtrāṇi bhavanti . yadi bhasañjñā vṛddhiḥ ād aic at eṅ guṇaḥ iti jaśtvam api na prāpnoti . ubhayasañjñāni api chandāṁsi dṛśyante . tat yathā . sáḥ suṣṭúbhā sáḥ ṛ́kvatā gaṇéna . padatvāt kutvam bhatvāt jaśvtam na bhavati . evam iha api bhatvāt kutvam na bhaviṣyati (1.1.1.2) P I.37.8 - 24 R I.123 -124 kim punaḥ idam tadbhāvitagrahaṇam : vṛddhiḥ iti evam ye ākāraikāraukārāḥ bhāvyante teṣām grahaṇam āhosvit ādaijmātrasya . kim ca ataḥ . yadi tadbhāvitagrahaṇam śālīyaḥ mālīyaḥ iti vṛddhalakṣaṇaḥ chaḥ na prāpnoti . āmramayam śālamayam vṛddhalakṣaṇaḥ mayaṭ na prāpnoti . āmraguptāyaniḥ śālaguptayaniḥ vṛddhalakṣaṇaḥ phiñ na prāpnoti . atha aijmātrasya grahaṇam sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti . iha ca tāvatī bhāryā asya tāvadbhāryaḥ yāvadbhāryaḥ vṛddhinimittasya iti puṁvadbhāvapratiṣedhaḥ prāpnoti . astu tarhi aijmātrasya . nanu ca uktam sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate uttarapadasya vṛddhiḥ uttarapadavṛddhiḥ uttarapadavṛddhau iti . katham tarhi . uttarapadasya iti evam prakṛtya yā vṛddhiḥ tadvati uttarapade iti evam etat vijñāyate . avaśyam ca etat evam vijñeyam . tadbhāvitagrahaṇe sati api iha prasajyeta : sarvaḥ kārakaḥ sarvakārakaḥ iti . yad api ucyate iha tāvatī bhāryā asya tāvadbhāryaḥ yāvadbhāryaḥ vṛddhinimittasya iti puṁvadbhāvapratiṣedhaḥ prāpnoti iti na eṣaḥ doṣaḥ . na evam vijñāyate vṛddheḥ nimittam vṛddhinimittam vṛddhinimittasya iti . katham tarhi . vṛddheḥ nimittam yasmin saḥ ayam vṛddhinimittaḥ vṛddhinimittasya iti . kim ca vṛddheḥ nimittam . yaḥ asau kakāraḥ ṇakāraḥ ñakāraḥ vā . atha vā yaḥ kṛtsnāyāḥ vṛddheḥ nimittam . kaḥ ca kṛtsnāyāḥ vṛddheḥ nimittam . yaḥ trayāṇām ākāraikāraukārāṇām . (1.1.1.3) P I.37.25 - 40.17 R I.125 - 133 sañjñādhikāraḥ sañjñāsampratyayārthaḥ . atha sañjñā iti prakṛtya vṛddhyādayaḥ śabdāḥ paṭhitavyāḥ . kim prayojanam . sañjñāsampratyayārthaḥ . vṛddhyādīnām śabdānām sañjñā iti eṣaḥ sampratyayaḥ yathā syāt . itarathā hi asampratyayaḥ yathā loke . akriyamāṇe hi sañjñādhikāre vṛddhyādīnām sañjñā iti eṣaḥ sampratyayaḥ na syāt . idam idānīm bahusūtram anarthakam syāt . anarthakam iti āha . katham . yathā loke . loke hi arthavanti ca anarthakāni ca vākyāni dṛśyante . arthavanti tāvat : devadatta gām abhyāja śuklām daṇḍena . devadatta gām abhyāja kṛṣṇām iti . anarthakāni ca . daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti . sañjñāsañjñyasandehaḥ ca . kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ . kutaḥ hi etat vṛddhiśabdaḥ sañjñā ādaicaḥ sañjñinaḥ iti . na punaḥ ādaicaḥ sañjñā vṛddhiśabdaḥ sañjñī iti . yat tāvat ucyate sañjñādhikāraḥ kartavyaḥ sañjñāsampratyayārthaḥ iti na kartavyaḥ . ācāryācārāt sañjñāsiddhiḥ . ācāryācārāt sañjñāsiddhiḥ bhaviṣyati . kim idam ācāryācārāt . ācāryāṇām upacārāt . yathā laukikavaidikeṣu . tat yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat : mātāpitarau putrasya jātasya saṁvṛte avakāśe nāma kurvāte devadattaḥ yajñadattaḥ iti . tayoḥ upacārāt anye api jānanti iyam asya sañjñā iti . vede : yājñikāḥ sañjñām kurvanti sphyaḥ yūpaḥ caṣālaḥ iti . tatrabhavatām upacārāt anye api jānanti iyam asya sañjñā iti . apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān udāharanti . te manyāmahe : yayā pratyāyyante sā sañjñā ye pratīyante te sañjñinaḥ iti . yat api ucyate kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ iti . sañjñāsañjñyasandehaḥ . sañjñāsañjñinoḥ asandehaḥ siddhaḥ . kutaḥ . ācāryācārāt eva . uktaḥ ācāryācāraḥ . anākṛtiḥ . atha vā anākṛtiḥ sañjñā . ākṛtimantaḥ sañjñinaḥ . loke api hi ākrtimataḥ māṁsapiṇḍasya devadattaḥ iti sañjñā kriyate . liṅgena vā . atha vā kim cit liṅgam āsajya vakṣyāmi itthaṁliṅgā sañjñā iti . vṛddhiśabde ca tat liṅgam kariṣyate na ādaicchabde . idam tāvat ayuktam yat ucyate ācāryācārāt iti . kim atra ayuktam . tam eva upālabhya agamakam te sūtram iti tasya eva punaḥ pramāṇīkaraṇam iti etat ayuktam . aparituṣyan khalu api bhavān anena parihāreṇa ākṛtiḥ liṅgena vā iti āha . tat ca api vaktavyam . yadi api etat ucyate atha vā etarhi itsañjñā na vaktavyā lopaḥ ca na vaktavyaḥ . sañjñāliṅgam anubandheṣu kariṣyate . na ca sañjñāyāḥ nivṛttiḥ ucyate . svabhāvataḥ sañjñāḥ sañjñinaḥ pratyāyya nivartante . tena anubandhānām api nivṛttiḥ bhaviṣyati . sidhyati evam . apāṇinīyam tu bhavati . yathānyāsam eva astu . nanu ca uktam sañjñādhikāraḥ sañjñāsampratyayārthaḥ itarathā hi asampratyayaḥ yathā loke iti . na yathā loke tathā vyākaraṇe . pramāṇabhūtaḥ ācāryaḥ darbhapavitrapāṇiḥ śucau avakāśe prāṅmukhaḥ upaviśya mahatā yatnena sūtram praṇayati sma . tatra aśakyam varṇena api anarthakena bhavitum kim punaḥ iyatā sūtreṇa . kim ataḥ yat aśakyam . ataḥ sañjñāsañjñinau eva . kutaḥ nu khalu etat sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane asmin śāstre sādhutvam anena kiryate . kṛtam anayoḥ sādhutvam . katham . vṛdhiḥ asmai aviśeṣeṇa upadiṣṭaḥ prakṛtipāṭhe . tasmāt ktinpratyayaḥ . ādaicaḥ api akṣarasamāmnāye upadiṣṭāḥ . prayoganiyamārtham tarhi idam syāt . vṛddhiśabdāt paraḥ ādaicaḥ prayoktavyāḥ iti . na iha prayoganiyamaḥ ārabhyate . kim tarhi . saṁskṛtya saṁskṛtya padāni utsṛjyante . teṣām yatheṣṭham abhisambandhaḥ bhavati . tat yathā : āhara pātram , pātram āhara iti . ādeśāḥ tarhi ime syuḥ . vṛddhiśabdasya ādaicaḥ . ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . āgamāḥ tarhi ime syuḥ . vṛddhiśabdasya ādaicaḥ āgamāḥ . āgamāḥ api ṣaṣṭhīnirdiṣṭasya eva ucyante liṅgena ca . na ca atra ṣaṣṭhīm na khalu api āgamaliṅgam paśyāmaḥ . idam khalu api bhūyaḥ sāmanādhikaraṇyam ekavibhaktikatvam ca . dvayoḥ ca etat bhavati . kayoḥ . viśeṣaṇaviśeṣyayoḥ vā sañjñāsañjñinoḥ vā . tatra etat syāt viśeṣaṇaviśeṣye iti . tat ca na . dvayoḥ hi pratītpadārthakayoḥ loke viśeṣaṇaviśeṣyabhāvaḥ bhavati . na ca ādaicchabdaḥ pratītapadārthakaḥ . tasmāt sañjñāsañjñinau eva . tatra tu etāvān sandedhaḥ kaḥ sañjñī kā sañjñā iti . saḥ ca api kva sandehaḥ . yatra ubhe samānākṣare . yatra tu anyatarat laghu yat laghu sā sañjñā . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra api ayam na avaśyam gurulaghutām eva upalakṣayitum arhati . kim tarhi . anākṛtitām api . anākṛtiḥ sañjñā . ākṛtimantaḥ sañjñinaḥ . loke hi ākṛtimataḥ māṁsapiṇḍasya devadattaḥ iti sañjñā kriyate . atha vā āvartinyaḥ sañjñāḥ bhavanti . vṛddhiśabdaḥ ca āvartate na ādaicchabdaḥ . tat yathā . itaratra api devadattaśabdaḥ āvartate na māṁsapiṇḍaḥ . atha vā pūrvoccāritaḥ sañjñī paroccāritā sañjñā . kutaḥ etat . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . tat yathā . itaratra api sataḥ māṁsapiṇḍasya devadattaḥ iti sañjñā kriyate . katham vṛddhiḥ āt aic iti . etat ekam ācāryasya maṅgalārtham mṛṣyatām . māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham vṛddhiśabam āditaḥ prayuṅkte . maṅgalādīni hi śāstrāṇi prathante vīrapuruṣakāṇi ca bhavanti āyuṣmatpuruṣakāṇi ca . adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti . sarvatra eva hi vyākaraṇe pūrvoccāritaḥ sañjñī paroccāritā sañjñā . at eṅ guṇaḥ iti yathā . doṣavān khalu api sañjñādhikāraḥ . aṣṭame api hi sañjñā kriyate tasya param āmreḍitam iti . tatra api idam anuvartyam syāt . atha vā asthāne ayam yatnaḥ kriyate . na hi idam lokāt bhidyate . yadi idam lokāt bhidyeta tataḥ yatnārham syāt . tat yathā agojñāya kaḥ cit gām sakthani karṇe vā gṛhītvā upadiśati ayam gauḥ iti . na ca asmai ācaṣṭe iyam asya sañjñā iti . bhavati ca asya sampratyayaḥ . tatra etat syāt kṛtaḥ pūrvaiḥ abhisambandhaḥ iti . iha api kṛtaḥ pūrvaiḥ abhisambandhaḥ . kaiḥ . ācāryaiḥ . tatra etat syāt . yasmai samprati upadiśati tasya akṛtaḥ iti . loke api yasmai samprati upadiśati tasya akṛtaḥ . atha tatra kṛtaḥ iha api kṛtaḥ draṣṭavyaḥ . (1.1.1.4) P I.40.18 - 41.4 R I.133 - 134 sataḥ vṛddhyādiṣu sañjñābhāvāt tadāśraye itaretarāśrayatvāt asiddhiḥ . sataḥ sañjñinaḥ sañjñābhāvāt sañjñāśraye sañjñini vṛddhyādiṣu itaretarāśrayatvāt aprasiddhiḥ . kā iteretarāśrayatā . satām ādaicām sañjñayā bhavitavyam sañjñayā ca ādaicaḥ bhāvyante . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . tat yathā . nauḥ nāvi baddhā na itaratrāṇāya bhavati . nanu ca bhoḥ itaretarāśrayāṇi api kāryāṇi dṛśyante . tat yathā . nauḥ śakaṭam vahati śakaṭam ca nāvam vahati . anyat api tatra kim cit bhavati jalam sthalam vā . sthale śakaṭam nāvam vahati . jale nauḥ śakaṭam vahati . yathā tari triviṣṭabdhakam . tatra api antataḥ sūtrakam bhavati . idam punaḥ itaretarāśrayam eva . siddham tu nityaśabdatvāt . siddham etat . katham . nityaśabdatvāt . nityāḥ śabdāḥ . nityeṣu śabdeṣu satām ādaicām sañjñā kriyate . na sañjñayā ādaicaḥ bhāvyante . yadi tarhi nityāḥ śabdāḥ kimartham śāstram . kimartham śāstram iti cet nivartakatvāt siddham . nivartakam śāstram . katham . mṛjiḥ asmai aviśeṣeṇa upadiṣṭaḥ . tasya sarvatra mṛjibuddhiḥ prasaktā . tatra anena nivṛttiḥ kriyate . mṛjeḥ akṅitsu pratyayeṣu mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti . (1.1.1.5) P I.41.5 - 16 R I.134 - 136 pratyekam vṛddhiguṇasañjñe bhavataḥ iti vaktavyam . kim prayojanam . samudāye mā bhūtām iti . anyatra sahavacanāt samudāye sañjñāprasaṅgaḥ . anyatra sahavacanāt samudāye vṛddhiguṇasañjñayoḥ aprasaṅgaḥ . yatra icchati sahabhūtānām kāryam karoti tatra sahagrahaṇam . tat yathā . saha supā . ubhe abhyastam saha iti . pratyavayavam ca vākyaparisamāpteḥ . pratyavayavam ca vākyaparisamāptiḥ dṛśyate . tat yathā . devadattayajñadattaviṣṇumitrāḥ bhojyantām iti . na ca ucyate pratyekam iti . pratyekam ca bhujiḥ parisamāpyate . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra sahagrahaṇam kriyate iha api pratyekam iti vaktavyam . atha tatra antareṇa sahagrahaṇam sahabhūtānām kāryam bhavati iha api na arthaḥ pratyekam iti vacanena . (1.1.1.6) P I.41.17 - 42.24 R I.136 - 140 atha kimartham ākāraḥ taparaḥ kriyate . ākārasya taparakaraṇam savarṇārtham . ākārasya taparakaraṇam kriyate . kim prayojanam . savarṇārtham . taparaḥ tatkālasya iti tatkālānām grahaṇam yathā syāt . keṣām . udāttānundāttasvaritānām . kim ca kāraṇam na syāt . bhedakatvāt svarasya . bhedakāḥ udāttādayaḥ . katham punaḥ jñāyate bhedakāḥ udāttādayaḥ iti . evam hi dṛśyate loke . yaḥ udātte kartavye anudāttam karoti khaṇḍikopādhyāyaḥ tasmai capeṭām dadāti anyat tvam karoṣi iti . asti prayojanam etat . kim tarhi iti . bhedakatvāt guṇasya iti vaktavyam . kim prayojanam . ānunāsikyam nāma guṇaḥ . tadbhinnasya api yathā syāt . kim ca kāraṇam na syāt . bhedakatvāt guṇasya . bhedakāḥ guṇāḥ . katham punaḥ jñāyate bhedakāḥ guṇāḥ iti . evam hi dṛśyate loke . ekaḥ ayam ātmā udakam nāma . tasya guṇabhedāt anyatvam bhavati : anyat idam śītam anyat idam ūṣṇam iti . nanu ca bhoḥ abhedakāḥ api guṇāḥ dṛśyante . tat yathā . devadattaḥ muṇḍī api jaṭī api śikhī api svām ākhyām na jahāti . tathā bālaḥ yuvā vṛddhaḥ vatsaḥ damyaḥ balīvardaḥ iti . ubhayam idam guṇeṣu uktam bhedakāḥ abhedakāḥ iti . kim punaḥ atra nyāyyam . abhedakāḥ guṇāḥ iti eva nyāyyam . kutaḥ etat . yat ayam asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam karoti . yadi bhedakāḥ guṇāḥ syuḥ udāttam eva uccārayet . yadi tarhi abhedakāḥ guṇāḥ anudāttādeḥ antodāttāt ca yat ucyate tat svaritādeḥ svaritāntāt ca prāpnoti . na eṣaḥ doṣaḥ . āśrīyamāṇaḥ guṇaḥ bhedakaḥ bhavati . tat yathā . śuklam ālabheta . kṛṣṇam ālabheta . tatra yaḥ śukle ālabdhavye kṛṣṇam ālabheta na hi tena yathoktam kṛtam bhavati . asandehārthaḥ tarhi takāraḥ . aic iti ucyamane sandehaḥ syāt . kim imau aicau eva āhosvit ākāraḥ api atra nirdiśyate iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . trayāṇām grahaṇam iti vyākhyāsyāmaḥ . anyatra api hi ayam evañjātīyakeṣu sandeheṣu na kam cid yatnam karoti . tat yathā . autaḥ amśasoḥ iti .idam tarhi prayojanam : āntaryataḥ trimātracaturnātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti : khaṭvā* indraḥ khaṭvendraḥ , khaṭvā* udakam khaṭvodakam , khaṭvā* īṣā khaṭveṣā khaṭvā* ūḍhā khaṭvoḍhā khaṭvā* elakā khaṭvailakā khaṭvā* odanaḥ , khaṭvaudanaḥ , khaṭvā* aitikāyanaḥ , khaṭvaitikāyanaḥ , khaṭvā* aupagavaḥ , khaṭvaupagavaḥ iti . atha kriyamāṇe api takāre kasmāt eva trimātracaturnātrāṇām sthāninam trimātracaturmātrāḥ ādeśāḥ na bhavanti . taparaḥ tatkālasya iti niyamāt . nanu taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ iti . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt . yavaḥ stavaḥ . lavaḥ pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api . atha mukhasukhārthaḥ takāraḥ dakāraḥ api . (1.1.3.1) P I.42.26 - 44.14 R 140 - 146 iggrahaṇam kimartham . iggrahaṇam ātsandhyakṣaravyañjananivṛttyartham . iggrahaṇam kriyate ākāranivṛttyartham sandhyakṣaranivṛttyartham vyañjananivṛttyartham ca . ākāranivṛttyartham tāvat . yātā vātā . ākārasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . sandhyakṣaranivṛttyartham . glāyati mlāyati . sandhyakṣarasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . vyañjananivṛttyartham . umbhitā , umbhitum umbhitavyam . vyañjanasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . ākāranivṛttyarthena tāvat nārthaḥ . ācāryapravṛttiḥ jñāpayati na ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti . katham kṛtvā jñāpakam . kitkaraṇe etat prayojanam kiti iti ākāralopaḥ yathā syāt . yadi ca ākārasya guṇaḥ syāt kitkaraṇam anarthakam syāt . guṇe kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt godaḥ , kambaladaḥ iti . paśyati tu ācāryaḥ na ākārasya guṇaḥ bhavati iti . tataḥ kakāram anubandham karoti . sandhyakṣarārthena api na arthaḥ . upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhaviṣyati . vyañjananivṛttyarthena api na arthaḥ . ācāryapravṛttiḥ jñāpayati na vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti . katham kṛtvā jñāpakam . ḍitkaraṇe etat prayojanam ḍiti iti ṭilopaḥ yathā syāt . yadi vyañjansya guṇaḥ syāt ḍitkaraṇam anarthakam syāt . guṇe kṛte trayāṇām akārāṇām pararūpeṇa siddham rūpam syāt : upasarajaḥ , mandurajaḥ iti . paśyati tu ācāryaḥ na vyañjanasya guṇaḥ bhavati iti . tataḥ janeḥ ḍam śāsti . na etāni santi prayojanāni . yat tāvat ucyate kitkaraṇam jñāpakam ākārasya guṇaḥ na bhavati iti . uttarārtham etat syāt . tundaśokayoḥ parimṛjāpanudoḥ iti . yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham karoti . yat api ucyate upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhavati iti . yadi yat yat sandhyakṣarasya prāpnoti tat tat upadeśasāmarthyāt bādhyate āyādayaḥ api tarhi na prāpnuvanti . na eṣaḥ doṣaḥ . yam vidhim prati upadeśaḥ anarthakaḥ sa vidhiḥ bādhyate . yasya tu vidheḥ nimittam eva na asau bādhyate . guṇam ca prati upadeśaḥ anarthakaḥ āyādīnām punaḥ nimittam eva . yat api ucyate janeḥ ḍavacanam jñāpakam na vyañjanasya guṇaḥ bhavati iti . siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati . na ca janeḥ guṇena sidhyati . kutaḥ hi etat janeḥ guṇaḥ ucyamānaḥ akāraḥ bhavati na punaḥ ekāraḥ vā syāt okāraḥ vā iti . āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ akāraḥ bhaviṣyati . evam api anunāsikaḥ prāpnoti . pararūpeṇa śuddhaḥ bhaviṣyati . evam tarhi gameḥ api ayam ḍaḥ vaktavyaḥ . gameḥ ca guṇaḥ ucyamānaḥ āntaryataḥ okāraḥ prāpnoti . tasmāt iggrahaṇam kartavyam . yadi iggrahaṇam kriyate dyauḥ , panthāḥ , saḥ , imam ite ete api ikaḥ prāpnuvanti . sañjñayā vidhāne niyamaḥ . sañjñayā ye vidhīyante teṣu niyamaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . guṇavṛddhigrahaṇasāmarthyāt . katham punaḥ antareṇa guṇavṛddhigrahaṇam ikaḥ guṇavṛddhī syātām . prakṛtam guṇavṛddhigrahaṇam anuvartate . kva prakṛtam . vṛddhiḥ āt aic at eṅ guṇaḥ iti . yadi tat anuvartate at eṅ guṇaḥ vṛddhiḥ ca iti adeṅām api vṛddhisañjñā prāpnoti . sambandham anuvartiṣyate . vṛddhiḥ āt aic . at eṅ guṇaḥ vṛddhiḥ āt aic . tataḥ ikaḥ guṇavṛddhī iti . guṇavṛddhigrahaṇam anuvartate ādaijgrahaṇam nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate vṛddhiḥ āt aic at eṅ guṇaḥ iti . tataḥ iko guṇavṛddhī iti . na ca ekayoge anuvṛttiḥ bhavati . atha vā anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . anyasyāḥ sañjñāyāḥ vacanāt cakārasya anukarṣaṇārthasya akaraṇāt prakṛtāyāḥ vṛddhisañjñāyāḥ guṇasañjña bādhikā bhaviṣyati yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . atha vā vakṣyati etat . anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti . kim tarhi yatnāt bhavanti . atha vā ubhayam nivṛttam . tat apekṣiṣyāmahe . (1.1.3.2) P I.44.15 - 47.13 R I.146 - 155 kim punaḥ ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ . katham ca ayam taccheṣaḥ syāt katham vā tadapavādaḥ . yadi ekam vākyam tat ca idam ca alaḥ : antyasya vidhayaḥ bhavanti ikaḥ guṇavṛddhī* alaḥ antyasya iti tataḥ ayam taccheṣaḥ . atha nānā vākyam : alaḥ antyasya vidhayaḥ bhavanti , ikaḥ guṇavṛddhī* antyasya ca anantyasya ca iti tataḥ ayam tadapavādaḥ . kaḥ ca atra viśeṣaḥ . vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam . vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam kartavyam . mideḥ guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . pugantalaghūpadhasya guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . ṛccheḥ liṭi guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . ṛdṛsaḥ aṅi guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . kṣiprakṣudrayoḥ guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . sarvādeśaprasaṅgaḥ ca anigantasya . sarvādeśaḥ ca guṇaḥ ca anigantasya prāpnoti : yātā vātā . kim kāraṇam . alaḥ antyasya iti ṣaṣṭhī ca eva hi antyam ikam upasaṅkrāntā , aṅgasya iti ca sthānaṣaṣṭhī . tat yat idānīm anigantam aṅgam tasya guṇaḥ sarvādeśaḥ prāpnoti . na eṣaḥ doṣaḥ . yathā eva hi alaḥ antyasya iti ṣaṣṭhī antyam ikam upasaṅkrāntā evam aṅgasya iti api sthānaṣaṣṭhī . tat yad idānīm anigantam aṅgam , tatra ṣaṣṭhī eva na asti kutaḥ guṇaḥ kutaḥ sarvādeśaḥ . evam tarhi na ayam doṣasamuccayaḥ . kim tarhi . pūrvāpekṣaḥ ayam doṣaḥ , hyarthe ca ayam caḥ paṭhitaḥ . midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam sarvādeśaprasaṅgaḥ hi anigantasya iti . mideḥ guṇaḥ ikaḥ iti vacanāt antyasya na . antyasya iti vacanāt ikaḥ na . ucyate tu guṇaḥ . saḥ sarvādeśaḥ prāpnoti . evam sarvatra . astu tarhi tadapavādaḥ . igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu anantyapratiṣedhaḥ . igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu anantyapratiṣedhaḥ vaktavyaḥ . jusi guṇaḥ . saḥ yathā iha bhavati : ajuhavuḥ , abibhayuḥ , evam anenijuḥ , paryaviviṣuḥ , atra api prāpnoti . sārvadhātukārdhadhātukayoḥ guṇaḥ . saḥ yathā iha bhavati : kartā hartā nayati tarati bhavati , evam īhitā , īhitum iti atra api prāpnoti . hrasvasya guṇaḥ . saḥ yathā iha bhavati : he agne he vāyo , evam he agnicit , he somasut iti atra api prāpnoti . jasi guṇaḥ . saḥ yathā iha bhavati agnayaḥ , vāyavaḥ iti evam agnicitaḥ , somasutaḥ iti atra api prāpnoti . ṛto ṅisarvanāmasthānayoḥ guṇaḥ . saḥ yathā iha bhavati kartari kartārau kartāraḥ iti evam sukṛti sukṛtau sukṛtaḥ iti atra api prāpnoti .gheḥ ṅiti guṇaḥ . saḥ yathā iha bhavati agnaye vāyave evam agnicite somasute iti atra api prāpnoti . oḥ guṇaḥ . saḥ yathā iha bhavati bābhravyaḥ , māṇḍavyaḥ iti evam suśrut , sauśrutaḥ iti atra api prāpnoti . na eṣaḥ doṣaḥ . pugantalaghūpadhagrahaṇam anantyaniyamārtham . pugantalaghūpadhagrahaṇam anantyaniyamārtham bhaviṣyati . pugantalaghūpadhasya eva anantyasya na anyasya anantyasya iti . prakṛtasya eṣaḥ niyamaḥ syāt . kim ca prakṛtam . sārvadhātukārdhadhātukayoḥ iti . tena bhavet iha niyamāt na syāt īhitā , īhitum , īhitavyam iti . hrasvādyoḥ guṇaḥ tu aniyataḥ . saḥ anantyasya api prāpnoti . atha api evam niyamaḥ syāt . pugantalaghūpadhasya sārvadhātukārdhadhātukayoḥ eva iti . evam api sārvadhātukārdhadhātukayoḥ guṇaḥ aniyataḥ . saḥ anantyasya api prāpnoti : īhitā , īhitum īhitavyam iti . atha api ubhayataḥ niyamaḥ syāt : pugantalaghūpadhasya eva sārvadhātukārdhadhātukayoḥ , sārvadhātukārdhadhātukayoḥ eva pugantalaghūpadhasya iti , evam api ayam jusi guṇaḥ aniyataḥ . saḥ anantyasya api prāpnoti : anenijuḥ , paryaviviṣuḥ iti . evam tarhi na ayam taccheṣaḥ na api tadapavādaḥ . anyat eva idam paribhāṣāntaram asambaddham anayā paribhāṣayā . paribhāṣāntaram iti ca matvā kroṣṭrīyāḥ paṭhanti : niyamāt ikaḥ guṇavṛddhī bhavataḥ vipratiṣedhena iti . yadi ca ayam taccheṣaḥ syāt tena eva tasya ayuktaḥ vipratiṣedhaḥ . atha api tadapavādaḥ utsargāpavādayoḥ api ayuktaḥ vipratiṣedhaḥ . tatra niyamasya avakāśaḥ : rājñaḥ ka ca , rājakīyam . ikaḥ guṇavṛddhī* iti asya avakāśaḥ : cayanam , cāyakaḥ , lavanam , lāvakaḥ iti . iha ubhayam prāpnoti : medyati mārṣṭi iti . ikaḥ guṇavṛddhī* iti etat bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . vipratiṣedhe hi param iti ucyate , pūrvaḥ ca ayam yogaḥ paraḥ niyamaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati . evam api ayuktaḥ vipratiṣedhaḥ . dvikāryayogaḥ hi vipratiṣedhaḥ . na ca atra ekaḥ dvikāryayuktaḥ . na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ . kim tarhi . asambhavaḥ api . saḥ ca asti atra asambhavaḥ . kaḥ asau asmbhavaḥ . iha tāvat : vṛkṣebhyaḥ , plakṣebhyaḥ iti ekaḥ sthānī dvau ādeśau . na ca asti sambhavaḥ yat ekasya sthāninaḥ dvau ādeśau syātām . iha idānīm medyati medyataḥ medyanti iti dvau sthāninau ekaḥ ādeśaḥ . na ca asti sambhavaḥ yat dvayoḥ sthāninoḥ ekaḥ ādeśaḥ syāt iti eṣaḥ asambhavaḥ . satyam etasmin asambhave yuktaḥ vipratiṣedhaḥ . evam api ayuktaḥ vipratiṣedhaḥ . dvayoḥ hi sāvakāśayoḥ samavasthitayoḥ vipratiṣedhaḥ bhavati . anavakāśaḥ ca ayam yogaḥ . nanu ca idānīm eva asya avakāśaḥ prakḷptaḥ : cayanam , cāyakaḥ , lavanam , lāvakaḥ iti . atra api niyamaḥ prāpnoti . yāvatā na aprāpte niyame ayam yogaḥ ārabhyate ataḥ tadapavādaḥ ayam yogaḥ bhavati . utsargāpavādayoḥ ca ayuktaḥ vipratiṣedhaḥ . atha api katham cit ikaḥ guṇavṛddhī* iti asya avakāśaḥ syāt , evam api yathā iha vipratiṣedhāt ikaḥ guṇaḥ bhavati : medyati medyataḥ medyanti , evam iha api syāt : anenijuḥ , paryaveviṣuḥ iti . evam tarhi vṛddhiḥ bhavati guṇaḥ bhavati iti yatra brūyāt ikaḥ iti etat tatra upasthitam draṣṭavyam . kim kṛtam bhavati . dvitīyā ṣaṣṭhī prāduḥ bhāvyate . tatra kāmacāraḥ : gṛhyamāṇena vā ikam viśeṣayitum ikā vā gṛhyamāṇam . yāvatā kāmacāraḥ iha tāvat : midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu gṛhyamāṇena ikam viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti . iha idānīm : jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu ikā gṛhyamāṇam viśeṣayiṣyāmaḥ : eteṣām guṇaḥ bhavati ikaḥ . igantānām iti . atha vā sarvatra eva sthānī nirdiśyate . iha tāvat : mideḥ iti , avibhaktikaḥ nirdeśaḥ : mida , eḥ , mideḥ , mideḥ iti . atha vā ṣaṣṭhīsamāsaḥ bhaviṣyati midaḥ iḥ , midiḥ , mideḥ iti . pugantalaghūpadhasya iti na evam vijñāyate : pugantasya aṅgasya laghūpadhasya ca iti . katham tarhi . puki antaḥ pugantaḥ , laghvī upadhā laghūpadhā , pugantaḥ ca laghūpadhā ca pugantalaghūpadham pugantalaghūpadhasya iti . avaśyam ca etat evam vijñeyam . aṅgaviśeṣaṇe hi sati iha prasajyeta : bhinatti chinatti iti . ṛccheḥ api praśliṣṭanirdeśaḥ ayam . ṛcchati , ṛ , ṛ , ṝtām ṛcchatyṝtām iti . dṛśeḥ api yogavibhāgaḥ kariṣyate . uḥ aṅi guṇaḥ . uḥ aṅi guṇaḥ bhavati . tataḥ dṛśeḥ . dṛśeḥ ca aṅi guṇaḥ bhavati . uḥ iti eva . kṣiprakṣudrayoḥ api yaṇādiparam guṇa iti iyatā siddham . saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti tasya etat prayojanam ikaḥ yathā syāt anikaḥ mā bhūt iti . (1.1.3.3) P I.47.14 - 49.21 R I.155 - 161 atha vṛddhigrahaṇam kimartham . kim viśeṣeṇa vṛddhigrahaṇam codyate na punaḥ guṇagrahaṇam api . yadi kim cit guṇagrahaṇasya prayojanam asti vṛddhigrahaṇasya api tat bhavitum arhati . kaḥ vā viśeṣaḥ . ayam asti viśeṣaḥ . guṇavidhau na kva cit sthānī nirdiśyate . tatra avaśyam sthāninirdeśārtham guṇagrahaṇam kartavyam . vṛddhividhau punaḥ sarvatra eva sthānī nirdiśyate . acaḥ ñṇiti ataḥ upadhāyāḥ taddhiteṣu acām ādeḥ iti . ataḥ uttaram paṭhati . vṛddhigrahaṇam uttarārtham . vṛddhigrahaṇam kriyate uttarārtham . kṅiti iti pratiṣedham vakṣyati . saḥ vṛddheḥ api yathā syāt . kaḥ ca idānīm kṅitpratyayeṣu vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti ucyate . tat ca mṛjyartham . mṛjeḥ vṛddhiḥ aviśeṣeṇa ucyate . sā kṅiti mā bhūt : mṛṣṭaḥ , mṛṣṭavān iti . ihārtham ca api mṛjyartham vṛddhigrahaṇam kartavyam . mṛjeḥ vṛddhiḥ aviśeṣeṇa ucyate . sā ikaḥ yathā syāt . anikāḥ mā bhūt iti . mṛjyartham iti cet yogavibhāgāt siddham . mṛjyartham iti cet yogavibhāgaḥ kariṣyate . mṛjeḥ vṛddhiḥ . tataḥ ñṇiti . ñiti ṇiti ca vṛddhiḥ bhavati . acaḥ iti eva . yadi acaḥ vṛddhiḥ ucyate nyamārṭ : aṭaḥ api vṛddhiḥ prāpnoti . aṭi ca uktam . kim uktam . anantyavikāre antyasadeśasya kāryam bhavati iti . vṛddhipratiṣedhānupapattiḥ tu ikprakaraṇāt . vṛddheḥ tu pratiṣedhaḥ na upapadyate . kim kāraṇam . ikprakaraṇāt . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca evam sati mṛjeḥ iglakṣaṇā vṛddhiḥ bhavati . tasmāt mṛjeḥ iglakṣaṇā vṛddhiḥ eṣitavyā . evam tarhi iha anye vaiyākaraṇāḥ mṛjeḥ ajādau saṅkrame vibhāṣā vṛddhim ārabhante : parimṛjanti parimārjanti parimṛjantu parimārjantu parimamṛjatuḥ , parimamārjatuḥ ityādyartham . tat iha api sādhyam . tasmin sādhye yogavibhāgaḥ kariṣyate . mṛjeḥ vṛddhiḥ acaḥ bhavati . tataḥ aci kṅiti . ajādau ca kṅiti mṛjeḥ vṛddhiḥ bhavati : parimārjanti parimārjantu . kimartham idam . niyamārtham : ajādau eva kṅiti na anyatra . kva anyatra mā bhūt . mṛṣṭaḥ , mṛṣṭavān iti . tataḥ vā . vā aci kṅiti mṛjeḥ vṛddhiḥ bhavati . parimṛjanti , parimārjanti , parimamṛjatuḥ , parimamārjatuḥ iti . ihārtham eva sijartham vṛddhigrahaṇam kartavyam . sici vṛddhiḥ aviśeṣeṇa ucyate . sā ikaḥ yathā syāt , anikaḥ mā bhūt iti . kasya punaḥ anikaḥ prāpnoti . akārasya : acikīrṣīt , ajihīrṣīt . na etat asti . lopaḥ atra bādhakaḥ bhaviṣyati . ākārasya tarhi prāpnoti : ayāsīt , avāsīt . na asti atra viśeṣaḥ satyām vṛddhau asatyām vā . sandhyakṣarasya tarhi prāpnoti . na eva sandhyakṣaram antyam asti . nanu ca idam asti ḍhalope kṛte udavoḍhām udavoḍham udavoḍha iti . na etat asti . asiddhaḥ ḍhalopaḥ . tasya asiddhatvāt na etat antyam bhavati . vyañjanasya tarhi prāpnoti : abhaitsīt , acchaitsīt . halantalakṣaṇā vṛddhiḥ bādhikā bhaviṣyati . yatra tarhi sā pratiṣidhyate : akoṣīt , amoṣīt . sici vṛddheḥ api eṣaḥ pratiṣedhaḥ . katham . lakṣaṇam hi nāma dhvanati bhramati muhūrtam api na avatiṣṭhate . atha vā sici vṛddhiḥ parasmaipadeṣu iti sici vṛddhiḥ prāpnoti . tasyāḥ halantalakṣaṇā vṛddhiḥ bādhikā . tasyāḥ api na iṭi iti pratiṣedhaḥ . asti punaḥ kva cid anyatra api apavāde pratiṣiddhe utsargaḥ api na bhavati . asti iti āha . sújāte* áśvasūnṛte , ádhvaryo* ádribhiḥ sutám , śukrám te* anyát iti . pūrvarūpatve pratiṣiddhe ayādayaḥ api na bhavanti . uttarārtham eva tarhi sijartham vṛddhigrahaṇam kartavyam . sici vṛddhiḥ aviśeṣeṇa ucyate . sā kṅiti mā bhūt nyanuvīt , nyadhuvīt . na etat asti prayojanam . antaraṅgatvāt atra uvaṅādeśe kṛte anantyatvāt vṛddhiḥ na bhaviṣyati . yadi tarhi sici antaraṅgam bhavati , akārṣīt , ahārṣīt : guṇe kṛte raparatve ca anantyatvāt vṛddhiḥ na prāpnoti . mā bhūt evam . halantasya iti evam bhaviṣyati . iha tarhi : nyastārīt , vyadārīt : guṇe raparatve ca anantyatvāt vṛddhiḥ na prāpnoti . halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ . mā bhūt evam . rlāntasya iti evam bhaviṣyati . iha tarhi : alāvīt apāvīt : guṇe kṛte avādeśe ca anantyatvāt vṛddhiḥ na prāpnoti . halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ . mā bhūt evam . rlāntasya iti evam bhaviṣyati . rlāntasya iti ucyate na ca idam rlāntam . rlāntasya iti atra vakāraḥ api nirdiśyate . kim vakāraḥ na śrūyate . luptanirdiṣtaḥ vakāraḥ . yadi evam mā bhavān mavīt : atra api prāpnoti . avimavyoḥ iti vakṣyāmi . tat vaktavyam . ṇiśvibhyām tau nimātavyau . yadi api etat ucyate atha vā etarhi ṇiśvyoḥ pratiṣedhaḥ na vaktavyaḥ bhavati . guṇe kṛte ayādeśe ca yāntānam na iti pratiṣedhaḥ bhaviṣyati . evam tarhi ācāryapravṛttiḥ jñāpayati na sici antaraṅgam bhavati iti yat ayam ataḥ halādeḥ laghoḥ iti akāragrahaṇam karoti . katham kṛtvā jñāpakam . akāragrahaṇasya etat prayojanam iha mā bhūt : akoṣīt , amoṣīt . yadi sici antaraṅgam syāt akāragrahaṇam anarthakam syāt . guṇe kṛte alaghutvāt vṛddhiḥ na bhaviṣyati . paśyati tu ācāryaḥ na sici antaraṅgam bhavati iti . tataḥ akāragrahaṇam karoti . na etat asti jñāpakam . asti anyat etasya vacane prayojanam . kim . yatra guṇaḥ pratiṣidhyate tadartham etat syāt : nyakuṭīt , nyapuṭīt iti . yat tarhi ṇiśvyoḥ pratiṣedham śāsti tena na iha antaraṅgam asti iti darśayati . yat ca karoti akāragrahaṇam laghoḥ iti kṛte api . tasmāt iglakṣaṇā vṛddhiḥ . tasmāt iglakṣaṇā vṛddhiḥ āstheyā . (1.1.3.4) P I.49.24 - 50.16 R I.161 - 163 ṣaṣṭhyāḥ sthāneyogatvāt ignivṛttiḥ . ṣaṣṭhyāḥ sthāneyogatvāt sarveṣām ikām nivṛttiḥ prāpnoti . asya api prāpnoti : dadhi madhu . punarvacanam idānīm kimartham syāt . anyatarārtham punarvacanam . anyatarārtham etat syāt . sārvadhādukārdhadhātukayoḥ guṇaḥ eva iti . prasāraṇe ca . prasāraṇe ca sarveṣam yaṇām nivṛttiḥ prāpnoti . asya api prāpnoti : yātā vātā . punarvacanam idānīm kimartham syāt . viṣayārtham punarvacanam . viṣayārtham etat syāt . vacisvapiyajādīnām kiti eva iti . uḥ aṇ rapare ca . uḥ aṇ rapare ca sarvarkārāṇām nivṛttiḥ prāpnoti . asya api prāpnoti kartṛ hartṛ . siddham tu ṣaṣṭhyadhikāre vacanāt . siddham etat . katham . ṣaṣṭhyadhikāre ime yogāḥ kartavyāḥ . ekaḥ tāvat kriyate tatra eva . imau api yogau ṣaṣṭhadhikāram anuvartiṣyete . atha vā ṣaṣṭhadhikāre imau yogau apekṣiṣyāmahe . atha vā idam tāvad ayam praṣṭavyaḥ . sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti iha kasmāt na bhavati : yātā vātā . idam tatra apekṣiṣyate ikaḥ guṇavṛddhī* iti . yathā eva tarhi idam tatra apekṣiṣyate evam iha api tad apekṣiṣyāmahe sārvadhātukārdhadhātukayoḥ ikaḥ guṇavṛddhī* iti. (1.1.4.1) P I.51.2 - 13 R I.164 - 166 dhātugrahaṇam kimartham . iha mā bhūt: lūñ lavitā lavitum pūñ pavitā pavitum . ārdhadhātuke iti kimartham . trídhā baddháḥ vṛṣabháḥ roravīti . kim punaḥ idam ārdhadhātukagrahaṇam lopaviśeṣaṇam : ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti . kim ca ataḥ . yadi lopaviśeṣaṇam upeddhaḥ preddhaḥ atra api prāpnoti . atha guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti . yathā icchasi tathā astu . astu lopaviśeṣaṇam . katham upeddhaḥ preddhaḥ iti . bahiraṅgaḥ guṇaḥ antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . yadi evam na arthaḥ dhātugrahaṇena . iha kasmāt na bhavati: lūñ lavitā lavitum . ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . atha vā punaḥ astu guṇavṛddhiviśeṣaṇam . nanu ca uktam knopayati iti atra api prāpnoti iti . na eṣaḥ doṣaḥ . nipātanāt siddham . kim nipātanam . cele knopeḥ iti (1.1.4.2) P I.51.14 - 52.20 R I.166 - 169 parigaṇanam kartavyam . yaṅyakkyavalope pratiṣedhaḥ . yaṅyakkyavalope pratiṣedhaḥ vaktavyaḥ . yaṅ: bebhiditā marīmṛjaḥ . yak: kuṣubhitā magadhakaḥ . kya: samidhitā dṛṣadakaḥ . valope : jīradānuḥ . kim prayojanam . numlopasrivyanubandhalope apratiṣedhārtham . numlope srivyanubandhalope ca pratiṣedhaḥ mā bhūt iti . numlope: abhāji rāgaḥ upabarhaṇam . sriveḥ : āsremāṇam . anubandhalope : lūñ lavitā lavitum . yadi parigaṇanam kriyate syadaḥ, praśrathaḥ, himaśrathaḥ iti atra api prāpnoti . vakṣyati etat nipātanāt syadādiṣu iti . tat tarhi parigaṇanam kartavyam . na kartavyam . numlope kasmāt na bhavati . ikprakaraṇāt numlope vṛddhiḥ . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ syadaḥ, praśrathaḥ, himaśrathaḥ iti atra na prāpnoti . iha ca prāpnoti: avodaḥ, edhaḥ, odmaḥ iti . nipātanāt syadādiṣu . nipātanāt syadādiṣu pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati . yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ srivyanubandhalope katham sriveḥ āsremāṇam lūñ lavitā . pratyayāśrayatvāt anyatra siddham . ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . yadi ārdhadhātukanimitte lope pratiṣedhaḥ jīradānuḥ atra na prāpnoti . raki jyaḥ prasāraṇam . na etat jīveḥ rūpam . raki etat jyaḥ prasāraṇam . yāvatā ca idānīm raki jīveḥ api siddham bhavati . katham upabarhaṇam . bṛhiḥ prakṛtyantaram . katham jñāyate bṛhiḥ prakṛtyantaram iti . aci iti hi lopaḥ ucyate anajādau api dṛśyate: nibṛhyate . aniṭi iti ca ucyate . iḍādau api dṛśyate: nibarhitā nibarhitum iti . ajādau api na dṛśyate: bṛṁhayati bṛṁhakaḥ . tasmāt na arthaḥ parigaṇanena . yadi parigaṇanam na kriyate bhedyate chedyate atra api prāpnoti . na eṣaḥ doṣaḥ . dhātulope iti na evam vijñāyate: dhātoḥ lopaḥ dhātulopaḥ, dhātulope iti . katham tarhi . dhātoḥ lopaḥ asmin tat idam dhātulopam, dhātulope iti . tasmāt iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ . yadi tarhi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ pāpacakaḥ, pāpaṭhakaḥ, magadhakaḥ, dṛṣadakaḥ atra na prāpnoti . allopasya sthānivatvāt . akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ . (1.1.4.3) P I.52.21 - 53.15 R I.169 - 171 anārambhaḥ vā . anārambhaḥ vā punaḥ asya yogasya nyāyyaḥ . katham bebhiditā, marīmṛjakaḥ, kuṣubhitā samidhitā iti . atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca sthānivadbhāvaḥ na asti . yatra halacoḥ ādeśaḥ: loluvaḥ popuvaḥ marīmṛjaḥ sarīsṛpaḥ iti . atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ . luki kṛte na prāpnoti . idam iha sampradhāryam: luk kriyatām allopaḥ iti kim atra kartavyam . paratvāt allopaḥ . nityaḥ luk . kṛte api allope prāpnoti akṛte api prāpnoti . luk api anityaḥ . katham . anyasya kṛte allope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . anavakāśaḥ tarhi luk . sāvakāśaḥ luk . kaḥ avakāśaḥ . avaśiṣṭaḥ . atham katham cit anavakāśaḥ luk syāt evam api na doṣaḥ . allope yogavibhāgaḥ kariṣyate : ataḥ lopaḥ . tataḥ yasya : yasya ca lopaḥ bhavati . ataḥ iti eva . kimartham idam . lukam vakṣyati tadbādhanārtham . tato halaḥ . halaḥ uttarasya ca yasya lopaḥ bhavati iti . iha api paratvāt yogavibhāgāt va lopaḥ lukam bādheta: kṛṣṇáḥ nonāva vṛṣabháḥ yádi idám . nonūyateḥ nonāva . samānāśrayaḥ luk lopena bādhyate . kaḥ ca samānāśrayaḥ . yaḥ pratyayāśrayaḥ . atra ca prāk eva pratyayotpatteḥ luk bhavati . katham syadaḥ, praśrathaḥ, himaśrathaḥ, jīradānuḥ, nikucitaḥ iti . uktam śeṣe . kim uktam . nipātanāt syadādiṣu . pratyayāśratvāt anyatra siddham . raki jyaḥ prasāraṇam iti . nikucite api uktam sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . (1.1.5.1) P I.53.17 - 54.13 R I.171 - 174 kṅiti pratiṣedhe tannimittagrahaṇam . kṅiti pratiṣedhe tannimittagrahaṇam kartavyam . kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti vaktavyam . kim prayojanam . upadhāroravītyartham . upadhārtham roravītyartham ca . upadhārtham tāvat : bhinnaḥ , bhinnavān iti . kim punaḥ kāraṇam na sidhyati . kṅiti iti ucyate . tena yatra kṅiti anantaraḥ guṇabhāvī asti tatra eva syāt: citam stutam . iha tu na syāt: bhinnaḥ , bhinnavān iti . nanu ca yasya guṇaḥ ucyate tat kṅitparatvena viśeṣayiṣyāmaḥ . pugantalaghūpadhasya ca guṇaḥ ucyate tat ca atra kṅitparam . pugantalaghūpadhasya iti na evam vijñāyate : pugantasya aṅgasya laghūpadhasya ca iti . katham tarhi . puki antaḥ pugantaḥ , laghvī upadhā laghūpadhā , pugantaḥ ca laghūpadhā ca pugantalaghūpadham , pugantalaghūpadhasya iti . avaśyam ca etat evam vijñeyam . aṅgaviśeṣaṇe hi sati iha prasajyeta : bhinatti chinatti iti . roravītyartham ca . trídhā baddháḥ vṛṣabháḥ roravīti iti . yadi tannimittagrahaṇam kriyate śacaṅante doṣaḥ . riyati piyati dhiyati . prādudruvat prāsusruvat . atra prāpnoti . śacaṅantasya antaraṅgalakṣaṇatvāt . antaraṅgalakṣaṇatvāt atra iyaṅuvaṅoḥ kṛtayoḥ anupadhātvāt guṇaḥ na bhaviṣyati . evam kriyate ca idam tannimittagrahaṇam na ca kaḥ cit doṣaḥ bhavati . imāni ca bhūyaḥ tannimittagrahaṇasya prayojanāni : hataḥ , hathaḥ , upoyate , auyata , lauyamāniḥ , pauyamāniḥ , nenikte iti . na etāni santi prayojanāni . iha tāvat hataḥ , hathaḥ iti . prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum atra ca dhātūpadeśāvasthāyām eva akāraḥ . iha ca upoyate , auyata , lauyamāniḥ , pauyamāniḥ iti . bahiraṅge guṇavṛddhī antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . nenikte iti pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati . (1.1.5.2) P I.54.13 - 55.5 R I.175 - 177 upadhārthena tāvat na arthaḥ . dhātoḥ iti vartate . dhātum kṅitparatvena viśeṣayiṣyāmaḥ . yadi dhātuḥ viśeṣyate vikaraṇasya na prāpnoti : cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ iti . na eṣaḥ doṣaḥ . vihitaviśeṣaṇam dhātugrahaṇam . dhātoḥ yaḥ vihitaḥ iti . dhātoḥ eva tarhi na prāpnoti . na evam vijñāyate dhātoḥ vihitasya kṅiti iti . katham tarhi . dhātoḥ vihite kṅiti iti . atha vā kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra draṣṭavyam . pugantalaghūpadhasya guṇaḥ bhavati iti upasthitam idam bhavati kṅiti na iti . atha vā yat etasmin yoge kṅidgrahaṇam tad anavakāśam . tasya anavakāśatvāt guṇavṛddhī na bhaviṣyataḥ . atha vā ācāryapravṛttiḥ jñāpayati bhavati upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti yat ayam trasigṛdhidhṛṣikṣipeḥ knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti . katham kṛtvā jñāpakam . kitkaraṇe etat prayojanam guṇaḥ katham na syāt iti . yadi ca atra guṇapratiṣedhaḥ na syāt kitkaraṇam anarthakam syāt . paśyati tu ācāryaḥ bhavati upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti . tataḥ knusanau kitau karoti . roravītyarthena api na arthaḥ . kṅiti iti ucyate . na ca atra kṅitam paśyāmaḥ . pratyayalakṣaṇena prāpnoti . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . atha api na lumatā aṅgasya iti ucyate evam api na doṣaḥ . katham . na lumatā lupte aṅgādhikāraḥ pratinirdiśyate . kim tarhi . yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na bhavati iti . atha api āṅgādhikāraḥ pratinirdiśyate evam api na doṣaḥ . katham . kāryakālam hi sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti upasthitam idam bhavati kṅiti na iti . atha vā chāndasam etat . dṛṣṭānuvidhiḥ ca chandasi bhavati . atha vā bahiraṅgaḥ guṇaḥ antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . atha vā pūrvasmin yoge yad ārdhadhātukagrahaṇam tat anavakāśam . tasya anavakāśatvāt guṇaḥ bhaviṣyati . (1.1.5.3) P I.55.6 - 18 R I.177 - 180 iha kasmāt na bhavati : laigavāyanaḥ , kāmayate . taddhitakāmyoḥ ikprakaraṇāt . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca ete iglakṣaṇe . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaḥ prāpnoti : acinavam asunavam akaravam . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ iti cet yāsuṭaḥ ṅidvacanāt siddham . yat ayam yāsuṭaḥ ṅidvacanam śāsti tat jñāpayati ācāryaḥ na ṅidādeśāḥ ṅitaḥ bhavanti iti . yadi etat jñāpyate katham nityam ṅitaḥ itaḥ ca iti . ṅitaḥ yat kāryam tat bhavati ṅiti yat kāryam tat na bhavati iti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . yāsuṭaḥ eva ṅidvacanāt . aparyāptaḥ ca eva hi yāsuṭ samudāyasya ṅittve ṅitam ca enam karoti . tasya etat prayojanam ṅitaḥ yat kāryam tat yathā syāt ṅiti yat kāryam tat mā bhūt iti . (1.1.6) P I.55.20 -56.16 R I.180 - 182 kimartham idam udyate . guṇavṛddhī mā bhūtām iti : ādīdhyanam ādīdhyakaḥ , āvevyanam āvevyakaḥ iti . ayam yogaḥ śakyaḥ akartum . katham . dīdhīvevyoḥ chandoviṣayatvāt dṛṣṭānuvidhitvāt ca chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ . dīdhīvevyoḥ chandoviṣayatvāt . dīdhīvevyau chandoviṣayau . dṛṣṭānuvidhitvāt ca chandasaḥ . dṛṣṭānuvidhiḥ ca chandasi bhavati . adīdhet , adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . prajā́patiḥ vaí yát kím caná mánasā adīdhet . hotrā́ya vṛtáḥ kṛpáyan ádīdhet . ádīdhayuḥ dāśarājñé vṛtā́saḥ . bhavet idam yuktam udāharaṇam : adīdhet iti . idam tu ayuktam : adīdhayuḥ iti . ayam jusi guṇaḥ pratiṣedhaviṣaye [pratiṣedhaviṣayaḥ] ārabhyate . saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate evam imam api bādhate . na eṣaḥ doṣaḥ . jusi guṇaḥ pratiṣedhaviṣaye ārabhyamāṇaḥ tulyajātīyam pratiṣedham bādhate . kaḥ ca tulyajātīyaḥ pratiṣedhaḥ . yaḥ pratyayāśrayaḥ . prakṛtyāśrayaḥ ca ayam . atha vā yena na aprāpte tasya bādhanam bhavati . na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi guṇaḥ ārabhyate . asmin punaḥ prāpte ca aprāpte ca . yadi tarhi ayam yogaḥ na ārabhyate katham dīdhyat iti . dīdhyat iti śyanvyatyayena . dīdhyat iti śyan eṣaḥ vyatyayena bhaviṣyati . iṭaḥ ca api grahaṇam śakyam akartum . katham akaṇiṣam araṇiṣam , kaṇitā śvaḥ , raṇitā śvaḥ iti . ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya prayojanam iṭ eva yathā syāt yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . guṇaḥ . yadi niyamaḥ kriyate pipaṭhiṣateḥ apratyayaḥ pipaṭḥīḥ : dīrghatvam na prāpnoti . na eṣaḥ doṣaḥ . āṅgam yat kāryam tat niyamyate . na ca etat āṅgam . atha vā asiddham dīrghatvam . tasya asiddhatvāt niyamaḥ na bhaviṣyati . (1.1.7.1) P I.56.18 - 23 R I.182 - 183 anantarāḥ iti katham idam vijñāyate : avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā eṣām iti . kim ca ataḥ . yadi vijñāyate avidyamānam antaram eṣām iti avagrahe saṁyogasañjñā na prāpnoti apsu iti ap-su iti . vidyate hi atra antaram . atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . atha vā punaḥ astu avidyamānam antaram eṣām iti . nanu ca uktam avagrahe saṁyogasañjñā na prāpnoti ap-su iti apsu iti . vidyate hi atra antaram iti . na eva doṣaḥ na prayojanam . (1.1.7.2) P I.56.24 - 57.26 R I.183 - 186 saṁyogasañjñāyām sahavacanam yathā anyatra . saṁyogasañjñāyām sahavacanam kartavyam . halaḥ anantarāḥ saṁyogaḥ saha iti vaktavyam . kim prayojanam . sahabhūtānām saṁyogasañjñā yathā syāt ekaikasya mā bhūt iti . yathā anyatra . tat yathā anyatra api yatra icchati sahabūtānām kāryam karoti tatra sahagrahaṇam . tat yathā . saha supā . ubhe abhyastam saha iti . kim ca syāt yadi ekaikasya halaḥ saṁyogasañjñā syāt . iha niryāyāt , nirvāyāt , vā anyasya saṁyogādeḥ iti ettvam prasajyeta . iha ca saṁhṛṣīṣṭa iti ṛtaḥ ca saṁyogādeḥ iti iṭ prasajyeta . iha ca saṁhriyate iti guṇaḥ artisaṁyogādyoḥ iti guṇaḥ prasajyeta . iha ca dṛṣat karoti samit karoti iti saṁyogāntasya lopaḥ prasajyeta . iha ca śaktā vastā iti skoḥ saṁyogādyoḥ iti lopaḥ prasajyeta . iha ca niryātaḥ , nirvātaḥ saṁyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta . na eṣaḥ doṣaḥ . yat tāvat ucyate iha tāvat niryāyāt , nirvāyāt vā anyasya saṁyogādeḥ iti ettvam prasajyeta iti . na evam vijñāyate saṁyogaḥ ādiḥ yasya saḥ ayam saṁyogādiḥ , saṁyogādeḥ iti . katham tarhi . saṁyogau ādī yasya saḥ ayam saṁyogādiḥ , saṁyogādeḥ iti . evam tāvat sarvam āṅgam parihṛtam . yat api ucyate iha ca dṛṣat karoti samit karoti iti saṁyogāntasya lopaḥ prasajyeta iti . na evam vijñāyate saṁyogaḥ antaḥ yasya tat idam saṁyogāntam , saṁyogāntasya iti . katham tarhi . saṁyogau antau asya tad idam saṁyogāntam , saṁyogāntasya iti . yat api ucyate iha ca śaktā vastā iti skoḥ saṁyogādyoḥ iti lopaḥ prasajyeta iti . na evam vijñāyate saṁyogau ādī saṁyodādī saṁyogādyoḥ iti . katham tarhi . saṁyogayoḥ ādī saṁyogādī saṁyogādyoḥ iti . yat api ucyate iha ca niryātaḥ , nirvātaḥ saṁyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta iti . na evam vijñāyate saṁyogaḥ ādiḥ yasya saḥ ayam saṁyogādiḥ , saṁyogādeḥ iti . katham tarhi . saṁyogau ādī yasya saḥ ayam saṁyogādiḥ , saṁyogādeḥ iti . katham kṛtvā ekaikasya saṁyogasañjñā prāpnoti . pratyekam vākyaparisamāptiḥ dṛṣṭā . tat yathā . vṛddhiguṇasañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ : samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam . atha tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena . (1.1.7.3) P I.57.27 - 59.2 R I.186 - 190 atha yatra bahūnām ānantaryam kim tatra dvayoḥ dvayoḥ saṁyogasñjñā bhavati āhosvit aviśeṣeṇa . kaḥ ca atra viśeṣaḥ . samudāye saṁyogādilopaḥ masjeḥ . samudāye saṁyogādilopaḥ masjeḥ na sidhyati . maṅktā maṅktum . iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṁyogādeḥ iti ettvam na prāpnoti . iha ca saṁsvariṣīṣṭa iti ṛtaḥ ca saṁyogādeḥ iti iṭ na prāpnoti . iha ca saṁsvaryate iti guṇaḥ artisaṁyogādyoḥ iti guṇaḥ na prāpnoti . iha ca gomān karoti yavamān karoti iti saṁyogāntasya lopaḥ iti lopaḥ na prāpnoti . iha ca nirglānaḥ , nirmlānaḥ iti saṁyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti . astu tarhi dvayoḥ dvayoḥ . dvayoḥ haloḥ saṁyogaḥ iti cet dvirvacanam . dvayoḥ haloḥ saṁyogaḥ iti cet dvirvacanam na sidhyati . indram icchati indrīyati . indrīyateḥ san : indidrīyiṣati . na ndrāḥ saṁyogādayaḥ iti dakārasya dvirvacanam na prāpnoti . na vā ajvidheḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ajvidheḥ . ndrāḥ saṁyogādayaḥ na dviḥ ucyante . ajādeḥ iti vartate . atha yadi eva bahūnām saṁyogasñjñā atha api dvayoḥ dvayoḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . yada tāvat bahūnām saṁyogasñjñā tadā evam vigrahaḥ kariṣyate : avidyamānam antaram eṣām iti . yadā dvayoḥ dvayoḥ tadā evam vigrahaḥ kariṣyate : avidyamānāḥ antarā eṣām iti . dvayoḥ ca eva antarā kaḥ cit vidyate na vā . evam api bahūnām eva prāpnoti . yān hi bhavān ṣaṣṭhyā pratinirdiśati eteṣām anyena vyavāye na bhavitavyam . astu tarhi samudāye sañjñā . nanu ca uktam samudāye saṁyogādilopaḥ masjeḥ iti . na eṣaḥ doṣaḥ . vakṣyati etat . antyāt pūrvaḥ masjeḥ mit anuṣaṅgasaṁyogādilopārtham iti . atha vā aviśeṣeṇa saṁyogasañjñā vijñāsyate dvayoḥ api bahūnām api . tatra dvayoḥ yā saṁyogasñjñā tadāśrayaḥ lopaḥ bhaviṣyati . yat api ucyate iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṁyogādeḥ iti ettvam na prāpnoti iti aṅgena saṁyogādim viśeṣayiṣyāmaḥ . aṅgasya saṁyogādeḥ iti . evam tāvat sarvam āṅgam parihṛtam . yat api ucyate iha ca gomān karoti yavamān karoti iti saṁyogāntasya lopaḥ iti lopaḥ na prāpnoti iti padena saṁyogāntam viśeṣayiṣyāmaḥ . padasya saṁyogāntasya . yat api ucyate iha ca nirglānaḥ , nirmlānaḥ iti saṁyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti iti dhātuna saṁyogādim viśeṣayiṣyāmaḥ . dhātoḥ saṁyogādeḥ iti . (1.1.7.4) P I.59.3 - 24 R I.190 - 192 svarānantarhitavacanam . svaraiḥ anantarhitāḥ halaḥ saṁyogasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . vyavahitānām mā bhūt . pacati panasam . nanu ca anantarāḥ iti ucyate . tena vyavahitānām na bhaviṣyati . dṛṣṭam ānantaryam vyavahite . vyavahite api anantaraśabdaḥ dṛśyate . tat yathā : anantarau imau grāmau iti ucyate . tayoḥ ca eva antarā nadyaḥ ca parvatāḥ ca bhavanti . yadi tarhi vyavahite api anantaraśabdaḥ bhavati ānantaryavacanam idānīm kimartham syāt . ānantaryavacanam kimartham iti cet ekapratiṣedhārtham . ekasya halaḥ saṁyogasañjñā mā bhūt iti . kim ca syāt yadi ekasya halaḥ saṁyogasañjñā syāt . iyeṣa , uvoṣa . ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prasajyeta . na vā atajjātīyavyavāyāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . atajjātīyasya vyavāyāt . atajjātīyakam hi loke vyavadhāyakam bhavati . katham punaḥ jñāyate atajjātīyakam loke vyavadhāyakam bhavati iti . evam hi kam cit kaḥ cit pṛcchati . anantare* ete brāhmaṇakule* iti . saḥ āha . na anantare . vṛṣalakulam anayoḥ antarā iti . kim punaḥ kāraṇam kva cit atajjātīyakam vyavadhāyakam bhavati kva cit na . sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati . katham anantarau imau grāmau iti . grāmaśabdaḥ ayam bahvarthaḥ . asti eva śālāsamudāye vartate . tat yathā grāmaḥ dagdhaḥ iti . asti vāṭaparikṣepe vartate . tat yathā grāmam praviṣṭaḥ . asti manuṣyeṣu vartate . tat yathā grāmaḥ gataḥ , grāmaḥ āgataḥ iti . asti sāraṇyake sasīmake sasthaṇḍilake vartate . tat yathā grāmaḥ labdhaḥ iti . tat yaḥ sāraṇyake sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate : anantarau imau grāmau iti . sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati . (1.1.8.1) P I.59.26 - 60.5 R I.192 - 193 kim idam mukhanāsikāvacanaḥ iti . mukham ca nāsikā ca mukhanāsikam . mukhanāsikam vacanam asya saḥ ayam mukhanāsikāvacanaḥ . yadi evam mukhanāsikavacanaḥ iti prāpnoti . nipātanāt dīrghatvam bhaviṣyati . atha vā mukhanāsikam āvacanam asya saḥ ayam mukhanāsikāvacanaḥ . kim idam āvacanam iti . īṣadvacanam āvacanam . kim cit mukhavacanam kim cit nāsikāvacanam . mukhadvitīyā vā nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ . mukhopasaṁhitā vā nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ . (1.1.8.2) P I.60.5 - 16 R I.193 - 194 atha mukhagrahaṇam kimartham . nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām eva prasajyeta . mukhagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha nāsikāgrahaṇam kimartham . mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām eva prasajyeta . nāsikāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . mukhagrahaṇam śakyam akartum . kena idānīm ubhayavacanānām bhaviṣyati . prāsādavāsinyāyena . tat yathā . ke cit prāsādavāsinaḥ ke cit bhūmivāsinaḥ ke cit ubhayavāsinaḥ . ye prāsādavāsinaḥ gṛhyante te prāsādavāsigrahaṇena . ye bhūmivāsinaḥ gṛhyante te bhūmivāsinyāyena . ye ubhayavāsinaḥ gṛhyante te prāsādavāsigrahaṇena bhūmivāsinyāyena ca . evam iha api ke cit mukhavacanāḥ ke cit nāsikāvacanāḥ ke cit ubhayavacanāḥ . tatra ye mukhavacanāḥ gṛhyante te mukhagrahaṇena . ye nāsikāvacanāḥ gṛhyante te nāsikāgrahaṇena . ye ubhayavacanāḥ gṛhyante eva te mukhagrahaṇena nāsikāgrahaṇena ca . bhavet ubhayavacanānām siddham . yamānusvārāṇām api prāpnoti . na eva doṣaḥ na prayojanam . (1.1.8.3) P I.60.17 - 26 R I.194 - 195 itaretarāśrayam tu bhavati . kā itaretarāśrayatā . sataḥ anunāsikasya sañjñayā bhavitavyam sañjñayā ca nāma anunāsikaḥ bhāvyate . tat itaretarāśrayam bhavati . itaretarāśrayāṇi ca kāryāṇi na prakalpante . anunāsikasañjñāyām itaretarāśraye uktam . siddham tu nityaśabdatvāt iti . nityāḥ śabdāḥ . nityeṣu śabdeṣu sataḥ anunāsikasya sañjñā kriyate . na sañjñayā anunāsikaḥ bhāvyate . yadi tarhi nityāḥ śabdāḥ kimartham śāstram . kimartham śāstram iti cet nivartakatvāt siddham . nivartakam śāstram . katham . āṅ asmai aviśeṣeṇa upadiṣṭaḥ ananunāsikaḥ . tasya sarvatra ananunāsikabuddhiḥ prasaktā . tatra anena nivṛttiḥ kriyate . chandasi aci parataḥ āṅaḥ ananunāsikasya prasaṅge anunāsikaḥ sādhuḥ bhavati iti . (1.1.9.1) P I.61.2 - 7 R I.195 - 197 tulayā sammitam tulyam . āsyam ca prayatnaḥ ca āsyaprayatnam . tulyāsyam tulyaprayatnam ca savarṇasañjñam bhavati . kim punaḥ āsyam . laukikam āsyam oṣṭhāt prabhṛti prāk kākalakāt . katham punaḥ āsyam . asyanti anena varṇān iti āsyam . annam etat āsyandate iti vā āsyam . atha kaḥ prayatnaḥ . prayatanam prayatnaḥ . prapūrvāt yatateḥ bhāvasādhanaḥ naṅpratyayaḥ . yadi laukikam āsyam kim āsyopādāne prayojanam . sarveṣām hi tat tulyam bhavati . vakṣyati etat : prayatnaviśeṣaṇam āsyopādānam iti . (1.1.9.2) P I.61.8 - 62.14 R I.197 - 202 savarṇasañjñāyām bhinnadeśeṣu atiprasaṅgaḥ prayatnasāmānyāt . savarṇasañjñāyām bhinnadeśeṣu atiprasaṅgaḥ bhavati jabagaḍadaśām . kim kāraṇam . prayatnasāmānyāt . eteṣām hi samānaḥ prayatnaḥ . siddham tu āsye tulyadeśaprayatnam savarṇam . siddham etat . katham . āsye yeṣām tulyaḥ deśaḥ yatnaḥ ca te savarṇasañjñāḥ bhavanti iti vaktavyam . evam api kim āsyopādāne prayojanam . sarveṣām hi tat tulyam . prayatnaviśeṣaṇam āsyopādānam . santi hi āsyāt bāhyāḥ prayatnāḥ . te hāpitāḥ bhavanti . teṣu satsu asatsu api savarṇasañjñā sidhyati . ke punaḥ te . vivārasaṁvārau śvāsanādau ghoṣavadaghoṣatā alpaprāṇatā mahāprāṇatā iti . tatra vargāṇām prathamadvitīyāḥ vivṛtakaṇṭhāḥ śvāsānupradānāḥ aghoṣāḥ . eke alpaprāṇāḥ apare mahāprāṇāḥ . tṛtīyacaturthāḥ saṁvṛtakaṇṭhāḥ nādānupradānāḥ ghoṣavantaḥ . eke alpaprāṇāḥ apare mahāprāṇāḥ . yathā tṛtīyāḥ tathā pañcamāḥ ānunāsikyavarjam . ānunāsikyam teṣām adhikaḥ guṇaḥ . evam api avarṇasya savarṇasañjñā na prāpnoti . kim kāraṇam . bāhyam hi āsyāt sthānam avarṇasya . sarvamukhasthānam avarṇam eke icchanti . evam api vyapadeśaḥ na prakalpate : āsye yeṣām tulyaḥ deśaḥ iti . vyapadeśivadbhāvena vyapadeśaḥ bhaviṣyati . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam savarṇasañjñayām bhinnadeśeṣu atiprasaṅgaḥ prayatnasāmānyāt iti . na eṣaḥ doṣaḥ . na hi laukikam āsyam . kim tarhi . taddhitāntam āsyam : āsye bhavam āsyam . śarīrāvayavāt yat . kim punaḥ āsye bhavam . sthānam karaṇam ca . evam api prayatnaḥ aviśeṣitaḥ bhavati . prayatnaḥ ca viśeṣitaḥ . katham . na hi prayatanam prayatnaḥ . kim tarhi . prārambhaḥ yatnasya prayatnaḥ . yadi prārambhaḥ yatnasya prayatnaḥ evam api avarṇasya eṅoḥ ca savarṇasañjñā prāpnoti . praśliṣṭavarṇau etau . avarṇasya tarhi aicoḥ ca savarṇasañjñā prāpnoti . vivṛtatarāvarṇau etau . etayoḥ eva tarhi mithaḥ savarṇasañjñā prāpnoti . na etau tulyasthānau . udāttādīnām tarhi savarṇasañjñā na prāpnoti . abhedakāḥ udāttādayaḥ . atha vā kim naḥ etena prārambhaḥ yatnasya prayatnaḥ iti .prayatanam eva prayatnaḥ . tat eva ca taddhitāntam āsyam . yat samānam tat āśrayiṣyāmaḥ . kim sati bhede . sati iti āha . sati eva hi bhede savarṇasañjñayā bhavitavyam . kutaḥ etat . bhedādhiṣṭhānā hi savarṇasañjñā . yadi hi yatra sarvam samānam tatra syāt savarṇasañjñāvacanam anarthakam syāt . yadi tarhi sati bhede kim cit samānam iti kṛtva savarṇasañjñā bhaviṣyati śakārachakārayoḥ ṣakāraṭhakārahoḥ sakārathakārayoḥ savarṇasañjñā prāpnoti . eteṣām hi sarvam anyat samānam karaṇavarjam . evam tarhi prayatanam eva prayatnaḥ tat eva taddhitāntam āsyam na tu ayam dvandvaḥ : āsyam ca prayatnaḥ ca āsyaprayatnam iti . kim tarhi . tripadaḥ bahuvrīhiḥ : tulyaḥ āsye prayatnaḥ eṣām iti . atha vā pūrvaḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : tulyaḥ āsye tulyāsyaḥ , tulyāsyaḥ prayatnaḥ eṣām iti . atha vā paraḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : āsye yatnaḥ āsyayatnaḥ , tulyaḥ āsyayatnaḥ eṣām iti . (1.1.9.3) P I.62.15 - 26 R I.202 - 203 tasya . tasya iti tu vaktavyam . kim prayojanam . yaḥ yasya tulyāsyaprayatnaḥ saḥ tasya savarṇasañjñaḥ yathā syāt . anyasya tulyāsyaprayatnaḥ anyasya savarṇasañjñaḥ mā bhūt . tasya avacanam vacanaprāmāṇyāt . tasya iti na vaktavyam . anyasya tulyāsyaprayatnaḥ anyasya savarṇasañjñaḥ kasmāt na bhavati . vacanaprāmāṇyāt : savarṇasañjñāvacanasāmarthyāt . yadi hi anyasya tulyāsyaprayatnaḥ saḥ anyasya savarṇasañjñaḥ syāt savarṇasañjñāvacanam anarthakam syāt . sambandhiśabdaiḥ vā tulyam . sambandhiśabdaiḥ vā punaḥ tulyam etat . tat yathā sambandhiśabdāḥ : mātari vartitavyam , pitari śuśrūṣitavyam iti . na ca ucyate svasyām mātari svasmin vā pitari iti sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya pitā iti . evam iha api tulyāsyaprayatnam savarṇam iti atra sambandiśabdau etau . tatra sambandhāt etat gantavyam : yat prati yat tulyāsyaprayatnam tat prati tat savarṇasañjñam bhavati iti . (1.1.9.4) P I.62.27 - 63.23 R I.203 - 207 ṛkāraḷkārayoḥ savarṇavidhiḥ . ṛkāraḷkārayoḥ savarṇasañjñā vidheyā . hotṛ , ḷkāraḥ , hotṝḷkāraḥ . kim prayojanam . akaḥ savarṇe dīrghaḥ iti dīrghatvam yathā syāt . na etat asti prayojanam . vakṣyati etat . savarṇadīrghatve ṛti , rṛvāvacanam ḷti , lḷvāvacanam iti . tat savarṇe yathā syāt . iha mā bhūt : dadhi , ḷkāraḥ , madhu , ḷkāraḥ iti . yat etat savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi . tataḥ ḷti . ḷti ca vā lḷ bhavati . ṛtaḥ iti eva . tat na vaktavyam bhavati . avaśyam tat vaktavyam . ūkālaḥ ac hrasvardīrghaplutasañjñaḥ bhavati iti ucyate . na ca rṛkāraḥ lḷkāraḥ vā ac asti . rṛkārasya , lḷkārasya ca actvam vakṣyāmi . tat ca avaśyam vaktavyam plutaḥ yathā syāt : hotṛ , ṛkāraḥ hotṝkāraḥ , hotṛ́3kāraḥ , hotṛ , ḷkāraḥ , hotḹkāraḥ , hotḷ3kāraḥ . kim punaḥ atra jyāyaḥ . savarṇasañjñāvacanam eva jyāyaḥ . dīrghatvam ca eva hi siddham bhavati . api ca ṛkāragrahaṇe ḷkāragrahaṇam sannihitam bhavati . yathā iha bhavati : ṛti akaḥ: khaṭva ṛśyaḥ , māla ṛśyaḥ idam api saṅgṛhītam bahavati : khaṭva , ḷkāraḥ, māla , ḷkāraḥ iti . vā supi āpiśaleḥ : uparkārīyati , upārkārīyati , idam api siddham bhavati : upalkārīyati, upālkārīyati iti . yadi tarhi ṛkāragrahaṇe ḷkāragrahaṇam sannihitam bhavati uḥ aṇ raparaḥ , ḷkārasya api raparatvam prāpnoti . ḷkārasya laparatvam vakṣyāmi . tat ca avaśyam vaktavyam asatyām savarṇasañjñāyām vidhyartham . tat eva satyām rephabādhanārtham bhaviṣyati . iha tarhi raṣābhyām naḥ ṇaḥ samānapade iti ṛkāragrahaṇam coditam mātṝṇām , pitṝṇām iti evamartham . tat iha api prāpnoti : kḷpyamānam paśya iti . atha asatyām api savarṇasañjñāyām iha kasmāt na bhavati : prakḷpyamānam paśya iti . cuṭutulaśarvyavāye na iti vakṣyāmi . aparaḥ āha : tribhiḥ ca madhyamaiḥ vargaiḥ laśasaiḥ ca vyavāye na iti vakṣyāmi iti . varṇaikadeśāḥ ca varṇagrahaṇena gṛhyante iti yaḥ asau ḷkāre lakāraḥ tadāśrayaḥ pratiṣedhaḥ bhaviṣyati . yadi evam na arthaḥ raṣābhyām ṇatve ṛkāragrahaṇena . varṇaikadeśāḥ ca varṇagrahaṇena gṛhyante iti yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati . (1.1.10) P I.63.25 - 65.6 R I.207 - 211 ajjhaloḥ pratiṣedhe śakārapratiṣedhaḥ ajjhaltvāt . ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ pratiṣedhaḥ prāpnoti . kim kāraṇam . ajjhaltvāt . ac ca eva hi śakāraḥ hal ca . katham tāvat actvam . ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam . halṣu upadeśāt haltvam . tatra kaḥ doṣaḥ . tatra savarṇalope doṣaḥ . tatra savarṇalope doṣaḥ bhavati . paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti . siddham anactvāt . siddham etat . katham . anactvāt . katham anactvam . spṛṣṭam sparśānām karaṇam . īṣatspṛṣṭam antaḥsthānām . vivṛtam ūṣmaṇām . īṣat iti anuvartate . svarāṇām vivṛtam . īṣat iti nivṛttam . vākyāparisamāpteḥ vā . vākyāparisamāpteḥ vā siddham etat . kim idam vākyāparisamāpteḥ iti . varṇānām upadeśaḥ tāvat . upadeśottarakālā itsañjñā . itsañjñottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ . pratyāhārottarakālā savarṇasañjñā . savarṇasañjñottarakālam aṇ udit savarṇasya ca apratyayaḥ iti savarṇagrahaṇam . etena sarveṇa samuditena vākyena anyatra savarṇānām grahaṇam bhavati . ca ca atra ikāraḥ śakāram gṛhṇāti . yathā eva tarhi ikāraḥ śakāram na gṛhṇāti evam īkāram api na gṛhṇīyāt . tatra kaḥ doṣaḥ . kumārī , īhate kumārīhate . akaḥ savarṇadīrghatvam na prāpnoti . na eṣaḥ doṣaḥ . yat etat akaḥ savarṇe dīrghaḥ iti pratyāhāragrahaṇam tata ikāraḥ īkāram gṛhṇāti . śakāram na gṛhṇāti . aparaḥ āha : ajjhaloḥ pratiṣedhe śakārapratiṣedhaḥ ajhaltvāt . ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ pratiṣedhaḥ prāpnoti . kim kāraṇam . ajjhaltvāt . ac ca eva śakāraḥ hal ca . katham tāvat actvam . ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam . halṣu upadeśāt haltvam . tatra kaḥ doṣaḥ . tatra savarṇalope doṣaḥ . tatra savarṇalope doṣaḥ bhavati . paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti . siddham anactvāt . siddham etat . katham . anactvāt . katham anactvam . vākyāparisamāpteḥ vā . uktā vākyāparisamāptiḥ . asmin pakṣe vā iti etat asamarthitam bhavati . etat ca samarthitam . katham . astu vā śakārasya śakāreṇa savarṇasañjñā mā vā bhūt . nanu ca uktam : paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti iti . mā bhūt lopaḥ . nanu ca bhedaḥ bhavati . sati lope dviśakāram asati lope triśakāram . na asti bhedaḥ . asati api lope dviśakāram eva . katham . vibhāṣā dvirvacanam . evam api bhedaḥ . asati lope kadā cit dviśakāram kadā cit triśakāram sati lope dviśakāram eva . saḥ eṣaḥ katham bhedaḥ na syāt . yadi nityaḥ lopaḥ syāt . vibhāṣā tu saḥ lopaḥ . yathā abhedaḥ tathā astu . (1.1.11.1) P I.66.2 - 67.2 R I.213 - 217 kimartham īdādīnām taparāṇām pragṛhyasañjñā ucyate . taparaḥ tatkālasya iti tatkālānām savarṇānām grahaṇam yathā syāt . keṣām . udāttānudāttasvaritānām . asti prayojanam etat . kim tarhi iti . plutānām tu pragṛhyasañjñā na prāpnoti . kim kāraṇam . atatkālatvāt . na hi plutāḥ tatkālāḥ . asiddhaḥ plutaḥ . tasyāsiddhatvāt tatkālāḥ eva bhavanti . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate siddhaḥ plutaḥ svarasandhiṣu iti . yat ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti . katham kṛtvā jñāpakam . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . kim etasya jñāpane prayojanam . aplutāt aplute iti etat na vaktavyam bhavati . kim ataḥ yat siddhaḥ plutaḥ svarasandhiṣu . sañjñāvidhau asiddhaḥ . tasya asiddhatvāt tatkālāḥ eva bhavanti . sañjñāvidhau ca siddhaḥ . katham . kāryakālam sañjñāparibhāṣam . yatra kāryam tatra upasthitam draṣṭavyam . pragṛhyaḥ prakṛtyā iti upasthitam idam bhavati īdūdet dvivacanam pragṛhyam iti . kim punaḥ plutasya pragṛhyasañjñāvacane prayojanam . pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt . mā bhūt evam . plutaḥ prakṛtyā iti evam bhaviṣyati . na evam śakyam . upasthite hi doṣaḥ syāt . aplutavat upasthithe iti atra paṭhiṣyati hi ācāryaḥ : vadvacanam plutakāryapratiṣedhārtham , plutapratiṣedhe hi pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti . tasmāt plutasya pragṛhyasañjñā eṣitavyā pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt . yadi punaḥ dīrghāṇām ataparāṇām pragṛhyasañjñā ucyeta . evam api ekāraḥ eva ekaḥ savarṇān gṛhṇīyāt . īkārokārau na gṛhṇīyātām . kim kāraṇam . anaṇtvāt . yadi punaḥ hrasvānām ataparāṇām pragṛhyasañjñā ucyeta . na evam śakyam . iha api prasajyeta : akurvahi , atra akurvahi atra iti . tasmāt dīrghāṇām eva taparāṇām pragṛhyasañjñā vaktavyā . dīrghāṇām ca ucyamānā plutānām na prāpnoti . evam tarhi kim naḥ etena yatnena yat siddhaḥ plutaḥ svarasandhiṣu iti . asiddhaḥ plutaḥ . tasya asiddhatvāt tatkālāḥ eva bhavanti iti . katham yat tat jñāpakam uktam plutapragṛhyāḥ aci iti . plutabhāvī prakṛtyā iti evam etat vijñāyate . katham yat tat prayojanam uktam . kriyate tat nyāse eva aplutāt aplute iti . evam api yat siddhe pragṛhyakāryam tat plutasya na prāpnoti . aṇaḥ apragṛhyasya anunāsikaḥ iti . evam tarhi kim naḥ etena kāryakālam sañjñāparibhāṣam iti . yathoddeśam eva sañjñāparibhāṣam . tatra ca asau asiddhaḥ . tasyāsiddhatvāt tatkālāḥ eva bhavanti . (1.1.11.2) P I.67.3 - 68.7 R I.217 - 220 katham punaḥ idam vijñāyate : īdādayaḥ yat dvivacanam iti āhosvit īdādyantam yat dvivacanam iti . kaḥ ca atra viśeṣaḥ . īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya vidhiḥ . īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya pragṛhyasañjñā vidheyā . pacete* iti , pacethe* iti . vacanāt bhaviṣyati . asti vacane prayojanam . kim . khaṭve* iti , māle* iti . astu tarhi īdādyantam yat dvivacanam iti . īdādyantam iti cet ekasya vidhiḥ . īdādyantam iti cet ekasya pragṛhyasañjñā vidheyā . khaṭve* iti , māle* iti . na vā ādyantatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . ādyantatvāt . ādyantavat ekasmin iti ekasya api bhaviṣyati . atha vā evam vakṣyāmi : īdādyantam yat dvivacanāntam iti . īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ . īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ vaktavyaḥ . kumāryoḥ agāram , kumāryagāram vadhvoḥ agāram , vadhvagāram . etat hi īdādyantam ca śrūyate dvivacanāntam ca bhavati pratyayalakṣaṇena . saptamyām arthagrahaṇam jñāpakam pratyayalakṣaṇapratiṣedhasya . yat ayam īdūtau ca saptamyarthe iti arthagrahaṇam karoti tat jñāpayati ācāryaḥ na pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti . tat tarhi jñāpkārtham arthagrahaṇam kartavyam . na kartavyam . īdādibhiḥ dvivacanam viśeṣayiṣyāmaḥ īdādiviśiṣṭena ca dvivacanena tadantavidhiḥ bhaviṣyati . īdādyantam yat dvivacanam tadantam īdādyantam iti . evam api aśukle vastre śukle sampadyetām , śuklī āstām vastre* iti atra prāpnoti . atra hi īdādi dvivacanam tadantam ca bhavati pratyayalakṣaṇena . atra api akṛte śībhāve luk bhaviṣyati . idam iha sampradhāryam . luk kriyatām śībhāvaḥ iti kim atra kartavyam . paratvāt śībhāvaḥ . nityaḥ luk . kṛte api śībhāve prāpnoti akṛte api prāpnoti . anityaḥ luk . anyasya kṛte śībhāve prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .śībhāvaḥ api anityaḥ . na hi kṛte luki prāpnoti . ubhayoḥ anityayoḥ paratvāt śībhāvaḥ śībhāve kṛte luk . atha api katham cit nityaḥ luk syāt evam api doṣaḥ . vakṣyati etat . padasañjñāyām antavacanam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham iti . idam ca api pratyayagrahaṇam ayam ca api sañjñāvidhiḥ . avaśyam khalu etasmin api pakṣe ādyantavadbhāvaḥ eṣitavyaḥ . tasmāt astu saḥ eva madhyamaḥ pakṣaḥ . (1.1.12) P I.68.9 - 70.3 R I.220 - 226 māt pragṛhyasañjñāyām tasya asiddhatvāt ayāvekādeśapratiṣedhaḥ . māt pragṛhyasañjñāyām tasya īttvasya ūttvasya ca asiddhatvāt ayāvekādeśāḥ prāpnuvanti . teṣām pratiṣedhaḥ vaktavyaḥ . amī* atra , amī* āsate , amū* atra , amū* āsāte . nanu ca pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ na bhaviṣyanti . vacanārthaḥ hi siddhe . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . yat siddhe pragṛhyasañjñākāryam tadartham etat syāt . aṇaḥ apragṛhyasya anunāsikaḥ iti . na ekam prayojanam yogārambham prayojayati . yadi etāvat prayojanam syāt tatra eva ayam brūyāt aṇaḥ apragṛhyasya anunāsikaḥ adasaḥ na iti . vipratiṣedhāt vā . atha vā pragṛhyasañjñā kriyatām ayādayaḥ vā . pragṛhyasañjñā bhaviṣyati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . vipratiṣedhe param iti ucyate . pūrvā ca pragṛhyasañjñā pare ayādayaḥ . parā pragṛhyasañjñā kariṣyate . sūtraviparyāsaḥ kṛtaḥ bhavati . evam tarhi parā eva pragṛhyasañjñā . katham . kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra upasthitam draṣṭavyam . pragṛhyaḥ prakṛtyā iti etat upasthitam bhavati adasaḥ māt iti . evam api ayuktaḥ vipratiṣedhaḥ . katham . dvikāryayogaḥ hi vipratiṣedhaḥ . na ca atra ekaḥ dvikāryayuktaḥ . ecām ayādayaḥ . īdūtoḥ pragṛhyasñjñā . na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ . kim tarhi . asambhavaḥ api . saḥ ca asti atra asambhavaḥ . kaḥ asau asambhavaḥ . pragṛhyasañjñā abhinirvartamānā ayādīn bādhate , ayādayaḥ abhinirvartamanāḥ pragṛhyasañjñānimittam vighnanti iti eṣaḥ asambhavaḥ . sati asambhave yuktaḥ vipratiṣedhaḥ . evam api ayuktaḥ vipratiṣedhaḥ . satoḥ hi vipratiṣedhaḥ bhavati . na ca atra īttvottve staḥ na api makāraḥ . ubhayam asiddham . āśrayāt siddhatvam ca yathā roḥ uttve . āśrayāt siddhatvam bhaviṣyati . tat yathā ruḥ uttve āśrayāt siddhaḥ bhavati . kim punaḥ kāraṇam ruḥ uttve āśrayāt siddhaḥ bhavati na punaḥ yatra eva ruḥ siddhaḥ tatra eva uttvam api ucyate . na evam śakyam . asiddhe hi uttve ādguṇāprasiddhiḥ . asiddhe hi uttve ādguṇāprasiddhiḥ syāt . vṛkṣaḥ atra , plakṣaḥ atra . tasmāt tatra āśrayāt siddhatvam eṣitavyam . tatra yathā āśrayāt siddham bhavati evam iha api bhaviṣyati . atha vā pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ ādeśāḥ na bhaviṣyanti . atha vā yogavibhāgaḥ kariṣyate . adasaḥ . adasaḥ īdādayaḥ pragṛhyasañjñāḥ bhavanti . tataḥ māt . māt ca pare īdādayaḥ pragṛhyasañjñāḥ bhavanti . adasaḥ iti eva . kimarthaḥ yogavibhāgaḥ . ekaḥ yat tat siddhe pragṛhyakāryam tadarthaḥ . aparaḥ yat asiddhe . iha api tarhi prāpnoti : amuyā , amuyoḥ iti . kim ca syāt yadi pragṛhyasañjñā syāt . pragṛhyāśrayaḥ prakṛtibhāvaḥ prasajyeta . na eṣaḥ doṣaḥ . padāntaprakaraṇe prakṛtibhāvaḥ . na ca eṣaḥ padāntaḥ . evam api amuke atra atra api prāpnoti . dvivacanam iti vartate . yadi dvivacanam iti vartate amī* atra iti na prāpnoti . evam tarhi edantam iti nivṛttam . atha vā āha ayam adasaḥ māt iti . na ca īttvottve staḥ na api makāraḥ . te evam vijñāsyāmaḥ mārthāt īdādyarthānām iti . uktam vā . kim uktam . adasaḥ īttvottve svare bahiṣpadalakṣaṇe pragṛhyasañjāyām ca siddhe vaktavye iti . tatra saki doṣaḥ . tatra sakakāre doṣaḥ bhavati . amuke atra . na vā grahaṇaviśeṣaṇatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . grahaṇaviśeṣaṇatvāt . na mādgrahaṇena īdādyantam viśeṣyate . kim tarhi . īdādayaḥ viśeṣyante . māt pare ye īdādayaḥ iti . (1.1.13) P I.70.5 -10 R I.226 - 227 iha kasmāt na bhavati : kāśe kuśe vaṁśe iti . śe arthavadgrahaṇāt . arthavataḥ śeśabdasya grahaṇam . na ca ayam arthavān . evam api hariśe babhruśe iti atra prāpnoti . evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . atha vā punaḥ astu arthavadgrahaṇe na anarthakasya iti . katham hariśe babhruśe iti . ekaḥ atra vibhaktyarthena arthavān aparaḥ taddhitārthena . samudāyaḥ anarthakaḥ . (1.1.14) P I.70.12 - 71.7 R I.227 - 230 nipātaḥ iti kimartham . cakāra atra , jahāra atra . ekāc iti kimartham . pra idam brahma , pra idam kṣatram . ekāc iti api ucyamāne atra api prāpnoti . eṣaḥ api hi ekāc . ekāc iti na ayam bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam ekāc iti . kim tarhi . tatpuruṣaḥ ayam samānādhikaraṇaḥ : ekaḥ ac ekāc . yadi tatpuruṣaḥ samānādhikaraṇaḥ na arthaḥ ekagrahaṇena . iha kasmāt na bhavati : pra idam brahma , pra idam kṣatram . ac eva yaḥ nipātaḥ iti evam vijñāsyate . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . ajgrahaṇasāmarthyāt . yadi hi yat ca ac ca anyat ca tatra syāt ajgrahaṇam anarthakam syāt . asti anyat ajgrahaṇasya prayojanam . kim . ajantasya yathā syāt . halantasya mā bhūt . na eva doṣaḥ na prayojanam . evam api kutaḥ etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ ādyantavat ekasmin iti ca yena vidhiḥ tadantasya iti ca iyam iha paribhāṣā bhaviṣyati ādyantavat ekasmin iti iyam na bhaviṣyati yena vidhiḥ tadantasya iti . ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati ādyantavat ekasmin iti iyam na bhavati yena vidhiḥ tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti . evam tarhi siddhe sati yat ajgrahaṇe kriyamāṇe ekagrahaṇam karoti tat jñāpayati ācāryaḥ anyatra varṇagrahaṇe jātigrahaṇam bhavati iti . kim etasya jñāpane prayojanam . dambheḥ halgrahaṇasya jātivācakatvāt siddham iti yat uktam tat upapannam bhavati . anāṅ iti kimartham . ā , udakāntāt odakāntāt . iha kasmāt na bhavati: ā* evam nu manyase , ā* evam kila tat iti . sānubandhakasya grahaṇam ananubandhakaḥ ca atra ākāraḥ . kva punaḥ ayam sānubandhakaḥ kva niranubandhakaḥ . īṣadarthe kriyāyoge maryādābhividhau ca yaḥ etam ātam ṅitam vidyāt vākyasmaraṇayoḥ aṅit . (1.1.15.1) P I.71.9 - 13 R I.230 - 231 kim udāharaṇam . āho* iti , utāho* iti . na etat asti prayojanam . nipātasamāhāraḥ ayam : āha , u : āho* iti, uta , āha , u : utāho* iti . tatra nipātaḥ ekāc anāṅ iti eva siddham . evam tarhi ekanipātāḥ ime . atha vā pratiṣiddhārthaḥ ayam ārambhaḥ : o ṣu yātam marutaḥ , oṣu yātam bṛhatī śakvarī ca , ó cít sákhāyam sakhyā́ vavṛtyām . (1.1.15.2) P I.71.14 - 21 R I.231 - 233 otaḥ cvipratiṣedhaḥ . odantaḥ nipātaḥ iti atra cvyantasya pratiṣedhaḥ vaktavyaḥ . anadaḥ , adaḥ , abhavat : adobhavat , tirobhavat . na vaktavyam . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . evam api agauḥ gauḥ sampadyate gobhavat : atra prāpnoti . evam tarhi gauṇamukhyayoḥ mukhye kāryasamprayayaḥ iti . tat yathā : gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . katham tarhi bāhīke vṛddhyāttve bhavataḥ : gauḥ tiṣthati . gām ānaya iti . arthāśraye etat evam bhavati . yat hi śabdāśrayam śabdamātre tat bhavati . śabdāśraye ca vṛddhyāttve . (1.1.17 - 18.1) P I.71.23 - 72.6 R I.233 - 234 iha kasmāt na bhavati : āho* iti , utāho* iti . uñaḥ iti ucyate . na ca atra uñam paśyāmaḥ . uñaḥ ayam anyena saha ekādeśaḥ uñgrahaṇena gṛhyate . ācāryapravṛttiḥ jñāpayati na uñekādeśaḥ uñgrahaṇena gṛhyate iti yat ayam ot iti odantasya nipātasya pragṛhyasañjñām śāsti . na etat asti jñāpakam . uktam etat pratiṣiddhārthaḥ ayam ārambhaḥ . doṣaḥ khalu api syāt yadi uñekādeśaḥ uñgrahaṇena na gṛhyeta : jānu , u . asya rujati jānū* asya rujati jānvasya rujati . mayaḥ uñaḥ vaḥ vā iti vatvam na syāt . evam tarhi ekanipātāḥ ime . atha vā dvau ukārau imau ekaḥ ananubandhakaḥ aparaḥ sānubandhakaḥ . tat yaḥ ananubandhakaḥ tasya eṣaḥ ekādeśaḥ . (1.1.17 - 18.2) P I.72.7 -13 R I.234 - 235 uñaḥ iti yogavibhāgaḥ . uñaḥ iti yogavibhāgaḥ kartavyaḥ . uñaḥ śākalyasya ācāryasya matena pragṛhyasañjñā bhavati . u* iti v iti . tataḥ um̐ . uñaḥ ūm̐ iti ayam ādeśaḥ bhavati śākalyasya ācāryasya matena dīrghaḥ anunāsikaḥ pragṛhyasañjñakaḥ ca um̐ iti . kimarthaḥ yogavibhāgaḥ . um̐ vā śākalyasya . śākalyasya ācāryasya matena um̐ vibhāṣā yathā syāt : um̐ iti , u* iti . anyeṣām ācāryāṇām matena v iti . (1.1.19) P I.72.15 - 73.18 R I.235 - 238 īdūtau saptamī iti eva . īdūtau saptamī iti eva siddham . na arthaḥ arthagrahaṇena . lupte arthagrahaṇāt bhavet . luptāyam saptamyām pragṛhyasañjñā na prāpnoti . kva . sómo gaurī́ ádhi śritáḥ . iṣyate ca atra api syāt iti . tat ca antareṇa yatnam na sidhyati iti evamartham arthagrahaṇam . na atra saptamī lupyate . kim tarhi . pūrvasavarṇaḥ atra bhavati . pūrvasya cet savarṇaḥ asau āḍāmbhāvaḥ prasajyate . yadi pūrvasavarṇaḥ āṭ āmbhāvaḥ ca prāpnoti . evam tarhi āha ayam īdūtau saptamī iti na sa asti saptamī īdūtau . tatra vacanāt bhaviṣyati . vacanāt yatra dīrghatvam . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . yatra saptamyāḥ dīrghatvam ucyate : dṛ́tim ná śúṣkam sarasī́ śáyānam iti . sati prayojane iha na prāpnoti sómo gaurī́ ádhi śritáḥ iti . tatra api sarasī yadi . tatra api siddham . katham . yadi sarasīśabdasya pravṛttiḥ asti . asti ca loke sarasīśabdasya pravṛttiḥ . katham . dakṣiṇāpathe hi mahānti sarāṁsi sarasyaḥ iti ucyante . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ na pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti . kim etasya jñāpane prayojanam . kumāryoḥ agāram kumāryagāram , vadhvoḥ agāram vadhvagāram . pratyayalakṣaṇena pragṛhyasañjñā na bhavati . mā vā pūrvapadasya bhūt . atha vā pūrvapadasya mā bhūt iti evamartham arthagrahaṇam : vāpyām aśvaḥ vāpyaśvaḥ , nadyām ātiḥ nadyātiḥ . atha kriyamāṇe api arthagrahaṇe kasmāt eva atra na bhavati . jahatsvārthā vṛttiḥ iti . atha ajahatsvārthāyām vṛttau doṣaḥ eva . ajahatsvārthāyām ca na doṣaḥ . samudāyārthaḥ abhidhīyate . īdutau saptamī iti eva lupte arthagrahaṇāt bhavet pūrvasya cet savarṇaḥ asau āḍāmbhāvaḥ prasajyate vacanāt yatra dīrghatvam tatra api sarasī yadi jñāpakam syāt tadantatve mā vā pūrvapadasya bhūt . (1.1.20.1) P.I.73.20 - 74.22 R I.239 - 241 ghusañjñāyām prakṛtigrahaṇam śidartham . ghusañjñāyām prakṛtigrahaṇam kartavyam . dādhāprakṛtayaḥ ghusañjñā bhavanti iti vaktavyam . kim prayojanam . āttvabhūtānām iyam sañjñā kriyate . sā āttvabhūtānām eva syāt anāttvabhūtānām na syāt . nanu ca bhūyiṣthāni ghusañjñākāryāṇi ārdhadhātuke tatra ca ete āttvabhūtāḥ dṛśyante . śidartham . śidartham prakṛtigrahaṇam kartavyam . śiti āttvam pratiṣidhyate tadartham : praṇidayate praṇidhayati iti . bhāradvājīyāḥ paṭhanti ghusañjñāyām prakṛtigrahaṇam śidvikṛtārtham . ghusañjñāyām prakṛtigrahaṇam kriyate . kim prayojanam . śidartham vikṛtārtham ca . śiti udāhṛtam . vikṛtārtham khalu api : praṇidātā praṇidhātā . kim punaḥ kāraṇam na sidhyati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam ye āttvabhūtāḥ teṣām eva syāt . lakṣaṇena ye āttvabhūtāḥ teṣām na syāt . atha kriyamāṇe api prakṛtigrahaṇe katham idam vijñāyate . dādhāḥ prakṛtayaḥ āhosvit dādhām prakṛtayaḥ iti . kim ca ataḥ . yadi vijñāyate dādhāḥ prakṛtayaḥ iti saḥ eva doṣaḥ . āttvabhūtānām eva syāt anāttvabhūtānām na syāt . atha vijñāyate dādhām prakṛtayaḥ iti anāttvabhūtānām eva syāt āttvabhūtānām na syāt . evam tarhi na evam vijñāyate dādhāḥ prakṛtayaḥ iti na api dādhām prakṛtayaḥ iti . katham tarhi . dādhāḥ ghusañjñāḥ bhavanti prakṛtayaḥ ca eṣām iti . tat tarhi prakṛtigrahaṇam kartavyam . na kartavyam . idam prakṛtam arthagrahaṇam anuvartate . kva prakṛtam . īdūtau ca saptamyarthe iti . tataḥ vakṣyāmi dādhāḥ ghu adāp . arthe iti . na evam śakyam . dadātinā samānārthān rātirāsatidāśatimaṁhatiprīṇātiprabhṛtīn āhuḥ . eteṣām api ghusañjñā prāpnoti . tasmāt na evam śakyam . na cet evam prakṛtigrahaṇam kartavyam . śidarthena tāvat na arthaḥ prakṛtigrahaṇena . avaśyam tatra mārtham prakṛtigrahaṇam kartavyam praṇimayate praṇyamayata iti evamartham . tat purastāt apakrakṣyate : ghuprakṛtau māprakṛtau ca iti . yadi prakṛtigrahaṇam kriyate praniminoti pranimīnāti atra api prāpnoti . atha akriyamāṇe api prakṛtigrahaṇe iha kasmāt na bhavati : pranimātā pranimātum iti . ākārāntasya ṅitaḥ grahaṇam vijñāsyate . yathā eva tarhi akriyamāṇe prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāyate evam kriyamāṇe api prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāsyate . vikṛtārthena ca api na arthaḥ . doṣaḥ eva etasyāḥ paribhāṣāyāḥ lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti gāmādāgrahaṇeṣu aviśeṣaḥ iti . (1.1.20.2) P I.74.23 - 75.14 R I.242 - 244 samānaśabdapratiṣedhaḥ . samānaśabdānām pratiṣedhaḥ vaktavyaḥ : pranidārayati pranidhārayati . dādhāḥ ghusañjñāḥ bhavanti iti ghusañjñā prāpnoti . samānaśabdāpratiṣedhaḥ arthavadgrahaṇāt . samānaśabdānām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . ghusañjñā kasmāt na bhavati . arthavadgrahaṇāt . arthavatoḥ dādhoḥ grahaṇam . na ca etau arthavantau . anupasargāt vā . atha vā yatkriyāyuktās prādayaḥ tam prati gatyupasargasañjñe bhavataḥ . na ca etau dādhau prati kriyāyogaḥ . yadi evam iha api tarhi na prāpnoti praṇidāpayati praṇidhāpayati . atra api na etau dādhau arthavantau na api etau dādhau prati kriyāyogaḥ . na vā arthavataḥ hi āgamaḥ tadguṇībhūtaḥ tadgrahaṇena gṛhyate yathā anyatra . na vā eṣaḥ doṣaḥ . kim kāraṇam . arthavataḥ āgamaḥ tadguṇībhūtaḥ arthavadgrahaṇena gṛhyate yathā anyatra . tat yathā . anyatra api arthavataḥ āgamaḥ arthavadgrahaṇena gṛhyate . kva anyatra . lavitā cikīrṣitā iti . yuktam punaḥ yat nityeṣu nāma śabdeṣu āgamaśāsanam syāt na nityeṣu śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . āgamaḥ ca nāma apūrvaḥ śabdopajanaḥ . atha yuktam yat nityeṣu śabdeṣu ādeśāḥ syuḥ . bāḍham yuktam . śabdāntaraiḥ iha bhavitavyam . tatra śabdāntarāt śabdāntarasya pratipattiḥ yuktā . ādeśāḥ tarhi ime bhaviṣyanti anāgamakānām sāgamakāḥ . tat katham . sarve sarvapadādeśāḥ dākṣīputrasya pāṇineḥ ekadeśavikāre hi nityatvam na upapadyate . (1.1.20.3) P I.75.15 - 23 R I.245 - 246 dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve . dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve vaktavyaḥ . upādāsta asya svaraḥ śikṣakasya iti . mīnātiminoti iti āttve kṛte sthāghvoḥ it ca iti ittvam prāpnoti . kutaḥ punaḥ ayam doṣaḥ jāyate . kim prakṛtigrahaṇāt āhosvit rūpagrahaṇāt . rūpagrahaṇāt iti āha . iha khalu prakṛtigrahaṇāt doṣaḥ jāyate : upadidīṣate . sani mīmāghurabhalabha iti . na eṣaḥ doṣaḥ . dāprakṛtiḥ iti ucyate . na ca iyam dāprakṛtiḥ . ākārāntānām ejantāḥ prakṛtayaḥ ejantānām api īkārāntāḥ . na ca prakṛtiprakṛtiḥ prakṛtigrahaṇena gṛhyate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ghusañjñā kasmāt na bhavati . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti evam na bhaviṣyati . (1.1.20.4) P I.75.24 - 76 .14 R I.246 - 247 dāppratiṣedhe na daipi anejantatvāt . dāppratiṣedhe daipi pratiṣedhaḥ na prāpnoti : avadātam mukham . nanu ca āttve kṛte bhaviṣyati . tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt . siddham anubandhasya anekāntatvāt . siddham etat . katham . anubandhasya anekāntatvāt . anekāntāḥ anubandhāḥ . pitpratiṣedhāt vā . atha vā dādhāḥ ghu apit iti vakṣyāmi . tat ca avaśyam vaktavyam . adāp iti hi ucyamāne iha api prasajyeta : praṇidāpayati iti . śakyam tāvat anena adāp iti bruvatā bāntasya pratiṣedhaḥ vijñātum . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam dappratiṣedhe na daipi iti . parihṛtam etat siddham anubandhasya anekāntatvāt iti . atha ekānteṣu doṣaḥ eva . ekānteṣu ca na doṣaḥ . āttve kṛte bhaviṣyati . nanu ca uktam tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt iti . pakāralope kṛte bhaviṣyati . na hi ayam tadā dāp bhavati . bhūtapūrvagatyā bhaviṣyati . etat ca atra yuktam yat sarveṣu eva sānubandhakagrahaṇeṣu bhūtapūrvagatiḥ vijñāyate . anaimittikaḥ hi anubandhalopaḥ tāvati eva bhavati . atha vā ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anejantatvam iti yat ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti . atha vā dāp eva ayam na daip asti . katham avadāyayati iti . śyan vikaraṇaḥ bhaviṣyati . (1.1.21.1) P I.76.16 - 78.2 R I.247 - 252 kimartham idam ucyate . sati anyasmin ādyantavadbhāvāt ekasmin ādyantavadvacanam . sati anyasmin yasmāt pūrvam na asti param asti saḥ ādiḥ iti ucyate . sati anyasmin yasmāt param na asti pūrvam asti saḥ antaḥ iti ucyate . sati anyasmin ādyantavadbhāvāt etasmāt kāraṇāt ekasmin ādyantāpadiṣṭāni kāryāṇi na sidhyanti . iṣyante ca syuḥ iti . tāni antareṇa yatnam na sidhyanti iti ekasmin ādyantavadvacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra vyapadeśivadvacanam . tatra vyapadeśivadbhāvaḥ vaktavyaḥ . vyapadeśivat ekasmin kāryam bhavati iti vaktavyam . kim prayojanam . ekācaḥ dve prathamārtham . vakṣyati ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ iti . tasmin kriyamāṇe iha eva : syāt papāca papāṭha . iyāya , āra iti atra na syāt . vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati . ṣatve ca ādeśasampratyayārtham . vakṣyati ādeśapratyayayoḥ iti avayavaṣaṣṭhī eva iti . etasmin kriyamāṇe iha eva syāt : kariṣyati hariṣyati . iha na syāt : índraḥ mā vakṣat , sáḥ devā́n yakṣat . vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . avacanāt lokavijñānāt siddham . antareṇa eva vacanam lokavijñānāt siddham etat . tat yathā : loke śālāsamudāyaḥ grāmaḥ iti ucyate . bhavati ca etat ekasmin api ekaśālaḥ grāmaḥ iti . viṣamaḥ upanyāsaḥ . grāmaśabdaḥ ayam bahvarthaḥ . asti eva śālāsamudāye vartate . tat yathā grāmaḥ dagdhaḥ iti . asti vāṭaparikṣepe vartate . tat yathā grāmam praviṣṭaḥ . asti manuṣyeṣu vartate . tat yathā . grāmaḥ gataḥ , grāmaḥ āgataḥ iti . asti sāraṇyake sasīmake sasthaṇḍilake vartate . tat yathā grāmaḥ labdhaḥ iti . tat yaḥ sāraṇyake sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate : ekaśālaḥ grāmaḥ iti . yathā tarhi varṇasamudāyaḥ padam padasamudāyaḥ ṛk ṛksamudāyaḥ sūktam iti ucyate . bhavati ca etat ekasmin api ekavarṇam padam ekapadā ṛk ekarcam sūktam iti . atra api arthena yuktaḥ vyapadeśaḥ . padam nāma arthaḥ sūktam nama arthaḥ . yathā tarhi bahuṣu putreṣu etat upapannam : bhavati ayam me jyeṣṭhaḥ ayam eva me madhyamaḥ ayam eva me kanīyān iti . bhavati ca etat ekasmin api ayam eva me jyeṣṭhaḥ ayam me madhyamaḥ ayam me kanīyān iti . tathā asūtāyām asoṣyamāṇāyām ca bhavati prathamagarbheṇa hatā iti . tathā anetya anājigamiṣuḥ āha idam me prathamam āgamanam iti . ādyantavadbhāvaḥ ca śakyaḥ avaktum . katham . apūrvānuttaralakṣaṇatvāt ādyantayoḥ siddham ekasmin . apūrvalakṣaṇaḥ ādiḥ anuttaralakṣaṇaḥ antaḥ . etat ca ekasmin api bhavati . apūrvānuttaralakṣaṇatvāt etasmāt kāraṇāt ekasmin api ādyantāpadiṣṭani kāryāṇi bhaviṣyanti . na arthaḥ ādyantavadbhāvena . gonardīyaḥ tu āha satyam etat sati tu anyasmin iti . (1.1.21.2) P I.78.3 - 79.10 R I.252 - 254 kāni punaḥ asya yogasya prayojanāni . ādivattve prayojanam pratyayañnidādyudāttatve . pratyayasya ādiḥ udāttaḥ bhavati iti iha eva syāt : kartávyam , taittirī́yaḥ . aupagaváḥ , kāpaṭaváḥ iti atra na syāt . ñniti ādiḥ nityam iti iha eva syāt : áhicumbakāyaniḥ , ā́gniveśyaḥ . gā́rgyaḥ , kṛ́tiḥ iti atra na syāt . valādeḥ ārdhadhātukasya iṭ . valādeḥ ārdhadhātukasya iṭ prayojanam . ārdhadhātukasya iṭ valādeḥ iha eva : syāt kariṣyati hariṣyati . joṣiṣat , manidṣat iti atra na syāt . yasmin vidhiḥ tadāditve . yasmin vidhiḥ tadāditve prayojanam . vakṣyati yasmin vidhiḥ tadādau algrahaṇe iti . tasmin kriyamāṇe aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iha eva syāt : śriyaḥ , bhruvaḥ . śriyau bhruvau iti atra na syāt . ajādyāṭtve . ajādyāṭtve prayojanam . āṭ ajādīnām iha eva syāt : aihiṣṭa , aikṣiṣṭa . ait , adhyaiṣṭa iti atra na syāt . atha antavattve kāni prayojanāni . antavat dvivacanāntapragṛhyatve . antavat dvivacanāntapragṛhyatve prayojanam . īdūdet dvivacanam pragṛhyam iha eva syāt : pacete* iti pacethe* iti . khaṭve* iti māle* iti iti atra na syāt . mit acaḥ antyāt paraḥ . mit acaḥ antyāt paraḥ prayojanam . iha eva syāt : kuṇḍāni vanāni . tāni yāni iti atra na syāt . acaḥ antyādi ṭi . acaḥ antyādi ṭi prayojanam . ṭitaḥ ātmanepadānām ṭeḥ e iti iha eva syāt : kurvāte kurvāthe . kurute kurve iti atra na syāt . alaḥ antyasya . alaḥ antyasya prayojanam . ataḥ dīrghaḥ yañi supi ca iha eva syāt : ghaṭābhyam , paṭābhyām . ābhyām iti atra na syāt . yena vidiḥ tadantatve . yena vidiḥ tadantatve prayojanam . acaḥ yat iha eva syāt : ceyam , jeyam . eyam adhyeyam iti atra na syāt . ādyantavat ekasmin kāryam bhavati iti atra api siddham bhavati . (1.1.22) P I.79.12 - 80.2 R I.255 - 256 ghasañjñāyām nadītare pratiṣedhaḥ . ghasañjñāyām nadītare pratiṣedhaḥ vaktavyaḥ . nadyāḥ taraḥ nadītaraḥ iti . ghasañjñāyām nadītare apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . ghasañjñā kasmāt na bhavati . tarabgrahaṇam hi aupadeśikam . aupadeśikasya tarapaḥ grahaṇam . na ca eṣaḥ upadeśe tarapśabdaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . iha hi vyākaraṇe sarveṣu eva sānubandhakeṣu grahaṇeṣu rūpam āśrīyate : yatra etat rūpam iti . rūpanirgrahaḥ ca na antareṇa laukikam prayogam . tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . kaḥ asau . upadeśaḥ nāma . na ca eṣaḥ upadeśe tarapśabdaḥ . atha vā astu asya ghasañjñā . kaḥ doṣaḥ . ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . samānādhikaraṇeṣu ghādiṣu iti evam tat . yadā tarhi sā eva nadī saḥ eva taraḥ tadā prāpnoti . strīliṅgeṣu eva ghādiṣu iti evam tat . avaśyam ca etat evam vijñeyam . samānādhikaraṇeṣu ghādiṣu iti ucyamāne iha prasajyeta mahiṣī rūpam iva brāhmaṇī rūpam iva . (1.1.23.1) P I.80.4 - 82.9 R I.256 - 263 saṅkhyāsañjñāyām saṅkhyāgrahaṇam . saṅkhyāsañjñāyām saṅkhyāgrahaṇam kartavyam . bahugaṇvatuḍatayaḥ saṅkhyāsañjñāḥ bhavanti . saṅkhyā ca saṅkhyāsañjñā bhavati iti vaktavvyam . kim prayojanam . saṅkhyāsampratyayārtham . ekādikāyāḥ saṅkhyāyāḥ saṅkhyāpradeśeṣu saṅkhyā iti eṣaḥ sampratyayaḥ yathā syāt . nanu ca ekādikā saṅkhyā loke saṅkhyā iti pratītā . tena asyāḥ saṅkhyāpradeśeṣu saṅkhyāsampratyayaḥ bhaviṣyati . evam api kartavyam . itarathā hi asampratyayaḥ akṛtrimatvāt yathā loke . akriyamāṇe hi saṅkhyāgrahaṇe ekādikāyāḥ saṅkhyāyāḥ saṅkhyā iti sampratyayaḥ na syāt . kim kāraṇam . akṛtrimatvāt . bahvādīnām kṛtrimā sañjñā . kṛtrimākṛtrimayoḥ kṛtrime kāryasampratyayaḥ bhavati yathā loke . tat yathā loke gopālakam ānaya kaṭajakam ānaya iti yasya eṣā sañjñā bhavati saḥ ānīyate na yaḥ gāḥ pālayati yaḥ vā kaṭe jātaḥ . yadi tarhi kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati nadīpaurṇamāsyāgrahāyaṇībhyaḥ iti atra api prasajyeta . paurṇamāsyāgrahāyaṇīgrahaṇasāmarthyāt na bhaviṣyati . tadviśeṣebhyaḥ tarhi prāpnoti : gaṅgā yamunā iti . evam tarhi ācāryapravṛttiḥ jñāpayati na tadviśeṣebhyaḥ bhavati iti yat ayam vipāṭśabdam śaratprabhṛtiṣu paṭhati . iha tarhi prāpnoti : nadībhiḥ ca iti . bahuvacananirdeśāt na bhaviṣyati . svarūpavidhiḥ tarhi prāpnoti . bahuvacananirdeśāt eva na bhaviṣyati . evam na ca idam akṛtam bhavati kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ iti na ca kaḥ cit doṣaḥ . uttarārtham ca . uttarārtham ca saṅkhyāgrahaṇam kartavyam . ṣṇāntā ṣaṭ . ṣakāranakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñā yathā syāt . iha mā bhūt : pāmānaḥ , vipruṣaḥ iti . ihārthena tāvat na arthaḥ saṅkhyāgrahaṇena . nanu ca uktam itarathā hi asampratyayaḥ akṛtrimatvāt yathā loke iti . na eṣaḥ doṣaḥ . arthāt prakaraṇāt vā loke kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . arthaḥ vā asya evaṁsaṅjñakena bhavati prakṛtam vā tatra bhavati idam evaṁsaṅjñakena kartavyam iti . ātaḥ ca arthāt prakaraṇāt vā . aṅga hi bhavān grāmyam pāṁsurapādam aprakaraṇajñam āgatam bravītu gopālakam ānaya kaṭajakam ānaya iti . ubhayagatiḥ tasya bhavati sādhīyaḥ vā yaṣṭihastam gamiṣyati . yathā eva tarhi arthāt prakaraṇāt vā loke kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati evam iha api prāpnoti . jānāti hi asau bahvādīnām iyam sañjñā kṛtā iti . na yathā loke tathā vyākaraṇe . ubhayagatiḥ punaḥ iha bhavati . anyatra api na avaśyam iha eva . tat yathā : kartuḥ īpsitatamam karma iti kṛtrimā sañjñā . karmapradeśeṣu ca ubhayagatiḥ bhavati . karmaṇi dvitīyā iti kṛtrimasya grahaṇam kartari karmavyatihāre iti akṛtrimasya . tathā sādhakatamam karaṇam iti kṛtrimā karaṇasañjñā . karaṇapradeśeṣu ca ubhayagatiḥ bhavati . kartṛkaraṇayoḥ tṛtīyā iti kṛtrimasya grahaṇam śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe iti akṛtrimasya . tathā ādhāraḥ adhikaraṇam iti kṛtrimā adhikaraṇasañjñā . adhikaraṇepradeśeṣu ca ubhayagatiḥ bhavati . saptamī adhikaraṇe ca iti kṛtrimasya grahaṇam vipratiṣiddham ca anadhikaraṇavāci iti akṛtrimasya . atha vā na idam sañjñākaraṇam . tadvadatideśaḥ ayam : bahugaṇavatuḍatayaḥ saṅkhyāvat bhavanti iti . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā : eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe : brahmadattavat ayam bhavati iti . evam iha api asaṅkhyām saṅkhyā iti āha . saṅkhyāvat iti gamyate . atha vā ācāryapravṛttiḥ jñāpayati bhavati ekādikāyāḥ saṅkhyāyāḥ saṅkhyāpradeśeṣu saṅkhyāsampratyayaḥ iti yat ayam saṅkhyāyāḥ atiśadantāyāḥ kan iti tiśadantāyāḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . na hi kṛtrimā tyantā śadantā vā saṅkhyā asti . nanu ca iyam asti ḍatiḥ . yat tarhi śadantāyāḥ pratiṣedham śāsti . yat ca api tyantāyāḥ pratiṣedham śāsti . nanu ca uktam ḍatyartham etat syāt iti . arthavadgrahaṇe na anarthakasya iti arthavataḥ tiśabdasya grahaṇam . na ca ḍateḥ tiśabdaḥ arthavān . atha vā mahatī iyam sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yatha vijñāyeta . saṅkhyāyate anayā saṅkhyā iti . ekādikayā ca api saṅkhyāyate . uttarārthena ca api na arthaḥ saṅkhyāgrahaṇena . idam prakṛtam anuvartiṣyate . idam vai sañjñārtham uttaratra ca sañjñiviśeṣaṇārthaḥ . na ca anyārtham prakṛtam anyārtham bhavati . na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati . yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati . tat yathā : śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante . yad api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti . bhavet dravyeṣu etat evam syāt . śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati . atha vā sāpekṣaḥ ayam nirdeśaḥ kriyate na ca anyat kim cit apekṣyam asti . te saṅkhyām eva apekṣiṣyāmahe . (1.1.23.2) P I.82.10 - 83.8 R I.263 - 265 adhyardhagrahaṇam ca samāsakanvidhyartham . adhyardhagrahaṇam ca kartavyam . kim prayojanam . samāsakanvidhyartham . samāsavidhyartham kandvidhyartham ca . samāsavidhyartham tāvat : adhyardhaśūrpam . kanvidhyartham : adhyardhakam . luki ca agrahaṇam . luki ca adhyardhagrahaṇam na kartavyam bhavati : adhyardhapūrvadvigoḥ luk asañjñāyām iti . dvigoḥ iti eva siddham . ardhapūrvapadaḥ ca pūraṇapratyayāntaḥ . ardhapūrvapadaḥ ca pūraṇapratyayāntaḥ saṅkhyāsañjñaḥ bhavati iti vaktavyam . kim prayojanam . samāsakanvidhyartham . samāsavidhyartham kandvidhyartham ca . samāsavidhyartham tāvat : ardhapañcamaśūrpam . kanvidhyartham : ardhapañcamakam . adhikagrahaṇam ca aluki samāsottarapadavṛddhyartham . adhikagrahaṇam ca aluki kartavyam . kim prayojanam . samāsottarapadavṛddhyartham . samāsavṛddhyartham uttaravṛddhyartam ca . samāsavṛddhyartham tāvat : adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . uttarapadavṛddhyartham adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . aluki iti kim artham . adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . bahuvrīhau ca agrahaṇam . bahuvrīhau ca adhikaśabdasya grahaṇam na kartavyam bhavati : saṅkhyayā avyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . saṅkhyā iti eva siddham . bahvādīnām agrahaṇam . bahvādīnām grahaṇam śakyam akartum . kena idānīm saṅkhyāpradeśeṣu saṅkhyasampratyayaḥ bhaviṣyati . jñāpakāt siddham . kim jñāpakam . yat ayam vatoḥ iṭ vā iti saṅkhyāyāḥ vihitasya kanaḥ vatvantāt iṭam śāsti . vatoḥ eva tat jñāpakam syāt . na iti āha . yogāpekṣam jñāpakam . (1.1.24) P I.83.10 - 84.7 R I.265 - 269 ṣaṭsañjñāyām upadeśavacanam . ṣaṭsañjñāyām upadeśagrahaṇam kartavyam . upadeśe ṣakāranakārāntā saṅkhyā ṣaṭsañjñā bhavati iti vaktavyam . kim prayojanam . śatādyaṣṭanoḥ numnuḍartham . śatāni sahasrāṇi . numi kṛte ṣṇāntā ṣaṭ iti ṣaṭsañjñā prāpnoti . upadeśagrahaṇāt na bhavati . aṣṭānām iti atra ātve kṛte ṣaṭsañjñā na prāpnoti . upadeśagrahaṇāt bhavati . uktam vā . kim uktam . iha tāvat śatāni sahasrāṇi iti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . aṣṭanaḥ api uktam . kim uktam . aṣṭanaḥ dīrghagrahaṇam ṣaṭsañjñājñāpakam ākārāntasya nuḍartham iti . atha vā ākāraḥ api atra nirdiśyate . ṣakārāntā nakārāntā ākārāntā ca saṅkhyā ṣaṭsañjñā bhavati iti . iha api tarhi prāpnoti : sadhamā́dhaḥ dyumnáḥ ékāḥ tā́ḥ ékāḥ iti . na eṣaḥ doṣaḥ . ekaśabdaḥ ayam bahvarthaḥ . asti eva saṅkhyāpadam . tat yathā : ekaḥ , dvau , bahavaḥ iti . asti asahāyavācī . tat yathā : ekāgnayaḥ , ekahalāni , ekākibhiḥ kṣudrakaiḥ jitam iti . asahāyaiḥ iti arthaḥ . asti anyārthe vartate . tat yathā : prajā́m ékā rakṣati ū́rjam ékā iti . anyā iti arthaḥ . sadhamā́daḥ dyumnáḥ ékāḥ tā́ḥ . anyāḥ iti arthaḥ . tat yaḥ anyārthe vartate tasya eṣaḥ prayogaḥ . iha tarhi prāpnoti : dvā́bhyām iṣṭáye viṁśatyā́ ca iti . evam tarhi saptame yogavibhāgaḥ kariṣyate . aṣṭābhyaḥ auś . tataḥ ṣaḍbhyaḥ : ṣaḍbhyaḥ ca yat uktam aṣṭābhyaḥ api tat bhavati . tataḥ luk : luk ca bhavati ṣaḍbhyaḥ iti . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . aṣṭanaḥ ā vibhaktau . tataḥ rāyaḥ : rāyaḥ ca vibhaktau ākārādeśaḥ bhavati . hali iti ubhayoḥ śeṣaḥ . yadi evam priyāṣṭau priyāṣṭāḥ iti na sidhyati priyāṣṭānau priyāṣṭānaḥ iti ca prāpnoti . yathālakṣaṇam aprayukte . (1.1.25) P I.84.9 - 12 R I.269 idam ḍatigrahaṇam dviḥ kriyate saṅkhyāsañjñāyām ṣaṭsañjñāyām ca . ekam śakyam akartum . katham . yadi tāvat saṅkhyāsañjñāyām kriyate ṣaṭsañjñāyām na kariṣyate . katham . ṣṇāntā ṣaṭ iti atra ḍati iti anuvartiṣyate . atha ṣaṭsañjñāyām kriyate saṅkhyāsañjñāyām na kariṣyate . ḍati ca iti atra saṅkhyāsañjñā anuvartiṣyate . (1.1.26) P I.84.14 - 85.17 R I.270 - 272 niṣṭhāsañjñāyām samānaśabdapratiṣedhaḥ . niṣṭhāsañjñāyām samānaśabdānām pratiṣedhaḥ kartavyaḥ . lotaḥ gartaḥ iti . niṣṭhāsañjñāyām samānaśabdāpratiṣedhaḥ . niṣṭhāsañjñāyām samānaśabdapratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . niṣṭhāsañjñā kasmāt na bhavati . anubandhaḥ anyatvakaraḥ . anubandhaḥ kriyate . saḥ anyatvam kariṣyati . anubandhaḥ anyatvakaraḥ iti cet na lopāt . anubandhaḥ anyatvakaraḥ iti cet tat na . kim kāraṇam . lopāt . lupyate atra anubandhaḥ . lupte atra anubandhe na anyatvam bhaviṣyati . tat yathā : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke naṣṭam tat gṛham bhavati . evam iha api lupte anubandhe naṣṭaḥ pratyayaḥ bhavati . yadi api lupyate jānāti tu asau sānubandhakasya iyam sañjñā kṛtā iti . tat yathā itaratra api : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti . siddhaviparyāsaḥ ca . siddhaḥ ca viparyāsaḥ . yadi api jānāti sandehaḥ tasya bhavati : ayam saḥ taśabdaḥ lotaḥ gartaḥ iti ayam saḥ taśabdaḥ lūnaḥ gīrṇaḥ iti . tat yathā itaratra api : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti . sandehaḥ tu tasya bhavati : idam tat gṛham idam tat gṛham iti . evam tarhi . kārakakālaviśeṣāt siddham . kārakakālaviśeṣau upādeyau . bhūte yaḥ taśabdaḥ kartari karmaṇi bhāve ca iti . tat yathā itaratra api . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ adhruveṇa nimittena dhruvam nimittam upādatte vedikām puṇḍarīkam vā . evam api prākīrṣṭa iti atra prāpnoti . luṅi sijādidarśanāt . luṅi sijādidarśanāt na bhaviṣyati . yatra tarhi sijādayaḥ na dṛśyante prābhitta iti . dṛśyante atra api sijādayaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . yathā eva ayam anupadiṣṭān kārakakālaviśeṣān avagacchati evam etat api avagantum arhati : yatra sijādayaḥ na iti . (1.1.27.1) P I.86.2 - 8 R I.273 - 274 sarvādīni iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . sarvaśabdaḥ ādiḥ yeṣām tāni imāni iti . yadi evam sarvaśabdasya sarvanāmasañjñā na prāpnoti . kim kāraṇam . anyapadārthatvāt bahuvrīheḥ . bahuvrīhiḥ ayam anyapadārthe vartate . tena yat anyat sarvaśabdāt tasya sarvanāmasñjñā prāpnoti . tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ bhavanti sa ānīyate na gāvaḥ . na eṣaḥ doṣaḥ . bhavati bahuvrīhau tadguṇasaṁvijñānam api . tat yathā : citravāsam ānaya . lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti . tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . (1.1.27.2) P I.86.9 - 87.6 R I.274 - 277 iha sarvanāmāni iti pūrvapadāt sañjñāyām agaḥ iti ṇatvam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ . sarvanāmasañjñāyām nipātanāt ṇatvam na bhaviṣyati . kim etat nipātanam nāma . atha kaḥ pratiṣedhaḥ nāma . aviśeṣeṇa kim cit uktvā viśeṣeṇa na iti ucyate . tatra vyaktam ācāryasya abhiprāyaḥ gamyate : idam na bhavati iti . nipātanam api evañjātīyakam eva . aviśeṣeṇa ṇatvam uktvā viśeṣeṇa nipātanam kriyate . tatra vyaktam ācāryasya abhiprāyaḥ gamyate : idam na bhavati iti . nanu ca nipātanāt ca aṇatvam syāt yathāprāptam ca ṇatvam . kim anye api evam vidhayaḥ bhavanti . iha ikaḥ yaṇ aci iti vacanāt ca yaṇ syāt yathāprāptaḥ ca ik śrūyeta . na eṣaḥ doṣaḥ . asti atra viśeṣaḥ . ṣaṣṭhyā atra nirdeśaḥ kriyate . ṣaṣṭhī ca punaḥ sthāninam nivartayati . iha tarhi : kartari śap divādibhyaḥ śyan iti vacanāt ca śyan syāt yathāprāptaḥ ca śap śrūyeta . na eṣaḥ doṣaḥ . śabādeśāḥ śyanādayaḥ kariṣyante . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : tasmāt iti uttarasya . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . iha tarhi : avyayasarvanāmnām akac prāk ṭeḥ iti . vacanāt ca akac syāt yathāprāptaḥ ca kaḥ śrūyeta . na eṣaḥ doṣaḥ . na aprāpte hi ke akac ārabhyate . saḥ bādhakaḥ bhaviṣyati . nipātanam api evañjātīyakam eva . na aprāpte ṇatve nipātanam ārabhyate . tat bādhakam bhaviṣyati . yadi tarhi nipātanāni api evañjātīyakāni bhavanti samaḥ tate doṣaḥ bhavati . iha anye vaiyākaraṇāḥ samaḥ tate vibhāṣā lopam ārabhante : samaḥ hi tatayoḥ vā iti . satatam , santatam , sahitam , saṁhitam iti . iha punaḥ bhavān nipātanāt ca malopam icchati aparasparāḥ kriyāsātatye iti yathāprāptam ca alopam santatam iti . etat na sidhyati . kartavyaḥ atra yatnaḥ . bādhakāni eva hi nipātanāni bhavanti . (1.1.27.3) P I.87.7 - 89.3 R I.278 - 285 sañjñopasarjanapratiṣedhaḥ . sañjñopasarjanībhūtānām sarvādīnām pratiṣedhaḥ vaktavyaḥ . sarvaḥ nāma kaḥ cit . tasmai sarvāya dehi . atisarvāya dehi . saḥ katham kartavyaḥ . pāṭhāt paryudāsaḥ paṭhitānām sañjñākaraṇam . pāṭhāt eva paryudāsaḥ kartavyaḥ . śuddhānām paṭhitānām sañjñā kartavyā . sarvādīni sarvanāmasañjñāni bhavanti . sañjñopasarjanībhūtāni na sarvādīni . kim aviśeṣeṇa . na iti āha . viśeṣeṇa ca . kim prayojanam . sarvādyānantaryakāryārtham . sarvādīnām ānantaryeṇa yat ucyate kāryam tat api sañjñopasarjanībhūtānām mā bhūt iti . kim prayojanam . prayojanam ḍatarādīnām adbhāve . ḍatarādīnām adbhāve prayojanam . atikrāntam idam bṛāhmaṇakulam katarat , atikataram brāhmaṇakulam iti . tyadādividhau ca . tyadādividhau ca prayojanam . atikrāntaḥ ayam brāhmaṇaḥ tam atitat brāhmaṇaḥ iti . sañjāpratiṣedhaḥ tāvat na vaktavyaḥ . upariṣṭāt yogavibhāgaḥ kariṣyate . pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām . tataḥ asañjñāyām iti . sarvādīni iti evam yāni anukrāntāni asañjñāyām tāni draṣṭavyāni . upasarjanapratiṣedhaḥ ca na kartavyaḥ . anupasarjanāt iti eṣaḥ yogaḥ pratyākhyāyate . tam evam abhisambhantsyāmaḥ : anupasarjana* a* at iti . kim idam a* at iti . akārātkārau śiṣyamāṇau anupasarjanasya draṣṭavyau . yadi evam atiyuṣmat atyasmat iti na sidhyati . praśliṣṭanirdeśaḥ ayam : anupasarjana* a* a* at iti . akārāntāt akārātkārau śiṣyamāṇau anupasarjanasya draṣṭavyau . atha vā aṅgādhikāre yat ucyate gṛhyamāṇavibhakteḥ tat bhavati . yadi evam paramapañca paramasapta ṣaḍbhyaḥ luk iti luk na prāpnoti . na eṣaḥ doṣaḥ . ṣaṭpradhānaḥ eṣaḥ samāsaḥ . iha tarhi priyasakthnā brāhmaṇena anaṅ na prāpnoti . saptamīnirdiṣṭe yat ucyate prakṛtavibhaktau tat bhavati . yadi evam atitat , atitadau , atitadaḥ iti atvam prāpnoti . tat ca api vaktavyam . na vaktavyam . iha tāvat adḍ ḍatarādibhyaḥ pañcabhyaḥ iti pañcamī aṅgasya iti ṣaṣṭhī . tatra aśakyam vivibhaktitvāt ḍatarādibhyaḥ iti pañcamyā aṅgam viśeṣayitum . tatra kim anyat śakyam viśeṣayitum anyat ataḥ vihitāt pratyayāt . ḍatarādibhyaḥ yaḥ vihitaḥ iti . iha idānīm asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti tyadādīnām aḥ bhavati iti asthyādīnām iti eṣā ṣaṣṭhī aṅgasya iti api tyadādīnām iti api ṣaṣṭhī aṅgasya iti api . tatra kāmacāraḥ : gṛhyamāṇena vā vibhaktim viśeṣayitum aṅgena vā . yāvatā kāmacāraḥ iha tāvat asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti aṅgena vibhaktim viśeṣayiṣyāmaḥ asthyādibhiḥ anaṅam : aṅgasya vibhaktau anaṅ bhavati asthyādīnām iti . iha idānīm tyadādīnām aḥ bhavati iti gṛhyamāṇena vibhaktim viśeṣayiṣyāmaḥ aṅgena akāram : tyadādīnām vibhaktau aḥ bhavati aṅgasya iti . yadi evam atisaḥ : atvam na prāpnoti . na eṣaḥ doṣaḥ . tyadādipradhānaḥ eṣaḥ samāsaḥ . atha vā na idam sañjñākaraṇam . pāṭhaviśeṣaṇam idam : sarveṣām yāni nāmāni tāni sarvādīni . sañjñopasarjane ca viśeṣe avatiṣṭhete . yadi evam sañjñāśrayam yat kāryam tat na sidhyati : sarvanāmnaḥ smai , āmi sarvanāmnaḥ suṭ iti . anvarthagrahaṇam tatra vijñāsyate : sarveṣām yat nāma tat sarvanāma . sarvanāmnaḥ uttarasya ṅeḥ smai bhavati . sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati . yadi evam sakalam , kṛtsnam , jagat iti atra api prāpnoti . eteṣām ca api śabdānām ekaikasya saḥ saḥ viṣayaḥ . tasmin tasmin viṣaye yaḥ yaḥ śabdaḥ vartate tasya tasya tasmin tasmin vartamānasya sarvanāmakāryam prāpnoti . evam tarhi ubhayam anena kriyate . pāṭhaḥ ca eva viśeṣyate sañjñā ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam : sarvādīni ca sarvādīni ca sarvādīni . sarvanāmāni ca sarvanāmāni ca sarvanāmāni . sarvādīni sarvanānasañjñāni bhavanti . sarveṣām yāni ca nāmāni tāni sarvādīni . sañjñopasarjane ca viśeṣe avatiṣṭhete . atha vā mahatī iyam sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta . sarvādīni sarvanānasañjñāni bhavanti sarveṣām nāmāni iti ca ataḥ sarvanāmāni . sañjñopasarjane ca viśeṣe avatiṣṭhete . (1.1.27.4) P I.89.4 - 90.3 R I.286 - 289 atha ubhasya sarvanāmatve kaḥ arthaḥ . ubhasya sarvanāmatve akajarthaḥ . ubhasya sarvanāmatve akajarthaḥ pāṭhaḥ kriyate : ubhakau . kim ucyate akajarthaḥ iti na punaḥ anyāni api sarvanāmakāryāṇi . anyābhāvaḥ dvivacanaṭābviṣayatvāt . anyeṣām sarvanāmkāryāṇām abhāvaḥ . kim kāraṇam . dvivacanaṭābviṣayatvāt . ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ . anyāni ca sarvanāmakāryāṇi ekavacanabahuvacaneṣu ucyante . yadā punaḥ ayam ubhaśabdaḥ dvivacanaṭābviṣayaḥ kaḥ idānīm asya anyatra bhavati . ubhayaḥ anyatra . ubhayaśabdaḥ asya anyatra bahvati . ubhaye devamanuṣyāḥ , ubhayaḥ maṇiḥ iti . kim ca syāt yadi atra akac na syāt . kaḥ prasajyeta . kaḥ ca idānīm kākacoḥ viśeṣaḥ . ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ iti uktam . tatra akaci sati akacaḥ tanmadhyapatitatvāt śakyate etat vaktum : dvivacanaparaḥ ayam iti . ke punaḥ sati na ayam dvivacanaparaḥ syāt . tatra dvivacanaparatā vaktavyā . yathā eva tarhi ke sati na ayam dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ syāt . tatra api dvivacanaparatā vaktavyā . avacanāt api tatparavijñānam . antareṇa api vacanam āpi dvivacanaparaḥ ayam bhaviṣyati . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . ekādeśe kṛte dvivacanaparaḥ ayam antādivadbhāvena . avacanāt āpi tatparavijñānam iti cet ke api tulyam . avacanāt āpi tatparavijñānam iti cet ke api antareṇa vacanam dvivacanaparaḥ bhaviṣyati . katham . svārthikāḥ pratyayāḥ prakṛtitaḥ aviśiṣṭāḥ bhavanti iti prakṛtigrahaṇena svārthikānām api grahaṇam bhavati . atha bhavataḥ sarvanāmatve kāni projanāni . bhavataḥ akaccheṣātvāni . bhavataḥ akaccheṣātvāni prayojanāni . akac : bhavakān . śeṣaḥ : saḥ ca bhavān ca bhavantau . ātvam : bhavādṛk iti . kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . udāharaṇamātram iti āha . tṛtīyādayaḥ api hi iṣyante . sarvanāmnaḥ tṛtīyā ca : bhavatā hetunā , bhavataḥ hetoḥ iti . (1.1.28) P I.90.5 - 26 R I.289 - 291 diggrahaṇam kimartham . na bahuvrīhau iti pratiṣedham vakṣyati . tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti . diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . digupadiṣṭe vibhāṣā anyatra pratiṣedhaḥ . atha samāsagrahaṇam kimartham . samāsaḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt . bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : dakṣiṇadakṣiṇasyai dehi iti . atha bahuvrīhigrahaṇam kimartham . dvandve mā bhūt dakṣiṇottarapūrvāṇām iti . na etat asti prayojanam . dvandve ca iti pratiṣedhaḥ bhaviṣyati . na aprāpte pratiṣedhe iyam paribhāṣā ārabhyate . sā yathā eva bahuvrīhau iti etam pratiṣedham bādhate evam dvandve ca iti etam api bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati . na ca aprāpte na bahuvrīhau iti etasmin pratiṣedhe iyam paribhāṣā ārabhyate . dvandve ca iti etasmin punaḥ prāpte ca aprāpte ca . atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam iyam vibhāṣā na bahuvrīhau iti etam pratiṣedham bādhiṣyate dvandve ca iti etam pratiṣedham na bādhiṣyate . atha vā idam tāvat ayam praṣṭavyaḥ . iha kasmāt na bhavati : yā pūrvā sā uttarā asya unmugdhasya saḥ ayam pūrvottaraḥ unmugdhaḥ , tasmai pūrvottarāya dehi . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . yadi evam na arthaḥ bahuvrīhigrahaṇena . dvandve kasmāt na bhavati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . uttarārtham tarhi bahuvrīhigrahaṇam kartavyam . na kartavyam . kriyate tatra eva bahuvrīhau iti . dvitīyam kartavyam . bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt . bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : ekaikasmai dehi . etat api na asti prayojanam . samāse iti vartate . tena bahuvrīhim viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ iti . idam tarhi prayojanam . avayavabhūtasya api bahuvrīheḥ pratiṣedhaḥ yathā syāt . iha mā bhūt vastram antaram eṣām te ime vastrāntarāḥ vasanam antaram eṣām te ime vasanāntarāḥ vastrāntarāḥ ca vasanāntarāḥ ca vastrāntaravasanāntarāḥ . (1.1.29.1) 91.2- 21 R I.291 - 293 kim udāharaṇam . priyaviśvāya . na etat asti prayojanam . sarvādyantasya bahuvrīheḥ pratiṣedhena bhavitavyam . vakṣyati ca etat : bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam iti . tatra viśvapriyāya iti bhavitavyam . idam tarhi : dvyanyāya tryanyāya . nanu ca atra api sarvanāmnaḥ eva pūrvanipātena bhavitavyam . na eṣaḥ doṣaḥ . vakṣyati etat : saṅkhyāsarvanāmnoḥ yaḥ bahuvrīhiḥ paratvāt tatra saṅkhyāyāḥ pūrvanipātaḥ bhavati iti . idam ca api udāharaṇam priyaviśvāya . nanu ca uktam viśvapriyāya iti bhavitavyam iti . vakṣyati etat : vā priyasya iti . na khalu api avaśyam sarvādyantasya eva bahuvrīheḥ pratiṣedhena bhavitavyam . kim tarhi . asarvādyantasya api bhavitavyam . kim prayojanam . akac mā bhūt . kim ca syāt yadi akac syāt . kaḥ na syāt . kaḥ ca idānīm kākacoḥ viśeṣaḥ . vyañjanānteṣu viśeṣaḥ . ahakam pitā asya makatpitṛkaḥ , tvakam pitā asya tvakatpitṛkaḥ iti prāpnoti , matkapitṛkaḥ tvatkapitṛkaḥ iti ca iṣyate . katham punaḥ icchatā api bhavatā bahiraṅgena pratiṣedhena antaraṅgaḥ vidhiḥ śakhyaḥ bādhitum . antaraṅgān api vidhīn bahiraṅgaḥ vidhiḥ bādhate gomatpriyaḥ iti yathā . kriyate tatra yatnaḥ : pratyayottarapadayoḥ ca iti . nanu ca iha api kriyate : na bahuvrīhau iti . asti anyat etasya vacane prayojanam . kim . priyaviśvāya . upasarjanapratiṣedhena api etat siddham . ayam khalu api bahuvrīhiḥ asti eva prāthamakalpikaḥ yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . asti tādarthyāt tācchabdyam : bahuvrīhyarthāni padāni bahuvrīhiḥ iti . tat yat tādarthyāt tācchabdyam tasya idam grahaṇam . gonardīyaḥ āha akacsvarau tu kartavyau pratyaṅgam muktasaṁśayau . tvakatpitṛkaḥ makatpitṛkaḥ iti eva bhavitavyam iti . (1.1.29.2) P I.91.22 - 92.5 R I.293 - 294 pratiṣedhe bhūtapūrvasya upasaṅkhyānam . pratiṣedhe bhūtapūrvasya upasaṅkhyānam kartavyam . āḍhyaḥ bhūtapūrvaḥ āḍhyapūrvaḥ , āḍhyapūrvāya dehi iti . pratiṣedhe bhūtapūrvasya upasaṅkhyānānarthakyam pūrvādīnām vyavasthāyām iti vacanāt . pratiṣedhe bhūtapūrvasya upasaṅkhyānam narthakam . kim kāraṇam . pūrvādīnām vyavasthāyām iti vacanāt . pūrvādīnām vyavasthāyām sarvanāmasñjñā ucyate . na ca atra vyavasthā gamyate . (1.1.30) P I.92.7 - 14 R I.294 samāse iti vartamāne punaḥ samāsagrahaṇam kimartham . ayam tṛtīyāsamāsaḥ asti eva prāthamakalpikaḥ yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . asti tādarthyāt tācchabdyam : tṛtīyāsamāsārthāni padāni tṛtīyāsamāsaḥ iti . tat yat tādarthyāt tācchabdyam tasya idam grahaṇam . atha vā samase iti vartamāne punaḥ samāsagrahaṇasya etat prayojanam : yogāṅgam yathā upajāyeta . sati yogāṅge yogavibhāgaḥ kariṣyate . tṛtīyā . tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti . māsapūrvāya dehi saṁvatsarapūrvāya dehi . tataḥ asamāse . asamāse ca tṛtīyāyāḥ sarvādīni sarvanāmasañjñāni na bhavanti . māsena pūrvāya iti . (1.1.32) P I.92.16 R I.295 jasaḥ kāryam prati vibhāṣā , akac hi na bhavati . (1.1.34) P I.92.19 - 93.6 R I.295 - 297 avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam gaṇe paṭhitatvāt . avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam . kim kāraṇam . gaṇe paṭhitatvāt . gaṇe hi etāni paṭhyante . katham punaḥ jñāyate saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti . tāni hi pūrvādīni imāni avarādīni . imāni api pūrvādīni . evam tarhi ācāryapravṛttiḥ jñāpayati saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti yat ayam pūrvādibhyaḥ navabhyaḥ vā iti navagrahaṇam karoti . nava eva pūrvādīni . idam tarhi prayojanam : vyavasthāyām asañjñāyām iti vakṣyāmi iti . etat api na asti prayojanam . evaṁviśiṣṭāni eva etāni gaṇe paṭhyante . idam tarhi prayojanam dvyādiparyudāsena paryudāsaḥ mā bhūt iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati na eṣām dvyādiparyudāsena paryudāsaḥ bhavati iti yat ayam pūrvatra asiddham iti nipātanam karoti . vārttikakāraḥ ca paṭhati : jaśbhāvāt iti cet uttaratra abhāvāt apavādaprasaṅgaḥ iti . idam tarhi prayojanam jasi vibhāṣām vakṣyāmi iti . (1.1.35) P I.93.8 - 9 R I.297 - 298 ākhyāgrahaṇam kimartham . jñātidhanaparyāyavācī yaḥ svaśabdaḥ tasya yathā syāt . iha mā bhūt : sve putrāḥ svāḥ putrāḥ sve gāvaḥ svāḥ gāvaḥ . (1.1.36.1) P I.93.11 - 17 R I.298 - 299 upasaṁvyānagrahaṇam anarthakam bahiryogeṇa kṛtatvāt . upasaṁvyānagrahaṇam anarthakam . kim kāraṇam . bahiryogeṇa kṛtatvāt . bahiryoge iti eva siddham . na vā śāṭakayugādyartham . na vā anarthakam . kim kāraṇam . śāṭakayugādyartham . śāṭakayugādyartham tarhi idam vaktavyam yatra etat na jñāyate kim antarīyam kim uttarīyam iti . atra api yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati nirjñātam tasya bhavati idam antarīyam idam uttarīyam iti . (1.1.36.2) P I.93.18 - 23 R I.299 apuri iti vaktavyam . iha mā bhūt : antarāyām puri vasati iti . vāprakaraṇe tīyasya ṅitsu upasaṅkhyānam . vāprakaraṇe tīyasya ṅitsu upasaṅkhyānam kartavyam : dvitīyāyai dvitīyasyai tṛtīyāyai tṛtīyasyai . vibhāṣā dvitīyātṛtīyābhyām iti etat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . upasaṅkhyānam eva atra jyāyaḥ . idam api siddham bhavati : dvitīyāya dvitīyasmai tṛtīyāya tṛtīyasmai . (1.1.37) P I.94.2 - 8 R I.299 - 300 kimartham pṛthak grahaṇam svarādīnām kriyate na cādiṣu eva paṭhyeran . cādīnām vai asattvavacanānām nipātasañjñā svarādīnām punaḥ sattvavacanānām asattvavacanānām ca . atha kimartham ubhe sañjñe kriyete na nipātsañjñā eva syāt . na evam śakyam . nipātaḥ ekāc anāṅ iti pragṛhyasañjñā uktā . sā svarādīnām api ekācām prasajyeta . evam tarhi avyayasañjñā eva astu . tat ca aśakyam . vakṣyati etat : avyaye nañkunipātānām iti . tat garīyasā nyāsena parigaṇanam kartavyam syāt . tasmāt pṛthak grahaṇam kartavyam ubhe ca sañjñe kartavye . (1.1.38.1) P I.94.10 - 19 R I.300 - 301 asarvavibhaktau avibhaktinimittasya upasaṅkhyānam . asarvavibhaktau avibhaktinimittasya upasaṅkhyānam kartavyam : nānā vinā . kim punaḥ kāraṇam na sidhyati . sarvavibhaktiḥ hi aviśeṣāt . sarvavibhaktiḥ hi eṣaḥ bhavati . kim kāraṇam . aviśeṣāt . aviśeṣeṇa vihitatvāt . tralādīnām ca upasaṅkhyānam . tralādīnām ca upasaṅkhyānam kartavyam . tatra yatra tataḥ yataḥ . nanu ca viśeṣeṇa ete vidhīyante : pañcamyāḥ tasil saptamyāḥ tral iti . vakṣyati etat : itarābhyaḥ api dṛśyante iti . (1.1.38.2) P I.94.18 - 95.11 R I.302 - 303 yadi punaḥ avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti ucyeta . avibhaktau itaretarāśrayatvāt aprasiddhiḥ . avibhaktau itaretarāśrayatvāt aprasiddhiḥ sañjñāyāḥ . kā itaretarāśrayatā . sati avibhaktitve sañjñayā bhavitavyam sañjñayā ca avibhaktitvam bhāvyate . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . aliṅgam asaṅkhyam iti vā . atha vā aliṅgam asaṅkhyam avyayam iti vaktavyam . evam api itaretarāśrayam eva bhavati . kā itaretarāśrayatā . sati aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca aliṅgāsaṅkhyatvam bhāvyate . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . na idam vācanikam aliṅgatā asaṅkhyatā ca . kim tarhi . svābhāvikam etat . tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . tatra kim asmābhiḥ kartum śakyam . svābhāvikam etat . tat tarhi vaktavyam aliṅgam asaṅkhyam iti . na vaktavyam . siddham tu pāṭhāt . pāṭhāt vā siddham etat . katham pāṭhaḥ kartavyaḥ . tasilādayaḥ prāk pāsapaḥ , śasprabhṛtayaḥ prāk samāsāntebhyaḥ , māntaḥ , kṛtvorthaḥ , tasivatī , nānāñau iti . (1.1.38.3) P I.95.12 - 22 R I.303 - 304 atha vā punaḥ astu avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti eva . nanu ca uktam avibhaktau itaretarāśrayatvāt aprasiddhiḥ iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . yadi api vaiyākaraṇāḥ vibhaktilopam ārabhamāṇāḥ avibhaktikān śabdāñ prayuñjate ye tu ete vaiyākaraṇebhyaḥ anye manuṣyāḥ katham te avibhaktikān śabdān prayuñjate iti . abhijñāḥ ca punaḥ laukikāḥ ekatvādīnām arthānām . ātaḥ ca abhijñāḥ : anyena hi vasnena ekam gām krīṇanti , anyena dvau , anyena trīn . abhijñāḥ ca na ca prayuñjate . tat etat evam sandṛśyatām : artharūpam etat evañjātīyakam yena atra vibhaktiḥ na bhavati iti . tat ca api etat evam anugamyamānam dṛśyatām : kim cit avyayam vibhaktyarthapradhānam kim cit kriyāpradhānam . uccaiḥ , nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam . taddhitaḥ ca api kaḥ cit vibhaktyarthapradhānaḥ kaḥ cit kriyāpradhānaḥ . tatra yatra iti vibhaktyarthapradhānaḥ , nānā vina iti kriyāpradhānaḥ . na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti . (1.1.38.4) P I.95.23 - 96.5 R I.304 - 307 atha api asarvavibhaktiḥ iti ucyate evam api na doṣaḥ . katham . idam ca api adyatve atibahu kriyate : ekasmin ekavacanam , dvayoḥ dvivacanam , bahuṣu bahuvacanam iti . katham tarhi . ekavacanam utsargaḥ kariṣyate . tasya dvibahvoḥ arthayoḥ dvivacanabahuvacane bādhake bhaviṣyataḥ . na ca api evam vigrahaḥ kariṣyate : na sarvāḥ asarvāḥ , asarvāḥ vibhaktayaḥ asmāt iti . katham tarhi . na sarvā asarvā , asarvā vibhaktiḥ asmāt iti . trikam punaḥ vibhaktisañjñam . evam gate kṛti api tulyam etat māntasya kāryam grahaṇam na tatra . tataḥ pare ca abhimatāḥ kāryāḥ trayaḥ kṛdarthāḥ grahaṇena yogāḥ . kṛttaddhitānām grahaṇam tu kāryam saṅkhyāviśeṣam hi abhiniśritāḥ ye . teṣām pratiṣedhaḥ bhavati iti vaktavyam . iha mā bhūt : ekaḥ , dvau , bahavaḥ iti . tasmāt svarādigrahaṇam ca kāryam kṛttaddhitānām ca pāṭhe . (1.1.38.5) P I.96.6 - 17 R I.307 - 308 pāṭhena iyam avyayasañjñā kriyate . sā iha na prāpnoti : paramoccaiḥ , paramanīcaiḥ iti . tadantavidhinā bhaviṣyati . iha api tarhi prāpnoti : atyuccaiḥ atyuccaisau atyuccaisaḥ iti . upasarjanasya na iti pratiṣedhaḥ bhaviṣyati . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . sarvanāmasañjñāyām prakṛtaḥ pratiṣedhaḥ iha anuvartiṣyate . saḥ vai tatra pratyākhyāyate . yathā saḥ tatra pratyākhyāyate iha api tathā śakyaḥ pratyākhyātum . katham saḥ tatra pratyākhyāyate . mahatī iyam sañjñā kriyate . iyam api ca mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : na vyeti iti avyayam iti . kva punaḥ na vyeti . strīpuṁnapuṁsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca . etān arthān ke cit viyanti ke cit na viyanti . ye na viyanti tad avyayam . sadṛśam triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yat na vyeti tat avyayam . (1.1.39.1) P I.96.19 - 97.2 R I.308 - 310 katham idam vijñāyate : kṛt yaḥ māntaḥ iti āhosvit kṛdantam yat māntam iti . kim ca ataḥ . yadi vijñāyate kṛt yaḥ māntaḥ iti kārayām cakāra hārayām cakāra iti atra na prāpnoti . atha vijñāyate kṛdantam yat māntam iti pratāmau pratāmaḥ iti atra api prāpnoti . yathā icchasi tathā astu . astu tāvat kṛt yaḥ māntaḥ iti . katham kārayām cakāra hārayām cakāra iti . kim punaḥ atra avyayasañjñayā prārthyate . avyayāt iti luk yathā syāt . mā bhūt evam . āmaḥ iti evam bhaviṣyati . na sidhyati . ligrahaṇam tatra anuvartate . ligrahaṇam nivartiṣyate . yadi nivartate pratyayamātrasya luk prāpnoti . iṣyate ca pratyayamātrasya . ātaḥ ca iṣyate . evam hi āha : kṛñ ca anuprayujyate liṭi iti . yadi ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati . atha vā punaḥ astu kṛdantam yat māntam iti . katham pratāmau pratāmaḥ iti . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena avyayasañjñā bhavati iti yat ayam praśānśabdam svarādiṣu paṭhati . (1.1.39.2) P I.97.3 - 100.4 R I.310 - 318 kṛt mejantaḥ ca anikārokāraprakṛtiḥ . kṛt mejantaḥ ca anikārokāraprakṛtiḥ iti vaktavyam . iha mā bhūt : ādhaye , ādheḥ , cikīrṣave , cikīrṣoḥ iti . ananyaprakṛtiḥ iti vā . atha vā ananyaprakṛtiḥ kṛt avyayasañjñaḥ bhavati iti vaktavyam . kim punaḥ atra jyāyaḥ . ananyaprakṛtivacanam eva jyāyaḥ . idam api siddham bhavati : kumbhakārebhyaḥ , nagarakārebhyaḥ iti . tat tarhi vaktavyam . na vā sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya . na vā vaktavyam . kim kāraṇam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta ananyaprakṛtiḥ iti vā ucyeta . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . kāni punaḥ tāni . prayojanam hrasvatam tugvidheḥ grāmaṇikulam . grāmaṇikulam , senānikulam iti atra hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . na etat asti prayojanam . bahiraṅgam hrasvatvam . antaraṅgaḥ tuk . asiddham bahiraṅgam antaraṅge . nalopaḥ vṛtrahabhiḥ . vṛtrhabhiḥ , bhrūṇhabhiḥ iti atra nalope kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . asiddhaḥ nalopaḥ . tasya asiddhatvāt na bhaviṣyati . udupadhatvam akittvasya nikucite . udupadhatvam akittvasya animittam . kva . nikucite . nikucitaḥ iti atra nalope kṛte udupadhāt bhāvādikarmaṇoḥ anyatarasyām iti akittvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . astu atra akittvam . na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati . nābhāvaḥ yañi dīrghatvasya amunā . nābhāvaḥ yañi dīrghatvasya asnimittam . kva . amunā . nābhāve kṛte ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . vakṣyati etat : na mu ṭādeśe iti . āttvam kittvasya upādāsta . āttvam kittvasya animittam . kva . upādāsta asya svaraḥ śikṣakasya iti . āttve kṛte sthāghvoḥ it ca iti ittvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . uktam etat : dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve iti . tisṛcatasṛtvam ṅībvidheḥ . tisṛcatasṛtvam ṅībvidheḥ animittam . tisraḥ tiṣṭhanti catasraḥ tiṣṭhanti . tisṛcatasṛbhāve kṛte ṛnnebhyaḥ ṅīp iti ṅīp prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati na tisṛcatasṛbhāve kṛte ṅīp bhavati iti yat ayam na tisṛcatasṛ iti nāmi dīrghatvapratiṣedham śāsti . imāni tarhi prayojanāni : śatāni sahasrāṇi . numi kṛte ṣṇāntā ṣaṭ it ṣaṭsañjñā prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . śakaṭau paddhatau . attve kṛte ataḥ iti ṭāp prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . iyeṣa , uvoṣa . guṇe kṛte ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . tasya doṣaḥ varṇāśrayaḥ pratyayaḥ varṇavicālasya . tasya etasya lakṣaṇasya doṣaḥ varṇāśrayaḥ pratyayaḥ varṇavicālasya animittam syāt . kva . ata iñ : dākṣiḥ , plākṣiḥ . na pratyayaḥ sannipātalakṣaṇaḥ . aṅgasañjñā tarhi animittam syāt . āttvam pugvidheḥ krāpayati . āttvam pugvidheḥ animittam syāt . kva . krāpayati iti . pug hrasvatvasya adīdapat . puk hrasvatvasya animittam syāt . kva . adīdapat iti . tyadādyakāraḥ ṭābvidheḥ . tyadādyakāraḥ ṭābvidheḥ animittam syāt . kva . yā sā . iḍvidhiḥ ākāralopasya papivān . iḍvidhiḥ ākāralopasya animittam syāt . kva . papivān tasthivān iti . matubvibhaktyudāttatvam pūrvanighātasya . matubvibhaktyudāttatvam pūrvanighātasya animittam syāt . kva . agnimān vāyumān paramavācā paramavāce . nadīhrasvratvam sambuddhilopasya . nadīhrasvratvam sambuddhilopasya animittam syāt . kva . nadi kumāri kiśori brāhmaṇi brahmabandhu . hrasvatve kṛte eṅhrasvāt sambuddheḥ iti lopaḥ na prāpnoti . mā bhūt evam . ṅyantāt iti evam bhaviṣyati . na sidhyati . dīrghāt iti ucyate . hrasvāntāt ca na prāpnoti . idam iha sampradhāryam : hrasvatvam kriyatām sambuddhilopaḥ iti kim atra kartavyam . paratvāt hrasvatvam . nityaḥ sambuddhilopaḥ . kṛte api hrasvatve prāpnoti akṛte api . anityaḥ sambuddhilopaḥ . na hi kṛte hrasvatve prāpnoti . kim kāraṇam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . ete doṣāḥ samāḥ bhūyāṁsaḥ vā . tasmāt na arthaḥ anayā paribhāṣayā . na hi doṣāḥ santi iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam . na hi bhikṣukāḥ santi iti sthālyaḥ na adhiśrīyante na ca mṛgāḥ santi iti yavāḥ na upyante . doṣāḥ khalu api sākalyena parigaṇitāḥ prayojanānām udāharaṇamātram . kutaḥ etat . na hi doṣāṇām lakṣaṇam asti . tasmāt yāni etasyāḥ paribhāṣāyāḥ prayojanāni tadartham eṣā paribhāṣā kartavyā pratividheyam ca doṣeṣu . (1.1.41) P I.100.6 - 26 R I.318 - 320 avyayībhāvasya avyayatve prayojanam lugmukhsvaropacārāḥ . avyayībhāvasya avyayatve prayojanam kim . lugmukhsvaropacārāḥ . luk : upāgni pratyagni . avyayāt iti luk siddhaḥ bhavati . mukhasvaraḥ . upāgnímukhaḥ , pratyagnímukhaḥ . na avyayadikśabdgomahatsthūlapṛthuvatsebhyaḥ iti pratiṣedhaḥ siddhaḥ bhavati . upacāraḥ : upapayaḥkāraḥ , upapayaḥkāmaḥ iti . ataḥ kṛkamikaṁsakumbhapātrakuśākarṇīṣu anavyayasya iti pratiṣedhaḥ siddhaḥ bhavati . kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . parigaṇanam iti āha . api khalu api āhuḥ . yat anyat avyayībhāvasya avyayakṛtam prāpnoti tasya pratiṣedhaḥ vaktavyaḥ iti . kim punaḥ tat . parāṅgavadbhāvaḥ . parāṅgavadbhāve avyayapratiṣedhaḥ coditaḥ uccaíḥ adhīyāna nīcaíḥ adhīyāna iti evamartham . saḥ iha api prāpnoti : upāgni adhīyāna pratyagni adhīyāna . akaci avyayagrahaṇam kriyate uccakaiḥ , nīcakaiḥ iti evamartham . tat iha api prāpnoti : upāgnikam , pratyagnikam iti . mumi avyayapratiṣedhaḥ ucyate doṣāmanyam ahaḥ , divāmanyā rātriḥ iti evamartham . saḥ iha api prāpnoti : aupakumbhammanyaḥ , upamaṇikammanyaḥ . asya cvau avyayapratiṣedhaḥ ucyate doṣābhūtam ahaḥ , divābhūtā rātriḥ iti evamartham . saḥ iha api prāpnoti : upakumbhībhūtam upamaṇikībhūtam . yadi parigaṇanam kriyate na arthaḥ avyayībhāvasya avyayasañjñayā . katham yāni avyayībhāvasya avyayatve prayojanāni . na etāni santi . yat tāvat ucyate luk iti : ācāryapravṛttiḥ jñāpayati bhavati avyayībhāvāt luk iti yad ayam na avyayībhāvāt ataḥ iti pratiṣedham śāsti . upacāraḥ : anuttarapadasthasya iti vartate . tatra mukhasvaraḥ ekaḥ prayojayati . na ca ekam prayojanam yogārambham prayojayati . yadi etāvat prayojanam syāt tatra eva ayam brūyāt nāvyayāt avyayībhāvāt ca iti . (1.1.42 - 43) P I.101.2 - 16 R I.320 -322 śi sarvanāmasthānam suṭ anapuṁsakasya iti cet jasi śipratiṣedhaḥ . śi sarvanāmasthānam suṭ anapuṁsakasya iti cet jasi śeḥ pratiṣedhaḥ prāpnoti : kuṇḍāni tiṣṭhanti vanāni tiṣṭhanti . asamarthasamāsaḥ ca ayam draṣṭavyaḥ anapuṁsakasya iti . na hi nañaḥ napuṁsakena sāmarthyam . kena tarhi . bhavatinā : na bhavati napuṁsakasya iti . yat tāvat ucyate śi sarvanāmasthānam suṭ anapuṁsakasya iti cet jasi śipratiṣedhaḥ iti . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ : napuṁsakasya na iti . kim tarhi . paryudāsaḥ ayam : yat anyat napuṁsakāt iti . napuṁsake avyāpāraḥ . yadi kena cit prāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā yā prāptiḥ sā pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā . tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . yat api ucyate . asamarthasamāsaḥ ca ayam draṣṭavyaḥ iti yadi api vaktavyaḥ atha vā etarhi bahūni prayojanāni . kāni . asūryampaśyāni mukhāni , apunargeyāḥ ślokāḥ , aśrāddhabhojī brāhmaṇaḥ iti . (1.1.44.1) P I.101.18 - 102.10 R I.322 - 323 na vā iti vibhāṣāyām arthasañjñākaraṇam . na vā iti vibhāṣāyām arthasya sañjñā kartavyā . navāśabdasya yaḥ arthaḥ tasya sañjñā bhavati iti vaktavyam . kim prayojanam . śabdasañjñāyām hi arthāsampratyayaḥ yathā anyatra . śabdasañjñāyām hi satyām arthasya asampratyayaḥ syāt yathā anyatra . anyatra api śabdasañjñāyām śabdasya sampratyayaḥ bhavati na arthasya . kva anyatra . dādhāḥ ghu adāp taraptamapau ghaḥ iti ghugrahaṇeṣu ghagrahaṇeṣu ca śabdasya sampratyayaḥ bhavati na arthasya . tat tarhi vaktavyam . na vaktavyam . itikaraṇaḥ arthanirdeśārthaḥ . itikaraṇaḥ kriyate . saḥ arthanirdeśārthaḥ bhaviṣyati . kim gatam etat itinā āhosvit śabādhikyāt arthādhikyam . gatam iti āha . kutaḥ . lokataḥ . tat yathā loke gauḥ ayam iti āha iti gośabdāt itikaraṇaḥ paraḥ prayujyamānaḥ gośabdam svasmāt padārthāt pracyāvayati . saḥ asau svasmāt padārthāt pracyutaḥ yā asau arthapadārthakatā tasyāḥ śabdapadārthakaḥ sampadyate . evam iha api navāśabdāt itikaraṇaḥ paraḥ prayujyamānaḥ navāśabdam svasmāt padārthāt pracyāvayati . saḥ asau svasmāt padārthāt pracyutaḥ yā asau śabdapadārthakatā tasyāḥ laukikam artham sampratyāyayati . na vā iti yat gamyate na vā iti yat pratīyate iti . (1.1.44.2) P I.102.11 - 103.2 R I.324 - 325 samānaśabdapratiṣedhaḥ . samānaśabdānām pratiṣedhaḥ vaktavyaḥ : navā kuṇḍikā navā ghaṭikā iti . kim ca syāt yadi eteṣām api vibhāṣāsañjñā syāt . vibhāṣā diksamāse bahuvrīhau : dakṣiṇapūrvasyām śālāyām . acirakṛtāyām sampratyayaḥ syāt . na vā vidhipūrvakatvāt pratiṣedhasamapratyayaḥ yathā loke . na vā eṣaḥ doṣaḥ . kim kāraṇam . vidhipūrvakatvāt . vidhāya kim cit na vā iti ucyate . tena pratiṣedhavācinaḥ samapratyayaḥ bhavati . tat yathā loke : grāmaḥ bhavatā gantavyaḥ na vā . na iti gamyate . asti kārṇam yena loke pratiṣedhavācinaḥ samapratyayaḥ bhavati . kim kāraṇam . viliṅgam hi bhavān loke nirdeśam karoti . āṅga hi samānaliṅgaḥ nirdeśaḥ kriyatām pratyagravācinaḥ sampratyayaḥ bhaviṣyati . tat yathā : grāmaḥ bhavatā gantavyaḥ navaḥ . pratyagraḥ iti gamyate . etat ca eva na jānīmaḥ : kva cit vyākaraṇe samānaliṅgaḥ nirdeśaḥ kriyate iti . api ca kāmacāraḥ prayoktuḥ śabdānām abhisambandhe . tat yathā : yavāgūḥ bhavatā bhoktavyā navā . yadā yavāgūśabdaḥ bhujinā abhisambadhyate bhujiḥ navāśabdena tadā pratiṣedhavācinaḥ sampratyayaḥ bhavati : yavāgūḥ bhavatā bhoktavyā navā . na iti gamyate . yadā yavāgūśabdaḥ navāśabdena abhisambadhyate na bhujinā tadā pratyagravācinaḥ sampratyayaḥ bhavati : yavāgūḥ navā bhavatā bhoktavyā . pratyagrā iti gamyate . na ca iha vayam vibhāṣāgrahaṇena sarvādīni abhisambadhnīmaḥ : diksamāse bahuvrīhau sarvādīni vibhāṣā bhavanti iti . kim tarhi . bhavatiḥ abhisambadhyate : diksamāse bahuvrīhau sarvādīni bhavanti vibhāṣā iti . (1.1.44.3) P I.103.3 - 104.7 R I.325 - 328 vidhyanityatvam anupapannam pratiṣedhasañjñākaraṇāt . vidhyanityatvam na upapadyate : śuśāva , śuśuvatuḥ , śuśuvuḥ , śiśvāya , śiśviyatuḥ , śiśviyuḥ . kim kāraṇam . pratiṣedhasañjñākaraṇāt . pratiṣedhasya iyam sañjñā kriyate . tena vibhāṣāpradeśeṣu pratiṣedhasya eva sampratyayaḥ syāt . siddham tu prasajyapratiṣedhāt . siddham etat . katham . prasajyapratiṣedhāt . prasajya kim cit na vā iti ucyate . tena ubhayam bhaviṣyati . vipratiṣiddham tu . vipratiṣiddham tu bhavati . atra na jñāyate : kena abhiprāyeṇa prasajati kena nivṛttim karoti iti . na vā prasaṅgasāmarthyāt anyatra pratiṣedhaviṣayāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . prasaṅgasāmarthyāt . prasaṅgasāmarthyāt ca vidhiḥ bhaviṣyati anyatra pratiṣedhaviṣayāt pratiṣedhasāmarthyāt ca pratiṣedhaḥ bhaviṣyati anyatra vidhiviṣayāt . tat etat kva siddham bhavati . yā aprāpte vibhāṣā . yā hi prāpte kṛtasāmarthyaḥ tatra pūrveṇa vidhiḥ iti kṛtvā pratiṣedhasya eva sampratyayaḥ syāt . etat api siddham . katham . vibhāṣā iti mahatīsañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam ubhayoḥ sañjñā yathā vijñāyeta : na iti ca vā iti ca . tatra yā tāvat aprāpte vibhāṣā tatra pratiṣedhyam na asti iti kṛtvā vā iti anena vikalpaḥ bhaviṣyati . yā hi prāpte vibhāṣā tatra ubhayam upasthitam bhavati : na iti ca vā iti ca . tatra na iti anena pratiṣiddhe vā iti anena vikalpaḥ bhaviṣyati . evam api vipratiṣedhayoḥ yugapadvacanānupapattiḥ . vipratiṣedhayoḥ yugapadvacanam na upapadyate : śuśāva śuśuvatuḥ śuśuvuḥ śiśvāya śiśviyatuḥ śiśviyuḥ . kim kāraṇam . bhavati iti cet na pratiṣedhaḥ . bhavati iti cet pratiṣedhaḥ na prāpnoti . na iti cet na vidhiḥ . na it cet vidhiḥ na sidhyati . siddham tu pūrvasya uttareṇa bādhitatvāt . siddham etat . katham . pūrvavidhim uttarvidhiḥ bādhate . itikaraṇaḥ arthanirdeśāṛthaḥ iti uktam . (1.1.44.4) P I.104.8 - 105.13 R I.328 - 332 sādhvanuśāsane asmin yasya vibhāṣā tasya sādhutvam . sādhvanuśāsane asmin śāstre yasya vibhāṣā kriyate saḥ vibhāṣā sādhuḥ syāt . samāsaḥ ca eva hi vibhāṣā . tena samāsasya eva vibhāṣā sādhutvam syāt . astu . yaḥ sādhuḥ saḥ prayokṣyate . asādhuḥ na prayokṣyate . na ca eva hi kadā cit rājapuruṣaḥ iti asyām avasthāyām asādhutvam iṣyate . api ca dvedhāpratipattiḥ . dvaidham śabdānām apratipattiḥ . icchāmaḥ ca punaḥ vibhāṣāpradeśeṣu dvaidham śabdānām pratipattiḥ syāt iti tat ca na sidhyati . yasya punaḥ kāryāḥ śabdāḥ vibhāṣā asau samāsam nirvartayati . yasya api nityāḥ śabdāḥ tasya api eṣaḥ na doṣaḥ . katham . na vibhāṣāgrahaṇena sādhutvam abhisambadhyate . kim tarhi . samāsasañjñā abhisambadhyate : samāsaḥ iti eṣā sañjñā vibhāṣā bhavati iti . tat yathā : medhyaḥ paśuḥ vibhāṣitaḥ . medhyaḥ anaḍvān vibhāṣitaḥ iti . na etat vicāryate : anaḍvān na anaḍvān iti . kim tarhi ālabdhavyaḥ na ālabdhavyaḥ iti . kārye yugapadanvācayayaugapadyam . kāryeṣu śabdeṣu yugapat anvācayena ca yat ucyate tasya yugapadvacanatā prāpnoti : tavyattavyānīyaraḥ , ḍhak ca maṇḍūkāt iti . yasya punaḥ nityāḥ śabdāḥ prayuktānām asau sādhutvam anvācaṣṭe . nanu ca yasya api kāryāḥ tasya api eṣaḥ na doṣaḥ . katham . pratyayaḥ paraḥ bhavati iti ucyate . na ca ekasyāḥ prakṛteḥ anekasya pratyayasya yugapat paratvena sambhavaḥ asti . na api brūmaḥ pratyayamālā prāpnoti . kim tarhi . kartavyam iti prayoktavye yugapat dvitīyasya tṛtīyasya ca prayogaḥ prāpnoti . na eṣaḥ doṣaḥ . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . ācāryadeśaśīlane ca tadviṣayatā . ācāryadeśaśīlanena yat ucyate tasya tadviṣayatā prāpnoti . ikaḥ hrasvaḥ aṅyaḥ gālavasya prācām avṛddhāt phin bahulam iti gālavāḥ eva hrasvān prayuñjīran prākṣu ca eva hi phin syāt . tat yathā : jamadagniḥ vai etat pañcamam avadānam avādyat tasmāt na ajāmadagnyaḥ pañcāvattam juhoti . yasya punaḥ nityāḥ śabdāḥ gālavagrahaṇam tasya pūjārtham deśagrahaṇam ca kīrtyartham . nanu ca yasya api kāryāḥ tasya api pūjārtham gālavagrahaṇam syāt deśagraham ca kīrtyartham . tatkīrtane ca dvedhāpratipattiḥ . tatkīrtane ca dvaidham śabdānām apratipattiḥ syāt . icchāmaḥ ca punaḥ ācāryagrahaṇeṣu deśagrahaṇeṣu ca dvaidham śabdānām pratipattiḥ syāt iti tat ca na sidhyati . (1.1.44.5) P I.105.14 - 20 R I.332 - 333 aśiṣyaḥ vā viditatvāt . aśiṣyaḥ vā punaḥ ayam yogaḥ . kim kāraṇam . viditatvāt . yat anena yogena prārthyate tasya arthasya viditatvāt . ye api hi etām sañjñām na ārabhante te api vibhāṣā iti ukte anityatvam avagacchanti . yājñikāḥ khalu api sañjñām anārabhamāṇāḥ vibhāṣā iti ukte anityatvam avagacchanti . tat yathā . medhyaḥ paśuḥ vibhāṣitaḥ . medhyaḥ anaḍvān vibhāṣitaḥ iti . ālabdhavyaḥ na ālabdhavyaḥ iti gamyate . ācāryaḥ khalu api sañjñām ārabhamāṇaḥ bhūyiṣṭham anyaiḥ api śabdaiḥ etam artham sampratyāyayati bahulam anyatarasyām ubhayathā vā ekeṣām iti . (1.1.44.6) P I.105.21 - 108.7 R I.333 - 339 aprāpte trisaṁśayāḥ . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ aprāpte tāḥ draṣṭavyāḥ . trisaṁśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . dvandve ca vibhāṣā jasi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ubhayaśabdaḥ sarvādiṣu paṭhyate tayapaḥ ca ayajādeśaḥ kriyate . tena vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ayac pratyayāntaram . yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti . mā bhūt evam . mātracaḥ iti evam bhaviṣyati . katham . mātrac iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . mātraśabdāt prabhṛti ā āyacaḥ cakārāt . yadi pratyāhāragrahaṇam kati tiṣṭhanti : atra api prāpnoti . ataḥ iti vartate . evam api tailamātrā ghrtamātrā iti atra api prāpnoti . sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam . ūrṇoḥ vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . asaṁyogāt liṭ kit iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . anyat hi kittvam anyat ṅittvam . ekam cet ṅitkitau . yadi ekam ṅitkitau tataḥ asti sandehaḥ . atha hi nānā na asti sandehaḥ . yadi api nānā evam api sandehaḥ . katham . praurṇuvi iti . sārvadhātukam apit iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . vibhāṣā upayamane : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . gandhane iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . gandhane iti nivṛttam . anupasargāt vā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . vṛttisargatāyaneṣu kramaḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . vṛttyādiṣu iti nivṛttam . vibhāṣā vṛkṣamṛgādīnām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . jātiḥ aprāṇinām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . jātiḥ aprāṇinām iti nivṛttam . uṣavidajāgṛbhyaḥ anyatarasyām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . pratyayāntāt iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . pratyayāntāḥ dhātvantarāṇi . dīpādīnām vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . bhāvakarmaṇoḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . kartari iti vartate . evam api sandehaḥ : nyāyye vā kartari karmakartari vā iti . na asti sandehaḥ . sakarmakasya kartā karmavat bhavati akarmakāḥ ca dīpādayaḥ . akarmakāḥ api vai sopasargāḥ sakarmakāḥ bhavanti . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇām ca bhavanti kartṛsthabhāvakāḥ ca dīpādayaḥ . vibhāṣā agreprathamapūrveṣu : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ābhīkṣṇye iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ābhīkṣṇye iti nivṛttam . tṛnādīnām vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ākrośe iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ākrośe iti nivṛttam . ekahalādau pūrayitavye anyatarasyām . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . udakasya udaḥ sañjñāyām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . sañjñāyām iti nivṛttam . śvādeḥ iñi padāntasya anyatarasyām . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . iñi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . iñi iti nivṛttam . sapūrvāyāḥ prathamāyāḥ vibhāṣā . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . cādibhiḥ yoge iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . cādibhiḥ yoge iti nivṛttam . graḥ yaṅi aci vibhāṣā . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . yaṅi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . aprāpte . yaṅi iti nivṛttam (1.1.44.7) P I.108.8 - 109.3 R I.339 -40 prāpte ca . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ prāpte tāḥ draṣṭavyāḥ . trisaṁśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . vibhāṣā vipralāpe : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . vyaktavācām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . vyaktavācām iti hi vartate . vibhāṣā upapadena pratīyamāne : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . svaritañitaḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . svaritañitaḥ iti hi vartate . tiraḥ antardhau vibhāṣā kṛñi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . antardhau iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . antardhau iti hi vartate . adhiḥ īśvare vibhāṣā kṛñi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . īśvare iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . īśvare iti hi vartate . divaḥ tadarthasya vibhāṣā upasarge : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . tadarthasya iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . tadarthasya iti vartate (1.1.44.8) P I.109.4 - 110.8 R I.340 - 341 ubhayatra ca . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ ubhayatra tāḥ draṣṭavyāḥ . trisaṁśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . hṛkroḥ anyatarasyām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : abhyavahārayati saindhavān , abhyavahārayati saindhavaiḥ , vikārayati saindhavān , vikārayati saindhavaiḥ . aprāpte : harati bhāram devadattaḥ . hārayati bhāram devadattam , hārayati bhāram devadattena . karoti kaṭam devadattaḥ . kārayati kaṭam devadattam , kārayati kaṭam devadattena . na yadi vibhāṣā sākāṅkṣe : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra .yadi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ , yat kaśmīreṣu avasāma , yat tatra odanān bhokṣyāmahe , yat tatra odanān abhuñjmahi . aprāpte : abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ , kaśmīrān agacchāma , tatra odanām bhokṣyāmahe , tatra odanān abhuñjmahi . vibhāṣā śveḥ : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra .kiti iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : śuśuvatuḥ , śuśuvuḥ , śiśviyatuḥ , śiśviyuḥ . aprāpte : śuśāva śuśavitha śiśvāya śiśvayitha . vibhāṣā saṅghuṣāsvanām : sampūrvāt ghuṣeḥ prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ghuṣiḥ aviśabdane iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : saṅghuṣṭā rajjuḥ , saṅghuṣitā rajjuḥ . aprāpte : saṅghuṣṭam vākyam , saṅghuṣitam vākyam . āṅpūrvāt svaneḥ prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . manasi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : āsvāntam manaḥ , āsvanitam manaḥ . aprāpte : āsvāntaḥ devadattaḥ , āsvanitaḥ devadattaḥ iti . (1.1.45) P I.111.2 - 112.17 R I.342 - 346 kim iyam vākyasya samprasāraṇasañjñā kriyate : ik yaṇaḥ iti etat vākyam samprasāraṇasañjñam bhavati iti , āhosvit varṇasya : ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ bhavati iti . kaḥ ca atra viśeṣaḥ . samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ . samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ na sidhyati : samprasāraṇāt paraḥ pūrvaḥ bhavati , samprasāraṇasya dīrghaḥ bhavati iti . na hi vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti . astu tarhi varṇasya . varṇasañjñā cet nirvṛttiḥ . varṇasañjñā cet nirvṛttiḥ na sidhyati : ṣyaṅaḥ samprasāraṇam iti . saḥ eva hi tāvat ik durlabhaḥ yasya sañjñā kriyate . atha api katham cit labhyeta kena asu yaṇaḥ sthāne syāt . anena eva hi asau vyavasthāpyate . tat etat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . vibhaktiviśeṣanirdeśaḥ tu jñāpakaḥ ubhayasañjñātvasya . yat ayam vibhaktiviśeṣaiḥ nirdeśam karoti samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati ṣyaṅaḥ samprasāraṇam iti tena jñāyate ubhayoḥ sañjñā bhavati iti . yat tāvat āha samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti tena jñāyate varṇasya bhavati iti . yat api āha ṣyaṅaḥ samprasāraṇam iti tena jñāyate vākyasya api sañjñā bhavati iti . atha vā punaḥ astu vākyasya eva . nanu ca uktam samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ iti . na eṣaḥ doṣaḥ . yathā kākāt jātaḥ kākaḥ , śyenāt jātaḥ śyenaḥ evam samprasāraṇāt jātam samprasāraṇam . yat tat samprasāraṇāt jātam samprasāraṇam tasmāt paraḥ pūrvaḥ bhavati tasya dīrghaḥ bhavati iti . atha vā dṛśyante hi vākyeṣu vākyaikadeśān prayuñjānāḥ padeṣu ca padaikadeśān . vākyeṣu tāvat vākyaikadeśān : praviśa piṇḍīm , praviśa tarparṇam . padeṣu padaikadeśān : devadattaḥ dattaḥ , satyabhāmā bhāmā iti . evam iha api samprasāraṇanirvṛttāt samprasāraṇanirvṛttasya iti etasya vākyasya arthe samprasāraṇāt samprasāraṇasya iti vākyaikadeśaḥ prayujyate . tena nirvṛttasya vidhim vijñāsyāmaḥ . samprasāraṇanirvṛttāt samprasāraṇanirvṛttasya iti . atha vā āha ayam samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti . na ca vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti . tatra vacanāt bhaviṣyati . atha vā punaḥ astu varṇasya . nanu ca uktam varṇasañjñā cet nirvṛttiḥ iti . na eṣaḥ doṣaḥ . itaretarāśrayamātram etat coditam . sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . na idam tulyam anyaiḥ itaretarāśrayaiḥ . na hi tatra kim cit ucyate asya sthāne ye ākāraikāraukārāḥ bhāvyante te vṛddhisañjñāḥ bhavanti iti . iha punaḥ ucyate ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ bhavati iti . evam tarhi bhāvinī iyam sañjñā vijñāsyate . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati : yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ iti vipratiṣiddham . bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api saḥ yaṇaḥ sthāne bhavati yasya abhinirvṛttasya samprasāraṇam iti eṣā sañjñā bhaviṣyati . atha vā ijādiyajādipravṛttiḥ ca eva hi loke lakṣyate . yajādyupadeśāt tu ijādinivṛttiḥ prasaktā . prayuñjate ca punaḥ lokāḥ iṣṭam uptam iti . te manyāmahe : asya yaṇaḥ sthāne imam ikam prayuñjate iti . tatra tasya asādhvabhimatasya śāstreṇa sādhutvam avasthāpyate : kiti sādhuḥ bhavati ṅiti sādhuḥ bhavati iti . (1.1.46.1) P I.112.19 - 22 R I.346 samāsanirdeśaḥ ayam . tatra na jñāyate kaḥ ādiḥ kaḥ antaḥ iti . tat yathā : ajāvidhanau devadattayajñadattau iti ukte na jñāyate kasya ajāḥ dhanam kasya avayaḥ iti . yadi api tāvat loke eṣaḥ dṛṣṭāntaḥ dṛṣṭāntasya api puruṣārambhaḥ nivartakaḥ bhavati . asti ca iha kaḥ cit puruṣārambhaḥ . asti iti āha . kaḥ . saṅkhyātanudeśaḥ nāma . (1.1.46.2) P I.112.23 - 113.15 R I.346 - 349 kau punaḥ ṭakitau ādyantau bhavataḥ . āgamau iti āha . yuktam punaḥ yat nityeṣu nāma śabdeṣu āgamaśāsanam syāt na nityeṣu śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . āgamaḥ ca nāma apūrvaḥ śabdopajanaḥ . atha yuktam yat nityeṣu śabdeṣu ādeśāḥ syuḥ . bāḍham yuktam . śabdāntaraiḥ iha bhavitavyam . tatra śabdāntarāt śabdāntarasya pratipattiḥ yuktā . ādeśāḥ tarhi ime bhaviṣyanti anāgamakānām sāgamakāḥ . tat katham . sañjñādhikāraḥ ayam . ādyantau ca iha saṅkīrtyete . ṭakārkakārau itau udāhriyete . tatra ādyantayoḥ ṭakārakakārau itau sañjñe bhaviṣyataḥ . tatra ārdhadhātukasya iṭ valādeḥ iti upasthitam idam bhavati : ādiḥ iti . tena ikārādiḥ ādeśaḥ bhaviṣyati . etāvat iha sūtram iṭ iti . katham punaḥ iyatā sūtreṇa ikārādiḥ ādeśaḥ labhyaḥ . labhyaḥ iti āha . katham . bahuvrīhinirdeśāt . bahuvrīhinirdeśaḥ ayam : ikāraḥ ādiḥ asya iti . yadi api tāvat atra etat śakyate vakutm iha katham : luṅlaṅlṛṅkṣu aṭ udāttaḥ iti yatra aśakyam udāttagrahaṇena akāraḥ viśeṣayitum . tatra kaḥ doṣaḥ . aṅgasya udāttatvam prasajyeta . na eṣaḥ doṣaḥ . tripadaḥ ayam bahuvrīhiḥ . tatra vākye eva udāttagrahaṇena akāraḥ viśeṣyate : akāraḥ udāttaḥ ādiḥ asya iti . yatra tarhi anuvṛttyā etat bhavati : āṭ ajādīnām iti . vakṣyati etat : ajādīnām aṭā siddham iti . atha vā yat tāvat ayam sāmānyena śaknoti upadeṣṭum tat tāvat upadiśati prakṛtim tataḥ valādi ārdhadhātukam tataḥ paścāt ikāram . tena ayam viśeṣeṇa śabdāntaram samudāyam pratipadyate . tat yathā khadiraburburayoḥ : khadiraburburau gaurakāṇḍau sūkṣmaparṇau . tataḥ paścāt āha kaṇṭakavān khadiraḥ iti . tena asau viśeṣeṇa dravyāntaram samudāyam pratipadyate . atha vā etayā ānupūrvyā ayam śabdāntaram upadiśati : prakṛtim tataḥ valādi ārdhadhātukam tataḥ paścāt ikāram yasmin tasya āgamabuddhiḥ bhavati . (1.1.46.3) P I.113.16 - 114.16 R I.349 - 351 ṭakitoḥ ādyantavidhāne pratyayapratiṣedhaḥ . ṭakitoḥ ādyantavidhāne pratyayasya pratiṣedhaḥ vaktavyaḥ . pratyayaḥ ādiḥ antaḥ vā mā bhūt : careḥ ṭaḥ ātaḥ anupasarge kaḥ iti . paravacanāt siddham . paravacanāt pratyayaḥ ādiḥ antaḥ vā na bhaviṣyati . paravacanāt siddham iti cet na apavādatvāt . paravacanāt siddham iti cet na . kim kāraṇam . apavādatvāt . apavādaḥ ayam yogaḥ . tat yathā mit acaḥ antyāt paraḥ iti eṣaḥ yogaḥ sthāneyogatvasya pratyayaparatvasya ca apavādaḥ . viṣamaḥ upanyāsaḥ . yuktam tatra yat anavakāśam mitkaraṇam sthāneyogatvam pratyayaparatvam ca bādhate . iha punaḥ ubhayam sāvakāsam . kaḥ avakāśaḥ . ṭitkaraṇasya avakāśaḥ : ṭitaḥ iti īkāraḥ yathā syāt . kitkaraṇasya avakāśaḥ : kiti iti ākāralopaḥ yathā syāt . prayojanam nāma tat vaktavyam yat niyogataḥ syāt . yadi ca ayam niyogataḥ paraḥ syāt tataḥ etat prayojanam syāt . kutaḥ nu khalu etat ṭitkaraṇāt ayam paraḥ bhaviṣyati na punaḥ ādiḥ iti kitkaraṇāt ca paraḥ bhaviṣyati na punaḥ antaḥ iti . ṭitaḥ khalu api eṣaḥ parihāraḥ yatra na asti sambhavaḥ yat paraḥ ca syāt ādiḥ ca . kitaḥ tu aparihāraḥ . asti hi sambhavaḥ yat paraḥ ca syāt antaḥ ca . tatra kaḥ doṣaḥ . upasarge ghoḥ kiḥ : ādhyoḥ , pradhyoḥ . noṅdhātvoḥ iti pratiṣedhaḥ prasajyeta . ṭitaḥ ca api aparihāraḥ . syāt eva hi ayam ṭitkaraṇāt ādiḥ na punaḥ paraḥ . kva tarhi idānīm idam syāt : ṭitaḥ īkāraḥ bhavati iti . yaḥ ubhayavān : gāpoḥ ṭak iti . siddham tu ṣaṣṭhyadhikāre vacanāt . siddham etat . katham . ṣaṣṭhyadhikāre ayam yogaḥ karatvyaḥ : ādyantau ṭakitau ṣaṣṭhīnirdiṣṭasya iti . ādyantayoḥ vā ṣaṣthyarthatvāt tadabhāve asampratyayaḥ . ādyantayoḥ vā ṣaṣthyarthatvāt ṣaṣṭhyāḥ abhāve asampratyayaḥ . ādiḥ antaḥ vā na bhaviṣyati . yuktam punaḥ yat śabdanimittakaḥ nāma arthaḥ syāt na arthanimittakena śabdena bhavitavyam . arthanimittakaḥ eva śabdaḥ . tat katham . ādyantau ṣaṣṭhyarthau . na ca atra ṣaṣṭhīm paśyāmaḥ . te manyāmahe : ādyantau eva atra na staḥ . tayoḥ abhāve ṣaṣṭhī api na bhavati iti . (1.1.47.1) P I.114.18 - 115.4 R I.352 kimartham idam ucyate . mit acaḥ antyāt paraḥ iti sthānaparapratyayāpavādaḥ . mit acaḥ antyāt paraḥ iti ucyate sthāneyogatvasya pratyayaparatvasya ca apavādaḥ . sthāneyogatvasya tāvat : kuṇḍāni vanāni payāṁsi yaśāṁsi . pratyayaparatvasya : bhinatti chinatti . bhavet idam yuktam udāharaṇam kuṇḍāni vanāni yatra na asti sambhavaḥ yat ayam acaḥ anytāt paraḥ ca syāt sthāne ca iti . idam tu ayuktam payāṁsi yaśāṁsi . asti hi sambhavaḥ yat acaḥ anytāt paraḥ ca syāt sthāne ca . etat api yuktam . katham . na eva īśvaraḥ ājñāpayati na api dharmasūtrakārāḥ paṭhanti apavādaiḥ utsargāḥ bādhyantām iti . kim tarhi . laukikaḥ ayam dṛṣṭāntaḥ . loke hi sati api sambhave bādhanam bhavati . tat yathā : dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . evam iha api sati api sambhave acām antyāt paratvam ṣaṣṭhīsthāneyogatvam bādhiṣyate . (1.1.47.2) P I.115.5 - 12 R I.352 - 353 antyāt pūrvaḥ masjeḥ anuṣaṅgasaṁyogādilopārtham . antyāt pūrvaḥ masjeḥ mit vaktavyaḥ . kim prayojanam . anuṣaṅgasaṁyogādilopārtham . anuṣaṅgalopārtham saṁyogādilopārtham ca . anuṣaṅgalopārtham tāvat : magnaḥ , magnavān . saṁyogādilopārtham maṅktā maṅktum , maṅktavyam . bharjimarcyoḥ ca . bharjimarcyoḥ ca antyāt pūrvaḥ mit vaktavyaḥ . bharūjā marīcayaḥ iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . nipātanāt siddham . kim nipātanam . bharūjāśabdaḥ aṅgulyādiṣu paṭhyate marīciśabdaḥ bāhvādiṣu . (1.1.47.3) P I.115.13 - 117.2 R I.353 - 357 kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ . katham ca ayam pūrvāntaḥ syāt katham vā parādiḥ katham vā abhaktaḥ . yadi antaḥ iti vartate tataḥ pūrvāntaḥ . atha ādiḥ iti vartate tataḥ parādiḥ . atha ubhayam nivṛttam tataḥ abhaktaḥ . kaḥ ca atra viśeṣaḥ . abhakte dīrghanalopasvaraṇatvānusvāraśībhāvāḥ . yadi abhaktaḥ dīrghatvam na prāpnoti : kuṇḍāni vanāni . nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti . dīrgha . nalopa : nalopaḥ ca na sidhyati : ágne trī́ te vā́jinā trī́ sádhasthā , tā́ tā píṇḍānām . nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . nalopa . svara : svaraḥ ca na sidhyati : sárvāṇi jyótīṁṣi . sarvasya supi iti ādyudāttatvam na prāpnoti . svara . ṇatva : ṇatvam ca na sidhyati : māṣavāpāṇi vrīhivāpāṇi . pūrvānte prātipadikāntanakārasya iti siddham , parādau vibhaktinakārasya , abhakte numaḥ grahaṇam kartavyam . na kartavyam . kriyate nyāse eva : prātipadikāntanumvibhaktiṣu iti . ṇatva . anusvāra : anusvāraḥ ca na sidhyati : dviṣantapaḥ , parantapaḥ . maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti . mā bhūt evam . naḥ ca apadāntasya jhali iti evam bhaviṣyati . yaḥ tarhi na jhalparaḥ : vahaṁlihaḥ gauḥ , abhraṁlihaḥ vāyuḥ . anusvāra . śībhāva : śībhāvaḥ ca na sidhyati : trapuṇī jatunī tumburuṇī . napuṁsakāt uttarasya auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na prāpnoti . śībhāva . evam tarhi parādiḥ kariṣyate . parādau guṇavṛddhyauttvadīrghanalopānusvāraśībhāvenakārapratiṣedhaḥ . yadi parādiḥ guṇaḥ pratiṣedhyaḥ : trapuṇe jatune tumburuṇe . gheḥ ṅiti iti guṇaḥ prāpnoti . guṇa . vṛddhi : vṛddhiḥ pratiṣedhyā : atisakhīni brāhmaṇakulāni . sakhyuḥ asambuddhau iti ṇittve acaḥ ñṇiti iti vṛddhiḥ prāpnoti . vṛddhi . auttva : auttvam ca pratiṣedhyam : trapuṇi jatuni tumburuṇi . idudbhyām aut at ca gheḥ iti auttvam prāpnoti . auttva . dīrgha : dīrghatvam ca na sidhyati : kuṇḍāni vanāni . nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti . mā bhūt evam . ataḥ dīrghaḥ yañi supi ca iti evam bhaviṣyati . iha tarhi : asthīni dadhīni priyasakhīni brāhmaṇakulāni . dīrgha . nalopa : nalopaḥ ca na sidhyati : ágne trī́ te vā́jinā trī́ sádhasthā , tā́ tā píṇḍānām . nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . nalopa . anusvāra : anusvāraḥ ca na sidhyati : dviṣantapaḥ , parantapaḥ . maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti . mā bhūt evam . naḥ ca apadāntasya jhali iti evam bhaviṣyati . yaḥ tarhi na jhalparaḥ : vahaṁlihaḥ gauḥ , abhraṁlihaḥ vāyuḥ . anusvāra . śībhāvenakārapratiṣedhaḥ : śībhāve nakārasya pratiṣedhaḥ vaktavyaḥ : trapuṇī jatunī tumburuṇī . sanumkasya śībhāvaḥ prāpnoti . na eṣaḥ doṣaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya na prāpnoti . kasmāt . numā vyavahitatvāt . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte napuṁsakopasarjanahrasvatvam dvigusvaraḥ ca . yadi pūrvantaḥ kriyate napuṁsakopasarjanahrasvatvam dvigusvaraḥ ca na sidhyati . napuṁsakopasarjanahrasvatvam : ārāśastriṇī dhānāśaṣkulinī niṣkauśāmbinī nirvārāṇasinī . dvigusvara : páñcāratninī dáśāratninī . numi kṛte anantyatvāt ete vidhayaḥ na prāpnunvanti . na vā bahiraṅgalakṣaṇatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ num , antaraṅgāḥ ete vidhayaḥ . asiddham bahiraṅgam antaraṅge . dvigusvare bhūyān parihāraḥ : saṅghātabhaktaḥ asau na utsahate avayavasya igantatām vihantum iti kṛtvā dvigusvaraḥ bhaviṣyati . (1.1.48) P I.117.4 - 118.4 R I.357 - 359 kimartham idam ucyate . ecaḥ ik savarṇākāranivṛttyartham . ecaḥ ik bhavati iti ucyate savarṇanivṛttyartham akāranivṛttyartham ca . savarṇnivṛttyartham tāvat : eṅaḥ hrasvaśāsaneṣu ardhaḥ ekāraḥ ardhaḥ okāraḥ vā mā bhūt iti . akāranivṛttyartham ca . imau aicau samāhāravarṇau . mātrā avarṇasya mātrā ivarṇovarṇayoḥ . tayoḥ hrasvaśāsaneṣu kadā cit avarṇaḥ syāt kadā cit ivarṇovarṇau . mā kadā cit avarṇam bhūt iti evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . dīrghaprasaṅgaḥ . dīrghāḥ tu ikaḥ prāpnuvanti . kim kāraṇam . sthāne antaratamaḥ bhavati iti . nanu ca hrasvādeśe iti ucyate . tena dīrghāḥ na bhaviṣyanti . viṣyārtham etat syāt . ecaḥ hrasvaprasaṅge ik bhavati iti . dīrghāprasaṅgaḥ tu nivartakatvāt . dīrghāṇām tu ikām aprasaṅgaḥ . kim kāraṇam . nivartakatvāt . na anena ikaḥ nirvartyante . kim tarhi . anikaḥ nivartyante . siddhāḥ eva hrasvāḥ ikaḥ ca anikaḥ ca . tatra anena anikaḥ nivartyante . savarṇanivṛttyarthena tāvat na arthaḥ . siddham eṅaḥ sasthānatvāt . siddham etat . katham . eṅaḥ sasthānatvāt ikārokārau bhaviṣyataḥ . ardhaḥ ekāraḥ aradhaḥ okāraḥ vā na bhaviṣyati . nanu ca eṅaḥ sasthānatarau ardhaḥ ekāraukārau . na tau staḥ . yadi hi tau syātām tau eva ayam upadiśet . nanu ca bhoḥ chandogānām sātyamugrirāṇāyanīyāḥ ardham ekāram ardham okāram ca adhīyate : sujāte eśvasūnṛte , adhvaryo odribhiḥ sutam , śukram te enyat yajatam te enyat iti . pārṣadakṛtiḥ eṣā tatrabhavatām . na eva loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ okāraḥ vā asti . akāranivṛttyarthena api na arthaḥ . aicoḥ ca uttarabhūyastvāt . aicoḥ ca uttarabhūyastvāt avarṇaḥ na bhaviṣyati . bhūyasī mātrā ivarṇovarṇayoḥ alpīyasī avarṇasya . bhūyasaḥ eva grahaṇāni bhaviṣyanti . tat yathā brāhmaṇagrāmaḥ ānīyatām iti ucyate tatra ca avarataḥ pañcakārukī bhavati . (1.1.49.1) P I.118.6 - 7 R I.360 kim idam sthāneyogā iti . sthāne yogaḥ asyāḥ sā iyam sthāneyogā . saptamyalopaḥ nipātanāt . tṛtiyāyā vā etvam : sthānena yogaḥ asyāḥ sā iyam sthāneyogā . (1.1.49.2) P I.118.8 - 119.28 R I.360 - 364 kimartham punaḥ idam ucyate . ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham . niyamāṛthaḥ ayam ārambhaḥ . ekaśatam ṣaṣṭhyarthāḥ yāvantaḥ vā te sarve ṣaṣṭhyām uccāritāyām prāpnuvanti . iṣyate ca vyākaraṇe yā ṣaṣṭhī sā sthāneyogā eva syāt iti . tat ca antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . avayavaṣaṣṭhyādiṣu atiprasaṅgaḥ śāsaḥ gohaḥ iti . avayavaṣaṣṭhyādayaḥ tu na sidhyanti . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca . ūt upadhāyāḥ gohaḥ iti gohaḥ ca antyasya syāt upadhāmātrasya ca . avayavaṣaṣṭhyādīnām ca aprāptiḥ yogasya asandigdhatvāt . avayavaṣaṣṭhyādīnām ca niyamasya aprāptiḥ . kim kāraṇam . yogasya asandigdhatvāt . sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . laukikaḥ ayam dṛṣṭāṇtaḥ . tat yathā loke : kam cit kaḥ cit pṛcchati : grāmāntaram gamiṣyāmi panthānam me bhavān upadiśatu iti . saḥ tasmai ācaṣṭe . amuṣmin avakāśe hastadakṣiṇaḥ grahītavyaḥ amuṣmin avakāśe hastavāmaḥ iti . yaḥ tu atra tiryakpathaḥ bhavati na tasmin sandehaḥ iti kṛtvā na asau upadiśyate . evam iha api sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ . atha vā sthāne ayogā sthāneyogā kim idam ayogā iti . avyaktayogā ayogā . atha vā yogavatī yogā . kā punaḥ yogavatī . yasyāḥ bahavaḥ yogāḥ . kutaḥ etat . bhūmni hi matup bhavati . viśiṣṭā vā ṣaṣṭhī sthāneyogā . atha vā kim cid liṅgam āsajya vakṣyāmi : itthaṁliṅgā ṣaṣṭhī sthāneyogā bhavati iti . na tat liṅgam avayavaṣaṣṭhyādiṣu kariṣyate . yadi evam śāsaḥ it aṅhaloḥ śā hau śāsigrahaṇam kartavyam sthāneyogārtham liṅgam āsaṅkṣyāmi iti . na kartavyam . yat eva adaḥ purastāt avayavaṣaṣṭhyartham prakṛtam etat uttaratra anuvṛttam sat sthāneyogārtham bhaviṣyati . katham . adhikāraḥ nāma triprakāraḥ . kaḥ cit ekadeśasthaḥ sarvam śāstram abhijvalayati yathā pradīpaḥ supravijvalitaḥ sarvam veśma abhijvalayati . aparaḥ adhikāraḥ yathā rajjvā ayasā vā baddham kāṣṭham anukṛṣyate tadvat anukṛṣyate cakāreṇa . aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti tadā hi yat eva adaḥ purastāt avayavaṣaṣṭhyartham prakaṛtam etat uttaratra anuvṛttam sat sthāneyogārtham bhaviṣyati . sampratyayamātram etat bhavati . na hi anuccārya śabdam liṅgam śakyam āsaṅktum . evam tarhi ādeśe tat liṅgam kariṣyate tat prakṛtim āskantsyati . yadi niyamaḥ kriyate yatra ekā ṣaṣṭhī anekam ca viśeṣyam tatra na sidhyati : aṅgasya , halaḥ , aṇaḥ , samprasāraṇasya iti . hal api viśeṣyaḥ aṇ api viśeṣyaḥ samprasāraṇam api viśeṣyam . asati punaḥ niyame kāmacāraḥ ekayā ṣaṣthyā anekam viśeṣayitum . tat yathā . devadattasya putraḥ pāṇiḥ kambalaḥ iti . tasmāt na arthaḥ niyamena . nanu ca uktam ekaśatam ṣaṣṭhyarthāḥ yāvantaḥ vā te sarve ṣaṣṭhyām uccāritāyām prāpnuvanti iti . na eṣaḥ doṣaḥ . yadi api loke bahavaḥ abhisambandhāḥ ārthāḥ yaunāḥ maukhāḥ srauvāḥ ca śabdasya tu śabdena kaḥ anyaḥ abhisambandhaḥ bhavitum arhati anyat ataḥ sthānāt . śabdasya api śabdena anantarādayaḥ abhisambandhāḥ . asteḥ bhūḥ bhavati iti sandehaḥ : sthāne anantare samīpe iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate : vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . sthāne iti vyākhyāsyāmaḥ . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā . kim kṛtam bhavati . nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā na kartavyā bhavati . (1.1.50.1) P I.120.2 - 13 R I.364 - 366 kim udāharaṇam . ikaḥ yaṇ aci : dadhi atra madhu atra : tālusthānasya tālusthānaḥ oṣṭhasthānasya oṣṭhasthānaḥ yathā syāt . na etat asti . saṅkhyātānudeśena api etat siddham . idam tarhi : tasthasthamipām tāmtamtāmaḥ iti ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahuvarthaḥ yathā syāt . nanu ca etat api saṅkhyātānudeśena eva siddham . idam tarhi : akaḥ savarṇe dīrghaḥ iti : daṇḍāgram , kṣupāgram , dadhi indraḥ , madhu uṣṭraḥ iti : kaṇṭhasthānayoḥ kaṇṭhasthānaḥ tālusthānayoḥ tālusthānaḥ oṣṭhasthānayoḥ oṣṭhasthānaḥ yathā syāt iti . atha sthāne iti vartamāne punaḥ sthānagrahaṇam kimartham . yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt . kim punaḥ tat . cetā stotā : pramāṇataḥ akāraḥ guṇaḥ prāpnoti sthānataḥ ekāraukārau . punaḥ sthānagrahaṇāt ekāraukārau bhavataḥ . atha tamabgrahaṇam kimartham . jhayaḥ haḥ anyatarasyām iti atra soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ nādavataḥ nādavantaḥ iti tṛtīyāḥ . tamapgrahaṇena soṣmāṇaḥ nādavantaḥ ca te bhavanti caturthāḥ : vāg ghasati triṣṭub bhasati iti . (1.1.50.2) P I.120.14 - 121.29 R I.366 - 370 kimartham punaḥ idam ucyate . sthāninaḥ ekatvanirdeśāt anekādeśanirdeśāt ca sarvaprasaṅgaḥ tasmāt sthānentaratamavacanam . sthānī ekatvena nirdiśyate : akaḥ iti , anekaḥ ca punaḥ ādeśaḥ pratinirdiśyate : dīrghaḥ iti . sthāninaḥ ekatvanirdeśāt anekādeśanirdeśāt ca sarvaprasaṅgaḥ . sarve sarvatra prāpnuvanti . iṣyate ca antaratamāḥ eva syuḥ iti . tat ca antareṇa yatnam na sidhyati . tasmāt sthāne antaratamaḥ iti vacanam niyamārtham . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . yathā punaḥ iyam antaratamanirvṛtttiḥ sā kim prakṛtitaḥ bhavati : sthānini antaratame ṣaṣṭhī , āhosvit ādeśataḥ : sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati iti . kutaḥ punaḥ iyam vicāraṇā . ubhayathā api tulyā saṁhitā : sthānentaratama , uraṇ raparaḥ iti . kim ca ataḥ . yadi prakṛtitaḥ : ikaḥ yaṇ aci : yaṇām ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : dadhi atra madhu atra . kumārī atra brahmabandhvartham iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . tathā ikaḥ guṇavṛddhī : guṇavṛddhyoḥ ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : netā lavitā nāyakaḥ lāvakaḥ . cetā stotā cāyakaḥ stāvakaḥ iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . tathā ṛvarṇasya guṇavṛddhiprasaṅge guṇavṛddhyoḥ yat antaratamam ṛvarṇam tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : kartā hartā , āstārakaḥ , nipārakaḥ . āstaritā niparitā kārakaḥ , hārakaḥ iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . atha ādeśataḥ antaratamanirvṛttau satyām ayam doṣaḥ : vāntaḥ yi pratyaye : sthāninirdeśaḥ kartavyaḥ . okāraukārayoḥ iti vaktavyam ekāraikārayoḥ mā bhūt iti . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām vāntādeśasya yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa sthāninirdeśam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . katham . vāntagrahaṇam na kariṣyate . yi pratyaye ecaḥ ayādayaḥ bhavanti iti eva . yadi na kriyate ceyam , jeyam iti atra api prāpnoti . kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati : kṣijyoḥ eva ecaḥ iti . tayoḥ tarhi śakyārthāt anyatra api prāpnoti : kṣeyam pāpam jeyaḥ vṛṣalaḥ iti . ubhayataḥ niyamaḥ vijñāsyate : kṣijyoḥ eva ecaḥ anayoḥ ca śakyāṛthe eva iti . iha api tarhi niyamāt na prāpnoti : lavyam , pavyam avaśyalāvyam avaśyapāvyam iti . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakaḥ kṣijyoḥ ec . kathañjātīyakaḥ kṣijyoḥ ec . ekāraḥ . evam api rāyam icchati raiyati atra api prāpnoti . rāyiḥ chāndasaḥ . dṛṣṭānuvidhiḥ chandasi bhavati . ūdupadhayāḥ gohaḥ : ādeśataḥ antaratamanirvṛttau satyām upadhāgrahaṇam kartavyam . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām ūkārasya gohaḥ yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa upadhāgrahaṇam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . kriyate etat nyāse eva . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ : ādeśataḥ antaratamanirvṛttau satyām takāragrahaṇam kartavyam . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām nakārasya niṣṭhāyām yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa takāragrahaṇam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . kriyate etat nyāse eva . (1.1.50.3) P I.122.1 - 20 R I.370 - 372 kim punaḥ idam nirvartakam : antaratamāḥ anena nirvartyante , āhosvit pratipādakam : anyena nirvṛttānām anena pratipattiḥ . kaḥ ca atra viśeṣaḥ . sthāne antaratamanirvatake sthāninivṛttiḥ . sthāne antaratamanirvatake sarvasthāninām nivṛttiḥ prāpnoti . asya api prāpnoti : dadhi madhu . astu . na kaḥ cit anyaḥ ādeśaḥ pratinirdiśyate . tatra āntaryataḥ dadhiśabdasya dadhiśabdaḥ eva madhuśabdasya madhuśabdaḥ eva ādeśaḥ bhaviṣyati . yadi ca evam kva cit vairūpyam tatra doṣaḥ syāt : bisam bisam , musalam musalam . iṇkoḥ iti ṣatvam prāpnoti . api ca iṣṭā vyavasthā na prakalpeta . tat yathā tapte bhrāṣṭre tilāḥ kṣiptāḥ muhūrtam api na avatiṣṭhante evam ime varṇāḥ muhūrtam api na avatiṣṭheran . astu tarhi pratipādakam : anyena nirvṛttānām anena pratipattiḥ . nirvṛttapratipattau nirvṛttiḥ . nirvṛttapratipattau nirvṛttiḥ na sidhyati . sarve sarvatra prāpnuvanti . kim tarhi ucyate nirvṛttiḥ na sidhyati iti . na sādhīyaḥ nirvṛttiḥ siddhā bhavati . na brūmaḥ nirvṛttiḥ na sidhyati iti . kim tarhi . iṣṭā vyavasthā na prakalpeta . na sarve sarvatra iṣyante . idam idānīm kimartham syāt . anarthakam ca . anarthakam etat syāt . yaḥ hi bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt . uktam vā . kim uktam . siddham tu ṣaṣṭhyadhikāre vacanāt iti . ṣaṣṭhyadhikāre ayam yogaḥ kartvyaḥ : sthāne antaratamaḥ ṣaṣṭhīnirdiṣṭasya . (1.1.50.4) P I.122.21 - 123.16 R I.372 - 373 pratyātmavacanam ca . pratyātmam iti ca vaktavyam . kim prayojanam . yaḥ yasya antaratamaḥ sa tasya sthāne yathā syāt anyasya antaratamaḥ anyasya sthāne mā bhūt iti . pratyātmavacanam aśiṣyam svabhāvasiddhatvāt . pratyātmavacanam aśiṣyam . kim kāraṇam . svabhāvasiddhatvāt . svabhāvataḥ etat siddham . tat yathā : samājeṣu samāśeṣu samavāyeṣu ca āsyatām iti ucyate . na ca ucyate pratyātmam iti pratyātmam ca āsate . antaratamavacanam ca . antaratamavacanam ca aśiṣyam . yogaḥ ca api ayam aśiṣyaḥ . kutaḥ . svabhāvasiddhatvāt eva . tat yathā : samājeṣu samāśeṣu samavāyeṣu ca āsyatām iti ukte na eva kṛśāḥ kṛśaiḥ saha āsata na pāṇḍavaḥ pāṇḍubhiḥ . yeṣām eva kim cit arthakṛtam āntaryam taiḥ eva saḥ āsate . tathā gāvaḥ divasam caritavatyaḥ yaḥ yasyāḥ prasavaḥ bhavati tena saha śerate . tathā yāni etāni goyuktakāni saṅghuṣṭakāni bhavanti tāni anyonyam paśyanti sabdam kurvanti . evam tāvat cetanāvatsu . acetaneṣu api . loṣṭaḥ kṣiptaḥ bāhuvegam gatvā na eva tiryak gacchati na ūrdhvam ārohati pṛthivīvikāraḥ pṛthivīm gacchati āntaryataḥ . tathā yā etāḥ āntarikṣyaḥ sūkṣmāḥ āpaḥ tāsām vikāraḥ dhūmaḥ saḥ ākāśadeśe nivāte na eva tiryak gacchati na avāk avarohati abvikāraḥ apaḥ eva gacchati āntaryataḥ . tathā jyotiṣaḥ vikāraḥ arciḥ ākāśadeśe nivāte suprajvalitaḥ na eva tiryak gacchati na avāk avarohati jyotiṣaḥ vikāraḥ jyotiḥ eva gacchati āntaryataḥ . (1.1.50.5) P I.123.17 - 125.15 R I.373 - 377 vyañjanasvaravyatikrame ca tatkālaprasaṅgaḥ . vyañjanavyatikrame svaravyatikrame ca tatkālatā prāpnoti . vyañjanavyatikrame : iṣṭam uptam . āntaryataḥ ardhamātrikasya vyañjanasya ardhamātrikaḥ ik prāpnoti . na eva loke na ca vede ardhamātrikaḥ ik asti . kaḥ tarhi . mātrikaḥ . yaḥ asti saḥ bhaviṣyati . svaravyatikrame : dadhi atra madhu atra kumārī atra brahmabandhvartham iti . āntaryataḥ mātrikasya dvimātrikasya ikaḥ mātrikaḥ dvimātrikaḥ vā yaṇ prāpnoti . na eva loke na ca vede mātrikaḥ dvimātrikaḥ vā yaṇ asti .kaḥ tarhi . ardhamātrikaḥ . yaḥ asti saḥ bhaviṣyati . akṣu ca anekavarṇādeśeṣu . akṣu ca anekavarṇādeśeṣu tatkālatā prāpnoti . idamaḥ iś : āntaryataḥ ardhtṛtīyamātrasya idamaḥ sthāne ardhtṛtīyamātram ivarṇam prāpnoti . na eṣaḥ doṣaḥ . bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati . guṇavṛddhyejbhāveṣu ca . guṇavṛddhyejbhāveṣu ca tatkālatā prāpnoti : khaṭvā indraḥ khaṭvendraḥ khaṭvā udakam khaṭvodakam khaṭvā īṣā khaṭveṣā khaṭvā ūḍhā khaṭvoḍhā khaṭvā elakā khaṭvailakā khaṭvā odanaḥ khaṭvaudanaḥ , khaṭvā aitikayanaḥ khaṭvaitikāyanaḥ , khaṭvā aupagavaḥ khaṭvaupagavaḥ iti . āntaryataḥ trimātrcaturmātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ prāpnuvanti . na eṣaḥ doṣāḥ . tapare guṇavṛddhī . nanu ca taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt : yavaḥ , stavaḥ . lavaḥ , pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api . atha mukhasukhārthaḥ takāraḥ dakāraḥ api . ejbhāve : kurvāte kurvāthe . āntaryataḥ ardhatṛtīyamātrasya ṭisañjñakasya ardhatṛtīyamātraḥ eḥ prāpnoti . na eva loke na ca vede ardhatṛtīyamātraḥ eḥ asti . ṛvarṇasya guṇavṛddhiprasaṅge sarvaprasaṅgaḥ aviśeṣāt . ṛvarṇasya guṇavṛddhiprasaṅge sarvaprasaṅgaḥ . sarve guṇavṛddhisañjñakāḥ ṛvarṇasya sthāne prāpnuvanti . kim kāraṇam . aviśeṣāt . na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakaḥ guṇavṛddhisañjñakaḥ ṛvarṇasya sthāne bhavati iti . anupādīyamāne viśeṣe sarvaprasaṅgaḥ . na vā ṛvarṇasya sthāne raparaprasaṅgāt avarṇasya āntaryam . na vā eṣaḥ doṣaḥ . kim kāraṇam . ṛvarṇasya sthāne raparaprasaṅgāt . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti ucyate . tatra ṛvarṇasya āntaryataḥ rephavataḥ rephavān akāraḥ eva antaratamaḥ bhavati . sarvādeśaprasaṅgaḥ tu anekāltvāt . sarvādeśaprasaṅgaḥ tu guṇavṛddhisañjñakaḥ ṛvarṇasya prāpnoti . kim kāraṇam . anekāltvāt . anekāl śit sarvasya iti . na vā anekāltvasya tadāśrayatvāt ṛvarṇādeśasya avighātaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . anekāltvasya tadāśrayatvāt . yadā ayam uḥ sthāne tadā anekāl . anekāltvasya tadāśrayatvāt ṛvarṇādeśasya vighātaḥ na bhaviṣyati . athavā anāntaryam eva etayoḥ āntaryam . ekasya api antaratamā prakṛtiḥ na asti aparasya api antaratamaḥ ādeśaḥ na asti . etat eva etayoḥ āntaryam . samprayogaḥ vā naṣṭāśvadagdharathavat . atha vā naṣṭāśvadagdharathavat samprayogaḥ bhavati . tat yathā : tava aśvaḥ naṣṭaḥ mama api rathaḥ dagdhaḥ . ubhau samprayujyāvahai iti . evam iha api : tava api antaratamā prakṛtiḥ na asti mama api antaratamaḥ ādeśaḥ na asti . astu nau samprayogaḥ iti . viṣamaḥ upanyāsaḥ . cetanāvatsu arthāt prakaraṇāt vā loke samprayogaḥ bhavati . varṇāḥ ca punaḥ acetanāḥ . tatra kiṅkṛtaḥ samprayogaḥ . yadi api varṇāḥ acetanāḥ yaḥ tu asau prayuṅkte saḥ cetanāvān . ejavarṇayoḥ ādeśe avarṇam sthāninaḥ avarṇapradhānatvāt . ejavarṇayoḥ ādeśe avarṇam prāpnoti :khaṭvā elakā , mālā aupagavaḥ . kim kāraṇam . sthāninaḥ avarṇapradhānatvāt . sthānī hi atra avarṇapradhānaḥ . siddham tu ubhayāntaryāt . siddham etat . katham . ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam . na ca avarṇam ubhayoḥ antaratamam . (1.1.51.1) P I.125.17 - 126.19 R I.378 - 381 kim idam uraṇraparavacanam anyanivṛttyartham : uḥ sthāne aṇ eva bhavati raparaḥ ca iti , āhosvit raparatvam anena vidhīyate : uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ eva . kaḥ ca atra viśeṣaḥ . uraṇraparavacanam anyanivṛttyartham cet udāttādiṣu doṣaḥ . uraṇraparavacanam anyanivṛttyartham cet udāttādiṣu doṣaḥ bhavati . ke punaḥ udāttādayaḥ . udāttānudāttasvaritānunāsikāḥ . kṛ́tiḥ , hṛ́tiḥ , kṛtám , hṛtám , prákṛ̀tam , práhṛ̀tam nṝm̐ḥ pāhi . astu tarhi uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ iti . yaḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ . yaḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ . kartā hartā vārṣagaṇyaḥ . kim hi sādhīyaḥ ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ eṅaicau . pūrvasmin api pakṣe eṣaḥ doṣaḥ . kim hi sādhīyaḥ tatra api ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ ivarṇovarṇau . atha matam etat uḥ sthāne aṇaḥ ca anaṇaḥ ca prasaṅge aṇ eva bhavati raparaḥ ca iti siddhā pūrvasmin pakṣe avarṇasya pratipattiḥ . yat tu tat uktam udāttādiṣu doṣaḥ bhavati iti iha saḥ doṣaḥ jāyate . na jāyate . jāyate saḥ doṣaḥ . katham . udāttaḥ iti anena aṇaḥ api pratinirdiśyante anaṇaḥ api . yadi api pratinirdiśyante na tu prāpnuvanti . kim kāraṇam . sthāne antaratamaḥ bhavati . kutaḥ nu khalu dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ sthāne antaratamaḥ uḥ aṇ raparaḥ iti ca sthāne antaratamaḥ iti anayā paribhāṣayā vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti . ataḥ kim . ataḥ eṣaḥ doṣaḥ jāyate : udāttādiṣu doṣaḥ iti . ye ca api ete ṛvarṇasya sthāne pratipadam ādeśāḥ ucyante teṣu raparatvam na prāpnoti : ṝtaḥ it dhātoḥ ut oṣṭhyapūrvasya iti . siddham tu prasaṅge raparatvāt . siddham etat . katham . prasaṅge raparatvāt . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . sthāne iti vartate sthānaśabdaḥ ca prasaṅgavācī . yadi evam ādeśaḥ aviśeṣitaḥ bhavati . ādeśaḥ ca viśeṣitaḥ . katham . dvitīyam sthānagrahaṇam prakṛtam anuvartate . tatra evam abhisambandhaḥ kariṣyate : uḥ sthāne aṇ sthāne iti . uḥ prasaṅge aṇ prasajyamānaḥ eva raparaḥ bhavati . (1.1.51.2) P I.126.20 - 127.3 R I.382 atha aṇgrahaṇam kimartham na uḥ raparaḥ iti eva ucyeta . uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm raparaḥ syāt . yaḥ uḥ sthāne bhavati . kaḥ ca uḥ sthāne bhavati . ādeśaḥ . ādeśaḥ raparaḥ iti cet rīrividhiṣu raparapratiṣedhaḥ . ādeśaḥ raparaḥ iti cet rīrividhiṣu raparatvasya pratiṣedhaḥ vaktavyaḥ . ke punaḥ rīrividhayaḥ . akaṅlopānaṅanaṅrīṅriṅādeśāḥ . akaṅ: saudhātakiḥ . lopaḥ : paitṛṣvaseyaḥ . ānaṅ : hotāpotārau . anaṅ : kartā hartā . rīṅ : mātrīyati pitrīyati . riṅ : kriyate hriyate . udāttādiṣu ca . kim . raparatvasya pratiṣedhaḥ vaktavyaḥ . kṛ́tiḥ , hṛ́tiḥ , kṛtám , hṛtám , prákṛtam , práhṛtam nṝm̐ḥ pāhi . tasmāt aṇgrahaṇam kartavyam . (1.1.51.3) P I.127.4 - 24 R I.382 - 385 ekādeśasya upasaṅkhyānam . ekādeśasya upasaṅkhyānam kartavyam : khaṭvarśyaḥ , mālarśyaḥ . kim punaḥ kāraṇam na sidhyati . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ eva sthāne aṇ śiṣyate . kim tarhi . uḥ ca anyasya ca . avayavagrahaṇāt siddham . yat atra ṛvarṇam tadāśrayam raparatvam bhaviṣyati . tat yathā māṣāḥ na bhoktavyāḥ iti miśrāḥ api na bhujyante . avayavagrahaṇāt siddham iti cet ādeśe rāntapratiṣedhaḥ . avyayavagrahaṇāt siddham iti cet ādeśe rāntasya pratiṣedhaḥ vaktavyaḥ : hotāpotārau . yathā eva uḥ ca anyasya ca sthāne aṇ raparaḥ bhavati evam yaḥ uḥ sthāne aṇ ca anaṇ ca saḥ api raparaḥ syāt . yadi punaḥ ṛvarṇāntasya sthāninaḥ raparatvam ucyeta : khaṭvarśyaḥ , mālarśyaḥ . na evam śakyam . iha hi doṣaḥ syāt : kartā hartā kirati girati . ṛvarṇāntasya iti ucyate . na ca etat ṛvarṇāntam . nanu ca etat api vyapadeśivadbhāvena ṛvarṇāntam . arthavatā vyapadeśivadbhāvaḥ na ca eṣaḥ arthavān . tasmāt na evam śakyam . na cet evam upasaṅkhyānam kartavyam . iha ca raparatvapratiṣedhaḥ vaktavyaḥ : mātuḥ , pituḥ iti . ubhayam na vaktavyam . katham . iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ prasaṅge bhavati labhate asau anyatarataḥ vyapadeśam . tat yathā devadattasya putraḥ , devadattāyāḥ putraḥ iti . katham mātuḥ pituḥ iti . astu atra raparatvam . kā rūpasiddiḥ . rāt sasya iti sakārasya lopaḥ rephasya visarjanīyaḥ . na evam śakyam . iha hi mātuḥ karoti , pituḥ karoti iti apratyayavisarjanīyasya iti ṣatvam prasajyeta . apratyayasvisarjanīyasya iti ucyate . pratyayavisarjanīyaḥ ca ayam . lupyate atra pratyayaḥ rāt sasya iti . evam tarhi bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputraśabdam paṭhati tat jñāpayati ācāryaḥ na ekādeśanimitttāt ṣatvam bhavati iti . (1.1.51.4) P I.127.25 - 130.2 R I.385 - 391 kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ . katham ca ayam pūrvāntaḥ syāt katham vā parādiḥ katham vā abhaktaḥ . yadi antaḥ iti vartate tataḥ pūrvāntaḥ . atha ādiḥ iti vartate tataḥ parādiḥ . atha ubhayam nivṛttam tataḥ abhaktaḥ . kaḥ ca atra viśeṣaḥ . abhakte dīrghalatvayagabhyastasvarahalādiśeṣavisarjanīyapratiṣedhaḥ pratyayāvyavasthā ca . yadi abhaktaḥ dīrghatvam na prāpnoti : gīḥ , pūḥ . rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti . kim punaḥ kāraṇam rephavakārābhyām dhātuḥ viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya padasya iti . na evam śakyam . iha api prasajyeta : agniḥ , vāyuḥ iti . evam tarhi rephavakārābhyām padam viśeṣayiṣyāmaḥ dhātunā ikam : rephavakārāntasya padasya ikaḥ dhātoḥ iti . evam api priyam grāmaṇi kulam asya priyagrāmaṇiḥ , priyasenāniḥ atra api prāpnoti . tasmāt dhātuḥ eva viśeṣyate . dhātau ca viśeṣyamāṇe iha dīrghatvam na prāpnoti : gīḥ , pūḥ . dīrgha . latva : latvam ca na sidhyati : nijegilyate . graḥ yaṅi iti latvam na prāpnoti . na eṣaḥ doṣaḥ . graḥ iti anantarayogā eṣā ṣaṣṭhī . evam api svaḥ jegilyate iti atra api prāpnoti . evam tarhi yaṅā ānantaryam viśeṣayiṣyāmaḥ . atha vā graḥ iti pañcamī . latva . yaksvara : yaksvaraḥ ca na sidhyati . gī́ryate svayam eva , pū́ryate svayam eva . acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt . na eṣaḥ doṣaḥ . svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam . yaksvara . abhyastasvara : abhyastasvaraḥ ca na sidhyati : mā́ hí sma té píparuḥ , mā́ hí sma té bíbharuḥ . abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt . na eṣaḥ doṣaḥ . svaravidhau vyañjamam avidyamānavat iti na asti vyavadhānam . abhyastasvara . halādiśeṣa : halādiśeṣaḥ ca na sidhyati : vavṛte vavṛdhe . abhyāsasya iti halādiśeṣaḥ na prāpnoti . halādiśeṣa . visarjanīya : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ : nārkuṭaḥ , nārpatyaḥ . kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti . visarjanīya . pratyayāvyavasthā : pratyaye vyavasthā na prakalpate : kirataḥ , girataḥ . rephaḥ api abhaktaḥ pratyayaḥ api . tatra vyavasthā na prakalpate . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte rvavadhāraṇam visarjanīyapratiṣedhaḥ yaksvaraḥ ca . yadi pūrvāntaḥ roḥ avadhāraṇam kartavyam : roḥ supi . roḥ eva supi na anyasya rephasya : sarpiṣṣu dhanuṣṣu . iha mā bhūt : gīrṣu pūrṣu . parādau api sati avadhāraṇam kartavyam caturṣu iti evam artham . visarjanīyapratiṣedhaḥ : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ : nārkuṭaḥ , nārpatyaḥ . kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti . parādau api visarjanīyasya pratiṣedhaḥ vaktavyaḥ nārkalpiḥ iti evamartham . kalpipadasaṅghātabhaktaḥ asau na utsahate avayavasya padāntatām vihantum iti kṛtvā visarjanīyaḥ prāpnoti . yaksvaraḥ : yaksvaraḥ ca na sidhyati : gī́ryate svayam eva , pū́ryate svayam eva . acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti . na eṣaḥ doṣaḥ . upadeśe iti vartate . atha vā punaḥ astu parādiḥ . parādau akāralopautvapukpratiṣedhaḥ caṅi upadhāhrasvatvam iṭaḥ avyavasthā abhyāsalopaḥ abhyastatādisvaraḥ dīrghatvam ca . yadi parādiḥ akāralopaḥ pratiṣedhyaḥ : kartā hartā : ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti . na eṣaḥ doṣaḥ . upadeśe iti vartate . yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra lopaḥ na prāpnoti . na upadeśagrahaṇena prakṛtiḥ abhisambadhyate . kim tarhi . ārdhadhātukam abhisambadhyate . ārdhadhātukopadeśe yat akārāntam iti . akāralopa . autva : autvam ca pratiṣedhyam : cakāra jahāra . ātaḥ au ṇalaḥ iti autvam prāpnoti . na eṣaḥ doṣaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . rephena vyavahitatvāt . autva . pukpratiṣedhaḥ : puk ca pratiṣedhyaḥ : kārayati hārayati . ātām puk iti puk prāpnoti . pukpratiṣedhaḥ . caṅi upadhāhrasvatvam ca na sidhyati : acīkarat ajīharat . ṇau caṅi upadhāyāḥ hrasvaḥ iti hrasvatvam na prāpnoti . caṅi upadhāhrasvatvam . iṭaḥ avyavasthā : iṭaḥ ca vyavasthā na prakalpate : āstaritā niparitā . iṭ api parādiḥ rephaḥ api . tatra vyavasthā na prakalpate . iṭaḥ avyavasthā . abhyāsalopaḥ : abhyāsalopaḥ ca vaktavyaḥ : vavṛte vavṛdhe . abhyāsasya iti halādiśeṣaḥ na prāpnoti . abhyāsalopaḥ . abhyastasvara : abhyastasvaraḥ ca na sidhyati : mā́ hí sma té píparuḥ , mā́ hí sma té bíbharuḥ . abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti . abhyastasvara . tādisvaraḥ : tādisvaraḥ ca na sidhyati : prákartā prákartum , práhartā práhartum . tādau ca niti kṛti atau iti eṣaḥ svaraḥ na prāpnoti . na eṣaḥ doṣaḥ . uktam etat : kṛdupadeśe vā tādyartham iḍartham iti . tādisvaraḥ . dīrghatvam : dīrghatvam ca na sidhyati : gīḥ , pūḥ . rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti . (1.1.52.1) P I.130.4 - 11 R I.391 - 392 kim idam algrahaṇam antyaviśeṣaṇam āhosvit ādeśaviśeṣaṇam . kim ca ataḥ . yadi antyaviśeṣaṇam ādeśaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . anekāl api ādeśaḥ antyasya prasajyeta . yadi punaḥ al antyasya iti ucyeta . tatra ayam api arthaḥ anekāl śit sarvasya iti etat na vaktavyam bhavati . idam niyamārtham bhaviṣyati : al eva antyasya bhavati na anyaḥ iti . evam api antyaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . vākyasya api padasya api antyasya prasajyeta . yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyeta iti antyaviśeṣaṇe api sati tat na kariṣyate . katham . ṅit ca alaḥ antyasya iti etat niyamārtham bhaviṣyati : ṅit eva anekāl antyasya bhavati na anyaḥ iti . (1.1.52.2) P I.130.12 - 20 RI.392 - 394 kimartham punaḥ idam ucyate . alaḥ antyasya iti sthāne vijñātasya anusaṁhāraḥ . alaḥ antyasya iti sthāne vijñātasya anusaṁhāraḥ kriyate sthāne prasaktasya . itarathā hi aniṣṭaprasaṅgaḥ . itarathā hi aniṣṭaprasaṅgaḥ prasajyeta . ṭitkinmitaḥ api antyasya syuḥ . yadi punaḥ ayam yogaśeṣaḥ vijñāyeta . yogaśeṣe ca . kim . aniṣṭam prasajyete . ṭitkinmitaḥ api antyasya syuḥ . tasmāt suṣṭhu ucyate : alaḥ antyasya iti sthāne vijñātasya anusaṁhāraḥ itarathā hi aniṣṭaprasaṅgaḥ iti . (1.1.53) P I.130.21 - 131.7 R I.394 - 395 tātaṅ antyasya kasmāt na bhavati . ṅit ca alaḥ antyasya iti prāpnoti . tātaṅi ṅitkaraṇasya sāvakāśatvāt vipratiṣedhāt sarvādeśaḥ . tātaṅi ṅitkaraṇasya sāvakāśam . kaḥ avakāśaḥ . guṇavṛddhipratiṣedhārthaḥ ṅakāraḥ . tātaṅi ṅitkaraṇasya sāvakāśatvāt vipratiṣedhāt sarvādeśaḥ bhaviṣyati . prayojanam nāma tat vaktavyam yat niyogataḥ syāt . yadi ca ayam niyogataḥ sarvādeśaḥ syāt tataḥ etat prayojanam syāt . kutaḥ nu khalu etat ṅitkaraṇāt ayam sarvādeśaḥ bhaviṣyati na punaḥ antyasya syāt iti . evam tarhi etat eva jñāpayati na tātaṅ antyasya sthāne bhavati iti yat etam ṅitam karoti . itarathā hi loṭaḥ eruprakaraṇe eva brūyāt tihyoḥ tāt āśiṣi anyatarasyām iti . (1.1.54) P I.131.9 - 17 R I.395 - 396 alaḥ antyasya adeḥ parasya anekāl śit sarvasya iti apavādavipratiṣedhāt sarvādeśaḥ . alaḥ antyasya iti utsargaḥ . tasya ādeḥ parasya anekālśit sarvasya iti apavādau . apavādavipratiṣedhāt tu sarvādeśaḥ bhaviṣyati . ādeḥ parasya iti asya avakāśaḥ dvyantarupasargebhyaḥ apaḥ īt : dvīpam anvīpam . anekālśit sarvasya iti asya avakāśaḥ asteḥ bhūḥ : bhavitā bhavitum . iha ubhayam prāpnoti : ataḥ bhisaḥ ais . anekālśit sarvasya iti etat bhavati vipratiṣedhena . śit sarvasya iti asya avakāśaḥ idamaḥ iś : itaḥ , iha . ādeḥ parasya iti asya avakāśaḥ saḥ eva . iha ubhayam prāpnoti : aṣṭābhyaḥ auś . śit sarvasya iti etat bhavati vipratiṣedhena . (1.1.55) P I.131.19 - 132.7 R I.396 - 397 śit sarvasya iti kim udāharaṇam . idamaḥ iś : itaḥ , iha . na etat asti prayojanam . śitkaraṇāt eva atra sarvādeśaḥ bhaviṣyati . idam tarhi : aṣṭābhyaḥ auś . nanu ca atra api śitkaraṇāt eva sarvādeśaḥ bhaviṣyati . idam tarhi : jasaḥ śī jaśśasoḥ śiḥ . nanu ca atra api śitkaraṇāt eva sarvādeśaḥ bhaviṣyati . asti anyat śitkaraṇe prayojanam . kim . viśeṣaṇārthaḥ . kva viśeṣaṇārthena arthaḥ . śi sarvanāmasthānam vibhāṣā ṅiśyoḥ iti . śit sarvasya iti śakyam akartum . katham . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyām pratyayasañjñāyām itsañjñā na syāt . asatyām itsañjñāyām lopaḥ na syāt . asati lope anekāl . yadā anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tada pratyayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . evam tarhi siddhe sati yat śit sarvasya iti āha tat jñāpayati ācāryaḥ asti eṣā paribhāṣā : na anubandhakṛtam anekāltvam bhavati iti . kim etasya jñāpane prayojanam . tatra asarūpasarvādeśāppratiṣedheṣu pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam . tat na vaktavyam bhavati iti . (1.1.56.1) P I.133.2 - 16 R I.398 - 401 vatkaraṇam kimartham . sthānī ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ ayam tatra sthānī ādeśasya sañjñā syāt . tatra kaḥ doṣaḥ . āṅaḥ yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt . hanteḥ na syāt . vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati . sthānikāryam ādeśe atidiśyate guruvat guruputraḥ iti yathā . atha ādeśagrahaṇam kimartham . sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm sthānivat syāt . yaḥ sthāne bhavati . kaḥ ca sthāne bhavati . ādeśaḥ . idam tarhi prayojanam ādeśamātram sthānivat yathā syāt . ekadeśavikṛtasya upasaṅkhyānam codayiṣyati . tat na vaktavyam bhavati . atha vidhigrahaṇam kimartham . sarvavibhaktyantaḥ samāsaḥ yathā vijñāyeta : alaḥ parasya vidhiḥ alvidhiḥ , alaḥ vidhiḥ alvidhiḥ , ali vidhiḥ alvidhiḥ , alā vidhiḥ alvidhiḥ iti . na etat asti prayojanam . prātipadikarnirdeśaḥ ayam . prātipadikarnirdeśāḥ ca arthatantrāḥ bhavanti . na kāṁ cit prādhānyena vibhaktim āśrayanti . tatra prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum buddhiḥ upajāyate sā sā āśrayitavyā . idam tarhi prayojanam : uttarapadalopaḥ yathā vijñāyeta : alam āśrayate alāśṛayaḥ , alāśrayaḥ vidhiḥ alvidhiḥ iti . yatra prādhānyena al āśrīyate tatra eva pratiṣedhaḥ syāt . yatra viśeṣaṇatvena al āśrīyate tatra pratiṣedhaḥ na syāt . kim prayojanam . pradīvya prasīvya iti valādilakṣaṇaḥ iṭ mā bhūt iti . (1.1.56.2) P I.133.17 - 134.9 R I.401 - 402 kimartham punaḥ idam ucyate . sthānyādeśapṛthaktvāt ādeśe sthānivadanudeśaḥ guruvat guruputre iti yathā . anyaḥ sthānī anyaḥ ādeśaḥ . sthānyādeśapṛthaktvāt etasmāt kāraṇāt sthānikāryam ādeśe na prāpnoti . tatra kaḥ doṣaḥ . āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na syāt . iṣyate ca vadheḥ api syāt iti . tat ca antareṇa yatnam na sidhyati . tasmāt . sthānivadanudeśaḥ . evamartham idam ucyate . guruvat guruputraḥ iti yathā . tat yathā guruvat asmin guruputre vartitavyam iti gurau yat kāryam tat guruputre atidiśyate , evam iha api sthānikāryam ādeśe atidiśyate . na etat asti prayojanam . lokataḥ etat siddham . tat yathā loke yaḥ yasya prasaṅge bhavati labhate asau tatkāryāṇi . tat yathā upādhyāyasya śiṣyaḥ yājyakulāni gatvā agrāsanādīni labhate . yadi api tāvat loke eṣaḥ dṛṣṭāntaḥ dṛṣṭāntasya api tu puruṣārambhaḥ nivartakaḥ bhavati . asti ca iha kaḥ cit puruṣārambhaḥ . asti iti āha . kaḥ . svarūpavidhiḥ . hanteḥ ātmanepadam ucyamānam hanteḥ eva syāt vadheḥ na syāt . evam tarhi ācāryapravṛttiḥ jñāpayati sthānivat ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ anādeśe iti ādeśapratiṣedham śāsti . katham kṛtvā jñāpakam . yuṣmadasmadoḥ vibhaktau kāryam ucyamānam kaḥ prasaṅgaḥ yat ādeśe syāt . paśyati tu ācāryaḥ sthānivat ādeśaḥ bhavati iti . ataḥ ādeśe pratiṣedham śāsti . idam tarhi prayojanam : analvidhau iti pratiṣedham vakṣyāmi iti , iha mā bhūt : dyauḥ , panthāḥ , saḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati alvidhau sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ jagdhiḥ lyap ti kiti iti ti kiti iti eva siddhe lyabgrahaṇam karoti . tasmāt na arthaḥ anena yogena . (1.1.56.3) P I.134.10 - 135.8 R I.403 - 406 ārabhyamāṇe api etasmin yoge alvidhau pratiṣedhe aviśeṣaṇe aprāptiḥ tasya adarśanāt . alvidhau pratiṣedhe asati api viśeṣaṇe samāśrīyamaṇe asati tasmin viśeṣaṇe aprāptiḥ vidheḥ : pradīvya prasīvya . kim kāraṇam . tasya adarśanāt . valādeḥ iti ucyate na ca atra valādim paśyāmaḥ . nanu ca evamarthaḥ eva ayam yatnaḥ kriyate : anyasya kāryam ucyamānam anyasya yathā syāt iti . satyam evamarthaḥ na tu prāpnoti . kim kāraṇam . sāmānyātideśe viśeṣānatideśaḥ . sāmanye hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati . tat yathā : brahmaṇavat asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam tat kṣatriye atidiśyate . yat viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate . evam iha api sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam valādeḥ iti na tat atidiśyate . yadi evam agrahīt iti iṭaḥ īṭi iti sicaḥ lopaḥ na prāpnoti . analvidhau iti punaḥ ucyamāne iha api pratiṣedhaḥ bhaviṣyati : pradīvya prasīvya iti . viśiṣṭam hi eṣaḥ alam āśrayate valam nāma . iha ca pratiṣedhaḥ na bhaviṣyati : agrahīt iti . viśiṣṭam hi eṣaḥ analam āśrayati iṭam nāma . yadi tarhi sāmānyam api atidiśyate viśeṣaḥ ca sati āśraye vidhiḥ iṣṭaḥ . sati ca valāditve iṭā bhavitavyam : aruditām aruditam arudita . kim ataḥ yat sati bhavitavyam . pratiṣedhaḥ tu prāpnoti alvidhitvāt . pratiṣedhaḥ tu prāpnoti . kim kāraṇam . alvidhitvāt . alvidhiḥ ayam bhavati . tatra analvidhau iti pratiṣedhaḥ prāpnoti . na vā ānudeśikasya pratiṣedhāt itareṇa bhāvaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ānudeśikasya pratiṣedhāt . astu atra ānudeśikasya valāditvasya pratiṣedhaḥ . svāśrayam atra valāditvam bhaviṣyati . na etat vivadāmahe valādiḥ na valādiḥ iti . kim tarhi . sthānivadbhāvāt sārvadhātukatvam eṣitavyam . tatra analvidhau iti pratiṣedhaḥ prāpnoti . (1.1.56.4) P I.135.9 - 136.4 R I.406 - 408 kim punaḥ ādeśini ali āśrīyamāṇe pratiṣedhaḥ bhavati āhosvit aviśeṣeṇa ādeśe ādeśini ca . kaḥ ca atra viśeṣaḥ . ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ . ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ vaktavyaḥ . kuru iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam . tatra laghūpadhaguṇaḥ prāpnoti . vadhakam iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca adupadhatvam . tatra vṛddhiḥ prāpnoti . piba iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam . tatra guṇaḥ prāpnoti . astu tarhi aviśeṣeṇa ādeśe ādeśini ca . ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu upasaṅkhyānam . ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu upasaṅkhyānam kartavyam . sup : vṛkṣāya plakṣāya . sthānivadbhāvāt supsañjñā svāśrayam ca yañāditvam . tatra pratiṣedhaḥ prāpnoti . sup . tiṅ : aruditām aruditam arudita . sthānivadbhāvāt sārvadhātukasañjñā svāśrayam ca valāditvam . tatra pratiṣedhaḥ prāpnoti . tiṅ . kṛdatidiṣṭam : bhuvanam , suvanam , dhuvanam . sthānivadbhāvāt pratyayasañjñā svāśrayam ca ajāditvam . tatra pratiṣedhaḥ prāpnoti . kim punaḥ atra jyāyaḥ . ādeśini ali āśrīyamāṇe pratiṣedhaḥ iti jyāyaḥ . kutaḥ etat . tathā hi ayam viśiṣṭam sthānikāryam ādeśe atidiśati guruvat guruputre iti yathā . tat yathā : guruvat guruputre vartitavyam anyatra ucchiṣṭabhojanāt pādopasaṅgrahaṇāc ca iti . yadi ca guruputraḥ api guruḥ bhavati tat api kartavyam . astu tarhi ādeśini ali āśrīyamāṇe pratiṣedhaḥ . nanu ca uktam ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ iti . na eṣaḥ doṣaḥ . karotau taparakaraṇanirdeśāt siddham . pibatiḥ adantaḥ . vadhakam iti na ayam ṇvul . anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā . (1.1.56.5) P I.136.5 - 137.2 R I.408 - 411 ekadeśavikṛtasya upasaṅkhyānam . ekadeśavikṛtasya upasaṅkhyānam kartavyam . kim prayojanam . pacatu pacantu . tiṅgrahaṇena grahaṇam yathā syāt . ekadeśavikṛtasya ananyatvāt siddham . ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati . tat yatha : śvā karṇe vā pucche vā chinne śvā eva bhavati na aśvaḥ na gardabhaḥ iti . anityatvavijñānam tu tasmāt upasaṅkhyanam . anityatvavijñānam tu bhavati . nityāḥ śabdāḥ . nityeṣu nāma śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . tatra saḥ eva ayam vikṛtaḥ ca etat nityeṣu na upapadyate . tasmāt upasaṅkhyanam kartavyam . bhāradvājīyāḥ paṭhanti : ekadeśavikṛteṣu upasaṅkhyānam . ekadeśavikṛteṣu upasaṅkhyānam kartavyam . kim prayojanam . pacatu pacantu : tiṅgrahaṇena grahaṇam yathā syāt . kim ca kāraṇam na syāt . anādeśatvāt . ādeśaḥ sthānivat iti ucyate , na ca ime ādeśāḥ . rūpānyatvāt ca . anyat khalu api rūpam pacati iti anyat pacatu iti . ime api ādeśāḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . ime ca api ādiśyante . ādeśaḥ sthānivat iti cet na anāśritatvāt . ādeśaḥ sthānivat iti cet tat na . kim kāraṇam . anāśritatvāt . yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . na etat mantavyam : samudāye āśrīyamāṇe avayavaḥ na āśrīyate iti . abhyantaraḥ hi samudāyasya avayavaḥ . tat yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati . āśrayaḥ iti cet alvidhiprasaṅgaḥ . āśrayaḥ iti cet alvidhiḥ ayam bhavati . tatra analvidhau iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . na evam sati kaḥ cit api analvidhiḥ syāt . ucyate ca idam analvidhau iti . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ alvidhiḥ iti . kaḥ ca sādhīyaḥ alvidhiḥ . yatra prādhānyena al āśrīyate . yatra nāntarīyakaḥ al āśrīyate na asau alvidhiḥ . atha vā uktam ādeśagrahaṇasya prayojanam : ādeśamātram sthānivat yathā syāt iti . (1.1.56.6) P I.137.3 - 26 R I.411 - 412 anupapannam sthānyādeśatvam nityatvāt . sthānī ādeśaḥ iti etat nityeṣu śabdeṣu na upapadyate . kim kāraṇam . nityatvāt . sthānī hi nām yaḥ bhūtvā na bhavati . ādeśaḥ hi nāma yaḥ abhūtvā bhavati . etat ca nityeṣu śabdeṣu na upapadyate yat sataḥ nāma vināśaḥ syāt asataḥ vā prādurbhāvaḥ iti . siddham tu yathā laukikavaidikeṣu abhūtapūrve api sthānaśabdaprayogāt . siddham etat . katham . yathā laukikeṣu vaidikeṣu ca kṛtānteṣu abhūtapūrve api sthānaśabdaḥ vartate . loke tāvat : upādhyāyasya sthāne śiṣyaḥ iti ucyate na ca tatra upādhyāyaḥ bhūtapūrvaḥ bhavati . vede api : somasya sthāne pūtīkatṛṇāni abhiṣuṇuyāt iti ucyate na ca tatra somaḥ bhūtapūrvaḥ bhavati . kāryavipariṇāmāt vā siddham . atha vā kāryavipariṇāmāt siddham etat . kim idam kāryavipariṇāmāt iti . kāryā buddhiḥ . sā vipariṇamyate . nanu ca kāryāvipariṇāmāt iti bhavitavyam . santi ca eva hi auttarpadikāni hrasvatvāni . api ca buddhiḥ sampratyayaḥ iti anarthāntaram . kāryā buddhiḥ kāryaḥ sampratyayaḥ kāryasya sampratyayasya vipariṇāmaḥ kāryavipariṇāmaḥ kāryavipariṇāmāt iti . parihārantaram eva idam matvā paṭhitam . katham ca idam parihārāntaram syāt . yadi bhūtapūrve sthānaśabdaḥ vartate . bhūtapūrve ca api sthānaśabdaḥ vartate . katham . buddhyā . tat yathā kaḥ cit kasmai cit upadiśati prācīnam grāmāt āmrāḥ iti . tasya sarvatra āmrabuddhiḥ prasaktā . tataḥ paścāt aha ye kṣīriṇaḥ avarohavantaḥ pṛthuparṇāḥ te nyagrodhāḥ iti . saḥ tatra āmrabuddhyāḥ nyagrodhabuddhim pratipadyate . saḥ tataḥ paśyati buddhyā āmrān ca apakṛṣyamāṇān nyagrodhān ca ādhīyamānān . nityāḥ eva ca svasmin viṣaye āmrāḥ nityāḥ ca nyagrodhāḥ . buddhiḥ tu asya vipariṇamyate . evam iha api astiḥ asmai aviśeṣeṇa upadiṣṭaḥ . tasya sarvatra astibuddhiḥ prasaktā . saḥ asteḥ bhūḥ iti astibuddhyāḥ bhavatibuddhim pratipadyate . saḥ tataḥ paśyati buddhyā astim ca apakṛṣyamāṇam bhavatim ca ādhīyamānam . nityaḥ eva svasmin viṣaye astiḥ nityaḥ bhavatiḥ . buddhiḥ tu asya vipariṇamyate . (1.1.56.7) P I.138.1 - 10 R I.413 - 414 apavādaprasaṅgaḥ tu sthānivattvāt . apavāde utsargakṛtam ca prāpnoti . karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇi kṛtam prāpnoti . kim kāraṇam . sthānivattvāt . uktam vā . kim uktam . viṣayeṇa tu nānāliṅgakaraṇāt siddham iti . atha vā . siddham tu ṣaṣṭhīnirdiṣṭasya sthānivadvacanāt . siddham etat . katham . ṣaṣṭhīnirdiṣṭasya ādeśaḥ sthānivat iti vaktavyam . tat tarhi ṣaṣṭhīnirdiṣṭagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . ṣaṣṭhī sthāneyogā iti . atha vā ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati iti yat ayam śyanādīnām kān cit śitaḥ karoti : śyan , śnam , śnā , śaḥ , śnuḥ iti . (1.1.56.8) P I.138.11 - 141.22 R I.414 - 421 tasya doṣaḥ tayādeśe ubhayapratiṣedhaḥ . tasya etasya lakṣaṇasya doṣaḥ : tayādeśe ubhayapratiṣedhaḥ vaktavyaḥ : ubhaye devamanuṣyāḥ . tayapaḥ grahaṇena grahaṇāt jasi vibhāṣā prāpnoti . na eṣaḥ doṣaḥ . ayac pratyayāntaram . yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti . mā bhūt evam . mātracaḥ iti evam bhaviṣyati . katham . mātrac iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . mātraśabdāt prabhṛti ā āyacaḥ cakārāt . yadi pratyāhāragrahaṇam kati tiṣṭhanti atra api prāpnoti . ataḥ iti vartate . evam api tailamātrā ghrtamātrā iti atra api prāpnoti . sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam . jātyakhyāyām vacanātideśe sthānivadbhāvapratiṣedhaḥ . jātyakhyāyām vacanātideśe sthānivadbhāvasya pratiṣedhaḥ vaktavyaḥ . vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti it guṇaḥ prāpnoti . na eṣaḥ doṣaḥ . uktam etat : arthātideśāt siddham iti . ṅyābgrahaṇe adīrghaḥ . ṅyābgrahaṇe adīrghaḥ ādeśaḥ na sthānivat iti vaktavyam . kim prayojanam . niṣkauśāmbiḥ , atikhaṭvaḥ . ṅyābgrahaṇena grahaṇāt sulopaḥ mā bhūt iti . nanu ca dīrghāt iti ucyate . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . sthānivatpratiṣedhaḥ eva jyāyān . idam api siddham bhavati : atikhaṭvāya atimālāya . yāṭ āpaḥ iti yāṭ na bhavati . atha idānīm asati api sthānivadbhāve dīrghatve kṛte pit ca asau bhūtapūrvaḥ iti kṛtvā yāṭ āpaḥ iti yāṭ kasmāt na bhavati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . nanu ca idānīm sati api sthānivadbhāve etayā paribhāṣayā śakyam iha upasthātum . na iti āha . na hi idānīm kva cit api sthānivadbhāvaḥ syāt . tat tarhi vaktavyam . na vaktavyam . praśliṣṭanirdeśāt siddham . praśliṣṭanirdeśaḥ ayam : ṅī* ī* īkārāntāt ā* āp ākārāntāt iti . āhibhuvoḥ īṭpratiṣedhaḥ . āhibhuvoḥ īṭpratiṣedhaḥ vaktavyaḥ : āttha abhūt . astibrūgrahaṇena grahaṇāt īṭ prāpnoti . āheḥ tāvat na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati na āheḥ īṭ bhavati iti yat ayam āhaḥ thaḥ iti jhalādiprakaraṇe thatvam śāsti . na etat asti prayojanam . asti hi anyat etasya vacane prayojanam . kim . bhūtapūrvagatiḥ yathā vijñāyeta : jhalādiḥ yaḥ bhūtapūrvaḥ iti . yadi evam thavacanam anarthakam syāt . āthim eva ayam uccārayet : bruvaḥ pañcānām āditaḥ āthaḥ bruvaḥ iti . bhavateḥ ca api na vaktavyaḥ . astisicaḥ apṛkte iti dvisakārakaḥ nirdeśaḥ : asteḥ sakārāntāt iti . vadhyādeśe vṛddhitatvapratiṣedhaḥ . vadhyādeśe vṛddhitatvapratiṣedhaḥ vaktavyaḥ : vadhakam puṣkaram iti . sthānivadbhāvāt vṛddhitatve prāpnutaḥ . na eṣaḥ doṣaḥ . uktam etat : na ayam ṇvul . anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā . iḍvidhiḥ ca . iḍvidheyaḥ : āvadhiṣīṣṭa . ekācaḥ upadeśe anudāttāt iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ādyudāttanipātanam kariṣyate . sa nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . evam api upadeśivadbhāvaḥ vaktavyaḥ . yathā eva hi nipātanasvaraḥ prakṛtisvaram bādhate evam pratyayasvaram api bādheta : āvadhiṣīṣṭa iti . na eṣaḥ doṣaḥ . ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . tatra ārdhadhātukasāmānye vadhibhāve kṛte sati śiṣṭatvāt pratyayasvaraḥ bhaviṣyati . ākārāntāt nukṣukpratiṣedhaḥ . ākārāntāt nukṣukoḥ pratiṣedhaḥ vaktavyaḥ : vilāpayati bhāpayate . lībhīgrahaṇena grahaṇāt nukṣukau prāpnutaḥ . lībhiyoḥ praśliṣṭanirdeśāt siddham . lībhiyoḥ praśliṣṭanirdeśaḥ ayam : lī* ī* īkārāntasya bhī* ī* īkārāntasya ca iti . loḍādeśe śābhāvajabhāvadhitvahilopaittvapratiṣedhaḥ . loḍādeśe eṣām pratiṣedhaḥ vaktavyaḥ : śiṣṭāt , hatāt , bhintāt , kurutāt , stāt . loḍādeśe kṛte śābhāvaḥ jabhāvaḥ dhitvam hilopaḥ ettvam iti ete vidhayaḥ prāpnuvanti . na eṣaḥ doṣaḥ . idam iha sampradhāryam : loḍādeśaḥ kriyatām ete vidhayaḥ iti kim atra kartavyam . paratvāt loḍādeśaḥ . atha idānīm loḍādeśe kṛte punaḥprasaṅgavijñānāt kasmāt ete vidhayaḥ na bhavanti . sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti kṛtvā . trayādeśe srantapratiṣedhaḥ . trayādeśe srantasya pratiṣedhaḥ vaktavyaḥ : tisṛṇām . tisṛbhāve kṛte treḥ trayaḥ iti trayādeśaḥ prāpnoti . na eṣaḥ doṣaḥ . idam iha sampradhāryam : tisṛbhāvaḥ kriyatām trayādeśaḥ iti kim atra kartavyam . paratvāt tisṛbhāvaḥ . atha idānīm tisṛbhāve kṛte punaḥprasaṅgavijñānāt trayādeśaḥ kasmāt na bhavati . sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . āmvidhau ca . āmvidhau ca srantasya pratiṣedhaḥ vaktavyaḥ : catasraḥ tiṣṭhanti . catasṛbhāve kṛte caturanaḍuhoḥ ām udāttaḥ iti ām prāpnoti . na eṣaḥ doṣaḥ . idam iha sampradhāryam : catasṛbhāvaḥ kriyatām caturanaḍuhoḥ ām udāttaḥ iti ām iti kim atra kartavyam . paratvāt catasṛbhāvaḥ . atha idānīm catasṛbhāve kṛte punaḥprasaṅgavijñānāt ām kasmāt na bhavati . sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . svare vasvādeśe . svare vasvādeśe pratiṣedhaḥ vaktavyaḥ : vidúṣaḥ paśya . śatuḥ anumaḥ nadyajādī antodāttāt iti eṣaḥ svaraḥ prāpnoti . na eṣaḥ doṣaḥ . anumaḥ iti pratiṣedhaḥ bhaviṣyati . anumaḥ iti ucyate na ca atra numam paśyāmaḥ . anumaḥ iti na idam āgamagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . ukārāt prabhṛti ā numaḥ makārāt . yadi pratyāhāragrahaṇam lunatā́ punatā́ atra api prāpnoti . anumgrahaṇena na śatrantam viśeṣyate . kim tarhi . śatā eva viśeṣyate : śatā yaḥ anumkaḥ iti . avaśyam ca etat evam vijñeyam . āgamagrahaṇe hi sati iha prasajyeta : muñcátā muñcátaḥ iti . goḥ pūrvaṇittvātvasvareṣu . goḥ pūrvaṇittvātvasvareṣu pratiṣedhaḥ vaktavyaḥ : citragvagram , śabalagvagram . sarvatra vibhāṣā goḥ iti vibhāṣā pūrvatvam prāpnoti . na eṣaḥ doṣaḥ . eṅaḥ iti vartate . tatra analvidhau iti pratiṣedhaḥ bhaviṣyati . evam api he citrago agram atra prāpnoti . ṇittvam : citraguḥ , citragū citragavaḥ . goto ṇit iti ṇittvam prāpnoti . ātvam : citragum paśya śabalagum paśya . ā otaḥ iti ātvam prāpnoti . na eṣaḥ doṣaḥ . taparakaraṇāt siddham . taparakaraṇasāmārthyāt ṇittvātve na bhaviṣyataḥ . svara : bahugumān . na gośvansāvavarṇa iti pratiṣedhaḥ prāpnoti . karotipibyoḥ pratiṣedhaḥ . karotipibyoḥ pratiṣedhaḥ vaktavyaḥ : kuru piba iti . sthānivadbhāvāt laghūpadhaguṇaḥ prāpnoti . uktam vā . kim uktam . karotau taparakaraṇanirdeśāt siddham , pibatiḥ adantaḥ iti . (1.1.57.1) P I.141.24 - 144.17 R I.421 - 431 acaḥ iti kimartham . praśnaḥ , dyūtvā , ākrāṣṭām āgatya . praśnaḥ , viśnaḥ iti atra chakārasya śakāraḥ paranimittakaḥ . tasya sthānivadbhāvāt che ca iti tuk prāpnoti . acaḥ iti vacanāt na bhavati . na etat asti prayojanam . kriyamāṇe api vai ajgrahaṇe avaśyam atra tugabhāve yatnaḥ kartavyaḥ . antaraṅgatvāt hi tuk prāpnoti . idam tarhi : dyūtvā . vakārasya ūṭh paranimittakaḥ . tasya sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti . acaḥ iti vacanāt bhavati . etat api na asti prayojanam . svāśrayam atra actvam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : ākrāṣṭām . sicaḥ lopaḥ paranimittakaḥ . tasya sthānivadbhāvāt ṣaḍhoḥ kaḥ si iti katvam prāpnoti . acaḥ iti vacanāt bhavati . etat api na asti prayojanam .vakṣyati etat : pūrvatrāsiddhe na sthānivat iti . idam tarhi prayojanam : āgatya , abhigatya . anunāsikalopaḥ paranimittakaḥ . tasya sthānivadbhāvāt hrasvasya iti tuk na prāpnoti . acaḥ iti vacanāt bhavati . atha parasmin iti kimartham . yuvajāniḥ , dvipadikā , vaiyāghrapadyaḥ , ādīdhye . yuvajāniḥ , vadhūjāniḥ iti : jāyāyāḥ niṅ na paranimittakaḥ . tasya sthānivadbhāvāt vali iti yalopaḥ na prāpnoti . parasmin iti vacanāt bhavati . na etat asti prayojanam . svāśrayam atra valtam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : dvipadikā tripadikā . pādasya lopaḥ na paranimittakaḥ . tasya sthānivadbhāvāt padbhāvaḥ na prāpnoti . parasmin iti vacanāt bhavati . etat api na asti prayojanam . punarlopavacanasāmarthyāt sthānivadbhāvaḥ na bhaviṣyati . idam tarhi prayojanam : vaiyāghrapadyaḥ . nanu ca atra api punarvacanasāmarthyāt eva na bhaviṣyati . asti hi anyat punarlopavacane prayojanam . kim . yatra bhasañjñā na : vyāghrapāt , śyenapāt iti . idam ca api udāharaṇam : ādīdhye , āvevye . ikārasya ekāraḥ na paranimittakaḥ . tasya sthānivadbhāvāt yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ prāpnoti . parasmin iti vacanāt bhavati . atha pūrvavidhau iti kim artham . he gauḥ , bābhravīyāḥ , naidheyaḥ . he gauḥ iti aukāraḥ paranimittakaḥ . tasya sthānivadbhāvāt eṅhrasvāt sambuddheḥ iti lopaḥ prāpnoti . pūrvavidhau iti vacanāt na bhavati . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati na sambuddhilope sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt sambuddheḥ iti eṅgrahaṇam karoti . na etat asti jñāpakam . gortham etat syāt . yat tarhi pratyāhāragrahaṇam karoti . itarathā hi ohrasvāt iti eva brūyāt . idam tarhi prayojanam : bābhravīyāḥ , mādhavīyāḥ . vāntādeśaḥ paranimittakaḥ . tasya sthānivadbhāvāt halaḥ taddhitasya iti yalopaḥ na prāpnoti . pūrvavidhau iti vacanāt na bhavati . etat api na asti prayojanam . svāśrayam atra haltvam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : naidheyaḥ . ākāralopaḥ paranimittakaḥ . tasya sthānivadbhāvāt dvyajlakṣaṇaḥ ḍhak na prāpnoti . pūrvavidhau iti vacanāt na bhavati . atha vidhigrahaṇam kimartham . sarvavibhaktyantaḥ samāsaḥ yathā vijñāyeta : pūrvasya vidhiḥ pūrvavidhiḥ , pūrvasmāt vidhiḥ pūrvavidhiḥ iti . kāni punaḥ pūrvasmāt vidhau sthānivadbhāvasya prayojanāni . bebhiditā , māthitikaḥ , apīpacan . bebhiditā , cecchiditā iti akāralope kṛte ekājlakṣaṇaḥ iṭpratiṣedhaḥ prāpnoti . sthānivadbhāvāt na bhavati . māthitikaḥ iti akāralope kṛte tāntāt kaḥ iti kādeśaḥ prāpnoti . sthānivadbhāvāt na bhavati . apīpacan iti ekādeśe kṛte abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti . sthānivadbhāvāt na bhavati . na etāni santi prayojanāni . kutaḥ . prātipadikarnirdeśaḥ ayam . prātipadikarnirdeśāḥ ca arthatantrāḥ bhavanti . na kāṁ cit prādhānyena vibhaktim āśrayanti . tatra prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum buddhiḥ upajāyate sā sā āśrayitavyā . idam tarhi prayojanam : vidhimātre sthānivat yathā syāt anāśrīyamāṇāyām api prakṛtau : vāyvoḥ , adhvaryvoḥ . lopaḥ vyoḥ vali iti yalapaḥ mā bhūt iti . asti prayojanam etat . kim tarhi iti . aparavidhau iti tu vaktavyam . kim prayojanam . svavidhau api sthānivadbhāvaḥ yathā syāt . kāni punaḥ svavidhau sthānivadbhāvasya prayojanāni . āyan , āsan , dhinvanti kṛṇvanti dadhi atra , madhu atra cakratuḥ , cakruḥ . iha tāvat : āyan , āsan iti iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ ajādīnām iti āṭ na prāpnoti . sthānivadbhāvāt bhavati . dhinvanti kṛṇvanti iti yaṇādeśe kṛte valādilakṣaṇaḥ iṭ prāpnoti . sthānivadbhāvāt na bhavati . dadhi atra madhu atra iti yaṇādeśe kṛte saṁyogāntalopaḥ prāpnoti . sthānivadbhāvāt na bhavati . cakratuḥ , cakruḥ iti yaṇādeśe kṛte anactvāt dvirvacanam na prāpnoti . sthānivadbhāvāt bhavati . yadi tarhi svavidhau api sthānivadbhāvaḥ bhavati dvābhyām , deyam , lavanam atra api prāpnoti . dvābhyām iti atra atvasya sthānivadbhāvāt dīrghatvam na prāpnoti . deyam iti īttvasya sthānivadbhāvāt guṇaḥ na prāpnoti . lavanam iti guṇasya sthānivadbhāvāt avādeśaḥ na prāpnoti . na eṣaḥ doṣaḥ . svāśrayāḥ atra ete vidhayaḥ bhaviṣyanti . tat tarhi vaktavyam aparavidhau iti . na vaktavyam . pūrvavidhau iti eva siddham . katham . na pūrvgrahaṇena ādeśaḥ abhisambadhyate : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . ādeśāt iti . kim tarhi . nimittam abhisambadhyate : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . nimittāt iti . atha nimitte abhisambadhyamāne yat tat asya yogasya mūrdhābhiṣiktam udāharaṇam tat api saṅgṛhītam bhavati . kim punaḥ tat . paṭvyā mṛdvyā iti . bāḍham saṅgṛhītam . nanu ca īkārayaṇā vyavahitatvāt na asau nimittāt pūrvaḥ bhavati . vyavahite api pūrvaśabdaḥ vartate . tat yathā : pūrvam mathurāyāḥ pāṭaliputram iti . atha vā ādeśaḥ eva abhisambadhyate . katham yāni svavidhau sthānivadbhāvasya prayojanāni . na etāni santi . iha tāvat āyan , āsan , dhinvanti kṛṇvanti iti . ayam vidhiśabdaḥ asti eva karmasādhanaḥ : vidhīyate vidhiḥ . asti bhāvasādhanaḥ : vidhānam vidhiḥ iti . karmasādhanasya vidhiśabdasya upādāne na sarvam iṣṭam saṅgṛhītam iti kṛtvā bhāvasādhanasya vidhiśabdasya upādānam vijñāsyate : pūrvasya vidhānam prati pūrvasya bhāvam prati pūrvaḥ syāt iti sthānivat bhavati iti evam āṭ bhaviṣyati iṭ ca na bhaviṣyati . dadhi atra madhu atra cakratuḥ cakruḥ iti parihāram vakṣyati (1.1.57.2) P I.144.18 - 146.5 R I.431 - 435 kāni punaḥ asya yogasya prayojanāni . stoṣyāmi aham pādikam audavāhim tataḥ śvobhūte śātanīm pātanīm ca . netārau āgacchatam dhāraṇim rāvaṇim ca tataḥ paścāt sraṁsyate dhvaṁsyate ca . iha tāvat pādikam audavāhim śātanīm pātanīm dhāraṇim rāvaṇim iti akāralope kṛte padbhāvaḥ ūṭh allopaḥ ṭilopaḥ iti ete vidhayaḥ prāpnuvanti . sthānivadbhāvāt na bhavanti . sraṁsyate dhvaṁsyate : ṇilope kṛte aniditām halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti . sthānivadbhāvāt na bhavati . na etāni santi prayojanāni . asiddhavat atra ā bhāt iti anena api etāni siddhāni . idam tarhi prayojanam : yājyate vāpyate . ṇilope kṛte yajādīnām kiti iti samprasāraṇam prāpnoti . sthānivadbhāvāt na bhavati . etat api na asti prayojanam . yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti . kaḥ ca yajādīnām kit . yajādibhyaḥ yaḥ vihitaḥ iti . idam tarhi prayojanam : paṭvyā mṛdvyā iti . parasya yaṇādeśe kṛte pūrvasya na prāpnoti īkārayaṇā vyavahitatvāt . sthānivadbhāvāt bhavati . kim punaḥ kāraṇam parasya tāvat bhavati na punaḥ pūrvasya . nityatvāt . nityaḥ parayaṇādeśaḥ . kṛte api pūrvayaṇādeśe prāpnoti akṛte api prāpnoti . nityatvāt parayaṇādeśe kṛte pūrvasya na prāpnoti . sthānivadbhāvāt bhavati . etat api na asti prayojanam . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti asiddhatvāt bahiraṅgalakṣaṇasya parayaṇādeśasya antaraṅgalakṣaṇaḥ pūrvayaṇādeśaḥ bhaviṣyati . avaśyam ca eṣā paribhāṣā āśrayitavyā svarārtham kartryā́ hartryā́ iti udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ yathā syāt . anena api siddhaḥ svaraḥ . katham . ārabhyamāṇe nityaḥ asau . ārabhyamāṇe tu asmin yoge nityaḥ pūrvayaṇādeśaḥ . kṛte api parayaṇādeśe prāpnoti akṛte api . parayaṇādeśaḥ api nityaḥ . kṛte api pūrvayaṇādeśe prāpnoti akṛte api . paraḥ ca asau vyavasthā . vyavasthayā ca asau paraḥ . yugapatsambhavaḥ na asti . na ca asti yaugapadyena sambhavaḥ . katham ca sidhyati . bahiraṅgeṇa sidhyati . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti anena sidhyati . evam tarhi yaḥ atra udāttayaṇ tadāśrayaḥ svaraḥ bhaviṣyati . īkārayaṇā vyavahitatvāt na prāpnoti . svaravidhau vyañjanam avidyamānavat bhavati iti na asti vyavadhānam . sā tarhi eṣā paribhāṣā kartavyā . nanu ca iyam api kartavyā : asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . bahuprayojanā eṣā paribhāṣā . avaśyam eṣā kartavyā . sā ca api eṣā lokataḥ siddhā . katham . pratyaṅgavartī lokaḥ lakṣyate . tat yathā : puruṣaḥ ayam prātaḥ utthāya yāni asya pratiśarīram kāryāṇi tāni tāvat karoti tataḥ suhṛdām tataḥ sambandhinām . prātipadikam ca api upadiṣṭam sāmānyabhūte arthe vartate . sāmanye vartamānasya vyaktiḥ upajāyate . vyaktasya sataḥ liṅgasaṅkhyābhyām anvitasya bāhyena arthena yogaḥ bhavati . yayā eva ānupūrvyā arthānām prādurbhāvaḥ tayā eva śabdānām api tadvat kāryaiḥ api bhavitavyam . imāni tarhi prayojanāni : paṭayati , avadhīt , bahukhaṭvákaḥ . paṭayati laghayati iti ṭilope kṛte ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti . sthānivadbhāvāt na bhavati . avadhīt iti akāralope kṛte ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti . sthānivadbhāvāt na bhavati . bahukhaṭvákaḥ it āpaḥ anyatarasyām hrasvatve kṛte hrasvānte antyāt pūrvam iti eṣaḥ svaraḥ prāpnoti . sthānivadbhāvāt na bhavati . (1.1.57.3) P I.146.6 - 16 R I.435 - 436 iha vaiyākaraṇaḥ , sauvaśvaḥ iti yvoḥ sthānivadbhāvāt āyāvau prāpnutaḥ . tayoḥ pratiṣedhaḥ vaktavyaḥ . acaḥ pūrvavijñānāt aicoḥ siddham . yaḥ anādiṣṭāt acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . acaḥ iti pañcamī : acaḥ pūrvasya . yadi evam ādeśaḥ aviśeṣitaḥ bhavati . ādeśaḥ ca viśeṣitaḥ . katham . na brūmaḥ yat ṣaṣṭhīnirdiṣṭam ajgrahaṇam tat pañcamīnirdiṣṭam kartavyam . kim tarhi anyat kartavyam . anyat ca na kartavyam . yat eva adaḥ ṣaṣṭhīnirdiṣṭam ajgrahaṇam tasya dikśabdaiḥ yoge pañcamī bhavati : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . acaḥ iti . tat yathā ādeśaḥ prathamānirdiṣṭaḥ . tasya dikśabdaiḥ yoge pañcamī bhavati : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . ādeśāt iti . (1.1.57.4) P I.146.17 - 147.18 R I.436 - 438 tatra ādeśalakṣaṇapratiṣedhaḥ . tatra ādeśalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ : vāyvoḥ , adhvaryvoḥ . lopaḥ vyoḥ vali iti yalopaḥ prāpnoti . asiddhavacanāt siddham . ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati asiddhaḥ bhavati iti vaktavyam . asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ . asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ kartavyaḥ : paṭvyā mrdvyā iti . nanu ca etat api asiddhavacanāt siddham . asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ . asiddhavacanāt siddham iti cet tat na . kim kāraṇam . na anyasya asiddhavacanāt anyasya bhāvaḥ . na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati . na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati . tasmāt sthānivadvacanam asiddhatvam ca . tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca . paṭvyā mṛdvyā iti atra sthānivadbhāvaḥ . vāyvoḥ , adhvaryvoḥ iti asiddhatvam . uktam vā . kim uktam . sthānivadvacanānarthakyam śāstrāsiddhatvāt iti . viṣamaḥ upanyāsaḥ . yuktam tatra yat ekādeśaśāstram tukśāstre asiddham syāt : anyat anyasmin . iha punaḥ na yuktam . katham hi tad eva nāma tasmin asiddham syāt . tad eva ca api tasmin asiddham bhavati . vakṣyati hi ācāryaḥ : ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti . ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati . kāmam atidiśyatām vā sat ca asat ca api na iha bhāraḥ asti . kalpyaḥ hi vākyaśeṣaḥ vākyam vaktari adhīnam hi . atha vā vatinirdeśaḥ ayam . kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . tat yathā . uśīnaravat madreṣu yavāḥ . santi na santi iti . mātṛvat asyāḥ kalāḥ . santi na santi . evam iha api sthānivat bhavati sthānivat na bhavati iti vākyaśeṣam samarthayiṣyāmahe . iha tāvat paṭvyā mṛdvyā iti yathā sthānini yaṇādeśaḥ bhavati evam ādeśe api . iha idānīm vāyvoḥ adhvaryvoḥ iti yathā sthānini yalopaḥ na bhavati evam ādeśe api na bhavati . (1.1.57.5) P I.147.19 - 148.24 R I.438 - 441 kim punaḥ anantarasya vidhim prati sthānivadbhāvaḥ āhosvit pūrvamātrasya . kaḥ ca atra viśeṣaḥ . anantarasya cet ekānanudāttadvigusvaragatinighāteṣu upasaṅkhyānam . anantarasya cet ekānanudāttadvigusvaragatinighāteṣu upasaṅkhyānam kartavyam . ekānanudātta : lunīhi átra punīhi átra . anudāttam padam ekavarjam iti eṣaḥ svaraḥ na prāpnoti . dvigusvara : páñcāratnyaḥ , dáśāratnyaḥ . igantakāla iti eṣaḥ svaraḥ na prāpnoti . gatinighāta : yát pralunīhi átra , yát prapunīhi átra . tiṅi codāttavati iti eṣaḥ svaraḥ na prāpnoti . astu tarhi pūrvamātrasya . pūrvamātrasya iti cet upadhāhrasvatvam . pūrvamātrasya iti cet upadhāhrasvatvam vaktavyam : vāditavantam prayojitavān : avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti . gurusañjñā ca . gurusañjñā ca na sidhyati : śleṣmā3ghna pittā3ghna dā3dhyaśva mā3dhvaśva . halaḥ anantarāḥ saṁyogaḥ iti saṁyogasañjñā . saṁyoge guru iti gurusañjñā . guroḥ iti plutaḥ na prāpnoti . nanu ca yasya api anantarasya vidhim prati sthānivadbhāvaḥ tasya api anantaralakṣaṇaḥ vidhiḥ saṁyogasañjñā vidheyā . na vā saṁyogasya apūrvavidhitvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . saṁyogasya apūrvavidhitvāt . na pūrvavidhiḥ saṁyogaḥ . kim tarhi . pūrvaparavidhiḥ saṁyogaḥ . ekādeśasya upasaṅkhyānam . ekādeśasya upasaṅkhyānam kartavyam : śrāyasau gaumatau cāturau , ānaḍuhau pāde , udavāhe . ekādeśe kṛte numāmau padbhāvaḥ ūṭh iti ete vidhayaḥ prāpnuvanti . kim punaḥ kāraṇam na sidhyati . ubhayanimittatvāt . ajādeśaḥ paranimittakaḥ iti ucyate ubhayanimittaḥ ca ayam . ubhayādeśatvāt ca . acaḥ ādeśaḥ ici ucyate acoḥ ca ayam ādeśaḥ . na eṣaḥ doṣaḥ . yat tāvat ucyate ubhayanimittatvāt iti : iha yasya grāme nagare vā anekam kāryam bhavati śaknoti asau tataḥ anyatarat vyapadeṣṭum : gurunimittam vasāmaḥ . adhyayananimittam vasāmaḥ iti . yat api ucyate ubhayādeśatvāt ca iti .:iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ prasaṅge bhavati labhate asau anyatarataḥ vyapadeśam . tat yathā devadattasya putraḥ , devadattāyāḥ putraḥ iti . . (1.1.57.6) P I.149.1 - 19 R I.441 - 443 atha halacoḥ ādeśaḥ sthānivat bhavati utāho na . kaḥ ca atra viśeṣaḥ . halacoḥ ādeśaḥ sthānivat iti cet viṁśateḥ tilopaḥ ekādeśaḥ . halacoḥ ādeśaḥ sthānivat iti cet viṁśateḥ tilope ekādeśaḥ vaktavyaḥ : viṁśakaḥ , viṁśam śatam , viṁśaḥ . sthūlādīnām yaṇādilope avādeśaḥ . sthūlādīnām yaṇādilope kṛte avādeśaḥ vaktavyaḥ : sthavīyān , davīyān . kekayimitrayvoḥ iyādeśe etvam . kekayimitrayvoḥ iyādeśe etvam na sidhyati : kaikeyaḥ , maitreyaḥ . aci iti etvam na sidhyati . uttarapadalope ca . uttarapadalope ca doṣaḥ bhavati : dadhyupasiktāḥ saktavaḥ dadhisaktavaḥ . aci iti yaṇādeśaḥ prāpnoti . yaṅlope yaṇiyaṅuvaṅaḥ . yaṅlope yaṇiyaṅuvaṅaḥ na sidhyanti : cecyaḥ , nenyaḥ , cekriyaḥ , loluvaḥ , popuvaḥ . aci iti yaṇiyaṅuvaṅaḥ na sidhyanti . astu tarhi na sthānivat . asthānivattve yaṅlope guṇavṛddhipratiṣedhaḥ . asthānivattve yaṅlope guṇavṛddhipratiṣedhaḥ vaktavyaḥ : loluvaḥ , popuvaḥ , sarīsṛpaḥ , marīmṛjaḥ iti . na eṣaḥ doṣaḥ . na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati . (1.1.57.7) P I.149.20 - 151.11 R I.443 - 447 kim punaḥ āśrīyamāṇāyām prakṛtau sthānivat bhavati āhosvit aviśeṣeṇa . kaḥ ca atra viśeṣaḥ . aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ . aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ na sidhyati : śleṣmā3ghna pittā3ghna dā3dhyaśva mā3dhvaśva . halaḥ anantarāḥ saṁyogaḥ iti saṁyogasañjñā saṁyoge guru iti gurusañjñā guroḥ iti plutaḥ na prāpnoti . dvirvacanādayaḥ ca pratiṣedhe . dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ : dvirvacanavareyalopa iti . ksalope lugvacanam . ksalope luk vaktavyaḥ : adugdha , adugdhāḥ : luk vā duhadihalihaguhām ātmanepade dantye iti . hanteḥ ghatvam . hanteḥ ca ghatvam vaktavyam : ghnanti ghnantu , aghnan . astu tarhi āśrīyamāṇāyām prakṛtau iti . grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśapratiṣedhaḥ . grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśasya pratiṣedhaḥ vaktavyaḥ : nirādya samādya . adaḥ jagdhiḥ lyap ti kiti iti jagdhibhāvaḥ prāpnoti . yaṇādeśe yulopetvānunāsikāttvapratiṣedhaḥ . yaṇādeśe yulopetvānunāsikāttvānām pratiṣedhaḥ vaktavyaḥ . yalopa : vāyvoḥ , adhvaryvoḥ . lopaḥ vyoḥ vali iti yalopaḥ prāpnoti . ulopa : akurvi* āśām akurvy āśām . nityam karoteḥ ye ca iti ukāralopaḥ prāpnoti . ītva : aluni* āśām aluny āśām . ī hali aghoḥ iti ītvam prāpnoti . anunāsikāttva : ajajñi* āśām ajajñy āśām . ye vibhāṣā iti anunāsikāttvam prāpnoti . rāyātvapratiṣedhaḥ ca . rāyaḥ ātvasya ca pratiṣedhaḥ vaktavyaḥ : rāyi* āśām rāyy āśām . rāyaḥ hali iti ātvam prāpnoti . dīrghe yalopapratiṣedhaḥ . dīrghe yalopasya pratiṣedhaḥ vaktavyaḥ : saurye nāma himavataḥ śrṅge tadvān sauryī himavān iti sau ināśraye dīrghatve kṛte īti yalopaḥ prāpnoti . ataḥ dīrghe yalopavacanam . ataḥ dīrghe yalopaḥ vaktavyaḥ : gārgābhyām , vātsābhyām . dīrghe kṛte āpatyasya ca taddhite anāti iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . āśrīyate tatra prakṛtiḥ : taddhite iti . sarveṣām eṣām parihāraḥ : uktam vidhigrahaṇasya prayojanam vidhimātre sthānivat yathā syāt anāśrīyamāṇāyām api prakṛtau iti . atha vā punaḥ astu aviśeṣeṇa sthānivat iti . nanu ca uktam aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ dvirvacanādayaḥ ca pratiṣedhe , ksalope lugvacanam , hanteḥ ghatvam iti . na eṣaḥ doṣaḥ . yat tāvat ucyate aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ iti : uktam etat : na vā saṁyogasya apūrvavidhitvāt iti . yat api ucyate dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ iti : ucyante nyāse eva . ksalope lugvacanam iti : kriyate nyāse eva . hanteḥ ghatvam iti . saptame parihāram vakṣyati . (1.1.58.1) P I.151.14 - 152.15 R I.447 - 453 padāntavidhim prati na sthānivat iti ucyate . tatra vetasvān iti ruḥ prāpnoti . na eṣaḥ doṣaḥ . bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti . akārāntam etat bhasañjñām prati . padasañjñām prati sakārāntam . nanu ca evam vijñāsyate : yaḥ samprati padāntaḥ iti . karmasādhanasya vidhiśabdasya upādāne etat evam syāt . ayam ca vidhiśabdaḥ asti eva karmasādhanaḥ : vidhīyate vidhiḥ . asti bhāvasādhanaḥ : vidhānam vidhiḥ iti . tatra bhāvasādhanasya upādāne eṣaḥ doṣaḥ bhavati . iha ca : brahmabandhvā brahmabandhvai : dhakārasya jaśtvam prāpnoti . asti punaḥ kim cit bhāvasādhanasya vidhiśabdasya upādāne sati iṣṭam saṅgṛhītam āhosvit doṣāntam eva . asti iti āha . iha kāni santi yāni santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ yakāraḥ vakāraḥ vā śrūyeta saḥ na śrūyate . ṣaḍikaḥ ca api siddhaḥ bhavati . vācikaḥ tu na sidhyati . astu tarhi karmasādhanaḥ . yadi karmasādhanaḥ ṣaḍikaḥ na sidhyati . astu tarhi bhāvasādhanaḥ . vācikaḥ na sidhyati . vācikaṣaḍikau na saṁvadete . kartavyaḥ atra yatnaḥ . katham brahmabandhvā brahmabandhvai . ubhayataḥ āśraye na antādivat iti . katham vetasvān . na evam vijñāyate : padasya antaḥ padāntaḥ padantavidhim prati iti . katham tarhi . pade antaḥ padāntaḥ padāntavidhim prati iti . atha vā yathā eva anyāni api padakāryāṇi upaplavante rutvam jaśtvam ca evam idam api padakāryam upaploṣyate . kim . bhasañjñā nāma . vare yalopavidhim prati na sthānivat bhavati iti ucyate . tatra te apsu yāyāvaraḥ pravapeta piṇḍān avarṇalopavidhim prati sthānivat syāt . na eṣaḥ doṣaḥ . na evam vijñāyate : vare yalopavidhim prati na sthānivat bhavati iti . katham tarhi . vare ayalopavidhim prati iti . kim idam ayalopavidhim prati iti . avarṇalopavidhim prati yalopavidhim ca prati iti . atha vā yogavibhāgaḥ kariṣyate : vare luptam na sthānivat . tataḥ yalopavidhim ca prati na sthānivat iti . yalope kim udāharaṇam . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . na etat asti . kvau luptam na sthānivat . idam tarhi : saurī balākā . na etat asti . upadhātvavidhim prati na sthānivat . idam tarhi prayojanam : ādityaḥ . na etat asti . pūrvatrāsiddhe na sthānivat . idam tarhi : kaṇḍūtiḥ , valgūtiḥ . na etat asti prayojanam . kaṇḍūyā valgūyā iti bhavitavyam . idam tarhi : kaṇḍūyateḥ ktic : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ . (1.1.58.2) P I.152.16 - 153.3 R I.453 - 454 pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat . pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat iti vaktavyam . svara : ākárṣikaḥ , cikī́rṣakaḥ , jihī́rṣakaḥ . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : pañcāratnyaḥ , daśāratnyaḥ . svara . dīrgha : pratidīvnā pratidīvne . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : kiryoḥ , giryoḥ . dīrgha . yalopa : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : vāyvoḥ , adhvaryvoḥ iti . tat tarhi vaktavyam . na vaktavyam . iha hi lopaḥ api prakṛtaḥ ādeśaḥ api . vidhigrahaṇam api prakṛtam anuvartate . dīrghādayaḥ api nirdiśyante . kevalam atra abhisambandhamātram kartavyam : svaradīrghayalopavidhiṣu lopājādeśaḥ na sthānivat iti . ānupūrvyeṇa sanniviṣṭānām yatheṣṭam abhisambandhaḥ śakyate kartum . na ca etani ānupūrvyeṇa sanniviṣṭāni . anānupūrvyeṇa api sanniviṣṭānām yatheṣtam abhisambandhaḥ bhavati . tat yathā : anaḍvāham udahāri yā tvam harasi śirasā kumbham bhagini sācīnam abhidhāvantam adrākṣīḥ iti . tasya yatheṣtam abhisambandhaḥ bhavati : udahāri bhagini yā tvam kumbham harasi śirasā anaḍvāham sācīnam abhidhāvantam adrākṣīḥ iti . (1.1.58.3) P I.153.4 - 154.6 R I.455 - 459 kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam . kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam kartavyam . kvau kim udāharaṇam . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ . na etat asti . dīrghatvam prati na sthānivat . idam tarhi : lāvayateḥ lauḥ , pāvayateḥ pauḥ . na etat asti . akṛtvā vṛddhyāvādeśau ṇilopaḥ . pratyayalakṣaṇena vṛddhiḥ bhaviṣyati . idam tarhi : lavam ācaṣṭe lavayati . lavayateḥ apratyayaḥ lauḥ , pauḥ . sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti . kvau luptam na sthānivat iti bhavati . evam api na sidhyati . katham . kvau ṇilopaḥ ṇau akāralopaḥ . tasya sthānivadbhāvāt ūṭh na prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate : kvau luptam na sthānivat iti . katham tarhi . kvau vidhim prati na sthānivat . luki kim udāharaṇam . bimbam , badaram . na etat asti . puṁvadbhāvena api etat siddham . idam tarhi : āmalakam . etat api na asti . vakṣyati etat : phale lugvacanānarthakyam prakṛtyantaratvāt iti . idam tarhi : pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti . nanu ca etat api puṁvadbhāvena eva siddham . katham puṁvadbhāvaḥ . bhasya aḍhe taddhite puṁvat bhavati iti . bhasya iti ucyate . yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ . pratyayalakṣaṇena yajādiḥ . varṇāśraye na asti pratyayalakṣaṇam . evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati . ṭakchasoḥ ca iti ucyate . na ca atra ṭakchasau paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na khalu api ṭhak eva krītapratyayaḥ krītādyarthāḥ eva vā taddhitāḥ . kim tarhi . anye api taddhitāḥ ye lukam prayojayanti : pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ , pañcāgniḥ , daśāgniḥ . upadhātve kim udāharaṇam . pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti . na etat asti . dīrghavidhim prati na sthānivat . idam tarhi: saurī balākā . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pārikhīyaḥ . caṅparanirhrāse ca upasaṅkhyanam kartavyam . vāditavantam prayojitavān : avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti . nanu ca etat api upadhātvavidhim prati na sthānivat iti eva siddham . viśeṣe etat vaktavyam . kva . pratyayavidhau iti . iha mā bhūt : paṭayati laghayati iti . kutve ca upasaṅkhyanam kartavyam . arcayateḥ arkaḥ , marcayateḥ markaḥ . na etat ghañantam . auṇādikaḥ eṣaḥ kaśabdaḥ . tasmin āṣṭamikam kutvam . etat api ṇicā vyavahitatvāt na prāpnoti . (1.1.58.4) P I.154.7 - 155.7 R I.459 - 461 pūrvatrāsiddhe ca . pūrvatrāsiddhe ca na sthānivat iti vaktavyam . kim prayojanam . prayojanam ksalopaḥ salope ksalopaḥ salope prayojanam : adugdha , adugdhāḥ . luk vā duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam . dadhaḥ ākāralope ādicaturthatve . dadhaḥ ākāralope ādicaturthatve prayojanam : dhatse dhaddhve dhaddhvam iti . dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati . halaḥ yamām yami lope . halaḥ yamām yami lope prayojanam : ādityaḥ . halaḥ yamām yami lopaḥ siddhaḥ bhavati . allopaṇilopau saṁyogāntalopaprabhṛtiṣu . allopaṇilopau saṁyogāntalopaprabhṛtiṣu prayojanam : pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ , yājayateḥ yāṣṭiḥ . dvirvacanādīni ca . dvirvacanādīni ca na paṭhitavyāni bhavanti . pūrvatrāsiddhena eva siddhāni bhavanti . kim aviśeṣeṇa . na iti āha . vareyalopasvaravarjam . vareyalopam svaram ca varjayitvā . tasya doṣaḥ saṁyogādilopalatvaṇatveṣu . tasya etasya lakṣaṇasya doṣaḥ saṁyogādilopalatvaṇatveṣu . saṁyogādilopa : kākyartham , vāsyartham . skoḥ saṁyogādyoḥ ante ca iti lopaḥ prāpnoti . latvam : nigāryate nigālyate . aci vibhāṣā iti latvam na prāpnoti . ṇatvam : māṣavapanī vrīhivāpanī . prātipadikāntasya iti ṇatvam prāpnoti . (1.1.59.1) P I.155.9 - 18 R I.461 - 462 ādeśe sthānivadanudeśāt tadvataḥ dvirvacanam . ādeśe sthānivadanudeśāt tadvataḥ . kiṁvataḥ . ādeśavataḥ dvirvacanam prāpnoti . tata kaḥ doṣaḥ . tatra abhyāsarūpam . tatra abhyāsarūpam na sidhyati : cakratuḥ , cakruḥ iti . ajgrahaṇam tu jñāpakam rūpasthānivadbhāvasya . yat ayam ajgrahaṇam karoti tat jñāpayati ācāryaḥ rūpam sthānivat bhavati iti . katham kṛtvā jñāpakam . ajgrahaṇasya etat prayojanam : iha mā bhūt : jeghrīyate , dedhmīyate iti . yadi rūpam sthānivat bhavati tataḥ ajgrahaṇam arthavat bhavati . atha hi kāryam na arthaḥ ajgrahaṇena . bhavati eva atra dvirvacanam . (1.1.59.2) P I.155.19 - 156.27 R I.462 - 466 tatra gāṅpratiṣedhaḥ . tatra gāṅaḥ pratiṣedhaḥ vaktavyaḥ : adhijage . ivarṇābhyāsatā prāpnoti . na vaktavyaḥ . gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ : liṭi lakārādau iti . kṝtyejantadivādināmadhātuṣu abhyāsarūpam . kṝtyejantadivādināmadhātuṣu abhyāsarūpam na sidhyati . kṝti : acikīrtat . kṝti . ejanta : jagle mamle . ejanta . divādi : dudyūṣati susyūṣati . divādi . nāmadhātu : bhavanam icchati bhavanīyati bhavanīyateḥ san : bibhavanīyiṣati . evam tarhi pratyaye iti vakṣyāmi . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam na sidhyati . divādayaḥ eke parihṛtāḥ . evam tarhi dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi . saḥ tarhi nimittaśabdaḥ upādeyaḥ . na hi antareṇa nimittaśabdam nimittārthaḥ gamyate . antareṇa api nimittaśabdam nimittārthaḥ gamyate . tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ . jvaranimittam iti gamyate . naḍvalodakam pādarogaḥ . pādaroganimittam iti gamyate . ā́yuḥ ghṛtám . āyuṣaḥ nimittam iti gamyate . atha vā akāraḥ matvarthīyaḥ : dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , dvirvacane iti . evam api na jñāyate kiyantam asau kālam sthānivat bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat na bhaviṣyati . evam tarhi pratiṣedhaḥ prakṛtaḥ . saḥ anuvartiṣyate . kva prakṛtaḥ . na padāntadvirvacana iti . dvirvacananimitte aci ajādeśaḥ na bhavati iti . evam api na jñāyate kiyantam asau kālam na bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ bhaviṣyati . evam tarhi ubhayam anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam ca dvirvacanam . dvirvacane ca kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat bhavati . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ vaktavyaḥ : avanunāvayiṣati , avacukṣāvayiṣati . na vaktavyaḥ . oḥ puyaṇjiṣu vacanam jñāpakam ṇau sthānivadbhāvasya . yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ bhavati ṇau sthānivat iti . yadi etat jñāpyate acīkīrtat atra api prāpnoti . tulyajātīyasya jñāpakam . kaḥ ca tulyajātīyaḥ . yathājātīyakāḥ puyaṇjayaḥ . kathañjātīyakāḥ ca ete . avarṇaparāḥ . katham jagle mamle . anaimittikam āttvam śiti tu pratiṣedhaḥ . (1.1.59.3) P I.157.1 - 11 R I.466 - 468 kāni punaḥ asya yogasya prayojanāni . papatuḥ , papuḥ , tasthatuḥ , tasthuḥ , jagmatuḥ , jagmuḥ , āṭitat , āśiśat , cakratuḥ , cakruḥ iti . āllopopadhālopaṇilopayaṇādeśeṣu kṛteṣu anackatvāt dvirvacanam na prāpnoti . sthānivadbhāvāt bhavati . na etāni santi prayojanāni . pūrvavipratiṣedhena api etāni siddhāni . katham . vakṣyati hi ācāryaḥ : dvirvacanam yaṇayavāyāvādeśāllopopadhālopakikinoruttvebhyaḥ iti . saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . kim punaḥ atra jyāyaḥ . sthānivadbhāvaḥ eva jyāyān . pūrvavipratiṣedhe hi sati idam vaktavyam syāt : odaudādeśasya ut bhavati cuṭutuśarādeḥ abhyāsasya iti . nanu ca tvayā api ittvam vaktavyam . parārtham mama bhaviṣyati : sani ataḥ it bhavati iti . mama api tarhi uttvam parārtham bhaviṣyati : utparasya ataḥ ti ca iti . ittvam api tvayā vaktavyam yat samānāśrayam tadartham : utpipaviṣate saṁyiyaviṣati iti evamartham . tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān . (1.1.60) P I.158.2 - 159.4 R I.469 - 471 arthasya sañjñā kartavyā śabdasya mā bhūt iti . itaretarāśrayam ca bhavati . kā itaretarāśrayatā . sataḥ adarśanasya sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca kāryāṇi na prakalpante . lopasañjñāyām arthasatoḥ uktam . kim uktam . arthasya tāvat uktam : itikaraṇaḥ arthanirdeśārthaḥ iti . sataḥ api uktam : siddham tu nityaśabdatvāt iti . nityāḥ śabdāḥ . nityeṣu ca śabdeṣu sataḥ adarśanasya sañjñā kriyate . na sañjñayā adarśanam bhāvyate . sarvaprasaṅgaḥ tu sarvasya anyatra adṛṣṭatvāt . sarvaprasaṅgaḥ tu bhavati . sarvasya adarśanasya lopasañjñā prāpnoti . kim kāraṇam . sarvasya anyatra adṛṣṭatvāt . sarvaḥ hi śabdaḥ yaḥ yasya prayogaviṣayaḥ saḥ tataḥ anyatra na dṛśyate . trapu jatu iti atra aṇaḥ adarśanam . tatra adarśanam lopaḥ iti lopasañjñā prāpnoti . tatra kaḥ doṣaḥ . tatra pratyayalakṣaṇapratiṣedhaḥ . tatra pratyayalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . acaḥ ñṇiti iti vṛddhiḥ prāpnoti . na eṣaḥ doṣaḥ . ñṇiti aṅgasya acaḥ vṛddhiḥ ucyate . yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam bhavati . yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . kvipaḥ tarhi adarśanam . tatra adarśanam lopaḥ iti lopasañjñā prāpnoti . tatra kaḥ doṣaḥ . tatra pratyayalakṣaṇapratiṣedhaḥ . tatra pratyayalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . siddham tu prasaktādarśanasya lopasañjñitvāt . siddham etat . katham . prasaktādarśanam lopasañjñam bhavati iti vaktavyam . yadi prasaktādarśanam lopasañjñam bhavati iti ucyate grāmaṇīḥ , senānīḥ : atra vṛddhiḥ prāpnoti . prasaktādarśanam lopasañjñam bhavati ṣaṣṭhīnirdiṣṭasya . yadi ṣaṣṭhīnirdiṣṭasya iti ucyate cāhalope eva iti avadhāraṇe cādilope vibhāṣā iti atra lopasañjñā na prāpnoti . atha prasaktādarśanam lopasañjñam bhavati iti ucyamāne katham iva etat sidhyati . kaḥ śabdasya prasaṅgaḥ . yatra gamyate ca arthaḥ na ca prayujyate . astu tarhi prasaktādarśanam lopasañjñam bhavati iti eva . katham grāmaṇīḥ , senānīḥ . yaḥ atra aṇaḥ prasaṅgaḥ kvipā asau bādhyate . (1.1.61) P I.159.6 - 160.23 R I.471 - 476 pratyayagrahaṇam kimartham . lumati pratyayagrahaṇam apratyayasañjñāpratiṣedhārtham . lumati pratyayagrahaṇam kriyate apratyayasya etāḥ sañjñāḥ mā bhūvan iti . kim prayojanam . prayojanam taddhitaluki kaṁsīyaparaśavyayoḥ luki ca goprakṛtinivṛttyartham . taddhitaluki gonivṛttyartham kaṁsīyaparaśavyayoḥ ca luki prakṛtinivṛttyartham . luk taddhitaluki iti goḥ api luk prāpnoti . pratyayagrahaṇāt na bhavati . kaṁsīyaparaśavyayoḥ yañañau luk ca iti prakṛteḥ api luk prāpnoti . pratyayagrahaṇāt na bhavati . gonivṛttyarthena tāvat na arthaḥ . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate : goḥ upasarjanasya . gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati . tataḥ striyāḥ . strīpratyayāntasya prātipadikasya upasarjanasya hrasvaḥ bhavati . tataḥ luk taddhitaluki iti . striyāḥ iti vartate . goḥ iti nivṛttam . kaṁsīyaparaśavyayoḥ viśiṣṭanirdeśāt siddham . kaṁsīyaparaśavyayoḥ api viśiṣṭanirdeśḥ kartavyaḥ : kaṁsīyaparaśavyayoḥ yañañau bhavataḥ chayatoḥ ca luk bhavati iti . saḥ ca avaśyam viśiṣṭanirdeśaḥ kartavyaḥ kriyamāṇe api vai pratyayagrahaṇe ukārasaśabdayoḥ mā bhūt iti : kameḥ saḥ kaṁsaḥ . parān śṛṇāti iti paraśuḥ iti . na eṣaḥ doṣaḥ . uṇādayaḥ avyutpannāni prātipadikāni . saḥ eṣaḥ ananyārthaḥ viśiṣṭanirdeśaḥ kartavyaḥ pratyayagrahaṇam vā kartavyam . uktam vā . kim uktam . ṅyāpprātipadikagrahaṇam āṅgabhapadasañjñārtham yacchayoḥ ca lugartham iti . ṣaṣṭhīnirdeśārtham tu . ṣaṣṭhīnirdeśārtham tarhi pratyayagrahaṇam kartavyam . anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe hi pratyayagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ pratyayagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate : aṇiñoḥ tadrājasya yañañoḥ śapaḥ iti . iha na kā cit ṣaṣṭhī : janapade lup iti . atra api prakṛtam pratyayagrahaṇam anuvartate . kva prakṛtam . pratyayaḥ paraḥ ca iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . ṅyāpprātipadikāt iti eṣā pañcamī pratyayaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . sarvādeśārtham vā vacanaprāmāṇyāt . sarvādeśārtham tarhi pratyayagrahaṇam kartavyam . lukślulupaḥ sarvādeśāḥ yathā syuḥ . atha kriyamāṇe api pratyayagrahaṇe katham iva lukślulupaḥ sarvādeśāḥ labhyāḥ . vacanaprāmāṇyāt : pratyayagrahaṇasāmāṛthyāt . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati lukślulupaḥ sarvādeśāḥ bhavanti iti yat ayam luk vā duhadihalihaguhām ātmanepade dantye iti lope kṛte lukam śāsti . uttarārtham tu . uttarārtham tarhi pratyayagrahaṇam kartavyam . na kartavyam . kriyate tatra eva : pratyayalope pratyayalakṣaṇam iti . dvitīyam kartavyam kṛtsnapratyayalope pratyayalakṣaṇam yathā syāt . ekadeśalope mā bhūt iti : āghnīta sám rāyáspóṣeṇa gmīya iti . (1.1.62.1) P I.160.25 - 161.14 R I.476 - 478 pratyayagrahaṇam kimartham . lope pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta . na eṣaḥ doṣaḥ . na evam vijñāyate : lope pratyayalakṣaṇam pratyayasya prādurbhāvaḥ iti . katham tarhi . pratyayaḥ lakṣaṇam yasya kāryasya tat lupte api bhavati iti . idam tarhi prayojanam : sati pratyaye yat prāpnoti tat pratyayalakṣanena yathā syāt . lopottarakālam yat prāpnoti tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . grāmaṇikulam , senānikulam : auttarapadike hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . saḥ mā bhūt iti . yadi tarhi yat sati pratyaye prāpnoti tat pratyayalakṣanena bhavati . lopottarakālam yat prāpnoti tat na bhavati jagat , janagat iti atra tuk na prāpnoti . lopottarakalaḥ hi atra tuk āgamaḥ . tasmāt na arthaḥ evamarthena pratyayagrahaṇena . kasmāt na bhavati grāmaṇikulam , senānikulam . bahiraṅgam hrasvatvam . antaraṅgaḥ tuk . asiddham bahiraṅgam antaraṅge . idam tarhi prayojanam : kṛtsnapratyayalope pratyayalakṣaṇam yathā syāt . ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa gmīya iti . pūrvasmin api yoge pratyayagrahaṇasya etat prayojanam uktam . anyatarat śakyam akartum . atha dvitīyam pratyayagrahaṇam kimartham . pratyayalakṣaṇam yathā syāt varṇalakṣaṇam mā bhūt iti : gave hitam gohitam , rāyaḥ kulam raikulam iti . (1.1.62.2) P I.161.15 - 162.21 R I.479 - 482 kimartham punaḥ idam ucyate . pratyayalope pratyayalakṣaṇavacanam sadanvākhyānāt śāstrasya . pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya . sat śāstreṇa anvākhyāyate sataḥ vā śāstram anvyākhāyakam bhavati . sadanvākhyānāt śāstrasya ugidacām sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau yavamantau . gomān yavamān iti atra na syāt . iṣyate ca syāt iti . tat ca antareṇa yatnam na sidhyati . ataḥ pratyayalope pratyayalakṣaṇavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . luki upasaṅkhyānam . luki upasaṅkhyānam kartavyam : pañca sapta . kim punaḥ kāraṇam na sidhyati . lope hi vidhānam . lope hi pratyayalakṣaṇam vidhīyate . tena luki na prāpnoti . na vā adarśanasya lopasañjñitvāt . na vā kartavyam . kim kāraṇam . adarśanasya lopasañjñitvāt . adarśanam lopasañjñam iti ucyate . lumatsañjñāḥ ca adarśanasya kriyante . tena luki api bhaviṣyati . yadi evam . pratyayādarśanam tu lumatsañjñam . pratyayādarśanam tu lumatsañjñam api prāpnoti . tatra kaḥ doṣaḥ . tatra luki śluvidhipratiṣedhaḥ . tatra luki śluvidhiḥ api prāpnoti . saḥ pratiṣedhyaḥ : atti hanti . ślau iti dvirvacanam prāpnoti . na vā pṛthaksañjñākaraṇāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . pṛthaksañjñākaraṇāt . pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati . tasmāt adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate . yathā eva tarhi adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate evam lumatsañjñāḥ api lopasañjñām avagāheran . tatra kaḥ doṣaḥ . agomatī gomatī sampannā gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta . nanu ca atra api pṛthaksañjñākaraṇāt iti eva siddham . yathā eva tarhi pṛthaksañjñākaraṇasāmarthyāt lumatsañjñāḥ lopasañjñām na avagāhante evam lopasañjñā api lumatsañjñāḥ na avagāheta . tatra saḥ eva doṣaḥ : luki upasaṅkhyānam iti . asti anyat lopasañjñāyāḥ pṛthaksañjñākaraṇe prayojanam . kim . lumatsañjñāsu yat ucyate tat lopamātre mā bhūt iti . lumati pratiṣedhāt vā . atha vā yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati ācāryaḥ bhavati luki pratyayalakṣaṇam iti . (1.1.62.3) P I.162.22 - 164.10 R I.482 - 486 sataḥ nimittābhāvāt padasañjñābhāvaḥ . san pratyayaḥ yeṣām kāryāṇām animittam : rājñaḥ puruṣaḥ iti saḥ luptaḥ api animittam syāt: rājapuruṣaḥ iti . astu tasyāḥ animittam yā svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati . sati etatpratyaye āsīt : anayā bhaviṣyati anayā na bhaviṣyati iti . lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam padam iti . asti ca pratyayalakṣaṇena yajādiparatā iti kṛtvā bhasañjñā prāpnoti . tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . tugdīrghatvayoḥ ca vipratiṣedhaḥ na upapadyate . kva . parivīḥ iti . kim kāraṇam . ekayogalakṣaṇatvāt . ekayogalakṣaṇe tugdīrghatve . iha lupte pratyaye sarvāṇi pratyayāśrayāṇi kāryāṇi paryavapannāni bhavanti . tāni etāni pratyutthāpyante . anena eva tuk anena eva ca dīrghatvam iti . tat etat ekayogalakṣaṇam bhavati . ekayogalakṣaṇāni ca na prakalpante . siddham tu sthānisañjñānudeśāt ānyabhāvyasya . siddham etat . katham . sthānisañjñā anyabhūtasya bhavati iti vaktavyam . kim kṛtam bhavati . sattāmātram anena kriyate . yathāprāpte tugdīrghatve bhaviṣyataḥ . tat vaktavyam bhavati . yadi api etat ucyate atha vā etarhi sthānivadbhāvaḥ na ārabhyate . sthānisañjñā anyabhūtasya analvidhau iti vakṣyāmi . yadi evam āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na syāt . na hi kā cit hanteḥ sañjñā asti yā vadheḥ atidiśyeta . hanteḥ api sañjñā asti . kā . hantiḥ eva . katham . svam rūpam śabdasya aśabdasañjñā iti vacanāt svam rūpam śabdasya sañjñā bhavati iti hanteḥ api hantiḥ sañjñā bhaviṣyati . bhasañjñāṅīpṣphagorātveṣu ca siddham . bhasañjñāṅīpṣphagorātveṣu ca siddham bhavati . bhasañjñā : rājñaḥ puruṣaḥ rājapuruṣaḥ . pratyayalakṣaṇena yaci bham iti bhāsañjñā prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṅīp : citrāyām jātā citrā . pratyayalakṣaṇena aṇantāt īkāraḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṣpha : vataṅḍī . pratyayalakṣaṇena yañantāt iti ṣphaḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . goḥ ātvam . gām icchati gavyati . pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . tasya doṣaḥ ṅaunakāralopettvemvidhayaḥ . tasya etasya lakṣaṇasya doṣaḥ ṅaunakāralopaḥ . ārdre carman lohite carman . pratyayalakṣaṇena yaci bham iti bhasañjñā siddhā bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . ittvam : āśīḥ . pratyayalakṣaṇena hali iti itvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . im : atṛṇet . pratyayalakṣaṇena hali iti ittvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam sataḥ nimittābhāvāt padasañjñābhāvaḥ tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . na eṣaḥ doṣaḥ . vakṣyati atra parihāram . iha api parivīḥ iti śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati . (1.1.62.4) P I.164.11 - 165.13 R I.486 - 490 kāni punaḥ asya yogasya prayojanāni . prayojanam apṛktaśilope num amāmau guṇavṛddhidīrghatvemaḍāṭśnamvidhayaḥ . apṛktalope śilope ca kṛte num amāmau guṇavṛddhī dīrghatvam imaḍāṭau śnamvidhiḥ iti prayojanāni . num : ágne trī́ te vā́jinā trī́ sádhasthā , tā́ tā píṇḍānām . num . amāmau : he anaḍvan , anaḍvān . guṇaḥ : adhok , aleṭ . vṛddhiḥ : ni amārṭ . dīrghatvam : ágne trī́ te vā́jinā trī́ sádhasthā , tā́ tā píṇḍānām . im : atṛṇeṭ . aḍāṭau : adhok , aleṭ , aiyaḥ , aunaḥ . śnamvidhiḥ : abhinaḥ atra , acchinaḥ atra . apṛktaśilopayoḥ kṛtayoḥ ete vidhayaḥ na prāpnuvanti . pratyayalakṣaṇena bhavanti . na etāni santi prayojanāni . sthānivadbhāvena api etāni siddhāni . na sidhyanti . ādeśaḥ sthānivat iti ucyate . na ca lopaḥ ādeśaḥ . lopaḥ api ādeśaḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . lopaḥ api ādiśyate . doṣaḥ khalu api syāt yadi lopaḥ na ādeśaḥ syāt . iha acaḥ parasmin pūrvavidhau iti etasya bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca sthānivadbhāvaḥ na asti . yaḥ alvidhiḥ . kim prayojanam . prayojanam ṅaunakārlopettvemvidhayaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ bhavati . bhasañjñāyām tāvat na doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti . ṅīpi api : na evam vijñāyate : aṇantāt akārāntāt . katham tarhi . aṇ yaḥ akāraḥ iti . ṣphe api : na evam vijñāyate : yañantāt akārantāt iti . katham tarhi . yañ yaḥ akāraḥ iti . goḥ ātve api : na evam vijñāyate : ami aci iti . katham tarhi . aci ami iti . prayojanāni api tarhi tāni na santi . yat tāvat ucyate ṅaunakārlopaḥ iti kriyate etat nyāse eva : na ṅisambuddhyoḥ iti . ittvam api . vakṣyati etat : śāsaḥ ittve āśāsaḥ kvau iti . imvidhiḥ api : hali iti nivṛttam . yadi hali iti nivṛttam tṛṇahāni atra api prāpnoti . evam tarhi aci na iti api anuvartiṣyate . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . pratyayam gṛhītvā yat ucyate tat pratyayalakṣaṇena yathā syāt śabdam gṛhītvā yat ucyate tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . śobhanāḥ dṛṣadaḥ asya sudṛṣát brāhmaṇaḥ . soḥ manasī* alomoṣasī* iti eṣaḥ svaraḥ mā bhūt iti . (1.1.63.1) P I.165.15 - 166.8 R I.490 - 492 lumati pratiṣedhe ekapadasvarasya upasaṅkhyānam . lumati pratiṣedhe ekapadasvarasya upasaṅkhyānam kartavyam . ekapadasvare ca lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . kim aviśeṣeṇa . na iti āha . sarvāmantritasijluksvaravarjam . sarvasvaram āmantritasvaravam sijluksvaram ca varjayitvā . sarvasvara : sárvastomaḥ , sárvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam yathā syāt . āmantritasvara : sárpiḥ āgaccha , sápta āgacchata : āmantritasya ca iti ādyudāttatvam yathā syāt . sijluksvara : mā́ hí dā́tām , mā́ hí dhā́tām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ yathā syāt . kim prayojanam . prayojanam ñinikilluki svarāḥ . ñinikitsvarāḥ luki prayojayanti . gargā́ḥ , vatsā́ḥ , bidā́ḥ , urvā́ḥ , uṣṭragrīvā́ḥ , vāmarajjúḥ : ñniti iti ādyudāttatvam mā bhūt iti . iha ca : átrayaḥ : kitaḥ iti antodāttatvam mā bhūt iti . pathimathoḥ sarvanāmasthāne . pathimathoḥ sarvanāmasthāne luki prayojanam . pathípriyaḥ , mathípriyaḥ : pathimathoḥ sarvanāmasthāne iti eṣaḥ svaraḥ mā bhūt iti . ahnaḥ ravidhau . ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . ahaḥ dadati , ahaḥ bhuṅkte : raḥ asupi iti pratyayalakṣaṇena pratiṣedhaḥ mā bhūt iti . (1.1.63.2) P I.166.9 - 167.28 R I.493 - 498 uttarapadatve ca apadādividhau . uttarapadatve ca apadādividhau lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . paramavācā paramavāce paramagoduhā paramagoduhe paramaśvalihā paramaśvalihe : padasya iti pratyayalakṣaṇena kutvādīni mā bhūvan iti . apadādividhau iti kimartham . dadhisecau dadhisecaḥ : sātpadādyoḥ iti pratiṣedhaḥ yathā syāt . yadi apadādividhau iti ucyate uttarapadādhikāraḥ na prakalpeta . tatra kaḥ doṣaḥ . karṇaḥ varṇalakṣaṇāt iti evamādiḥ vidhiḥ na sidhyati . yadi punaḥ nalopādividhau plutyante lumatā lupte pratyayalakṣaṇam na bhavati iti ucyeta . na evam śakyam . iha hi : rājakumāryau rājakumāryaḥ iti śākalam prasajyeta . na eṣaḥ doṣaḥ . yat etat siti śākalam na iti etat pratyaye śākalam na iti vakṣyāmi . yadi pratyaye śākalam na iti ucyate dadhi adhunā madhu adhunā : atra api na prasajyeta . pratyaye śākalam na bhavati . kasmin . yasmāt yaḥ pratyayaḥ vihitaḥ iti . iha tarhi paramadivā paramadive : diva ut iti uttvam prāpnoti iti . astu tarhi aviśeṣeṇa . nanu ca uktam uttarapadādhikāraḥ na prakalpeta iti . vacanāt uttarapadādhikāraḥ bhaviṣyati . tat tarhi vaktavyam . na vaktavyam . anuvṛttiḥ kariṣyate . idam asti : yasmāt pratayayavidhiḥ tadādi pratyaye aṅgam , suptiṅantam padam . yasmāt suptiṅvidhiḥ tadādi subantam ca . naḥ kye . nāntam kye padasañjñam bhavati yasmāt kyavidhiḥ subantam ca . siti ca . siti ca pūrvam padasañjñam bhavati yasmāt sidvidhiḥ tadādi subantam ca . svādiṣu asarvanāmasthāne . svādiṣu asarvanāmasthāne pūrvam padasañjñam bhavati yasmāt svādividhiḥ tadādi subantam ca . yaci bham . yajādipratyaye pūrvam padasañjñam bhavati yasmāt yajādividhiḥ tadādi subantam ca . iha tarhi : paramavāk : asarvanāmasthāne iti pratiṣedhaḥ prāpnoti . astu tasyāḥ pratiṣedhaḥ yā svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati . sati etatpratyaye āsīt anayā bhaviṣyati anayā na bhaviṣyati iti . lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam padam iti . asti ca pratyayalakṣaṇena sarvanāmasthānaparatā iti kṛtvā pratiṣedhāḥ ca balīyāṁsaḥ bhavanti iti pratiṣedhaḥ prāpnoti . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ : sarvanāmasthāne na iti . kim tarhi . paryudāsaḥ ayam : yat anyat sarvanāmasthānāt iti . sarvanāmasthāne avyāpāraḥ . yadi kena cit prāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā ya prāptiḥ sā pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . yadi evam paramavācau paramavācaḥ iti suptiṅantam padam iti padasañjñā prāpnoti . evam tarhi yogavibhāgaḥ kariṣyate . svādiṣu pūrvam padasañjñam bhavati . tataḥ sarvanāmasthāne ayaci pūrvam padasañjñam bhavati . tataḥ bham . bhasañjñam bhavati yajādau asarvanāmasthane iti . yadi tarhi sau api padam bhavati , ecaḥ plutādhikāre padāntagrahaṇam codayiṣyati iha mā bhūt : bhadram karoṣi gauḥ iti , tasmin kriyamāṇe api bhaviṣyati . vākyapadayoḥ antyasya iti evam tat . iha tarhi : dadhisecau dadhisecaḥ : sātpadādyoḥ iti padādilakṣaṇaḥ pratiṣedhaḥ na prāpnoti . mā bhūt evam : padasya ādiḥ padādiḥ , padādeḥ na iti . katham tarhi . padāt ādiḥ padādiḥ , padādeḥ na iti evam bhaviṣyati . na evam śakyam . iha api prasajyeta : ṛkṣu vākṣu tvakṣu kumārīṣu kiśorīṣu iti . sātpratiṣedhaḥ jñāpakaḥ svādiṣu padatvena yeṣām padasañjñā na tebhyaḥ pratiṣedhaḥ bhavati iti . iha tarhi : bahusecau , bahusecaḥ : bahuc ayam pratyayaḥ . atra padāt ādiḥ padādiḥ , padādeḥ na iti ucyamāne api na sidhyati . evam tarhi uttarapadatve ca padādividhau lumatā lupte pratyayalakṣaṇam bhavati iti vakṣyāmi . tat niyamārtham bhaviṣyati : padādividhau eva na padāntavidhau iti . katham bahusecau bahusecaḥ . bahucpūrvasya ca padādividhau na padāntavidhau iti . dvandve antyasya . dvandve antyasyalumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . vāksraktvacam . (1.1.63.3) P I.168.1 - 23 R I.498 - 500 iha abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . sicaḥ usaḥ aprasaṅgaḥ ākāraprakaraṇāt . sicaḥ usaḥ aprasaṅgaḥ . kim kāraṇam . ākāraprakaraṇāt . ātaḥ iti etat niyamārtham bhaviṣyati : ātaḥ eva sijlugantāt na anyasmāt sijlugantāt iti . iha : iti yuṣmatputraḥ dadāti , iti asmatputraḥ dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ vāmnāvau iti vāmnāvādayaḥ prāpnuvanti . yuṣmadasmadoḥ sthagrahaṇāt . sthagrahaṇam tatra kriyate . tat śrūyamāṇavibhaktiviśeṣaṇam vijñāsyate . asti anyat sthagrahaṇasya prayojanam . kim . savibhaktikasya vāmnāvādayaḥ yathā syuḥ iti . na etat asti prayojanam . padasya iti vartate vibhaktyantam ca padam . tatra antareṇa api sthagrahaṇam savibhaktikasya eva grahaṇam bhaviṣyati . bhavet siddham yatra vibhaktyantam padam . yatra tu khalu vibhaktau padam tatra na sidhyati : grāmaḥ vām dīyate , grāmaḥ nau dīyate janapadaḥ vām dīyate , janapadaḥ nau dīyate . sarvagrahaṇam api prakṛtam anuvartate . tena savibhaktikasya eva bhaviṣyati . iha : cakṣuṣkāmam yājayām cakāra iti tiṅ atiṅaḥ iti . tasya ca nighātaḥ tasmāt ca anighātaḥ prāpnoti . āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ . āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ siddhaḥ bhaviṣyati . aṅgādhikāre iṭaḥ vidhipratiṣedhau . aṅgādhikāre iṭaḥ vidhipratiṣedhau na sidhyataḥ : jigamiṣa saṁvivṛtsa . aṅgasya iti iṭaḥ vidhipratiṣedhau na prāpnutaḥ . krameḥ dīrghatvam ca . kim ca . iṭaḥ ca vidhipratiṣedhau . na iti āha . adeśe ayam caḥ paṭhitaḥ . krameḥ ca dīrghatvam : utkrāma saṅkrāma iti . (1.1.63.4) P I.168.24 - 169.14 R I.500 - 502 iha kim cit aṅgādhikāre lumatā lupte pratyayalakṣaṇena bhavati kim cit ca anyatra na bhavati . yadi punaḥ na lumatā tasmin iti ucyeta . atha na lumatā tasmin iti ucyamāne kim siddham etat bhavati iṭaḥ vidhipratiṣedhau krameḥ dīrghatvam ca . bāḍham siddham . na iṭaḥ ividhipratiṣedhau parasmaipadeṣu iti ucyate . katham tarhi . sakārādau iti . tadviśeṣaṇam parasmaipadagrahaṇam . na khalu api krameḥ dīrghatvam parasmaipadeṣu iti ucyate . katham tarhi . śiti iti . tadviśeṣaṇam parasmaipadagrahaṇam . na lumatā tasmin iti cet haniṇiṅādeśāḥ talope . na lumatā tasmin iti cet haniṇiṅādeśāḥ talope na sidhyanti : avadhi bhavatā dasyuḥ , agāyi bhavatā grāmaḥ , adhyagāyi bhavatā anuvākaḥ . talope kṛte luṅi iti haniṇiṅādeśāḥ na prāpnuvanti . na eṣaḥ doṣaḥ . na luṅi iti haniṇiṅādeśāḥ ucyante . kim tarhi . ārdhadhātuke iti . tadviśeṣaṇam luṅgrahaṇam . iha ca : sárvastomaḥ , sarvapṛṣṭhaḥ sarvasya supi iti ādyudāttatvam na prāpnoti . tat ca api vaktavyam . na vaktavyam . na lumatā aṅgasya iti eva siddham . katham . na lumatā lupte aṅgādhikāraḥ pratinirdiśyate . kim tarhi . yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na bhavati . evam api sarvasvaraḥ na sidhyati . kartavyaḥ atra yatnaḥ . (1.1.65.1) P I.169.16 - 25 R I.502 - 503 kim idam algrahaṇam antyaviśeṣaṇam . evam bhavitum arhati . upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātapratiṣedhaḥ . upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātasya pratiṣedhaḥ vaktavyaḥ . saṅghātasya upadhāsañjñā prāpnoti . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ : śiṣṭvā śiṣṭaḥ : saṅghātasya ittvam prāpnoti . yadi punaḥ al antyāt iti ucyeta . evam api antyaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . saṅghātāt api pūrvasya upadhāsañjñā prasajyeta . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ : śiṣṭaḥ , śiṣṭavān : śakārasya ittvam prasajyeta . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātapratiṣedhaḥ iti . na eṣaḥ doṣaḥ . antyavijñānāt siddham . siddham etat . katham . alaḥ antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati . (1.1.65.2) P I.170.1 - 171.9 R I.503 - 506 antyavijñānāt siddham iti cet na anarthake alontyavidhiḥ anabhyāsavikāre . antyavijñānāt siddham iti cet tat na . kim kāraṇam . na anarthake alontyavidhiḥ anabhyāsavikāre . anarthake alontyavidhiḥ na iti eṣā paribhāṣā kartavyā . kim aviśeṣeṇa . na iti āha . anabhyāsavikāre . abhyāsavikārān varjayitvā . bhṛñām it , artipipartyoḥ ca iti . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam avyaktānukaraṇasya ataḥ itau . antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati na antyasya pararūpam bhavati iti yat ayam na āmreḍitasya antyasya tu vā iti āha . ghvasoḥ et hau abhyāsalopaḥ ca . ghvasoḥ et hau abhyāsalopaḥ ca iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . punarlopavacanasāmarthyāt sarvasya bhaviṣyati . atha vā śit lopaḥ kariṣyate . saḥ śit sarvasya iti sarvādeśaḥ bhaviṣyati . saḥ tarhi śakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . dviśakārakaḥ nirdeśaḥ : ghvasoḥ et hau abhyāsalopaśśca iti . āpi lopaḥ akaḥ anaci . tiṣṭhati sūtram . anyathā vyākhyāyate : āpi hali lopaḥ iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . anaḥ eva lopam vakṣyāmi . tat anaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . an āpi akaḥ iti . tat vai prathamānirdiṣṭam . ṣaṣṭhīnirdiṣtena ca iha arthaḥ . hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : tasmin iti nirdiṣṭe pūrvasya iti . atra lopaḥ abhyāsasya . atra lopaḥ abhyāsasya iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . atragrahaṇasāmarthyāt sarvasya bhaviṣyati . asti anyat atragrahaṇasya prayojanam . kim . sanadhikāraḥ apekṣyate , iha mā bhūt : dadhau dadau . antareṇa api atragrahaṇam sanadhikāram apekṣiṣyāmahe . san tarhi sakārādiḥ apekṣyate sani sakārādau iti , iha mā bhūt : jijñāpayiṣati . antareṇa api atragrahaṇam sanam sakārādim apekṣiṣyāmahe . prakṛtayaḥ tarhi apekṣyante . etāsām prakṛtīnām lopaḥ yathā syāt , iha mā bhūt : pipakṣati yiyakṣati . antareṇa api atragrahaṇam etāḥ prakṛtīḥ apekṣiṣyāmahe . viṣayaḥ tarhi apekṣyate . mucaḥ akarmakasya guṇaḥ vā iti iha mā bhūt : mumukṣati gām iti . antareṇa api atragrahaṇam viṣayam apekṣiṣyāmahe . katham . akarmakasya iti ucyate . tena yatra eva ayam muciḥ akarmakaḥ tatra eva bhaviṣyati . tasmāt na arthaḥ anayā paribhāṣayā . (1.1.65.3) P I.171.10 - 16 R I.506 alaḥ antyāt pūrvaḥ al upadhā iti vā . atha vā vyaktam eva pathitavyam alaḥ antyāt pūrvaḥ al upadhāsañjñaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . avacanāt lokavijñānāt siddham . antareṇa api vacanam lokavijñānāt siddham etat . katham . loke amīṣām brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte yathājātīyakaḥ antyaḥ tathājātīyakaḥ antyāt pūrvaḥ ānīyate . (1.1.66 - 67.1) P I.171.18 - 172.17 R I.507 - 511 kim udāharaṇam . iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti : ikaḥ yaṇ aci : dadhi atra madhu atra . iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ apaḥ īt : dvīpam antarīpam samīpam . anyathājātīyakena śabdena nirdeśaḥ kriyate anyathājātīyakaḥ udāhriyate . kim punaḥ udāharaṇam . iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti : tasmin aṇi ca yuṣmākāsmākau iti . tasmāt iti uttarasya iti : tasmāt śasaḥ naḥ puṁsi iti . idam ca api udāharaṇam : ikaḥ yaṇ aci dvyantarupasargebhyaḥ apaḥ īt iti . katham . sarvanāmnā ayam nirdeśaḥ kriyate sarvanāma ca sāmānyavāci . tatra sāmānye nirdiṣṭe viśeṣāḥ api udāharaṇāni bhavanti . kim punaḥ sāmānyam kaḥ vā viśeṣaḥ . gauḥ sāmānyam kṛṣṇaḥ viśeṣaḥ . na tarhi idānīm kṛṣṇaḥ sāmānyam bhavati gauḥ viśeṣaḥ bhavati . bhavati ca . yadi sāmānyam api viśeṣaḥ viśeṣaḥ api sāmānyam sāmānyaviśeṣau na prakalpete . prakalpete ca . katham . vivakṣātaḥ . yadā asya gauḥ sāmānyena vivakṣitaḥ bhavati kṛṣṇaḥ viśeṣatvena tadā gauḥ sāmānyam kṛṣṇaḥ viśeṣaḥ . yadā kṛṣṇaḥ sāmānyena vivakṣitaḥ bhavati gauḥ viśeṣatvena tadā kṛṣṇaḥ sāmānyam kṛṣṇaḥ viśeṣaḥ . aparaḥ āha : prakalpete ca . katham . pitāputravat . tat yathā saḥ eva kam cit prati pitā bhavati kam cit prati putraḥ bhavati evam iha api saḥ eva kam cit prati sāmānyam kam cit prati viśeṣaḥ . ete khalu api nairdeśikānām vārttatarakāḥ bhavanti ye sarvanāmnā nirdeśāḥ kriyante . etaiḥ hi bahutarakam vyāpyate . atha kimartham upasargeṇa nirdeśaḥ kriyate . śabde saptamyā nirdiṣṭe pūrvasya kāryam yathā syāt arthe mā bhūt : janapade atiśāyane iti . kim gatam etat upasargeṇa āhosvit śabdādhikyāt arthādhikyam . gatam iti āha . katham . niḥ ayam bahirbhāve vartate . tat yathā : niṣkrāntaḥ deśāt nirdeśaḥ . bahirdeśaḥ iti gamyate . śabdaḥ ca śabdāt bahirbhūtaḥ arthaḥ abahirbhūtaḥ . atha nirdiṣṭagrahaṇam kimartham . nirdiṣṭagrahaṇam ānantaryārtham . nirdiṣṭagrahaṇam kriyate ānantaryārtham . ānantaryamātre kāryam yathā syāt . ikaḥ yaṇ aci : dadhi atra madhu atra . iha mā bhūt :samidhau samidhaḥ , dṛṣadau dṛṣadaḥ . (1.1.66 - 67.2) P I.172.19 - 174.5 R I.511 - 515 kimartham punaḥ idam ucyate . tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt niyamārtham vacanam dadhi udakam pacati odanam . tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt niyamārthaḥ ayam ārambhaḥ . grāme devadattaḥ . pūrvaḥ paraḥ iti sandehaḥ . grāmāt devadattaḥ . pūrvaḥ paraḥ iti sandehaḥ . evam iha api : ikaḥ yaṇ aci . dadhi udakam , pacati odanam . ubhau ikau ubhau acau . aci pūrvasya aci parasya iti sandehaḥ . tiṅ atiṅaḥ iti atiṅaḥ pūrvasya atiṅaḥ parasya iti sandehaḥ . iṣyate ca atra aci pūrvasya syāt , atiṅaḥ parasya iti . tat ca antareṇa yatnam na sidhyati iti niyamārtham vacanam . asti prayojanam etat . kim tarhi iti . atha yatra ubhayam nirdiśyate kim tatra pūrvasya kāryam bhavati āhosvit parasya iti . ubhayanirdeśe vipratiṣedhāt pañcamīnirdeśaḥ . ubhayanirdeśe vipratiṣedhāt pañcamīnirdeśaḥ bhaviṣyati . kim prayojanam . prayojanam ataḥ lasārvadhātukanudāttatve . vakṣyati tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ iti . tasmin kriyamāṇe tāsyādibhyaḥ parasya lasārvadhātukasya lasārvadhātuke parataḥ tāsyādīnām iti sandehaḥ . tāsyādibhyaḥ parasya lasārvadhātukasya . bahoḥ iṣṭhādīnām ādilopaḥ . bahoḥ uttareṣām iṣṭhemeyasām iṣṭhemayaḥsu parataḥ bahoḥ iti sandehaḥ . bahoḥ uttareṣām iṣṭhemeyasām . gotaḥ ṇit . gotaḥ parasya sarvanāmasthānasya sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ . gotaḥ parasya sarvanāmasthānasya . rudādibhyaḥ sārvadhātuke . rudādibhyaḥ parasya sārvadhātukasya sārvadhātuke parataḥ rudādīnām iti sandehaḥ . rudādibhyaḥ parasya sārvadhātukasya . āne muk īt āsaḥ . āsaḥ uttarasya ānasya , āne parataḥ āsaḥ iti sandehaḥ . āsaḥ uttarasya ānasya . āmi sarvanāmnaḥ suṭ . sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ iti sandehaḥ . sarvanāmnaḥ uttarasya . gheḥ ṅiti āṭ nadyāḥ . nadyāḥ uttareṣām ṅitām ṅitsu parataḥ nadyāḥ iti sandehaḥ . nadyāḥ uttareṣām ṅitām . yāṭ āpaḥ . āpaḥ uttarasya ṅitaḥ ṅiti parataḥ āpaḥ iti sandehaḥ . āpaḥ uttarasya ṅitaḥ . ṅamaḥ hrasvāt aci ṅamuṭ nityam . ṅamaḥ uttarasya acaḥ aci parataḥ ṅamaḥ iti sandehaḥ . ṅamaḥ uttarasya acaḥ . vibhaktiviśeṣanirdeśānavakāśatvāt avipratiṣedhaḥ . vibhaktiviśeṣanirdeśasya anavakāśatvāt ayuktaḥ ayam vipratiṣedhaḥ . sarvatra eva atra kṛtasāmarthyā saptamī akṛtasāmārthyā pañcamī iti kṛtvā pañcamīnirdeśaḥ bhaviṣyati . (1.1.66 - 67.3) P I.174.6 - 175.18 R I.515 - 518 yathārtham vā ṣaṣṭhīnirdeśaḥ . yathārtham vā ṣaṣṭhīnirdeśaḥ kartavyaḥ . yatra pūrvasya kāryam iṣyate tatra pūrvasya ṣaṣṭhī kartavyā . yatra parasya kāryam iṣyate tatra parasya ṣaṣṭhī kartavyā . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . anena eva prakḷptiḥ bhaviṣyati : tasmin iti nirdiṣṭe pūrvasya ṣaṣṭhī . tasmāt iti nirdiṣṭe parasya ṣaṣṭhī . tat tarhi ṣaṣṭhīgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . ṣaṣṭhī sthāneyogā iti . prakalpakam iti cet niyamābhāvaḥ . prakalpakam iti cet niyamasya abhāvaḥ . uktam ca etat : niyamārthaḥ ayam ārambhaḥ iti . pratyayavidhau khalu api pañcamyāḥ prakalpikāḥ syuḥ . tatra kaḥ doṣaḥ . guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti . astu . na kaḥ cit ādeśaḥ pratinirdiśyate . tatra āntaryataḥ sanaḥ san eva bhaviṣyati . na evam śakyam . itsañjñā na prakalpeta . upadeśe iti itsañjñā ucyate . prakṛtivikārāvyavasthā ca . prakṛtivikārayoḥ ca vyavasthā na prakalpeta . ikaḥ yaṇ aci : aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti . saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ . saptamīpañcamyoḥ ca bhāvāt ubhayatra eva ṣaṣṭhī prāpnoti . tāsyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti asyāḥ saptamyāḥ ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti . tathā lasārvadhātuke iti eṣā saptamī tāsyādibhyaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti . tatra kaḥ doṣaḥ . ubhayoḥ kāryam tatra prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate : prakalpakam iti cet niyamābhāvaḥ iti . mā bhūt niyamaḥ . saptamīnirdiṣṭe pūrvasya ṣaṣṭhī prakalpyate pañcamīnirdiṣṭe parasya . yāvatā saptamīnirdiṣṭe pūrvasya ṣaṣṭhī prakalpyate evam pañcamīnirdiṣṭe parasya . na utsahate saptamīnirdiṣṭe parasya kāryam bhavitum na api pañcamīnirdiṣṭe pūrvasya . yat api ucyate : pratyayavidhau khalu api pañcamyāḥ prakalpikāḥ syuḥ iti . santu prakalpikāḥ . nanu ca uktam guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti . parihṛtam etat : na kaḥ cit ādeśaḥ pratinirdiśyate . tatra āntaryataḥ sanaḥ san eva bhaviṣyati iti . nanu ca uktam : na evam śakyam . itsañjñā na prakalpeta . upadeśe iti itsañjñā ucyate iti . syāt eṣaḥ doṣaḥ yadi itsañjñā ādeśam pratīkṣeta . tatra khalu kṛtāyām itsañjñāyām lope ca kṛte ādeśaḥ bhaviṣyati . upadeśe iti hi itsañjñā ucyate . atha vā na anutpanne sani prakḷptyā bhavitavyam . yadā ca utpannaḥ san tadā kṛtasāmarthyā pañcamī iti kṛtvā prakḷptiḥ na bhaviṣyati . yat api ucyate : prakṛtivikārāvyavasthā ca iti . tatra api kṛtā prakṛtau ṣaṣṭhī ikaḥ iti vikṛtau prathamā yaṇ iti . yatra ca nāma sautrī ṣaṣṭhī na asti tatra prakḷptyā bhavitavyam . atha vā astu tāvat ikaḥ yaṇ aci iti yatra nāma sautrī ṣaṣṭhī . yadi ca idānīm aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti astu . na kaḥ cit anyaḥ ādeśaḥ pratinirdiśyate . tatra āntaryataḥ yaṇaḥ yaṇ eva bhaviṣyati . yat api ucyate : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti . ācāryapravṛttiḥ jñāpayati na ubhe yugapat prakalpike bhavataḥ iti yat ayam ekaḥ pūrvaparayoḥ iti pūrvagrahaṇam karoti . (1.1.68.1) P I.175.20 - 23 R I.519 - 520 rūpagrahaṇam kim artham na svam śabdasya aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati . na hi anyat svam śabdasya asti anyat ataḥ rūpāt . evam tarhi siddhe sati yat rūpagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyat rūpāt svam śabdasya iti . kim punaḥ tat . arthaḥ . kim etasya jñāpane prayojanam . arthavadgrahaṇe na anarthakasya iti eṣā paribhāṣā na kartavyā bhavati . (1.1.68.2) P I.175.24 - 176.24 R I.520 - 523 kimartham punaḥ idam ucyate . śabdena arthagateḥ arthasya asambhavāt tadvācinaḥ sañjñāpratiṣedhārtham svaṁrūpavacanam . śabdena uccāritena arthaḥ gamyate . gām ānaya dadhi aśāna iti arthaḥ ānīyate arthaḥ ca bhujyate . arthasya asambhavāt . iha vyākaraṇe arthe kāryasya asambhavaḥ . agneḥ ḍak iti : na śakyate aṅgārebhyaḥ paraḥ ḍhak kartum . śabdena arthagateḥ arthasya asambhavāt yāvantaḥ tadvācinaḥ śabdāḥ tāvadbhyaḥ sarvebhyaḥ utpattiḥ prāpnoti . iṣyate ca tasmāt eva syāt iti . tat ca antareṇa yatnam na sidhyati iti tadvācinaḥ sañjñāpratiṣedhārtham svaṁrūpavacanam . evamartham idam ucyate . na vā śabdapūrvakaḥ hi arthe sampratyayaḥ tasmāt arthanivṛttiḥ . na vā etat prayojanam asti . kim kāraṇam . śabdapūrvakaḥ hi arthe sampratyayaḥ . śabdapūrvakaḥ hi arthasya sampratyayaḥ . ātaḥ ca śabdapūrvakaḥ : yaḥ api hi asau āhūyate nāmnā nāma yadā anena na upalabdham bhavati tada pṛcchati kim bhavān āha iti . śabdapūrvakaḥ ca arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya sambhavaḥ arthe asambhavaḥ . tasmāt arthanivṛttiḥ bhaviṣyati . idam tarhi prayojanam aśabdasañjñā iti vakṣyāmi iti . iha mā bhūt : dādhāḥ ghu adāp taraptamapau ghaḥ iti . sañjñāpratiṣedhānarthakyam vacanaprāmāṇyāt . sañjñāpratiṣedhaḥ ca anarthakaḥ . śabdasañjñāyām svarūpavidhiḥ kasmāt na bhavati . vacanaprāmāṇyāt . śabdasañjñāvacanasāmarthyāt . nanu ca vacanaprāmāṇyāt sañjñinām sampratyayaḥ syāt svarūpagrahaṇāt ca sañjñāyāḥ . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati śabdasañjñāyām na svarūpavidhiḥ bhavati iti yat ayam ṣṇāntā ṣaṭ iti ṣakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñām śāsti . itarathā hi vacanaprāmāṇyāt nakārāntāyāḥ saṅkhyāyāḥ sampratyayaḥ syāt svarūpagrahaṇāt ca ṣakārāntāyāḥ . na etat asti prayojanam . na hi ṣakārāntā sañjñā . kā tarhi . ḍakārāntā . asiddham jaśtvam . tasya asiddhatvāt ṣakārāntā . mantrādyartham tarhi idam vaktavyam . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca mā bhūt . mantrādyartham iti cet śāstrasāmarthyāt arthagateḥ siddham . mantrādyartham iti cet na . kim kāraṇam . śāstrasāmarthyāt arthasya gatiḥ bhaviṣyati . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca tasya kāryasya sambhavaḥ na asti iti kṛtvā mantrādisahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt . (1.1.68.3) P I.176.25 - 177.16 R I.523 - 525 sit tadviśeṣāṇām vṛkṣādyartham . sinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tadviśeṣāṇām grahaṇam bhavati iti . kim prayojanam . vṛkṣādyartham . vibhāṣā vṛkṣamṛga iti : plakṣanyagrodham , plakṣanyagrodhāḥ . pit paryāyavacanasya ca svādyartham . pinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : paryāyavacanasya tadviśeṣāṇām ca grahaṇam bhavati svasya ca rūpasya iti . kim prayojanam . svādyartham . sve puṣaḥ : svapoṣam puṣyati raipoṣam , vidyāpoṣam , gopoṣam aśvapoṣam . jit paryāyavacanasya eva rājādyartham . jinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam paryāyavacanasya eva grahaṇam bhavati . kim prayojanam . rājādyartham . sabhā rājāmanuṣyapūrvā : inasabham īśvarasabham . tasya eva na bhavati : rājasabhā . tadviśeṣāṇām ca na bhavati : puṣyamitrasabhā candraguptasabhā . jhit tasya ca tadviśeṣāṇām ca matsyādyartham . jhinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tasya ca grahaṇam bhavati tadviśeṣāṇām ca iti . kim prayojanam . matsyādyartham . pakṣimatsyamṛgān hanti : mātsyikaḥ . tadviśeṣāṇām : śāpharikaḥ , śākulikaḥ . paryāyavacanānām na bhavati : ajihmān hanti iti . asya ekasya paryāyavacanasya iṣyate : mīnān hanti mainikaḥ . (1.1.69.1) P I.177.18 - 178.7 R I.525 - 527 apratyayaḥ iti kimartham . sanāśaṁsabhikṣaḥ uḥ , a sāmpratike . atyalpam idam ucyate : apratyayaḥ iti . apratyayādeśaṭitkinmitaḥ iti vaktavyam . pratyaye udāhṛtam . ādeśe : idamaḥ iś : iha , itaḥ . ṭiti . lavitā lavitum . kiti . babhūva . miti . he anaḍvan . ṭitaḥ parihāraḥ . ācāryapravṛttiḥ jñāpayati na ṭitaḥ savarṇānām grahaṇam bhavati iti yat ayam grahaḥ aliṭi dīrghatvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt : grahaḥ aliṭi dīrghaḥ eva iti . yat tarhi vṝtaḥ vā iti vibhāṣām śāsti . sarveṣām eva parihāraḥ : bhāvyamānena savarṇānām grahaṇam na iti evam bhaviṣyati . pratyaye bhūyān parihāraḥ : anabhidhānāt pratyayaḥ savarṇān na grahīṣyati . yān hi pratyayaḥ savarṇagrahaṇena gṛhṇīyāt na taiḥ arthasya abhidhānam syāt . anabhidhānāt na bhaviṣyati . idam tarhi prayojanam : iha ke cit pratīyante ke cit pratyāyyante . hrasvāḥ pratīyante ḍīrghāḥ pratyāyyante . yāvat brūyāt pratyāyyamānena savarṇānam grahaṇam na iti tāvat apratyayaḥ iti . kam punaḥ dīrghaḥ savarṇagrahaṇena gṛhṇīyāt . hrasvam . yatnādhikyāt na grahīṣyati . plutam tarhi gṛhṇīyāt . anaṇtvāt na grahīṣyati . evam tarhi siddhe sati yat apratyayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : bhāvyamānena savarṇānām grahaṇam na iti . (1.1.69.2) P I.178.8 - 179.12 R I.528 - 531 kimartham punaḥ idam ucyate . aṇ savarṇasya iti svarānunāsikyakālabhedāt . aṇ savarṇasya iti ucyate . svarabhedāt ānunāsikyabhedāt kālabhedāt ca aṇ savarṇān na gṛhṇīyāt . iṣyate ca savarṇagrahaṇam syāt iti . tat ca antareṇa yatnam na sidhyati iti evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra pratyāhāragrahaṇe savarṇāgrahaṇam anupadeśāt . tatra pratyāhāragrahaṇe savarṇānām grahaṇam na prāpnoti : akaḥ savarṇe dīrghaḥ iti . kim kāraṇam . anupadeśāt . yathājātīyakānām sañjñā kṛtā tathājātīyakānām sampratyāyikā syāt . hrasvānām ca kriyate . hrasvānām eva sampratyāyikā syāt dīrghānām na syāt . nanu ca hrasvāḥ pratīyamānāḥ dīrghān sampratyāyayiṣyanti . hrasvasampratyayāt iti cet uccāryamāṇasampratyāyakatvāt śabdasya avacanam . hrasvasampratyayāt iti cet uccāryamāṇaḥ śabdaḥ sampratyāyakaḥ bhavati na sampratīyamanaḥ . tat yathā ṛk iti ukte sampāṭhamātram gamyate na asyāḥ arthaḥ gamyate . evam tarhi varṇapāṭhe eva upadeśaḥ kariṣyate . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . kim parā sūtrāt kriyate iti ataḥ avarakālā . na iti āha . sarvathā avarakālā eva . varṇānām upadeśaḥ tāvat . upadeśottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ . pratyāhārottarakālā savarṇasañjñā . savarṇasañjñottarakālam aṇudit savarṇasya ca apratyayaḥ iti . sā eṣā upadeśottarakālā avarakālā satī varṇānām utpattau nimittatvāya kalpayiṣyate iti tat na . tasmāt upadeśaḥ . tasmāt upadeśaḥ kartavyaḥ . tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti : asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttinirdeśe . ke tarhi . ye akṣarasamāmnāye upadiśyante . evam tarhi anaṇtvāt anuvṛttau na anupadeśāt ca pratyāhāre na . ucyate ca idam aṇ savarṇān gṛhṇāti iti . tatra vacanāt bhaviṣyati . vacanāt yatra tat na asti . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . ye ete pratyāhārāṇām āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam yathā syāt . (1.1.69.3) P I.179.12 - 180.12 R I.531 - 535 evam tarhi savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt . savarṇe aṇgrahaṇam aparibhāṣyam . kutaḥ . ākṛtigrahaṇāt . avarṇākṛtiḥ upadiṣṭā sā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . nanu ca anyā ākṛtiḥ akārasya ākārasya ca . ananyatvāt ca . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . aparaḥ āha : savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam . savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam bhaviṣyati . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . tadvat ca halgrahaṇeṣu . evam ca kṛtvā ca halgrahaṇeṣu siddham bhavati . jhalaḥ jhali : avāttām avāttam avātta yatra etat na asti aṇ savarṇān gṛhṇāti iti . anekāntaḥ hi ananyatvakaraḥ iti uktārtham . drutavilambitayoḥ ca anupadeśāt . drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt siddham iti . yat ayam kasyām cit vṛttau varṇān upadiśya sarvatra kṛtī bhavati . asti prayojanam etat . kim tarhi iti . vṛttipṛthaktvam tu na upapadyate . vṛtteḥ tu pṛthaktvam na upapadyate . tasmāt tatra taparanirdeśāt siddham . tasmāt tatra taparanirdeśaḥ kartavyaḥ . na kartavyaḥ . kriyate etat nyāse eva : ataḥ bhisaḥ ais iti . (1.1.70.1) P I.180.14 - 20 R I.535 - 536 ayuktaḥ ayam nirdeśaḥ . tat iti anena kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ . tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam . katham tarhi nirdeśaḥ kartavyaḥ . tatkālakālasya iti . kim idam tatkālakālasya iti . tasya kālaḥ tatkālaḥ , tatkālaḥ kālaḥ yasya saḥ ayam tatkālakālaḥ , tatkālakālasya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukhaḥ . evam tatkālakālaḥ tatkālaḥ , tatkālasya iti . atha vā sāhacaryāt tācchabdyam bhaviṣyati . kālasahacaritaḥ varṇaḥ api kālaḥ eva. (1.1.70.2) P I.180.21 - 181.24 R I.537 - 540 kim punaḥ idam niyamārtham āhosvit prāpakam . katham ca niyamārtham syāt katham vā prāpakam . yadi atra aṇgrahaṇam anuvartate tataḥ niyamārtham . atha nivṛttam tataḥ prāpakam . kaḥ ca atra viśeṣaḥ . taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnāgrahaṇam . taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānām . astu tarhi prāpakam . prāpakam iti cet hrasvagrahaṇe dīrghaplutapratiṣedhaḥ . prāpakam iti cet hrasvagrahaṇe dīrghaplutayoḥ tu pratiṣedhaḥ vaktavyaḥ . vipratiṣedhāt siddham . aṇ savarṇān gṛhṇāti iti etat astu taparaḥ tatkālasya iti vā . taparaḥ tatkālasya iti etat bhavati vipratiṣedhena . aṇ savarṇān gṛhṇāti iti asya avakāśaḥ hrasvāḥ ataparāḥ aṇaḥ . taparaḥ tatkālasya iti asya avakāśaḥ dīrghāḥ taparāḥ . hrasveṣu tapareṣu ubhayam prāpnoti . taparaḥ tatkālasya iti etat bhavati vipratiṣedhena . yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt . drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kartavyam tathā madhyamāyām drutavilambitayoḥ tathā vilambitāyām drutamadhyamayoḥ . kim punaḥ kāraṇam na sidhyati . kālabhedāt . ye hi drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām . ye madhyamāyām varṇāḥ tribhāgādhikāḥ te vilambitāyām . siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante . siddham etat . katham . avasthitāḥ varṇāḥ drutamadhyamavilambitāsu . kiṅkṛtaḥ tu vṛttiviśeṣaḥ . vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante . vaktā kaḥ cit āśvabhidhāyī bhavati , āśu varṇān abhidhatte . kaḥ cit cireṇa kaḥ cit ciratareṇa . tat yathā : tam eva adhvānam kaḥ cit āśu gacchati kaḥ cit cireṇa gacchati kaḥ cit ciratareṇa gacchati . rathikaḥ āśu gacchati āśvikaḥ cireṇa padātiḥ ciratareṇa . viṣamaḥ upanyāsaḥ . adhikaraṇam atra adhvā vrajikriyāyāḥ . tatra ayuktam yat adhikaraṇasya vṛddhihrāsau syātām . evam tarhi sphoṭaḥ śabdaḥ dhvaniḥ śabdaguṇaḥ . katham . bheryāghātavat . tat yathā bheryāghātaḥ bherīm āhatya kaḥ cit viṁśati padāni gacchati kaḥ cit triṁśat kaḥ cit catvāriṁśat . sphoṭaḥ ca tāvān eva bhavati . dhvanikṛtā vṛddhiḥ . dhvaniḥ sphoṭaḥ ca śabdānām dhvaniḥ tu khalu lakṣyate | alpaḥ mahān ca keṣām cit ubhayam tat svabhāvataḥ . (1.1.71) P I.182.2 - 13 R I.541 - 542 ādiḥ antyena saha iti asampratyayaḥ sañjñinaḥ anirdeśāt . ādiḥ antyena saha iti asampratyayaḥ . kim kāraṇam . sañjñinaḥ anirdeśāt . na hi sañjñinaḥ nirdiśyante . siddham tu ādiḥ itā saha tanmadhyasya iti vacanāt . siddham etat . katham . ādiḥ antyena saha itā gṛhyamāṇaḥ svasya ca rūpasya grāhakaḥ tanmadhyānām ca iti vaktavyam . sambandhiśabdaiḥ vā tulyam . sambandhiśabdaiḥ vā tulyam etat . tat yathā sambandhiśabdāḥ : mātari vartitavyam , pitari śuśrūṣitavyam iti . na ca ucyate svasyām mātari svasmin pitari iti sambandhāt ca gamyate yā yasya mātā yaḥ ca yasya pitā iti . evam iha api ādiḥ antyaḥ iti sambandhiśabdau etau . tatra sambandhāt etat gantavyam : yam prati ādiḥ antyaḥ iti ca bhavati tasya grahaṇam bhavati svasya ca rūpasya iti . (1.1.72.1) P I.182.15 - 183.2 R I.542 - 544 iha kasmāt na bhavati : ikaḥ yaṇ aci : dadhi atra madhu atra . astu . alaḥ antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati . na evam śakyam . ye anekālaḥ ādeśāḥ teṣu doṣaḥ syāt : ecaḥ ayavāyāvaḥ iti . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ tadantavidhiḥ bhavati evam ādeśataḥ api bhaviṣyati . tatra ejantasya ayādyantā ādeśāḥ bhaviṣyanti . yadi ca evam kva cit vairūpyam tatra doṣaḥ syāt . api ca antaraṅgabahiraṅge na prakalpyeyātām . tatra kaḥ doṣaḥ . syonaḥ , syonā : antaraṅgalakṣaṇasya yaṇādeśasya bahiraṅgalakṣaṇaḥ guṇaḥ bādhakaḥ prasajyeta . ūnaśabdam hi āśritya yaṇādeśaḥ naśabdam āśritya guṇaḥ . alvidhiḥ ca na prakalpeta : dyauḥ , panthāḥ , saḥ iti . tasmāt prakṛte tadantavidhiḥ iti vaktavyam . na vaktavyam . yena iti karaṇe eṣā tṛtīyā anyena ca anyasya vidhiḥ bhavati . tat yathā : devadattasya samāśam śarāvaiḥ odanena ca yajñadattaḥ pratividhatte , tathā saṅgrāmam hastyaśvarathapadātibhiḥ . evam iha api acā dhātoḥ yatam vidhatte . akāreṇa prātipadikasya iñam vidhatte . (1.1.72.2) P I.183.3 - 16 R I.544 - 546 yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhiprasaṅgaḥ . yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhitāprasaṅgaḥ . ye grahaṇopādhayaḥ te api tadantopādhayaḥ syuḥ . tatra kaḥ doṣaḥ . utaḥ ca pratyayāt asaṁyogapūrvāt iti asaṁyogapūrvagrahaṇam ukārāntviśeṣaṇam syāt . tatra kaḥ doṣaḥ . asaṁyogapūrvagrahaṇena iha eva paryudāsaḥ syāt:: akṣṇuhi takṣṇuhi iti . iha na syāt : āpnuhi śaknuhi iti . tathā ut oṣthyapūrvasya iti oṣṭhyapūrvagrahaṇam ṝkārāntaviśeṣaṇam syāt . tatra kaḥ doṣaḥ . oṣṭhyapūrvagrahaṇena iha ca prasajyeta : saṅkīrṇam iti . iha ca na syāt : nipūrtāḥ piṇḍāḥ iti . siddham tu viśeṣaṇaviśeṣyayoḥ yatheṣṭatvāt . siddham etat . katham . yatheṣṭam viśeṣaṇaviśeṣyayoḥ yogaḥ bhavati . yāvatā yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṁyogapūrvāt iti na asaṁyogapūrvagrahaṇena ukārāntam viśeṣyate . kim tarhi . ukāraḥ eva viśeṣyate : ukāraḥ yaḥ asaṁyogapūrvaḥ tadantāt pratyayāt iti . tathā ut oṣthyapūrvasya iti na oṣṭhapūrvagrahaṇena ṝkārāntam viśeṣyate . kim tarhi . ṝkāraḥ eva viśeṣyate : ṝkāraḥ yaḥ oṣṭhyapūrvaḥ tadantasya dhātoḥ iti . (1.1.72.3) P I.183.17 - 184.25 R I.546 - 550 samāsapratyayavidhau pratiṣedhaḥ . samāsavidhau pratyayavidhau ca pratiṣedhaḥ vaktavyaḥ . samāsavidhau tāvat : dvitīyā śritādibhiḥ samasyate : kaṣṭaśritaḥ , narakaśritaḥ . kaṣṭam paramaśrita iti atra mā bhūt . pratyayavidhau : naḍasya apatyam nāḍāyanaḥ . iha na bhavati : sūtranaḍasya apatyam sautranāḍiḥ . kim aviśeṣeṇa . na iti āha . ugidvarṇagrahaṇavarjam . ugidgrahaṇam varṇagrahaṇam ca varjayitvā . ugidgrahaṇam : bhavatī , atibhavatī mahatī , atimahatī . varṇagrahaṇam : ataḥ iñ : dākṣiḥ , plākṣiḥ . asti ca idānīm kaḥ cit kevalaḥ akāraḥ prātipadikam yadarthaḥ vidhiḥ syāt . asti iti āha . atateḥ ḍaḥ : aḥ , tasya apatyam : ataḥ iñ iḥ . akacśnamvataḥ sarvanāmāvyayadhātuvidhau upasaṅkhyānam . akacvataḥ sarvanāmāvyayavidhau śnamvataḥ dhātuvidhau upasaṅkhyānam kartavyam . akacvataḥ : sarvake viśvake . avyayavidhau : uccakaiḥ nīcakaiḥ . śnamvataḥ : bhinátti chinátti . kim punaḥ kāraṇam na sidhyati . iha tasya vā grahaṇam bhavati tadantasya vā . na ca idam tat na api tadantam . siddham tu tadantāntavacanāt . siddham etat . katham . tadantāntavacanāt . tadantāntasya iti vaktavyam . kim idam tadantāntasya iti . tasya antaḥ tadantaḥ , tadantaḥ antaḥ yasya tat idam tadantāntam , tadantāntasya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā : uṣṭramukham iva mukham asya : uṣṭramukhaḥ , kharamukhaḥ . evam iha api tadantaḥ antaḥ yasya tadantasya iti . tadekadeśavijñānāt vā siddham . tadekadeśavijñānāt vā punaḥ siddham etat . tadekadeśabhūtaḥ tadgrahaṇena gṛhyate . tat yathā gaṅgā yamunā devadattā iti . anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena gṛhyate . tathā devadattāsthaḥ garbhaḥ devadattāgrahaṇena gṛhyate . viṣamaḥ upanyāsaḥ . iha ke cit śabdāḥ aktaparimāṇānām arthānām vācakāḥ bhavanti ye ete saṅkhyāśabdāḥ parimāṇaśabdāḥ ca . pañca sapta iti : ekena api apāye na bhavanti . droṇaḥ khārī āḍhakam iti : na eva adhike bhavanti na nyūne . ke cit yāvat eva tat bhavati tāvat eva āhuḥ ye ete jātiśabdāḥ guṇaśabdāḥ ca . tailam ghṛtam iti : khāryām api bhavanti droṇe api . śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre api dravye . imāḥ ca api sañjñāḥ aktaparimāṇānām arthānām kriyante . tāḥ kena adhikasya syuḥ . evam tarhi ācāryapravṛttiḥ jñāpayati tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ idamadasoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . idamadasoḥ kāryam ucyamānam kaḥ prasaṅgaḥ yat sakakārayoḥ syāt . paśyati tu ācāryaḥ tadekadeśabhūtam tadgrahaṇena gṛhyate iti . tataḥ sakakārayoḥ pratiṣedham śāsti . (1.1.72.4) P I.184.26 - 186.24 R I.550 - 554 kāni punaḥ asya yogasya prayojanāni . prayojanam sarvanāmāvyayasañjñāyām . sarvanāmāvyayasañjñāyām prayojanam : sarve paramasarve viśve paramaviśve , uccaiḥ , paramoccaiḥ , nīcaiḥ , paramanīcaiḥ iti . upapadavidhau bhayāḍhyādigrahaṇam . upapadavidhau bhayāḍhyādigrahaṇam prayojanam : bhayaṅkaraḥ , abhayaṅkaraḥ , āḍhyaṅkaraṇam , khāḍyaṅkaraṇam . ṅībvidhau ugidgrahaṇam . ṅībvidhau ugidgrahaṇam prayojanam : bhavatī , atibhavatī mahatī , atimahatī . pratiṣedhe svasrādigrahaṇam . pratiṣedhe svasrādigrahaṇam prayojanam : svasā paramasvasā duhitā paramaduhitā . aparimāṇabistādigrahaṇam ca pratiṣedhe . aparimāṇabistādigrahaṇam ca pratiṣedhe prayojanam . aparimāṇabistācitakambalyebhyaḥ na taddhitaluki : dvibistā dviparamabistā tribistā triparamabistā dvyācitā dviparamācitā . diti . ditigrahaṇam ca prayojanam . diteḥ apatyam daityaḥ , aditeḥ apatyam ādityaḥ . dityadityāditya iti aditigrahaṇam na kartavyam bhavati . roṇyāḥ aṇ . roṇyāḥ aṇgrahaṇam ca prayojanam : ājakaroṇaḥ , saiṁhakaroṇaḥ . tasya ca . tasya ca iti vaktavyam : rauṇaḥ . kim punaḥ kāraṇam na sidhyati . tadantāt ca tadantavidhinā siddham kevalāt ca vyapdeśivadbhāvena . vyapdeśivadbhāvaḥ aprātipadikena . kim punaḥ kāraṇam vyapdeśivadbhāvaḥ aprātipadikena . iha : sūtrāntāt ṭhak bhavati daśāntāt ḍaḥ bhavati iti : kevalāt utpattiḥ mā bhūt iti . na etat asti prayojanam . siddham atra tadantāt ca tadantavidhinā kevalāt ca vyapdeśivadbhāvena . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tat jñāpayati ācāryaḥ sūtrāntāt eva daśāntāt eva iti . na atra tadantāt utpattiḥ prāpnoti . idānīm eva hi uktam : samāsapratyayavidhau pratiṣedhaḥ iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati vyapdeśivadbhāvaḥ aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt ca iti āha . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . sapūrvāt pūrvāt inim vakṣyāmi iti . yat tarhi yogavibhāgam karoti . itarathā hi pūrvāt sapūrvāt iniḥ iti eva brūyāt . kim punaḥ ayam asya eva śeṣaḥ : tasya ca iti . na iti āha . yat ca anukrāntam yat ca anukraṁsayte sarvasya eva śeṣaḥ tasya ca iti . rathasītāhalebhyaḥ yadvidhau . rathasītāhalebhyaḥ yadvidhau prayojanam : rathyaḥ , paramarathyaḥ , sītyam , paramasītyam , halyā paramahalyā . susarvārdhadikśabdebhyaḥ janapadasya . susarvārdhadikśabdebhyaḥ janapadasya prayojanam : supāñcālakaḥ , sumāgadhakaḥ . su . sarva : sarvapāñcālakaḥ , sarvamāgadhakaḥ . sarva . ardha : ardhapāñcālakaḥ , ardhamāgadhakaḥ . ardha . dikśabda : pūrvapāñcālakaḥ , pūrvamāgadhakaḥ . ṛtoḥ vṛddhimadvidhau avayavānām . ṛtoḥ vṛddhimadvidhau avayavānām prayojanam : pūrvaśāradam , aparaśāradam , pūrvanaidāgham , aparanaidāgham . ṭhañvidhau saṅkhyāyāḥ . ṭhañvidhau saṅkhyāyāḥ prayojanam : dviṣāṣṭikam , pañcaṣāṣṭikam . dharmāt nañaḥ . dharmāt nañaḥ prayojanam : dharmam carati dhārmikaḥ , adharmam carati ādharmikaḥ . adharmāt ca iti na vaktavyam bhavati . (1.1.72.5) P I.187.1 -188.23 R I.555 - 561 padāṅgādhikāre tasya ca taduttarapadasya ca . padāṅgādhikāre tasya ca taduttarapadasya ca iti vaktavyam . padādhikāre kim prayojanam . prayojanam iṣṭikeṣīkāmālānām citatūlabhāriṣu : iṣṭakacitam cinvīta , pakveṣṭikcitam cinvīta , iṣīkatūlena muñjeṣīkatūlena mālabhāriṇī kanyā , utpalamālabhāriṇī kanyā . aṅgādhikāre kim prayojanam . mahadapsvasṛtṝṇām dīrghavidhau . mahadapsvasṛtṝṇām dīrghavidhau prayojanam : mahān , paramamahān . mahat . ap : āpaḥ tiṣṭhanti , svāpaḥ tiṣṭhanti . ap . svasṛ : svasā svasārau svasāraḥ , paramasvasā paramasvasārau paramasvasāraḥ . svasṛ . naptṛ : naptā naptārau naptāraḥ . evam paramanaptā paramanaptārau paramanaptāraḥ . padyuṣmadasmadasthyādyanḍuhaḥ num . padbhāvaḥ prayojanam : divpadaḥ paśya . asti ca idānīm kaḥ cit kevalaḥ pācchabhdaḥ yadarthaḥ vidhiḥ syāt . na asti iti āha . evam tarhi aṅgādhikāre prayojanam na asti iti kṛtvā padādhikārasya idam prayojanam uktam : himakāṣihatiṣu ca : yathā patkāṣiṇau patkāṣiṇaḥ evam paramapatkāṣiṇau paramapatkāṣiṇaḥ . yadi tarhi padādhikāre pādasya tadantavidhiḥ bhavati pādasya pada ājyatigopahateṣu : yathā iha bhavati : pādena upahatam padopahatam atra api syāt : digdhapādena upahatam digdhapādopahatam . evam tarhi aṅgādhikāre eva prayojanam . nanu ca uktam na asti kevalaḥ pācchabdaḥ iti . ayam asti pādayateḥ apratyayaḥ pāt : padā pade . pad . yuṣmat asmat : yūyam , vayam atiyūyam ativayam . asthyādi : asthnā dadhnā sakthnā parmāsthnā paramadadhnā paramasakthnā . anaḍuhaḥ num : anaḍvān , paramānaḍvān . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam prayojanam : dyauḥ , sudyauḥ , panthāḥ , supanthāḥ , manthāḥ , sumanthāḥ , paramamanthāḥ , pumān paramapumān , gauḥ , sugauḥ , sakhā sakhāyau sakhāyaḥ , susakhā susakhāyau susakhāyaḥ , paramasakhā paramasakhāyau paramasakhāyaḥ , catvāraḥ paramacatvāraḥ , anaḍvāhaḥ , parmānaḍvāhaḥ , trayāṇām , paramatrayāṇām . tyadādividhibhastrādistrīgrahaṇam ca . tyadādividhibhastrādistrīgrahaṇam ca prayojanam : saḥ , atisaḥ , bhastrakā bhastrikā nirbhastrakā nirbhastrikā bahubhastrakā bahubhastrikā . strīgrahaṇam ca prayojanam . striyau striyaḥ rājastriyau rājastriyaḥ . varṇagrahaṇam ca sarvatra . varṇagrahaṇam ca sarvatra prayojanam . kva sarvatra . aṅgādhikāre ca anyatra ca . anyatra udāhṛtam . āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām . ghaṭābhyām iti atra na syāt . pratyayagrahaṇam ca apañcamyāḥ . pratyayagrahaṇam ca apañcamyāḥ prayojanam : yañiñoḥ phak bhavati . gārgyāyaṇaḥ vātsyāyanaḥ paramagārgyāyaṇaḥ paramavātsyāyanaḥ . apañcamyāḥ iti kimartham . dṛṣattīrṇā pariṣattīrṇā . alā eva anarthakena na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe śastrīgrahaṇam . saṅgrahaṇe pāyasam karoti iti mā bhūt . kimartham idam ucyate na padāṅgādhikāre tasya ca taduttarapadasya ca iti eva siddham . na ca idam tat na api taduttarapadam . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . tadantavidhiḥ eva jyāyān . idam api siddham bhavati : paramātimahān . etat hi na eva tat na api taduttarapadam . aninasmangrahaṇāni ca arthavatā ca anarthakena ca tadantavidhim prayojayanti . an : rājñā iti arthavatā sāmnā iti anarthakena . an . in : daṇḍī* iti arthavatā vāgmī* iti anarthakena . in . as : supayāḥ iti arthavatā susrotāḥ iti anarthakena . as . man : suśarmā iti arthavatā suprathimā iti anarthakena . (1.1.72.6) P I.188.24 - 189.2 R I.561 yasmin vidhiḥ tadādau algrahaṇe . algrahaṇeṣu yasmin vidhiḥ tadādau iti vaktavyam . kim prayojanam . aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti iha eva syāt : śriyau bhruvau . śriyaḥ , bhruvaḥ iti atra na syāt . (1.1.73.1) P I.189.4 - 22 R I.562 - 565 vṛddhigrahaṇam kimartham . yasya acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , rākṣitāḥ atra api prasajyeta . vṛddhigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha yasyagrahaṇam kimartham . yasya iti vyapadeśāya . atha ajgrahaṇam kimartham . vṛddhiḥ yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt : aitikāyanīyāḥ , aupagavīyāḥ . iha na syāt : gārgīyāḥ , vātsīyāḥ iti . ajgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha ādigrahaṇam kimartham . vṛddhiḥ yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane bhavaḥ sābhasannayanaḥ iti atra prasajyeta . ādigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . vṛddhasañjñāyām ajasanniveśāt anāditvam . vṛddhasañjñāyām ajasanniveśāt ādiḥ iti etat na upapadyate . na hi acām sanniveśaḥ asti . nanu ca evam vijñāyate : ac eva ādiḥ ajādiḥ . na evam śakyam . iha eva prasajyeta : aupagavīyāḥ . iha na syāt : gārgīyāḥ iti . ekāntāditvam tarhi vijñāyate . ekāntāditve ca sarvaprasaṅgaḥ . iha api prasajyeta : sabhāsannayane bhavaḥ sābhasannayanaḥ iti . siddham ajākṛtinirdeśāt . siddham etat . katham . ajākṛtiḥ nirdiśyate . evam api vyañjanaiḥ vyavahitatvāt na prāpnoti . vyañjanasya avidyamānatvam yathā anyatra . vyañjanasya avidyamānavadbhāvaḥ vaktavyaḥ yathā anyatra api bhavati vyañjanasya avidyamānavadbhāvaḥ . kva anyatra . svare . (1.1.73.2) P I.189.23 - 190.10 R I.565 - 566 vā nāmadheyasya . vā nāmadheyasya vṛddhasañjñā vaktavyā : devadattīyāḥ , daivadattāḥ , yajñadattīyāḥ , yājñadattāḥ . gotrottarapadasya ca . gotrottarapadasya ca vṛddhasañjñā vaktavyā : kambalacārāyaṇīyāḥ , odanapāṇinīyāḥ , ghṛtarauḍhīyāḥ . gotrāntāt vā asamastavat . gotrāntāt vā asamastavat pratyayaḥ bhavati iti vaktavyam : etāni eva udāharaṇāni . kim aviśeṣeṇa . na iti āha . jihvākātyaharitakātyavarjam . jihvākātyam haritakātyam ca varjayitvā : jaihavākātāḥ , hāritakātāḥ . kim punaḥ atra jyāyaḥ . gotrāntāt vā asamastavat iti eva jyāyaḥ . idam api siddham bhavati : piṅgalakāṇvasya chāttrāḥ paiṅgalakāṇvāḥ . (1.1.74) P I.190.12 - 18 R I.566 - 567 yasyācāmādigrahaṇam anuvartate utāho na . kim ca ataḥ . yadi anuvartate iha ca prasajyeta : tvatputrasya chāttrāḥ tvātputrāḥ , mātputrāḥ iha ca na syāt : tvadīyaḥ , madīyaḥ iti . atha nivṛttam eṅ prācām deśe yasyācāmādigrahaṇam kartavyam . evam tarhi anuvartate . katham tvāputrāḥ , mātputrāḥ iti . sambandham anuvartiṣyate . vṛddhiḥ yasya acām ādiḥ tat vṛddham . tyadādīni ca vṛddhasañjñāni bhavanti . vṛddhiḥ yasya acām ādiḥ tat vṛddham . eṅ prācām deśe . yasyācāmādigrahaṇam anuvartate . vṛddhigrahaṇam nivṛttam . tat yathā kaḥ cit kāntāre samupasthite sārtham upādatte . saḥ yadā niṣkāntārībhūtaḥ bhavati tadā sārtham jahāti (1.1.75) P I.190.20 - 21 R I.567 - 568 eṅ prācām deśe śaiṣikeṣu iti vaktavyam : saipurikī saipurikā skaunagarikī skaunagarikā iti . (1.2.1.1) P I.191.2 - 192.12 R II.3 - 7 ṅitkidvacane tayoḥ abhāvāt aprasiddhiḥ . ṅitkidvacane tayoḥ abhāvāt , ṅakārakakārayoḥ abhāvāt , ṅittvakittvayoḥ aprasiddhiḥ . satā hi abhisambandhaḥ śakyate kartum na ca atra ṅakārakakārau itau paśyāmaḥ . tat yathā citraguḥ devadattaḥ iti : yasya tāḥ gāvaḥ santi saḥ eva tābhyām śabdābhyām śakyate abhisambandhum . bhāvyete tarhi anena . gāṅkuṭādibhyaḥ añṇit ṅit bhavati iti . asaṁyogāt liṭ kit bhavati iti . bhavati iti cet ādeśapratiṣedhaḥ . bhavati iti cet ādeśasya pratiṣedhaḥ vaktavyaḥ . ṅakārakakārau itau ādeśau prāpnutaḥ . katham punaḥ itsañjñaḥ nāma ādeśaḥ syāt . kim hi vacanāt na bhavati . evam tarhi ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . sañjñākaraṇam tarhi idam . gāṅkuṭādibhyaḥ añṇit ṅitsañjñaḥ bhavati iti . asaṁyogāt liṭ kitsañjñaḥ bhavati iti . sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ śabdabhedāt . sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ syāt . kim kāraṇam . śabdabhedāt . anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti ca . tathā kidgrahaṇeṣu ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ syāt . tadvadatideśaḥ tarhi ayam : gāṅkuṭādibhyaḥ añṇit ṅidvat bhavati iti . asaṁyogāt liṭ kidvat bhavati iti . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā : eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe brahmadattavat ayam bhavati iti . evam iha api aṅitam ṅit iti āha . ṅidvat iti gamyate . akitam kit iti āha . kidvat iti gamyate . tadvadatideśe akidvidhiprasaṅgaḥ . tadvadatideśe akidvidhiḥ api prāpnoti . sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : akillakṣaṇaḥ amāgamaḥ prāpnoti . siddham tu prasajyapratiṣedhāt . siddham etat . katham . prasajya ayam pratiṣedhaḥ kriyate : kiti na iti . sarvatra sanantāt ātmanepadapratiṣedhaḥ . sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti . uccukuṭiṣati nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . siddham tu pūrvasya kāryātideśāt . siddham etat . katham . pūrvasya yat kāryam tat atidiśyate . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . saptamyarthe api vatiḥ bhavati . tat yathā : mathurāyām iva mathurāvat pāṭaliputre iva pāṭaliputravat evam ṅiti iva ṅidvat . (1.2.1.2) P I.192.13 - 193.13 R II.7 - 10 atha kimartham pṛthak ṅitkitau kriyete na sarvam kit eva vā syāt ṅit eva vā . pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātukacaṅādiṣu . pṛthaganubandhatve prayojanam vacisvapiyajādīnām asamprasāraṇam sārvadhātuke caṅādiṣu ca . sārvadhātuke prayojanam : yathā iha bhavati suptaḥ , suptavān iti evam svapitaḥ , svapithaḥ : atra api prāpnoti . caṅādiṣu prayojanam . ke punaḥ caṅādayaḥ . caṅaṅnajiṅṅvanibathaṅnaṅaḥ . caṅ : yathā iha bhavati śūnaḥ , śūnavān iti evam aśiśviyat : atra api prāpnoti . aṅ : yathā iha bhavati śūnaḥ , uktaḥ iti evam aśvat , avocat : atra api prāpnoti . najiṅ : yathā iha bhavati suptaḥ iti evam svapnak : atra api prāpnoti . ṅvanip : yathā iha bhavati iṣṭaḥ iti evam yajvā : atra api prāpnoti . athaṅ : yathā iha bhavati uṣitaḥ iti evam āvasathaḥ : atra api prāpnoti . naṅ : yathā iha bhavati iṣṭam evam yajñaḥ : atra api prāpnoti . jāgraḥ aguṇavidhiḥ . jāgarteḥ aguṇavidhiḥ prayojanam . yathā iha bhavati jāgṛtaḥ , jāgṛthaḥ iti aṅiti iti paryudāsaḥ evam jāgaritaḥ, jāgaritavān iti atra api prāpnoti . aparaḥ āha : jāgraḥ guṇavidhiḥ . jāgarteḥ guṇavidhiḥ prayojanam . yathā iha bhavati jāgaritaḥ , jāgaritavān evam jāgṛtaḥ jāgṛthaḥ iti atra api prāpnoti . kuṭādīnām iṭpratiṣedhaḥ . kuṭādīnām iṭpratiṣedhaḥ prayojanam . yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitā dhuvitā : atra api prāpnoti . ktvāyām kitpratiṣedhaḥ ca . ktvāyām kitpratiṣedhaḥ ca prayojanam . kim ca . iṭpratiṣedhaḥ ca . na iti āha . adeśe ayam caḥ paṭhitaḥ . ktvāyām ca kitpratiṣedhaḥ iti . yathā iha bhavati devitvā sevitvā na ktvā seṭ iti pratiṣedhaḥ evam kuṭitvā puṭitvā : atra api prāpnoti . atha vā deśe eva ayam caḥ paṭhitaḥ . ktvāyām kitpratiṣedhaḥ ca iṭpratiṣedhaḥ ca . iṭpratiṣedhaḥ : yathā iha bhavati lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitvā dhuvitvā : atra api prāpnoti . syāt etat prayojanam yadi atra niyogataḥ ātideśikena ṅittvena aupadeśikam kittvam bādhyeta . sati api tu ṅittve kit eva eṣaḥ . tasmāt nūtvā dhūtvā iti eva bhavitavyam . (1.2.4.1) P I.193.15 - 22 R II.10 - 11 sārvadhātukagrahaṇam kimartham . apit iti iyati ucyamāne ārdhadhātukasya api apitaḥ ṅittvam prasajyeta : kartā hartā . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na anena ārdhadhātukasya ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit ṅitaḥ karoti : caṅaṅnajiṅṅvanibathaṅnaṅaḥ . sārvadhātuke api etat jñāpakam syāt . na iti āha . tulyajātīyasya jñāpakam . kaḥ ca tulyajātīyaḥ . yathājātīyakāḥ caṅaṅnajiṅṅvanibathaṅnaṅaḥ . kathañjātīyakāḥ ca ete . ārdhadhātukāḥ . yadi etat asti tulyajātīyasya jñāpakam iti caṅaṅau luṅvikaraṇānam jñāpakau syātām najiṅ vartamānakālānām ṅvanip bhūtakālānām athaṅśabdaḥ auṇādikānām naṅśabdaḥ ghañarthānām . tasmāt sārvadhātukagrahaṇam kartavyam . (1.2.4.2) P I.193.23 - 194.7 R II.11 - 12 kim punaḥ ayam paryudāsaḥ : yat anyat pitaḥ , āhosvit prasajya ayam pratiṣedhaḥ : pit na iti . kaḥ ca atra viśeṣaḥ . apit ṅit iti cet śabdekādeśapratiṣedhaḥ ādivattvāt . apit ṅit iti cet śabdekādeśe pratiṣedhaḥ vaktavyaḥ : cyavante plavante . kim kāraṇam . ādivattvāt . pidapitoḥ ekādeśaḥ apitaḥ ādivat syāt . asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti . astu tarhi prasajyapratiṣedhaḥ : pit na iti . na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ . pit na iti cet uttamaikādeśe pratiṣedhaḥ prāpnoti : tudāni likhāni . kim kāraṇam . ādivattvāt eva . pidapitoḥ ekādeśaḥ pitaḥ ādivat syāt . tatra pit na iti pratiṣedhaḥ prāpnoti . yathā icchasi tathā astu . nanu ca uktam ubhayathā api doṣaḥ iti . ubhayathā api na doṣaḥ . ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam . (1.2.5) P I.194.9 - 16 R II.12 - 13 ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt vipratiṣedhena . ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt bhavati vipratiṣedhena : vavṛte vavṛdhe . uktam vā . kim uktam . na vā ksasya anavakāśatvāt apavādaḥ guṇasya iti . viṣamaḥ upanyāsaḥ . yuktam tatra yat anavakāśam kitkaraṇam guṇam bādhate . iha punaḥ ubhayam sāvakāśam . kitkaraṇasya avakāśaḥ: ījatuḥ ījuḥ . guṇasya avakāśaḥ : vartitvā vardhitvā . iha ubhayam prāpnoti : vavṛte vavṛdhe . paratvāt guṇaḥ prāpnoti . idam tarhi uktam : iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati itI . (1.2.6) P I.194.18 - 195.2 R II.14 kimartham idam ucyate . indheḥ samyogārtham vacanam bhavateḥ pidartham . ayam yogaḥ śakyaḥ avaktum . katham . indheḥ chandoviṣayatvāt bhuvaḥ vukaḥ nityatvāt tābhyām kidvacanānarthakyam . indheḥ chandoviṣayaḥ liṭ . na hi antareṇa chandaḥ indheḥ anantaraḥ liṭ labhyaḥ . āmā bhāṣāyām bhavitavyam . bhuvaḥ vukaḥ nityatvāt . bhavateḥ api nityaḥ vuk . kṛte api prāpnoti akṛte api . tābhyām kidvacanānarthakyam . tābhyām indhibhavitibhyām kidvacanam anarthakam . (1.2.7) P I.195.4 - 12 R II.15 kimartham mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate . kit eva hi ktvā . na ktvā seṭ iti pratiṣedhaḥ prāpnoti tadbādhanārtham . yadi tarhi mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate na arthaḥ na ktvā seṭ iti anena kittvapratiṣedhena . idam niyamārtham bhaviṣyati : mṛḍādibhyaḥ eva parasya ktvaḥ kittvam bhavati na anyebhyaḥ iti . yadi niyamaḥ kriyate iha api tarhi niyamān na prāpnoti : lūtvā pūtvā . atra api akittvam prāpnoti . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā . kathañjātīyakaḥ mṛḍādibhyaḥ paraḥ ktvā . seṭ . evam api asti atra kaḥ cit vibhāṣiteṭ . saḥ aniṭām niyāmakaḥ syāt . astu tāvat ye seṭaḥ teṣām grahaṇam niyamāṛtham . yaḥ idānīm vibhāṣiteṭ tasya grahaṇam vidhyartham bhaviṣyati . (1.2.8) P I.195.14 R II.16 svapipracchyoḥ sanartham grahaṇam kit eva hi ktvā . (1.2.9) P I.195.16 - 197.11 R II.16 - 21 kimartham ikaḥ parasya sanaḥ kittvam ucyate . ikaḥ kittvam guṇaḥ mā bhūt . ikaḥ kittvam ucyate guṇaḥ mā bhūt iti : cicīṣati tuṣṭūṣati . na etat asti prayojanam . dīrghārambhāt . dīrghatvam atra bādhakam bhaviṣyati . kṛte bhavet . kṛte khalu dīrghatve guṇaḥ prāpnoti . anarthakam tu . anarthakam evam sati dīrghatvam syāt . na anarthakam . hrasvārtham . hrasvānām dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati . bhavet hrasvānām dīrghavacanasāmarthyāt guṇaḥ na syāt . dīrghāṇām tu prasajyate . dīrghāṇām tu khalu guṇaḥ prāpnoti . nanu ca dīrghāṇām api dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati . na dīrghāṇām dīrghāḥ prāpnuvanti . kim kāraṇam . na hi bhuktavān punaḥ bhuṅkte na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati . nanu ca punaḥ pravṛttiḥ api dṛṣṭā . bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati . sāmarthyāt hi punaḥ bhāvyam . sāmarthyāt tatra punaḥ pravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt vā . dīrghāṇām punaḥ dīrghatvavacane na kim cit prayojanam asti . akṛtakāri khalu api śāstram agnivat . tat yathā agniḥ yad adagdham tat dahati . dīrghāṇām api dīrghavacane etat prayojanam guṇaḥ mā bhūt iti . kṛtakāri khalu api śāstram parjanyavat . tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣati . yathā eva tarhi dīrghavacanasāmarthyāt guṇaḥ na bhavati evam ṝdittvam api na prāpnoti : cikīrṣati jihīrṣati iti . ṝdittvam dīrghasaṁśrayam . na akṛte dīrghe ṝdittvam prāpnoti . kim kāraṇam . ṝtaḥ iti ucyate . bhavet hrasvānām na akṛte dīrghe ṝdittvam syāt dīrghāṇām tu khalu akṛte api dīrghatve ṝdittvam prāpnoti . dīrghāṇām na akṛte dīrghe . dīrghāṇām api na akṛte dīrghe ṝdittvam prāpnoti . yadā dīrghatvena guṇaḥ bādhitaḥ tataḥ uttarakālam ṝdittvam bhavati . ṇilopaḥ tu prayojanam . idam tarhi prayojanam : ṇilopaḥ yathā syāt iti : jñīpsati . kva astāḥ kva nipatitāḥ kva kittvam kva ṇilopaḥ . kaḥ vā abhisambandhaḥ yat sati kittve ṇilopaḥ syāt asati na syāt . eṣaḥ abhisambandhaḥ yat sati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate . asati punaḥ kittve anavakāśam dīrghatvam yathā eva guṇam bādhate evam ṇilopam api bādheta . tatra ṇilopasya avakāśaḥ : kāraṇā hāraṇā . dīrghatvasya avakāśaḥ : cicīṣati tuṣṭūṣati . iha ubhayam prāpnoti : jñīpsati . paratvāt ṇilopaḥ . asati api kittve sāvakāśam dīrghatvam . kaḥ avakāśaḥ . isbhāvaḥ . nimitsati pramitsati . mīnātiminotyoḥ dīrghatve kṛte mīgrahaṇena grahaṇam yathā syāt . yathā eva tarhi asati kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate evam guṇaḥ api bādheta . tasmāt kittvam vaktavyam . ikaḥ kittvam guṇaḥ mā bhūt dīrghārambhāt kṛte bhavet | anarthakam tu hrasvārtham dīrghāṇām tu prasajyate || sāmarthyāt hi punaḥ bhāvyam ṝdittvam dīrghasaṁśrayam dīrghāṇām na akṛte dīrghe ṇilopaḥ tu prayojanam . (1.2.10) P I.197.13 - 22 R II.22 - 23 ayuktaḥ ayam nirdeśaḥ . katham hi ikaḥ nāma hal antaḥ syāt anyasya anyaḥ . katham tarhi nirdeśaḥ kartavyaḥ . igvataḥ halaḥ iti . yadi evam yiyakṣati atra api prāpnoti . evam tarhi igupadhāt halantāt iti vakṣyāmi . evam api dambheḥ na prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam ayuktaḥ ayam nirdeśaḥ iti . na ayuktaḥ . antaśabdaḥ ayam asti eva avayavavācī . tat yathā vastrāntaḥ , vasanāntaḥ : vastrāvayavaḥ , vasanāvayavaḥ iti gamyate . asti sāmīpye vartate . tat yathā udakāntam gataḥ iti . udakasamīpam gataḥ iti gamyate . tat yaḥ sāmīpye vartate tasya idam grahaṇam . evam api dambheḥ na sidhyati . yaḥ atra iksamīpe hal na tasmāt uttaraḥ san . yasmāt uttaraḥ san na asau iksamīpe hal . evam tarhi dambheḥ halgrahaṇasya jātivācakatvāt siddham . haljātiḥ nirdiśyate : ikaḥ uttarā yā haljātiḥ iti . (1.2.11) P I.197.24 - 198.16 R II.24 - 25 katham idam vijñāyate : ātmanepadam yau liṅsicau iti āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti . kim ca ataḥ . yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ sic aviśeṣitaḥ . atha vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ liṅ aviśeṣitaḥ . yathā icchasi tathā astu . astu tāvat ātmanepadam yau liṅsicau iti . nanu ca uktam . liṅ viśeṣitaḥ sic aviśeṣitaḥ iti . sic ca viśeṣitaḥ . katham . ātmanepadam sic na asti iti kṛtvā ātmanepadapare sici kāryam vijñāsyate . atha vā punaḥ astu ātmanepadeṣu parataḥ yau liṅsicau iti . nanu ca uktam sic viśeṣitaḥ liṅ aviśeṣitaḥ iti . liṅ ca viśeṣitaḥ . katham . ātmanepadeṣu parataḥ liṅ na asti iti kṛtvā ātmanepade liṅi kāryam vijñāsyate . na eva vā punaḥ arthaḥ liṅviśeṣaṇena ātmanepadagrahaṇena . kim kāraṇam . jhal iti vartate . ātmanepadeṣu ca eva liṅ jhalādiḥ na parasmaipadeṣu . tat etat sijviśeṣaṇam ātmanepadagrahaṇam . atha sijviśeṣaṇe ātmanepadagrahaṇe sati kim prayojanam . iha mā bhūt : ayākṣīt , avātsīt . na etat asti . ikaḥ iti vartate . evam api anaiṣīt , acaiṣīt : atra api prāpnoti . etat api na asti prayojanam . halantāt iti vartate . evam api akoṣīt , amoṣīt : atra api prāpnoti . na etat asti prayojanam . jhal iti vartate . evam api abhaitsīt , acchaitsīt : atra api prāpnoti . na etat asti . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . idam tarhi prayojanam : iha mā bhūt : adrākṣīt , asrākṣīt . kim ca syāt . akillakṣaṇaḥ amāgamaḥ na syāt . (1.2.17) P I.198.18 - 199.4 R II.25 - 27 it ca kasya takārettvam . kasya hetoḥ ikāraḥ taparaḥ kriyate . dīrghaḥ mā bhūt . dīrghaḥ mā bhūt iti . ṛte api saḥ . antareṇa api ārambham siddhaḥ atra dīrghaḥ : ghumāsthāgāpājahāti iti . anantare plutaḥ mā bhūt . idam tarhi prayojanam : anantare plutaḥ mā bhūt iti . kutaḥ nu khalu etat anantarārthe ārambhe hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti . plutaḥ ca viṣaye smṛtaḥ . viṣaye khalu plutaḥ ucyate . yadā ca saḥ viṣayaḥ bhavitavyam eva tadā plutena . it ca kasya takārettvam dīrghaḥ mā bhūt ṛte api saḥ | anantare plutaḥ mā bhūt plutaḥ ca viṣaye smṛtaḥ (1.2.18) P I.199.6 - 200.24 R II.27 - 31 na seṭ iti kṛte akittve . na seṭ iti eva siddham . na arthaḥ ktvāgrahaṇena . niṣṭhāyam api tarhi prāpnoti : gudhitaḥ gudhitavān iti . niṣṭhāyām avadhāraṇāt . niṣṭhāyām avadhāraṇāt na bhaviṣyati . kim avadhāraṇam . niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ iti . parokṣāyām tarhi prāpnoti . kim ca syāt . papiva papima : kṅiti iti ākāralopaḥ na syāt . mā bhūt evam . iṭi iti evam bhaviṣyati . idam tarhi : jagmiva jaghniva . kṅiti iti upadhālopaḥ na syāt . jñāpakāt na parokṣāyām . jñāpakāt parokṣāyām na bhaviṣyati . kim jñāpakam . sani jhalgrahaṇam viduḥ . yat ayam ikaḥ jhal iti jhalgrahaṇam karoti tat jñāpayati ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . katham kṛtvā jñāpakam . jhalgrahaṇasya etat prayojanam : iha mā bhūt : śiśayiṣate iti . yadi ca atra ātideśikasya kittvasya pratiṣedhaḥ syāt jhalgrahaṇam anarthakam syāt . astu atra kittvam . na seṭ iti pratiṣedhaḥ bhaviṣyati . paśyati tu ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . tataḥ jhalgrahaṇam karoti . na etat asti prayojanam . uttarārtham etat syāt . sthāghvoḥ it ca jhalādau yathā syāt . iha mā bhūt : upāsthāyiṣātām upāsthāyiṣata . ittvam kitsanniyogena . kitsanniyogena ittvam ucyate . tena asati kittve ittvam na bhaviṣyati . reṇa tulyam sudhīvani . tat yathā sudhīvā supīvā : ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati . atha vā astu atra ittvam . kā rūpasiddhiḥ . vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati . vasvartham . vasvartham tarhi ktvāgrahaṇam kartavyam . vasau hi aupadeśikam kittvam . kim ca syāt . papivān papimān : kṅiti iti ākāralopaḥ na syāt . mā bhūt evam . iṭi iti evam bhaviṣyati . idam tarhi : jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt . kidatīdeśāt . astu atra aupadeśikasya kittvasya pratiṣedhaḥ . ātideśikasya kittvam bhaviṣyati . yatra tarhi tat pratiṣidhyate : añjeḥ ājivān iti . evam tarhi chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api bhavati . tatra sārvadhātukam apit ṅit bhavati iti ṅiti upadhālopaḥ bhaviṣyati . nigṛhītiḥ . nigṛhītiḥ prayojanam . idam tarhi prayojanam : iha mā bhūt : nigṛhītiḥ , upasannihitiḥ , nikucitiḥ . tat tarhi ktvāgrahaṇam kartavyam . na kartavyam . ktvā ca vigrahāt . upariṣṭāt yogavibhāgaḥ kariṣyate : na seṭ niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ . mṛṣaḥ titikṣāyām . udupadhāt bhāvādikarmaṇoḥ anyatarasyām . tataḥ pūṅaḥ . pūṅaḥ niṣṭhā seṭ na kit bhavati . tataḥ ktvā . ktvā ca seṭ na kit bhavati . pūṅ iti nivṛttam . na seṭ iti kṛte akittve niṣṭhāyām avadhāraṇāt | jñāpakāt na parokṣāyām sani jhalgrahaṇam viduḥ || ittvam kitsanniyogena reṇa tulyam sudhīvani | vasvartham kidatīdeśāt nigṛhītiḥ ktvā ca vigrahāt || (1.2.21) P I.201.2 - 4 R II.31 iha kasmāt na bhavati . gudhitaḥ gudhitavān iti . udupadhāt śapaḥ . śabvikaraṇebhyaḥ iṣyate . (1.2.22) P I.201.6 - 19 R II.31 - 32 pūṅaḥ ktvāniṣṭhayoḥ iṭi vāprasaṅgaḥ seṭprakaraṇāt . pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā prāpnoti . kim kāraṇam . seṭprakaraṇāt . seṭ iti vartate . na vā seṭtvasya akidāśrayatvāt aniṭi vā kittvam . na vā eṣaḥ doṣaḥ . kim kāraṇam . seṭtvasya akidāśrayatvāt . akidāśrayam seṭtvam . yadā akittvam tadā iṭā bhavitavyam . seṭtvasya akidāśrayatvāt aniṭi eva vibhāṣā kittvam bhaviṣyati . iḍvidhau pūṅaḥ grahaṇam kriyate . tena vacanāt iṭ seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti . iḍvidhau hi agrahaṇam . iḍvidhau hi pūṅaḥ grahaṇam na kartavyam bhavati . bhāradvājīyāḥ paṭhanti : nityam akittvam iḍādyoḥ . ktvāgrahaṇam uttarārtham . nityam akittvam iḍādyoḥ siddham . katham . vibhāṣāmadhye ayam yogaḥ kriyate . vibhāṣāmadhye ca ye vidhayaḥ te nityāḥ bhavanti . kimartham tarhi ktvāgrahaṇam . ktvāgrahaṇam uttarārtham . uttarārtham ktvāgrahaṇam kriyate : nopadhāt thapāntāt vā vañciluñcyṛtaḥ ca iti . (1.2.25) P I.201.21 R II.33 kāśyapagrahaṇam kimartham . kāśyapagrahaṇam pūjārtham . vā iti eva hi vartate . (1.2.26) P I.202.2 - 7 R II.33 kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate . kim ca ataḥ . yadi vidhīyate ktvāgrahaṇam anarthakam . kit eva hi ktvā . atha pratiṣidhyate sangrahaṇam anarthakam . akit eva hi san . ataḥ uttaram paṭhati : ralaḥ ktvāsanoḥ kittvam . ralaḥ ktvāsanoḥ kittvam vidhīyate . nanu ca uktam : ktvāgrahaṇam anarthakam . kit eva hi ktvā iti . na anarthakam . na ktvā seṭ iti pratiṣedhaḥ prāpnoti . tadbādhanārtham . (1.2.27.1) P I.202.9 - 15 R II.34 ayuktaḥ ayam nirdeśaḥ . ū iti anena kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ . tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam . katham tarhi nirdeśaḥ kartavyaḥ . ūkālakālasya iti . kim idam ūkālakālasya iti . ū iti etasya kālaḥ ūkālaḥ . ūkālaḥ kālaḥ asya ūkālakālaḥ iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā uṣṭramukham mukham asya uṣṭramukhaḥ , kharamukhaḥ evam ūkālakālaḥ ūkālaḥ iti . atha vā sāhacaryāt tācchabdyam bhaviṣyati . kālasahacaritaḥ varṇaḥ api kālaḥ eva . (1.2.27.2) P I.202.16 - 204.24 R II.34 - 40 hrasvādiṣu samasaṅkhyāprasiddhiḥ nirdeśavaiṣamyāt . hrasvādiṣu samasaṅkhyatvasya aprasiddhiḥ . kim kāraṇam . nirdeśavaiṣamyāt . tisraḥ sañjñāḥ ekā sañjñī . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . siddham tu samasṅkhyatvāt . siddham etat . katham . samasaṅkhyatvāt . katham samasaṅkhyatvam . trayāṇām hi vikāranirdeśaḥ . trayāṇām ayam praśliṣṭanirdeśaḥ . katham punaḥ jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti . tisṛṇām sañjñānām karaṇasāmarthyāt . yadi api tāvat tisṛṇām sañjñānām karaṇasāmarthyāt jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti kutaḥ tu etat : etena ānupūrvyeṇa sanniviṣṭānām sañjñāḥ bhaviṣyanti iti . ādau mātrikaḥ tataḥ dvimātraḥ tataḥ trimātraḥ iti . na punaḥ mātrikaḥ madhye vā ante vā syāt tathā dvimātraḥ ādau vā ante vā syāt tathā trimātraḥ ādau vā madhye vā syāt . ayam tāvat trimātraḥ aśakyaḥ ādau vā madhye vā kartum . kutaḥ . plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta . mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati . yat tāvat ucyate ayam tāvat trimātraḥ aśakyaḥ ādau vā madhye vā kartum . plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta iti . plutāśrayaḥ prakṛtibhāvaḥ plutasañjñā ca anena eva . yadi ca trimātraḥ ādau vā madhye vā syāt plutasañjñā eva asya na syāt kutaḥ pratkṛtibhāvaḥ . yat api ucyate mātrikadvimātrikayoḥ api ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati iti . hrasvāśrayā hi ghisañjñā hrasvasañjñā ca anena eva . yadi ca mātrikaḥ madhye vā ante vā syāt hrasvasañjñā eva asya na syāt kutaḥ ghisañjñā kutaḥ pūrvanipātaḥ . evam eṣā vyavasthā na prakalpate . evam tarhi ācāryapravṛttiḥ jñāpayati na mātrikaḥ ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane heḥ iti mātrikasya plutam śāsti . katham kṛtvā jñāpakam . yaḥ ante saḥ plutasañjñakaḥ . yadi ca mātrikaḥ ante syāt plutasañjñā asya syāt . tatra mātrākālasya mātrākālavacanam anarthakam syāt . madhye tarhi syāt iti . atra api ācāryapravṛttiḥ jñāpayati na mātrikaḥ madhye bhavati iti yat ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti . katham kṛtvā jñāpakam . yaḥ madhye saḥ dīrghasañjñakaḥ . yadi ca mātrikaḥ madhye syāt dīrghasañjñā asya syāt . tatra mātrākālasya mātrākālavacanam anarthakam syāt . dvimātraḥ tarhi ante syāt . atra api ācāryapravṛttiḥ jñāpayati na dvimātraḥ ante bhavati iti yat ayam om abhyādāne iti dvimātrikasya plutam śāsti . katham kṛtvā jñāpakam . yaḥ ante saḥ plutasañjñakaḥ . yadi ca dvimātrikaḥ ante syāt plutasañjñā asya syāt . tatra dvimātrakālasya dvimātrakālavacanam anarthakam syāt . mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ iti kṛtvā kva anyatra utsahate bhavitum anyat ataḥ madhyāt . evam eṣā vyavasthā prakḷptā . bhavet vyavasthā prakḷptā . dīrghaplutayoḥ tu pūrvasañjñāprasaṅgaḥ . dīrghaplutayoḥ api pūrvasañjñā prāpnoti . kā . hrasvasañjñā . kim kāraṇam . aṇ savarṇān gṛhṇāti iti . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśaḥ kartavyaḥ : udūkālaḥ iti . yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt . drutādiṣu ca uktam . kim uktam . siddham tu . avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante iti . saḥ tarhi taparanirdeśaḥ kartavyaḥ . na kartavyaḥ . iha kālagrahaṇam kriyate . yāvat ca taparakaraṇam tāvat kālagrahaṇam . pratyekam ca kālaśabdaḥ parisamāpyate : ukālaḥ ūkālaḥ ū3kālaḥ iti . atha vā ekasañjñādhikāre ayam yogaḥ kartavyaḥ . tatra ekā sañjñā bhavati yā parā anavakāśā ca iti evam hi dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati . atha vā svam rūpam śabdasya aśabdasañjñā iti ayam yogaḥ pratyākhyāyate . tatra yat etat aśabdasañjñā iti etat yayā vibhaktyā nirdiśyamānam arthavat bhavati tayā nirdiṣṭam anuvartiṣyate : aṇudit savarṇasya ca apratyayaḥ aśabdasañjñāyām iti . atha vā hrasvasañjñāvacanasāmarthyāt dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati . nanu ca idam prayojanam syāt : sañjñayā vidhāne niyamam vakṣyāmi iti . hrasvasañjñayā yat ucyate tat acaḥ sthāne yathā syāt iti . syāt etat prayojanam yadi kiñcitkarāṇi hrasvaśāsanāni syuḥ . yataḥ tu khalu yāvat ajgrahaṇam tāvat hrasvagrahaṇam ataḥ akiñcitkarāṇi hrasvaśāsanāni . idam tarhi prayojanam : ecaḥ ik hrasvādeśe iti vakṣyāmi iti . anucyamāne hi etasmin hrasvapradeśeṣu ecaḥ ik bhavati iti vaktavyam syāt . hrasvaḥ napuṁsake prātipadikasya ecaḥ ik bhavati iti . ṇau caṅi upadhāyāḥ hrasvaḥ ecaḥ ik bhavati iti . hrasvaḥ halādiḥ śeṣaḥ ecaḥ ik bhavati iti . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . laghīyaḥ ca triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti na punaḥ sañjñākaraṇam . triḥ hrasvapradeśeṣu ecaḥ ik bhavati iti ṣaṭ grahaṇāni . sañjñākaraṇe punaḥ aṣṭau . hrasvasañjñā vaktavyā . triḥ hrasvapradeśeṣu hrasvagrahaṇam kartavyam hrasvaḥ hrasvaḥ hrasvaḥ iti . ecaḥ ik hrasvādeśe iti . saḥ ayam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tasya etat prayojanam dīrghaplutayoḥ tu pūrvasañjñā mā bhūt iti . (1.2.28.1) P I.204.26 - 206.2 R II.40 - 41 kim ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ . katham ca ayam taccheṣaḥ syāt katham vā tadapavādaḥ . yadi ekam vākyam tat ca idam ca : alaḥ antyasya vidhayaḥ bhavanti acaḥ hrasvadīrghaplutāḥ antyasya iti tataḥ ayam taccheśaḥ . atha nānā vākyam : alaḥ antyasya vidhayaḥ bhavanti , acaḥ hrasvadīrghaplutāḥ antyasya anantyasya ca iti tataḥ ayam tadapavādaḥ . kaḥ ca atra viśeṣaḥ . hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam . hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam kartavyam . vacipracchyoḥ dīrghaḥ acaḥ iti vaktavyam . anantyatvāt na prāpnoti . śamādīnām dīrghaḥ acaḥ iti vaktavyam . anantyatvāt na prāpnoti . hanigamyoḥ dīrghaḥ acaḥ iti vaktavyam . anantyatvāt na prāpnoti . astu tarhi tadapavādaḥ . acaḥ cet napuṁsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ . acaḥ cet napuṁsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ vaktavyaḥ . hrasvaḥ napuṁsake prātipadikasya : yathā iha bhavati : rai : atiri nau : atinau evam suvāk brāhmaṇakulam iti atra api prāpnoti . akṛtsārvadhātukayoḥ dīrghaḥ : yathā iha bhavati : cīyate stūyate evam bhidyate atra api prāpnoti . nāmi dīrghaḥ : yathā iha bhavati : agnīnām , vāyūnām evam atra api prāpnoti : ṣaṇṇām . na eṣaḥ doṣaḥ . nopadhyāyāḥ iti etat niyamārtham bhaviṣyati . prakṛtasya eṣaḥ niyamaḥ syāt . kim ca prakṛtam . nāmi iti . tena bhavet iha niyamāt na syāt : ṣaṇṇām . anyate tanyate atra api prāpnoti . atha api evam niyamaḥ syāt : nopadhāyāḥ nāmi eva iti evam api bhavet iha niyamāt na syāt : anyate tanyate . ṣaṇṇām iti atra prāpnoti . atha api ubhayataḥ niyamaḥ syāt : nopadhāyāḥ eva nāmi nāmi eva nopadadhyāyāḥ iti evam api bhidyate suvāk brāhmaṇakulam ita atra api prāpnoti . evam tarhi hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam . kim kṛtam bhavati . dvitīyā ṣaṣṭhī prāduḥ bhāvyate . tatra kāmacāraḥ : gṛhyamāṇena vā acam viśeṣayitum acā vā gṛhyamāṇaḥ . yāvatā kāmacāraḥ iha tāvat vacipracchiśamādiprabhṛtihanigamidīrgheṣu gṛhyamāṇena acam viśeṣayiṣyāmaḥ : eṣām acaḥ dīrghaḥ bhavati iti . iha idānīm napuṁsakahrasvākṛtsārvadhātukanāmidīrgheṣu acā gṛhyamāṇam viśeṣayiṣyāmaḥ : napuṁsakasya hrasvaḥ bhavati acaḥ . ajantasya iti . akṛtsārvadhātukayoḥ dīrghaḥ acaḥ . ajantasya iti . nāmi dīrghaḥ bhavati acaḥ . ajantasya iti . (1.2.28.2) P I.206.3 - 12 R II.41 - 43 iha kasmāt na bhavati : dyauḥ , panthāḥ , saḥ iti . sañjñayā vidhāne niyamaḥ . sañjñayā ye vidhīyante teṣu niyamaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . ac iti vartate . tatra evam abhisambandhaḥ kariṣyate : acaḥ ac bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti . atha pūrvasmin yoge ajgrahaṇe sati kim prayojanam . ajgrahaṇam saṁyogācsamudāyanivṛttyartham . ajgrahaṇam kriyate saṁyognivṛttyartham acsamudāyanivṛttyartham ca . saṁyognivṛttyartham tāvat : pratakṣya prarakṣya . hrasvasya piti kṛti tuk iti tuk mā bhūt iti . acsamudāyanivṛttyartham : titaücchatram , titaücchāyā . dīrghāt padāntāt vā iti vibhāṣā mā bhūt . (1.2.29 - 30.1) P I.206.14 - 25 R II.43 - 45 kim ṣaṣṭhīnirdiṣṭam ajgrahaṇam anuvartate utāho na . kim ca ataḥ . yadi anuvartate halsvaraprāptau vyañjanam avidyamānavat iti paribhāṣā na prakalpate . katham halaḥ nāma svaraprāptiḥ syāt . evam tarhi nivṛttam . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . atha prathamānirdiṣṭam ajgrahaṇam anuvartate utāho na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ yadi ete vyañjanasya api guṇāḥ lakṣyante . nanu ca pratyakṣam upalabhyante : iṣé tvā ūrjé tvā . na ete vyañjanasya guṇāḥ . acaḥ ete guṇāḥ . tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate . tat yathā . dvayoḥ raktayoḥ vastrayoḥ madhye śuklam vastram tadguṇam upalabhyate badarapiṭake riktakaḥ lohakaṁsaḥ tadguṇaḥ upalabhyate . kutaḥ nu khalu etat acaḥ ete guṇāḥ . tatsāmīpyāt tu vyañjanam api tadguṇam upalabhyate iti . na punaḥ vyañjanasya ete guṇāḥ syuḥ . tatsāmīpyāt tu ac api tadguṇaḥ upalabhyate iti . antareṇa api vyañjanam acaḥ eva ete guṇāḥ lakṣyante . na punaḥ antareṇa acam vyañjanasya uccāraṇam api bhavati . anvartham khalu api nirvacanam : svayam rājante svarāḥ . anvak bhavati vyañjanam iti . (1.2.29 - 30.2) P I.207.1 - 17 R II.45 - 46 uccanīcasya anavasthitatvāt sañjñāprasiddhiḥ . idam uccanīcam anavasthitapadarthakam . tat eva hi kam cit prati uccaiḥ bhavati kam cit prati nīcaiḥ . evam kam cit kaḥ cit adhīyānam āha : kim uccaiḥ rorūyase . atha nīcaiḥ vartatām iti . tam eva tathā adhīyānam aparaḥ āha : kim antardantakena adhīṣe . uccaiḥ vartatām iti . evam uccanīcam anavasthitapadarthakam . tasya anavasthānāt sañjñāyāḥ aprasiddhiḥ . evam tarhi lakṣaṇam kariṣyate : āyāmaḥ dāruṇyam aṇutā khasya iti uccaiḥkarāṇi śabdasya . āyāmaḥ gātrāṇām nigrahaḥ . dāruṇyam svarasya dāruṇatā rūkṣatā . aṇutā khasya kaṇṭhasya saṁvṛtatā . uccaiḥkarāṇi śabdasya . atha nīcaiḥkarāṇi śabdasya . anvavasargaḥ mārdavam urutā khasya iti nīcaiḥkarāṇi śabdasya . anvavasargaḥ gātrāṇām śithilatā . mārdavam svarasya mṛdutā snigdhatā . urutā khasya mahattā kaṇṭhasya . iti nīcaiḥkarāṇi śabdasya . etat api anaikāntikam . yat alpaprāṇasya sarvoccaiḥ tat mahāprāṇasya sarvanīcaiḥ . siddham tu samānaprakramavacanāt . siddham etat . katham . samāne prakrame iti vaktavyam . kaḥ punaḥ prakramaḥ . uraḥ kaṇṭhaḥ śiraḥ iti . (1.2.31) P I.207.16 - 208.9 R II.46 - 48 samāhāraḥ svaritaḥ iti ucyate . kasya samāhāraḥ svaritasañjñaḥ bhavati . acoḥ iti āha . samāhāraḥ acoḥ cet na abhāvāt . samāhāraḥ acoḥ cet tat na . kim kāraṇam . abhāvāt . na hi acoḥ samāhāraḥ asti . nanu ayam asti gāṅgènūpe iti . na eṣaḥ acoḥ samāhāraḥ . anyaḥ ayam udāttānudāttayoḥ sthāne ekaḥ ādiśyate . evam tarhi guṇayoḥ . guṇayoḥ cet na acprakaraṇāt . guṇayoḥ samahāraḥ iti cet tat na . kim kāraṇam . acprakaraṇāt . ac iti vartate . siddham tu acsamudāyasya abhāvāt tadguṇe sampratyayaḥ . siddham etat . katham . acsamudāyaḥ na asti iti kṛtvā tadguṇasya acaḥ samāhāraguṇasya sampratyayaḥ bhaviṣyati . katham punaḥ samāhāraḥ iti anena ac śakyaḥ pratinirdeṣṭum . matublopaḥ atra draṣṭavyaḥ . tat yathā puṣpakāḥ eṣām te puṣpakāḥ , kālakāḥ eṣām te kālakāḥ iti evam samāhāravān samāhāraḥ . atha vā akāraḥ matvarthīyaḥ . tat yathā tundaḥ , ghāṭaḥ iti . yadi evam traisvaryam na prakalpate . tatra kaḥ doṣaḥ . traisvaryam adhīmahe iti etat na upapadyate . na etat guṇāpekṣam . kim tarhi . ajapekṣam . traisvaryam adhīmahe : triprakāraiḥ ajbhiḥ adhīmahe kaiḥ cit udāttaguṇaiḥ kaiḥ cit anudāttaguṇaiḥ kaiḥ cit ubhayaguṇaiḥ . tat yathā : śuklaguṇaḥ śuklaḥ kṛṣṇaguṇaḥ kṛṣṇaḥ . yaḥ idānīm ubhayaguṇaḥ saḥ tṛtīyām ākhyām labhate kalmāṣaḥ iti vā sāraṅgaḥ iti vā . evam iha api udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ . yaḥ idānīm ubhayavān sa tṛtīyām ākhyām labhate svaritaḥ iti . (1.2.32.1) P I.208.11 - 209.4 R II.48 - 50 ardhahrasvam iti ucyate . tatra dīrghaplutayoḥ na prāpnoti . kanyā́ śaktikè3 śaktike . na eṣaḥ doṣaḥ . mātracaḥ atra lopaḥ draṣṭavyaḥ . ardhahrasvamātram ardhahrasvam iti . kimartham idam ucyate . āmiśrībhūtam iva idam bhavati . tat yathā : kṣīrodake sampṛkte* āmiśrībhūtatvāt na jñāyate : kiyat kṣīram kiyat udakam kasmin avakāśe kṣīram kasmin avakāśe udakam iti . evam iha api āmiśrībhūtatvāt na jñāyate : kiyat udāttam kiyat anudāttam kasmin avakāśe udāttam kasmin avakāśe anudāttam iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : iyat udāttam iyat anudāttam asmin avakāśe udāttam asmin avakāśe anudāttam iti . yadi ayam evam suhṛt kim anyāni api evañjātīyakāni na upadiśati . kāni punaḥ tāni . sthānakaraṇānupradānāni . vyākaraṇam nāma iyam uttarā vidyā . saḥ asau chandaḥśāstreṣu abhivinītaḥ upalabdhyā avagantum utsahate . yadi evam na arthaḥ anena . idam api upalabdhyā gamiṣyati . sañjñākaraṇam tarhi idam : tasya svaritasya āditaḥ ardhahrasvam udāttasañjñam iti . kim kṛtam bhavati . triḥ udāttapradeśeṣu svaritagrahaṇam na kartavyam bhavati : udāttasvaritaparasya sannataraḥ , udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya na udāttasvaritodayam iti . sañjñākaraṇam hi nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . laghīyaḥ ca triḥ udāttapradeśeṣu svaritagrahaṇam na punaḥ sañjñākaraṇam . triḥ udāttapradeśeṣu svaritagrahaṇe nava akṣarāṇi sañjñākaraṇe punaḥ ekādaśa . evam tarhi ubhayam anena kriyate anvākhyānam ca sañjñā ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . anvarthagrahaṇam vijñāsyate : tasya svaritasya āditaḥ ardhahrasvram udāttasañjñam bhavati iti . ūrdhvam āttam iti ca ataḥ udāttam . yadi tarhi sañjñākaraṇam udāttādeḥ yat ucyate tat svaritādeḥ api prāpnoti . anvākhyānam eva tarhi idam mandabuddheḥ . (1.2.32.2) P I.209.5 - 25 R II.50 - 52 svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannatarāt ūrdhvam udāttādanudāttasyasvaritāt kāryam svaritāt iti siddhyartham . svaritasyārdhahrasvodāttāt ā udāttasvaritaparasyasannataraḥ iti etasmāt sūtrāt idam sūtrakāṇḍam ūrdhvam udāttāt anudāttasya svaritaḥ iti ataḥ kāryam . kim prayojanam . svaritāt iti siddhyartham . svaritāt iti siddhiḥ yathā syāt . svaritāt saṁhitāyām anudāttānām iti : imám mè gaṅge yamune sarasvati śutudri . kva tarhi syāt . yaḥ siddhaḥ svaritaḥ : kāryàm devadattayajñadattau . svaritodāttārtham ca . svaritodāttārtham ca tatra eva kartavyam . na subrahmaṇyāyām svaritasya tu udāttaḥ : índrá ā́gáccha . kva tarhi syāt . yaḥ siddhaḥ svaritaḥ : subrahmaṇyóm índrá ā́gáccha . svaritodāttāt ca asvaritārtham . svaritodāttāt ca asvaritārtham tatra eva kartavyam . índrá ā́gáccha hárívaḥ ā́gáccha . svaritaparasannatarārtham ca . svaritaparasannatarārtham ca tatra eva kartavyam . udāttasvaritaparasya sannataraḥ : mā́ṇavaka jaṭilakādhyāpaka nyàṅ . kva tarhi syāt . yaḥ siddhaḥ svaritaḥ : mā́ṇavaka jaṭilakābhirūpaka kvà . tat tarhi vaktavyam . na vaktavyam . devabrahmaṇoḥ anudāttavacanam jñāpakam svaritāt iti siddhatvasya . devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti . yadi etat jñāpyate svaritodāttaparasya anudāttasya svaritatvam prāpnoti . na brūmaḥ devabrahmaṇoḥ anudāttavacanam jñāpakam siddhaḥ iha svaritaḥ iti . kim tarhi . param etat kāṇḍam iti . (1.2.33.1) P I.210.2 - 4 RII.53 kim idam pāribhāṣikyāḥ sambuddheḥ grahaṇam : ekavacanam sambuddhiḥ āhosvit anvarthagrahaṇam : sambodhanam sambuddhiḥ iti . kim ca ataḥ . yadi pāribhāṣikyāḥ dévāḥ bráhmāṇaḥ iti atra na prāpnoti . atha anvarthagrahaṇam na doṣaḥ . yathā na doṣaḥ tathā astu . (1.2.33.2) P I.210.5 - 17 R II.53 - 54 kim punaḥ iyam ekaśrutiḥ udāttā āhosvit anudāttā . na udāttā . katham jñāyate . yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . katham kṛtvā jñāpakam . atantram taranirdeśaḥ . yāvat uccaiḥ tāvat uccaistarām iti . yadi tarhi na udāttā anudāttā . anudāttā ca na . katham jñāyate . yat ayam udāttasvaritaparasya sannataraḥ iti āha . katham kṛtvā jñāpakam . atantram taranirdeśaḥ . yāvat sannaḥ tāvat sannataraḥ iti . sā eṣā jñāpakābhyām udāttānudāttayoḥ madhyam ekaśrutiḥ antarālam hriyate . aparaḥ āha : kim punaḥ iyam ekaśrutiḥ udāttā uta anudāttā . udāttā . katham jñāyate . yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . katham kṛtvā jñāpakam . tantram taranirdeśaḥ . uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati . yadi tarhi udāttā na anudāttā . anudāttā ca . katham jñāyate . yat ayam udāttasvaritaparasya sannataraḥ iti āha . katham kṛtvā jñāpakam . tantram taranirdeśaḥ . sannam dṛṣṭvā sannataraḥ iti etat bhavati . te ete tantre taranirdeśe sapta svarāḥ bhavanti : udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , svarite yaḥ udāttaḥ saḥ anyena viśiṣtaḥ , ekaśrutiḥ saptamaḥ . (1.2.37) P I.210.19 -211.14 R II.55 - 56 subrahmaṇyāyam okāraḥ udāttaḥ . subrahmaṇyāyam okāraḥ udāttaḥ bhavati : subrahmaṇyóm . ākāraḥ ākhyāte parādiḥ ca . ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : índrá ā́gáccha . hárívaḥ ā́gáccha . vākyādau ca dve dve . vākyādau ca dve dve udātte bhavataḥ : índrá ā́gáccha . hárívaḥ ā́gáccha . maghavanvarjam . ā́gáccha maghavan . sutyāparāṇām antaḥ . sutyāparāṇām antaḥ udāttaḥ bhavati : dvyahé sutyā́m . tryahé sutyā́m . asau iti antaḥ . asau iti antaḥ udāttaḥ bhavati : gārgyáḥ yajate . vātsyáḥ yajate . amuṣya iti antaḥ . amuṣya iti antaḥ : dākṣéḥ pitā́ yajate . syāntasya upottamam ca . syāntasya upottamam udāttam bhavati antaḥ ca . gārgyásyá pitā́ yajate . vātsyásyá pitā́ yajate . vā nāmadheyasya . vā nāmadheyasya syāntasya upottamam udāttam bhavati : devadattásya pitā́ yajate . devadattasyá pitā́ yajate . (1.2.38) P I.211.16 - 17 R II.56 - 57 devabrahmaṇoḥ anudāttatvam eke . devabrahmaṇoḥ anudāttatvam eke icchanti : dévāḥ bráhmāṇaḥ . dévāḥ brahmāṇaḥ . (1.2.39) P I.211.19 - 212.17 R II.57 - 59 svaritāt saṁhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam . svaritāt saṁhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyam vaktavyam : ā́gnìveśyaḥ pacati . kim punaḥ kāraṇam na sidhyati . bahuvacanena nirdeśaḥ kriyate . tena bahūnām aikaśrutyam syāt dvyekayoḥ na syāt . na eṣaḥ doṣaḥ . na atra nirdeśaḥ tantram . katham punaḥ tena eva nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra bahuvacanena nirdeśaḥ kriyate : avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ iti . tat yathā : kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṁsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt bahuvacanena nirdeśaḥ kriyate . aviśeṣeṇa aikaśrutyam . aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aprasiddhiḥ . aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aikaśrutyam na prāpnoti : imám mè gaṅge yamune sarasvati śutudri . anekam api iti tu vacanāt siddham . anekam api ekam api svaritāt param saṁhitāyām ekaśruti bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam : svaritāt saṁhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam . aviśeṣeṇa aikaśrutyam vyavahitānām aprasiddhiḥ iti . na eṣaḥ doṣaḥ . katham . ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām iti . evam api ṣaṭprabhṛtīnām eva prāpnoti . ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati . (1.2.41) P I.212.19 - 213.24 R II.59 - 62 apṛktasañjñāyām halgrahaṇam svādilope halaḥ agrahaṇārtham . apṛktasañjñāyām halgrahaṇam kartavyam . ekahal pratyayaḥ apṛktasañjñaḥ bhavati iti vaktavyam . kim prayojanam . svādilope halaḥ agrahaṇārtham . svādilope halaḥ grahaṇam na kartavyam bhavati : halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti apṛktasya iti eva siddham . aṇiñoḥ lugartham algrahaṇam . aṇiñoḥ lugartham algrahaṇam kartavyam . kim prayojanam . aṇiñoḥ luki grahaṇam na kartavyam bhavati : ṇyakṣatriyārṣañitaḥ yūni luk aṇiñoḥ iti apṛktasya iti eva siddham . aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ . aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ bhavati . iha api prāpnoti : phāṇṭāhṛteḥ apatyam māṇavakaḥ pḥāṇṭāhṛtaḥ iti . ṇavacanasāmārthyāt na bhaviṣyati . vacanaprāmāṇyāt iti cet phagnivṛttyartham vacanam . vacanaprāmāṇyāt iti cet phagnivṛttyartham etat syāt : phak ataḥ mā bhūt iti . pailādiṣu vacanāt siddham . yadi etāvat prayojanam syāt pailādiṣu eva pāṭham kurvīta . tatra pāṭhāt anyeṣām api phakaḥ nivṛttiḥ bhavati . evam siddhe sati yat ayam ṇam śāsti tat jñāpayati ācāryaḥ na asya luk bhavati iti . tāni etāni trīṇi grahaṇāni bhavanti . apṛktasañjñāyām halgrahaṇam kartavyam . svādilope halaḥ grahaṇam na kartavyam . aṇiñoḥ luki grahaṇam kartavyam . algrahaṇe api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti . apṛktasañjñāyām algrahaṇam kartavyam . svādilope halaḥ grahaṇam kartavyam . aṇiñoḥ luki grahaṇam na kartavyam bhavati . apṛktagrahaṇam kartavyam . tatra na asti lāghavakṛtaḥ viśeṣaḥ . ayam asti viśeṣaḥ : algrahaṇe kriyamāṇe ekagrahaṇam na kariṣyate . kasmāt na bhavati darviḥ , jāgṛviḥ . al eva yaḥ pratyayaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . algrahaṇasāmarthyāt . yadi yaḥ al ca anyaḥ ca tatra syāt algrahaṇam anarthakam syāt . halgrahaṇe api kriyamāṇe ekagrahaṇam na kariṣyate . kasmāt na bhavati darviḥ jāgṛviḥ . hal eva yaḥ pratyayaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . halgrahaṇasāmarthyāt . yadi yaḥ hal ca anyaḥ ca tatra syāt halgrahaṇam anarthakam syāt . asti anyat halgrahaṇasya prayojanam . kim . halantasya yathā syāt alantasya mā bhūt iti . evam tarhi siddhe sati yat algrahaṇe kriyamāṇe ekagrahaṇam karoti tat jñāpayati ācāryaḥ anyatra varṇagrahaṇe jātigrahaṇam bhavati iti . kim etasya jñāpane prayojanam . dambheḥ halgrahaṇasya jātivācakatvāt siddham iti uktam . tat upapannam bhavati . (1.2.42) P I.214.2 - 11 R II.62 - 63 tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ . tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt sañjñāyāḥ aprasiddhiḥ . ekaḥ ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam . siddham tu padasāmānādhikaraṇyāt . siddham etat . katham . tatpuruṣaḥ samānādhikaraṇapadaḥ karmadhārayasañjñaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ iti . na eṣaḥ doṣaḥ . ayam tatpuruṣaḥ asti prāthamakalpikaḥ yasmin aikapadyam aikasvaryam ekavibhaktikatvam ca . asti tādarthyāt tācchabdyam ; tatpuruṣārthāni padāni tatpuruṣaḥ iti . tat yaḥ tādarthyāt tācchabdyam tasya iha grahaṇam . (1.2.43.1) P I.214.13 - 22 R II.63 - 64 prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāprasiddhiḥ .prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāyāḥ aprasiddhiḥ . na hi kaṣṭādīnām samāse prathamām paśyāmaḥ . siddham tu samāsavidhāne vacanāt . siddham etat . katham . samāsavidhāne prathamānirdiṣṭam upasarjanasañjñam bhavati iti vaktavyam . tat tarhi vaktavyam . na vā tādarthyāt tācchabdyam . na vā vaktavyam . kim kāraṇam . tādarthyāt tācchabdyam bhavati . samāsārtham śāstram samāsaḥ iti . (1.2.43.2) P I.215.1 - 21 R II.64 - 67 yasya vidhau prathamānirdeśaḥ tataḥ anyatra api upasarjanasañjñāprasaṅgaḥ . yasya vidhau prathamānirdeśaḥ kriyate tataḥ anyatra api tasya upasarjanasañjñā prāpnoti : rajñaḥ kumārīm rājakumārīm śritaḥ . śritādisamāse dvitīyāntam prathamānirdiṣṭam . tasya ṣaṣṭhīsamāse api upasarjanasañjñā prāpnoti . siddham tu yasya vidhau tam prati iti vacanāt . siddham etat . katham . yasya vidhau yat prathamānirdiṣṭam tam prati tat upasarjanasañjñam bhavati iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . upasarjanam iti mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta . apradhānam upasarjanam iti . pradhānam upasarjanam iti ca sambandhiśabdau etau . tatra sambandhāt etat gantavyam : yam prati yat apradhānam tam prati tat upasarjanasñjñam bhavati iti . atha yatra dve ṣaṣṭhyante kasmāt tatra pradhānasya upasarjanasañjñā na bhavati : rājñaḥ puruṣasya rājapuruṣasya iti . ṣaṣṭhyantayoḥ upasarjanatve uktam . kim uktam . ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ iti . evam na ca idam akṛtam bhavet upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati . yadi api tāvat etat upasarjanakāryam parihṛtam idam aparam prāpnoti . rājñaḥ kumāryāḥ rājakumāryāḥ . gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti . uktam vā . kim uktam . paravat liṅgam iti śabdaśabdārthau iti . tatra aupadeśikasya hrasvatvam . ātideśikasya śravaṇam bhaviṣyati . (1.2.44.1) P I.215 23 - 216.5 R II.67 - 68 dvitīyādīnām api anena upasarjanasañjñā prāpnoti . tatra kaḥ doṣaḥ . tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ : pūrvanipāte na iti . kim tarhi . paryudāsaḥ ayam : yat anyat pūrvanipātāt iti . pūrvanipāte avyāpāraḥ . yadi kena cit prāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . tena bhaviṣyati . aprāpteḥ vā . atha vā anantarā yā prāptiḥ sā pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . (1.2.44.2) P I.216.6 - 11 R II.68 ekavibhaktau aṣaṣṭhyantavacanam . ekavibhaktau aṣaṣṭhyantānām iti vaktavyam . iha mā bhūt : ardham pippalyāḥ ardhapippalī iti . uktam vā . kim uktam . paravat liṅgam iti śabdaśardārthau iti . tatra aupadeśikasya hrasvatvam . ātideśikasya śravaṇam bhaviṣyati . (1.2.44.3) P I.216.12 - 16 R II.68 kāni punaḥ asya yogasya prayojanāni . prayojanam dviguprāptāpannālampūrvopasargāḥ ktārthe . dviguḥ : pañcabhiḥ gobhiḥ krītaḥ pañcaguḥ . prāptāpanna : prāptaḥ jivikām prāptajīvikaḥ . āpannaḥ jīvikām āpannajīvikaḥ . alampūrva : alam kumāryai alaṅkumāriḥ . upasargāḥ ktārthe : niṣkauśāmbiḥ nirvārāṇasiḥ . (1.2.45.1) P I.217.2 - 10 R II.69 - 71 arthavat iti vyapadeśāya : varṇānām ca mā bhūt iti . kim ca syāt . vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta . adhātuḥ iti kimartham . ahan vṛtram iti . adhātuḥ iti śakyam akartum . kasmāt na bhavati ahan vṛtram iti . ācāryapravṛttiḥ jñāpayati na dhātoḥ prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti . na etat asti jñāpakam . pratiṣiddhārtham etat syāt : api kākaḥ śyenāyate iti . apratyayaḥ iti kimartham . kāṇḍe kuḍye . apratyayaḥ iti śakyam akartum . kasmāt na bhavati kāṇḍe kuḍye* iti . kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhavati na anyasya iti . (1.2.45.2) P I.217.11 - 219.9 R II.71 - 77 arthavati anekapadaprasaṅgaḥ . arthavati prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti . samudāyaḥ anarthakaḥ . samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam yathā loke . samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ samudāyāḥ api arthavantaḥ bhavanti yathā loke . tat yathā loke āḍhyam idam nagaram , gomat idam nagaram iti ucyate na ca tatra sarve āḍhyāḥ bhavanti sarve vā gomantaḥ . yathā loke iti ucyate loke ca avayavāḥ eva arthavantaḥ na samudāyaḥ . ātaḥ ca avayavāḥ eva arthavantaḥ na samudāyaḥ . yasya hi tat dravyam bhavati saḥ tena kāryam karoti yasya ca gāvaḥ santi saḥ tāsām kṣīram ghṛtam ca upabhuṅkte . anyaiḥ etat draṣṭum api aśakyam . kā tarhi iyam vācoyuktiḥ : āḍhyam idam nagaram , gomat idam iti . eṣā eṣā vācoyuktiḥ : iha tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti . gomat idam iti matvantāt matvarthīyaḥ lupyate . evam api vākyapratiṣedhaḥ arthavattvāt . vākyasya prātipadikasñjñāyāḥ pratiṣedhaḥ vaktavyaḥ : devadatta gām abhyāja śuklām . devadatta gām abhyāja kṛṣṇām iti . kim kāraṇam . arthavattvāt . arthavat hi etat vākyam bhavati . na vai padārthāt anyasya arthasya upalabdhiḥ bhavati vākye . padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya upalabdhiḥ . padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya upalabdhiḥ bhavati vākye . iha devadatta iti ukte kartā nirdiṣṭaḥ karma kriyāguṇau ca anirdiṣṭau . gām iti ukte karma nirdiṣṭam kartā kriyāguṇau ca anirdiṣṭau . abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī guṇaḥ ca anirdiṣṭaḥ . śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā . iha idānīm devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati : devadattaḥ eva kartā na anyaḥ . gauḥ eva karma na anyat . abhyājiḥ eva kriyā na anyā . śuklām eva na kṛṣṇām iti . eteṣām padānām sāmānye vartamānānām yadviśeṣe avasthānam saḥ vākyārthaḥ . tasmāt pratiṣedhaḥ . tasmāt pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . arthavatsamudāyānām samāsagrahaṇam niyamārtham . arthavatsamudāyānām samāsagrahaṇam niyamārtham bhaviṣyati : samāsaḥ eva arthavatām samudāyāyānām prātipadikasañjñaḥ bhavati na anyaḥ iti . yadi niyamaḥ kriyate prakṛtipratyayasamudāyasya prātipadikasañjñā na prāpnoti : bahupaṭavaḥ , uccakaiḥ iti . kim punaḥ atra prātipadikasañjñayā prārthyate . prātipadikāt iti svādyutpattiḥ yathā syāt . na eṣaḥ doṣaḥ . yathā eva atra aprātipadikatvāt svādyutpattiḥ na bhavati evam luk api na bhaviṣyati . tatra yā eva antarvartinī vibhaktiḥ tasyāḥ eva śravaṇam bhaviṣyati . na evam śakyam . svare hi doṣaḥ syāt . bahupaṭaváḥ iti evam svaraḥ prasajyeta bahupaṭávaḥ iti ca iṣyate . paṭhiṣyati hi ācāryaḥ : citaḥ saprakṛteḥ bahvakajartham iti . tasyām punaḥ luptāyam yā anyā vibhaktiḥ utpadyate tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti . saḥ ca tadantapratiṣedhaḥ . saḥ tarhi jñāpakārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ . nanu ca ayam prāptyarthaḥ api vaktavyaḥ . na arthaḥ prāptyarthena . kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya iti . saḥ eṣaḥ ananyārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ prakṛtipratyayasamudāyasya vā prātipadikasañjñā vaktavyā . ubhayam na vaktavyam . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakānām samāsaḥ . kathañjātīyakānām samāsaḥ . subantānām . suptiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti . suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā bahulam ābhīkṣṇye kartāram ca abhidadhāti iti . tat niyamārtham bhaviṣyati : etasya eva suptiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti . tiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti . tiṅsamudāyasya api prātipadikasañjñā ārabhyate : ākhyātam ākhyātena kriyāsātatye iti . tat niyamārtham bhaviṣyati : etasya eva tiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti . (1.2.45.3) P I.219.10 - 220.8 R II.77 - 79 arthavattā na upapadyate kevalena avacanāt . arthavattā na upapadyate vṛkṣaśabdasya . kim kāraṇam . kevalena avacanāt . na kevalena vṛkṣaśabdena arthaḥ gamyate . kena tarhi . sapratyayakena . na vā pratyayena nityasambandhāt kevalasya aprayogaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . pratyayena nityasambandhāt . nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti . pratyayena nityasambandhāt kevalasya aprayogaḥ na bhaviṣyati . anyat bhavān pṛṣṭaḥ anyat ācaṣṭe . āmrān pṛṣṭaḥ kovidārān ācaṣṭe . arthavattā na upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ kevalasya aprayoge hetum āha . evam ca kila nāma kṛtvā codyate : samudāyasya arthe prayogāt avayavānām aprasiddhiḥ iti . siddham tu anvayavyatirekābhyām . siddham etat . katham . anvayāt vyatirekāt ca . kaḥ asau anvayaḥ vyatirekaḥ vā . iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ sakārāntaḥ ca pratyayaḥ . arthaḥ api kaḥ cit gamyate : mūlaskandhaphalapalāśavān ekatvam ca . vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : sakāraḥ hīyate , aukāraḥ upajāyate vṛkṣaśabdaḥ akārāntaḥ anvayī . arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : ekatvam hīyate dvitvam upajāyate mūlaskandhaphalapalāśavān anvayī . te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate . yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate . yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī . viṣamaḥ upanyāsaḥ . bahavaḥ hi śabdāḥ ekārthāḥ bhavanti . tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekaḥ ca śabdaḥ bahvarthaḥ . tat yathā : akṣāḥ pādāḥ māṣāḥ iti . ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati . na brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva . tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā . sāmānyaśabdāḥ ete evam syuḥ . sāmānyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam vā viśeṣeṣu avatiṣṭhante . yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin cid arthe pratītiḥ upajāyate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti . na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe . (1.2.45.4) P I.220.9 - 24 R II.79 - 80 kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . varṇasya arthavadanarthakatve uktam . kim uktam . arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt . varṇavyatyaye ca arthāntaragamanāt . varṇānupalabdhau ca anarthagateḥ . saṅghātārthavattvāt ca . saṅghātasya aikārthyāt subabhāvaḥ varṇāt . anarthakāḥ tu prativarṇam arthānupalabdheḥ . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti . tatra idam aparihṛtam : saṅghātārthavattvāt ca iti . tasya parihāraḥ . saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena guṇena guṇinaḥ arthabhāvaḥ . saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena guṇinaḥ arthabhāvaḥ . tat yathā . ekaḥ tantuḥ tvaktrāṇe asamarthaḥ tatsamudāyaḥ ca kambalaḥ samarthaḥ . ekaḥ taṇḍulaḥ kṣutpratighāte asamarthaḥ tatsamudāyaḥ ca vardhatikam samarthaḥ . ekaḥ ca balvajaḥ bandhane asamarthaḥ tatsamudāyaḥ ca rajjuḥ samarthā bhavati . viṣamaḥ upanyāsaḥ . bhavati hi tatra yā ca yāvatī ca arthamātrā . bhavati hi kim cit prati ekaḥ tantuḥ tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane samarthaḥ . ime punaḥ varṇāḥ atyantāya eva anarthakāḥ . yathā tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām varṇānām samudāyāḥ arthavantaḥ avayavāḥ anarthakāḥ iti . (1.2.45.5) P I.220.25 - 221.10 R II.81 - 82 nipātasya anarthakasya prātipadikatvam . nipātasya anarthakasya prātipadikasañjñā vaktavyā . khañjati nikhañjati lambate pralambate . kim punaḥ atra prātipadikasañjñayā prārthyate . prātipadikāt iti svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ yathā syāt . na etat asti prayojanam . satyām api prātipadikasañjñāyām svādyutpattiḥ na prāpnoti . kim kāraṇam . na hi prātipadikasañjñāyām eva svādyutpattiḥ pratibaddhā . kim tarhi . ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca eṣām ekatvādayaḥ santi . na eṣaḥ doṣaḥ . aviśeṣeṇa utpadyante . utpannānām niyamaḥ kriyate . atha vā prakṛtārthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva arthe ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam na ekasmin na bahuṣu . bahuṣu eva artheṣu bahuvacanam na ekasmin na dvayoḥ iti . atha vā ācāryapravṛttiḥ jñāpayati anarthakānām api eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām karmapravacanīyasañjñām śāsti . (1.2.45.6) P I.221.11 - 222.7 R II.82 - 85 kim punaḥ ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : pratyayaḥ na iti . kaḥ ca atra viśeṣaḥ . apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt . apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ vaktavyaḥ : kāṇḍe kuḍye . kim kāraṇam . antavattvāt . tibatipoḥ ekādeśaḥ atipaḥ antavat syāt . asti anyat tipaḥ iti kṛtvā prātipadikasañjñā prāpnoti . astu tarhi prasajyapratiṣedhaḥ : pratyayaḥ na iti . na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ ādivattvāt . na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ prāpnoti : brahmabandhūḥ . kim kāraṇam . ādivattvāt . pratyayāpratyayayoḥ pratyayasya ādivat syāt . tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham śāśti . atha vā dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . tatra avayavasya yā prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati . sublope ca pratyayalakṣaṇatvāt . sublope ca pratyayalakṣaṇena pratiṣedhaḥ prāpnoti : rājā takṣā . pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti . atha vā punaḥ astu paryudāsaḥ . nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt iti . prasajyapratiṣedhe api eṣaḥ doṣaḥ . dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṁsake yat tasya iti . kim ca napuṁsake . napuṁsakam yasya guṇaḥ . kasya ca napuṁsakam guṇaḥ . prātipadikasya . (1.2.46) P I.222.9 -11 R II.85 samāsagrahaṇam kimartham . samāsagrahaṇe uktam . kim uktam . arthavatsamudāyānām samāsagrahaṇam niyamārtham iti . (1.2.47.1) P I.222.13 - 223.11 R II.85 - 88 prātipadikagrahaṇam kimartham . napuṁsakahrasvatve prātipadikagrahaṇam tibnivṛttyartham . napuṁsakahrasvatve prātipadikagrahaṇam kriyate tibnivṛttyartham . tibantasya hrasvatvam mā bhūt : kāṇḍe kuḍye . ramate brāhmaṇakulam . avyayapratiṣedhaḥ . avyayānām pratiṣedhaḥ vaktavyaḥ : doṣā brāhmaṇakulam divā brāhmaṇakulam iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . na atra avyayam napuṁsake vartate . kim tarhi . adhikaraṇam atra avyayam napuṁsakasya . iha tarhi prāpnoti : kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam iti . na vā liṅgābhāvāt . na vā vaktavyam . kim kāraṇam . liṅgābhāvāt . aliṅgam avyayam . kim punaḥ ayam avyayasya eva parihāraḥ āhosvit tibantasya api . tibantasya api iti āha . katham . avyayam hi kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam . tibantam ca api kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . kāṇḍe kuḍye* iti vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam . na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti . avaśyam ca etat evam vijñeyam . kriyamāṇe api hi prātipadikagrahaṇe iha prasajyeta : kāṇḍe kuḍye . dve hi atra prātipadikasañjñe avayavasya api samudāyasya api . gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṁsake yat tasya iti . kim ca napuṁsake . napuṁsakam yasya guṇaḥ . kasya ca napuṁsakam guṇaḥ . prātipadikasya . (1.2.47.2) P I.223.12 - 16 R II.88 yañekādeśadīrghaittveṣu pratiṣedhaḥ . yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : yugavaratrāya yugavaratrārtham , yugavaratrebhyaḥ . yañekādeśadīrghaittveṣu bahiraṅgalakṣaṇatvāt siddham . bahiraṅgāḥ ete vidhayaḥ . antaraṅgam hrasvatvam . asiddham bahiraṅgam antaraṅge . (1.2.48.1) P I.223.18 - 21 R II.88 - 89 upasarjanahrasvatve ca . upasarjanahrasvatve ca . kim . yañekādeśadīrghaittveṣu pratiṣedhaḥ vaktavyaḥ : atikhaṭvāya atikhaṭvārtham atikhaṭvebhyaḥ . upasarjanahrasvatve ca . kim . bahiraṅgalakṣaṇatvāt siddham iti eva . bahiraṅgāḥ ete vidhayaḥ . antaraṅgam hrasvatvam . asiddham bahiraṅgam antaraṅge . (1.2.48.2) P I.223.22 - 225.14 R II.89 - 94 goṭāṅgrahaṇam kṛnnivṛttyartham . goṭāṅgrahaṇam kartavyam . kim idam ṭāṅ iti . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . ṭāpaḥ prabhṛti ā ṣyaṅaḥ ṅakārāt . kim prayojanam . kṛnnivṛttyartham . kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam mā bhūt iti : atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti . tat tarhi vaktavyam . na vaktavyam . strīgrahaṇam svaryate . tatra svaritena adhikāragatiḥ bhavati . striyām iti evam prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate . svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati . yadi evam pratyayagrahaṇam idam bhavati . tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ , atisenānīkumāriḥ iti . astrīpratyayena iti evam tat . īyasaḥ bahuvrīhau puṁvadvacanam . īyasaḥ bahuvrīhau puṁvadbhāvaḥ vaktavyaḥ . bahvyaḥ śreyasyaḥ asya bahuśreyasī vidyamānaśreyasī . pūrvapadasya ca pratiṣedhaḥ gosamāsanivṛttyartham . pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . kim prayojanam . gosamāsanivṛttyartham . gonivṛttyartham samāsanivṛttyartham ca . gonivṛttyartham tāvat : gokulam , gokṣīram , gopālakaḥ iti . samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti . kim ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim cit pūrvapadam yadarthaḥ pratiṣedhaḥ syāt . stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam stryantam prātipadikam upasarjanam asti . nanu ca idam asti : khaṭvāpādaḥ , mālāpādaḥ iti . ekādeśe kṛte antādivadbhāvāt prāpnoti . ubhayataḥ āśraye na antādivat . gonivṛttyarthena tāvat na arthaḥ . gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam . nanu ca etat api vyapadeśivadbhāvena gontam . vyapadeśivadbhāvaḥ aprātipadikena . samāsanivṛttyarthena ca api na arthaḥ . stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate . pradhānam upasarjanam iti ca sambandhiśabdau etau . tatra sambandhāt etat gantavyam : yam prati yat apradhānam tasya cet saḥ antaḥ bhavati iti . avaśyam ca etat evam vijñeyam . ucyamāne api hi pratiṣedhe iha prasajyeta : pañca kumāryaḥ priyāḥ asya pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti . kapi ca . kapi ca pratiṣedhaḥ vaktavyaḥ : bahukumārīkaḥ , bahuvṛṣalīkaḥ . dvandve ca . dvandve ca pratiṣedhaḥ vaktavyaḥ : kukkuṭamayūryau . uktam vā . kim uktam . kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti . na etat asti uktam . ke aṇaḥ iti yā hrasvaprāptiḥ tasyāḥ pratiṣedhaḥ . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . avaśyam ca etat evam vijñeyam . yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ prasajyeta : priyam grāmaṇi brāhmaṇakulam asya priyagrāmaṇikaḥ . idam tarhi uktam : kapi kṛte anantyatvāt hrasvatvam na bhaviṣyati . idam iha sampradhāryam : kap kriyatām hrasvatvam iti . kim atra kartavyam . paratvāt kap . antaraṅgam hrasvatvam . antaraṅgataraḥ kap . nanu ca ayam kap samāsāntaḥ ici ucyate . tādarthyāt tācchabdyam bhaviṣyati . yeṣām padānām samāsaḥ na tāvat teṣām anyat bhavati . kapam tāvat pratīkṣate . dvandve api uktam . kim uktam . paravat liṅgam iti śabdaśabdārthau iti . tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati . (1.2.49) P I.225.16 - 23 R II.95 taddhitaluki avantyādīnām pratiṣedhaḥ . taddhitaluki avantyādīnām pratiṣedhaḥ vaktavyaḥ : avantī kuntī kurūḥ . taddhitaluki avantyādīnām apratiṣedhaḥ alukparatvāt . taddhitaluki avantyādīnām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . luk kasmāt na bhavati . alukparatvāt . luki iti ucyate . na ca atra lukam paśyāmaḥ . luki iti na eṣā parasaptamī śakyā vijñātum . na hi lukā paurvāparyam asti . kā tarhi . satsaptamī : luki sati iti . satsaptamī cet prāpnoti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . upasarjanasya iti vartate . na ca jātiḥ upasarjanam . (1.2.50) P I.226.2 - 18 R II.96 - 98 it goṇyāḥ na iti vaktavyam . goṇyāḥ na iti eva vaktavyam . na arthaḥ ittvena . kā rūpasiddhiḥ : pañcagoṇiḥ , daśagoṇiḥ . hrasvatā hi vidhīyate . hrasvatvam atra vidhīyate : gostriyoḥ upasarjanasya iti . iti vā vacane tāvat . it iti vā ucyeta na iti vā kaḥ nu atra viśeṣaḥ . mātrārtham vā kṛtam bhavet . atha vā mātrārtham idam vaktavyam : goṇīmātram idam goṇiḥ . aparaḥ āha : goṇyāḥ ittvam prakaraṇāt . aśiṣyam goṇyāḥ ittvam . kim kāraṇam . prakaraṇāt . prakṛtam hrasvatvam . hrasvaḥ iti vartate . nanu sūcyāḥ . sūcyādyartham atha api vā . sūcyādyartham idam draṣṭavyam : pañcasūciḥ , daśasūcīḥ . it goṇyāḥ na iti vaktavyam hrasvatā hi vidhīyate | iti vā vacane tāvat . mātrārtham vā kṛtam bhavet || goṇyāḥ ittvam prakaraṇāt . sūcyādyartham atha api vā . (1.2.51.1) P I.226.20 - 227.10 R II.98 - 100 vyaktivacane iti kimartham . śirīṣāṇām adūrabhavaḥ grāmaḥ śirīṣāḥ . tasya grāmasya vanam śirīṣavanam . kim ca syāt . vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta . aparaḥ āha : kaṭubadaryāḥ adūrabhavaḥ grāmaḥ kaṭubadarī . ṣaṣṭhī yuktavadbhāvena mā bhūt iti . atha vyaktivacane iti api ucyamāne kasmāt eva atra na bhavati . ṣaṣṭhī api hi vacanam . na idam pāribhāṣikasya vacanasya grahaṇam . kim tarhi . anvarthagrahaṇam : ucyate vacanam iti . evam api ṣaṣṭhī prāpnoti . ṣaṣṭhī api hi ucyate . lupā uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . ātideśikī tarhi prāpnoti . evam tarhi prāk api vṛtteḥ yuktam vṛttam ca api . iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk vṛtteḥ liṅgasaṅkhye ye . prāk api vṛtteḥ yuktam vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ nagaram . vṛtte ca yuktavadbhāvaḥ vidhīyate . kāmacāraḥ ca prayoktuḥ prāk vṛtteḥ ye liṅgasaṅkhye te* atideṣṭum vṛttasya vā ye liṅgasaṅkhye . yāvatā kārmacāraḥ vṛttasya ye liṅgasaṅkhye te* atidiśyete na prāk vṛtteḥ ye . (1.2.51.2) P I.227.11 - 26 R II.100 - 102 kimartham punaḥ idam ucyate . anyatra abhidheyavyaktivacanabhāvāt lupi yuktavadanudeśaḥ . anyatra abhidheyavat liṅgavacanāni bhavanti . kva anyatra . luki : lavaṇaḥ supaḥ , lavaṇā yavāguḥ , lavaṇam śākam iti . anyatra abhidheyavat liṅgavacanāni bhavanti luki . iha api anyatra abhidheyavat liṅgavacanāni prāpnuvanti . iṣyante ca abhidhānavat syuḥ iti . tat ca antareṇa yatnam na sidhyati iti lupi yuktavadanudeśaḥ . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate . lup nāma iyam adarśanasya sañjñā kriyate . na ca adarśanasya liṅgasaṅkhye śakyete* atideṣṭum . lupaḥ adarśanasañjñitvāt arthagatiḥ na upapadyate . na vā adarśanasya aśakyatvāt arthagatiḥ sāhacaryāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . adarśanasya aśakyatvāt . adarśanasya liṅgasaṅkhye* aśakye* atideṣṭum iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt . yogābhāvāt ca anyasya . adarśanena ca yogaḥ na asti iti kṛtvā adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt . (1.2.51.3) P I.228.1 - 3 R II.102 samāse uttarapadasya bahuvacanasya lupaḥ . samāse uttarapadasya bahuvacanasya lupaḥ yuktavadbhāvaḥ vaktavyaḥ : madhurāpañcālāḥ . kim prayojanam . niyamārtham . samāse uttarapadasya eva . kva mā bhūt . pañcālamadhure* iti . (1.2.52.1) P I.228.5 - 10 R II.102 - 103 katham idam vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni iti . kim ca ataḥ . yadi vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ iti . subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti na sidhyati . atha vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ sampannapānīyaḥ bahumālyaphalaḥ iti . pañcālāḥ janapadaḥ iti na sidhyati . evam tarhi na evam vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni iti . katham tarhi . viśeṣaṇānām yuktavadbhāvaḥ bhavati ā jātiprayogāt . (1.2.52.2) P I.228.11 - 21 R II.103 - 104 kimartham punaḥ idam ucyate . viśeṣaṇānām vacanam jātinivṛttyartham . jātinivṛttyarthaḥ ayam ārambhaḥ . kim ucyate jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api yuktavadbhāvaḥ yathā syāt iti . samānādhikaraṇatvāt siddham . samānādhikaraṇatvāt viśeṣaṇānām yuktavadbhāvaḥ bhaviṣyati . yadi evam na arthaḥ anena . lupaḥ anyatra api jāteḥ yuktavadbhāvaḥ na bhavati . kva anyatra . badarī sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti . kim punaḥ kāraṇam anyatra api jāteḥ yuktavadbhāvaḥ na bhavati . āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt na tat liṅgam jahāti . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . idam tatra tatra ucyate guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . tat anena kriyate . (1.2.52.3) P I.228.22 - 229.5 R II.104 - 105 harītakyādiṣu vyaktiḥ . harītakyādiṣu vyaktiḥ bhavati yuktavadbhāvena : harītakyāḥ phalāni harītakyaḥ phalāni . khalatikādiṣu vacanam . khalatikādiṣu vacanam bhavati yuktavadbhāvena : khalatikasya parvatasya adūrabhavāni vanāni khalatikam vanāni . manuṣyalupi pratiṣedhaḥ . manuṣyalupi pratiṣedhaḥ vaktavyaḥ : cañcā abhirūpaḥ , vadhrikā darśanīyaḥ . (1.2.53) P I.229.7 - 8 R II.106 kim yāḥ etāḥ kṛtrimāḥ ṭighubhādisañjñāḥ tatprāmāṇyāt aśiṣyam . na iti āha . sañjñānam sañjñā . (1.2.58) P I.229.10 - 230.21 R II.106 - 109 idam ayuktam vartate . kim atra ayuktam . bahavaḥ te arthāḥ . tatra yuktam bahuvacanam . tat yat ekavacane śāsitavye bahuvacanam śiṣyate etat ayuktam . bahuṣu ekavacanam iti nāma vaktavyam . ataḥ uttaram paṭhati : jātyākhyāyām sāmānyābhidhānāt aikārthyam . jātyākhyāyām sāmānyābhidhānāt aikārthyam bhaviṣyati . yat tat vrīhau vrīhitvam yave yavatvam gārgye gārgyatvam tat ekam tac ca vivakṣitam . tasya ekatvāt ekavacanam eva prāpnoti . iṣyate ca bahuvacanam syāt iti . tat ca antareṇa yatnam na sidhyati iti jātyākhyāyam ekasmin bahuvacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra ekavacanādeśe uktam . kim uktam . vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti iti guṇaḥ prāpnoti iti . na eṣaḥ doṣaḥ . arthātideśāt siddham . arthātideśaḥ ayam . na idam pāribhāṣikasya vacanasya grahaṇam . kim tarhi . anvarthagrahaṇam : ucyate vacanam . bahūnām arthānām vacanam bahuvacanam iti . yāvat brūyāt ekaḥ arthaḥ bahuvat bhavati iti tāvat ekasmin bahuvacanam iti . saṅkhyāprayoge pratiṣedhaḥ . saṅkhyāprayoge pratiṣedhaḥ vaktavyaḥ . ekaḥ vrīhiḥ sampannaḥ subhikṣam karoti . asmadaḥ nāmayuvapratyayayoḥ ca . asmadaḥ nāmaprayoge yuvapratyayaprayoge ca pratiṣedhaḥ vaktavyaḥ . nāmaprayoge : aham devadattaḥ bravīmi . aham yajñadattaḥ bravīmi . yuvapratyayaprayoge : ahaṁ gārgyāyaṇaḥ bravīmi . aham vātsyāyanaḥ bravīmi . yuvagrahaṇena nārthaḥ . asmadaḥ nāmapratyayaprayoge na iti eva . idam api siddham bhavati : aham gārgyaḥ bravīmi . aham vātsyaḥ bravīmi . aparaḥ āha : asmadaḥ saviśeṣaṇasya prayoge na iti eva . idam api siddham bhavati : aham paṭuḥ bravīmi . aham paṇḍitaḥ bravīmi . aśiṣyam vā bahuvat pṛthakttvābhidhānāt . aśiṣyaḥ vā bahuvadbhāvaḥ . kim kāraṇam . pṛthaktvābhidhānāt . pṛthaktvena hi dravyāṇi abhidhīyante . bahavaḥ te arthāḥ . tatra yuktam bahuvacanam . kim ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam : jātyākhyāyām sāmānyābhidhānāt aikārthyam iti . jātiśabdena hi dravyābhidhānam . jātiśabdena hi dravyam api abhidhīyate jātiḥ api . katham punaḥ jñāyate jātiśabdena dravyam api abhidhīyate iti . evam hi kaḥ cit mahati gomaṇḍale gopālakam āsīnam pṛcchati : asti atra kām cid gām paśyasi iti . saḥ paśyati : paśyati ca ayam gāḥ pṛcchati ca kām cid atra gām paśyasi iti . nūnam asya dravyam vivakṣitam iti . tat yadā dravyābhidhānam tadā bahuvacanam bhaviṣyati . yadā sāmānyābhidhānam tadā ekavacanam bhaviṣyati . (1.2.59) P I.230.23 - 231.2 R II.109 - 110 ayam api yogaḥ śakyaḥ avaktum . katham aham bravīmi , āvām brūvaḥ , vayam brūmaḥ . imāni indriyāṇi kadā cit svātantryeṇa vivakṣitāni bhavanti . tat yathā : idam me akṣi suṣṭhu paśyati . ayam me karṇaḥ suṣṭhu śṛṇoti iti . kadā cit pāratantryeṇa :anena akṣṇā suṣṭhu paśyāmi . anena karṇena suṣṭhu śṛṇomi iti . tat yadā svātantryeṇa vivakṣā tadā bahuvacanam bhaviṣyati . yadā pāratantryeṇa tadā ekavacanadvivacane bhaviṣyataḥ . (1.2.60) P I.231.4 - 7 R II.110 ayam api yogaḥ śakyaḥ avaktum . katham udite pūrve phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , udite pūrve proṣṭhapade , uditāḥ pūrvāḥ proṣṭhapadāḥ . phalgunīsampīpagate candramasi phalgunīśabdaḥ vartate . bahavaḥ te arthāḥ . tatra yuktam bahuvacanam . yadā tayoḥ eva abhidhānam tadā dvivacanam bhaviṣyati . (1.2.61 - 62) P I.231.10 - 12 R II.110 imau api yogau śakyau avaktum . katham . punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti siddham . punarvasuviśākhayoḥ supām sulukpūrvasavarṇa iti eva siddham . (1.2.63) P I.231.14 - 232.7 R 110 - 113 tiṣyapunarvasvoḥ iti kimartham . kṛttikārohiṇyaḥ . nakṣatra iti kimartham . tiṣyaḥ ca māṇavakaḥ punarvasū maṇavakau tiṣyapunarvasavaḥ . atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam kimartham . ayam tiṣyapunarvasuśabdaḥ asti eva jyotiṣi vartate . asti ca kālavācī . tat yathā : bahavaḥ tiṣyapunarvasavaḥ atikrāntāḥ . katareṇa tiṣyeṇa gataḥ iti . tat yaḥ jyotiṣi vartate tasya idam grahaṇam . atha vā nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya etat prayojanam : videśastham api tiṣyapunarvasvoḥ kāryam tat api nakṣatrasya eva yathā syāt : tiṣyapuṣyayoḥ nakṣatrāṇi yalopaḥ vaktavyaḥ iti nakṣatragrahaṇam na kartavyam bhavati . atha vā atha vā nakṣatre iti vartamāne punaḥ nakṣatra grahaṇasya etat prayojanam : tiṣyapunarvasuparyāyavācinām api yathā syāt : puṣyapunarvasū sidhyapunarvasū . atha dvandve iti kimartham . yaḥ tiṣyaḥ tau punarvasū yeṣām te ime tiṣyapunarvasavaḥ unmugdhāḥ . bahuvacanasya iti kimartham . uditam tiṣyapunarvasū . katham ca atra ekavacanam . jātidvandvaḥ ekavat bhavati iti . aprāṇinām iti pratiṣedhaḥ prāpnoti . evam tarhi siddhe sati yat bahuvacanagrahaṇam karoti tat jñāpayati ācāryaḥ : sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti . kim etasya jñāpane prayojanam . bābhravaśālaṅkāyanam bābhravaśālaṅkāyanāḥ iti etat siddham bhavati . atha vā na atra bhavantaḥ prāṇināḥ . prāṇāḥ eva atra bhavantaḥ . (1.2.64.1) P I.233.2 - 14 R II.114 - 116 rūpagrahaṇam kimartham . samānānām ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva sarvam samānam śabdaḥ arthaḥ ca tatra eva syāt : vṛkṣāḥ , plakṣāḥ iti . iha na syāt : akṣāḥ . pādāḥ , māṣāḥ iti . rūpagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . rūpam nimittatvena āśrīyate śrutau ca rūpagrahaṇam . atha ekagrahaṇam kimartham . sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ prasajyeta . ekagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha śeṣagrahaṇam kimartham . sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta . tatra kaḥ doṣaḥ . áśvaḥ ca ásvaḥ ca áśvau : āntaryataḥ dvyudāttavataḥ sthāninaḥ dvyudāttavān ādeśaḥ prasajyeta . lopyalopitā ca na prakalpeta . tatra kaḥ doṣaḥ . gargāḥ , vatsāḥ , bidāḥ , urvāḥ . añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . mā bhūt evam . añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . na evam śakyam . iha hi doṣaḥ syāt . : kāśyapapratikṛtayaḥ kāśyapāḥ iti . ekavibhaktau iti kimartham . payaḥ payaḥ jarayati . vāsaḥ vāsaḥ chādayati . brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi iti . (1.2.64.2) P I.233.15 - 234.5 R II.117 - 119 kimartham punaḥ idam ucyate . pratyartham śabdaniveśāt na ekena anekasya abhidhānam . pratyartham śabdāḥ abhiniviśante . kim idam pratyartham iti . artham artham prati pratyartham . pratyartham śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya arthasya abhidhānam prāpnoti . tatra kaḥ doṣaḥ . tatra anekārthābhidhāne anekaśabdatvam . tatra anekārthābhidhāne anekaśabdatvam prāpnoti . iṣyate ca ekena api anekasya abhidhānam syāt iti . tat ca antareṇa yatnam na sidhyati . tasmāt ekaśeṣaḥ . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . kim idam pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām anekaśeṣaḥ ārabhyate . tatra etat syāt : laghīyasī sarūpanivṛttirḥ garīyasī virūpapratipattiḥ iti . tat ca na . laghīyasī virūpapratipattiḥ . kim kāraṇam . yatra hi bahūnām sarūpāṇām ekaḥ śiṣyate tatra avarataḥ dvayoḥ sarūpayoḥ nivṛttiḥ vaktavyā syāt . evam api etasmin sati kim cit ācāryaḥ sukaratarakam manyate . sukaratarakam ca ekaśeṣārambham manyate . (1.2.64.3) P I.234.6 - 238.17 R II.119 - 133 kim punaḥ ayam ekavibhaktau ekaśeṣaḥ bhavati . evam bhavitum arhati . ekavibhaktau iti cet na abhāvād vibhakteḥ . ekavibhaktau iti cet tat na . kim kāraṇam . abhāvāt vibhakteḥ . na hi samudāyāt parā vibhaktiḥ asti . kim kāraṇam . aprātipadikatvāt . nanu ca arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati . niyamāt na prāpnoti . arthavatsamudayānām samāsagrahaṇam niyamārtham iti . yadi punaḥ pṛthak sarveṣām vibhaktiparāṇām ekaśeṣaḥ ucyeta . pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ tadāśrayatvāt . pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ prāpnoti . kim ucyate ekaśeṣe pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na kevalā prakṛtiḥ prayoktavyā na kevalaḥ pratyayaḥ iti . tadāśrayatvāt prāpnoti . yatra hi prakṛtinimittā pratyayanivṛttiḥ tatra apratyayikāyāḥ prakṛteḥ prayogaḥ bhavati agnicit somasut iti yathā . yatra ca pratyayanimittā prakṛtinivṛttiḥ tatra aprakṛtikasya pratyayasya prayogaḥ bhavati adhunā , iyān iti yathā . astu saṁyogāntalopena siddham . kutaḥ nu khalu etat parayoḥ vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti . tatra etat syāt : pūrvanivṛttav api satyām saṁyogādilopena siddham iti . na sidhyati . tatra avarataḥ dvayoḥ sakārayoḥ śravaṇam prasajyeta . yatra ca saṁyogāntalopaḥ na asti tatra ca na sidhyati . kva ca saṁyogāntalopaḥ na asti . dvivacanabahuvacanayoḥ . yadi punaḥ samāse ekaśeṣaḥ ucyeta . kim kṛtam bhavati . kaḥ cit vacanalopaḥ parihṛtaḥ bhavati . tat tarhi samāsagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti . samāse iti cet svarasamāsānteṣu doṣaḥ . samāse iti cet svarasamāsānteṣu doṣaḥ bhavati . svara : áśvaḥ ca áśvaḥ ca áśvau . samāsāntodāttatve kṛte ekaśeṣaḥ prāpnoti . idam iha sampradhāryam : samāsāntodāttattvam kriyatām ekaśeṣaḥ iti . kim atra kartavyam . paratvāt samāsāntodāttatvam . samāsāntodāttatve ca doṣaḥ bhavati . svara . samāsānta : ṛk ca ṛk ca ṛcau . samāsānte kṛte asārūpyāt ekaśeṣaḥ na prāpnoti . idam iha sampradhāryam : samāsāntaḥ kriyatām ekaśeṣaḥ iti . kim atra kartavyam . paratvāt samāsāntaḥ . samāsānte ca doṣaḥ bhavati . aṅgāśraye ca ekaśeṣavacanam . aṅgāśraye ca kārye ekaśeṣaḥ vaktavyaḥ . svasā ca svasārau ca svasāraḥ . aṅgāśraye kṛte asārūpyāt ekaśeṣaḥ na prāpnoti . idam iha sampradhāryam : aṅgāśrayam kriyatām ekaśeṣaḥ iti . kim atra kartavyam . paratvāt aṅgāśrayam . tiṅsamāse tiṅsamāsavacanam . tiṅsamāse tiṅsamāsaḥ vaktavyaḥ . ekam tiṅgrahaṇam anarthakam . samāse tiṅsamāsaḥ iti eva siddham . na anarthakam . tiṅsamāse prakṛte tiṅsamāsaḥ vaktavyaḥ . tiṅvidhipratiṣedhaḥ ca . tiṅ ca kaḥ cit vidheyaḥ kaḥ cit pratiṣedhyaḥ . pacati ca pacati ca pacataḥ : taḥśabdaḥ vidheyaḥ tiśabdaḥ pratiṣedhyaḥ . yadi punaḥ asamāse ekaśeṣaḥ ucyeta . asamāse vacanalopaḥ . yadi asamāse vacanalopaḥ vaktavyaḥ . nanu ca utpatatā eva vacanalopam coditāḥ smaḥ . dvivacanabahuvacanavidhim dvandvapratiṣedham ca vakṣyati tadartham punaḥ codyate . dvivacanabahuvacanavidhiḥ . dvivacanabahuvacanāni vidheyāni : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . dvandvapratiṣedhaḥ ca . dvandvasya ca pratiṣedhaḥ vaktavyaḥ : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . cārthe dvandvaḥ iti dvandvaḥ prāpnoti . na eṣaḥ doṣaḥ . anavakāśaḥ ekaśeṣaḥ dvandvam bādhiṣyate . sāvakāśaḥ ekaśeṣaḥ . kaḥ avakāśaḥ . tiṅantāni avakāśaḥ . yadi punaḥ pṛthak sarveṣām vibhaktyantānām ekaśeṣaḥ ucyeta . kim kṛtam bhavati . kaḥ cit vacanalopaḥ parihṛtaḥ bhavati . vibhaktyantānām ekaśeṣe vibhaktyantānām ekaśeṣe vibhaktyantānām eva tu nivṛttiḥ bhavati . ekavibhaktyantānām iti tu pṛthagvibhaktipratiṣedhārtham . ekavibhaktyantānām iti tu vaktavyam . kim prayojanam . pṛthagvibhaktipratiṣedhārtham . pṛthagvibhaktyantānām mā bhūt : brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi . na vā arthavipratiṣedhāt yugapadvacanābhāvaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . arthavipratiṣedhāt . vipratiṣiddhau etau arthau kartā saṁpradānam iti aśakyau yugapat nirdeṣṭum . tayoḥ vipratiṣiddhatvāt yugapadvacanam na bhaviṣyati . anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ . anekam artham sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate . tasmāt na ekaśabdatvam . tasmāt ekaśabdatvam na bhaviṣyati . ayam tarhi doṣaḥ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti . yadi punaḥ prātipadikānām ekaśeṣaḥ ucyeta . kim kṛtam bhavati . vacanalopaḥ parihṛtaḥ bhavati . prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ sarūpatvāt . prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ : mātā ca janayitrī mātārau ca dhānyasya mātṛmātāraḥ . kim kāraṇam . sarūpatvāt . sarūpāṇi hi etāni prātipadikāni . kim ucyate prātipadikānām ekaśeṣe mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām ekaśeṣaḥ tena api mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ syāt . tasya api hi etāni kva cit vibhaktyantāni sarūpāṇi : mātṛbhyām ca mātṛbhyāṁ ca iti . atha matam etat vibhaktyantānām sārūpye bhavitavyam eva ekaśeṣeṇa iti prātipadikānām eva ekaśeṣe doṣaḥ bhavati . evam ca kṛtvā codyate . haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam . haritahariṇaśyetaśyenarohitarohiṇānām striyām upasaṅkhyānam kartavyam . haritasya strī hariṇī hariṇasya api hariṇī , hariṇī ca hariṇī ca hariṇyau . śyetasya strī śyenī śyenasya api śyenī , śyenī ca śyenī ca śyenyau . rohitasya strī rohiṇī rohiṇasya api rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau . na vā padasya arthe prayogāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padasya arthe prayogāt . padam arthe prayujyate vibhaktyantam ca padam . rūpam ca iha āśrīyate . rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam . tasmin ca laukike prayoge sarūpāṇi etāni . aparaḥ āha : na vā padasya arthe prayogāt . na vā eṣaḥ pakṣaḥ eva asti prātipadikānām ekaśeṣaḥ iti . kim kārāṇam . padasya arthe prayogāt . padam arthe prayujyate vibhaktyantam ca padam . rūpam ca iha āśrīyate rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam . tasmin ca laukike prayoge prātipadikānām prayogaḥ na asti . atha anena pakṣeṇa arthaḥ syāt : prātipadikānām ekaśeṣaḥ iti . bāḍham arthaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . katham . vibhaktiḥ sārūpyeṇa āśrīyate . anaimittikaḥ ekaśeṣaḥ . ekavibhaktau yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati . kva . yatra vā tatra vā iti . atha anena pakṣeṇa arthaḥ syāt : vibhaktyantānām ekaśeṣaḥ iti . bāḍham arthaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . etat api etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . katham . na idam pāribhāṣikyāḥ vibhakteḥ grahaṇam . kim tarhi . anvarthagrahaṇam : vibhāgaḥ vibhaktiḥ iti . ekavibhāge yāni sarūpāṇi teṣām ekaśeṣaḥ bhavati iti . nanu ca uktaṁ : kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti . na eṣaḥ doṣaḥ . yat tāvat ucyate kaḥ cit vacanalopaḥ dvivacanabahuvacanavidhiḥiti . sahavivakṣāyām ekaśeṣaḥ . yugapadvivakṣāyām ekaśeṣeṇa bhavitavyam . na tarhi idānīm idam bhavati : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti . na etat sahavivakṣāyām bhavati . atha api nidarśayitum buddhiḥ evam nidarśayitavyam : vṛkṣau ca vṛkṣau ca vṛkṣau , vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti . yat api ucyate dvandvapratiṣedhaḥ ca vaktavyaḥ iti . na eṣaḥ doṣaḥ . anavakāśaḥ ekaśeṣḥ dvandvam bādhiṣyate . nanu ca uktam sāvakāśaḥ ekaśeṣaḥ . kaḥ avakāśaḥ . tiṅantāni avakāśaḥ iti . na tiṅantāni ekaśeṣārambham prayojayanti . kim kāṛaṇam . yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām ekaśeṣaḥ . na ca tiṅantānām dvitīyasya padasya prayoge sāmarthyam asti . kim kāraṇam . ekā hi kriyā . ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidhyanti : pacataḥ pacanti . na etāni kriyāpekṣāṇi . kim tarhi . sādhanāpekṣāṇi . atha vā punaḥ astu ekavibhaktau iti . nanu ca uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ iti . na eṣaḥ doṣaḥ . parihṛtam etat : arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati iti . nanu ca uktam niyamāt na prāpnoti arthavatsamudāyānām samāsagrahaṇam niyamārtham iti . na eṣaḥ doṣaḥ . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakānām samāsaḥ . kathañjātīyakānām samāsaḥ . subantānām . (1.2.64.4) P I.238.18 - 239.11 R II.133 - 136 sarvatra apatyādiṣu upasaṅkhyānam . sarveṣu pakṣeṣu apatyādiṣu upasaṅkhyānam kartavyam : bhikṣāṇām samūhaḥ bhaikṣam iti . sarvatra iti ucyate prātipadikāṇām ca ekaśeṣe siddham . apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ : gargasya apatyam bahavaḥ gargāḥ . ekā prakṛtiḥ bahavaḥ ca yañaḥ . asārūpyāt ekaśeṣaḥ na prāpnoti . nanu ca yathā eva bahavaḥ yañaḥ evam prakṛtayaḥ api bahvyaḥ syuḥ . na evam śakyam . iha hi doṣaḥ syāt : gargāḥ , vatsāḥ , bidāḥ , urvāḥ iti . añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . mā bhūt evam . añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . nanu ca uktam : na evam śakyam . iha hi doṣaḥ syāt : kāśyapapratikṛtayaḥ kāśyapāḥ iti . na eṣaḥ doṣaḥ . laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram . atha vā punaḥ astu ekā prakṛtiḥ bahavaḥ ca yañaḥ . nanu ca uktam : asārūpyāt ekaśeṣaḥ na prāpnoti iti . siddham tu samānārthānām ekaśeṣavacanāt . siddham etat . katham . samānārthānām ekaśeṣaḥ bhavati iti vaktavyam . yadi samānārthānām ekaśeṣaḥ ucyate katham akṣāḥ , pādāḥ , māṣāḥ iti . nānārthānām api sarūpāṇām . nānārthānām api sarūpāṇām ekaśeṣḥ vaktavyaḥ . ekārthānām api virūpāṇām . ekārthānām api virūpāṇām ekaśeṣaḥ vaktavyaḥ : vakradaṇḍaḥ ca kuṭiladaṇḍaḥ ca vakradaṇḍau kuṭiladaṇḍāu iti vā . svarabhinnānām yasya uttarasvaravidhiḥ . svarabhinnānām yasya uttarasvaravidhiḥ tasya ekaśeṣaḥ vaktavyaḥ . akṣáḥ ca ákṣaḥ ca ákṣau , mīmā́ṁsakaḥ ca mī́māṁsakaḥ ca mīmā́ṁsakau . (1.2.64.5) P I.239.12 - 240.11 R II.136 - 139 iha kasmāt na bhavati : ekaḥ ca ekaḥ ca , dvau ca dvau ca iti . saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca anekaśeṣaḥ . saṅkhyāyāḥ arthāsampratyayāt ekaśeṣaḥ na bhaviṣyati . na hi ekau iti anena arthaḥ gamyate . anyapadārthatvāt ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati . ekaḥ ca ekaḥ ca iti asya dvau iti arthaḥ . dvau ca dvau ca iti asya catvāraḥ iti arthaḥ . na etau staḥ parihārau . yat tāvat ucyate saṅkhyāyāḥ arthāsampratyayāt iti . arthāsampratyaye api ekaśeṣaḥ bhavati . tat yathā . gārgyaḥ ca gārgyāyaṇaḥ ca gārgyau . na ca ucyate vṛddhayuvānau iti bhavati ca ekaśeṣaḥ . yat api ucyate : anyapadārthatvāt ca iti . anyapadārthe api ekaśeṣaḥ bhavati . tat yathā : viṁśatiḥ ca viṁśatiḥ ca viṁśatī iti . tayoḥ catvāriṁśat iti arthaḥ . evam tarhi na imau pṛthak parihārau . ekaparihāraḥ ayam : saṅkhyāyāḥ arthāsampratyayāt anyapadārthatvāt ca iti . yatra hi arthāsampratyayaḥ eva vā anyapadārthatā eva vā bhavati tatra ekaśeṣaḥ gārgyau viṁśatī iti yathā . atha vā na ime ekaśeṣaśabdāḥ . yadi tarhi na ime ekaśeṣaśabdāḥ samudāyaśabdāḥ tarhi bhavanti . tatra kaḥ doṣaḥ . ekavacanam prāpnoti . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā yūtham , śatam , vanam iti . santu tarhi ekaśeṣaśabdāḥ . kiṅkṛtam sārūpyam . anyonyakṛtam sārūpyam . santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ . santi iti āha . tad yathā mātā pitā bhrātā iti . viṣamaḥ upanyāsaḥ . sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante . iha punaḥ ekena api apāye na bhavati catvāraḥ iti . anyat idānīm etat ucyate sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti . yat tu bhavān asmān codayati santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ upanyastāḥ . tatra etat bhavān āha sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante iti . etat ca vārttam . ekaikaḥ na udyantum bhāram śaknoti yat katham tatra | ekaikaḥ kartā syāt sarve vā syuḥ katham yuktam || kāraṇam udyamanam cet na udyacchati ca antareṇa tat tulyam | tasmāt pṛthak pṛthak te kartāraḥ savyapekṣāḥ tu || (1.2.64.6) P I.240.12 - 15 R II.140 prathamamadhyamottamānām ekaśeṣaḥ sarūpatvāt . prathamamadhyamottamānām ekaśeṣaḥ vaktavyaḥ : pacati ca pacasi ca pacathaḥ , pacasi ca pacāmi ca pacāvaḥ , pacati ca pacasi ca pacāmi ca pacāmaḥ . kim punaḥ kāraṇam na sidhyati . asarūpatvāt . (1.2.64.7) P I.240.16 - 242.9 R II.140 - 144 dvivacanabahuvacanāprasiddhiḥ ca ekārthatvāt . dvivacanabahuvacanayoḥ ca aprasiddhiḥ . kim kāraṇam . ekārthatvāt . ekaḥ ayam avaśiṣyate . tena anena tadarthena bhavitavyam . kimarthena . yadarthaḥ ekaḥ . kimarthaḥ ca ekaḥ . ekaḥ ekārthaḥ . na aikārthyam . na ayam ekārthaḥ . kim tarhi . dvyarthaḥ bahvarthaḥ ca . na aikārthyam iti cet ārambhānarthakyam . na aikārthyam iti cet ekaśeṣārambhaḥ anarthakaḥ syāt . iha hi śabdasya svābhāvikī vā anekārthatā syāt vācanikī vā . tat yadi tāvat svābhāvikī aśiṣyaḥ ekaśeṣaḥ ekena uktatvāt . aśiṣyaḥ ekaśeṣaḥ . kim kāraṇam . ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . atha vācanikī tat vaktavyam : ekaḥ ayam aviśiṣyate saḥ ca dvyarthaḥ bhavati bahvarthaḥ ca iti . na vaktavyam . siddham ekaśeṣaḥ iti eva . katham punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā bahvarthatā vā śakyā labdhum . tat ca ekaśeṣakṛtam . na hi antareṇa tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati . paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavati iti agnicit somasut iti yathā . te manyāmahe : lopakṛtam etat yena atra antareṇa api tadvācinaḥ śabdasya prayogam tasya arthasya gatiḥ bhavatiti . evam iha api ekaśeṣakṛtam etat yena atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā bahvarthatā vā bhavati . ucyeta tarhi na tu gamyeta . yaḥ hi gām aśvaḥ iti brūyāt aśvam vā gauḥ iti na jātu cit sampratyayaḥ syāt . tena anekārthābhidhāne yatnam kurvatā avaśyam lokaḥ pṛṣṭhataḥ anugantavyaḥ : keṣu artheṣu laukikāḥ kān śabdān prayuñjate iti . loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau iti bahuṣu vṛkṣāḥ iti . yadi tarhi lokaḥ avaśyam śabdeṣu pramāṇam kimartham ekaśeṣaḥ ārabhyate . atha kimartham lopaḥ ārabhyate . pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ lopam ārabhate . ekaśeṣārambhe punaḥ asya na kim cit prayojanam asti . nanu ca uktam : pratyartham śabdaniveśāt na ekena anekasya abhidhānam iti . yadi ca ekena śabdena anekasya arthasya abhidhānam syāt na pratyartham śabdaniveśaḥ kṛtaḥ syāt . pratyartham śabdaniveśāt ekena anekasya abhidhānāt apratyartham iti cet tat api pratyartham eva . pratyartham śabdaniveśāt ekena anekasyābhidhānāt apratyartham iti cet evam ucyate : yat api ekena anekasya abhidhānam bhavati tat api pratyartham eva . yat api hi arthau arthau prati tat api pratyartham eva . yat api hi arthān arthān prati tat api pratyartham eva . yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ . yāvatām arthānām abhidhānam bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ . yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam . yāvatām abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ api nyāyyaḥ eva yat api ekena api anekasya abhidhānam bhavati . yadi tarhi ekena anekasya abhidhānam bhavati plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ anupapannaḥ . ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ . ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate . katham anuktaḥ yāvatā idānīm eva uktam ekena api anekasya abhidhānam bhavati iti . sarūpāṇām ekena api anekasya abhidhānam bhavati na virūpāṇām . kim punaḥ kāraṇam sarūpāṇām ekena api anekasya abhidhānam bhavati na punaḥ virūpāṇām . abhidhānam punaḥ svābhāvikam . svābhāvikam abhidhānam . ubhayadarśanāt ca . ubhayam khalu api dṛśyate : virūpāṇām api ekena anekasya abhidhānam bhavati . tat yathā : dyā́vā ha kṣā́mā . dyā́vā cit asmai pṛthivī́ namete iti . virūpāṇām kila nāma ekena anekasya abhidhānam syāt kim punaḥ sarūpāṇām . (1.2.64.8) P I.242.10 - 244.7 R II.144 - 150 ākṛtyabhidhānāt vā ekam vibhaktau vājapyāyanaḥ . ākṛtyabhidhānāt vā ekam śabdam vibhaktau vājapyāyanaḥ ācāryaḥ nyāyyam manyate : ekā ākṛtiḥ sā ca abhidhīyate iti . katham punaḥ jñāyate ekā ākṛtiḥ sā ca abhidhīyate iti . prakhyāviśeṣāt . na hi gauḥ iti ukte viśeṣaḥ prakhyāyate śuklā nīlā kapilā kapotikā iti . yadi api tāvat prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat sā abhidhīyate iti . avyapavargagateḥ ca . avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti . na hi gauḥ iti ukte vyapavargaḥ gamyate śuklā nīlā kapilā kapotikā iti . jñāyate ca ekopadiṣṭam . jñāyate khalu api ekopadiṣṭam . gauḥ asya kadā cit upadiṣṭaḥ bhavati . saḥ tam anyasmin deśe anyasmin kāle anyasyām ca vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti . kaḥ punaḥ asya viśeṣaḥ prakhyāviśeṣāt iti ataḥ . tasya eva upodbalakam etat : prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti . dharmaśāstram ca tathā . evam ca kṛtvā dharmaśāstram pravṛttam : brāhmaṇaḥ na hantavyaḥ . surā na peyā iti . brāhmaṇamātram na hanyate surāmātram ca na pīyate . yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt . kaḥ punaḥ asya viśeṣaḥ avyapavargagateḥ ca iti ataḥ . tasya eva upodbalakam etat : avyapavargagateḥ ca dharmaśāstram ca tathā iti . asti ca ekam anekādhikaraṇastham yugapat . asti khalu api ekam anekādhikaraṇastham yugapat upalabhyate . kim . ādityaḥ . tad yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate . viṣamaḥ upanyāsaḥ . na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat upalabhate . evam tarhi itīndravat viṣayaḥ . tat yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati . avaśyam ca etat evam vijñeyam ekam anekādhikaraṇastham yugapat upalabhyate iti . na ekam anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe . yaḥ hi manyate na ekam anekādhikaraṇastham yugapad upalabhyate iti ekaśeṣe tasya doṣaḥ syāt . ekaśeṣe api na ekaḥ vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta . avaśyam ca etat evam vijñeyam ākṛtiḥ abhidhīyate iti . dravyābhidhāne hi ākṛtyasampratyayaḥ . dravyābhidhāne sati ākṛteḥ asampratyayaḥ syāt . tatra kaḥ doṣaḥ . tatra asarvadravyagatiḥ . tatra asarvadravyagatiḥ prāpnoti . asarvadravyagatau kaḥ doṣaḥ . gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta aparaḥ aśāstroktam . aśāstrokte ca kriyamāṇe viguṇam karma bhavati . viguṇe ca karmaṇi phalānavāptiḥ . nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi anavayavena codyate na ca anubadhyate viguṇam karma bhavati . viguṇe ca karmaṇi phalānavāptiḥ . ekā ākṛtiḥ iti ca pratijñā hīyeta . yat ca asya pakṣasya upādāne prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . evam tarhi anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ . nanu ca yasya api dravyam padārthaḥ tasya api anavayavena codyate pratyekam ca parisamāpyate . ekaśeṣaḥ tvayā vaktavyaḥ . tvayā api tarhi dvivacanabahuvacanāni sādhyāni . codanāyām ca ekasya upādhivṛtteḥ . codanāyām ca ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti . āgneyam aṣṭākapālam nirvapet : ekam nirupya dvitīyas tṛtīyaḥ ca nirupyate . yadi ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya tṛtīyasya ca nirvapaṇam na prakalpeta . kaḥ punaḥ etayoḥ jāticodanayoḥ viśeṣaḥ . ekā nirvṛttena aparā nirvartyena . (1.2.64.9) P I.244.8 - 245.5 R II.150 - 152 dravyābhidhānam vyāḍiḥ . dravyābhidhānam vyāḍiḥ ācāryaḥ nyāyyam manyate : dravyam abhidhīyate iti . tathā ca liṅgavacanasiddhiḥ . evam ca kṛtvā liṅgavacanāni siddhāni bhavanti : brāhmaṇī brāhmaṇaḥ , brāhmaṇau brāhmaṇāḥ iti . codanāsu ca tasya ārambhāt . codanāsu ca tasya ārambhāt manyāmahe dravyam abhidhīyate iti . gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante . na ca ekam anekādhikaraṇastham yugapat . na khalu api ekam anekādhikaraṇastham yugapat upalabhyate . na hi ekaḥ devadattaḥ yugapat srughne bhavati mathurāyām ca . vināśe prādurbhāve ca sarvam tathā syāt . kim . vinaśyet ca prāduḥ ṣyāt ca . śvā mṛtaḥ iti śvā nāma loke na pracaret . gauḥ jātaḥ iti sarvam gobhūtam anavakāśam syāt . asti ca vairūpyam . asti khalu api vairūpyam : gauḥ ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti . tathā ca vigrahaḥ . evam ca kṛtvā vigrahaḥ upapannaḥ bhavati : gauḥ ca gauḥ ca iti . vyartheṣu ca muktasaṁśayam . vyartheṣu ca muktasaṁśayam bhavati . ākṛtau api padārthe ekaśeṣaḥ vaktavyaḥ : akṣāḥ , pādāḥ , māṣāḥ iti . (1.2.64.10) P I.245.6 - 247.16 R II.153 - 159 liṅgavacanasiddhiḥ guṇasya anityatvāt . liṅgavacanāni siddhāni bhavanti . kutaḥ . guṇasya anityatvāt . anityāḥ guṇāḥ apāyinaḥ upāyinaḥ ca . kim ye ete śuklādayaḥ . na iti āha . strīpuṁnapuṁsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca . kadā cit ākṛtiḥ ekatvena yujyate kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṁstvena kadācit napuṁsakatvena . bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate . yadi hi kadā cit ākṛtiḥ ekatvena yujyate kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta . yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . evam tarhi liṅgavacanasiddhiḥ guṇavivakṣānityatvāt . liṅgavacanāni siddhāni bhavanti . kutaḥ . guṇavivakṣāyāḥ anityatvāt . anityā guṇavivakṣā . kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena kadā cit strītvena kadā cit puṁstvena kadā cit napuṁsakatvena . bhavet liṅgaparihāraḥ upapannaḥ vacanaparihāraḥ tu na upapadyate . yadi kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati kadā cit dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta . yat ca asya pakṣasya upādāne prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati . liṅgaparihāraḥ ca api na upapadyate . kim kāraṇam . āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti ā vināśāt tat liṅgam na jahāti . tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . avaśyam kaḥ cit svakṛtāntaḥ āstheyaḥ . kaḥ asau svakṛtāntaḥ . saṁstyānaprasavau liṅgam . saṁstyānaprasavau liṅgam āstheyau . kim idam saṁstyānaprasavau iti . saṁstyāne styāyateḥ ḍraṭ : strī . sūteḥ sap prasave pumān . nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . kartṛsādhanaḥ ca pumān : sūte pumān iti . iha punaḥ ubhayam bhāvasādhanam : styānam pravṛttiḥ ca . kasya punaḥ styānam strī pravṛttiḥ vā pumān . guṇānām . keṣām . śabdasparśarūparasagandhānām . sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṁstyānaprasavaguṇāḥ śabdasparśarūparasagandhavatyaḥ . yatra alpīyāṁsaḥ guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ khalu api nityā . na hi iha kaḥ cit api svasmin ātmani muhūrtam api avatiṣṭhate . vardhate yāvat anena vardhitavyam apacayena vā yujyate . tat ca ubhayam sarvatra . yadi ubhayam sarvatra kutaḥ vyavasthā . vivakṣātaḥ . saṁstyānavivakṣāyām strī prasavavivakṣāyām pumān ubhayoḥ api avivakṣāyām napuṁsakam . tatra liṅgavacanasiddhiḥ guṇavivakṣānityatvāt iti liṅgaparihāraḥ upapannaḥ . vacanaparihāraḥ tu na upapadyate . vacanaparihāraḥ ca api upapannaḥ . idam tāvat ayam praṣṭavyaḥ : atha yasya dravyam padārthaḥ katham tasya ekavacanadvivacanabahuvacanāni bhavanti iti . evam saḥ vakṣyati : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti . yadi tasya api vācanikāni na svābhāvikāni aham api evam vakṣyāmi : ekasmin ekavacanam dvayoḥ dvivacanam bahuṣu bahuvacanam iti . na hi ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya vā ākṛtiḥ na padārthaḥ . ubhayoḥ ubhayam padārthaḥ . kasya cit tu kim cit pradhānabhūtam kim cit guṇabhūtam . ākṛtipadārthikasya ākṛtiḥ pradhānabhūtā dravyam guṇabhūtam . dravyapadārthikasya dravyam pradhānabhūtam ākṛtiḥ guṇabhūtā . guṇavacanavat vā . guṇavacanavat vā liṅgavacanāni bhaviṣyanti . tat yathā guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam ca tat ākṛteḥ api bhaviṣyati . adhikaraṇagatiḥ sāhacaryāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni bhaviṣyanti . na ca ekam anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ . na khalu api ekam anekādhikaraṇastham yugapat upalabhyate iti ādityavat viṣayaḥ bhaviṣyati . tat yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate . viṣamaḥ upanyāsaḥ . na ekaḥ draṣṭā anekādhikaraṇastham ādityam yugapat upalabhate . evam tarhi itīndravat viṣayaḥ . tad yathā ekaḥ indraḥ anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati . avināśaḥ anāśritatvāt . dravyavināśe ākṛteḥ avināśaḥ . kutaḥ . anāśritatvāt . anāśritā ākṛtiḥ dravyam . kim ucyate anāśritatvāt iti yat idānīm eva uktam adhikaraṇagatiḥ sāhacaryāt iti . evam tarhi avināśaḥ anaikātmyāt . dravyavināśe ākṛteḥ avināśaḥ . kutaḥ . anaikātmyāt . anekaḥ ātmā ākṛteḥ dravyasya ca . tat yathā vṛkṣasthaḥ avatānaḥ vṛkṣe chinne api na vinaśyati . vairūpyavigrahau dravyabhedāt . vairūpyavigrahau api dravyabhedāt bhaviṣyataḥ . vyartheṣu ca sāmānyāt siddham . vibhinnārtheṣu ca sāmānyāt siddham sarvam . aśnoteḥ akṣaḥ . padyateḥ pādaḥ . mimīteḥ māṣaḥ . tatra kriyāsāmānyāt siddham . aparaḥ tu āha . purākalpe etat āsīt ṣoḍaśa māṣāḥ kārṣāpaṇam ṣoḍaśaphalāḥca māṣaśambaṭyaḥ . tatra saṁkhyāsāmānyāt siddham . (1.2.65) P I.247.18 - 20 R II.160 iha kasmāt na bhavati : ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ ca iti . tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ eva viśeṣaḥ . tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.66.1) P I.247.22 - 248.3 R II.161 idam sarveṣu strīgrahaṇeṣu vicāryate : strīgrahaṇe strīpratyayagrahaṇam vā syāt stryarthagrahaṇam vā strīśabdagrahaṇam vā iti . kim ca ataḥ . yadi pratyayagrahaṇam vā śabdagrahaṇam vā gārgī ca gārgyāyaṇau ca gargāḥ : kena yaśabdaḥ na śrūyeta . astriyām iti hi luk ucyate . iha ca gārgī ca gārgyāyaṇau ca gargān paśya : tasmāt śasaḥ naḥ puṁsi iti natvam na prāpnoti . atha arthagrahaṇam na doṣaḥ bhavati . yathā na doṣaḥ tathā astu (1.2.66.2) P I.248.4 - 6 R II.161 iha kasmāt na bhavati : ajā ca barkaraḥ ca , vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti . tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . na ca atra tallakṣaṇaḥ eva viśeṣaḥ . tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.67) P I.248.8 - 10 R II.162 iha kasmāt na bhavati : haṁsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti . tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . na ca atra tallakṣaṇaḥ eva viśeṣaḥ . tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . (1.2.68.1) P I.248.12 - 18 R II.162 kimartham idam ucyate na pumān striyā iti eva siddham . na sidhyati . tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate . na ca atra tallakṣaṇaḥ eva viśeṣaḥ . tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ . evam tarhi siddhe sati yat imam yogam śāsti tat jñāpayati ācāryaḥ : yatra ūrdhvam prakṛteḥ tallakṣaṇaḥ eva viśeṣaḥ tatra ekaśeṣaḥ bhavati iti . kim etasya jñāpane prayojanam . haṁsaḥ ca varaṭā ca , kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati . pūrvayoḥ yogayoḥ bhūyān parihāraḥ . yāvat brūyāt gotram yūnā iti tāvat vṛddhaḥ yūnā iti . pūrvasūtre gotrasya vṛddham iti sañjñā kriyate . (1.2.68.2) P I.248.19 - 249.20 R II.163 - 165 asarūpāṇām yuvasthavirastrīpuṁsānām viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt siddham . asarūpāṇām yuvasthavirastrīpuṁsānām viśeṣaḥ ca avivakṣitaḥ sāmānyam ca vivakṣitam . viśeṣasya avivakṣitatvāt sāmānyasya ca vivakṣitatvāt sarūpāṇām ekaśeṣaḥ ekavibhaktau iti eva siddham . pumān striyā iha kasmāt na bhavati : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti . brāhmaṇavatsābrāhmaṇīvatsayoḥ vibhaktiparasya viśeṣavācakatvāt anekaśeṣaḥ . brāhmaṇavatsābrāhmaṇīvatsayoḥ liṅgasya vibhaktiparasya viśeṣavācakatvāt ekaśeṣaḥ na bhaviṣyati . yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati . na atra liṅgam vibhaktiparam eva viśeṣavācakam . yadi tarhi yatra liṅgam vibhaktiparam eva viśeṣavācakam tatra ekaśeṣaḥ bhavati iha na prāpnoti : kārakaḥ ca kārikā ca kārakau . na hi atra liṅgam vibhaktiparam eva viśeṣavācakam . katham punaḥ idam vijñāyate : śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti āhosvit arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti . kim ca ataḥ . yadi vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham kārakaḥ ca kārikā ca kārakau . idam tu na sidhyati : gomān ca gomatī ca gomantau . atha vijñāyate arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham gomān ca gomatī ca gomantau . idam tu na sidhyati : kārakaḥ ca kārikā ca kārakau . ubhayathā api paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati . evam tarhi na evam vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ cet eva viśeṣaḥ iti . katham tarhi . śabdārthau yā strī tatsadbhāvena ca tallakṣaṇaḥ viśeṣaḥ āśrīyate . evam ca kṛtvā iha api prāptiḥ : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . tat iti anuvartate . tat iti anena prakṛtau strīpuṁsau pratinirdiśyete . kau ca prakṛtau . pradhāne . pradhānam yā śabdastrī pradhānam yā arthastrī iti . (1.2.69) P I.249.22 - 250.10 R II.166 - 167 ayam yogaḥ śakyaḥ avaktum . katham śuklaḥ ca kambalaḥ śuklam ca vastram tat idam śuklam , te* ime śukle , śuklaḥ ca kambalaḥ śuklā ca bṛhatikā śuklam ca vastram tat idam śuklam , tāni imani śuklāni . pradhāne kāryasampratyayāt śeṣaḥ . pradhāne kāryasampratyayāt śeṣaḥ bhaviṣyati . kim ca pradhānam . napuṁsakam . katham punaḥ jñāyate napuṁsakam pradhānam iti . evam hi dṛśyate loke : anirjñāte arthe guṇasandehe ca napuṁsakaliṅgam prayujyate . kim jātam iti ucyate . dvayam ca eva hi jāyate strī vā pumān vā . tathā vidūre avyaktam ārūpam dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam iva brāhmaṇīrūpam iva . pradhāne kāryasampratyayāt napuṁsakasya śeṣaḥ bhaviṣyati . idam tarhi prayojanam : ekavat ca asya anyatarasyām iti vakṣyāmi iti . etat api na asti prayojanam . ākṛtivācitvāt ekavacanam . ākṛtivācitvāt ekavacanam bhaviṣyati . yadā dravyābhidhānam tadā dvivacanabahuvacane bhaviṣyataḥ . (1.2.68, 70 - 71) P I.250.13 - 251.7 R II.168 - 169 kimartham idam ucyate na pumān striyā iti eva siddham . bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ . bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ bhavati . bhrātṛputrapitṛśvaśurāṇām kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham . yadi tāvat bibharti iti bhrātā svasari api etat bhavati . tathā yadi punāti prīṇāti iti vā putraḥ duhitari api etat bhavati . tathā yadi pāti pālayati iti vā pitā mātari api etat bhavati . tathā yadi āśu āptavyaḥ śvaśuraḥ śvaśrvām api etat bhavati . darśanam vai hetuḥ . na hi svasari bhrātṛśabdaḥ dṛśyate . darśanam hetuḥ iti cet tulyam . darśanam hetuḥ iti cet tulyam etat bhavati . svasari api bhrātṛśabdaḥ dṛśyatām . tulyam hi kāraṇam . na vai eṣaḥ loke sampratyayaḥ . na hi loke bhrātā ānīyatām iti ukte svasā ānīyate . tadviṣayam ca . tadviṣayam ca etat draṣṭavyam bhavati : svasari bhrātṛtvam . kiṁviṣayam . ekaśeṣaviṣayam . yuktam punaḥ yat niyataviṣayāḥ śabdāḥ syuḥ . bāḍham yuktam . anyatra api tadviṣayadarśanāt . anyatra api tadviṣayāḥ śabdāḥ dṛśyante . tat yathā : samāne rakte varṇe gauḥ lohitaḥ iti bhavati aśvaḥ śoṇaḥ iti . samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti . samāne ca śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti . (1.2.72.1) P I.251.9 - 14 R II.169 - 170 tyadāditaḥ śeṣe punnapuṁsakataḥ liṅgavacanāni . tyadāditaḥ śeṣe punnapuṁsakataḥ liṅgavacanāni bhavanti . sā ca devadattaḥ ca tau sā ca kuṇḍe ca tāni . advandvatatpuruṣaviśeṣaṇānām . advandvatatpuruṣaviśeṣaṇānām iti vaktavyam . iha mā bhūt . saḥ ca kukkuṭaḥ sā ca mayūrī kukkuṭamayūryau te . ardham pippalyāḥ tat ardhapippalī ca sā ardhapippalyau te . (1.2.72.2) P I.251.15 - 252.11 R II.170 - 171 ayam api yogaḥ śakyaḥ avaktum . katham . tyadādīnām sāmānyārthatvāt . tyadādīnām sāmānyam arthaḥ . ātaḥ ca sāmānyam . devadatte api hi saḥ iti etat bhavati yajñadatte api . tyadādīnām sāmānyārthatvāt śeṣaḥ bhaviṣyati . idam tarhi prayojanam : parasya śeṣam vakṣyāmi iti . parasya ca ubhayavācitvāt . ubhayavāci param . pūrvaśeṣadarśanāt ca . pūrvasya khalu api śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , yau ānaya iti . idam tarhi prayojanam :dvandvaḥ mā bhūt iti . etat api na asti prayojanam . sāmānyaviśeṣavācinoḥ ca dvandvābhāvāt siddham . sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam . yadi sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram , gobalīvardam , tṛṇolapam iti na sidhyati . na eṣaḥ doṣaḥ . iha tāvat śūdrābhīram iti : ābhīrāḥ jātyantarāṇi . gobalīvardam iti : gāvaḥ utkālitapuṁskāḥ vāhāya ca vikrayāya ca . striyaḥ eva avaśiṣyante . tṛṇolapam iti : apām ulapam iti nāmadheyam . tat tarhi vaktavyam . na vaktavyam . sāmānyena uktatvāt viśeṣasya prayogaḥ na bhaviṣyati . sāmānyena uktatvāt tasya arthasya viśeṣasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . na tarhi idānīm idam bhavati : tam brāhmaṇam ānaya gārgyam iti . bhavati yadā niyogataḥ tasya eva ānayanam bhavati . evam tarhi yena eva khalu api hetunā etat vākyam bhavati tam brāhmaṇam ānaya gārgyam iti tena eva hetunā vṛttiḥ api prāpnoti . tasmāt sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam . (1.2.73) P I.252.13 - 23 R II.172 ayam api yogaḥ śakyaḥ avaktum . katham gāvaḥ imāḥ caranti , ajāḥ imāḥ caranti . gāvaḥ utkālitapuṁskāḥ vāhāya ca vikrayāya ca . striyaḥ eva avaśiṣyante . idam tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti . iha mā bhūt : nyaṅkavaḥ ime , śūkarāḥ ime iti . kaḥ punaḥ arhati agrāmyāṇām puṁsaḥ utkālayitum ye grahītum aśakyāḥ . kutaḥ eva vāhāya ca vikrayāya ca . idam tarhi prayojanam : paśuṣu iti vakṣyāmi iti . iha mā bhūt : brāhmaṇāḥ ime , vṛṣalāḥ ime . kaḥ punaḥ arhati apaśūnām puṁsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . idam tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti . iha mā bhūt : etau gāvaḥ carataḥ . kaḥ punaḥ arhati nirjñāte arthe anyathā prayoktum . idam tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti . iha mā bhūt : uraṇakāḥ ime , barkarāḥ ime iti . kaḥ punaḥ arhati taruṇānām puṁsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . anekaśapheṣu iti vaktavyam iha mā bhūt : aśvāḥ caranti . gardabhāḥ caranti iti . (1.3.1.1) P I.253.2 - 254.12 R II.173 - 178 kutaḥ ayam vakāraḥ . yadi tāvat saṁhitayā nirdeśaḥ kriyate bhvādayaḥ iti bhavitavyam . atha asaṁhitayā bhū-ādayaḥ iti bhavitavyam . ataḥ uttaram paṭhati : bhūvādīnām vakāraḥ ayam maṅgalārthaḥ prayujyate . māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham vakāram āgamam prayuṅkte . maṅgalādīni maṅgalamadhyāni maṅgalāntāni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti āyuṣmatpuruṣāṇi ca . adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti . atha ādigrahaṇam kimartham . yadi tāvat paṭhyante na arthaḥ ādigrahaṇena . anyatra api hi ayam paṭhan ādigrahaṇam na karoti . kva anyatra . mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā iti . atha na paṭhyante natarām arthaḥ ādigrahaṇena . na hi apaṭhitāḥ śakyāḥ ādigrahaṇena viśeṣayitum . evam tarhi siddhe sati yat ādigrahaṇam karoti tat jñāpayati ācāryaḥ asti ca pāṭhaḥ bāhyaḥ ca sūtrāt iti . kim etasya jñāpane prayojanam . pāṭhena dhātusañjñā iti etat upapannam bhavati . pāṭhena dhātusañjñāyām samānaśabdapratiṣedhaḥ . pāṭhena dhātusañjñāyām samānaśabdānām pratiṣedhaḥ vaktavyaḥ . yā iti dhātuḥ yā iti ābantaḥ . vā iti dhātuḥ vā iti nipātaḥ . nu iti dhātuḥ nu iti pratyayaḥ ca nipātaḥ ca . div iti dhātuḥ div iti prātipadikam . kim ca syāt yadi eteṣām api dhātusañjñā syāt . dhātoḥ iti tavyādīnām utpattiḥ prasajyeta . na eṣaḥ doṣaḥ . sādhane tavyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . kriyābhāvāt sādhanābhāvaḥ . sādhanābhāvāt satyām api dhātusañjñāyām tavyādayaḥ na bhaviṣyanti . iha tarhi : yāḥ paśya : ātaḥ dhātoḥ iti lopaḥ prasajyeta . na eṣaḥ doṣaḥ . anāpaḥ iti evam saḥ . asya tarhi vāśabdasya nipātasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prasajyeta . aprātipadikatvāt svādyutpattiḥ na syāt . na eṣaḥ doṣaḥ . nipātasya anarthakasya prātipadikatvam coditam . tatra anarthakagrahaṇam na kariṣyate : nipātaḥ prātipadikam iti eva . iha tarhi : trasnū iti : aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅādeśaḥ prasajyeta . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayasya uvaṅādeśaḥ bhavati iti yat ayam tatra śnugrahaṇam karoti . asya tarhi divśabdasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prasajyeta . aprātipadikatvāt svādyutpattiḥ na syāt . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati utpadyante divśabdāt svādayaḥ iti yat ayam divaḥ sau auttvam śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . divśabdaḥ yat prātipadikam tadartham etat syāt : akṣadyūḥ iti . na vai atra iṣyate . aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . evam tarhi ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati . evam api ananubandhakaḥ divśabdaḥ na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate . parimāṇagrahaṇam ca . parimāṇagrahaṇam ca kartavyam . iyān avadhiḥ dhātusañjñaḥ bhavati iti vaktavyam kutaḥ hi etat bhūśabdaḥ dhātusañjñaḥ bhaviṣyati na punaḥ bhvedhśabdaḥ iti . (1.3.1.2) P I.254.13 - 256.17 R II.179 - 185 yadi punaḥ kriyāvacanaḥ dhātuḥ iti etat lakṣaṇam kriyeta . kā punaḥ kriyā . īhā . kā punaḥ īhā . ceṣṭā . kā punaḥ ceṣṭā . vyāpāraḥ . sarvathā bhavān śabdena eva śabdān ācaṣṭe . na kim cid arthajātam nidarśayati : evañjātīyikā kriyā iti . kriyā nāma iyam atyantāparidṛṣṭā . aśakyā kriyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . sā asau anumānagamyā . kaḥ asau anumānaḥ . iha sarveṣu sādhaneṣu sannihiteṣu kadā cit pacati iti etat bhavati kadācit na bhavati . yasmin sādhane sannihite pacati iti etat bhavati sā nūnam kriyā . atha vā yayā devadattaḥ iha bhūtvā pāṭaliputre bhavati sā nūnam kriyā . katham punaḥ jñāyate kriyāvacanāḥ pacādayaḥ iti . yat eṣām karotinā sāmānādhikaraṇyam : kim karoti . pacati . kim kariṣyati . pakṣyati . kim akārṣīt . apākṣīt iti . tatra kriyāvacane upasargapratyayapratiṣedhaḥ . kriyāvacane dhātau upasargapratyayayoḥ pratiṣedhaḥ vaktavyaḥ . pacati prapacati . kim punaḥ kāraṇam prāpnoti . saṅghātena arthagateḥ . saṅghātena hi arthaḥ gamyate saprakṛtikena sapratyayakena sopasargeṇa ca . astibhavatividyatīnām dhātutvam . astibhavatividyatīnām dhātusañjñā vaktavyā . yathā hi bhavatā karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā astyādīnām nidarśyate . na hi bhavati kim karoti asti iti . pratyayārthasya avyatirekāt prakṛtyantareṣu . pratyayārthasya avyatirekāt prakṛtyantareṣu manyāmahe dhātuḥ eva kriyām āha iti . pacati paṭhati : prakṛtyarthaḥ anyaḥ ca anyaḥ ca . pratyayārthaḥ saḥ eva . dhātoḥ ca arthābhedāt pratyayāntareṣu . dhātoḥ ca arthābhedāt pratyayāntareṣu manyāmahe dhātuḥ eva kriyām āha iti . paktā pacanam pākaḥ iti : pratyayārthaḥ anyaḥ ca anyaḥ ca bhavati . prakṛtyarthaḥ saḥ eva . katham punaḥ jñāyate ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti . siddham tu anvayavyatirekābhyām . anvayāt vyatirekāt ca . kaḥ asau anvayaḥ vyatirekaḥ vā . iha pacati iti ukte kaḥ cit śabdaḥ śrūyate : pacśabdaḥ cakārāntaḥ atiśabdaḥ ca pratyayaḥ . arthaḥ api kaḥ cit gamyate : viklittiḥ kartṛtvam ekatvam ca . paṭhati iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : pacśabdaḥ hīyate paṭhśabdaḥ upajāyate atiśabdaḥ anvayī . arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : viklittiḥ hīyate paṭhikriyā upajāyate kartṛtvam ca ekatvam ca anvayī . te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate . yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate . yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī . viṣamaḥ upanyāsaḥ . bahavaḥ hi śabdāḥ ekārthāḥ bhavanti . tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekaḥ ca śabdaḥ bahvarthaḥ . tat yathā : akṣāḥ pādāḥ māṣāḥ iti . ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati . na api brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva . tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā . sāmānyaśabdāḥ ete evam syuḥ . sāmānyaśabdāḥ ca na antareṇa prakaraṇam viśeṣam vā viśeṣeṣu avatiṣṭhante . yataḥ tu khalu niyogataḥ pacati iti ukte svabhāvataḥ kasmin cit viśeṣe pacatiśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti . na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe . kriyāviśeṣakaḥ upasargaḥ . pacati iti kriyā gamyate . tām praḥ viśinaṣṭi . yadi api tāvat atra etat śakyate vaktum yatra dhātuḥ upasargam vyabhicarati yatra na khalu tam vyabhicarati tatra katham : adhyeti , adhīte iti . yadi api atra dhātuḥ upasargam na vyabhicarati upasargaḥ tu dhātum vyabhicarati . te manyāmahe : yaḥ eva asya adheḥ anyatra arthaḥ sa iha api iti . kaḥ punaḥ anyatra adheḥ arthaḥ . adhiḥ uparibhāve vartate . iha tarhi vyaktam arthāntaram gamyate : tiṣṭhati pratiṣṭhate iti . tiṣṭhati iti vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate iti vrajikriyā gamyate . te manyāmahe upasargakṛtam etat yena atra vrajikriyā gamyate . praḥ ayam dṛṣṭāpacāraḥ ādikarmaṇi vartate . na ca idam na asti bahvarthāḥ api dhātavaḥ bhavanti iti . tat yathā : vapiḥ prakiraṇe ḍṛṣṭaḥ chedane api vartate : keśaśmaśru vapati iti . īḍiḥ stuticodanāyācñāsu dṛṣṭaḥ preraṇe api vartate : agniḥ vai itaḥ vṛṣṭim īṭṭe marutaḥ amutaḥ cyāvayanti iti . karotiḥ abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe api vartate : pṛṣṭham kuru pācau , kuru . unmṛdāna iti gamyate . nikṣepaṇe ca api vartate : kaṭe kuru , ghaṭe kuru , aśmānam itaḥ kuru . sthāpaya iti gamyate . evam iha api tiṣṭhatiḥ eva vrajikriyām āha tiṣṭhatiḥ eva vrajikriyāyāḥ nivṛttim . ayam tarhi doṣaḥ : astibhavatividyatīnām dhātutvam iti . (1.3.1.3) P I.256.18 - 258.6 R II.185 - 192 yadi punaḥ bhāvavacanaḥ dhātuḥ iti evam lakṣaṇam kriyeta . katham punaḥ jñāyate bhāvavacanāḥ pacādayaḥ iti . yat eṣām bhavatinā sāmānādhikaraṇyam : bhavati pacati , bhavati pakṣyati , bhavati apākṣīt iti . kaḥ punaḥ bhāvaḥ . bhavateḥ svapadārthaḥ bhavanam bhāvaḥ iti . yadi bhavateḥ svapadārthaḥ bhavanam bhāvaḥ vipratiṣiddhānām dhātusañjñā na prāpnoti : bhedaḥ , chedaḥ . anyaḥ hi bhāvaḥ anyaḥ hi abhāvaḥ . ātaḥ ca anyaḥ bhāvaḥ anyaḥ abhāvaḥ iti . yaḥ hi yasya bhāvam icchati saḥ na tasya abhāvam yasya ca abhāvam na tasya bhāvam . pacādīnām ca dhātusañjñā na prāpnoti . yathā hi bhavatā kriyāvacane dhātau karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā bhāvavacane dhātau nidarśyate . karotiḥ pacācīnām sarvān kālān sarvān puruṣān sarvāṇi ca vacanāni anuvartate . bhavatiḥ punaḥ vartamānakālam ca eva ekatvam ca . kā tarhi iyam vācoyuktiḥ : bhavati pacati , bhavati pakṣyati , bhavati apākṣīt iti . eṣā eṣā vācoyuktiḥ : pacādayaḥ kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti . yadi api tāvat atra etat śakyate vaktum yatra anyā ca anyā ca kriyā yatra khalu sā eva kriyā tatra katham : bhavet api bhavet , syāt api syāt iti . atra api anyatvam asti . kutaḥ . kālabhedāt sādhanabhedāt ca . ekasya atra bhavateḥ bhavatiḥ sādhanam sarvakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ . yāvatā atra api anyatvam asti pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati iti bhāvaḥ iti . kim kṛtam bhavati . vipratiṣiddhānām dhātusañjñā siddhā bhavati . bhavet vipratiṣiddhānām dhātusañjñā siddhā syāt prātipadikānām api prāpnoti : vṛkṣaḥ , plakṣaḥ iti . kim kāraṇam . etāni api hi bhavanti . evam tarhi karmasādhanaḥ bhaviṣyati : bhāvyate yaḥ saḥ bhāvaḥ iti . kriyā ca eva hi bhāvyate svabhāvasiddham tu dravyam . evam api bhavet keṣām cit na syāt yāni na bhāvyante . ye tu ete sambandhiśabdāḥ teṣām prāpnoti : mātā pitā bhrātā iti . sarvathā vayam prātipadikaparyudāsāt na mucyāmahe . paṭhiṣyati hi ācāryaḥ : bhūvādipāṭhaḥ prātipadikāṇapayatyādinivṛttyarthaḥ iti . yāvatā paṭhiṣyati pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati iti bhāvaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . etena eva abhihitam sūtreṇa bhūvādayaḥ dhātavaḥ iti . katham . na idam ādigrahaṇam . vadeḥ ayam auṇādikaḥ iñ kartṛsādhanaḥ : bhuvam vadanti iti bhūvādayaḥ iti . bhāvavacane tadarthapratyayapratiṣedhaḥ . bhāvavacane dhātau tadarthasya pratyayasya pratiṣedhaḥ vaktavyaḥ : śiśye iti . kim ca syāt . aśiti iti āttvam prasajyeta . tat hi dhātoḥ vihitam . itaretarāśrayam ca pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ . itaretarāśrayam ca bhavati . kā itaretarāśrayatā . pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ . utpanne hi pratyaye bhāvavacanatvam gamyate saḥ ca tāvat bhāvavacanāt utpannaḥ . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . siddham tu nityaśabdatvāt anāśritya bhāvavacanatvam pratyayaḥ . siddham etat . katham . nityāḥ śabdāḥ . nityeṣu ca śabdeṣu anāśritya bhāvavacanatvam pratyayaḥ utpadyate . prathamabhāvagrahaṇam ca . prathamabhāvagrahaṇam ca kartavyam . prathamam yaḥ bhāvam āha iti . kutaḥ punaḥ prāthamyam . kim śabdataḥ āhosvit arthataḥ . kim ca ataḥ . yadi śabdataḥ sanādīnām dhātusañjñā na prāpnoti : putrīyati vastrīyati iti . atha arthataḥ siddhā sanādīnām dhātusañjñā saḥ eva tu doṣaḥ bhavati : bhāvavacane tadarthapratyayapratiṣedhaḥ iti . evam tarhi na eva arthataḥ na eva śabdataḥ . kim tarhi . abhidhānataḥ . sumadhyame abhidhāne yaḥ prathamam bhāvam āha . (1.3.1.4) P I.258.7 - 21 R II.193 - 196 iha ye eva bhāvavacane dhātau doṣāḥ te eva kriyāvacane api . tatra te eva parihārāḥ . tatra idam aparihṛtam : astibhavatividyatīnām dhātutvam iti . tasya parihāraḥ . kām punaḥ kriyām bhavān matvā āha astibhavatividyatīnām dhātusañjñā na prāpnoti iti . kim yat tat devadattaḥ kaṁsapātryām pāṇinā odanam bhuṅkte iti . na brūmaḥ kārakāṇi kriyā iti . kim tarhi . kārakāṇām pravṛttiviśeṣaḥ kriyā . anyathā ca kārakāṇi śuṣkaudane pravartante anyathā ca māṁsaudane . yadi evam siddhā astibhavatividyatīnām dhātusañjñā . anyathā hi kārakāṇi astau pravartante anyathā hi mriyatau . ṣaṭ bhāvavikārāḥ iti ha sma āha bhagavān vārṣyāyaṇiḥ : jāyate asti vipariṇamate vardhate apakṣīyate vinaśyati iti . sarvathā sthitaḥ iti atra dhātusañjñā na prāpnoti . bāhyaḥ hi ebhyaḥ tiṣṭhatiḥ . evam tarhi kriyāyāḥ kriyā nivartikā bhavati dravyam dravyasya nivartakam . evam hi kaḥ cit kam cit pṛcchati . kimavasthaḥ devadattasya vyādhiḥ iti . saḥ āha : vardhate iti . aparaḥ āha : apakṣīyate iti . aparaḥ āha : sthitaḥ iti . sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ ca nivṛttiḥ bhavati . atha vā na antareṇa kriyām bhūtabhaviṣyadvartamānāḥ kālāḥ vyajyante . astyādibhiḥ ca api bhūtabhaviṣyadvartamānāḥ kālāḥ vyajyante . atha vā na anyat prṣṭena anyat ākhyeyam . tena na bhaviṣyati kim karoti asti iti . (1.3.1.5)P I.258.22 - 259.14 R II.196 - 198 atha yadi eva kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ dhātuḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . ayam ādiśabdaḥ asti eva vyavasthāyām vartate . tat yathā : devadattādīn samupaviṣṭān āha : devadattādayaḥ ānīyantām iti . te utthāpya ānīyante . asti prakāre vartate . tat yathā : devadattādayaḥ āḍhyāḥ abhirūpāḥ darśanīyāḥ pakṣavantaḥ . devadattaprakārāḥ iti gamyate . pratyekam ca ādiśabdaḥ parisamāpyate . bhvādayaḥ iti ca vādayaḥ iti ca . tat yadā tāvat kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā bhū iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām vartate vā iti atra yaḥ ādiśabdaḥ saḥ prakāre . bhū iti evamādayaḥ vā iti evamprakārāḥ iti . yadā tu bhāvavacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā vā iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām bhū iti atra yaḥ ādiśabdaḥ saḥ prakāre . vā iti evamādayaḥ bhū iti evamprakārāḥ iti . yadi tarhi lakṣaṇam kriyate na idānīm pāṭhaḥ kartavyaḥ . kartavyaḥ ca . kim prayojanam . bhūvādipāṭhaḥ prātipadikāṇapayatyādinivṛttyarthaḥ . bhūvādipāṭhaḥ kartavyaḥ . kim prayojanam . prātipadikāṇapayatyādinivṛttyarthaḥ . prātipadikanivṛttyarthaḥ āṇapayatyādinivṛttyarthaḥ ca . ke punaḥ āṇapayatyādayaḥ . āṇapayati vaṭṭati vaḍḍhati iti . svarānubandhajñāpanāya ca . svarānubandhajñāpanāya ca pāṭhaḥ kartavyaḥ : svarān anubandhān ca jñāsyāmi iti . na hi antareṇa pātham svarāḥ anubandhāḥ vā śakyāḥ vijñātum . ye tu ete nyāyyavikaraṇāḥ udāttāḥ ananubandhakāḥ paṭhyante eteṣām pāṭhaḥ śakyaḥ akartum . eteṣām api avaśyam āṇapayatyādinivṛttyarthaḥ pāṭhaḥ kartavyaḥ . na kartavyaḥ . śiṣṭaprayogāt āṇapayatyādīnām nivṛttiḥ bhaviṣyati . saḥ ca avaśyam śiṣṭaprayogaḥ upāsyaḥ ye api paṭhyante teṣām api viparyāsanivṛttyarthaḥ . loke hi kṛṣyarthe kasim prayuñjate dṛśyarthe ca diśim . (1.3.2.1) P I.259.16 - 23 R II.198 - 199 upadeśe iti kimartham . abhre ām̐ apaḥ : uddeśe yaḥ anunāsikaḥ tasya mā bhūt iti . kaḥ punaḥ uddeśopadeśayoḥ viśeṣaḥ . pratyakṣam ākhyānam upadeśaḥ , guṇaiḥ prāpaṇam uddeśaḥ . pratyakṣam tāvat ākhyānam upadeśaḥ . tat yathā : agojñāya kaḥ cit gām sakhthani karṇe vā gṛhītvā upadiśati : ayam gauḥ iti . saḥ pratyakṣam ākhyātam āha : upadiṣṭaḥ me gauḥ iti . guṇaiḥ prāpaṇam uddeśaḥ . tat yathā : kaḥ cit kam cit āha : devadattam me bhavān uddiśatu iti . saḥ ihasthaḥ pāṭaliputrastham devadattam uddiśati : aṅgadī kuṇḍalī kirīṭī vyūḍhoraskaḥ vṛttabāhuḥ lohitākṣaḥ tuṅganāsaḥ citrābharaṇaḥ īdṛśaḥ devadattaḥ iti . saḥ guṇaiḥ prāpyamāṇam āha : uddiṣṭaḥ me devadattaḥ iti . (1.3.2.2) P I.259.24 - 261.3 R II.199 - 202 itsañjñāyām sarvaprasaṅgaḥ aviśeṣāt . itsañjñāyām sarvaprasaṅgaḥ . sarvasya anunāsikasya itsañjñā prāpnoti . asya api prāpnoti : abhre ām̐ apaḥ . kim kāraṇam . aviśeṣāt . na hi kaḥ cit viśeṣaḥ : upādīyate evañjātīyakasya anunāsikasya itsañjñā bhavati iti . anupādīyamāne viśeṣe sarvaprasaṅgaḥ . kim ucyate anupādīyamāne viśeṣe iti . katham na nāma upādīyate yadā upadeśe iti ucyate . lakṣaṇena hi upadeśaḥ . saṅkīrṇau uddeśopadeśau . pratyakṣam ākhyānam uddeśaḥ guṇaiḥ ca prāpaṇam upadeśaḥ . pratyakṣam tāvat ākhyānam uddeśaḥ . tat yathā : kaḥ cit kam cit āha : anuvākam me bhavān uddiśatu iti . saḥ tasmai ācaṣṭe : iṣetvakam adhīṣva . śannodevīyam adhīṣva iti . saḥ pratyakṣam ākhyātam āha : uddiṣṭaḥ me anuvākaḥ . tam adhyeṣye iti . guṇaiḥ ca prāpaṇam upadeśaḥ . tat yathā : kaḥ cit kam cit āha : grāmantaram gamiṣyāmi . panthānam me bhavān upadiśatu iti . saḥ tasmai ācaṣṭe : amuṣmin avakāśe hastadakṣiṇaḥ grahītavyaḥ , amuṣmin hastavāmaḥ iti . saḥ guṇaiḥ prāpyamāṇam āha : upadiṣṭaḥ me panthāḥ iti . evam etau saṅkīrṇau uddeśopadeśau . evam tarhi itkāryābhāvāt itsañjñā na bhaviṣyati . nanu ca lopaḥ eva itkāryam syāt . akāryam lopaḥ . iha hi śabdasya dvyarthaḥ upadeśaḥ . kāryārthaḥ vā bhavati upadeśaḥ śravaṇārthaḥ vā . kāryam ca iha na asti . kārye ca asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt . idam asti itkāryam : abhre ām̐ aṭitaḥ : anantaralakṣaṇāyām itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ prasajyeta . siddham tu upadeśane anunāsikavacanāt . siddham etat katham . upadeśane yaḥ anunāsikaḥ saḥ itsañjñaḥ bhavati iti vaktavyam . kim punaḥ upadeśanam . śāstram . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam itsañjñāyām sarvaprasaṅgaḥ aviśeṣāt iti . na eṣaḥ doṣaḥ . upadeśaḥ iti ghañ ayam karaṇasādhanaḥ . na sidhyati . paratvāt lyuṭ prāpnoti . na brūmaḥ akartari ca kārake sañjñāyām iti . kim tarhi . halaḥ ca iti . tatra api sañjñāyām iti vartate . na ca eṣā sañjñā . prāyavacanāt asañjñāyām api bhaviṣyati . prāyavacanāt sañjñāyām eva syāt vā na vā . na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam . yadi na upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam kalyāṇyādīnām inaṅ kulaṭāyāḥ vā inaṅ vibhāṣā na prāpnoti . inaṅ eva atra pradhānam . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . iha tarhi : vākinādīnām kuk ca putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti . atra api kuk eva pradhānam . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . evam na ca idam akṛtam bhavati na upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati . evam ca kṛtvā ghañ na prāpnoti . evam tarhi kṛtyalyuṭaḥ bahulam iti evam atra ghañ bhaviṣyati . (1.3.3.1) P I.261.5 - 15 R II.202 - 203 halantye sarvprasaṅgaḥ sarvāntyatvāt . halantye sarvprasaṅgaḥ . sarvasya halaḥ itsañjñā prāpnoti . kim kāraṇam . sarvāntyatvāt . sarvaḥ hi hal tam tam avadhim prati antyaḥ bhavati . siddham tu vyavasitāntyatvāt . siddham etat . katham . vyavasitāntyatvāt . vyavasitāntyaḥ hal itsañjñaḥ bhavati iti vaktavyam . ke punaḥ vyavasitāḥ . dhātuprātipadikapratyayanipātāgamādeśāḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam halantye sarvprasaṅgaḥ sarvāntyatvāt iti . na eṣaḥ doṣaḥ . āha ayam hal antyam itsañjñam bhavati iti . sarvaḥ ca hal tam tam avadhim prati antyaḥ bhavati . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ antyaḥ iti . kaḥ ca sādhīyaḥ . yaḥ vyavasitāntyaḥ . atha vā sāpekṣaḥ ayam nirdeśaḥ kriyate . na ca anyat kim cit apekṣyam asti . te vyavasitam eva apekṣiṣyāmahe . (1.3.3.2) P I.261.16 - 262.3 R II.203 - 205 lakārasya anubandhājñāpitatvāt halgrahaṇāprasiddhiḥ . lakārasya anubandhatvena ajñāpitatvāt halgrahaṇāprasiddhiḥ . hal antyam itsañjñam bhavati iti ucyate . lakārasya eva tāvat itsañjñā na prāpnoti . siddham tu lakāranirdeśāt . siddham etat . katham . lakāranirdeśaḥ kartavyaḥ . hal antyam itsañjñam bhavati lakāraḥ ca iti vaktavyam . ekaśeṣanirdeśāt vā . atha vā ekaśeṣanirdeśaḥ ayam . hal ca hal ca hal . hal antyam itsañjñam bhavati iti . atha vā ḷkārasya eva idam guṇabhūtasya grahaṇam . tatra upadeśe ac anunāsika it iti itsañjñā bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati lakārasya itsañjñā iti yat ayam ṇalam litam karoti . (1.3.3.3) P I.262.4 - 17 R II.205 - 207 prātipadikapratiṣedhaḥ akṛttaddhite . akṛttaddhitāntasya prātipadikasya pratiṣedhaḥ vaktavyaḥ . udaśvit śakrṭ iti . akṛttaddhitāntasya iti kimartham . kumbhakāraḥ nagarakāraḥ aupagavaḥ kāpaṭavaḥ . idarthābhāvāt siddham . itkāryābhāvāt atra itsañjña na bhaviṣyati . idam asti itkāryam titsvaritam iti svaritatvam yathā syāt . na etat asti . pratyayagrahaṇam tatra codayiṣyati . idam tarhi : rājā takṣā . ñniti ādyudāttatvam yathā syāt . ñniti iti ucyate . tatra vyapavargābhāvāt na bhaviṣyati . idam tarhi svaḥ . upottamam riti eṣaḥ svaraḥ yathā syāt . svaritakaraṇasāmarthyāt na bhaviṣyati . nyaṅsvarau svritau iti . iha tarhi antaḥ . uttamaśabdaḥ triprabhṛtiṣu vartate . na ca atra triprabhṛtayaḥ santi . iha tarhi sanutaḥ . upottamam riti iti eṣaḥ svaraḥ yathā syāt . antodāttanipātanam kariṣyate . saḥ ca nipātasvaraḥ ritsvarasya bādhakaḥ bhaviṣyati . etat ca atra yuktam yat itkāryābhāvāt itsañjñā na syāt . yatra itkāryam bhavati bhavati tatra itsañjñā . tat yathā āgastyakauṇḍinyayoḥ agastikuṇḍinac . (1.3.4) P I.262.19 - 263.9 R II.207 - 209 vibhaktau tavargapratiṣedhaḥ ataddhite . vibhaktau tavargapratiṣedhaḥ ataddhite iti vaktavyam . iha mā bhūt . kimaḥ at kve prepsan dīpyase kva ardhamāsāḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpāyati na vibhaktau taddhite pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham ukāram anubandham karoti . yadi etat jñāpyate idānīm iti atra api prāpnoti . itkāryābhāvāt atra itsañjñā na bhaviṣyati . idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt . iśbhāve kṛte na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ iti vā . saḥ eva tāvat iśbhāvaḥ na prāpnoti . kim kāraṇam . prāk diśaḥ pratyayeṣu iti ucyate . kaḥ punaḥ arhati iśbhāvam prāg diśaḥ pratyayeṣu vaktum . kim tarhi . prāk diśaḥ artheṣu iśbhāvaḥ kiṁsarvanāmabahubhyaḥ advyādibhyaḥ pratyayotpattiḥ . evam tarhi tadaḥ api ayam vaktavyaḥ . tadaḥ ca mit acaḥ antyāt paratvena na sidhyati . nanu ca atra api atve kṛte na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ iti vā . tat hi attvam na prāpnoti . kim kāraṇam . vibhaktau iti ucyate . evam tarhi yakārāntaḥ dānīm kariṣyate . kim yakāraḥ na śrūyate . luptanirdiṣṭaḥ yakāraḥ . (1.3.7.1) P I.263.11 - 18 R II.209 cuñcupcaṇapoḥ cakārapratiṣedhaḥ . cuñcupcaṇapoḥ cakārasya pratiṣedhaḥ vaktavyaḥ . keśacuñcuḥ keśacaṇaḥ . itkāryābhāvāt siddham . itkāryābhāvāt atra itsañjñā na bhaviṣyati . idam asti itkāryam citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . pitkaraṇam idānīm kimartham syāt . pitkaraṇam kimartham iti cet paryāyārtham . pitkaraṇam kimartham iti cet paryāyārtham etat syāt . evam tarhi yakārādī cuñcupcaṇapau . kim yakāraḥ na śrūyate . luptanirdiṣṭaḥ yakāraḥ . (1.3.7.2) P I.263.19 - 264.10 R II.210 - 211 iraḥ upasaṅkhyānam . iraḥ upasaṅkhyānam kartavyam : rudhir : arudhat , arautsīt . avayavagrahaṇāt siddham . rephasya atra halantyam iti itsañjñā bhaviṣyati ikārasya upadeśe ac anunāsikaḥ iti . avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ . avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ prāpnoti . bhettā chettā . iditaḥ num dhātoḥ iti num prāpnoti . yadi punaḥ ayam ididvidhiḥ kumbhīdhānyanyāyena vijñāyeta . tat yathā . kumbhīdhānyaḥ śrotriyaḥ iti ucyate . yasya kumbhyām eva dhānyam saḥ kumbhīdhānyaḥ . yasya punaḥ kumbhyām ca anyatra ca na asau kumbhīdhānyaḥ . na ayam ididvidhiḥ kumbhīdhānyanyāyena śakyaḥ vijñātum . iha hi doṣaḥ syāt . ṭunadi nandathuḥ iti . evam tarhi na evam vijñāyate ikāraḥ it yasya saḥ ayam idit tasya iditaḥ iti . katham tarhi . ikāraḥ eva it idit ididantasya iti . atha vā ṝkārasya eva idam irtvabhūtasya grahaṇam . tatra upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati na evañjātīyakānām ididvidhiḥ bhavati iti yat ayam iritaḥ kān cit numanuṣaktān paṭhati . ubundir niśāmane . skandir gatiśoṣaṇayoḥ . atha vā ācāryapravṛttiḥ jñāpayati irśabdasya itsañjñā bhavati iti yat ayam iritaḥ vā iti āha . atha vā ante iti vartate . (1.3.9.1) P I.264.12 - 20 R II.211 - 212 tasyagrahaṇam kimartham . itsañjñakaḥ pratinirdiśyate . na etat asti prayojanam . prakṛtam it iti vartate . kva prakṛtam . upadeśe ac anunāsikaḥ it iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati . idam tarhi prayojanam . ye anekālaḥ itsañjñāḥ teṣām lopaḥ sarvādeśaḥ yathā syāt . atha kriyamāṇe api ca tasyagrahaṇe katham iva lopaḥ sarvādeśaḥ labhyaḥ . labhyaḥ iti āha . kutaḥ . vacanaprāmāṇyāt . tasyagrahaṇasāmarthyāt . (1.3.9.2) P I.264.21 - 265.17 R II.212 - 214 itaḥ lope ṇalktvāniṣṭhāsu upasaṅkhyānam itpratiṣedhāt . itaḥ lope ṇalktvāniṣṭhāsu upasaṅkhyānam kartavyam . ṇal . aham papaca . ktvā . devitvā sevitvā . niṣṭhā . śayitaḥ śayitavān . kim punaḥ kāraṇam na sidhyati . itpratiṣedhāt . pratiṣidhyate atra itsañjñā . ṇal uttamaḥ ṇit vā bhavati . ktvā seṭ na kit bhavati . niṣṭhā seṭ na kit bhavati iti . siddham tu ṇalādīnām grahaṇapratiṣedhāt . siddham etat . katham . ṇalādīnām grahaṇāni pratiṣidhante . ṇal uttamaḥ vā ṇidgrahaṇena gṛhyate . ktvā seṭ na kidgrahaṇena gṛhyate . niṣṭhā seṭ na kidgrahaṇena gṛhyate iti . nirdiṣṭalopāt vā . nirdiṣṭalopāt vā siddham eva . atha vā nirdiṣṭasya ayam lopaḥ kriyate . tasmāt siddham etat . tatra tusmānām pratiṣedhaḥ . tatra tusmānām pratiṣedhaḥ vaktavyaḥ . tasmāt tasmin yasmāt yasmin vṛkṣāḥ plakṣāḥ acinavam asunavam akaravam . na vā uccāraṇasāmarthyāt . na vā vaktavyaḥ . kim kāraṇam . uccāraṇasāmarthyāt atra lopaḥ na bhaviṣyati . anubandhalope bhāvābhāvayoḥ vipratiṣedhāt aprasiddhiḥ . anubandhalope bhāvābhāvayoḥ virodhāt aprasiddhiḥ . na jñāyate kena abhiprāyeṇa prasajati kena nivṛttim karoti iti . siddham tu apavādanyāyena . siddham etat . katham . apavādanyāyena . kim punaḥ iha tathā yathā utsargāpavādau . bhāvaḥ hi kāryāṛthaḥ nanyārthaḥ lopaḥ . kāryam kariṣyāmi iti anubandhaḥ āsajyate kāryād anyan mā bhūt iti lopaḥ . (1.3.9.3) P I.265.18 - 267.6 R II.214 - 217 atha yasya anubandhaḥ āsajyate kim saḥ tasya ekāntaḥ bhavati āhosvit anekāntaḥ . ekāntaḥ tatra upalabdheḥ . ekāntaḥ iti āha . kutaḥ . tatra upalabdheḥ . tatrasthaḥ hi asau upalabhyate . tat yathā vṛkṣasthā śākhā vṛkṣaikāntā upalabhyate . tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt . tatra asarūpavidhau doṣaḥ bhavati . karmaṇi aṇ ātaḥ anupasarge kaḥ iti . kaṇviṣaye aṇ api prāpnoti . sarvādeśe ca doṣaḥ bhavati . divaḥ aut sarvādeśaḥ prāpnoti . dāppratiṣedhe pṛthaktvanirdeśaḥ kartavyaḥ . adābdaipau iti vaktavyam . kim punaḥ kāraṇam na sidhyati . anākārāntatvāt . nanu ca āttve kṛte bhaviṣyati . tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt . astu tarhi anekāntaḥ . anekānte vṛttiviśeṣaḥ . yadi anekāntaḥ vṛttiviśeṣaḥ na sidhyati . kiti ṇiti iti kāryāṇi na sidhyanti . kim hi saḥ tasya it bhavati yena itkṛtam syāt . evam tarhi anantaraḥ . anantaraḥ iti cet pūrvaparayoḥ itkṛtaprasaṅgaḥ . anantaraḥ iti cet pūrvaparayoḥ itkṛtam prāpnoti . vuñchaṇ . siddham tu vyavasitapāṭhāt . siddham etat . katham . vyavasitapāṭhaḥ kartavyaḥ . vuñ chaṇ . saḥ ca avaśyam vyavasitapāṭhaḥ kartavyaḥ . itarathā hi ekānte api sandehaḥ . akriyamāṇe vyavasitapāṭhe ekānte api sandehaḥ syāt . tatra na jñāyate kim ayam pūrvasya bhavati āhosvit parasya iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . pūrvasya iti vyākhyāsyamaḥ . vṛttāt vā . vṛttāt vā punaḥ siddham etat . vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam . antodāttam dṛṣṭvā kit iti . yuktam punaḥ yat vṛttinimittakaḥ anubandhaḥ syāt na anubandhanimittakena nāma vṛttena bhavitavyam . vṛttinimittakaḥ eva anubandhaḥ . vṛttijñaḥ hi ācāryaḥ anubandhān āsajati . ubhayam idam anubandheṣu uktam ekāntāḥ anekāntāḥ iti . kim atra nyāyyam . ekāntāḥ iti nyāyyam . kutaḥ etat . atra hi hetuḥ vyapadiṣṭaḥ . yat ca nāma sahetukam tat nyāyyam . nanu ca uktam tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt iti . asarūpavidhau tāvat na doṣaḥ . ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti . yat api uktam sarvādeśe iti . atra api ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anekāltvam bhavati iti yat ayam śit sarvasya iti āha . yat api uktam dāppratiṣedhe pṛthaktvanirdeśaḥ kartavyaḥ iti . na kartavyaḥ . ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anejantatvam bhavati iti yat ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti . (1.3.10.1) P I.267.8 - 13 R II.218 kim iha udāharaṇam . ikaḥ yaṇ aci . dadhi atra madhu atra . na etat asti . sthāne antaratamena api etat siddham . kutaḥ āntaryam . tālusthānasya tālusthānaḥ oṣṭhasthānasya oṣṭhasthānaḥ bhaviṣyati iti . idam tarhi . tasthasthamipām tāmtamtāmaḥ iti . nanu ca etat api sthāne antaratamena eva siddham . kutaḥ āntaryam . ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ bhaviṣyati iti . idam tarhi tūdīśalātruavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti . (1.3.10.2) P I.267.14 - 268.2 R II.218 - 220 kimartham punaḥ idam ucyate . sañjñāsamāsanirdeśāt sarvaprasaṅgaḥ anudeśasya yathāsaṅkhyavacanam niyamārtham . sañjñayā samāsaiḥ ca nirdeśāḥ kriyante . sañjñayā tāvat . parasmaipadānām ṇalatususthalathusaṇalvamāḥ iti . samāsaiḥ . tūdīśalāturavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti . sañjñāsamāsanirdeśāt sarvaprasaṅgaḥ anudeśasya yathāsaṅkhyavacanam niyamārtham . sarvasya uddeśasya sarvaḥ anudeśaḥ prāpnoti . iṣyate ca samasaṅkhyam yathā syāt iti . tat ca antareṇa yatnam na sidhyati iti tatra yathāsaṅkhyavacanam niyamārtham . evamartham idam ucyate . kim punaḥ kāraṇam sañjñayā samāsaiḥ ca nirdeśāḥ kriyante . sañjñāsamāsanirdeśaḥ lpṛthak vibhaktisañjñyanuccāraṇārthaḥ . sañjñayā samāsaiḥ ca nirdeśāḥ kriyantepṛthak vibhaktīḥ sañjñinaḥ ca mā uccicīram iti . prakaraṇe ca sarvasampratyayārthaḥ . prakaraṇe ca sarveṣām sampratyayaḥ yathā syāt . vidaḥ laṭaḥ vā iti . (1.3.10.3) P I.268.3 - 271.17 R II.220 - 227 kim punaḥ śabdataḥ sāmye saṅkhyātānudeśaḥ bhavati āhosvit arthataḥ . kaḥ ca atra viśeṣaḥ . saṅkhyāsāmyam śabdataḥ cet ṇalādayaḥ parasmaipadānām ḍāraurasaḥ prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . parasmaipadānām ṇalatususthalathusaṇalvamāḥ iti ṇalādayaḥ bahavaḥ parasmaipadānām iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ḍāraurasaḥ prathamasya . ḍāraurasaḥ bahavaḥ prathamasya iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ecaḥ ayavāyāvaḥ . ayavāyāvaḥ bahavaḥ ecaḥ iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . astu tarhi arthataḥ . arthataḥ cet lṛluṭornandyarīhaṇasindhutakṣaśilādiṣu doṣaḥ . lṛluṭornandyarīhaṇasindhutakṣaśilādiṣu doṣaḥ bhavati . syatāsīlṛluṭoḥ . syatāsī dvau lṛluṭoḥ iti asya trayaḥ arthāḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . nandigrahipacādibhyaḥ lyuṇinyacaḥ . nandyādayaḥ bahavaḥ lyuṇinyacaḥ trayaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . arīhaṇādayaḥ bahavaḥ vuñādayaḥ saptadaśa . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . sindhutakṣaśilādibhyaḥ aṇañau . sindhutakṣaśilādayaḥ bahavaḥ aṇañau dvau . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ātmanepadavidhiniṣṭhāsārvadhātukadvigrahaṇeṣu . ātmanepadavidhiniṣṭhāsārvadhātukadvigrahaṇeṣu ca doṣaḥ bhavati . ātmanepadavidhiḥ ca na sidhyati . anudāttaṅitaḥ ātmanepadam . anudāttaṅitau dvau ātmanepadam iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . niṣṭhā . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti . rephadakārau dvau niṣṭhā iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . sārvadhātukadvigrahaṇeṣu ca doṣaḥ bhavati . śnasoḥ allopaḥ śnamastī dvau sārvadhātukam iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . eṅaḥ pūrvatve pratiṣedhaḥ . eṅaḥ pūrvatve pratiṣedhaḥ vaktavyaḥ . eṅaḥ padāntāt ati ṅasiṅasoḥ ca . ṅasiṅasau dvau eṅ iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . astu tarhi śabdataḥ . nanu ca uktam saṅkhyāsāmyam śabdataḥ cet ṇalādayaḥ parasmaipadānām ḍāraurasaḥ prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti . na eṣaḥ doṣāḥ . sthāne antaratamaḥ iti anena vyavasthā bhaviṣyati . kutaḥ āntaryam . ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ . saṁvṛtāvarṇasya saṁvṛtāvarṇaḥ vivṛtāvarṇasya vivṛtāvarṇaḥ . atiprasaṅgaḥ guṇavṛddhipratiṣedhe kṅiti . atiprasaṅgaḥ bhavati guṇavṛddhipratiṣedhe kṅiti . guṇavṛddhī dve kṅitau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . gakāraḥ api atra nirdiśyate . tat gakāragrahaṇam api kartavyam . na kartavyam . kriyate nyāse eva . kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . giti kiti ṅiti iti . udi kūle rujivahoḥ . udikūle dve rujivahau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . na udiḥ upapadam . kim tarhi . viśeṣaṇam rujivahoḥ . utpūrvābhyām rujivahibhyām kūle upapade iti . tacchīlādiṣu dhātutrigrahaṇeṣu . tacchīlādiṣu dhātutrigrahaṇeṣu doṣaḥ bhavati . vidibhidicchideḥ kurac . vidibhidicchidayaḥ trayaḥ tacchīlādayaḥ trayaḥ . tatra saṅkhyātānudeśaḥ prāpnoti . ghañādiṣu dvigrahaṇeṣu . ghañādiṣu dvigrahaṇeṣu doṣaḥ bhavati . nirabhyoḥ pūlvoḥ . nirabhī dvau pūlvau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . iṣyate ca atra saṅkhyātānudeśaḥ : niṣpāvaḥ , abhilāvaḥ iti . evam tarhi akartari ca kārake bhāve ca iti dvau pūlvau ca dvau . tatra saṅkhyātānudeśaḥ prāpnoti . ave tṝstroḥ karaṇādhikaraṇayoḥ . tṝstrau dvau karaṇādhikaraṇe dve . tatra saṅkhyātānudeśaḥ prāpnoti . kartṛkarmaṇoḥ ca bhūkṛñoḥ . kartṛkarmaṇī dve bhūkṛñau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . anavakḷptyamarṣayoḥ akiṁvṛtte api . anavakḷptyamarṣau dvau kiṁvṛttākiṁvṛtte dve . tatra saṅkhyātānudeśaḥ prāpnoti . kṛbhvoḥ ktvāṇamulau . kṛbhvau dvau ktvāṇamulau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . adhīyānaviduṣoḥ chandobrāhmaṇāni . chandobrāhmaṇāni iti dve adhīte veda iti ca dvau . tatra saṅkhyātānudeśaḥ prāpnoti . ropadhetoḥ pathidūtayoḥ . ropadhetoḥ prācām tat gacchati pathidūtayoḥ . ropadhetau dvau pathidūtau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . tatra bhavataḥ tasya vyākhyānaḥ kratuyajñebhyaḥ . tatra bhavatastasyavyākhyānau dvau kratuyajñau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . saṅghādiṣu añprabhṛtayaḥ .saṅghādiṣu añprabhṛtayaḥ saṅkhyātānudeśena na sidhyanti . na eṣaḥ doṣaḥ . ghoṣagrahaṇam atra kartavyam . veśoyaśaādeḥ bhagāt yalkhau . veśoyaśaādī dvau yalkhau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . ṅasiṅasoḥ khyatyāt parasya . ṅasiṅasau dvau khyatyau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na vā samānayogavacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . samānayogavacanāt . samānayoge saṅkhyātānudeśam vakṣyāmi . tasya doṣaḥ vidaḥ laṭaḥ vā . tasya etasya lakṣaṇasya doṣaḥ vidaḥ laṭaḥ vā iti saṅkhyātānudeśaḥ na prāpnoti . dhmādhetṭoḥ nāḍīmuṣṭyoḥ ca . dhmādhetṭoḥ nāḍīmuṣṭyoḥ ca saṅkhyātānudeśaḥ na prāpnoti . khalagorathāt initrakaṭyacaḥ ca . saṅkhyātānudeśaḥ na prāpnoti . sindhvapakarābhyām kan aṇañau ca . saṅkhyātānudeśaḥ na prāpnoti . yuṣmadasmadoḥ ca ādeśāḥ . yuṣmadasmadoḥ ca ādeśāḥ saṅkhyātānudeśena na sidhyanti . tasmāt yasmin pakṣe alpīyāṁsaḥ doṣāḥ tām āsthāya pratividheyam doṣeṣu . atha vā evam vakṣyāmi . yathāsaṅkhyam anudeśaḥ samānām svaritena . tataḥ adhikāraḥ . adhikāraḥ ca bhavati svaritena iti . evam api svaritam dṛṣṭvā sandehaḥ syāt . na jñāyate kim ayam samasaṅkhyārthaḥ āhosvit adhikārārthaḥ iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti samasaṅkhyārthaḥ iti vyākhyāsyāmaḥ . (1.3.11.1) P I.271.19 - 272.10 R II.228 - 229 kimartham idam ucyate . adhikāraḥ pratiyogam tasya anirdeśārthaḥ . adhikāraḥ kriyate pratiyogam tasya anirdeśārthaḥ iti . kim idam pratiyogam iti . yogam yogam prati pratiyogam . yoge yoge tasya grahaṇam mā kārṣam iti . kim gatam etat iyatā sūtreṇa . gatam iti āha . kutaḥ . lokataḥ . tat yathā loke adhikṛtaḥ asau grāme adhikṛtaḥ asau nagare iti ucyate yaḥ yatra vyāpāram gacchati . śabdena ca api adhikṛtena kaḥ anyaḥ vyāpāraḥ śakyaḥ avagantum anyat ataḥ yoge yoge upasthānāt . na vā nirdiśyamānādhikṛtatvāt yathā loke . na vā etat prayojanam . kim kāraṇam . nirdiśyamānādhikṛtatvāt yathā loke . nirdiśyamānam adhikṛtam gamyate . tat yathā . devadattāya gauḥ dīyatām yajñadattāya viṣṇumitrāya iti . gauḥ iti gamyate . evam iha api padarujaviśaspṛśaḥ ghañ sṛ sthire bhāve . ghañ iti gamyate . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā . anyanirdeśaḥ tu loke nivartakaḥ bhavati . tat yathā . devadattāya gauḥ dīyatām yajñadattāya kambalaḥ viṣṇumitrāya ca iti . kambalaḥ gonivartakaḥ bhavati . evam iha api abhividhau bhāve inuṇ ghañaḥ nivartakaḥ syāt . tasmāt paribhāṣā kartavyā . (1.3.11.2) P I.272.11 - 273.5 R II.229 - 230 adhikāraparimāṇājñānam tu . adhikāraparimāṇājñānam tu bhavati . na jñāyate kiyantam avadhim adhikāraḥ anuvartate iti . adhikāraparimāṇajñānārtham tu . adhikāraparimāṇajñānārtham eva tarhi ayam yogaḥ vaktavyaḥ . adhikāraparimāṇam jñāsyāmi iti . katham punaḥ svaritena adhikāraḥ iti anena adhikāraparimāṇam śakyam vijñātum . evam vakṣyāmi svarite na adhikāraḥ iti . svaritam dṛṣṭvā adhikāraḥ na bhavati iti . kena idānīm adhikāraḥ bhaviṣyati . laukikaḥ adhikāraḥ . na adhikāraḥ iti cet uktam . kim uktam . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā iti . adhikārārtham eva tarhi ayam yogaḥ vaktavyaḥ . nanu ca uktam adhikāraparimāṇājñānam tu iti . yāvatithaḥ al anubandhaḥ tāvataḥ yogān iti vacanāt siddham . yāvatithaḥ al anubadhyate tāvataḥ yogān adhikāraḥ anuvartate iti vaktavyam . atha idānīm yatra alpīyāṁsaḥ alaḥ bhūyasaḥ ca yogān adhikāraḥ anuvartate katham tatra kartavyam . bhūyasi prāgvacanam . bhūyasi prāgvacanam kartavyam . prāk amutaḥ iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . prāk amutaḥ iti vyākhyāsyāmaḥ . yadi evam na arthaḥ anena . kena idānīm adhikāraḥ bhaviṣyati . laukikaḥ adhikāraḥ . nanu ca uktam na adhikāraḥ iti cet uktam . kim uktam . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ . (1.3.11.3) P I.273.6 - 25 R II.230 - 232 na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . svaritena adhikāragatiḥ yathā vijñāyeta , adhikam kāryam , adhikaḥ kāraḥ . adhikāragatiḥ : gostriyoḥ upasarjanam iti atra goṭāṅgrahaṇam coditam . tat na kartavyam bhavati . strīgrahaṇam svarayiṣyate . svaritena adhikāragatiḥ bhavati iti striyām iti evam prakṛtya ye pratyayāḥ vihitāḥ teṣām grahaṇam vijñāsyate . tatra svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati . adhikam kāryam : apādānam ācāryaḥ kim nyāyyam manyate . yatra prāpya nivṛttiḥ . tena iha eva syāt : grāmāt āgacchati . nagarāt āgacchati . sāṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt . svaritena adhikarm kāryam bhavati iti atra api siddham bhavati . tathā adhikaraṇam ācāryaḥ kim nyāyyam manyate . yatra kṛtsnaḥ ādhārātmā vyāptaḥ bhavati . tena iha eva syāt : tileṣu tailam . dadhni sarpiḥ iti . gaṅgāyām gāvaḥ . kūpe gargakulam iti atra na syāt . svaritena adhikarm kāryam bhavati iti atra api siddham bhavati . adhikam kāryam . adhikaḥ kāraḥ : pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti . guṇavṛddhyauttvatṛjvadbhāvebhyaḥ num pūrvavipratiṣiddham numaciratṛjvadbhāvebhyaḥ nuṭ iti . numnuṭau svarayiṣyete . tatra svaritena adhikaḥ kāraḥ bhavati iti numnuṭau bhaviṣyataḥ . katham punaḥ adhikaḥ kāraḥ iti anena pūrvavipratiṣedhāḥ śakya na paṭhitum . lokataḥ . tat yathā loke adhikam ayam kāram karoti iti ucyate yaḥ ayam durbalaḥ san balavadbhiḥ saha bhāram vahati . evam iha api adhikam ayam kāram karoti iti ucyate yaḥ ayam pūrvaḥ san param bādhate . adhikāragatiḥ stryarthā viśeṣāya adhikam kāryam . atha yaḥ anyaḥ adhikaḥ kāraḥ pūrvavipratiṣedhārthaḥ saḥ . (1.3.12.1) P I.274.2 - 11 R II.233 vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ . cinutaḥ sunutaḥ lunītaḥ punītaḥ . ṅitaḥ iti ātmanepadam prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate ṅakāraḥ it asya saḥ ayam ṅit ṅitaḥ iti . katham tarhi . ṅakāraḥ eva it ṅit ṅitaḥ . atha vā upadeśe iti vartate . atha vā uktam etat siddham tu pūrvasya kāryātideśāt iti . sarvathā caṅaṅbhyām prāpnoti . evam tarhi dhātoḥ iti vartate . kva prakṛtam . bhūvādayaḥ dhātavaḥ iti . tat vai prathamānirdiṣṭam pañcamīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt pañcamīnirdiṣṭam bhaviṣyati . (1.3.12.2) P I.274.11 - 275.15 R II.233 - 237 kimartham punaḥ idam ucyate . ātmanepadavacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . kim ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api syāt . lavidhānāt vihitam . lavidhānāt hi ātmanepadam parasmaipadam ca vihitam . asti prayojanam etat . kim tarhi iti . vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti . idam iha sampradhāryam . vikaraṇāḥ kriyantām niyamaḥ iti . kim atra kartavyam . paratvāt vikaraṇāḥ . nityāḥ khalu api vikaraṇāḥ . kṛte api niyame prāpnuvanti akṛte api prāpnuvanti . nityatvāt paratvāt ca vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . anavakāśaḥ niyamaḥ . sāvakāśaḥ . kaḥ avakāśaḥ . ye ete lugvikaraṇāḥ śluvikaraṇāḥ liṅliṭau ca . yadi punaḥ iyam paribhāṣā vijñāyeta . kim kṛtam bhavati . kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . lasya tibādayaḥ bhavanti iti upasthitam idam bhavati anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti . evam api itaretarāśrayam bhavati . kā itaretarāśrayatā . abhinirvṛttānām lasya sthāne tibādīnām ātmanepadaparasmaipadasañjñayā bhavitavyam sañjñayā ca tibādayaḥ bhāvyante . tat itaretarāśrayam bhavati . itaretarāśrayāṇi kāryāṇi ca na prakalpante . parasmaipadeṣu tāvat na itaretarāśrayam bhavati . parasmaipadānukramaṇam na kariṣyate . avaśyam kartavyam anuparābhyām kṛñaḥ iti evamartham . nanu ca etat api ātmanepadānukramaṇe eva kariṣye . svaritañitaḥ kartrabhipraye kriyāphale ātmanepadam bhavati kartari . anuparābhyām kṛñaḥ na iti . ātmanepadeṣu ca api na itaretarāśrayam bhavati . katham . bhāvinī sañjñā vijñāsyate sūtraśāṭakavat . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati . yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ iti vipratiṣiddham . bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api saḥ lasya sthāne kartavyaḥ lyasya abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati . atha vā punaḥ astu niyamaḥ . nanu ca utkam vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati vikaraṇebhyaḥ niyamaḥ balīyān iti yat ayam vikaraṇavidhau ātmanepadaparasmaipadāni āśrayati . puṣādidyutādḷrditaḥ parasmaipadeṣu ātmanepadeṣu anyatarasyām iti . na etat asti jñāpakam . abhinirvṛttāni hi lasya sthāne ātmanepadāni parasmaipadāni ca . yat tarhi anupasargāt vā iti vibhāṣām śāsti . (1.3.12.3) P I.275.16 -277.18 R II.237 - 244 kim punaḥ ayam pratyayaniyamaḥ : anudāttaṅitaḥ eva ātmanepadam bhavati , bhāvakarmaṇoḥ eva ātmanepadam bhavati iti . āhosvit prakṛtyarthaniyamaḥ : anudāttaṅitaḥ ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam eva . kaḥ ca atra viśeṣaḥ . tatra pratyayaniyame śeṣavacanam parasmaipadasya anivṛttatvāt . tatra pratyayaniyame śeṣagrahaṇam kartavyam parasmaipadaniyamārtham . śeṣāt kartari parasmaipadam iti . kim kāraṇam . parasmaipadasya anivṛttatvāt . pratyayāḥ niyatāḥ prakṛtyarthau aniyatau . tatra parasmaipadam prāpnoti . tatra śeṣagrahaṇam kartavyam parasmaipadaniyamārtham . śeṣāt eva parasmaipadam bhavati na anyataḥ iti . kyaṣaḥ ātmanepadavacanam tasya anyatra niyamāt . kyaṣaḥ ātmanepadam vaktavyam . lohitāyati lohitāyate . kim punaḥ kāraṇam na sidhyati . tasya anyatra niyamāt . tat hi anyatra niyamyate . ucyate ca na ca prāpnoti . tat vacanāt bhaviṣyati . astu tarhi prakṛtyarthaniyamaḥ . prakṛtyarthaniyame anyābhāvaḥ . prakṛtyarthaniyame anyeṣām pratyayānām abhāvaḥ . anudāttaṅitaḥ tṛjādayaḥ na prāpnuvanti . na eṣaḥ doṣaḥ . anavakāśāḥ tṛjādayaḥ ucyante ca . te vacanāt bhaviṣyanti . sāvakāśāḥ tṛjādayaḥ . kaḥ avakāśaḥ . parasmaipadinaḥ avakāśaḥ . tatra api niyamāt na prāpnuvanti . tavyādayaḥ tarhi bhāvakarmaṇoḥ niyamāt na prāpnuvanti . tavyādayaḥ api anavakāśāḥ . te vacanāt bhaviṣyanti . ciṇ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti . ciṇ api vacanāt bhaviṣyati . ghañ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti . tatra api prakṛtam karmagrahaṇam . kva prakṛtam . aṇ karmaṇi ca iti . tat vai tatra upapadaviśeṣaṇam abhidheyaviśeṣaṇena ca iha arthaḥ . na ca anyārtham prakṛtam anyārtham bhavati . na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati . yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati .tat yathā . śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante . yad api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti . bhavet dravyeṣu etat evam syāt . śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati . śeṣavacanam ca . śeṣagrahaṇam ca kartavyam . śeṣāt kartari parasmaipadam iti . kim prayojanam . śeṣaniyamārtham . prakṛtarthau niyatau . pratyayāḥ aniyatāḥ . te śeṣe api prāpnuvanti . tatra śeṣagrahaṇam kartavyam . śeṣāt kartari parasmaipadam eva na anyat iti . kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham . kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham dvitīyam śeṣagrahaṇam kartavyam . śeṣāt śeṣe iti vaktavyam . iha mā bhūt . bhidyate kuśūlaḥ svayam eva iti . katarasmin pakṣe ayam doṣaḥ . prakṛtyarthaniyame . prakṛtyarthaniyame tāvat na doṣaḥ . prakṛtyarthau niyatau . pratyayāḥ aniyatāḥ . tatra na arthaḥ kartṛgrahaṇena kartṛgrahaṇāt ca doṣaḥ . pratyayaniyame tarhi ayam doṣaḥ . pratyayāḥ niyatāḥ . prakṛtyarthau aniyatau . tatra kartṛgrahaṇam kartavyam bhāvakarmaṇoḥ nivṛttyartham . kartṛgrahaṇāt ca eṣaḥ doṣaḥ . prakṛtyarthaniyame śeṣagrahaṇam śakyam akartum . katham . prakṛtayarthau niyatau . pratyayāḥ aniyatāḥ . tataḥ vakṣyāmi parasmaipadam bhavati iti . tat niyamārtham bhaviṣyati . yatra parasmaipadam ca anyat ca prāpnoti tatra parasmaipadam eva bhavati iti . tat tarhi pratyayaniyame dvitīyam śeṣagrahaṇam kartavyam . na kartavyam . yogavibhāgaḥ kariṣyate . anudāttaṅitaḥ ātmanepadam . tataḥ bhāvakarmaṇoḥ . tataḥ kartari . kartari ca ātmanepadam bhavati bhāvakarmaṇoḥ . tataḥ karkmavyatihāre . kartari iti eva . bhāvakarmaṇoḥ iti nivṛttam . yathā eva tarhi karmaṇi kartari bhavati evam bhāve api kartari prāpnoti . eti jīvantam ānandaḥ . na asya kim cit rujati iti . dvitīyaḥ yogavibhāgaḥ kariṣyate . anudāttaṅitaḥ ātmanepadam . tataḥ bhāve . tataḥ karmaṇi . karmaṇi ca ātmanepadam bhavati . tataḥ kartari . kartari ca ātmanepadam bhavati . karmaṇi iti anuvartate . bhāve iti nivṛttam . tataḥ karmavyatihāre . kartari iti eva . karmaṇi iti nivṛttam . evam api śeṣagrahaṇam kartavyam anuparābhyām kṛñaḥ iti evamartham . iha mā bhūt anukriyate svayam eva . parākriyate svayam eva . nanu ca etat api yogavibhāgāt eva siddham . na sidhyati . anantarā yā prāptiḥ sā yogavibhāgena śakyā bādhitum . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . parā prāptiḥ apratiṣiddhā . tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . evam tarhi kartari karmavyatihāre iti atra kartṛgrahaṇam pratyākhyāyate . tat prakṛtam uttaratra anuvartiṣyate . śeṣāt kartari kartari iti . kimartham idam kartari kartari iti . kartā eva yaḥ kartā tatra yathā syāt . kartā ca anyaḥ ca yaḥ kartā tatra mā bhūt iti . tataḥ anuparābhyām kṛñaḥ . kartari kartari iti eva . (1.3.14.1) P I.277.20 - 278.6 R II.244 - 245 kriyāvyatirhāre iti vaktavyam . karmavyatirhāre iti ucyamāne iha prasajyeta devadattasya dhānyam vyatilunanti iti iha ca na syāt vyatilunate vyatipunate iti . tat tarhi vaktavyam . na vaktavyam . kriyām hi loke karma iti upacaranti . kām kriyām kariṣyasi . kim karma kariṣyasi iti . evam api kartavyam . kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . kriyā api kṛtrimam karma . na sidhyati . kartuḥ īpsitatamam karma iti ucyate . katham ca kriyā nāma kriyepsitatamā syāt . kriyā api kriyepsitatamā bhavati . kayā kriyayā . sampaśyatikriyayā prārthayatikriyayā adhyavasyatikriyayā vā . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati salḥ buddhyā tāvat kam cit artham sampaśyati . sandṛṣṭe prārthanā prārthite adhyavasāyaḥ adhyavasāye ārambhaḥ ārambhe nirvṛttiḥ nirvṛttau phalāvaptiḥ . evam kriyā api kṛtrimam karma . evam api ubhayoḥ kṛtrimākṛtrimayoḥ ubhayagatiḥ prasajyeta . tasmāt kriyāvyatihāre iti vaktavyam . na vaktavyam . iha kartari vyatihāre iti iyatā siddham . saḥ ayam evam siddhe sati yat karmagrahaṇam karoti tasya etat prayojanam kriyāvyatihāre yathā syāt karmavyatihāre mā bhūt iti . (1.3.14.2) P I.278.7 -21 R II.246 atha kartṛgrahaṇam kimartham . karmavyatihārādiṣu kartṛgrahaṇam bhāvakarmanivṛttyartham . karmavyatihārādiṣu kartṛgrahaṇam kriyate bhāvakarmaṇoḥ anena ātmanepadam mā bhūt iti . itarathā hi tatra pratiṣedhe bhāvakarmaṇoḥ pratiṣedhaḥ . akriyamāṇe kartṛgrahaṇe bhāvakarmaṇoḥ api ātmanepadam prasajyeta . tatra kaḥ doṣaḥ . tatra pratiṣedhe bhāvakarmaṇoḥ pratiṣedhaḥ . tatra kaḥ doṣaḥ . tatra pratiṣedhe bhāvakarmaṇoḥ api anena ātmanepadasya pratiṣedhaḥ prasajyeta . vyatigamyante grāmāḥ vyatihanyante dasyavaḥ iti . na vā anantarasya pratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anantarasya pratiṣedhāt . anantaram yat ātmanepadavidhānam tasya pratiṣedhāt . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . uttarārtham tarhi kartṛgrahaṇam kartavyam . na kartavyam . kriyate tatra eva śeṣāt kartari parasmaipadam iti . dvitīyam kartṛgrahaṇam kartavyam . kim prayojanam . kartā eva yaḥ kartā tatra yathā syāt . karta ca anyaḥ ca yaḥ kartā tatra mā bhūt iti . (1.3.15) P I.278.23 - 279.3 R II.247 pratiṣedhe hasādīnām upasaṅkhyānam . pratiṣedhe hasādīnām upasaṅkhyānam kartavyam . vyatihasanti vayatijalpanti vyatipaṭhanti . harivahyoḥ apratiṣedhaḥ . harivahyoḥ apratiṣedhaḥ bhavati iti vaktavyam . sampraharante rājānaḥ . saṁvivahante gargaiḥ iti . na vahiḥ gatyarthaḥ . deśāntaraprāpaṇakriyaḥ vahiḥ . (1.3.16) P I.279.5 R II.248 prarasparopapadāt ca . prarasparopapadāt ca iti vaktavyam . parasparasya vyatilunanti . parasparasya vyatipunanti . (1.3.19) P I.279.9 - 13 R II.248 - 249 upasargagrahaṇam kartavyam . parā jayati senā iti . tat tarhi vaktavyam . na vaktavyam . yadi api tāvat ayam parāśabdaḥ dṛṣṭāpacāraḥ upasargaḥ ca anupasargaḥ ca ayam tu khalu viśabdaḥ adṛṣṭāpacāraḥ upasargaḥ eva . tasya asya kaḥ dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ upasargāt . tat yathā asya goḥ dvitīyena arthaḥ iti gauḥ eva upādīyate na aśvaḥ na gardabhaḥ . (1.3.20) P I.279.15 - 23 R II.249 - 250 āṅaḥ daḥ avyasanakriyasya . āṅaḥ daḥ avyasanakriyasya iti vaktavyam . iha api yathā syāt . vipādikām vyādadāti . kūlam vyādadāti iti . tat tarhi vaktavyam . na vaktavyam . iha āṅaḥ daḥ anāsye iti iyatā siddham . saḥ ayam evam siddhe sati yat viharaṇagrahaṇam karoti tasya etat prayojanam āsyaviharaṇasamānakriyāt api yathā syāt . yathājātīyakā ca āsyaviharaṇakriyā tathājātīyakā atra api . svāṅgakarmāt ca . svāṅgakarmāt ca iti vaktavyam . iha mā bhūt . vyādadate pipīlikāḥ pataṅgamukham iti . (1.3.21) P I.280.2 - 20 R II.251 - 253 upasargagrahaṇam kartavyam . iha mā bhūt . anu krīḍati māṇavakam . samaḥ akūjane . samaḥ akūjane iti vaktavyam . iha mā bhūt . saṅkrīḍanti śakaṭāni . āgameḥ kṣamāyām . āgameḥ kṣamāyām upasaṅkhyanam kartavyam . āgamayasva tāvat māṇavka . śikṣeḥ jijñāsāyām . śikṣeḥ jijñāsāyām upasaṅkhyanam kartavyam . vidyāsu śikṣate . dhanuṣi śikṣate . kirateḥ harṣajīvikākulāyakaraṇeṣu . kirateḥ harṣajīvikākulāyakaraṇeṣu upasaṅkhyanam kartavyam . apaskirate vṛṣabhaḥ hṛṣṭaḥ . apaskirate kukkuṭaḥ bhakṣārthī . apaskirate śvā āśrayārthī . harateḥ gatatācchīlye . harateḥ gatatācchīlye upasaṅkhyanam kartavyam . paitṛkam aśvāḥ anuharante . mātṛkam gāvaḥ anuharante . āṅi nupracchyoḥ . āṅi nupracchyoḥ upasaṅkhyanam kartavyam . ānute śṛgālaḥ . āpṛcchate gurum . āśiṣi nāthaḥ . āśiṣi nāthaḥ upasaṅkhyanam kartavyam . sarpiṣaḥ nāthate . madhunaḥ nāthate . śapaḥ upalambhane . śapaḥ upalambhane upasaṅkhyanam kartavyam . devadattāya śapate . yajñadattāya śapate . (1.3.22) P I.280.22 - 24 R II.253 āṅaḥ sthaḥ pratijñāne . āṅaḥ sthaḥ pratijñāne iti vaktavyam . astim sakāram ātiṣṭhate . āgamau guṇavṛddhī ātiṣṭhate . vikārau guṇavṛddhī ātiṣṭhate . (1.3.24) P I.281.2 - 3 R II.253 udaḥ īhāyām . udaḥ īhāyām iti vaktavyam . iha mā bhūt . uttiṣṭhati senā iti . (1.3.25) P I.281.5 - 17 R II.254 upāt pūjāsaṅgatakaraṇayoḥ . upāt pūjāsaṅgatakaraṇayoḥ iti vaktavyam . ādityam upatiṣṭhate . candramasam upatiṣṭhate . saṅgatakaraṇe . rathikān upatiṣṭhate . aśvārohān upatiṣṭhate . bahūnām api acittānām ekaḥ bhavati cittavān . paśya vānarasainye asmin yat arkam upatiṣṭhate . mā evam maṁsthāḥ sacittaḥ ayam eṣaḥ api yathā vayam . etat api asya kāpeyam yat arkam upatiṣṭhati . aparaḥ āha : upāt devapūjāsaṅgatakaraṇamitrakaraṇapathiṣu iti vaktavyam . saṅgatakaraṇe udāhṛtam . mitrakaraṇe . rathikān upatiṣṭhate . aśvārohān upatiṣṭhate . pathi . ayam panthāḥ srughnam upatiṣṭhate . ayam panthāḥ sāketam upatiṣthate . vā lipsāyām . vā lipsāyām iti vaktavyam . bhikṣukaḥ brāhmaṇakulam upatiṣṭhate . bhikṣukaḥ brāhmaṇakulam upatiṣṭhati vā . (1.3.27) P I.281.19 - 282.5 R II.255 - 256 akarmakāt iti eva . ut tapati suvarṇam suvarṇakāraḥ . svāṅgakarmakāt ca . svāṅgakarmakāt ca iti vaktavyam . uttapate pāṇī . vitapate pāṇī . uttapate pṛṣṭham . vitapate pṛṣṭham . atha udbhibhyām iti atra kim pratyudāhriyate . niṣṭapyate iti . kim punaḥ kāraṇam ātmanepadam eva udāhriyate na parasmaipadam pratyudāhāryam syāt . tapiḥ ayam akarmakaḥ . akarmakāḥ ca api sopasargāḥ sakarmakāḥ bhavanti . na ca antareṇa karmakartāram sakarmakāḥ akarmakāḥ bhavanti . yat ucyate na ca antareṇa karmakartāram sakarmakāḥ akarmakāḥ bhavanti iti antareṇa api karmakartāram sakarmakāḥ akarmakāḥ bhavanti . tat yathā . nadīvahati iti akarmakaḥ . bhāram vahati iti sakarmakaḥ . tasmāt niṣṭapati iti pratyudāhartavyam . (1.3.28) P I.282.7 - 9 R II.256 akarmakāt iti eva . āyacchati rajjum kūpāt . āhanti vṛṣalam pādena . svāṅgakarmakāt ca . svāṅgakarmakāt ca iti vaktavyam . āyacchate pāṇī . āhate udaram iti . (1.3.29) P I.282.11 - 18 R II.256 -257 samaḥ gamyādiṣu vidipracchisvaratīnām upasaṅkhyānam . samaḥ gamyādiṣu vidipracchisvaratīnām upasaṅkhyānam kartavyam . saṁvitte sampṛcchate saṁsvarate . artiśrudṛśibhyaḥ ca . artiśrudṛśibhyaḥ ca iti vaktavyam . ma samṛta mā samṛṣātām mā samṛṣata . arti . śru . saṁśrṇute . dṛśi . sampaśyate . upasargāt asyatyūhyoḥ vāvacanam . upasargāt astyūhyoḥ vā iti vaktavyam . nirasyati nirasyate . samūhati samūhate . (1.3.40) P I.282.20 - 21 R II.257 jyotiṣām udgamane . jyotiṣām udgamane iti vaktavyam . iha mā bhūt . ākrāmati dhūmaḥ harmyatalam iti . (1.3.48) P I.283.2 - 11 R II.257 - 258 vyaktavācām iti kimartham . varatanu sampravadanti kukkuṭāḥ . vyaktavācām iti ucyamāne api atra prāpnoti . ete api hi vyaktavācaḥ . ātaḥ ca vyaktavācaḥ kukkuṭena udite ucyate kukkuṭaḥ vadati iti . evam tarhi vyaktavācām iti ucyate . sarve eva hi vyaktavācaḥ . tatra prakarṣagatiḥ vijñāsyate . sādhīyaḥ ye vyaktavācaḥ iti . ke ca sādhīyaḥ . yeṣām vāci akārādayaḥ varṇāḥ vyajyante . na ca eteṣām vāci akārādayaḥ varṇāḥ vyajyante . eteṣām api vāci akārādayaḥ varṇāḥ vyajyante . ātaḥ ca vyajyante evam hi āhuḥ kukkuṭāḥ kukkuṭ iti . na evam te āhuḥ . anukaraṇam etat teṣām . atha vā na evam vijñāyate vyaktā vāk yeṣām te ime vyaktavācaḥ iti . katham tarhi . vyaktā vāci varṇāḥ yeṣām te ime vyaktavācaḥ iti . (1.3.51) P I.283.13 - 15 R II.258 avād graḥ girateḥ . avād graḥ iti atra girateḥ iti vaktavyam . gṛṇāteḥ mā bhūt . tat tarhi vaktavyam . na vaktavyam prayogābhāvāt . avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ prayogaḥ asti . (1.3.54) P I.283.17 - 22 R II.258 - 259 tṛtīyāyuktāt iti kimartham . ubhau lokau cañcarasi imam ca amum ca devala . tṛtīyāyuktāt iti ucyamāne api atra prāpnoti . atra api hi tṛtīyayā yogaḥ . evam tarhi tṛtīyāyuktāt iti ucyate sarvatra ca tṛtīyayā yogaḥ . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yatra tṛtīyayā yogaḥ iti . kva ca sādhīyaḥ . yatra tṛtīyayā yogaḥ śrūyate . (1.3.55) P I.284.2 - 8 R II.259 - 260 sā cet tṛtīyā caturthyarthe iti ucyate . katham nāma tṛtīyā caturthyarthe syāt . evam tarhi aśiṣṭavyavahāre anena tṛtīyā ca vidhīyate ātmanepadam ca . dāsyā samprayacchate . vṛṣalyā sampracchate . yaḥ hi śiṣṭavyavahāraḥ brāhmaṇībhyaḥ samprayacchati iti eva tatra bhavitavyam . yadi evam na arthaḥ anena yogena . kena idānīm tṛtīyā bhaviṣyati ātmanepadam ca . sahayukte tṛtīyā syāt vyatihāre taṅaḥ vidhiḥ . sahayukte apradhāne iti eva tṛtīyā bhaviṣyati . kartari karmavyatihāre iti ātmanepadam . (1.3.56) P I.284.10 - 12 R II.260 iha kasmāt na bhavati . svam śāṭakāntam upayacchati iti . asvam yadā svam karoti tadā bhavitavyam . yadi evam svīkaraṇe iti prāpnoti . vicitrāḥ taddhitavṛttayaḥ . na ataḥ taddhitaḥ utpadyate . (1.3.58) P I.284.14 - 285.2 R II.260 - 261 anoḥ jñaḥ pratiṣedhe sakarmakavacanam . anoḥ jñaḥ pratiṣedhe sakarmakagrahaṇam kartavyam . iha ma bhūt . auṣadhasya anujijñāsate iti . na vā akarmakasya uttareṇa vidhānāt . na vā kartavyam . kim kāraṇam . akarmakasya uttareṇa vidhānāt . akarmakāt janāteḥ uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ iti . pratiṣedhaḥ pūrvasya ca . pūrvasya ca ayam pratiṣedhaḥ . saḥ ca sakarmakārthaḥ ārambhaḥ . katham punaḥ jñāyate pūrvaysa ayam pratiṣedhaḥ iti . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . katham punaḥ jñāyate sakarmakārthaḥ ārambhaḥ iti . akarmakāt jānāteḥ sanaḥ ātmanepadavacane prayojanam na asti iti kṛtvā sakarmakārthaḥ vijñāyate . (1.3.60.1) P I.285.4 - 21 R II.261 - 263 śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ . śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadasya abhāvaḥ . śīyate śīyete śīyante . kim ca bhoḥ śadeḥ śit parasmaipadeṣu iti ucyate . na khalu parasmaipadeṣu iti ucyate parasmaipadeṣu tu vijñāyate . katham anudāttaṅitaḥ ātmanepadam bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā śeṣāt kartari parasmaipadam ucyate . evam na ca parasmaipadeṣu ucyate parasmaipadeṣu ca vijñāyate . kaḥ punaḥ arhati etau dvau yogau uktvā śeṣāt kartari parasmaipadam vaktum . kim tarhi . aviśeṣeṇa sarvam ātmanepadaprakaraṇam anukramya śeṣāt kartari parasmaipadam iti ucyate . evam api parasmaipadāśrayaḥ bhavati . katham . idam tāvad ayam praṣṭavyaḥ . yadi idam na ucyeta kim iha syāt iti . parasmaipadam iti āha . parasmaipadam iti cet parasmaipadāśrayaḥ bhavati . siddham tu laḍādīnām ātmanepadavacanam . siddham etat . katham . śadeḥ laḍādīnām ātmanepadam bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ iti . na eṣaḥ doṣaḥ . śitaḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . śitaḥ yaḥ śadiḥ . kaḥ ca śitaḥ śadiḥ . prakṛtiḥ . śadeḥ śitprakṛteḥ iti . atha vā āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti . te evam vijñāsyāmaḥ śadeḥ śidviṣayāt iti . atha vā yadi api tāvat etat anyatra bhavati vikaraṇebhyaḥ niyamaḥ balīyān iti iha etat na asti . vikaraṇaḥ hi iha āśrīyate śitaḥ iti . (1.3.60.2) P I.285.22 - 287.5 R II.263 - 268 upasargapūrvaniyame aḍvyavāye upasaṅkhyānam . upasargapūrvasya niyame aḍvyavāye upasaṅkhyānam kartavyam . nyaviśata vyakrīṇīta . kim punaḥ kāraṇāt na sidhyati . aṭā vyavahitatvāt . nanu ca ayam aṭ dhātubhaktaḥ dhātugrahaṇena grahīṣyate . na sidhyati . aṅgasya hi aṭ ucyate vikaraṇāntam ca aṅgam . saḥ asau saṅghātabhaktaḥ na śakyaḥ dhātugrahaṇena grahītum . evam tarhi idam iha sampradhāryam : aṭ kriyatām vikaraṇaḥ iti . kim atra kartavyam . paratvāt aṭ āgamaḥ . nityāḥ vikaraṇāḥ . kṛte api aṭi prāpnuvanti akṛte api prāpnuvanti . aṭ api nityaḥ . kṛteṣu api vikaraṇeṣu prāpnoti akṛteṣu api prāpnoti . anityaḥ aṭ . anyasya kṛteṣu vikaraṇeṣu prāpnoti anyasya akṛteṣu . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . evam tarhi idam iha sampradhāryam . aṭ kriyatām lādeśaḥ iti . kim atra kartavyam . paratvāt aṭ āgamaḥ . nityaḥ lādeśaḥ . kṛte api aṭi prāpnoti akṛte api prāpnoti . nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ bhaviṣyati . nityatvāt lādeśasya ātmanepade aṭ āgamaḥ iti cet aṭaḥ nityanimittatvāt ātmanepadābhāvaḥ . nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ iti cet evam ucyate . aṭ api nityanimittaḥ . kṛte api ladeśe prāpnoti akṛte api prāpnoti . aṭaḥ nityanimittatvāt ātmanepadābhāvaḥ . tasmāt upasaṅkhyānam . tasmāt upasaṅkhyānam kartavyam . na kartavyam . antaraṅgaḥ tarhi lādeśaḥ . na etat vivadāmahe antaraṅgaḥ na antaraṅgaḥ iti . astu ayam nityaḥ antaraṅgaḥ ca . atra khalu lādeśe kṛte trīṇi kāryāṇi yugapat prāpnuvanti : vikaraṇāḥ aṭ āgamaḥ niyamaḥ iti . tat yadi sarvataḥ niyamaḥ labhyeta kṛtam syāt . tat tu na labhyam . atha api vikaraṇāt aṭ iti aṭ labhyeta evam api kṛtam syāt . tat tu na labhyam . kim kāraṇam . āṅgāt pūrvam vikaraṇāḥ eṣitavyāḥ tarataḥ , taranti iti evamartham . aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati iti evamartham . tatra hi āṭi kṛte sāṭkasya ṛcchibhāvaḥ prāpnoti . nanu ca ṛcchibhāve kṛte śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati . punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate āṅgāt pūrvam vikaraṇāḥ eṣitavyāḥ tarataḥ taranti iti evamartham iti . bhavet siddham yatra vikaraṇāḥ nityāḥ āṅgam anityam tatra āṅgāt pūrvam vikaraṇāḥ syuḥ . yatra tu khalu ubhayam nityam paratvāt tatra āṅgam tāvat bhavati . yat api ucyate aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati iti evamartham iti . astu atra āṭ . āṭi kṛte sāṭkasya ṛcchibhāve kṛte śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati . nanu ca uktam punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti . na eṣaḥ doṣaḥ . cakrakeṣu iṣṭataḥ vyavasthā . atha vā neḥ iti na eṣā pañcamī . kā tarhi . viśeṣaṇaṣaṣṭhī . neḥ yaḥ viśiḥ . kaḥ ca neḥ viśiḥ . viśeṣyaḥ . vyavahitaḥ ca api śakyate viśeṣayitum . atha vā niḥ api padam viśiḥ api padam .padavidhiḥ ca samarthāmām . vyavahite api sāmarthyam bhavati . (1.3.62.1) P I.287.7 - 15 R II.268 - 269 kim idam pūrvagrahaṇam sanapekṣam . prāk sanaḥ yebhyaḥ ātmanepadm uktam tebhyaḥ sanantebhyaḥ api bhavati iti . āhosvit yogāpekṣam . prāk etasmāt yogāt yebhyaḥ ātmanepadam uktam tebhyaḥ sanantebhyaḥ ātmanepadam bhavati iti . kim ca ataḥ . yadi sanapekṣam nimittam aviśeṣitam bhavati . pūrvavat sanaḥ na jñāyate kimantāt bhavitavyam . atha yogāpekṣam uttaratra vidhiḥ na prakalpate . bubhukṣate upayuyukṣate iti . yathā icchasi tathā astu . astu tāvat sanapekṣam . nanu ca uktam nimittam aviśeṣitam bhavati . nimittam ca viśeṣitam . katham . sanam eva atra nimittatvena apekṣiṣyāmahe . pūrvavat sanaḥ ātmanepadam bhavati . kutaḥ sanaḥ iti . atha vā punaḥ astu yogāpekṣam . nanu ca uktam uttaratra vidhiḥ na prakalpate . vidhiḥ ca prakḷptaḥ . katham . uttaratra api pūrvavat sanaḥ iti eva anuvartiṣyate . (1.3.62.2) P I.287.16 - 288.17 R II.269 - 271 kimartham punaḥ idam ucyate . pūrvavat sanaḥ iti śadimriyatyartham . śadimriyatyarthaḥ ayam ārambhaḥ . śadimriyatibhyām sanantābhyām ātmanepadam mā bhūt iti . itarathā hi tābhyām sanantābhyām ātmanepadapratiṣedhaḥ . itarathā hi anucyamāne asmin tābhyām sanantābhyām ātmanepadasya pratiṣedhaḥ vaktavyaḥ syāt . śiśitsati mumūrṣati . katham punaḥ pūrvavat sanaḥ iti anena śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedhaḥ śakyaḥ vijñātum . vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . tat yathā : uśīnaravat madreṣu yavāḥ . santi na santi iti . mātṛvat asyāḥ kalāḥ . santi na santi . evam iha api pūrvavat bhavati na bhavati iti . na bhavati iti vākyaśeṣam samarthayiṣyāmahe . yathā pūrvayogayoḥ sanantābhyām ātmanepadam na bhavati evam iha api śadimriyatibhyām sanantābhyām ātmanepadam na bhavati iti . yadi tarhi śadimriyatyarthaḥ ayam ārambhaḥ vidhiḥ na prakalpate . āsisiṣate śiśayiṣate . atha vidhyarthaḥ śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti . yathā icchasi tathā astu . astu tāvat pratiṣedhārthaḥ . nanu ca uktam vidhiḥ na prakalpate iti . vidhiḥ ca prakḷptaḥ . katham . etat eva jñāpayati sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedham śāsti . atha vā punaḥ astu vidhyarthaḥ . nanu ca uktam śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti iti . na eṣaḥ doṣaḥ . prakṛtam sanaḥ na iti anuvartiṣyate . kva prakṛtam . jñāśrusmṛdṛśām sanaḥ na anoḥ jñaḥ . sakarmakāt sanaḥ na . pratyāṅbhyām śruvaḥ sanaḥ na . śadeḥ śitaḥ sanaḥ na . mriyateḥ luṅliṅoḥ ca sanaḥ na iti . iha idānīm pūrvavat sanaḥ iti sanaḥ iti vartate na iti nivṛttam . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam nimittam aviśeṣitam bhavati iti . na eva vā punaḥ atra śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti . kim kāraṇam . śadeḥ śitaḥ iti ucyate na ca śadiḥ eva ātmanepadasya nimittam . kim tarhi . śit api nimittam . atha api śadiḥ eva śitparaḥ tu nimittam . na ca ayam sanparaḥ śitparaḥ bhavati . yatra tarhi śit na āśrīyate mriyateḥ luṅliṅoḥ ca iti . atra api na mriyatiḥ eva ātmanepadasya nimittam . kim tarhi . luṅliṅau api nimittam . atha api mriyatiḥ eva luṅliṅparaḥ tu nimittam . na ca ayam sanparaḥ luṅliṅparaḥ bhavati . (1.3.62.3) P I.288.18 - 289.8 R II.271 - 272 kim punaḥ pūrvasya yat ātmanepadadarśanam tat sanantasya api atidiśyate . evam bhavitum arhati . pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ . pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ . gupādīnām na prāpnoti . jugupsate mīmāṁsate iti . na hi etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ . siddham tu pūrvasya liṅgātideśāt . siddham etat . katham . pūrvasya yat ātmanepadaliṅgam tat sanantasya api atidiśyate . kṛñādiṣu tu liṅgapratiṣedhaḥ . kṛñādiṣu tu liṅgapratiṣedhaḥ vaktavyaḥ . anucikīrṣati parācikīrṣati iti . astu tarhi prāk sanaḥ yebhyaḥ ātmanepadam dṛṣṭam tebhyaḥ sanantebhyaḥ api bahvati iti . nanu ca uktam pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ iti . na eṣaḥ doṣaḥ . anubandhakaraṇasāmarthyāt bhaviṣyati . atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati . yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati jugupsayati mīmāṁsāyati iti atra api prāpnoti . na eṣaḥ doṣaḥ . avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . yam samudāyam yaḥ avayavaḥ na vyabhicarati . sanam ca na vyabhicarati . ṇicam punaḥ vyabhicarati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati na gomaṇḍalasya . (1.3.62.4) P I.289.9 - 21 R II.273 pratyayagrahaṇam ṇijartham . pratyayasya grahaṇam kartavyam . pūrvavat pratyayāt iti vaktavyam . kim prayojanam . ṇijartham . ṇijantāt api yathā syāt iti . ākusmayate vikusmayate hṛṇīyate mahīyate iti . tatra kaḥ doṣaḥ . tatra hetumaṇṇicaḥ pratiṣedhaḥ . tatra hetumaṇṇicaḥ pratiṣedhaḥ vaktavyaḥ . āsayati śāyayati . sūtram ca bhidyate . yathānyāsam eva astu . katham ākusmayate vikusmayate hṛṇīyate mahīyate iti . anubandhakaraṇasāmarthyāt bhaviṣyati . atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati . yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati hṛṇīyayati mahīyayati atra api prāpnoti . avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . yam samudāyam yaḥ avayavaḥ na vyabhicarati . yakam ca na vyabhicarati . ṇicam tu vyabhicarati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati na gomaṇḍalasya . (1.3.63) P I.289.23 - 290.6 R II.274 kṛñgrahaṇam kimartham . iha mā bhūt . īhāmāsa īhāmāsatuḥ īhāmāsuḥ . katham ca atra asteḥ anuprayogaḥ bhavati . pratyāhāragrahaṇam tatra vijñāyate . katham punaḥ jñāyate tatra pratyāhāragrahaṇam iti . iha kṛñgrahaṇāt . iha kasmāt pratyāhāragrahaṇam na bhavati . iha eva kṛñgrahaṇāt . atha iha kasmāt na bhavati . udumbhām cakāra udubjām cakāra . nanu ca āmpratyayavat iti ucyate na ca atra āmpratyayāt ātmanepadam paśyāmaḥ . na brūmaḥ anena iti . kim tarhi . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti . na eṣaḥ doṣaḥ . iha niyamārtham bhaviṣyati . āmpratyayavat eva iti . yadi niyamārtham vidhiḥ na prakalpate . īhām cakre ūhām cakre iti . vidhiḥ ca prakḷptaḥ . katham pūrvavat iti vartate . āmpratyayavat pūrvavat ca iti . (1.3.64) P I.290.8 - 9 R II.275 svarādyupasṛṣṭāt iti vaktavyam . udyuṅkte anuyuṅkte . aparaḥ āha : svarādyantopasṛṣṭāt iti vaktayam . prayuṅkte niyuṅkte niniyuṅkte . (1.3.65) P I.290.11 - 13 R II.275 kimartham videśasthasya grahaṇam kriyate na samaḥ gamādiṣu eva ucyeta . samaḥ kṣṇuvaḥ sakarmakārtham . sakarmakārthaḥ ayam ārambhaḥ . akarmakāt iti hi tatra anuvartate . (1.3.66) P I.290.15 - 17 R II.275 anavanakauṭilyayoḥ iti vaktavyam . iha api yathā syāt . prabhujati vāsasī nibhujati jānuśirasī iti . tat tarhi vaktavyam . na vaktavyam . yasya bhujeḥ avanam anavanam ca arthaḥ tasya grahaṇam . na ca asya bhujeḥ avanam anavanam ca arthaḥ . (1.3.67.1) P I.290.19 - 292.8 R II.276 - 284 ṇeḥ ātmanepadavidhāne aṇyantasya karmaṇaḥ tatra upalabdhiḥ .ṇeḥ ātmanepadavidhāne aṇyantasya yat karma yadā ṇyante tat eva karma bhavati tadā ātmanepadam bhavati iti vaktavyam . itarathā hi sarvaprasaṅgaḥ . itarathā hi sarvatra prasaṅgaḥ syāt . iha api prasajyeta : ārohanti hastinam hastipakāḥ . ārohamāṇaḥ hastīsthalam ārohayati manuṣyān . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati : ārohanti hastinam hastipakāḥ . ārohamāṇaḥ hastīsthalam ārohayati manuṣyān iti . evam vakṣyāmi . ṇeḥ ātmanepadam bhavati . tataḥ aṇau yat karma ṇau cet . aṇyante yat karma ṇau yadi tat eva karma bhavati . tataḥ saḥ kartā . kartā cet saḥ bhavati ṇau iti . yadi evam karmakāryam bhavati . tatra karmakartṛtvāt siddham . karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham vacanam . karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham idam vaktavyam . karmāpadiṣṭau yakciṇau mā bhūtām iti . na vā yakciṇoḥ pratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . yakciṇoḥ pratiṣedhāt . pratiṣidhyete atra yakciṇau . yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi na hetumaṇṇic tadartham idam vaktavyam . tasya karmāpadiṣṭau yakciṇau mā bhūtām iti : utpucchayate puccham svayam eva . udapuppucchata puccham svayam eva . atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena : yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upsaṅkhyānam iti . saḥ ca avaśyam pratiṣedhaḥ āśrayitavyaḥ . itarathā hi yatra niyamaḥ tataḥ anyatra pratiṣedhaḥ . anucyamāne hi etasmin yatra niyamaḥ tataḥ anyatra tena yakciṇoḥ pratiṣedhaḥ vaktavyaḥ syāt . gaṇayati gaṇam gopālakaḥ . gaṇayati gaṇaḥ svayam eva . ātmanepadasya ca . ātmanepadasya ca pratiṣedhaḥ vaktavyaḥ : gaṇayati gaṇaḥ svayam eva . ātmanepadapratiṣedhārtham tu . ātmanepadapratiṣedhārtham idam vaktavyam . gaṇayati gaṇaḥ svayam eva . iṣyate eva atra ātmanepadam . kim iṣyate eva āhosvit prāpnoti api . iṣyate ca prāpnoti ca . katham . aṇau it kasya idam ṇeḥ grahaṇam . yamāt ṇeḥ prāk karma kartā vā vidyate . na ca etasmāt ṇeḥ prāk karma kartā vā vidyate . idam tarhi prayojanam : anādhyāne iti vakṣyāmi iti . iha mā bhūt . smarati vanagulmasya kokilaḥ . smarayati enam vanagulmaḥ svayam eva . etat api na asti prayojanam . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇām bhavanti kartṛsthabhāvakaḥ ca ayam . evam tarhi siddhe sati yat anādhyāne iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām ātmanepadam iti . kim etasya jñāpane prayojanam . paśyanti bhṛtyāḥ rājānam . darśayate bhṛtyān rājā . darśayate bhṛtyaiḥ rājā . atra ātmanepadam siddham bhavati . (1.3.67.2) P I.292.9 - 16 R II.285 ātmanaḥ karmatve pratiṣedhaḥ . ātmanaḥ karmatve pratiṣedhaḥ vaktavyaḥ . hanti ātmānam . ghātayati ātmā iti . saḥ tarhi vaktavyaḥ . na vā ṇyante anyasya kartṛtvāt . na vā vaktavyaḥ . kim kāraṇam . ṇyante anyasya kartṛtvāt . anyat atra aṇyante karma anyaḥ ṇyantasya kartā . katham . dvau ātmanau antarātmā śarīrātmā ca . antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe anubhavati . śarīrātmā tat karma karoti yena antarātmā sukhaduḥkhe anubhavati iti . (1.3.72) P I.292.18 - 293.9 R II.286 - 290 svaritañitaḥ iti kimartham . yāti vāti drāti psāti . svaritañitaḥ iti śakyam akartum . kasmāt na bhavati yāti vāti drāti psāti iti . kartrabhiprāye kriyāphale iti ucyate sarveṣām ca kartrabhiprāyam kriyāphalam asti . te evam vijñāsyāmaḥ . yeṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti tebhyaḥ ātmanepadam bhavati iti . na ca eteṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti . tathājātīyakāḥ khalu ācāryeṇa svaritañitaḥ paṭhitāḥ yeṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti . atha abhiprāyagrahaṇam kimartham . svaritañitaḥ kartrāye kriyāphale iti iyati ucyamāne yam eva samprati eti kriyāphalam tatra eva syāt . lūñ lunīte pūñ punīte . iha na syāt . yaj yajate vap vapate . abhiprayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . abhiḥ ābhimukhye vartate pra ādikarmaṇi . tena yam ca abhipraiti yam ca abhipraiṣyati yam ca abhiprāgāt tatra sarvatra ābhimukhyamātre siddham bhavati . kartrabhiprāye kriyāphale iti kimartham . pacanti bhaktakārāḥ . kurvanti karmakārāḥ . yajanti yājakāḥ . kartrabhiprāye kriyāphale iti ucyamāne api atra prāpnoti . atra api hi kriyāphalam kartāram abhipraiti . yājakāḥ yajanti gāḥ lapsyāmahe iti . karmakarāḥ kurvanti pādikam ahaḥ lapsyāmahe iti . evam tarhi kartrabhipraye kriyāphale iti ucyate sarvatra ca kartāram kriyāphalam abhipraiti . tatra prakarṣagatiḥ vijñāsyate . sādhīyaḥ yatra kartāram kriyāphalam abhipraiti iti . na ca antareṇa yajim yajiphalam vapim va vapiphalam labhante . yājakāḥ punaḥ antareṇa api yajim gāḥ labhante bhṛtakāḥ ca pādikam iti . (1.3.78) P I.293.11 - 25 R II.291 - 292 śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ . śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ vaktavyaḥ . bhidyate kuśūlaḥ svayam eva . chidyate rajjuḥ svayam eva . evam tarhi śeṣe iti vakṣyāmi . saptamyā cet prakṛteḥ . saptamyā cet prakṛteḥ pratiṣedhaḥ vaktavyaḥ . āste śete cyavante plavante . siddham tu ubhayanirdeśāt . siddham etat . katham . ubhayanirdeśaḥ kartavyaḥ . śeṣāt śeṣe iti vaktavyam . kartṛgrahaṇam idānīm kimartham syāt . kartṛgrahaṇam anuparādyartham . anuparādyartham etat syāt . iha mā bhūt . anukriyate svayam eva . parākriyate svayam eva iti . sidhyati . sutram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . kartari karmavyatihāre iti atra kartṛgrahaṇam pratyākhyāyate . tat prakṛtam iha anuvartiṣyate . śeṣāt kartari kartari iti . kim idam kartari kartari iti . kartā eva yaḥ kartā tatra yathā syāt . kartā ca anyaḥ ca yaḥ kartā tatra mā bhūt iti . (1.3.79) P I.294.2 - 19 R II.292 - 293 kimartham idam ucyate . parasmaipadapratiṣedhāt kṛñādiṣu vidhānam . parasmaipadapratiṣedhāt kṛñādiṣu parasmaipadam vidhīyate . pratiṣidhyate tatra parasmaipadam svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti . asti prayojanam etat . kim tarhi iti . tatra ātmanepadapratiṣedhaḥ apratiṣiddhatvāt . tatra ātmanepadasya pratiṣedhaḥ vaktavyaḥ . kim kāraṇam . apratiṣiddhatvāt . na hi ātmanepadam pratiṣidhyate . kim tarhi . parasmaipadam anena vidhīyate . na vā dyutādibhyaḥ vāvacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . dyutādibhyaḥ vāvacanāt . yat ayam dyutādibhyaḥ vāvacanam karoti tat jñāpayati ācāryaḥ na parasmaipadaviṣaye ātmanepadam bhavati iti . ātmanepadaniyame vā pratiṣedhaḥ . ātmanepadaniyame vā pratiṣedhaḥ vaktavyaḥ . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati kartari . anuparābhyām kṛñaḥ na iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam tatra ātmanepadapratiṣedhaḥ apratiṣiddhatvāt iti . parihṛtam etat na vā dyutādibhyaḥ vāvacanāt . atha vā idam tāvat ayam praṣṭavyaḥ . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti parasmaipadam kasmāt na bhavati . ātmanepadena bādhyate . yathā eva tarhi ātmanepadena parasmaipadam bādhyate evam parasmaipadena ātmanepadam bādhiṣyate . (1.3.86) P I.294.21 R II.294 budhādiṣu ye akarmakāḥ teṣām grahaṇam kimartham . sakarmakārtham acittavatkartṛkārtham vā . (1.3.88) P I.294.23 - 295.10 R II.294 - 295 aṇau akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadavacanam . aṇau akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadam vaktavyam . iha api yathā syāt : cetayamāṇam prayojayati cetayati iti . yadi tarhi atra api iṣyate aṇigrahaṇam idānīm kimartham syāt . akarmakagrahaṇam aṇyantaviśeṣaṇam yathā vijñāyeta . atha akriyamāṇe aṇigrahaṇam kasya akarmakgrahaṇam viśeṣaṇam syāt . ṇeḥ iti vartate . ṇyantaviśeṣaṇam . tatra kaḥ doṣaḥ . iha eva syāt : cetayamānam prayojayati cetayati iti . iha na syāt : āsayati śāyayati iti . siddham tu atasmin ṇau iti vacanāt . siddham etat . katham . atasmin ṇau yaḥ akarmakaḥ tatra iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam aṇav akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadavacanam iti . na eṣaḥ doṣaḥ . aṇau iti kasya idam ṇeḥ grahaṇam . yasmāṇ ṇeḥ prāk karma kartā vā vidyate . na ca etasmāṇ ṇeaḥ prāk karma kartā vā vidyate . (1.3.89) P I.295.13 - 14 R II.295 - 296 pādiṣu dheṭaḥ upasaṅkhyānam . pādiṣu dheṭaḥ upasaṅkhyānam kartavyam . dhāpayate śiśumeka samīcī . (1.3.93) P I.295.16 - 19 R II.296 kimarthaḥ cakāraḥ . syasanoḥ iti etat anukṛṣyate . yadi tarhi na antareṇa cakāram anuṅrttiḥ bhavati dyudbhyaḥ luṅi iti atra api cakāraḥ kartavyaḥ vibhāṣā iti anukarṣaṇārthaḥ . atha idānīm antareṇa api cakāram anuvṛttiḥ bhavati iha api na arthaḥ cakāreṇa . evam sarve cakārāḥ pratyākhyāyante. (1.4.1.1) P I.296.2 - 10 R II.297 - 298 kimartham idam ucyate . anyatra sañjñāsamāveśānniyamārtham vacanam . anyatra sañjñāsamāveśaḥ bhavati . kvānyatra . loke vyākaraṇe ca . loke tāvat . indraḥ śakraḥ puruhūtaḥ purandaraḥ . kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekasya dravyasya bahvyaḥ sañjñāḥ bhavanti . vyākaraṇe api kartavyam hartavyam iti atra pratyayakṛtkṛtyasañjñānām samāveśaḥ bhavati . pāñcālaḥ vaidehaḥ vaidarbhaḥ iti atra pratyayataddhitatadrājasañjñānāṁ samāveśaḥ bhavati . anyatra sañjñāsamāveśāt etasmāt kāraṇāt ā kaḍārāt api sañjñānām samāveśaḥ prāpnoti . iṣyate ca ekā eva sañjñā syāt iti . tat ca antareṇa yatnam na sidhyati iti niyamārtham vacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . (1.4.1.2) P I.296.11 - 299.20 R II.298 - 308 katham tvetatsūtram paṭhitavyam . kim ā kaḍārāt ekā sañjñā iti āhosvit prāk kaḍārāt param kāryam iti . kutaḥ punaḥ ayam sandehaḥ . ubhayathā hi ācāryeṇa śiṣyāḥ sūtram pratipāditāḥ : kecit ā kaḍārāt ekā sañjñā iti , kecit prāk kaḍārāt param kāryam iti . kaḥ ca atra viśeṣaḥ . tatra ekasañjñādhikāre tadvacanam . tatra ekasañjñādhikāre tat vaktavyam . kim . ekā sañjñā bhavati iti . nanu ca yasya api paraṅkāryatvam tena api paragrahaṇam kartavyam . parārtham mama bhaviṣyati . vipratiṣedhe ca iti . mama api tarhi ekagrahaṇam parārtham bhaviṣyati . sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . sañjñādhikāraḥ ca ayam . tatra kim anyat śakyam vijñātum anyat ataḥ sañjñāyāḥ . tatra etāvat vācyam . ā kaḍārāt ekā . kim . ekā sañjñā bhavati iti . aṅgasañjñayā bhapadasañjñayoḥ asamāveśaḥ . aṇgasañjñayā bhapadasañjñayoḥ samāveśaḥ na prāpnoti . sārpiṣkaḥ bārhiṣkaḥ yājuṣkaḥ dhānuṣkaḥ . bābhravyaḥ māṇḍavya iti . anavakāśe bhapadasañjñe aṅgasañjñāṁ bādheyātām . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrve tasya bhapadasañjñe parā aṅgasañjñā . katham . evam sa vakṣyati . yasmātpratyayavidhiḥ tadādi suptiṅantaṁ padam naḥ kye siti ca . svādiṣu asarvanāmasthāne yaci bham . tasya ante pratyaye aṅgamiti . tatra ārambhasāmarthyāc ca bhapadasañjñe paraṅkāryatvāt ca aṅgasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api aṅgasañjñāpūrvike bhapadasañjñe . katham .anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṁbhavaḥ . karmadhārayatve tatpuruṣagrahaṇam . karmadhārayatve tatpuruṣagrahaṇam kartavyam . tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti . ekasañjñādhikāraḥ iti coditam . akriyamāṇe hi anavakāśā karmadhārayasañjñā tatpuruṣasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya karmadhārayasañjñā parā tatpuruṣasañjñā . katham . evam sa vakṣyati . pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena karmadhārayaḥ iti . evam sarvam karmadhārayaprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti . tatra ārambhasāmarthyāt ca karmadhārayasañjñā paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā karmadhārayasañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ . tatpuruṣatve dvigucagrahaṇam . tatpuruṣatve dvigucagrahaṇam kartavyam . tatpuruṣaḥ dviguḥ ca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśā dvigusañjñā tatpuruṣasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupappateḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya dvigusañjñā parā tatpuruṣasañjñā . katham . evaṁ sa vakṣyati . taddhitārthottarapadasamāhāre ca saṅkhyāpūrvaḥ dviguḥ iti . evam sarvam dviguprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti . tatra ārambhasāmarthyāt ca dvigusañjñā paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā dvigusañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṁbhavaḥ . gatidivaḥkarmahetumatsu cagrahaṇam . gatidivaḥkarmahetumatsu cagrahaṇam kartavyam . upasargāḥ kriyāyoge gatiśca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśaḥ pasargasañjñā gatisañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya upasargasañjñā parā gatisañjñā . atra ārambhasāmarthyāt ca upasargasañjñā paraṅkāryatvāt ca gatisañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya upasargasañjñāpūrvikā gatisañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṁbhavaḥ . gatisañjñā api anavakāśā sā vacanāt bhaviṣyati . sāvakāśā gatisañjñā . kaḥ avakāśaḥ . ūryādīni avakāśaḥ . prādīnāṁ yā gatisañjñā sā anavakāśā . gati . divaḥ karma . sādhakatamam karaṇam divaḥ karma ca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśā karmasañjñā karaṇasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya karmasañjñā parā karaṇasañjñā . katham . evam sa vakṣyati . divaḥ sādhakatamam karma . tataḥ karaṇam . karaṇasañjñām ca bhavati sādhakatamam . diva iti nivṛttam . tatra ārambhasāmarthyāt ca karmasañjñā paraṅkāryatvāt ca karaṇasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥtasya api karaṇasañjñāpūrvikā karmasañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṁbhavaḥ . divaḥ karma . hetumat . svatantraḥ kartā tatprayojako hetuḥ ca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśā hetusañjñā kartṛsañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayorbhāvaḥ siddhaḥ . katham . pūrvā tasya hetusañjñā parā kartṛsañjñā . katham . evam sa vakṣyati . svatantraḥ prayojakaḥ hetuḥ iti . tataḥ kartā . kartṛsañjñaḥ ca bhavati svatantraḥ . prayojakaḥ iti nivṛttam . tatra ārambhasāmarthyāt ca hetusañjñā paraṅkāryatvāt ca kartṛsañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api kartṛsañjñāpūrvikā hetusañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṁbhavaḥ . gurulaghusañjñe nadīghisañjñe . gurulaghusañjñe nadīghisañjñe bādheyātām . gārgibandhuḥ vātsībandhuḥ vaitram viviniyya . paravacane hi niyamānupatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrve tasya nadīghisañjñe pare gurulaghusañjñe . tatra ārambhasāmarthyāt ca nadīghisañjñe paraṅkāryatvāt ca gurulaghusañjñe bhaviṣyataḥ . nanu ca yasya api ekasañjñādhikāraḥ tasya api nadīghisaṁghisañjñāpūrvike gurulaghusañjñe . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ . parasmaipadasañjñām puruṣasañjñā . parasmaipadasañjñām puruṣasañjñā bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasyobhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya puruṣasañjñā parā parasmaipadasañjñā . katham . evaṁ sa vakṣyati . tiṅaḥ trīṇi trīṇi prathamamadhyottamāḥ iti . evam sarvam puruṣaniyamam anukramya tasya ante laḥ parasmaipadam iti . tatra ārambhasāmārthyāt ca puruṣasañjñā paraṅkāryatvāt ca parasmaipadasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikaraḥ tasya api parasmaipadasañjñāpūrvikā puruṣasañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ . parasmaipadasañjñā api anavakāśā sā vacanāt bhaviṣyati . sāvakāśā parasmaipadasañjñā . kaḥ avakāśaḥ . śatṛkvasū avakāśaḥ . (1.4.1.3) P I.299.21 - 301.20 R II.308 - 313 paravacane siti padaṁ bham . paravacane siti padam bhasañjñamapi prāpnoti . ayám te yóniḥ ṛtvíyaḥ . prajā́m vindāma ṛtvíjayām . ārambhasāmarthyāt ca padasañjñā paraṅkāryatvāt ca bhasañjñā prāpnoti . gatibuddhyādīnām ṇyantānām karma kartṛsañjñam . gatibuddhyādīāṁ ṇyantānām karma kartṛsañjñam api prāpnoti . ārambhasāmarthyāt ca karmasañjñā padasañjñā paraṅkāryatvāt ca kartṛsañjñā prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na karmasañjñāyām kartṛsañjñā bhavati iti yat ayam hṛkroḥ anyatarasyām iti antarasyāṅgrahaṇam karoti . śeṣavacanam ca ghisañjñānivṛttyartham . śeṣagrahaṇam ca kartavyam . śeṣaḥ ghi asakhi iti . kim prayojanam . ghisāñjñānivṛttyartham . nadīsañjñāyām ghisañjñā mā bhūt iti . śakaṭyai paddhatyai buddhayai dhenvai . itarathā hi paraṅkāryatvāt ca ghisañjñā ārambhasāmarthyāt ca ṅiti hrasvaḥ ca iti nadīsañjñā . na vā asambhavāt . na vā asambhavāt . na vā kartavyam . nadīsañjñāyām ghisañjñā kasmāt na bhavati . asambhavāt . kaḥ asau asambhavaḥ . hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇaḥ . hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇena bhavitavyam . tatra vacanaprāmāṇyāt nadīsañjñāyām ghisañjñābhāvaḥ . tatra vacanaprāmāṇyāt nadīsañjñāyām ghisañjñā na bhaviṣyati . kim kāraṇam . āśrayābhāvāt . āśrayābhāvāt nadīsañjñāyām ghisañjñānivṛttiḥ iti cet yaṇādeśābhāvaḥ . āśrayābhāvāt nadīsañjñāyām ghisañjñānivṛttiḥ iti cet evam ucyate yaṇādeśaḥ api na prāpnoti . na eṣaḥ doṣaḥ . nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñābhāvaḥ . nadyāśrayaḥ yaṇādeśaḥ . yadā nadīsañjñayā ghisañjñā bādhitā tata uttarakālam yaṇādeśena bhavitavyam . nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñā bhaviṣyati . bahuvrīhyartham tu . bahvrīhipratiṣedhārtham tu śeṣagrahaṇam kartavyam . śeṣaḥ bavuvrīhiḥ iti . kiṁ prayojanam . prayojanamavyayībhāvopamānadvigukṛllopeṣu . avyayībhāve . unmattagaṅgam lohitagaṅgam . upamāne . śastrīśyāmā kumudaśyenī . dvigu . pañcagavam daśagavam . kṛllope . niṣkauśāmbiḥ nirvārāṇasiḥ . tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇañsamāseṣu bahuvrīhipratiṣedhaḥ . tatra śeṣavacanāt doṣaḥ bhavati . saṅkhyāsamānādhikaraṇañsamāseṣu bahuvrīheḥ pratiṣedhaḥ prāpnoti . saṅkhyā . dvīrāvatīkaḥ deśaḥ trīrāvatīkaḥ deśaḥ . samānādhikaraṇa . vīrpuruṣakaḥ grāmaḥ . nañsamāse . abrāhmaṇakaḥ deśaḥ avṛṣalakaḥ deśaḥ . kṛllope ca śeṣavacanāt prādibhiḥ na bahuvrīhiḥ . kṛllope ca śeṣavacanāt prādibhiḥ na prāpnoti . prapatitaparṇaḥ praparṇakaḥ prapatitapalāśaḥ prapalāśakaḥ iti . atha ekasañjñādhikāre katham sidhyati . ekasañjñādhikāre vipratiṣedhād bahuvrīhiḥ . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ bhaviṣyati . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ vaktavyaḥ . niṣkauśāmbiḥ nirvārāṇasiḥ . tatpuruṣaḥ atra bādhakaḥ bhaviṣyati . tatpuruṣaḥ iti cet anyatra ktārthāt pratiṣedhaḥ . tatpuruṣaḥ iti cet anyatra ktārthāt pratiṣedhaḥ vaktavyaḥ . prapatitaparṇaḥ praparṇakaḥ pratitatpalāśaḥ prapalāśakaḥ iti . siddham tu prādīnām ktārthe tatpuruṣavacanāt . siddhametat . katham . prādīnām ktārthe tatpuruṣaḥ bhavati iti vaktavyam . (1.4.1.4) P I.301.21 - 303.14 R II.313 - 317 kāni punaḥ asya yogasya prayojanāni . prayojanam hrasvasañjñām dīrghaplutau . hrasvasañjñām dīrghaplutasañjñe bādhete . tiṅsārvadhātukam liṅliṭoḥ ārdhadhātukam . tiṅaḥ sārvadhātukasañjñām liṅliṭoḥārdhadhātusañjñā bādhate . apatyam vṛddham yuvā . apatyam vṛddham yavusañjñā bādhate . ghim nadī . ghisañjñām nadīsañjñā bādhate . laghu guru . laghusañjñām gurusañjñā bādhate . padam bham . padasañjñām bhasañjñā bādhate . apādādnam uttarāṇi dhanuṣā vidhyati kaṁsapātryām bhuṅkte gām dogdhi dhanuḥ vidhyati iti . apādānasañjñām uttarāṇi kārakāṇi bādhante . kva . dhanuṣā vidhyati . kaṁsapātryām bhuṅkte . gām dogdhi . dhanuḥ vidhyati . dhanuṣā vidhyati iti apāyayuktatvāt ca dhruvamapāye apādānam iti apādānasañjñā prāpnoti sādhakatamam karaṇam iti ca karaṇasañjñā . karaṇasañjñā parā sā bhavati . kaṁsapātryām bhuṅkte iti atra apāyuktatvāt ca dhruvamapāye apādānamiti apādānasañjñā prāpnoti ādhāraḥ adhikaraṇam iti ca adhikaraṇasañjñā . adhikaraṇasañjñā parā sā bhavati . gām dogdhi iti atra apāyuktatvāt ca apādānasañjñā prāpnoti karturīpsitatamam karma . iti ca karmasañjñā . karmasañjñā parā sā bhavati . dhanuḥ vidhyati iti atra apāyayuktatvāt ca apādānasañjñā prāpnoti svatantraḥ kartā iti ca . kartṛsañjñā parā sā bhavati . krudhadruhoḥ upsṛṣṭayoḥ karma saṁpradānam . krudhadruhoḥ upsṛṣṭayoḥ karmasañjñā saṁpradānasañjñām bādhate . karaṇam parāṇi sādhu asiḥ chinatti . karaṇasañjñām parāṇi āṇi bādhante . kva . dhanuḥ vidhyati . asiḥ chinatti iti . adhikaraṇam karma geham praviśati . adhikaraṇasañjñām karmasañjñā bādhate . kva . geham praviśati iti . adhikaraṇam kartā sthālī pacati . adhikaraṇasañjñām karmasañjñā bādhate . kva . sthālī pacati iti . adhyupasṛṣṭam karma . adhyupasṛṣṭam karma adhikaraṇasañjñām bādhate . gatyupasargasañjñe karmapravacanīyasañjñā . gatyupasargasañjñe karmapravacanīyasañjñā bādhate . parasmaipadam ātmanepadam . parasmaipadasañjñām ātmanepadasañjñā bādhate . samāsasañjñāḥ ca . samāsasañjñāḥ ca yāḥ yāḥ parāḥ anavakāśāḥ ca tāḥ tāḥ pūrvāḥ sāvakāśāḥ ca bādhante . (1.4.1.5) P I.303.15 - 304.9 R II.317 - 319 arthavat prātipadikam . arthavat prātipadikasañjñam bhavati . guṇavacanam ca . guṇavacanasañjñam ca bhavati arthavat . samāsakṛttaddhitāvyayasarvanāma asarvaliṅgā jātiḥ . 41||samāsa | samāsasañjñā ca vaktavyā . kṛt . kṛtsañjñā ca vaktavyā . taddhita . taddhitasañjñā ca vaktavyā . avyaya . avyayasañjñā ca vaktavyā . sarvanāma . sarvanāmasañjñā ca vaktavyā . asarvaliṅgā jātiḥ iti etat ca vaktavyam . saṅkhyā . saṅkhyāsañjñā ca vaktavyā . ḍu ca . ḍusañjñā ca vaktavyā . kā punaḥ ḍusañjñā . ṣaṭsañjñā . ekadravyopaniveśinī sañjñā . ekadravyopaniveśinī sañjñā iti etat ca vaktavyam . kimartham idamucyate . yathānyāse eva bhūyiṣṭhāḥ sañjñāḥ kriyante . santi ca eva atra kāḥ cit apūrvāḥ sañjñāḥ . api ca etena ānupūrvyeṇa sanniviṣṭānām bādhanam yathā syāt . guṇavacanasañjñāyāḥ ca etābhiḥ bādhanam yathā syāt iti . (1.4.2.1) P I.304.11 - 306.10 R II.319 - 325 vipratiṣedhaḥ iti kaḥ ayam śabdaḥ . vipratipūrvāt siddheḥ karmavyatihāre karmavyatihāre ghañ . itaretarapratiṣedhaḥ vipratiṣedhaḥ . anyonyapratiṣedhaḥ vipratiṣedhaḥ . kaḥ punaḥ vipratiṣedhaḥ . dvau prasaṅgau anyārthau ekasmin saḥ vipratiṣedhaḥ . dvau prasaṇgau yadā anyārthau bhavataḥ ekasmin ca yugapat prāptnutaḥ saḥ vipratiṣedhaḥ . kva punaḥ anyārthau kva ca ekasmin yugapat prāpnutaḥ . vṛkṣābhyām , vṛkṣeṣu iti anyārthau vṛkṣebhyaḥ iti atra yugapat prāpnutaḥ . kim ca syāt . ekasmin yugapadasambhavāt pūrvaparaprāpteḥ ubhayaprasaṅgaḥ . ekasmin yugapadasambhavātpūrvasyāḥ ca parasyāḥ ca prāpteḥ ubhayaprasaṅgaḥ . idam vipratiṣiddham yat ucyate ekasmin yugapadasambhavātpūrvaparaprāpteḥ ubhayaprasaṅgaḥ iti . katham hi ekasmin ca nāma yugapadasambhavaḥ syāt pūrvasyāḥ ca parasyāḥca prāpteḥ ubhayaprasaṅgaḥ ca syāt . na etat vipratiṣiddham . yat ucyate ekasmin yugapadasambhavāt iti kāryayoḥ yugapadasambhavaḥ śāstrayoḥ ubhayaprasaṅgaḥ . tṛjādibhiḥ tulyam . tṛjādibhiḥ tulyam paryāyaḥ prāpnoti . tat yathā tṛjādayaḥ paryāyeṇa bhavanti . kim punaḥ kāraṇam tṛjādayaḥ paryāyeṇa bhavanti . anavayaprasaṅgāt pratipadam vidheḥ ca . anavayavena prasajyante pratipadam ca vidhīyante . apratipattiḥ vā ubhayoḥ tulyabalatvāt . apratipattiḥ vā punaḥ ubhayoḥ śāstrayoḥ syāt . kim kāraṇam . tulyabalatvāt . tulyabale hi ubhe śāstre . tat yathā . dvayoḥ tulyabalayoḥ ekaḥ preṣyaḥ bhavati . saḥ tayoḥ paryāyeṇa kāryam karoti . yadā tam ubhau yugapat preṣayataḥ nānādikṣu ca kārye bhavataḥ tadā yadi asau avirodhārthī bhavati tataḥ ubhayoḥ na karoti . kim punaḥ kāraṇam ubhayoḥ na karoti . yaugapadyāsambhavāt . na asti yaugapadyena sambhavaḥ . tatra pratipattyartham vacanam . tatra pratipattyartham idam vaktavyam . tavyadādīnām tu aprasiddhiḥ . tavyadādīnām tu kāryasya aprasiddhiḥ . na hi kim cit tavyadādiṣu niyamakāri śāstram ārabhyate yena tavyadādayaḥ syuḥ . yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ apratipattiḥ vā ubhayoḥ tulyabalatvāt iti tulyaḥ sa tavyadādiṣu . na eṣaḥ doṣaḥ . anavakāśāḥ tavyadādayaḥ ucyante ca . te vacanāt bhaviṣyanti . yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti tulyaḥ sa tavyadādiṣu . etāvat iha sūtram vipratiṣedhe param iti . paṭhiṣyati hi ācāryaḥ sakṛdgatau virpratiṣedhe yat bādhitam tat bādhitam eva iti . punaḥ ca paṭhiṣyati punaḥ prasaṅgavijñānāt siddham iti . kim punaḥ iyatā sūtreṇa ubhayam labhyam . labhyam iti āha . katham . iha bhavatā dvau hetū vyapadiṣṭau . tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti ca apratipattiḥ vā ubhayoḥ tulyabalatvāt iti ca . tat yadā tāvat eṣaḥ hetuḥ tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti tadā vipratiṣeḍhe param iti anena kim kriyate . niyamaḥ . vipratiṣedhe param eva bhavati iti . tadā etat upapannam bhavati sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . yadā tu eṣaḥ hetuḥ apratipattiḥ vā ubhayoḥ tulyabalatvāt iti tadā vipratiṣedhe param iti anena kim kriyate . dvāram . vipratiṣedhe param tāvat bhavati tasmin krṭe yadi pūrvam api prāpnoti tat api bhavati . tadā etat upapannam bhavati punaḥprasaṅgavijñānāt siddham iti . vipratiṣedhe param iti uktvā aṅgādhikāre pūrvam iti vaktavyam . kim kṛtam bhavati . pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti . guṇavṛddhyautvatṛjvadbhāvebhyaḥ num pūrvavipratiṣiddham . numaciratṛjvadbhāvebhyaḥ nuṭ iti . katham ye paravipratiṣedhāḥ . ittvottvābhyām guṇavṛddhī bhavataḥ vipratiṣedhena iti . sūtram ca bhidyate . yathānyāsam eva astu . katham ye pūrvavipratiṣedhāḥ . vipratiṣedhe param iti eva siddham . katham . paraśabdaḥ ayam bahvarthaḥ . asti eva vyavasthāyām vartate . tat yathā pūrvaḥ paraḥ iti . asti anyārthe vartate . paraputraḥ parabhāryā . anyaputraḥ anyabhāryā iti gamyate . asti prādhānye vartate . tat yathā param iyaṁ brāhmāṇī asmin kuṭumbe . pradhānam iti gamyate . asti iṣṭavācī paraśabdaḥ . tat yathā . param dhāma gataḥ iti . iṣṭam dhāma iti gamyate . tat yaḥ iṣṭavācī paraśabdaḥ tasya idam grahaṇam . vipratiṣedhe param yat iṣṭam tat bhavati . (1.4.2.2) P I.306.11 - 309.23 R II.325 - 335 antaraṅgam ca . antaraṅgam ca balīyaḥ bhavati iti vaktavyam . kim prayojanam . prayojanam yaṇekādeśettvottvāni guṇavṛddhidvirvacanāllopasvarebhyaḥ . guṇāt yaṇādeśaḥ : syonaḥ , syonā . guṇaḥ ca prāpnoti yaṇādeḥ ca . paratvāt guṇaḥ syāt . yaṇādeśaḥ bhavatyantaraṅgataḥ . vṛddheḥ yaṇādeśaḥ . dyaukāmiḥ syaukāmiḥ . vṛddhiḥ ca prāpnoti yaṇādeḥ ca . paratvāt vṛddhiḥ syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . dvirvacanāt yaṇādeśaḥ . dudyūṣati susyūṣati . dvirvacanam ca prāpnoti yaṇādeḥ ca . nityatvāt dvirvacanam syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . allopasya ca yaṇādeśasya ca na asti sampradhāraṇā . svarāt yaṇādeśaḥ . dyaukāmiḥ syaukāmiḥ . svaraḥ ca prāpnoti yaṇādeḥ ca . paratvāt svaraḥ syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . guṇāt ekādeśaḥ . kādraveyaḥ mantram apaśyat . guṇaḥ ca prāpnoti ekādeśaḥ ca . paratvāt guṇaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . vṛddheḥ ekādeśaḥ . vaikṣmāṇiḥ sausthitiḥ . vṛddhiḥ ca prāpnoti ekādeśaḥ ca . paratvāt vṛddhiḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . dvirvacanāt ekādeśaḥ . jñāyā odanaḥ jñaudanaḥ . jñaudanam icchati jñaudanīyati . jñaudanīyateḥ san jujñaudanīyiṣati . dvirvacanam ca prāpnoti ekādeśaḥ ca . nityatvāt dvirvacanam syāt . ekādeśaḥ bhavati antaraṅgataḥ . allopāt ekādeśaḥ . śunā śune . allopaḥ ca prāpnoti ekādeśaḥ ca . paratvāt allopaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . na etat asti prayojanam . na asti atra viśeṣaḥ allopena vā nivṛttau satyām pūrvatvena vā . ayam asti viśeṣaḥ . allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta . na atra udāttanivṛttisvaraḥ prāpnoti . kim kāraṇam . na gośvansāvavarṇa iti pratiṣedhāt . na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . kasya tarhi . tṛtīyādisvarasya . yatra tarhi tṛtīyādisvaraḥ na asti . śunaḥ paśya iti . evam tarhi na lākṣaṇikasya pratiṣedham śiṣmaḥ . kim tarhi . yena kena cit lakṣaṇena prāptasya vibhaktisvarasya pratiṣedhaḥ . yatra tarhi vibhaktiḥ na asti . bahhuśunī iti . yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . na evam śakyam . iha api prasajyeta : kumārī iti . evam tarhi ācāryapravṛttiḥ jñāpayati nodāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati . antodāttārtham yatnam karoti . siddham hi syān ṅīpā eva . svarāt ekādekādeśaḥ . sautthitiḥ vaikṣmāṇiḥ . svaraḥ ca prāpnoti ekādeśaḥ ca . paratvātsvaraḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . guṇasya ca ittvottvayoḥ ca na asti sampradhāraṇā . vṛddheḥ ittvottve . staurṇiḥ paurtiḥ . vṛddhiḥ ca prāpnoti ittvottve ca . paratvāt vṛddhiḥ syāt . ittvottve bhavataḥ antaraṅgataḥ . dvirvacanāt ittvottve . ātestīryate āpopūryate . dvirvacanam ca prāpnoti ittvottve ca . nityatvāt dvirvacanam syāt . ittvottve bhavataḥ antaraṅgataḥ . allopasya ca ittvottvayoḥ ca na asti sampradhāraṇā . svare nāsti viśeṣaḥ . iṇṅiśīnām āt guṇaḥ savarṇadīrghatvāt . iṇṅiśīnām āt guṇaḥ savarṇadīrghatvāt prayojanam . ayaje indram avape indram . vṛkṣe indram plakṣe indram . ye indram te indram . āt guṇaḥ ca prāpnoti savarṇadīrghatvam ca . paratvāt savaraṇadīrghatvam syāt . āt guṇaḥ bhavati antaraṅgataḥ . na vā savarṇadīrghatvasya anavakāśatvāt . na vā etat antaraṅgeṇa api sidhyati . kim kāraṇam . savarṇadīrghatvasya anavakāśatvāt . anavakāśam savarṇadīrghatvam āt guṇam bādheta . na etat antaraṅge asti anavakāśam param iti . iha api syonaḥ , syonā iti śakyam vaktum na vā paratvāt guṇasya iti . ūṅāpoḥ ekādeśaḥ ītvalopābhyām . ūṅāpoḥ ekādeśaḥ ītvalopābhyām bhavati antaraṅgataḥ prayojanam . ītvāt ekādeśaḥ . khaṭvīyati mālīyati . ītvam ca prāpnoti ekādeśaḥ ca . paratvāt ītvam syāt . ekādeśaḥ bhavati antaraṅgataḥ . lopāt ekādeśaḥ . kāmaṇḍaleyaḥ bhādrabāheyaḥ . lopaḥ ca prāpnoti ekādeśaḥ ca . paratvāt lopaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . atha kimartham ītvalopābhyām iti ucyate na lopetvābhyāmiti eva ucyeta . saṅkhyātānudeśaḥ mā bhūt iti . āpaḥ api ekādeśaḥ lope prayojayati . cauḍiḥ bālākiḥ . āttvanapuṁsakopasarjanahrasvatvāni ayavāyāvekādeśatugvidhibhyaḥ . āttvanapuṁsakopasarjanahrasvatvāni ayavāyāvekādeśatugvidhibhyaḥ bhavanti antaraṅgataḥ . veñ vānīyam śo śānīyam glai glānīyam mlai mlānīyam glācchattram clācchatram . āttvam ca prāpnoti ete ca vidhayaḥ . paratvāt ete vidhayaḥ syuḥ . āttvam bhavati antaraṅgataḥ . napuṁsakopasarjanahrasvatvam ca prayojanam . atiri atra atinu atra atiricchattram atinucchatram ārāśastri idam dhānāśaṣkuli idam niṣkauśāmbi idam nirvārāṇasi idam niṣkauśāmbicchatram nirvārāṇāsicchatram . napuṁsakopasarjanahrasvatvam ca prāpnoti ete ca vidhayaḥ . paratvāt ete vidhayaḥ syuḥ . napuṁsakopasarjanahrasvatvam bhavati antaraṅgataḥ . tuk yaṇekādeśaguṇavṛddhyauttvadīrghatvetvamumetttvarīvidhibhyaḥ . yaṇekādeśaguṇavṛddhyauttvadīrghatvetvamumetttvarīvidhibhyaḥ tuk bhavati antaraṅgataḥ . yaṇādeśāt . agnicit atra somasut atra . ekādeśāt . agnicit idam somasut udakam . guṇāt . agnicite somasute . vṛddheḥ . praṛcchakaḥ prārcchakaḥ . auttvāt . agniciti somasuti . dīrghatvāt . jagadbhyām janagadbhyām . ītvāt . jagatyati janagatyati . mumaḥ . agnicinmanyaḥ somasunmanyaḥ . etvāt . jagadbhyaḥ janagadbhyaḥ . rīvidheḥ . sukṛtyati pāpakrṭyati . anaṅānaṅbhyām ca iti vaktavyam . sukṛt sukṛtdduṣkrṭau . tuk ca prāpnoti ete ca vidhayaḥ . paratvāt ete vidhayaḥ syuḥ . tuk bhavati antaraṅgataḥ . iyaṅādeśaḥ guṇāt . iyaṅādeśaḥ guṇāt bhavati antaraṅgataḥ prayojanam . dhiyati riyati . iyaṅādeśaḥ ca prāpnoti guṇaḥ ca . paratvāt guṇaḥ syāt . iyaṅādeśaḥ bhavati antaraṇgataḥ . uvaṅādeśaḥ ca iti vaktavyam . prādudruvat prāsusruvat . śveḥ samprasāraṇapūrvatvam yaṇādeśāt . śveḥ samprasāraṇapūrvatvam yaṇādeśāt bhavati antaraṇgataḥ prayojanam . śuśuvatuḥ śuśuvuḥ . pūrvatvam ca prāpnoti yaṇādeśaḥ ca . paratvāt yaṇādeśaḥ syāt . pūrvatvam bhavati antaraṇgataḥ . hvaḥ ākāralopāt . hvaḥ ākāralopāt pūrvatvam bhavati antaraṅgataḥ prayojanam . juhuvatuḥ juhuvuḥ . pūrvatvam ca prāpnoti ākāralopaḥ ca paratvāt ākāralopaḥ syāt . pūrvatvam bhavati antaraṅgataḥ . svaraḥ lopāt . svaraḥ lopāt bhavati antaraṅgataḥ prayojanam . aupagavī saudāmanī . svaraḥ ca prāpnoti lopaḥ ca . paratvāt lopaḥ syāt . svaraḥ bhavati antaraṅgataḥ . pratyayavidhiḥ ekādeśāt . pratyayavidhiḥ ekādeśāt bhavati antaraṅgataḥ prayojanam . agniḥ indraḥ vāyuḥ udakam . pratyayavidhiḥ ca prāpnoti ekādeśaḥ ca . paratvāt ekādeśaḥ syāt . | pratyayavidhiḥ bhavati antaraṅgataḥ . yaṇādeśāt ca iti vaktavyam . agniḥ atra vāyuḥ atra . lādeśaḥ varṇavidheḥ . lādeśaḥ varṇavidheḥ bhavati antaraṅgataḥ prayojanam . pacatu atra paṭhtu atra . lādeśaḥ ca prāpnoti yaṇādeśaḥ ca .paratvāt yaṇādeśaḥ syāt . lādeśaḥ bhavati antaraṅgataḥ . tatpuruṣāntodāttatvam pūrvapadaprakṛtisvarāt . tatpuruṣāntodāttatvam pūrvapadaprakṛtisvarāt bhavati antaraṅgataḥ prayojanam . pūrvaśālāpriyaḥ aparaśālāpriyaḥ .tatpuruṣāntodāttatvam ca prāpnoti pūrvapadaprakṛtisvaratvam ca . paratvāt pūrvapadaprakṛtisvaratvam syāt . tatpuruṣāntodāttatvam bhavati antaraṅgataḥ . etāni asyāḥ paribhāṣāyāḥ prayojanāni yadartham eṣā paribhāṣā kartavyā . (1.4.2.3) P I.309.23 - 311.11 R II.335 - 339 yadi santi prayojanāni iti eṣā paribhāṣā kriyate nanu ca iyam api kartavyā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . kim prayojanam . pacāvedam pacāmedam . asiddhatvāt bahiraṅgalakṣaṇasya guṇasya antaraṇgalakṣaṇam aitvam mā bhūt iti . ubhe tarhi kartavye . na iti āha . anayā eva siddham . iha api syonaḥ syonā iti asiddhatvāt bahiraṅgalakṣaṇasya guṇasya antaraṅgalakṣaṇaḥ yaṇādeśo bhaviṣyati . yadi asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ucyate akṣadyūḥ hiraṇyadyūḥ asiddhatvāt asiddhatvāt bahiraṅgalakṣaṇasya ūṭhaḥ antaraṅgalakṣaṇaḥ yaṇādeśaḥ na prāpnoti . na eṣaḥ doṣaḥ . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti uktvā tataḥ vakṣyāmi na ajānantarye bahiṣṭvaprakḷptiḥ iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam ṣatvatukoḥ asiddhaḥ iti āha . iyam tarhi paribhāṣā kartavyā asiddham bahiraṅgalakṣaṇamantaraṅgalakṣaṇe iti . eṣā ca na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam vāhaḥ ūṭh iti ūṭham śāsti . tasya doṣaḥ pūrvapadottarapadayoḥ vṛddhisvarau ekādeśāt . tasya etasya lakṣaṇasya doṣaḥ pūrvapadottarapadayoḥ vṛddhisvarau ekādeśāt antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ . pūrvaiṣukāmaśamaḥ aparaiṣukāmaśamaḥ guḍodakam tilodakam . udake akevale iti pūrvottarapadayoḥ vyapavargābhāvāt na syāt . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . katham kṛtvā jñāpakam . indre dvau acau . tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ ekādeśena . tataḥ anackaḥ indraḥ sampannaḥ . tatra kaḥ prasaṅgaḥ vṛddheḥ . paśyati tu ācāryaḥ pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham śāsti . yaṇādeśāt iyuvau . yaṇādeśāt iyuvau antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ . vaiyākaraṇaḥ sauvaśvaḥ iti . lakṣaṇam hi bhavati yvoḥ vṛddhiprasaṅge iyuvau bhavataḥ iti . na eṣaḥ doṣaḥ . anavakāśau iyuvau . aci iti ucyate . kim punaḥ kāraṇam aci ti ucyate . iha mā bhūtām . aitikāyanaḥ aupagavaḥ iti . stām atra iyuvau lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati . yatra tarhi lopaḥ na asti . praiyamedhaḥ praiyamgavaḥ iti . usi pararūpāt ca . usi pararūpāt ca antaraṅgataḥ abhinirvṛttāt iyādeśaḥ na prāpnoti . paceyuḥ yajeyuḥ . na eṣaḥ doṣaḥ . na evam vijñāyate yā iti etasya iy bhavati iti . katham tarhi . yās iti etasya iy bhavati iti . luk lopayaṇayavāyāvekādeśebhyaḥ . lopayaṇayavāyāvekādeśebhyaḥ luk balīyān iti vaktavyam . lopāt . gomān priyaḥ asya gomatpriyaḥ yavamatpriyaḥ . gomān iva ācarati gomatyate yavamatyate . yaṇādeśāt . grāmaṇyaḥ kulam grāmaṇikulam senānyaḥ kulam senānikulam . ayavāyāvekādeśebhyaḥ . gave hitam gohitam rāyaḥ kulam raikulam nāvaḥ kulam naukulam vṛkādbhayam vṛkabhayam . luk ca prāpnoti ete ca vidhayaḥ . paratvāt ete vidhayaḥ syuḥ . luk balīyān iti vaktavyam luk yathā syāt . (1.4.3.1) P I.312.2 - 313.23 R II.340 - 344 yū iti kimartham . khaṭvā mālā . kim ca syāt . khaṭvābandhuḥ mālābandhuḥ . nadī bandhuni iti eṣaḥ svaraḥ prasajyeta . iha ca bahukhaṭvakaḥ iti nadyṛtaḥ ca iti nityaḥ kap prasajyeta . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na āpaḥ nadīsañjñā bhavati iti yat ayam ṅeḥ ām nadyāmnībhyaḥ iti pṛthak ābgrahaṇam karoti . iha tarhi mātre mātuḥ iti āṭ nadyāḥ iti āṭ prasajyeta . kim punaḥ idam dīrghayoḥ grahaṇam āhosvid hrasvayoḥ . kim cātaḥ . yadi dīrghayoḥ grahaṇam yū iti nirdeśaḥ na upapadyate . dīrghāt hi pūrvasavarṇaḥ pratiṣidhyate . uttaratra ca viśeṣaṇam na prakalpeta yū hrasvau iti . yadi yū na hrasvau . atha hrasvau na yū . yū hrasvau ceti vipratiṣiddham . atha hrasvayoḥ he śakaṭe atra api prasajyeta . na eṣaḥ doṣaḥ . avaśyam atra vibhāṣā nadīsañjñā eṣitavyā . ubhayam hi iṣyate : he śakaṭi he śakaṭe iti . iha tarhi śakaṭibandhuḥ iti nadī bandhuni iti eṣaḥ svaraḥ prasajyeta . iha ca bahuśakaṭiḥ iti nadyṛtaḥ ceti nityaḥ kap prasajyeta . na eṣaḥ doṣaḥ . ṅiti hrasvaḥ ca iti ayam niyamārthaḥ bhaviṣyati . ṅiti eva yū hrasvau nadīsañjñau bhavataḥ na nyatra iti . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . nityā nadīsañjñā prāptā sā vibhāṣā vidheyā . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . atha ayam nityaḥ yogaḥ syāt prakalpeta niyamaḥ . bāḍham prakalpeta . nityaḥ tarhi bhaviṣyati | tat katham . yogavibhāgaḥ kariṣyate . idam asti . yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi . tataḥ ṅiti . ṅiti ca iyaṅuvaṅsthānau yū vā astrī nadīsañjñau na bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . iyaṅuvaṅsthānau vā na iti ca nivṛttam . yadi evam śakaṭaye atra guṇaḥ na prāpnoti . dvitīyaḥ yogavibhāgaḥ kariṣyate . śeṣagrahaṇam na kariṣyate . katham . idam asti . yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi . tataḥ ṅiti . ṅiti ca iyaṅuvaṅsthānau yū vā astrī nadīsañjñau na bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . iyaṅuvaṅsthānau vā na iti ca nivṛttam . tataḥ ghi . ghisañjñau ca bhavataḥ stryākhyau yū hrasvau ṅiti . tataḥ asakhi . sakhivarjitau ca yū hrasvau ghisañjñau bhavataḥ . stryākhyau ṅiti iti ca nivṛttam . yadi tarhi śeṣagrahaṇam na kriyate na arthaḥ ekena api yogavibhāgena . aviśeṣeṇa nadīsañjñā utsargaḥ . tasyāḥ hrasvayoḥ ghisañjñā bādhikā . tasyām nityāyām prāptāyām ṅiti vibhāṣā ārabhyate . atha vā punaḥ astu dīrghayoḥ . nanu ca uktam nirdeśaḥ na upapadyate . dīrghāt hi pūrvasavarṇaḥ pratiṣidhyate . vā chandasi iti evam bhaviṣyati . chandasi iti ucyate na ca idam chandaḥ . chandovat sūtrāṇi bhavanti iti . yat api ucyate uttaratra viśeṣeṇam na prakalpeta yū hrasvau iti . yadi yū na hrasvau atha hrasvau na yū . yū hrasvau iti vipratiṣiddham iti . na etat vipratiṣiddham . āha ayam yū hrasvau iti . yadi yū na hrasvau . atha hrasvau na yū . te evam vijñāsyāmaḥ yvoḥ yau hrasvau iti . kau ca yvoḥ hrasvau . savarṇau . atha stryākhyau iti kaḥ ayam śabdaḥ . striyam ācakṣāte stryākhyau . yadi evam stryākhyāyau iti prāpnoti . anupasarge hi kaḥ vidhīyate . na tarhi idānīm idam bhavati yasmin daśa sahasrāṇi putre jāte gavām dadau . brāhmaṇebhyaḥ priyākhyebhyaḥ saḥ ayam uñchena jīvati . chandovat kavayaḥ kurvanti . na hi eṣā iṣṭiḥ . evam tarhi karmasādhanaḥ bhaviṣyati : striyām ākhyāyete stryākhyau . yadi karmasādhanaḥ kṛtstriyāḥ dhātustriyāḥ ca na sidhyati . tantryai lakṣmyai śriyai bhruvai . evam tarhi bahuvrīhiḥ bhaviṣyati . striyām ākhyā anayoḥ stryākhyau . evam api kṛtstriyāḥ dhātustriyāḥ ca na sidhyati . tantryai lakṣmyai śriyai bhruvai . evam tarhi vic bhaviṣyati . atha vā punaḥ astu kaḥ eva . striyam ācakṣāte stryākhyau iti . nanu ca uktam stryākhyāyau iti prāpnoti . anupasarge hi kaḥ vidhīyate . mūlavibhujādipāṭhāt kaḥ bhaviṣyati . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam yasmin daśa sahasrāṇi putre jāte gavām dadau . brāhmaṇebhyaḥ priyākhyebhyaḥ saḥ ayam uñchena jīvati . (1.4.3.2) P I.313.23 - 315.3 R II.345 - 349 atha ākhyāgrahaṇam kimartham . nadīsañjñāyām ākhyāgrahaṇam strīviṣayārtham . nadīsañjñāyām ākhyāgrahaṇam strīviṣayārtham . strīviṣayau eva yau nityam tayoḥ eva nadīsañjñā yathā syāt . iha mā bhūt grāmaṇye senānye striyai iti . prathamaliṅgagrahaṇam ca . prathamaliṅgagrahaṇam ca kartavyam . prathamaliṅge yau stryākhau iti vaktavyam . kim prayojanam . prayojanam kviblupsamāsāḥ . kumāryai brāhmaṇāya . lup . kharakuṭyai brāhmaṇāya . atitantryai brāhmaṇāya atilakṣmyai brāhmaṇāya . tat tarhi vaktavyam . na vaktavyam . avayavastrīviṣayatvāt siddham . avayavaḥ atra strīviṣayaḥ tadāśrayā nadīsañjñā bhaviṣyati . avayavastrīviṣayatvāt siddham iti cet iyaṅuvaṅsthānapratiṣedhe yaṇsthānapratiṣedhaprasaṅgaḥ avayavasya iyaṅuvaṅsthānatvāt . avayavastrīviṣayatvāt siddham iti cet iyaṅuvaṅsthānapratiṣedhe yaṇsthānayoḥ api yvoḥ pratiṣedhaḥ prasajyeta . ādhyai pradhyai brāhmaṇyai . kim kāraṇam . avayavasya iyaṅuvaṅsthānatvāt . avayavaḥ atra iyaṅuvaṅsthānaḥ . siddham tvaṅgarūpagrahaṇāt yasya aṅgasya iyuvau tatpratiṣedhāt . siddham etat . katham . aṅgarūpam gṛhyate . yasya aṅgasya iyuvau bhavataḥ tasya idam grahaṇam . na ca etasya aṅgasya iyuvau bhavataḥ . hrasveyuvsthānapravṛttau ca strīvacane . hrasvau ca iyuvsthānau ca pravṛttau ca prāk ca pravṛtteḥ strīvacanau eva nadīsañjñau bhavataḥ iti vaktavyam . śakaṭyai atiśakaṭyai brāmaṇāṇyai . kva mā bhūt . śakaṭaye atiśakaṭaye brāhmaṇāya . dhenvai atidhenvai brāhmaṇyai . kva mā bhūt . dhenave atidhenave brāhmaṇāya . śriyai atiśriyai brāhmaṇyai . kva mā bhūt . śriye atiśriye brāhmaṇāya . bhruvai atibhruvai brāhmaṇyai . kva mā bhūt . bhruve atibhruve brāhmaṇāya . aparaḥ āha : hrasvau ca iyuvsthānau ca pravṛttau api strīvacanau eva nadīsañjñau bhavataḥ iti vaktavyam : śakaṭyai , atiśakaṭyai brāmaṇāṇyai . kva mā bhūt . śakaṭaye atiśakaṭaye brāhmaṇāya . dhenvai atidhenvai brāhmaṇyai . kva mā bhūt . dhenave atidhenave brāhmaṇāya . śriyai atiśriyai brāhmaṇyai . kva mā bhūt . śriye atiśriye brāhmaṇāya . bhruvai atibhruvai brāhmaṇyai . kva mā bhūt . bhruve atibhruve brāhmaṇāya . kimartham punaḥ idam ucyate . prathamaliṅgagrahaṇam coditam . tat dveṣyam vijānīyāt : sarvam etat vikalpate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe hrasvau ca iyuvsthānau ca pravṛttau ca prāk ca pravṛtteḥ strīvacanau eva iti . (1.4.9) P I.315.5 - 15 R II.349 - 350 yogavibhāgaḥ kartavyaḥ . ṣaṣthīyuktaḥ chandasi . ṣaṣthīyuktaḥ patiśabdaḥ chandasi ghisañjñaḥ bhavati . tataḥ vā . vā chandasi sarve vidhayo bhavati . supām vyatyayaḥ . tiṅām vyatyayaḥ . varṇavyatyayaḥ . liṅgavyatyayaḥ . kālavyatyayaḥ . puruṣavyatyayaḥ . ātmanepadavyatyayaḥ . parasmaipadavyatyayaḥ . supām vyatyayaḥ . yuktā́ mātā́ ā́sīt dhurí dákṣiṇāyāḥ . dakṣiṇāyām iti prāpte . tiṅām vyatyayaḥ . caṣā́lam yé aśvayūpā́ya tákṣati . takṣanti iti prāpte . varṇavyatyayaḥ . triṣṭubhaujaḥ śubhitam ugravīram . suhitamiti prāpte . liṅgavyatyayaḥ . madhoḥ gṛhṇāti madhoḥ tṛptāḥ iva āsate . madhunaḥ iti prāpte . kālavyatyayaḥ . śvaḥ agnīn ādhāsyamānena śvaḥ somena yakṣamāṇena . śvaḥ ādhātā śvaḥ yaṣṭā iti prāpte . puruṣavyatyayaḥ . ádhā sáḥ vīraíḥ daśábhiḥ viyūyāḥ . viyūyāt iti prāpte . ātmanepadavyatyayaḥ . brahmacāriṇam icchate . icchati iti prāpte . parasmaipadavyatyayaḥ . pratīpam anyaḥ ūrmiḥ yudhyati | anvīpam anyaḥ ūrmiḥ yudhyati . yudhyate iti prāpte . (1.4.13.1) P I.315.17 - 317.4 R II.351 - 356 yasmāt iti vyapadeśāya . atha pratyayagrahaṇam kimartham . yasmāt vidhiḥ tadādi pratyaye aṅgam iti iyati ucyamāne strī iyatī strīyati iti atra api prasajyeta . pratyayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha vidhigrahaṇam kimartham . yasmāt pratyayaḥ tadādi pratyaye aṅgam iti iyati ucyamāne dadhi adhunā madhu adhunā atrāpi prasajyeta . vidhigrahaṇeṇa punaḥ kriyamāṇe na doṣaḥ bhavati . tat etat pratyayagrahaṇena vidhigrahaṇena ca samuditena kriyate sanniyogaḥ . yasmāt yaḥ pratyayaḥ vidhīyate tadādi tasmin aṅgasañjñam bhavati iti . atha tadādigrahaṇam kimartham . aṅgasañjñāyām tadādivacanam syādinumartham . aṅgasañjñāyām tadādigrahaṇam kriyate syādyartham numartham ca . syādyartham tāvat . kariṣyāvaḥ kariṣyāmaḥ . numartham . kuṇḍāni vanāni . mitsuṭoḥ upasamkhyānam . mitvataḥ suḍvataḥ ca pasamkhyānam kartavyam . mitvataḥ . bhinatti chinatti abhinat acchinat . suḍvataḥ . sañcarakastu sañcaskaruḥ . kim punaḥ kāraṇam na sidhyati . suṭaḥ bahiraṅgatvāt . bahiraṅgaḥ suṭ . antaraṅgaḥ guṇaḥ . asiddham bahiraṅgam antaraṅge . vakṣyati etat saṁyogādeḥ guṇavidhāne saṁyogopadhagrahaṇam kṛñartham . yadi saṁyogopadhagrahaṇam kriyate na arthaḥ saṁyogādigrahaṇena . iha api sasvaratuḥ sasvaruḥ iti saṁyogopadhasya iti eva siddham . bhavet evamarthena na arthaḥ . idam tu na sidhyati sañcakaratuḥ sañcaskaruḥ . kim punaḥ kāraṇam na sidhyati . iha tasya vā grahaṇam bhavati tadādeḥ vā na cedam tat na api tadādi . siddham tu tadādyādivacanāt . siddham etat . katham . tadādyādi aṅgasañjñam bhavati iti vaktavyam . kim idam tadādyādi iti . tasya ādiḥ tadādiḥ , tadādiḥ ādiḥ yasya tadidam tadādyādi iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā : uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukhaḥ , evam tadādyādi tadādi iti . tadekadeśavijñānāt vā siddham . tadekadeśavijñānāt vā siddham etat . tadekadeśabhūtam tadgrahaṇena gṛhyate . tad yathā . gaṅgā yamunā devadattā iti . anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena gṛhyate . tathā devadattāsthaḥ garbhaḥ devadattāgrahaṇena gṛhyate . viṣamaḥ upanyāsaḥ . iha ke cit śabdāḥ aktaparimāṇānām arthānām vācakāḥ bhavanti ye ete saṅkhyāśabdāḥ parimāṇaśabdāḥ ca . pañca sapta iti : ekena api apāye na bhavanti . droṇaḥ khārī āḍhakam iti : naivā adhike bhavanti na ca nyūne . ke cit yāvat eva tat bhavati tāvat eva āhuḥ ye ete jātiśabdāḥ guṇaśabdāḥ ca . tailam ghṛtam iti : khāryām api bhavanti droṇe api . śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre api dravye . aṅgasañjñā ca api aktaparimāṇānām kriyate . sā kena adhikasya syāt . evam tarhi ācāryapravṛttiḥ jñāpayati tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . idamadasoḥ kāryam ucyamānam kaḥ prasaṅgo yat sakakārayoḥ syāt . paśyati tu ācāryaḥ tadekadeśabhūtam tadgrahaṇena gṛhyate iti tataḥ sakakārayoḥ pratiṣedham śāsti . (1.4.13.2) P I.317.5 - 318.4 R II.356 - 359 atha dvitīyam pratyayagrahaṇam kimartham . pratyayagrahaṇam padādau aprasaṅgārtham . pratyayagrahaṇam kriyate padādau aṅgasañjñā mā bhūt iti . kim ca syāt . stryartham , śryartham , bhvartham : aṅgasya iti iyaṅuvaṅau syātām . parimāṇārtham ca . parimāṇārtham ca dvitīyam pratyayagrahaṇam kriyate . yasmāt pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya api aṅgasañjñā prasajyeta . tat tarhi kartavyam . na kartavyam . kena idānīm aṅgakāryam bhaviṣyati . pratyaye iti prakṛtya aṅgakāryam adhyeṣye . pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot upaihiṣṭa upasargāt pūrvau aḍāṭau prāpnutaḥ . siddham tu pratyayagrahaṇe yasmāt saḥ tadāditadantavijñānāt . siddham etat . katham . pratyayagrahaṇe yasmāt saḥ pratyayaḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta pratyayagrahaṇam vā . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam dhātuprātipadikapratyayasamāsataddhitavidhisvarāḥ . dhātu . devadattaḥ cikīrṣati . saṅghātasya dhātusañjñā prāpnoti . prātipadika . devadattḥ gārgyaḥ . saṅghātasya prātipadikasañjñā prāpnoti . pratyaya . mahāntam putram icchati . samghātāt pratyayotpattiḥ prāpnoti . samāsa . ṛddhasya rājñaḥ puruṣaḥ . samghātasya samāsasañjñā prāpnoti . taddhitavidhi . devadattaḥ gārgyāyaṇaḥ . samghātāt taddhitotpattiḥ prāpnoti . svara . devadattaḥ gārgyaḥ . samghātsya ñnityādiḥ nityam iti ādyudāttatvam prāpnoti . pratyayagrahaṇe yasmāt sa tadādeḥ tadantasya grahaṇam bhavati iti na doṣaḥ bhavati . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . evam vakṣyāmi : yasmāt pratyayavidhiḥ tadādi pratyaye gṛhyamāṇe gṛhyate . tataḥ aṅgam . aṅgasañjñam ca bhavati yasmā tpratyayavidhiḥ tadādi pratyaye . (1.4.13.3) P I.318.5 - 18 R II.359 - 360 yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate avatapenakulasthitam te etat udakeviśīrṇam te etat sagatikena sanakulena ca samāsaḥ na prāpnoti . evam tarhi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti uktvā tataḥ vakṣyāmi : kṛdgrahaṇe gatikārakapūrvasya api . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati ti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam samāsataddhitavidhisvarāḥ . samāsa . avatapenakulasthitam te etat udakeviśīrṇam te etat sagatikena sanakulena ca samāsaḥ siddhaḥ bhavati . samāsa . taddhitavidhi . sāṅkūṭinam vyāvakrośī . samghātāt taddhitopattiḥ siddhā bhavati . taddhitavidhi . svara . dūrāt āgataḥ dūrādāgataḥ iti . antaḥ thāthaghañktājabitrakāṇām iti eṣaḥ svaraḥ siddhaḥ bhavati . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti na doṣaḥ bhavati . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣa iti yat ayam gatiḥ anantaraḥ iti anantaragrahaṇam karoti . (1.4.14) P I.318.20 - 319.6 R II.361 - 362 antagrahaṇam kimartham na suptiṅ padam iti eva ucyate . kena idānīm tadantānām bhaviṣyati . tadantavidhinā . ataḥ uttaram paṭhati . padasañjñāyām antavacanam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham . padasañjñāyām antagrahaṇam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhiḥ na bhavati iti . kim etasya jñāpane prayojanam . taraptamau ghaḥ . taraptamabantasya ghasañjñā na bhavati . kim ca syāt . kumārī gauritarā . ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . yadi etat jñāpyate sanādyantāḥ dhātavaḥ iti antagrahaṇam kartavyam . kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam . idam tṛtīyam jñāpakārtham . dve tāvat kriyete nyāse eva . yat api ucyate kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam iti . na kartavyam . arthavat iti vartate kṛttaddhāntam ca eva arthavat na kevalāḥ kṛtaḥ taddhitāḥ vā . (1.4.15) P I.319.8 - 9 R II.363 kimartham idam ucyate na subantam padam iti eva siddham . niyamārthaḥ ayamārambhaḥ . nāntameva kye padasañjñam bhavati na anyat . kva mā bhūt . vācyati srucyati . (1.4.17) P I.319.11 - 22 R II.363 - 364 asarvanāmasthāne iti ucyate . tatra te rājā takṣā asarvanāmasthāne iti padasañjñāyāḥ pratiṣedhaḥ prasajyeta . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ sarvanāmasthāne na iti . kim tarhi . paryudāsaḥ ayam yat anyat sarvanāmasthānāt iti . sarvanāmasthāne avyāpāraḥ . yadi kena citprāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā yā prāptiḥ sā pratiṣidhyate . kutaḥ etat . antarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . atha vā yogavibhāgaḥ kariṣyate . svādiṣu pūrvam padasañjñam bhavati . tataḥ sarvanāmasthāne ayacipūrvam padasañjñam bhavati . tato bham . bhasañjñam ca bhavati yajādau asarvanāmasthāne iti . yadi tarhi sau api padam bhavati ecaḥ plutavikāre padāntagrahaṇam coditam iha mā bhūt bhadram karoṣi gauḥ iti tasmin kriyamāṇe api prāpnoti . vākyapadayoḥ antyasya iti evam tat . bhuvadvadbhyaḥ dhārayadbhyaḥ etayoḥ padasañjñā vaktavyā . bhuvadvadbhyaḥ dhārayadvadbhyaḥ . (1.4.18) P I.320.2 - 14 R II.365 - 366 bhasañjñāyām uttarapadalope ṣaṣaḥ pratiṣedhaḥ . bhasañjñāyām uttarapadalope ṣaṣaḥ pratiṣedhaḥ vaktavyaḥ . anukampitaḥ ṣaḍaḍguliḥ ṣaḍikaḥ . siddham acaḥ sthānivattvāt . siddham etat . katham . acaḥ sthānivadbhāvāt bhasañjñā na bhaviṣyati . iha api tarhi prāpnoti . vāgāśīrdattaḥ vācikaḥ iti . vakṣyati etat : siddham ekākṣarapūrvapadānām uttarapadalopavacanāt iti . iha api tarhi prāpnoti ṣaḍaḍguliḥ ṣaḍikaḥ iti . vakṣyati etat : ṣaṣaḥ ṭhājādivacanāt siddham iti . nabhoṅgiromanuṣām vati upasamkhyānam . nabhoṅgiromanuṣām vati upasamkhyānam kartavyam . nabhasvat aṅgirasvat manuṣvat . vṛṣaṇ vasvaśvayoḥ . vṛṣaṇ iti etasya vasvaśayoḥ bhasañjñā vaktavyā . vṛṣaṇvasuḥ vṛṣaṇaśvasya yat śiraḥ vṛṣaṇaśvasya mene . (1.4.19) P I.320.16 - 21 R II.366 - 367 arthagrahaṇam kimartham na tasau matau iti eva ucyeta . tasau matau iti iyati ucyamāne ihaiva syāt payasvān yaśasvān . iha na syāt payasvī yaśasvī . arthagrahaṇe punaḥ kriyamāṇe matupi ca siddham bhavati yaḥ ca nyaḥ tena samānārthaḥ tasmin ca . yadi arthagrahaṇam kriyate payasvān yaśasvān atra na prāpnoti . kim kāraṇam . na hi matup matvarthe vartate . matup api matvarthe vartate . tat yathā devadattaśālāyām brāhmaṇā ānīyantām iti ukte yadi devadattaḥ pi brāhmaṇaḥ bhavati saḥ api ānīyate . (1.4.20) P I.320.23 R II.367 ubhayasañjñānyapi iti vaktavyam . sáḥ suṣṭhúbhā sáḥ ṛ́kvatā gaṇéna . (1.4.21.1) P I.321.2 - 27 R II.368 - 372 bahuṣu bahuvacanam iti ucyate . keṣu bahuṣu . artheṣu . yadi evam vṛkṣaḥ plakṣaḥ atra api prāpnoti . bahavaḥ te arthāḥ mūlam skandhaḥ phalam palāśam iti . evam tarhi ekavacanam dvivacanam bahuvacanamiti śabdasañjñāḥ etāḥ . yeṣu artheṣu svādayaḥ vidhīyante teṣu bahuṣu . keṣu ca artheṣu svādayaḥ vidhīyante . karmādiṣu . na vai karmādayaḥ vibhaktyarthāḥ . ke tarhi . ekatvādayaḥ . ekatvādiṣu api vai vibhakyartheṣu avaśyam karmādayaḥ nimittatvena upādeyāḥ . karmaṇaḥ ekatve karmaṇaḥ dvitve karmaṇaḥ bahutve iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na hi antareṇa bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . iha ca : iti eke manyante , tat eke manyante iti paratvāt ekavacanam prāpnoti . bahuṣu bahuvacanam iti eṣaḥ yogaḥ paraḥ kariṣyate . sūtraviparyāsaḥ kṛtaḥ bhavati . iha ca : bahuḥ odanaḥ , bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate na hi antareṇa bhāvaprayayam guṇapradhānaḥ bhavati nirdeśaḥ iti tan na . antareṇa api bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . katham . iha kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . tat yathā paṭaḥ śuklaḥ iti . kadā cit ca guṇinā guṇaḥ vypadiśyate . paṭhasya śuklaḥ iti . tat yadā tāvat guṇaḥ guṇiviśeṣakaḥ bhavati paṭaḥ śuklaḥ iti tadā sāmānādhikaraṇyam guṇaguṇinoḥ . tadā na antareṇa bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . yadā tu guṇinā guṇaḥ vyapadiśyate paṭasya śuklaḥ iti svapradhānaḥ tadā guṇaḥ bhavati . tadā dravye ṣaṣṭhī . tadā antareṇa bhāvapratyayam guaṇapradhānaḥ bhavati nirdeśaḥ . na ca iha vayam ekatvādibhiḥ karmādīn viśeṣayiṣyāmaḥ . kim tarhi . karmādibhiḥ ekatvādīn viśeṣayiṣyāmaḥ . katham . ekasmin ekavacanam . kasyaikasmin . karmaṇaḥ . dvayoḥ dvivacanam . kayoḥ dvayoḥ . karmaṇoḥ . bahuṣu bahuvacanam . keṣām bahuṣu . karmaṇām iti . katham bahuṣu bahuvacanamiti . etat eva jñāpayati ācāryaḥ nānādhikaraṇavācī yaḥ bahuśabdaḥ tasya idam grahaṇam na vaipulyavācinaḥ iti . kim etasya jñāpane prayojanam . yat uktam bahuḥ odanaḥ bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti iti sa doṣaḥ na bhavati . yat apyucyate iti eke manyante tat eke manyanta iti paratvāt ekavacanam prāpnoti iti na eṣaḥ doṣaḥ . ekaśabdaḥ ayam bahvarthaḥ . asti eva samkhyāvācī . tat yathā ekaḥ dvau bahavaḥ iti . asti asahāyavācī . tat yathā ekāgnayaḥ ekahalāni ekākibhiḥ kṣudrakaiḥ jitam iti . asti anyārthe vartate . tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . anyāḥ iti arthaḥ . tat yaḥ anyārthe vartate tasya eṣaḥ prayogaḥ . (1.4.21.2) P I.322.1 - 25 R II.372 - 375 kimartham punaḥ idam ucyate . suptiṅām aviśeṣavidhānāt dṛṣtaviprayogatvāt ca niyamārtham vacanam . supaḥ aviśeṣeṇa prātipadikamātrāt vidhīyante . tiṅaḥ aviśeṣeṇa dhātumātrāt vidhīyante . tatra etat syāt yadi apyaviśeṣeṇa vidhīyante na eva viprayogaḥ lakṣyate iti . dṛṣṭaviprayogatvāt ca . dṛśyate khalu api viprayogaḥ . tadyathā : akṣīṇi me darśanīyāni , pādāḥ me sukumārāḥ iti . suptiṅoḥ aviśeṣavidhānāt dṛṣṭaviprayogatvāt ca vyatikaraḥ prāpnoti . iṣyate ca avyatikaraḥ syāt iti . tat ca antareṇa yatnam na sidhyati iti niyamārtham vacanam . evamartham idam ucyate . atha etasmin niyamārthe sati kim punaḥ ayam pratyayaniyamaḥ : ekasmin eva ekavacanam , dvayoḥ eva dvivacanam , bahuṣu eva bahuvacanam iti . āhosvit arthaniyamaḥ : ekasmin ekavacanam eva , dvayoḥ dvivacanam eva , bahuṣu bahuvacanam eva iti . kaḥ ca atra viśeṣaḥ . tatra pratyayaniyame avyayānām padasañjñābhāvaḥ asubantatvāt . tatra pratyayaniyame avyayānām padasañjñā na prāpnoti . uccaiḥ nīcaiḥ iti . kim kāraṇam . asubantatvāt . arthaniyame siddham . arthaniyame siddham bhavati . astu arthaniyamaḥ . atha vā punaḥ astu pratyayaniyamaḥ . nanu ca uktam : tatra pratyayaniyame avyayānām padasañjñābhāvaḥ asubantatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti . atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpsupaḥ iti avyayāt lukam śāsti . (1.4.23.1) P I.323.2 - 324.5 R II.376 - 379 kim idam kārake iti . sañjñānirdeśaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . iha hi vyākaraṇe ye vā ete loke pratītapadārthakāḥ śabdāḥ taiḥ nirdeśāḥ kriyante paśuḥ apatyam devatā iti yāḥ vā etāḥ kṛtrimāḥ ṭighughabhasañjñāḥ tābhiḥ . na ca ayam loke dhruvādīnām pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā anyatra avidhānāt . sañjñādhikāraḥ ca ayam . tatra kim anyat śakyam vijñātum anyat ataḥ sañjñāyāḥ . kārake iti sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ . kārake iti sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ kartavyaḥ . sādhakam nirvartakam kārakasañjñam bhavati iti vaktavyam . itarathā hi aniṣṭaprasaṅgaḥ grāmasya samīpāt āgacchati iti akārakasya . itarathā hi aniṣṭam prasajyeta . akārakasya api apādādanasañjñā prasajyeta . kva . grāmasya samīpāt āgacchati iti . na eṣaḥ doṣaḥ . na atra grāmaḥ apāyayuktaḥ . kim tarhi . samīpam . yadā ca grāmaḥ apāyayuktaḥ bhavati bhavati tadā apādānasañjñā . tat yathā grāmāt āgacchati iti . karmasañjñāprasaṅgaḥ akathitasya brāhmaṇasya putram panthānam pṛcchati iti . karmasañjñā ca prāpnoti akathitasya . kva . brāhmaṇasya putram panthānam pṛcchati iti . na eṣaḥ doṣaḥ . ayam akathitaśabdaḥ asti eva saṅkīrtite vartate . tat yathā kaḥ cit kam cit sañcakṣya āha asau atra akathitaḥ . asaṁkīrtitaḥ iti gamyate . asti aprādhānye vartate . tat yathā akathitaḥ asau grāme akathitaḥ asau nagare iti ucyate yaḥ yatra apradhānaḥ bhavati . tat yadā aprādhānye akathitśabdaḥ vartate tadā eṣaḥ doṣaḥ karmasañjñāprasaṅgaḥ akathitasya brāhmaṇasya putram panthānam pṛcchati iti . apādānam ca vṛkṣasya parṇam patati iti . apādānasañjñā ca prāpnoti . kva . vṛkṣasya parṇam patati . kuḍyasya piṇḍaḥ patati iti . nā vā apāyasyāvivakṣitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . apāyasya avivakṣitatvāt . na atra apāyaḥ vivakṣitaḥ . kim tarhi . sambandhaḥ . yadā ca apāyaḥ vivakṣitaḥ bhavati bhavati tadā apādānasañjñā . tat yathā . vṛkṣāt parṇam patati iti . sambandhastu tadā na vivakṣitaḥ bhavati . na jñāyate kaṅkasya vā kurarasya vā iti . (1.4.23.2) P I.324.6 - 326.17 R II.379 - 386 ayam tarhi doṣaḥ karmasañjñāprasaṅgaḥ ca akathitasya brāhmaṇasya putram panthānam pṛcchati iti . na eṣaḥ doṣaḥ . kārakaḥ iti mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākāraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etatprayojanam anvarthasañjñā yathā vijñāyeta . karoti iti kārakam iti . anvartham iti cet akartari kartṛśabdānupapattiḥ . anvartham iti cet akartari kartṛśabdaḥ na upapadyate . karaṇam kārakam adhikaraṇam kārakam iti . siddham tu pratikārakam kriyābhedāt pacādīnām karaṇādhikaraṇayoḥ kartṛbhāvaḥ . siddhaḥ karaṇādhikaraṇayoḥ kartṛbhāvaḥ . kutaḥ . pratikārakam kriyābhedāt pacādīnām . pacādīnām hi pratikārakam kriyā bhidyate . kim idam pratikārakam iti . kārakam kārakam prati pratikārakam . kaḥ asau pratikārakam kriyābhedaḥ pacādīnām . adhiśrayaṇodakāsecanataṇḍulāvapanaidhopadakarṣaṇikriyāḥ pradhānasya kartuḥ pākaḥ . adhiśrayaṇodakāsecanataṇḍulāvapanaidhopakarṣaṇādikriyāḥ kurvan eva devadattaḥ pacati iti ucyate . tatra tadā paciḥ vartate . eṣaḥ pradhānakartuḥ pākaḥ . etat pradhānakartuḥ kartṛtvam . droṇam pacati āḍhakam pacati ti sambhavanakriyā dhāraṇakriyā ca adhikaraṇasya pākaḥ . droṇam pacati āḍhakam pacati iti sambhavanakriyām dhāraṇakriyām ca kurvatī sthālī pacati iti ucatye . tatra tadā paciḥ vartate . eṣaḥ dhikaraṇasya pākaḥ . etat adhikaraṇasya kartṛtvam . edhāḥ pakṣyanti ā viklitteḥ jvaliṣyanti iti jvalvanakriyā karaṇasya pākaḥ . edhāḥ pakṣyanti ā viklitteḥ jvaliṣyanti iti kurvanti kāṣṭhāni pacanti iti ucyante . tatra tadā paciḥ vartate . eṣaḥ karaṇasya pākaḥ .etat karaṇasya kartṛtvam . udyamananipātanāni kartuḥ chidikriyā . udyamananipātanāni kurvan devadattaḥ chinatti iti ucyate . tatra tadā chidiḥ vartate . eṣaḥ pradhānakartuḥ chedaḥ . etat pradhānakartuḥ kartṛtvam . yat tat na tṛṇena tatparaśoḥ chedanam . yat tat samāne udyamane nipātane ca paraśunā chidyate na tṛṇena tat paraśoḥ chedanam . avaśyam ca etat evam vijñeyam . itarathā hi asitṛṇayoḥ chedane aviśeṣaḥ syāt . yaḥ hi manyata udyamananipātanāt eva etat bhavati chinatti iti asitṛṇayoḥ chedane na tasya viśeṣaḥ syāt . yat asinā chidyate tṛṇena api tat chidyeta . apādānādīnām tu aprasiddhiḥ . apādānādīnām kartṛtvasya aprasiddhiḥ . yathā hi bhavatā karaṇādhikaraṇayoḥ kartṛtvam nirdarśitam na tathā apādānādīnām kartṛtvam nidarśyate . na vā svatantraparatantratvāt tayoḥ paryāyeṇa vacanam vacanāśrayā ca sañjñā . na vā eṣaḥ doṣaḥ . kim kāraṇam . svatantraparatantratvāt . sarvatra eva atra svātantryam pāratantryam ca vivakṣitam . tayoḥ paryāyeṇa vacanam . tayoḥ svātantryapāratantryayoḥ paryāyeṇa vacanam bhaviṣyati . vacanāśrayā ca sañjñā bhaviṣyati . tat yathā . balāhakāt vidyotate . balāhake vidyotate . balāhakaḥ vidyotate iti . kim tarhi ucyate apādānādīnām tu aprasiddhiḥ iti . evam tarhi na brūmaḥ apādānādīnām kartṛtvasya aprasiddhiḥ iti . paryāptam karaṇādhikaraṇayoḥ kartṛtvam nidarśitam apādānīnām kartṛtvanirdarśanāya . paryāptaḥ hyekaḥ pulākaḥ sthālyāḥ nirdarśanāya . kim tarhi . sañjñāyāḥ aprasiddhiḥ . yāvatā sarvatra eva atra svātantryam vidyate pāratantryam ca tatra paratvāt kartṛsañjñā eva prāpnoti . atra api na vā svatantryaparatantratvāt tayoḥ paryāyeṇa vacanam vacanāśrayā ca sañjñā iti eva . yathā punaḥ idam sthālyāḥ svātantryam nidarśitam sambhavanakriyām dhāraṇakriyām ca kurvatī sthālī svatantrā iti kva idānīm paratantrā syāt . yat tat prakṣālanam parivartanam vā . na vai evamartham sthālī upādiyate prakṣālanam parivartanam ca kariṣyāmi iti . katham tarhi . sambhavanakriyām dhāraṇakriyām ca kariṣyati iti . tatra ca sau svatantrā . kva idānīm paratantrā . evam tarhi sthālīsthe yatne kathyamāne sthālī svatantrā kartṛsthe yatne kathyamāne paratantrā . nanu ca bhoḥ kartṛsthe api vai yatne kathyamāne sthālī sambhavanakriyām dhāraṇakriyām ca karoti . tatra asau svatantrā . kva idānīm paratantrā . evam tarhi pradhānena samavāye sthālī paratantrā vyavāye svatantrā . tat yathā amātyādīnām rājñā saha samavāye pāratantryam vyavāye svātantryam . kim punaḥ pradhānam . kartā .katham punaḥ jñāyate kartā pradhānam iti . yat sarveṣu sādhaneṣu samnihiteṣu kartā pravartayitā bhavati . nanu ca bhoḥ pradhānena api vai samavāye sthālyāḥ anenārthaḥ adhikaraṇam kārakam iti . na hi kārakam iti anena adhikaraṇatvam uktam adhikaraṇamiti vā kārakatvam . ubhau ca anyonyaviśeṣakau bhavataḥ . katham . ekadravyasamavāyitvāt . tat yathā gārgyaḥ devadattaḥ iti . na hi gārgyaḥ iti anena devadattatvam uktam devadattaḥ iti anena vā gārgyatvam . ubhau ca anyonyaviśeṣakau bhavataḥ ekadravyasamavāyitvāt . evam tarhi sāmānyabhūtā kriyā vartate tasyāḥ nirvartakam kārakam . atha vā yāvat brūyāt kriyāyāmiti tāvat kārake iti . evam ca kṛtvā nirdeśaḥ upapannaḥ bhavati kārake iti . itarathā hi kārakeṣu iti brūyāt . (1.4.24.1) P I.326.19 - 19 - 327.21 R II.387 - 392 dhruvam iti kimartham . grāmāt āgacchati śakaṭena . na etat asti . karaṇasañjñā atra bādhikā bhaviṣyati . idam tarhi grāmāt āgacchan kaṁsapātryām pāṇinā odanam bhuṅkte iti . atra api adhikaraṇasañjñā bādhikā bhaviṣyati . idam tarhi vṛkṣasya parṇam patati . kuḍyasya piṇḍaḥ patiti iti . jugupsāvirāmapramādārthānām upasamkhyānam . jugupsāvirāmapramādārthānām upasamkhyānam kartavyam . jugupsā . adharmāt jugupsate . adharmāt bībhatsate . virāma | dharmāt viramati . dharmāt nivartate . pramāda . dharmāt pramādyati . dharmāt muhyati . iha ca upasamkhyānam kartavyam . sāmkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti . tat tarhi idam vaktavyam . na vaktavyam . iha tāvat adharmāt jugupsate adharmāt bībhatsate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati duḥkhaḥ adharmaḥ na anena kṛtyam asti iti . saḥ buddhyā samprāpya nivartate . tatra dhruvamapāye apādānam iti eva siddham . iha ca dharmāt viramati dharmāt nivartate iti dharmāt pramādyati dharmāt muhyati iti . yaḥ eṣaḥ manuṣyaḥ sambhinnabuddhiḥ bhavati saḥ paśyati na idam kim cit dharmaḥ nāma na enam kariṣyāmi iti . saḥ buddhyā samprāpya nivartate . tatra dhruvamapāye apādānam iti eva siddham . iha ca sāmkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti . yaḥ taiḥ sāmyam gatavān bhavati saḥ etatprayuṅkte . gatiyukteṣu apādānasañjñā na papadyate adhruvatvāt . gatiyukteṣu apādānasañjñā na upapadyate . aśvāt trastāt patitaḥ . rathāt pravītāt patitaḥ . sārthāt gacchataḥ hīnaḥ iti . kim kāraṇam . adhruvatvāt . na vā adhrauvyasya avivikṣitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . adhrauvyasya avivakṣitatvāt . na atra adhrauvyam vivakṣitam . kim tarhi . dhrauvyam . iha tāvat aśvāt trastāt patitaḥ iti . yat tadaśve aśvatvam āśugāmitvam tat dhruvam tat ca vivakṣitam . rathāt pravītāt patitaḥ iti yat tat rathe rathatvam ramante asmin rathaḥ iti tat dhruvam tat ca vivakṣitam . sārthāt gacchataḥ hīnaḥ iti yat tatsārthe sārthatvam sahārthībhāvaḥ tat dhruvam tat ca vivakṣiktam . yadi api tāvat atra etat śakyate vaktum ye tu ete atyantagatiyuktāḥ tatra katham . dhāvataḥ patitaḥ . tvaramāṇāt patitaḥ iti . atra api na vā adhrauvyasya avivakṣitatvāt iti eva siddham . katham punaḥ sataḥ nāma avivakṣā syāt . sataḥ api avivakṣā bhavati . tat yathā alomikā eḍakā . anudarā kanya iti . asataḥ ca vivakṣā bhavati . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti . (1.4.24.2) P I.327.23 - 328.3 R II.392 - 393 ayam yogaḥ śakyaḥ avaktum . katham vṛkebhyaḥ bibheti dasyubhyaḥ bibheti caurebhyaḥ trāyate dasyubhyaḥ trāyate iti . iha tāvat vṛkebhyaḥ bibheti dasyubhyaḥ bibheti iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati yadi mām vṛkāḥ paśyanti dhruvaḥ me mṛtyuḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . iha caurebhyaḥ trāyate dasyubhyaḥ trāyate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati yadi imam paśyanti dhruvam asya vadhabandhaparikleśāḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . (1.4.26) P I.328.5 - 8 R II.393 ayam api yogaḥ śakyaḥ avaktum . katham adhyayanāt parājayate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati duḥkham adhyayanam durdharam ca guravaḥ ca durupacārāḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . (1.4.27) P I.328.10 - 24 R II.393 - 395 kim udāharaṇam . māṣebhyaḥ gāḥ vārayati . bhaved yasya māṣāḥ na gāvaḥ tasya māṣāḥ īpsitāḥ syuḥ . yasya tu khalu gāvaḥ na māṣāḥ katham tasya māṣāḥ īpsitāḥ syuḥ . tasya api māṣāḥ eva īpsitāḥ . ātaḥ ca īpsitāḥ yavebhyḥ gāḥ vārayati . iha kūpāt andham vārayati iti kūpe apādānasañjñā na prāpnoti . na hi tasya kūpaḥ īpsitaḥ . kaḥ tarhi . andhaḥ . tasya api kūpaḥ eva īpsitaḥ . paśyati ayam andhaḥ kūpam mā prāpat iti . atha vā yathā eva asya anyatra apaśyataḥ īpsā evam kūpe api . iha agneḥ māṇavakam vārayati iti māṇavake apādānasañjñā prāpnoti . karmasañjñātra bādhikā bhaviṣyati . agnau api tarhi bādhikā syāt . tasmāt vaktavyam karmaṇaḥ yat īpsitam iti īpsitepsitam iti vā . vāraṇartheṣu karmagrahaṇānarthakyam kartuḥ īpsitatamam karma iti vacanāt . vāraṇārtheṣu karmagrahaṇam anarthakam . kim kāraṇam . kartuḥ īpsitatamam karma iti vacanāt . kartuḥ īpsitatamam karma iti eva siddham . ayam api yogaḥ śakyaḥ avaktum . katham māṣebhyaḥ gāḥ vārayati iti . paśyati ayam yadi imāḥ gāvaḥ tatra gacchanti dhruvam sasyavināśaḥ sasyavināśe adharmaḥ ca eva rājabhayam ca . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . (1.4.28) P I.329.2 - 4 R II.396 ayam api yogaḥ śakyaḥ avaktum . katham upādhyāyāt antardhatte iti . paśyati ayam yadi mām upādhyāyaḥ paśyati dhruvam preṣaṇam upālambhaḥ vā iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . (1.4.29) P I.329.6 - 22 R II.396 - 398 upayoge iti kimartham . naṭasya śṛṇoti . granthikasya śṛṇoti . upayoge iti ucyamāne api atra prāpnoti . eṣaḥ api hi upayogaḥ . ātaḥ ca upayogaḥ yat ārambhakāḥ raṅgam gacchanti naṭasya śroṣyāmaḥ , granthikasya śroṣyāmaḥ iti . evam tarhi upayoge iti ucyate sarvaḥ ca upayogaḥ . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ upayogaḥ iti . kaḥ ca sādhīyaḥ . yaḥ granthārthayoḥ . atha vā upayogaḥ kaḥ bhavitum arhati . yaḥ niyamapūrvakaḥ . tat yathā upayuktāḥ māṇavakāḥ iti ucyante ye ete niyamapūrvakam adhītavantaḥ bhavanti . kim punaḥ ākhyātā anupayoge kārakam āhosvit akārakam . kaḥ ca atra viśeṣaḥ . ākhyātā anupayoge kārakam iti cet akathitvāt karmasañjñāprasaṅgaḥ . ākhyātā anupayoge kārakam iti cet akathitvāt karmasañjñā prāpnoti . astu tarhi akārakam . akārakam iti cet upayogavacanānarthakyam . yadi akārakam upayogavacanam anarthakam . astu tarhi kārakam . nanu ca uktam ākhyātā anupayoge kārakam iti cet akathitatvāt karmasañjñāprasaṅgaḥ iti . na eṣaḥ doṣaḥ . parigaṇanam tatra kriyate . duhiyācirudhipracchibhikṣiciñām iti . ayam api yogaḥ śakyaḥ avaktum . katham upādhyāyāt adhīte iti . apakrāmati tasmāt tadadhyayanam . yadi apakrāmati kim na atyantāya apakrāmati . sattatatvāt . atha vā jyotirvat jñānāni bhavanti . (1.4.30) P I.329.24 - 330.2 R II.399 ayam api yogaḥ śakyaḥ avaktum . katham gomayāt vṛścikaḥ jāyate . golomāvilomabhyaḥ durvāḥ jāyante iti . apakrāmanti tāḥ tebhyaḥ . yadi apakrāmati kim na atyantāya apakrāmati . santatatvāt . atha vā anyāḥ canyāḥ ca prādurbhavanti . (1.4.31) P I.330.4 - 6 R II.399 ayam api yogaḥ śakyaḥ avaktum . katham himavataḥ gaṅgā prabhavati iti . apakrāmanti tāḥ tasmāt āpaḥ . yadi apakrāmati kim na atyantāya apakrāmati . santatatvāt . atha vā anyāḥ canyāḥ ca prādurbhavanti . (1.4.32.1) P I.330.8 - 17 R II.400 - 401 karmagrahaṇam kimartham . yam abhipraiti saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā prasajyeta . karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . karma nimittatvena āśrīyate . atha yamsagrahaṇam kimartham . karmaṇā abhipraiti sampradānam iti iyati ucyamāne abhiprayataḥ eva sampradānasañjñā prasajyeta . yamsagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . yamsagrahaṇāt abhiprayataḥ sampradānasañjñā nirbhajyate . atha abhipragrahaṇam kimartham . karmaṇā yam eti sa sampradānam iti iyati ucyamāne yam eva sampratyeti tatra eva syāt . upādhyāyāya gām dadāti iti . iha na syāt . upādhyāyāya gām adāt . upādhyāyāya gām dāsyati iti . abhipragrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . abhiḥ ābhimukhye vartate praśabdaḥ ādikarmaṇi . tena yam ca abhipraiti yam ca abhipraiṣyati yam ca abhiprāgād ābhimukhyamātre sarvatra siddham bhavati . (1.4.32.2) P I.330.18 - 331.4 R II.401 - 403 kriyāgrahaṇam api kartavyam . iha api yathā syāt . śrāddhāya nigarhate . yuddhāya sannahyate . patye śete iti . tat tarhi vaktavyam . na vaktavyam . katham . kriyām hi loke karma iti upacaranti . kām kriyām kariṣyasi . kim karma kariṣyasi iti . evam api kartavyam . kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . kriyā api kṛtrimam karma . na sidhyati . kartuḥ īpsitatamam karma iti ucyate katham ca nāma kriyayā kriyā īpsitatamā syāt . kriyā api kriyayā īpsitatamā bhavati . kayā kriyayā . sandarśanakriyayā vā prārthayatikriyayā vā adhyavasyatikriyayā vā . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ buddhyā tāvat kamcidartham sampaśyati sandṛṣṭe prārthanā prārthanāyām adhavasāyaḥ adhyavasāye ārambhaḥ ārambhe nirvṛttiḥ nirvṛttau phalāvāptiḥ . evam kriyā api kṛtrimam karma . evam api karmaṇaḥ karaṇasañjñā vaktavyā sampradānasya ca karmasañjñā . paśunā rudram yajate . paśum rudrāya dadāti iti arthaḥ . agnau kila paśuḥ prakṣipyate tat rudrāya pahriyate iti . (1.4.37) P I.331.6 - 9 R II.403 - 404 kimete ekārthāḥ āhosvit nānārthāḥ . kim ca ataḥ . yadi ekārthāḥ kimartham pṛthak nirdiśyante . atha nānārthāḥ katham kupinā śakyante viśeṣayitum . evam tarhi nānārthāḥ kupau tu eṣām sāmānyam asti . na hi akupitaḥ krudhyate na vā akupitaḥ druhyati na vā akupitaḥ īrṣyati na vā akupitaḥ asūyati . (1.4.42) P I.331.11 - 332.3 R II.404 - 406 tamagrahaṇam kimartham na sādhakam karaṇam iti eva ucyeta .sādhakam karaṇam iti iyati ucyamāne sarveṣām kārakāṇām karaṇasañjñā prasajyeta . sarvāṇi hi kārakāṇi sādhakāni . tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . na etat asti prayojanam . pūrvāḥ tāvat sañjñāḥ apavādatvāt bādhikāḥ bhaviṣyanti parāḥ paratvāt ca anavakāśatvāt ca . iha tarhi dhanuṣā vidhyati apāyayuktatvāt ca apādānasañjñā sādhakatvāt ca karaṇasañjñā prāpnoti . tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . evam tarhi lokataḥ etat siddham . tat yathā . loke abhirūpāya udakamāneyam abhirūpāya kanyā deyā iti na ca anabhirūpe pravṛttiḥ asti . tatra abhirūpatamāya iti gamyate . evam iha api sādhakam karaṇam iti ucyate sarvāṇi ca kārakāṇi sādhakāni na ca asādhake pravṛttiḥ asti . tatra sādhakatamam iti vijñāsyate . evam tarhi siddhe sati yat tamagrahaṇam karoti tat jñāpayati ācāryaḥ kārakasañjñāyām taratamayogaḥ na bhavati iti . kim etasya jñāpane prayojanam . apādānam ācāryaḥ kim nyāyyam manyate . yatra samprāpya nivṛttiḥ . tena iha eva syāt grāmāt āgacchati nagarāt āgacchati iti . sāṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt . kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham bhavati . tathā ādhāram ācāryaḥ kim nyāyyam manyate . yatra kṛtsnaḥ ādhārātmā vyāptaḥ bhavati . tena iha eva syāt tileṣu tailam dadhni sarpiḥ iti . gaṅgāyām gāvaḥ kūpe gargarkulam iti atra na syāt . kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham bhavati . (1.4.48) P I.332.5 - 8 R II.406 - 407 vaseḥ aśyarthasya pratiṣedhaḥ . vaseḥ aśyarthasya pratiṣedhaḥ vaktavyaḥ . grāma upavasati iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . na atra upapūrvasya vaseḥ grāmaḥ adhikaraṇam . kasya tarhi . anupasargasya . grāme asau vasan trirātram upavasati iti . (1.4.49.1) P I.332.10 - 13 R II.407 tamagrahaṇam kimartham . kartuḥ īpsitam karma iti iyati ucyamāne iha: agneḥ māṇavakam vārayati iti māṇavake apādānasañjñā prasajyeta . na eṣaḥ doṣaḥ . karmasañjñā tatra bādhikā bhaviṣyati . agnau api tarhi bādhikā syāt . iha punaḥ tamagrahaṇe kriyamāṇe tat upapannam bhavati yat uktam vāraṇārtheṣu karmagrahaṇānarthakyam kartuḥ īpsitatamam karma iti vacanāt iti . (1.4.49.2) P I.332.14 - 25 R II.408 - 409 iha ucyate odanam pacati iti . yadi odanaḥ pacyeta dravyāntarama bhinirvarteta . na eṣaḥ doṣaḥ . tādarthyāt tācchabdyam bhaviṣyati . odanārthāḥ taṇḍulāḥ odanaḥ iti . atha iha katham bhavitavyam taṇḍulān odanam pacati iti āhosvit taṇḍulānām odanam pacati iti . ubhyathā api bhavitavyam . katham . iha hi taṇḍulān odanam pacati iti dvyarthaḥ paciḥ . taṇḍulān pacan odanam nirvartayati iti . iha idanīm taṇḍulānām odanam pacati iti dvyarthaḥ ca eva paciḥ vikārayoge ca ṣaṣṭhī . taṇḍulavikāram odanam nirvartayati iti . iha kaḥ cit kam cidāmantrayate siddham bhujyatām iti . saḥ āmantrayamāṇaḥ āha prabhūtam bhuktam asmābhiḥ iti . āmantrayamāṇaḥ āha dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati . āmantryamāṇaḥ āha dadhnā khalu bhuñjīya payasā khalu bhuñjīya iti . atra karmasañjñā prāpnoti . tat hi tasya īpsitatamam bhavati . tasya api odanaḥ eva eva īpsitatamaḥ na tu guṇeṣu asya anurodhaḥ . tat yathā bhuñjīya aham odanam yadi mṛduviśadaḥ syāt iti evam iha api dadhiguṇam odanam bhuñjīya payoguṇamodanam bhuñjīya iti . (1.4.49.3) P I.333.1 - 11 R II.410 - 411 īpsitasya karmasañjñāyām nirvṛttasya kārakatve karmasañjñāprasaṅgaḥ kriyepsitatvāt . īpsitasya karmasañjñāyām nirvṛttasya kārakatve karmasañjñā na prāpnoti . guḍam bhakṣayati iti . kim kāraṇam . kriyepsitatvāt . kriyā tasya īpsitā . na vā ubhayepsitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . ubhayepsitatvāt . ubhayam tasya īpsitam . ātaḥ ca ubhayam yasya hi guḍabhakṣaṇe buddhiḥ prasaktā bhavati na asau loṣṭam bhakṣayitvā kṛtī bhavati . yadi api tāvat atra etat śakyate vaktum ye tu ete rājakarmiṇaḥ manuṣyāḥ teṣām kaḥ cit kam cit āha kaṭam kuru iti . sa āha na aham kaṭam kariṣyāmi ghaṭaḥ mayā āhṛtaḥ iti . tasya kriyāmātram īpsitam . yadi api tasya kriyāmātram īpsitam yaḥ tu asau preṣayati tasya ubhayam īpsitam iti . (1.4.50) P I.333.13 - 23 R II.411 - 412 kim udāharaṇam . viṣam bhakṣayati iti . na etat asti . pūrveṇa api etat sidhyati . na sidhyati . kartuḥ īpsitatamam karma iti ucyate kasya ca nāma viṣabhakṣaṇam īpsitam syāt . viṣabhakṣaṇam api kasya cit īpsitam bhavati . katham . iha yaḥ eṣaḥ manuṣyaḥ duḥkhārtaḥ bhavati saḥ anyāni duḥkhāni anuniśamya viṣabhakṣaṇam eva jyāyaḥ manyate . ātaḥ ca īpsitam yat tat bhakṣayati . yat tarhi anyat kariṣyāmi iti anyat karoti tat udāharaṇam . kim punaḥ tat . grāmāntaram ayam gacchan caurān paśyati ahim laṅghayati kaṇṭakān mṛdnāti . iha īpsitasya api karmasañjñā ārabhyate anīpsitasya api . yat idānīm na eva īpsitamam na api anīpsitam tatra katham bhavitavyam . grāmāntaram ayam gacchan vṛkṣamūlāni upasarpati kuḍyamūlāni upasarpati iti . atra api siddham . katham . anīpsitam iti na ayam prasajyapratiṣedhaḥ īpsitam na iti . kim tarhi . paryudāsaḥ ayam yat anyat īpsitāt tat anīpsitam iti . anyat ca etat īpsitāt yat na eva īpsitam na api anīpsitam iti . (1.4.51.1) P I.333.25 - 334.15 R II.413 - 418 kena akathitam . apādānādibhiḥ viśeṣakathābhiḥ . kim udāharaṇam . duhiyācirudhiprachibhikṣiciñām upayoganimittam apūrvavidhau bruviśāsiguṇena ca yatsacate tat akīrtitam ācaritam kavinā . duhi : gām dogdhi payaḥ . na etat asti . kathitā atra pūrvā apādansañjñā . duhi . yāci : idam tarhi pauravam gām yācate iti . na etat asti . kathitā atra pūrvā apādansañjñā . na yācanāt eva apāyaḥ bhavati . yācitaḥ asau yadi dadāti tataḥ apāyena yujyate . yāci . rudhi : anvavaruṇaddhi gām vrajam . na etat asti . kathitā atra pūrvā adhikaraṇasañjñā . rudhi . pracchi : māṇavakam panthānam pṛcchati . na etat asti . kathitā atra pūrvā apādānasañjñā . na praśnāt eva apāyaḥ bhavati . pṛṣtaḥ asau yadi ācāṣṭe tataḥ apāyena yujyate . pracchi . bhikṣi : pauravam gām bhikṣate . na etat asti . kathitā atra pūrvā apādānasañjñā . na bhikṣaṇāt eva apāyaḥ bhavati . bhikṣitaḥ asau yadi dadāti tataḥ apāyena yujyate . bhikṣi . ciñ : vṛkṣam avacinoti phalāni . na etat asti . kathitā atra pūrvā apādānasañjñā . bruviśāsiguṇena ca yat sacate tat akīrtitam ācaritam kavinā . bruviśāsiguṇena ca yat sacate sambadhyate tat ca dāharaṇam . kim punaḥ tat . putram brūte dharmam . putram anuśāsti dharmam iti . na etat asti . kathitā atra pūrvā sampradānasañjñā . tasmāt trīṇi eva udāharaṇāni . pauravam gām yācate . māṇavakam panthānam pṛcchati . pauravam gām bhikṣate iti . (1.4.51.2) P I.334.16 - 335.28 R II.418 - 424 atha ye dhātūnām dvikarmakāḥ teṣām kim kathite lādayaḥ bhavanti āhosvit akathite . kathite lādayaḥ . kathite lādibhiḥ abhihite guṇamkarmaṇi kā kartavyā . kathite lādayaḥ cet syuḥ ṣaṣṭḥīm kuryāt tadā guṇe . kathite lādayaḥ cet syuḥ ṣaṣṭhī guṇakarmaṇi tadā kartavyā . duhyate goḥ payaḥ . yācyate pauravasya kambalaḥ iti . katham . akārakam hyakathitatvāt . akārakam hi etat bhavati . kim kāraṇam . akathitatvāt . kārakam cet tu na akathā . atha kārakam na akathitam . atha kārake sati kā kartavyā . kārakam cet vijānīyāt yām yām manyeta sā bhavet . kārakam cet vijānātīyāt yā yā prāpnoti sā kartavyā . duhyate goḥ payaḥ . yācyate pauravāt kambalaḥ iti . kathite abhihite tvavidhiḥ tvamatiḥ guṇakarmaṇi lādividhiḥ sapare . kathite lādibhiḥ abhihite tvavidhiḥ eṣaḥ bhavati . kim idam tvavidhiḥ iti . tava vidhiḥ tvavidhiḥ . tvamatiḥ . kimidam tvamatiḥ iti . tava matiḥ tvamatiḥ . na evam anye manyante . katham tarhi anye manyante . guṇakarmaṇi lādividhiḥ sapare . guṇakarmaṇi lādividhiyaḥ bhavanti saha pareṇa yogena . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇikartā saḥ ṇau iti . dhruvaceṣṭitayuktiṣu ca api aguṇe tat analpamateḥ vacanam smarata . dhruvayuktiṣu ceṣṭitayuktiṣu ca api aguṇe karmaṇi lādayaḥ bhavanti . tat analpmateḥ ācāryasya vacanam smaryatām . aparaḥ āha : pradhānakarmaṇi ākhyeye lādīn āhuḥ dvikarmaṇām . pradhānakarmaṇi abhidheye dvikarmaṇām dhātūnām karmaṇi lādayaḥ bhavanti iti vaktavyam . ajām nayati grāmam . ajā nīyate grāmam . ajā nītā grāmam iti . apradhāne duhādīnām . apradhāne duhādīnām karmaṇi lādayaḥ bhavanti iti vaktavyam . duhyate gauḥ payaḥ . ṇyante kartuḥ ca karmaṇaḥ . lādayaḥ bhavanti iti vaktavyam . gamyate devadattaḥ grāmam yajñadattena . ke punaḥ dhātūnām dvikarmakāḥ . nīvahyoḥ harateḥ ca api gatyarthānām tathā eva ca dvikarmakeṣu grahaṇam draṣṭavyam iti niścayaḥ . ajām nayati grāmam . bhāram vahati grāmam . bhāram harati grāmam . gatyarthānām . gamayati devadattam grāmam . yāpayati devadattam grāmam . siddham vā apo anyakarmaṇaḥ . siddham vā punaḥ etat bhavati . kutaḥ . anyakarmaṇaḥ . anyasya atra ajā karma anyasya grāmaḥ . ajām asau gṛhītvā grāmam nayati . anyakarma iti cet brūyāt lādīnām avidhiḥ bhavet . anyakarma iti cet brūyāt lādīnām avidhiḥ ayam bhavet . ajā nīyate grāmam iti . parasādhane utpadyamānena lena ajāyāḥ abhidhānam na prāpnoti . (1.4.51.3) P I.336.1 - 17 R II.425 - 428 kālabhāvādhvagantavyāḥ karmasañjñā hi arkarmaṇām . kālabhāvādhvagantavyāḥ akarmakāṇām dhātūnām karmasañjñāḥ bhavanti iti vaktavyam . kāla . māsam āste . māsam svapiti . bhāva . godoham āste . godoham svapiti . adhvagantavya . krośam āste . krośam svapiti . deśaḥ ca akarmaṇām karmasañjñaḥ bhavati iti vaktavyam . kurūn svapiti . pañcālān svapiti . viparītam tu yat karma tat kalma kavayaḥ viduḥ . kimidam kalma iti . aparisamāptam karma kalma . na vā asmin sarvāṇi karmakāryāṇi kriyante . kim tarhi . dvitīyā eva . yasmin tu karmaṇi upajāyate anyat dhātvarthayogā api ca yatra ṣaṣṭhī tat karma kalma iti ca kalma na uktam dhātoḥ hi vṛttiḥ na ralatvataḥ asti . etena karmasañjñā sarvā siddhā bhavati kathitena . tatra īpsitasya kim syāt prayojanam karmasañjñāyāḥ . yat tu kathitam purastāt īpsitatayuktam ca tasya siddhyartham . īpsitam eva tu yat syāt tasya bhaviṣyati kathitena . atha iha katham bhavitavyam . netā aśvasya srughnam iti āhosvit netā aśvasya srughnasya iti . ubhayathā goṇikāputraḥ . (1.4.52.1) P I.336.19 - 337.13 R II.429 - 431 śabdakarma iti katham idam vijñāyate . śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma iti . kaḥ ca atra viśeṣaḥ . śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ . śabdakarmanirdeśe śabdakriyāṇāmiti ced hvayadādīnām pratiṣedhaḥ vaktavyaḥ . ke punaḥ hvayatādayaḥ . hvayati krandati śabdāyate . hvayati devadattaḥ . hvāyayati devadattena . krandati devadattaḥ . krandayati devadattena . śabdāyate devadattaḥ . śabdāyayati devadattena iti . śṛṇotyādīn ām ca upasamkhyānam aśabdakriyatvāt . śṛṇotyādīnām ca upasamkhyānam kartavyam . ke punaḥ śṛṇotyādayaḥ . śṛṇoti vijānāti upalabhate . śṛṇoti devadattaḥ . śrāvayati devadattam . vijānāti devadattaḥ . vijñāpayati devadattam . upalabhate devadattaḥ . upalambhayati devadattam . kim punaḥ kāraṇam na sidhyati . aśabdakriyatvād . astu tarhi śabdaḥ yeṣām karma iti . śabdakarmaṇaḥ iti cet jalpatiprabhṛtīnām upasamkhyānam . śabdakarmaṇa iti cet jalpatiprabhṛtīnāmupasaṅkhyānam kartavyam . ke punaḥ jalpatiprabhṛatayaḥ . jalpati vilapati ābhāṣate . jalpati devadattaḥ . jalpayati devadattam . vilapati devadattaḥ . vilāpayati devadattam . ābhāṣate devadattaḥ .ābhāṣayati devadattam . dṛśeḥ sarvatra . dṛśeḥ sarvatra upasaṅkhyānam kartavyam . paśyati rūpatarkaḥ kārṣāpaṇam . darśayati rūpatarkam kārṣāpaṇam . (1.4.52.2) P I.337.14 -27 R II.431 - 432 adikhādinīvahīnām pratiṣedhaḥ . adikhādinīvahīnām pratiṣedhaḥ vaktavyaḥ . atti devadattaḥ . ādayate devadattena . aparaḥ āha : sarvam eva pratyavasānakāryam adeḥ na bhavati iti vaktavyam , parasmaipadam api . idam ekam iṣyate : ktaḥ adhikaraṇe ca drauvyagatipratyavasānārthebhyaḥ : idam eṣām jagdham . khādi . khādati devadattaḥ . khādayati devadattena . nī . nayati devadattaḥ . nāyayati devadattena . vaheraniyantṛkartṛkasya . vaheḥ aniyantṛkartṛkasya iti vaktavyam . vahati bhāram devadattaḥ . vāhayati bhāram devadattena . aniyantṛkartṛkasya iti kimartham . vahanti yavān balīvardāḥ . vāhayanti balīvardān yavān . bhakṣeḥ ahiṁsārthasya . bhakṣeḥ ahimsārthasya iti vaktavyam . bhakṣayati piṇḍīm devadattaḥ . bhakṣayati piṇḍīm devadattena . ahimsārthasya iti kimartham . bhakṣayanti yavān balīvardāḥ . bhakṣayanti balīvardān yavān . (1.4.52.3) P I.338.1 - 9 R II.432 - 435 akarmakagrahaṇe kālakarmakāṇām upasaṅkhyānam . akarmakagrahaṇe kālakarmakāṇām upasaṅkhyānam kartavyam . māsam āste devadattaḥ . māsam āsayati devadattam . māsam śete devadattaḥ . māsam śāyayati devadattam . siddham tu kālakarmakāṇām akarmakavadvacanāt . siddham etat . katham . kālakarmakāḥ akarmakavat bhavanti iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . akarmakāṇām iti ucyate na ca ke cit kadā cit kālabhāvādhvabhiḥ akarmakāḥ . te evam vijñāsyāmaḥ . kva cit ye akarmakāḥ iti . atha vā yena karmaṇā sakarmkāḥ ca akarmakāḥ ca bhavanti tena akarmakāṇām . na ca etena karmaṇā kaḥ cit api akarmakaḥ . atha vā yat karma bhavati na ca bhavati tena karmakāṇām . na ca etat karma kva cit api na bhavati . (1.4.53) P I.338.11 - 15 R II.435 hṛkroḥ vāvacane abhivādidṛśyoḥ ātmanepade upasaṅkhyānam . hṛkrorvāvacane abhivādidṛśoḥ ātmanepade upasaṅkhyānam kartavyam . abhivadati gurum devadattaḥ . abhivādayate gurum devadattam . abhivādayate gurum devadattena . paśyanti bhṛtyāḥ rājānam . darśayate bhṛtyān rājā . darśayate bhṛtyaiḥ rājā . katham ca atra ātmanepadam . ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ ca iti . (1.4.54.1) P I.338.17 - 20 R II.435 - 436 kim yasya svam tantram saḥ svatantraḥ . kim ca ataḥ . tantuvāye prāpnoti . na eṣaḥ doṣaḥ . ayam tantraśabdaḥ asti eva vitāne vartate . tat yathā : āstīrṇam tantram . pretam tantram . vitānaḥ iti gamyate . asti prādhānye vartate . tat yathā svatantraḥ asau brāhmaṇaḥ iti ucyate . svapradhānaḥ iti gamyate . tat yaḥ prādhānye vartate tantraśabdaḥ tasya idam grahaṇam . (1.4.54.2) P I.338.21 - 339.9 R II.436 - 438 svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam asvatrantvāt . svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam kartavyam . pācayati odanam devadattaḥ yajñadattena iti . kim punaḥ kāraṇam na sidhyati . asvatantratvāt . na vā svātrantryāt itarathā hi akurvati api kārayati iti syāt . na vā kartavyam . kim kāraṇam . svātantryāt . svatantraḥ asau bhavati . itarathā hi akurvati api kārayati iti syāt . yaḥ hi manyate na asau svatantraḥ akurvati api tasya kārayati iti etat syāt . na akurvat i iti cet svatantraḥ . na cet akurvati tasmin kārayati iti etat bhavati svatantraḥ asau bhavati . śakyam tāvat anena upasamkhyānam kurvatā vaktum kurvan svatantraḥ akurvan na iti . sādhīyaḥ jñāpakam bhavati . preṣite ca kila ayam kriyām ca akriyām ca dṛṣṭvā adhyavasyati kurvan svatantraḥ akurvan na iti . yadi ca preṣitaḥ asau na karoti svatantraḥ asau bhavati iti . (1.4.55) P I.339.11 - 21 R II.438 - 439 praiṣe asvatantraprayojakatvāt hetusañjñāprasiddhiḥ . praiṣe asvatantraprayojakatvāt hetusañjñāyāḥ aprasiddhiḥ . svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate . na ca asau svatantram prayojayati . svatantratvāt siddham . siddham etat . katham . svatantratvāt . svatantram asau prayojayati . svatantratvāt siddham iti cet svatantraparatantratvam vipratiṣiddam . yadi svatantraḥ na prayojyaḥ atha prayojyaḥ na svatantraḥ prayojyaḥ svatantraḥ ca iti vipratiṣiddham . uktam vā . kim uktam . ekam tāvat uktam na vā svātrantryāt itarathā hi akurvati api kārayati iti syāt iti . aparam uktam . na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam svatantraprayojakatvāt aprayojakaḥ iti cet muktamasamśayena tulyam iti . (1.4.56) P I.340.2 - 25 R II.440 - 442 kimartham rephādhikaḥ īśvaraśabdaḥ gṛhyate . rīśvarāt vīśvarāt mā bhūt . rīśvarāt iti ucyate vīśvarāt mā bhūt . śaki ṇamulkamulau īśvare tosunkasunau iti . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati anantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ iti kṛtaḥ māntasya ejantasya ca avyayasañjñām śāsti . kṛt mejantaḥ paraḥ api saḥ . paraḥ api etasmāt kṛt māntaḥ ejantaḥ ca asti . tadartham etat syāt . yat tarhi avyayībhāvasya avyayasañjñām śāsti tat jñāpayati ācāryaḥ nantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti . samāseṣu avyayībhāvaḥ . samāsasya etat jñāpakam syāt . avyayībhāvaḥ eva samāsaḥ avyayasañjñaḥ bhavati na anyaḥ iti . evam tarhi lokataḥ etat siddham . tat yathā loke ā vanāntāt ā udakāntāt priyam pānthaman uvrajet iti yaḥ eva prathamaḥ vanāntaḥ udakāntaḥ ca tataḥ nuvrajati . laukikam ca ativartate . dvitīyam ca tṛtīyam ca vanāntam udakāntam vā anuvrajati . tasmāt rephādikaḥ īśvaraśabdaḥ grahītavyaḥ . atha prāgvacanam kimartham . prāgvacanam sañjñānivṛttyartham . prāgvacanam kriyate nipātasañjñāyāḥ anivṛttiḥ yathā syāt . akriyamāṇe hi prāgvacane anavakāśāḥ gatyupasargakarmapravacanīyasañjñāḥ nipātasañjñām bādheran . tāḥ mā bādhiṣata iti prāgvacanam kriyate . atha kriyamāṇe api prāgvacane yāvatā anavakāśāḥ etāḥ sañjñāḥ kasmāt eva na bādhante . kriyamāṇe hi prāgvacane satyām nipātasañjñāyām etāḥ avayavasañjñāḥ ārabhyante . tatra vacanāt samāveśaḥ bhavati . (1.4.57) P I.341.2 - 9 R II.442 - 444 ayam sattvaśabdaḥ asti eva dravyapadārthakaḥ . tat yathā sattvam ayam brāhmaṇaḥ sattvamiyam brāhmaṇī iti . asti kriyāpadārthakaḥ . sadbhāvaḥ sattvam iti . kasya idam grahaṇam . dravyapadārthakasya . kutaḥ etat . evam hi kṛtvā vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca . kim punaḥ ayam paryudāsaḥ . yat anyat sattvavacanāt iti . āhosvit prasajya ayam pratiṣedhaḥ . sattvavacane na iti . kim ca ataḥ . yadi paryudāsaḥ vipraḥ iti atra api prāpnoti . kriyādravyavacanaḥ ayam samghāto dravyāt anyaśca vidhinā āśrīyate . asti ca prādibhiḥ sāmānyam iti kṛtvā tadantavidhinā nipātasañjñā prāpnoti . atha prasajyapratiṣedhaḥ na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . (1.4.58 - 59.1) P I.341.11 - 18 R II.444 prādayaḥ iti yogavibhāgaḥ . prādayaḥ iti yogavibhāgaḥ kartavyaḥ . prādayaḥ sattvavacanāḥ nipātasañjñāḥ bhavanti . tataḥ upasargāḥ kriyāyoge iti . kimarthaḥ yogavibhāgaḥ . nipātasañjñārthaḥ . nipātasañjñā yathā syāt . ekayoge hi nipātasañjñābhāvaḥ . ekayoge hi sati nipātasañjñāyā abhāvaḥ syāt . yasmin eva viśeṣe gatyupasargakarmapravacanīyasañjñāḥ tasmin eva viśeṣe nipātasañjñā syāt . (1.4.58 - 59.2) P I.341.19 - 23 R II.445 marucchabdasya upsaṅkhyānam . marucchabdasya upsaṅkhyānam kartavyam . maruddatto marutyaḥ . aca upasargāt iti tattvam yathā syāt . śracchabdasya upasamkhyānam . śracchabdasya upasamkhyānam kartavyam . śraddhā . (1.4.60.1) P I.342.2 - 6 R II.446 kārikāśabdasya . kārikāśabdasya upasaṅkhyānam kartavyam . kārikākṛtya . punaścanasau chandasi . punaścanasau chandasi gatisañjñau bhavataḥ iti vaktavyam . punarutsyū́tam vā́saḥ déyam . punarniṣkṛtáḥ ráthaḥ . uśík dūtáḥ cánohitaḥ . (1.4.60.2) P I.342.7 - 343.8 R II.446 - 448 gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ tam prati iti vacanam . gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ tam prati gatyupasargasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . prayojanam ghañ ṣaṭvaṇatve . ghañ . pravṛddhaḥ bhāvaḥ prabhāvaḥ . anupasarge iti pratiṣedhaḥ mā bhūt . ṣatvam . vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ . upasargāt iti ṣatvam mā bhūt . ṇatvam . pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ . upasargāditi ṇatvam mā bhūt . vṛddhividhau ca dhātugrahaṇānarthakyam . vṛddhividhau ca dhātugrahaṇam anarthakam . upasargāt ṛti dhātau iti . tatra dhātugrahaṇasya etat prayojanam iha mā bhūt prarṣabham vanam iti . kriyamāṇe ca api dhātugrahaṇe prarcchaka iti atra prāpnoti . yatkriyāyuktāḥ tam prati iti vacanāt na bhavati . vadvidhnabhāvābīttvasvāṅgādisvaraṇatveṣu doṣaḥ bhavati . vadvidhi . yát udvátaḥ nivátaḥ yā́si bápsat . vadvidhi . nasbhāva . praṇasam mukham unnasam mukham . nasbhāva . abīttva .prepam parepam . abīttva . svāṅgādisvara . prasphik prodaraḥ . svāṅgādisvara . ṇatva . pra ṇaḥ śūdraḥ pra ṇaḥ ācāryaḥ pra ṇaḥ rājā pra ṇaḥ vṛtrahā . upasargāt iti ete vidhayaḥ na prāpnuvanti . vadvidhinasbhāvabīttvasvāṅgadisvaraṇatveṣu vacanaprāmāṇyāt siddham . anavakāśāḥ ete vidhayaḥ . te vacanaprāmāṇyāt bhaviṣyanti . suduroḥ pratiṣedhaḥ numvidhitatvaṣatvaṇatveṣu . suduroḥ pratiṣedhaḥ numvidhitatvaṣatvaṇatveṣu vaktavyaḥ . numvidhi : sulabham durlabham . upasargāt iti num mā bhūt iti . na sudurbhyām kevalābhyām . iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyate etat nyāse eva . tatvam . sudattam . acaḥ upasargāt taḥ iti tatvam mā bhūt iti . ṣatvam . susiktam ghaṭaśatena sustutam ślokaśatena . upasargāt iti ṣatvam mā bhūtiti . suḥ pūjāyām iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyata etat nyāse eva . ṇatvam . durnayam durnītamiti . upasargāt iti ṇatvam mā bhūt iti . (1.4.61) P I.343.10 -12 R II.449 kṛbhvastiyoge iti vaktavyam . iha eva yathā syāt . ūrīkṛtya ūrībhūya . iha mā bhūt . ūrī paktvā . tat tarhi vaktavyam . na vaktavyam . kriyāyoge iti anuvartate na ca anyayā kriyayā ūryādicviḍācām yogaḥ asti . (1.4.62.1) P I.343.14 - 22 R II.449 - 450 katham idam vijñāyate . iteḥ param itiparam na itiparam anitiparam iti āhosvit itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti . kim ca ataḥ . yadi vijñāyata iteḥ param itiparam na itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti . atha itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti . astu tāvat itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti . nanu ca uktam śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha iha te prāk dhātoḥ iti katham gatimātrasya pūrvaprayogḥ bhavati . upoddharati iti . gatyākṛtiḥ pratinirdiśyate . iha api tarhi anukaraṇākṛtiḥ nirdiśyate . (1.4.62.2) P I.343.23 - 344.3 R II.450 kimartham idam ucyate . anukaraṇasya itikaraṇaparatvapratiṣedhaḥ aniṣṭaśabdanivṛttyarthaḥ . anukaraṇasya itikaraṇaparatvapratiṣedhaḥ ucyate . kim prayojanam . aniṣṭaśabdanivṛttyarthaḥ . aniṣṭhaśabdatā mā bhūt iti . idam vicārayiṣyati teprāgdhātuvacanam prayoganiyamārtham vā syāt sañjñāniyamārtham vā iti . tat yadā prayoganiyamārtham tadā aniṣṭhaśabdanivṛttyartham idam vaktavyam . yadā hi sañjñāniyamārtham tadā na doṣaḥ bhavati . (1.4.63) P I.344.5 - 10 R II.450 - 451 idam atibahu kriyate ādare anādare sat asat iti . ādāre sat iti eva siddham . katham asatkṛtya iti . tadantividhinā bhaviṣyati . kena idānīm anādare bhaviṣyati . nañā ādarapratiṣedham vijñāsyāmaḥ . nādare anādare iti . na evam śakyam . ādaraprasaṅge eva hi syāt . anādaraprasaṅge na syāt . anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāyate . avidyamānādare anādare iti . tasmāt anādaragrahaṇam kartavyam . asataḥ tu tadantavidhinā siddham . (1.4.65) P I.344.12 - 14 R II.452 antaḥśabdasya āṅkividhisamāsaṇatveṣu pasaṅkhyānam . antaḥśabdasya āṅkividhisamāsaṇatveṣu pasaṅkhyānam kartavyam . aṅ . antardhā . kividhiḥ . antardhiḥ . samāsaḥ . antarhatya . ṇatvam . antarhaṇyāt gobhyo gāḥ . (1.4.74) P I.344.16 - 345.7 R II.452 - 453 sākṣātprabhṛtiṣu cvyarthagrahaṇam . sākṣātprabhṛtiṣu cvyarthagrahaṇam kartavyam . asākṣātsākṣātkṛtvā sākṣātkṛtya . yadā hi sākṣāt eva kim cit kriyate tadā mā bhūt iti . makārāntatvam ca gatisañjñāsanniyuktam . makārāntatvam ca gatisañjñāsanniyogena vaktavyam . lavaṇaṅkṛtya . tatra cvipratiṣedhaḥ . tatra cvyantasya pratiṣedhaḥ vaktavyaḥ . lavaṇīkṛtya . na vā pūrveṇa kṛtatvāt .na vā vaktavyam . kim kāraṇam . pūrveṇa kṛtatvāt . astu anena vibhāṣā . pūrveṇa nityaḥ bhaviṣyati . idam tarhi prayojanam . makārāntatvam ca gatisañjñāsanniyuktam iti uktam . tat cvyantasya mā bhūt iti . etat api na asti prayojanam . lavaṇaśabdasya ayam vibhāṣā lavaṇamśabda ādeśaḥ kriyate . yadi ca lavaṇī śabdasya api vibhāṣā lavaṇamśabdaḥ ādeśaḥ bhavati na kim cid duṣyati . traiśabdyam ca ha sādhyam . | tacca evam sati siddham bhavati iti . (1.4.80) P I.345.9 - 346.14 R II.453 - 456 kimidam prāgdhātuvacanam prayoganiyamārtham : ete prāk eva dhātoḥ prayoktavyāḥ . āhosvit sañjñāniyamārtham : ete prāk ca akprāk ca prayoktavyāḥ , prāk prayujyamānānām gatisañjñā bhavati iti . kaḥ ca atra viśeṣaḥ . prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ aniṣṭaśabdanivṛttyarthaḥ . prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ vaktavyaḥ . kim prayojanam . aniṣṭaśabdanivṛttyarthaḥ . aniṣṭaśabatā mā bhūt iti . chandasi paravyavahitavacanam ca . chandasi pare api vyavahitāḥ ca iti vaktavyam . sañjñāniyame siddham . sañjñāniyame siddham etat bhavati . astu tarhi sañjñāniyamaḥ . ubhayoḥ anarthakam vacanam aniṣṭādarśanāt . ubhayoḥ api pakṣayoḥ vacanamanarthakam . kim kāraṇam . aniṣṭādarśanāt . na hi kaḥ citprapacati iti prayoktavye pacatipra iti prayuṅkte . yadi ca aniṣṭam dṛśyeta tataḥ yatnārham syāt . upasarjanasannipāte tu pūrvaparavyavasthārtham . upasarjanasannipāte tu pūrvaparavyavasthārtham etat vaktavyam . ṛṣabham kūlamudrujam ṛṣabham kūlamudvaham . atra gateḥ prāk dhātoḥ prayogaḥ yathā syāt . yadi upasarjanasannipāte pūrvaparavyavasthārtham idam ucyate sukaṭamkarāṇi vīraṇān i iti atra gateḥ prāk dhātoḥ prayogaḥ prāpnoti . ācāryapravṛttiḥ jñāpayati na atra gateḥ prākprayogaḥ bhavati iti yat ayam īṣadduḥsuṣu kṛcchrākṛcchārtheṣu khal iti khakāram anubandham karoti . katham kṛtvā jñāpakam . khitkaraṇe etat prayojanam khiti iti mum yathā syāt iti . yadi ca atra gateḥ prākprayogaḥ syāt khitkaraṇam anarthakam syāt . astu atra mum . anavyayasya iti pratiṣedhaḥ bhaviṣyati . paśyati tu ācāryaḥ na atra gateḥ prāk dhatoḥ prayogaḥ bhavati iti tataḥ khakāram anubandham karoti . na etat asti jñāpakam . yadi api atra gateḥ prākprayogaḥ syāt syātevātra mumāgamaḥ . katham . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti . tasmāt na arthaḥ evamarthena prāgdhātuvacanena . katham ṛṣabham kūlamudrujam ṛṣabham kūlamudvaham . na eṣaḥ doṣaḥ . na eṣaḥ udiḥ upapadam . kim tarhi . viśeṣaṇam . udi kūle rujivahoḥ . utpūrvābhyām rujivahibhyām kūle upapade iti . (1.4.83) P I.346.16 - 18 R II.456 - 457 kimartham mahatī sañjñā kriyate . anvarthasañjñā yathā vijñāyeta . karma proktavantaḥ karmapravacanīyāḥ iti . ke punaḥ karma proktavantaḥ . ye samprati kriyām na āhuḥ . ke ca samprati kriyām na āhuḥ . ye aprayujyamānasya kriyām āhuḥ te karmapravacanīyāḥ . (1.4.84) P I.346.20 - 347.21 R II.458 - 460 kimartham idam ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . kim ca syāt . śākalyasya samhitām anu prāvarṣat : gatiḥ gatau iti nighātaḥ prasajyeta . yadi evam veḥ api karmapravacanīyasañjñā vaktavyā . veḥ api nighātaḥ na iṣyate : prādeśam prādeśam viparilikhati . asti atra viśeṣaḥ . na atra veḥ likhim prati kriyāyogaḥ . kim tarhi . aprayujyamānam . prādeśam prādeśam vimāya parilikhati iti . yadi evam anoḥ api karmapravacanīyasañjñayā na arthaḥ . anoḥ api hi na vṛṣim prati kriyāyogaḥ . kim tarhi aprayujyamānam . śākalyena sukṛtām samhitām anuviśamya devaḥ prāvarṣat . idam tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . ataḥ uttaram paṭhati . anurlakṣaṇevacanānarthakyam sāmānyakṛtatvāt . anurlakṣaṇevacanārthakyam . kim kāraṇam . sāmānyakṛtatvāt . sāmānyena eva atra karmapravacanīyasañjñā bhaviṣyati lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ iti . hetvartham tu vacanam . hetvartham idam vaktavyam . hetuḥ śākalyasya samhitā varṣasya na lakṣaṇam . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . lakṣaṇam hi nāma saḥ bhavati yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi nimittatvāya kalpate . sakṛt ca asau śākalyena sukṛtām samhitām anuśimya devaḥ prāvarṣat . saḥ tarhi tathā . nirdeśaḥ kartavyaḥ anuḥ hetau iti . atha idānīm lakṣaṇena hetuḥ api vyāptaḥ na arthaḥ anena . lakṣaṇena hetuḥ api vyāptaḥ . na hi avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate . kim tarhi . yat sakṛt api nimittvāya kalpate tat api lakṣaṇam bhavati . tat yathā api bhavān kamaṇḍulapāṇim chātram adrakṣīt iti . sakṛt aasau kamaṇḍalupāṇiḥ chātraḥ dṛṣṭaḥ tasya tat eva lakṣaṇam bhavati . tat eva tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . etat api na asti prayojanam . siddhā atra dvitīyā karmapravacanīyayukte iti eva . na sidhyati . paratvāt hetutvāśrayā tṛtīyā prāpnoti . (1.4.89) P I.347.23 - 25 R II.461 āṅ maryādābhividhyoḥ iti vaktavyam . iha api yathā syāt ākumāram yaśaḥ pāṇineḥ iti . tat tarhi vaktavyam . na vaktavyam . maryādāvacane iti eva siddham . eṣā asya yaśasaḥ maryādā . (1.4.90) P I.348.2 - 6 R II.461 - 462 kasya lakṣaṇadayaḥ arthāḥ nirdiśyante . vṛkṣādīnām . kimartham punaḥ idam ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . na etat asti prayojanam . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca vṛkṣādīn prati kriyāyogaḥ . idam tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . vṛkṣam prati vidyotate . vṛkṣamanu vidyotate iti . (1.4.93) P I.348.8 - 20 R II.462 - 464 kimartham adhiparyoḥ anarthakayoḥ karmapravacanīyasañjñā ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . na etat asti prayojanam . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ anarthakau ca imau . idam tarhi prayojanam pañcamī yathā syāt pañcamī apāṅparibhiḥ iti . kutaḥ paryāgamyata iti . siddhā atra pañcamī apādāne iti eva . ātaḥ ca apādānapañcamī eṣā . yatra api adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate . kutaḥ adhyāgamyata iti . evam tarhi siddhe sati yat anarthakayoḥ gatyupasargasañjñābādhikām karmapravacanīyasañjñām śāsti tat jñāpayati ācāryaḥ anarthakānām api eṣām bhavati arthavatkṛtam iti . kim etasya jñāpane prayojanam . nipātasya anarthakasya prātipadikatvam coditam . tat na vaktavyam bhavati . atha vā na eva imau anarthakau . kim tarhi anarthakau iti ucyate . anarthāntarvācinau anarthakau . dhātunā uktām kriyām āhatuḥ . tad aviśiṣṭam bhavati yathā śaṅkhe payaḥ . yadi evam dhātunā uktatvāt tasyārthasya upasargaprayogo na prāpnoti uktārthānām aprayogaḥ iti . uktārthānāmapi prayogaḥ dṛśyate . tat yathā apūpau dvau ānaya . brāhmaṇau dvau anaya iti . (1.4.96) P I.348.22 - 349.4 R II.464 - 465 iha kasmāt na bhavati . sarpiṣaḥ api syāt . gomūtrasya api syāt . kim ca syāt . dvitīyā api prasajyeta karmapravacanīyayukte dvitīyā iti . na eṣaḥ doṣaḥ . na ime apyarthāḥ nirdiśyante . kim tarhi . parapadārthāḥ ime nirdiśyante . eteṣu artheṣu yat padam vartate tat prati apiḥ karmapravacanīyasañjñaḥ bhavati iti . atha vā yat atra karmapravacanīyayuktam na adaḥ prayujyate . kim punaḥ tat . binduḥ . bindoḥ tarhi kasmāt na bhavati . upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti . (1.4.97) P I.349.6 - 9 R II.466 adhirīśvaravacane uktam . kim uktam . yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham . prathamānupapattiḥ tu . svavacanāt siddham iti . adhiḥ svam prati karmapravacanīyasañjñaḥ bhavati iti vaktavyam . (1.4.99) P I.349.11 - 19 R II.466 - 467 lādeśe parasmaipadagrahaṇam puruṣabādhitatvāt . lādeśe parasmaipadagrahaṇam kartavyam . kim kāraṇam . puruṣabādhitatvāt . iha vacane hi sañjñābādhanam . iha hi kriyamāṇe anavakāśā puruṣasañjñā parasmaipadasañjñām bādheta . parasmaipadasañjñā api anavakāśā . sā vacanāt bhaviṣyati . sāvakāśā parasamaipadasañjñā . kaḥ vakāśaḥ . śatṛkkvasū avakāśaḥ . sici vṛddhau tu parasmaipadagrahaṇam jñāpakam puruṣābādhakatvasya . yat ayam sici vṛddhiḥ parasmaipadeṣu iti parasmaipadagrahaṇam karoti tat jñāpayati ācāryaḥ na puruṣasañjñā parasmaipadasañjñām bādhate iti . (1.4.101) P I.350.2 - 24 R II.468 - 469 prathamamadhyamottamasañjñāyām ātmanepadagrahaṇam samasaṅkhyārtham . prathamamadhyamottamasañjñāyām ātmanepadagrahaṇam kartavyam . ātmanepadānām ca prathamamadhyamottamasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . samasaṅkhyārtham . saṅkhyātānudeśaḥ yathā syāt . akriyamāṇe hi ātmanepadagrahaṇe tisraḥ sañjñāḥ ṣaṭ sañjñinaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . kriyamāṇe api ca ātmanepadagrahaṇe ānupūrvyavacanam ca . ānupūrvyavacanam ca kartavyam . akriyamaṇe hi kasya cit eva trikasya prathamasañjñā syāt kasya cit eva madhyamasañjñā kasya cit eva uttamasañjñā . na vaikaśeṣanirdeśāt . yat tāvat ucyate ātmanepadagrahaṇam kartavyam samasaṅkhyārtham iti . tat na kartavyam . sañjñāḥ api ṣat eva nirdiśyante . katham . ekaśeṣanirdesāt . ekaśeṣanirdeśaḥ ayam . atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ . prathamaḥ ca prathamaḥ ca prathamau madhyamaḥ ca madhyamaḥ ca madhyamau uttamaḥ ca uttamaḥ ca uttamau prathamau ca madhyamau ca uttamau ca prathamamadhyamottamāḥ iti . āhosvit kṛtadvandvānām ekaśeṣaḥ . prathamau ca madhyamaḥ ca uttamaḥ ca prathamamadhyamottamāḥ . prathamamadhyamotttamāḥ ca prathamamadhyamottamāḥ ca prathamamadhyamottamāḥ iti . kim ca ataḥ . yadi kṛtaikeśeṣāṇām dvandvaḥ prathamamadhyamayoḥ prathamasañjñā prāpnoti . uttamaprathamayoḥ madhyamasañjñā prāpnoti . madhyamottamayoḥ uttamasañjñā prāpnoti . atha kṛtadvandvānāmekaśeṣo na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . kim punaḥ atra nyāyyam . ubhayam iti āha . ubhayam hi dṛśyate . tat yathā . bahu śaktikiṭakam bahūni śaktikiṭakāni bahu sthālīpiṭharam bahūni sthālīpiṭharāṇi . yat api ucyate kriyamāṇe api ātmanepadagrahaṇe ānurpūrvyavacanam kartavyam iti . na kartavyam . lokataḥ etat siddham . tat yathā loke vihavyasya dvābhyām dvābhyām agniḥ upstheyaḥ iti . na ca ucyate ānupūrvyeṇa iti ānupūrvyeṇa ca upasthīyata iti . (1.4.104) P I.351.2 - 10 R II.470 - 471 trīṇi trīṇi iti anuvartate utāho na . kim ca ataḥ . yadi anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti . atha nivṛttam prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam prāpnoti . yathā icchasi tathā astu . astu tāvat anuvartate iti . nanu ca uktam aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti . vacanāt bhaviṣyati . atha vā punaḥ astu nivṛttam . nanu ca uktam prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam prāpnoti iti . na eṣaḥ doṣaḥ . aci iti anuvartate . na cājādī prathamau pratyayau staḥ . nanu ca evam vijñāyate ajādī yau prathamau ajādīnām vā yau prathamau iti . yat tarhi tasmāt śasaḥ naḥ pumsi iti anukrāntam pūrvasavarṇadīrgham pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . atha vā vacanagrahaṇam eva kuryāt . aujasoḥ pūrvasavarṇaḥ iti . (1.4.105, 107 - 108.1) P I.351.13 - 353.27 R II.471 - 476 kimartham idam ucyate . yuṣmadasmaccheṣavacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . atha etasmin niyamārthe vijñāyamāne kim ayam upapadaniyamaḥ yuṣmadi madhyamaḥ eva asmadi uttamaḥ eva āhosvit puruṣaniyamaḥ yuṣmadi eva madhyamaḥ asmadi eva uttamaḥ iti . kim ca ataḥ . yadi puruṣaniyamaḥ śeṣagrahaṇam kartavyam śeṣe prathamaḥ iti . kim kāraṇam . madhyamottamau niyatau yuṣmadasmadī aniyate . tatra prathamaḥ api prāpnoti . tatra śeṣagrahaṇam kartavyam prathamaniyamārtham . śeṣe eva prathamaḥ bhavati na anyatra iti . atha api upapadaniyamaḥ evam api śeṣagrahaṇam kartavyam śeṣe prathamaḥ iti . yuṣmadasmadī niyate madhyamottamau aniyatau tau śeṣe api prāpnutaḥ . tatra śeṣagrahaṇam kartavyam śeṣaniyamārtham . śeṣe prathamaḥ eva bhavati na anyaḥ iti . upapadaniyame śeṣagrahaṇam śakyam akartum . katham . yuṣmadasmadī niyate madhyamottamau aniyatau tau śeṣe api prāpnutaḥ . tataḥ vakṣyāmi prathamaḥ bhavati iti . tat niyamārtham bhaviṣyati . yatra prathamaḥ ca anyaḥ ca prāpnoti tatra prathamaḥ bhavati iti . tatra yuṣmadasmadanyeṣu prathamapratiṣedhaḥ śeṣatvāt . tatra yuṣmadasmadanyeṣu prathamasya pratiṣedhaḥ vaktavyaḥ . tvam ca devadattaḥ ca pacathaḥ . aham ca devadattaḥ ca pacāvaḥ . kim kāraṇam . śeṣatvāt . śeṣe prathamaḥ iti prathamaḥ prāpnoti . siddham tu yuṣmadasmadoḥ pratiṣedhāt . siddham etat . katham . yuṣmadasmadoḥ pratiṣedhāt . śeṣe prathamḥ yuṣmadasmadoḥ na iti vaktavyam . yuṣmadi madhyamāt asmadi uttamaḥ pratiṣedhena . yuṣmadi madhyamāt asmadi uttamaḥ iti etat bhavati vipratiṣedhena . yuṣmadi madhyamaḥ iti asya avakāśaḥ tvam pacasi . asmadi uttamaḥ iti asya avakāśaḥ aham pacāmi . iha ubhayam prāpnoti tvam ca aham ca pacāvaḥ . asmadi uttamaḥ iti etat bhavati virpratiṣedhena . saḥ tarhi vipratiṣedhaḥ vaktvayaḥ . na vaktavyaḥ . tyadādīnām yat yat param tat tat śiṣyate iti evam asmadaḥ śeṣaḥ bhaviṣyati . tatra asmadi uttamaḥ iti eva siddham . anekaśeṣabhāvārtham tu . anekaśeṣabhāvārtham tu saḥ vipratiṣedhaḥ vaktavyaḥ . yadā ca ekaśeṣaḥ na . kadā ca ekaśeṣaḥ na . sahavivakṣāyām ekaśeṣaḥ . yadā na sahavivakṣā tada ekaśeṣaḥ na asti . na vā yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām api anekaśeṣabhāvāt avipratiṣedhaḥ . na vā arthaḥ vipratiṣedhena . kim kāraṇam . yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām api yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam . tvam ca aham ca pacasi pacāmi ca iti . kriyāpṛthaktve ca dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya . kriyāpṛthaktve ca dravyapṛthaktvam dṛśyate . tat yathā pacasi pacāmi ca tvam ca aham ca iti . tat anumānam uttarayoḥ api kriyayoḥ ekaśeṣaḥ na bhavati iti . evam ca kṛtvā saḥ pi adoṣaḥ bhavati yat uktam tatra yuṣmadasmadanyeṣu prathamapratiṣedhaḥ śeṣatvāt iti . tatra api hi evam bhavitavyam tvam ca devadattaḥ ca pacasi pacati ca . aham ca devadattaḥ ca pacāmi pacati ca iti . yat tāvat ucyate na vā yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām api anekaśeṣabhāvāt avipratiṣedhaḥ iti . dṛśyate hi yuṣmadasmadoḥ cānekaśeṣaḥ tadadhikaraṇānām ca ekaśeṣaḥ . tat yathā tvam ca aham ca vṛttrahan ubhau samprayujyāvahai iti . yat api ucyate kriyāpṛthaktve ca dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya iti . kriyāpṛthaktve khalu api dravyaikaśeṣaḥ bhavati iti dṛśyate . tat yathā akṣāḥ bhajyantām bhakṣyantām dīvyantām iti . evam ca kṛtvā saḥ api doṣo bhavati yat uktam tatra yuṣmadasmadanyeṣu prathamapratiṣedhaḥ śeṣatvāt iti . na eṣaḥ doṣaḥ . parihṛtam etat siddham tu yuṣmadasmadoḥ pratiṣedhāt iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . śeṣe prathamaḥ vidhīyate . na hi śeṣaḥ ca anyaḥ ca śeṣagrahaṇena gṛhyate . bhavet prathamaḥ na syān . madhyamottamau api na prāpnutaḥ . kim kāraṇam . yuṣmadasmadoḥ upapadayoḥ madhyamottamau ucyete . na ca yuṣmadasmadī anyaḥ ca yuṣmadasmadgrahaṇena gṛhyate . yat atra yuṣmat yat ca asmat tattadāśrayau madhyamottamau bhaviṣyataḥ . yathā eva tarhi yat atra yuṣmat yat ca smat tadāśrayau madhyamottamau bhavataḥ evam yaḥ atra śeṣaḥ tadāśrayaḥ prathamaḥ prāpnoti . evam tarhi śeṣe upapade prathamaḥ vidhīyate . upoccāri padam upapadam . yat ca atra upoccāri na saḥ śeṣaḥ yaḥ ca śeṣaḥ na tat upoccāri . bhavet prathamaḥ na syāt . madhyamottamau api na prāpnutaḥ . kim kāraṇam . yuṣmadasmadoḥ upapadayoḥ madhyamottamau ucyete . upoccāri padam upapadam . yat ca atra upoccāri na te yuṣmadasmadī ye ca yuṣmadasmadī na tat upoccāri . evam tarhi śeṣeṇa sāmānādhikaraṇye prathamaḥ vidhīyate . na ca atra śeṣeṇa eva sāmānādhikaraṇyam . bhavet prathamaḥ na syāt . madhyamottamau api na prāpnutaḥ . kim kāraṇam . yuṣmadasmadbhyām sāmānādhikaraṇye madhyamottamau ucyete na ca atra yuṣmadasmadbhyām eva sāmānādhikaraṇyam . evam tarhi tyadādīni sarvaiḥ nityam iti evam atra yuṣmadasmadoḥ śeṣaḥ bhaviṣyati . tatra yuṣmadi madhyamaḥ asmadi uttamaḥ iti eva siddham . na sidhyati . sthānini api iti prathamaḥ prāpnoti . tyadādīnām khalu api yat yat param tat tat śiṣyate iti yadā bhavataḥ śeṣaḥ tadā prathamaḥ prāpnoti . (1.4.105, 107 - 108.2) P I.353.27 - 354.15 R II.477 - 478 yuṣmadi madhyamaḥ asmadi uttamaḥ iti eva ucyate . tau iha na prāpnutaḥ : paramatvam pacasi . paramāham pacāmi iti . tadantavidhinā bhaviṣyati . iha api tarhi tadantavidhinā prāpnutaḥ : atitvam pacati . atyaham pacati iti . ye ca api ete samānādhikaraṇavṛttayaḥ taddhitāḥ tatra ca madhyamottamau na prāpnutaḥ : tvattaraḥ pacasi mattaraḥ pacāmi iti . tvadrūpaḥ pacasi madrūpaḥ pacāmi iti . tvatkalpaḥ pacasi . matkalpaḥ pacāmi iti . evam tarhi yuṣmadvati asmadvati iti evam bhaviṣyati . iha api tarhi prāpnutaḥ : atitvam pacati . atyaham pacati iti . evam tarhi yuṣmadi sādhane asmadi sādhane iti evam bhaviṣyati . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam tatra yuṣmadasmadanyeṣu prathamapratiṣedhaḥ śeṣatvāt iti . atha vā prathamaḥ utsargaḥ kariṣyate . tasya yuṣmadasmadoḥ upapadayoḥ madhyamottamau apavādau bhaviṣyataḥ . tatra yuṣmadgandhaḥ ca asmadgandhaḥ ca asti iti kṛtvā madhyamottamau bhaviṣyataḥ . atha iha katham bhavitavyam . atvam tvam sampadyate tvadbhavati madbhavati iti . āhosvit tvadbhavasi madbhavāmi iti . tvadbhavati madbhavati iti evam bhavitavyam . madhyamottamau kasmāt na bhavataḥ . gauṇamukhyayoḥ mukhye sampratyayaḥ bhavati . tat yathā . gauḥ anubandhyaḥ ajaḥ agnīṣhomīyaḥ iti na bāhīkaḥ anubadhyate . katham tarhi bāhīke vṛddhyāttve bhavataḥ . gauḥ tiṣṭhati . gām ānaya iti . arthāśraye etat evam bhavati . yat hi śabdāśrayam śabdamātre tat bhavati . śabdāśraye ca vṛddhyāttve . (1.4.109) P I.354.17 - 356.13 R II.478 - 484 paraḥ sannikarṣaḥ samhitā cet adrutāyām asaṁhitam . paraḥ sannikarṣaḥ saṁhitā cet adrutāyām vṛttau saṁhitāsañjñā na prāpnoti . drutāyām eva hi paraḥ sannikarṣo varṇānām na adrutāyām . tulyaḥ samnikarṣaḥ . tulyaḥ samnikarṣaḥ varṇānām drutamadhyamavilimbitāsu vṛttiṣu . kiṅkṛtaḥ tarhi viśeṣaḥ . varṇakālabhūyastvam tu . varṇānām tu kālabhūyastvam . tat yathā . hastimaśakayoḥ tulyaḥ sannikarṣaḥ prāṇibhūyastvam tu . yadi evam drutāyām taparakaraṇe madhyamavilimbitayoḥ upasaṅkhyānam kālabhedāt . drutāyām taparakaraṇe madhyamavilimbitayoḥ upasaṅkhyānam kartavyam . kim kāraṇam . kālabhedāt . ye drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām ye madhyamāyām vṛttau varṇāḥ tribhāgādhikāste vilimbitāyām . uktam vā . kim uktam . siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante iti . atha vā śabdāvirāmaḥ saṁhitā iti etat lakṣaṇam kariṣyate . śabdāvirāme prativarṇam avasānam . śabdāvirāme prativarṇam avasānasañjñā prāpnoti . kim idam prativarṇam iti . varṇam varṇam prati prativarṇam . yena eva yatnena ekaḥ varṇaḥ uccyāryate vicchinne varṇe upasaṁhṛtya tam anyam upādāya dvitīyaḥ prayujyate tathā tṛtīyaḥ tathā caturthaḥ . evam tarhi anavakāśā saṁhitāsañjñā avasānasañjñām bādhiṣyate . atha vā avasānasañjñāyām prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ virāmaḥ iti . kaḥ ca sādhīyaḥ . yaḥ śabdārthayoḥ virāmaḥ . atha vā hrādāvirāmaḥ saṁhā iti etat lakṣaṇam kariṣyate . hrādāvirāme sparśāghoṣasaṁyoge asannidhānāt asaṁhitam . hrādāvirāme sparśānām aghoṣāṇām saṁyoge asamnidhānāt saṁhitāsañjñā na prāpnoti . kukkuṭaḥ pippakā pittam iti . kim ucyate saṁyoge iti . atha yatra ekaḥ pacati iti ekaḥ pūrvaparayoḥ hrādena pracchādyate . tad yathā . dvayoḥ raktayoḥ vastrayoḥ madhye śuklam vastram tadguṇam upalabhyate . badarapiṭake riktakaḥ lohakaṁsaḥ tadguṇaḥ upalabhyate . ekena tulyaḥ sannidhiḥ . yathā ekaḥ varṇaḥ hrādena pracchādyate evam anekaḥ api . atha vā paurvāparyam akālavyapetam saṁhitā iti etat lakṣaṇam kariṣyate . paurvāparyam akālavyapetam saṁhitā cet pūrvāparābhāvāt asaṁhitam . paurvāparyam akālavyapetam saṁhitā cet pūrvāparābhāvāt saṁhitāsañjñā na prāpnoti . na hi varṇānām paurvāparyam asti . kim kāraṇam . ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṁsitvāt ca varṇānām . ekaikavarṇavartinī vāk . na dvau yugapat uccārayati . gauḥ iti yāvat gakāre vāk vartate na aukāre na visarjanīye . yāvat aukāre na gakāre na visarjanīye . yāvat visarjanīye na gakāre na aukāre . uccaritapradhvaṁsitvāt . uccaritapradhvaṁsinaḥ khalu api varṇāḥ . uccaritaḥ pradhvastaḥ . atha aparaḥ prayujyate . na varṇaḥ varṇasya sahāyaḥ . evam tarhi buddhau kṛtvā sarvāḥ ceṣṭhāḥ kartā dhīraḥ tatvannītiḥ śabdena arthān vācyān dṛṣṭvā buddhau kuryāt paurvāparyam . buddhiviṣayam eva śabdānām paurvāparyam . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati asamin arthe ayam śabdaḥ prayoktvayaḥ smin tāvat śabde ayam tāvat varṇaḥ tataḥ ayam tataḥ ayam iti . (1.4.110) P I.356.15 - 358.8 R II.484 - 488 idam vicāryate abhāvaḥ avasānalakṣaṇam syād virāmaḥ vā iti . kaḥ ca atra viśeṣaḥ . abhāve avasānalakṣaṇe uparyabhāvavacanam . abhāveaavasānalakṣaṇe uparyabhāvagrahaṇam kartavyam . upari yaḥ abhāvaḥ iti vaktavyam . purastāt api hi śabdasya abhāvaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . astu tarhi virāmaḥ . virāme virāmavacanam . yasya virāmaḥ virāmagrahaṇam tena kartavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . purastāt api śabdasya virāmaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . ārambhapūrvakaḥ mama virāmaḥ . atha vā na idam avasānalakṣaṇam vicāryate . kim tarhi . sañjñī . abhāvaḥ vasānasañjñī syāt virāmaḥ vā iti . kaḥ ca atra viśeṣaḥ . abhāve avasānasañjñini uparyabhāvavacanam . abhāve avasānasañjñin yuparyabhāvagrahaṇam kartavyam . upari yaḥ bhāvaḥ iti vaktavyam . purastāt api hi śabdasya abhāvaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . astu tarhi virāmaḥ avāsanam . virāme virāmavacanam . yasya virāmaḥ tena virāmagrahaṇam kartavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . nanu ca uktam ārambhapūrvakaḥ iti . na avaśyam ayam ramiḥ pravṛttau eva vartate . kim tarhi . apravṛttau api . tat yathā . uparatāni asmin kule vratāni . uparataḥ svādhyāyaḥ iti . na ca tatra svādhyāyaḥ bhūtapūrvaḥ bhavati na api vratāni . bhāvāvirāmabhāvitvāt śabdasya vasānalakṣaṇam na . bhāvāvirāmabhāvitvāt śabdasya avasānalakṣaṇam na upapadyate . kim idam bhāvāvirāmabhāvitvāt iti . bhāvasya avirāmaḥ bhāvāvirāmaḥ bhāvāvirāmeṇa bhavati iti bhāvāvirāmabhāvī bhāvāvirāmabhāvinaḥ bhāvo bhāvāvirāmabhāvitvam . aparaḥ āha . bhāvabhāvitvādavirāmabhāvitvāt ca śabdasya avasānalakṣaṇam na upapadyate iti . tatparaḥ iti vā varṇasya avasānam . virāmaparaḥ varṇaḥ vasānasañjñaḥ bhavati iti vaktavyam . varṇaḥ antyaḥ vā avasānam . atha vā vyaktam eva paṭhitavyam antyaḥ varṇaḥ vasānasañjñaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . saṁhitāvasānayoḥ lokaviditatvāt siddham . samhitā avasānam iti lokaviditau etau arthau . evam hi kaḥ cit kam cid adhīyānam āha : śannodevīyam samhitayā adhīṣva iti . saḥ tatra paramasannikarṣam adhīte . aparaḥ āha : kena vasyasi iti . saḥ āha : akāreṇa ikāreṇa ukāreṇa iti . evam etau lokaviditatau arthau . tayoḥ lokaviditatvāt siddham iti .