(2.1.1.1) P I.359.2 - 20 R II.491 - 496 विधिः इति कः अयम् ;सब्दः . विपूर्वात् dhaa;na.h कर्मसाधनः इकारः . विधीयते विधिः इति . किम् पुनः विधीयते . समासः विभक्तिविधानम् परा:न्गवद्भावः च . किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा . कः पुनः अधिकारपरिभाषयोः vi;se.sa.h . अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति योगे योगे उपतिष्ठते . परिभाषा पुनः ekade;sasthaa सती सर्वम् ;सास्त्रम् अभिज्वलयति प्रदीपवत् . तत् यथा प्रदीपः सुप्रज्वलितः ekade;sastha.h सर्वम् ve;sma अभिज्वलयति . कः पुनः अत्र prayatnavi;se.sa.h . अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् . तथा इदम् अपरम् द्वैतम् भवति . एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति . तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः स:न्गृहीतः भवति बिभक्तिविधानम् परा:न्गवद्भावः च अस:न्गृहीतः . व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् परा:न्गवद्भावः च स:न्गृहीतः समासः तु एकः अस:न्गृहीतः . अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति . क्व अन्यत्र . इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति . व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः स:न्गृहीतः भवति समासः तु एकः अस:न्गृहीतः . तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति . एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते . अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति . कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति . ननु च गम्यते तत्र सामर्थ्यम् . कुम्भकारः नगरकारः इति . सत्यम् गम्यते उत्पन्ने तु प्रत्यये . सः एव तावत् समर्थात् उत्पाद्यः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 अथ समर्थग्रहणम् किमर्थम् . वक्ष्यति द्वितीया ;स्रितादिभिः समस्यते . ka.s.ta;srita.h naraka;srita.h इति . समर्थग्रहणम् किमर्थम् . pa;sya देवदत्त कष्टम् . ;स्रितः विष्णुमित्रः गुरुकुलम् . तृतीया तत्कृतार्थेन गुणवचनेन . ;स:न्कुलाखण्डः किरिकाणः . समर्थग्रहणम् किमर्थम् . तिष्ठ त्वम् ;स:न्कुलया . खण्डः धावति मुसलेन . चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः . गोहितम् a;srahitam . समर्थग्रहणम् किमर्थम् . सुखम् गोभ्यः . हितम् देवदत्ताय . pa;ncamii भयेन . वृकभयम् दस्युभयम् चोरभयम् . समर्थग्रहणम् किमर्थम् . गच्छ त्वम् मा वृकेभ्यः . भयम् देवदत्तस्य yaj;nadattaat . षष्ठी सुबन्तेन समस्यते : राजपुरुषः , ब्राह्मणकम्बलः . समर्थग्रहणम् किमर्थम् . भार्या raaj;na.h . पुरुषः देवदत्तस्य . सप्तमी ;सौण्डैः : ak.sa;sau.n.da.h , strii;sau.n.da.h . समर्थग्रहणम् किमर्थम् . ku;sala.h देवदत्तः अक्षेषु . ;सौण्डः पिबति पानागारे . अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् ;स्रितः इति . न वा भवति mahaaka.s.ta;srita.h इति . भवति यदा एतत् वाक्यम् भवति : महत् कष्टम् महाकष्टम् , महाकष्टम् ;स्रितः mahaaka.s.ta;srita.h इति . यदा तु एतत् वाक्यम् भवति : महत् कष्टम् ;स्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति . तदा कस्मात् न भवति . कस्य कस्मात् न भवति . किम् द्वयोः आहोस्वित् बहूनाम् . बहूनाम् कस्मात् न भवति . सुप् सुपा इति वर्तते . ननु च भोः आकृतौ ;सास्त्राणि प्रवर्तन्ते . तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति . सत्यम् एतत् . आकृतिः तु प्रत्येकम् परिसमाप्यते . यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् . प्रत्येकम् च एतत् परिसमाप्यते न समुदाये . एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् . द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु . द्वयोः तर्हि कस्मात् न भवति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः dar;saniiya.h अत्र वृत्तिः न प्राप्नोति . न एषः दोषः . प्रधानम् अत्र सापेक्षम् . भवति च प्रधानस्य सापेक्षस्य अपि समासः . यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . न एषः दोषः . समुदायपेक्षा अत्र षष्ट्ःई सर्वम् गुरुकुलम् अपेक्षते . यत्र तर्हि न समुदायपेक्षा षष्ट्ःई तत्र वृत्तिः न प्राप्नोति : किम् ओदनः ;सालीनाम् . सक्त्वाढकम् आपणीयानाम् . कुतः भवान् पाटलिपुत्रकः . इह च अपि : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति : यदि एषा समुदायपेक्षा षष्ट्ःई स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति . किम् तर्हि . अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत . यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःई इति . अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति . क्व अन्यत्र . इसुसोः सामर्थ्ये . ब्राहमणस्य सर्पिः करोति इति . तस्मात् न अएत ;सक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति . वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् ;स्रितः इति . savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते इति वक्तव्यम् . यदि savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति . अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् . तत् तर्हि वक्तव्यम् savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति . न वक्तव्यम् . वृत्तिः तर्हि कस्मात् न भवति . अगमकत्वात् . इह समानार्थेन वाक्येन भवितव्यम् समासेन च . यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् ;स्रितः इति न जातु चित् समासेन असौ गम्यते महत् ka.s.ta;srita.h इति . एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति . न ब्रूमः apa;sabda.h स्यात् इति . यत्र गमकः भवति भवति तत्र वृत्तिः . तत् यथा : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन . इह अपि भार्या raaj;na.h पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति . तस्मात् न अर्थः समर्थग्रहणेन . इदम् तर्हि प्रयोजनम् . अस्ति असमर्थसमासः na;nsamaasa.h गमकः . तस्य साधुत्वम् मा भूत् . aki;ncit कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति . एतत् अपि न अस्ति प्रयोजनम् . ava;syam कस्य चित् na;nsamaasasya गमकस्य साधुत्वम् वक्तव्यम् . asuuryampa;syaani मुखानि अपुनर्गेयाः ;स्लोकाः a;sraaddhabhojii अलवणभोजी ब्राह्मणः . सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति . एतस्य एव असमर्थसमासस्य na;nsamaasasya गमकस्य साधुत्वम् भवति न अन्यस्य इति . तस्मान् न अर्थः समर्थग्रहणेन . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम . पृथगर्थानाम् एकार्थीभावः समर्थवचनम् . पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते . वाक्ये पृथगर्थानि raaj;na.h पुरुषः इति . समासे पुनः एकार्थानि राजपुरुषः इति . किम् उच्यते पृथगर्थानि इति यावता raaj;na.h पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव . न अपि ब्रूमः अन्यस्य आनयनम् भवति इति . कः तर्हि एकार्थीभावकृतः vi;se.sa.h . सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः . सुपः अलोपः भवति वाक्ये . raaj;na.h पुरुषः इति . समासे पुनः न भवति . राजपुरुषः इति . व्यवधानम् च भवति वाक्ये . raaj;na.h ऋद्धस्य पुरुषः इति . समासे न भवति . राजपुरुषः इति . यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये . raj;na.h पुरुषः पुरुषः raaj;na.h इति . समासे न भवति . राजपुरुषः इति . द्वौ स्वरौ भवतः वाक्ये . raaj;na.h पुरुषः . समासे पुनः एकः एव . राजपुरुषः इति . न एते एकार्थीभावकृताः vi;se.saa.h . किम् तर्हि . वाचनिकानि एतानि . आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति . इमे तर्हि एकार्थीभाव्कृताः vi;se.saa.h . स:nkhyaavi;se.sa.h व्यक्ताभिदानम् lkupasarjanavi;se.sa.nam चयोगः इति . स:nkhyaavi;se.sa.h भवति वाक्ये . raaj;na.h पुरुषः raaj;no.h पुरुषः raaj;naam पुरुषः इति . समासे न भवति . राजपुरुषः इति . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . यः असौ vi;se.savaacii ;सब्दः तदसान्निध्यात् . a:न्ग हि भवान् तम् उच्चारयतु गंस्यते सः vi;se.sa.h . ननु च न एतेन एवम् भवितव्यम् . न हि ;सब्दकृतेन नाम अर्थेन भवितव्यम् . अर्थकृतेन नाम ;सब्देन भवितव्यम् . तत् एतत् एवम् d.r;syataam . अर्थरूपम् एव एतत् eva;njaatiiyakam येन अत्र vi;se.sa.h न गम्यते इति . ava;syam च एतत् एवम् vij;neyam . यः हि मन्यते यः असौ vi;se.savaacii ;सब्दः तदसान्निध्यात् अत्र vi;se.sa.h न गम्यते इति इह तस्य vi;se.sa.h गम्येत : अप्सुचरः गोषुचरः वर्षासुजः इति . व्यक्ताभिधानम् भवति वाक्ये . ब्राह्मणस्य कम्बलः तिष्ठति इति . समासे पुनः अव्यक्तम् . ब्राह्मणकम्बलः तिष्ठति इति . सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति . एषः अपि avi;se.sa.h . भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् . वाक्ये तावत् अव्यक्तम् . अर्धम् pa;so.h देवदत्तस्य इति . सन्देहः भवति pa;sugu.nasya वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ sa;nj;niibhuuta.h pa;su.h नाम तस्य यत् अर्धम् इति . तत् च समासे व्यक्तम् भवति . ardhhapa;su.h देवदत्तस्य इति . upasarjanavi;se.sa.nam भवति वाक्ये . ऋद्धस्य raaj;na.h पुरुषः इति . समासे न भवति . राजपुरुषः इति . एषः अपि अदोषः . समासे अपि upasarjanavi;se.sa.nam भवति . तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति . चयोगः भवति वाक्ये . स्वचयोगः स्वामिचयोगः च . स्वचयोगः raaj;na.h गौः च a;sva.h च पुरुषः च इति . समासे न भवति . raaj;na.h gavaa;svapuru.saa.h इति . स्वामिचयोगः देवदत्तस्य च yaj;nadattasya च विष्णुमित्रस्य च गौः इति . समासे न भवति . devadattayaj;nadattavi.s.numitraa.naam गौः इति . अथ एतस्मिन् एकार्थीभाव्कृते vi;se.se किम् स्वाभाविकम् ;सब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् . स्वाभाविकम् इति आह . कुतः एतत् . arthaanaade;saat . न हि अर्थाः aadi;syante . कथम् पुनः अर्थान् aadi;san एवम् ब्रूयात् न अर्थाः aadi;syante इत् . यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति . न एतानि arthaade;sanaani . स्वभावतः एतेषाम् ;सब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते . तत् यथा . कूपे हस्तदक्षिणः पन्थाः . अभ्रे चन्द्रमसम् pa;sya इति . स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते . एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति . किम् पुन कारणम् न aadi;syante . तत् च लघ्वर्थम् . लघ्वर्थम् हि अर्थाः न aadi;syante . ava;syam हि अनेन अर्थान् aadi;sataa केन चित् ;सब्देन nirde;sa.h कर्तव्यः स्यात् . तस्य च तावत् केन कृतः येन असौ क्रियते . अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था . असम्भवः खलु अपि aade;sa.h तस्य . कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् . न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति . भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः . तत् यथा ;सुक्लः कृष्णः इति . विषमः उपन्यासः . saamaanya;sabdaa.h एते एवम् स्युः . saamanya;sabdaa.h च न अन्तरेण vi;se.sam प्रकरणम् वा vi;se.se.su अवतिष्ठन्ते . यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव vi;se.se v.rk.sa;sabda.h वर्तते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते . अप्रवृत्तिः खलु अपि arthaade;sanasya . बहवः हि ;सब्दाः येषाम् अर्थाः न vij;naayante . जर्भरी तुर्फरीतू . अन्तरेण खलु अपि ;सब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . न खलु अपि nirj;naatasya अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति . यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति pa;scaat अस्तम् एति मधुरः गुडः कटुकम् ;सृ:न्गवेरम् इति किम् तेन कृतम् स्यात् . (2.1.1.4) P I.364.1 - 5 R II.516 वावचनानर्थक्यम् च स्वभावसिद्धत्वात् . वावचनानर्थक्यम् . किम् कारणम् . स्वभावसिद्धत्वात् . इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . स्वभावतः च एतत् भवति वाक्यम् च समासः च . तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् ;सक्यम् अभिसम्बन्धुम् अन्यत् अतः sa;nj;naayaa.h . न च sa;nj;naayaa.h भावाभावौ इष्येते . तस्मात् न अर्थः वा वचनेन . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः . परार्थाभिधानम् वृत्तिः इति आहुः . अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था . किम् च अतः . यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य . अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति . का पुनः वृत्तिः न्याय्या . जहत्स्वार्था . युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् . बाढम् युक्तम् . एवम् हि d.r;syate लोके . पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति . तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति . एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् . ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति . न एषः दोषः . जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति . यः परार्थविरोधी स्वार्थः तम् जहाति . तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि . न च अयम् अर्थः परार्थविरोधी vi;se.sa.nam नाम . तस्मात् न हास्यति . अथ वा अन्वयात् vi;se.sa.nam भविष्यति . तत् यथा . घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् vi;se.sa.nam भवति अयम् घृतघटः अयम् तैलघटः इति . विषमः उपन्यासः . भवति हि तत्र या च यावती च अर्थमात्रा . a:न्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु . न गंस्यते सः vi;se.sa.h . यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् vi;se.sa.nam भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति . अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते . सामर्थम् नम भेदः संसर्गः वा . अपरः आह : भेदसंसर्गौ वा सामर्थ्यम् इति . कः पुनः भेदः संसर्गः वा . इह raaj;na.h इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः . इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः . एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु . न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति . अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः . युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् . बाढम् युक्तम् . एवम् हि d.r;syate लोके . भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति sa;ncayaaya प्रवर्तते . ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति . कस्याः पुनः द्विवचनम् प्राप्नोति . प्रथामायाः . न प्रथमासमर्थः राजा . षष्ठ्याः तर्हि . न षष्ठीसमर्थः पुरुषः . प्रथमायाः एव तर्हि प्राप्नोति . ननु च उक्तम् न प्रथमासमर्थः राजा इति . अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति . स:न्घातस्य ऐकार्थ्यात् न अवयवस:न्ख्यातः सुबुत्पत्तिः . स:न्घातस्य एकत्वम् अर्थः . तेन अवयवस:न्ख्यातः सुबुत्पत्तिः न भविष्यति . परस्परव्यपेक्षा सामर्थ्येम् एके . परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति . का पुनः ;सब्दयोः व्यपेक्षा . न ब्रूमः ;सब्दयोः इति . किम् तर्हि . अर्थयोः . इह raaj;na.h पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति . पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति . तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति . तथा कष्टम् ;स्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . समः अयम् artha;sabdena सह समासः . सम् च उपसर्गः . उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची ;सब्दः प्रयुज्यते तत्र kriyaavi;se.sam आहुः . न च इह कः चित् क्रियावाची ;सब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् . तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः ;सब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति . तत् यथा . धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति . कः पुनः असौ प्रयोगार्हः ;सब्दः . उच्यते . स:न्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति . तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते स:न्गतार्थः संसृष्टार्थः समर्थः इति . तत् यथा स:न्गतम् घृतम् स:न्गतम् तैलम् इति उच्यते . एकीभूतम् इति गम्यते . यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति . कः पुनः इह बध्नात्यर्थः . सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति . न ava;syam बध्नातिः व्यतिष:न्गे एव वर्तते . किम् तर्हि . अहानौ अपि वर्तते . तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः . अथ वा भवति च eva;njaatiiyake.su बध्नातिः वर्तते . तत् यथा . अस्ति नः गर्गैः सम्बन्धः . अस्ति नः वत्सैः सम्बन्धः . संयोगः इति अर्थः . अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः vi;se.sa.h स वक्तव्यः . तत्र नानाकारकात् nighaatayu.smadasmadaade;seprati.sedha.h . तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् nighaatayu.smadasmadaade;saa.h प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . निघातः . अयम् दण्डः . हर अनेन . अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति . yu.smadasmadaade;saa.h . ओदनम् पच . तव भविष्यति . ओदनम् पच मम भविष्यति . अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते . न अपि ब्रूमः अन्येन आसज्य ह्रियते इति . किम् तर्हि . ;सब्दप्रमाणकाः वयम् . यत् ;सब्दः आह तत् अस्माकम् प्रमाणम् . ;सब्दः च इह सत्ताम् आह . अयम् दण्डः . अस्ति इति गम्यते . सः दण्डः कर्ता भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः करणम् सम्पद्यते . तत् यथा . कः चित् कम् चित् पृच्छति . क्व देवदत्तः इति . सः तस्मै आचष्टे . असौ वृक्षे इति . कतरस्मिन् . यः तिष्ठति इति . सः वृक्षः अधिकरणम् भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . प्रचये समासप्रतिषेधः . प्रचये समासप्रतिषेधः वक्तव्यः . raaj;na.h गौः च a;sva.h च पुरुषः च raajagavaa;svapuru.saa.h इति . समर्थतराणाम् वा . समर्थतराणाम् वा पदानाम् समासः भविष्यति . कानि पुनः समर्थतराणि . यानि द्वन्द्वभावीनि . कुतः एतत् . एषाम् हि aa;sutaraa वृत्तिः प्राप्नोति . तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते . aa;srutaragrantha.h इति गम्यते . अपरः आह : समर्थतराणाम् वा पदानाम् समासः भविष्यति . कानि पुनः समर्थतराणि . यानि द्वन्द्वभावीनि . कुतः एतत् . एतानि समानविभक्तीनि अन्यविभक्तिः राजा . भवति vi;se.sa.h स्वस्मिन् भ्रातरि पितृव्यपुत्रे च . समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् . समुदायेन raaj;na.h सामर्थ्यम् भवति न अवयवेन . अपरः आह . समर्थतराणाम् वा समुदायसामर्थ्यात् . समर्थतराणाम् वा पदानाम् समासः भवति . कुतः एतत् . समुदायसामर्थ्यात् एव . अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . एतत् च समर्थितम् . कथम् . न एव वा पुनः अत्र raaj;na.h a;svapuru.sau अपेक्षमाणस्य गवा सह समासः भवति . किम् तर्हि . गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति . प्रधानम् अत्र तद गौः भवति . भवति च प्रधानस्य सापेक्षस्य अपि समासः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 आख्यातम् saavyayakaarakavi;se.sa.nam वाक्यम् . आख्यातम् साव्ययम् सकारकम् sakaarakavi;se.sa.nam vaakyasa;nj;nam भवति वक्तव्यम् . साव्ययम् . उच्चैः पठति . नीचैः पठति . सकारकम् . ओदनम् पचति . sakaarakavi;se.sa.nam . ओदनम् मृदु vi;sadam पचति . sakriyaavi;se.sa.nam च इति वक्तव्यम् . सुष्ठु पचति . दुष्ठु पचति . अपरः आह : आख्यातम् savi;se.sa.nam इति एव . सर्वाणि हि एतानि kriyaavi;se.sa.naani . एकति:n . एकति:n vaakyasa;nj;nam भवति वक्तव्यम् . ब्रूहि ब्रूहि . समानवाक्ये nighaatayu.smadasmadaade;saa.h . समानवाक्ये इति प्रकृत्य nighaatayu.smadasmadaade;saa.h वक्तव्याः . किम् प्रयोजनम् . नानावाक्ये मा भूवन् निघातादयः इति . अयम् दण्डः . हर अनेन . ओदनम् पच . तव भविष्यति . ओदनम् पच . मम भविष्यति . योगे प्रतिषेधः चादिभिः . चादिभिः योगे प्रतिषेधः वक्तव्यः . ग्रामः तव च स्वम् मम च स्वम् . किमर्थम् इचम् उच्यते . यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते . इदम् अद्य अपूर्वम् क्रियते vaakyasa;nj;naa समानवाक्याधिकारः च . तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति . समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपस:न्ख्यानम् असमर्थत्वात् . समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपस:न्ख्यानम् कर्तव्यम् स्यात् . समानाधिकरणे . पटवे ते दास्यामि . म्र्दवे ते दास्यामि . समानाधिकरणे . युक्तयुक्ते . नद्याः तिष्ठति कूले . वृक्षस्य लम्बते ;साखा . ;सालीनाम् ते ओदनम् ददामि . ;सालीनाम् मे ओदनम् ददाति . किम् पुनः कारणम् न सिध्यति . असमर्थत्वात् . राजगवीक्षीरे द्विसमासप्रस:न्गः द्विषष्ठीभावात् . राजगवीक्षीरे द्विसमासप्रस:न्गः . किम् कारणम् . द्विषष्ठीभावात् . द्वे हि अत्र षष्ठ्यौ . raaj;na.h गोः क्षीरम् इति . किम् उच्यते द्विसमासप्रस:न्गः इति यावता सुप् सह सुपा इति वर्तते . द्विसमासप्रस:न्गः इति न एवम् vij;naayate द्वयोः सुबन्तयोः समासप्रस:न्गः द्विसमासप्रस:न्गः इति . कथम् तर्हि . द्विप्रकारस्य समासस्य प्रस:न्गः द्विसमासप्रस:न्गः इति . राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् . भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् raaj;na.h गोक्षीरम् राजगोक्षीरम् इति . यदा तु एतत् वाक्यम् भवति raaj;na.h गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति . तदा कस्मात् न भवति . सिद्धम् तु raajavi;si.s.taayaa.h गोः क्षीरेण सामर्थ्यात् . सिद्धम् एतत् . कथम् . raajavi;si.s.taayaa.h गोः क्षीरेण सह समासः भवति न केवलायाः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते . raaj;na.h या गौः तस्याः यत् क्षीरम् इति . न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः raaj;naa सह समासः भवति . प्रधानम् अत्र तद गौः भवति . भवति च प्रधानस्य सापेक्षस्य अपि समासः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते . पदविधौ समर्थवचनम् var.naa;sraye ;सास्त्रे aanantaryavij;naanaat . पदविधौ समर्थाधिकारः क्रियते var.naa;sraye ;सास्त्रे आनन्तर्यमात्रे कार्यम् यथा vij;naayeta . तिष्ठतु दधि a;saana त्वम् ;साकेन . तिष्ठतु कुमारी छत्रम् हर देवदत्त इति . समर्थाधिकारस्य विधेयसामानाधिकरण्यात् nirde;saanarthakyam . समर्थाधिकारः अयम् विधेयेन समानाधिकरणः . किम् च विधेयम् . समासः . यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः . न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि ;सक्यम् प्रवर्तयितुम् निवर्तयितुम् वा . समर्थाधिकारस्य विधेयसामानाधिकरण्यात् nirde;sa.h अनर्थकः . सिद्धम् तु समर्थानाम् इति वचनात् . सिद्धम् एतत् . कथम् . समर्थानाम् पदानाम् विधिः इति वक्तव्यम् . एवम् अपि द्व्येकयोः न प्राप्नोति . eka;se.sanirde;saat वा . अथ वा eka;se.sanirde;sa.h अयम् . समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति . एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . षट्प्रभृतिषु हि eka;se.sa.h परिसमाप्यते . न एषः दोषः . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . एवम् अपि विविभक्तीनाम् न प्राप्नोति . समर्थात् समर्थे पदात् पदे इति . एवम् तर्हि समर्थपदयोः vidhi;sabdena सर्वविभक्त्यन्तः समासः : समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः . पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः . समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः . पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः . समर्थविधिः च पदविधिः च समर्थः पदविधिः . पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 समानाधिकरणेषु उपस:न्ख्यानम् असमर्थत्वात् . समानाधिकरणेषु उपस:न्ख्यानम् कर्तव्यम् . वीरः पूरुषः वीरपुरुषः . किम् पुनः कारणम् न सिध्यति . असमर्थत्वात् . कथम् असमर्थत्वम् . द्रव्यम् पदार्थः इति चेत् . यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् . अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् . अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् . न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति . अन्यः हि देवदत्तः गोभ्यः a;svebhya.h च न च तस्य एतावता सामर्थम् भवति . कः वा vi;se.sa.h यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् . एषः vi;se.sa.h . एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् . द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति . a;sakya.h द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः pratij;naatum . ननु च अभ्यन्तरः असौ भवति . यदि अपि अभ्यन्तरः न तु गम्यते . न हि गुडः इति उक्ते मधुरत्वम् गम्यते ;सृ:न्गवेरम् इति वा कटुकत्वम् . गुणपदार्थिकेन अपि तर्हि a;sakya.h गुणस्य द्रव्यकृतः उपकारः pratij;naatum . अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते . एवम् अनयोः सामर्थ्यम् स्यात् वा न वा . क्व च तावत् इदम् स्यात् समानाधिकरणेन इति . यत्र सर्वम् समामन् : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः . कन्दुः कोष्ठः ku;suula.h इति . न eva;njaatiiyakaanaam समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् . किम् कारणम् . अर्थगत्यर्थः ;सब्दप्रयोगः . अर्थम् प्रत्याययिष्यामि इति ;सब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति . न एतौ समानार्थौ . एकः अत्र ;सक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे : ;सक्यः भर्तुम् भृत्यः . अर्हति भृतिम् भरणीयः . भृत्यः भरणीयः भृत्यभरणीयः इति . यदि तर्हि यत्र किम् चित् समानम् कः चित् vi;se.sa.h तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति . dar;saniiyaayaa.h माता dar;saniiyamaataa इति . अत्र अपि किम् चित् समानम् कः चित् vi;se.sa.h . किम् पुनः तत् . सद्भावान्यभावौ . न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति . तत्र प्रकर्षगतिः vij;naasyate : यत्र साधीयः सामानाधिकरण्यम् . क्व च साधीयः सामानाधिकरण्यम् . यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च . अथ वा समानाधिकरणेन इति तत् समानम् aa;sriiyate यत् समानम् भवति न च भवति . न च एतत् समानम् क्व चित् अपि न भवति . अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति . द्रव्यम् हि लोके अधिकरणम् इति उच्यते . तत् यथा . एकस्मिन् द्रव्ये व्युदितम् . एकस्मिन् अधिकरणे व्युदितम् इति . तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते . एवम् अपि इदम् ava;syam कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति . किम् प्रयोजनम् . सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् . यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति . अधात्वभिहितम् इति एवम् तत् . एवम् च कृत्वा समानाधिकरणेषु उपस:न्ख्यानम् कर्तव्यम् . वीरः पूरुषः वीरपुरुषः . किम् कारणम् असमर्थत्वात् . न वा वचनप्रामाण्यात् . न वा कर्तव्यम् . किम् कारणम् . वचनप्रामाण्यात् . वचनप्रामाण्यात् अत्र समासः भविष्यति . किम् वचनप्रामाण्यम् . समानमध्यमध्यमवीराः च इति . लुप्ताख्यातेषु च . लुप्ताख्यातेषु च उपस:न्ख्यानम् कर्तव्यम् . ni.skau;saambi.h निर्वाराणसिः . लुप्ताख्यातेषु च . किम् . वचनप्रामाण्यात् . किम् वचनप्रामाण्यम् . कुगतिप्रादयः च इति . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . सुराजा अतिराजा इति . न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति . किम् तर्हि . वार्त्तिकवचनप्रामाण्यात् इति . सिद्धम् तु क्वा:न्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति . तदर्थगतेः वा . तदर्थगतेः वा पुनः सिद्धम् एतत् . किम् इदम् तदर्थगतेः इति . तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . यस्य अर्थस्य kau;saambyaa सामर्थ्यम् सः निसा उच्यते . अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . यः अर्थः kau;saambyaa समर्थः सः निसा उच्यते . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 अथ यत्र बहूनाम् समासप्रस:न्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् avi;se.se.na . कः च अत्र vi;se.sa.h . समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् . समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् . चर्थे द्वन्द्वः . अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् . plak.sanyagrodhakhadirapalaa;saa.h इति . न एषः दोषः . अत्र अपि द्वयोः द्वयोः समासः भविष्यति . द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् . द्वयोः द्वयोः समासः इति चेत् तत् न . किम् कारणम् . बहुषु द्वित्वाभावात् . न बहुषु द्वित्वम् अस्ति . न ava;syam एवम् विग्रहः कर्तव्यः : प्लक्षः च न्यग्रोधः च खदिरः च palaa;sa.h च इति . किम् तर्हि एवम् विघ्रहः करिष्यते : प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च palaa;sa.h च khadirapalaa;sau प्लक्षन्यग्रोधौ च khadirapalaa;sau plak.sanyagrodhakhadirapalaa;saa.h इति . होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति . होतापोतानेष्टोद्गातारः इति प्राप्नोति . न च एवम् भवितव्यम् . भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति . होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति . समासान्तप्रतिषेधः च . समासान्तस्य च प्रतिषेधः वक्तव्यः . वाक्त्वक्स्रुग्दृषदम् इति . वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति . न एषः दोषः . अत्र अपि परेण परेण सह समासः भविष्यति . स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति . होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति . इह च susuk.smaja.take;sena सुनताजिवासना samanta;sitirandhre.na द्वयोः वृत्तौ न सिध्यति . अस्तु तर्हि avi;se.se.na . avi;se.se.na बहुव्रीहौ अनेकपदप्रस:न्गः . यदि avi;se.se.na बहुव्रीहौ अनेकपदप्रस:न्गः . तत्र कः दोषः . तत्र स्वरसमासान्तपुंवद्भावेषु दोषः . तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति . स्वर . puurva;saalaapriya.h apara;saalaapriya.h . स्वर . समासान्त . pa;ncagavapriya.h . समासान्त . पुंवद्भाव . khaadiretara;samyam rauravetar;samyam . न वा अवयवतत्पुरुषत्वात् . न वा एषः दोषः . किम् कारणम् . अवयवतत्पुरुषत्वात् . अवयवः अत्र tatpuru.sasa;nj;na.h tadaa;srayau समासान्तपुंवद्भावौ भविष्यतः . स्वरः कथम् . तस्य अन्तोदात्तत्वम् विप्रतिषेधात् . अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे परम् इति उच्यते . पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् . न परविप्रतिषेधम् ब्रूमः . किम् तर्हि . अन्तर:न्गविप्रतिषेधम् . निमित्तिस्वरबलीयस्त्वात् वा . अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् . किम् पुनः निमित्तम् कः वा निमित्ती . बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती . तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . न वक्तव्यम् . eka;sitipaatsvaravacanam तु j;naapakam निमित्तिस्वरबलीयस्त्वस्य . यत् अयम् युक्तारोह्यादिषु eka;sitipacchabdam पठति तत् j;naapayati आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . कः पुनः अर्हति युक्तारोह्यादिषु eka;sitipacchabdam पठितुम् . एवम् किल नाम पठ्यते एकः ;सितिः eka;siti.h एकः ;सितिः पादः यस्य इति . तत् च न . एवम् विग्रहः करिष्यते . एकः ;सितिः एषु ते इमे eka;sitaya.h eka;sitaya.h पादाः यस्य इति . अथ अपि एवम् विग्रहः क्रियते एकः ;सितिः eka;siti.h एकः ;सितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन . इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति . अस्य तर्हि बहुव्रीह्यवयवस्य tatpuru.sa;nj;naa प्राप्नोति susuk.smaja.take;sena सुनताजिवासना samanta;sitirandhre.na इति . तत्र कः दोषः . तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . न एषः दोषः . न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते . किम् तर्हि . यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन . ननु च अस्य अपि अस्ति किम् vi;se.sa.nam vi;se.sye.na बहुलम् इति . बहुलवचनात् न भविष्यति . अस्य तर्हि बहुव्रीह्यवयवस्य tatpuru.sa;nj;naa प्राप्नोति . अधिकषष्टिवर्षः इति . तत्र कः दोषः . तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . न एषः दोषः . इगन्ते द्विगौ इति एषः स्वरः भविष्यति . यः तर्हि न इगन्तः adhika;satavar.sa.h इति . इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति . डच्प्रकरणे स:न्ख्यायाः तत्पुरुषस्य उपस:न्ख्यानम् nistri.m;saadyartham इति . न एषः दोषः . अव्ययादेः इति एवम् तत् . किम् पुनः कारणम् अव्ययादेः इति एवम् तत् . इह मा भूत् gotri.m;sat gocatvaari.m;sat इति . bahuvriihisa;nj;naa तर्हि प्राप्नोति . स:न्ख्यया अव्ययासन्नादूराधिकस:न्ह्याः स:न्ख्येये इति . न स:न्ख्याम् स:न्ख्येये वर्तयिष्यामः . कथम् . एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति . यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति . कथम् च सः योगः प्रत्याख्यायते . a;si.sya.h स:न्ख्योत्तरपदः स:न्ख्या इव अभिधायित्वात् इति . प्रत्याख्याते तस्मिन् योगे स:न्ख्याम् स:न्ख्येये वर्तयिष्यामः . तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति . सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे . कथम् . यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति . यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति . कथम् . यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति . adhika;satavar.sa.h तु न सिध्यति . कर्तव्यः अत्र यत्नः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 सुप् इति किमर्थम् . करोषि अटन् . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . इदम् तर्हि . पीड्ये पीड्यमान . इदम् च अपि उदाहरणम् करोषि अटन् . ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . न एषः दोषः . अधात्वभिहितम् इति एवम् तत् . आमन्त्रितस्य परा:न्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् . आमन्त्रितस्य परा:न्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य a:न्गवत् भवति इति वक्तव्यम् . षष्थ्यन्तम् तावत् . मद्राणाम् राजन् मगधानाम् राजन् . आमन्त्रितकारकम् . कुण्डेन अटन् . न अस्ति अत्र vi;se.sa.h परा:न्गवद्भावे सति असति वा . इदम् तर्हि . para;sunaa v.r;scan . तन्निमित्तग्रहणम् वा . तन्निमित्तग्रहणम् वा कर्तव्यम् . आमन्त्रितनिमित्तम् परस्य a:न्गवत् भवति इति वक्तव्यम् . तत् च ava;syam अन्यतरत् वक्तव्यम् . अवचने हि सुबन्तमात्रप्रस:न्गः . अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य परा:न्गवद्भावः प्राप्नोति . अस्य अपि प्रसज्येत . क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व . किम् पुनः अत्र ज्यायः . तन्निमित्तग्रहणम् एव ज्यायः . इदम् अपि सिद्धम् भवति . गोषु स्वामिन् a;sve.su स्वामिन् . एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् . सुबन्तस्य परा:न्गवद्भावे समानाधिकरणस्य उपस:न्ख्यनम् अननन्तरत्वात् . सुबन्तस्य परा:न्गवद्भावे समानाधिकरणस्य उपस:न्ख्यनम् कर्तव्यम् . तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन para;sunaa v.r;scan . किम् पुनः कारणम् न सिध्यति . अननन्तरत्वात् . ननु च परस्य परा:न्गवद्भावे कृते पूर्वस्य अपि भविष्यति . स्वरे अवधारणात् च . स्वरे अवधारणात् च न सिध्यति . स्वरे अवधारणम् क्रियते न आनन्तर्ये . परम् अपि छन्दसि . परम् अपि छन्दसि पूर्वस्य a:न्गवत् भवति इति वक्तव्यम् . आ ते पितः मरुताम् सुम्नम् एतु . प्रति त्वा दुहितः दिवः . वृणीष्व दुहितः दिवः . अव्ययप्रतिषेधः च . अव्ययानाम् च प्रतिषेधः वक्तव्यः . उच्चैः अधीयान नीचैः अधीयान . अनव्ययीभावस्य . अनव्ययीभावस्य इति वक्तव्यम् . इह मा भूत् . उपाग्नि अधीयान प्रत्यग्नि अधीयान . अथ किमर्थम् स्वरे अवधारणम् क्रियते . स्वरे अवधारणम् सुबलोपार्थम् . स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति . para;sunaa v.r;scan . न वा सुबन्तैकान्तत्वात् . न वा कर्तव्यम् . किम् कारणम् . सुबन्तैकान्तत्वात् . सुबन्तैकान्तः परा:न्गवद्भावः भवति . प्रातिपदिकैकान्तः तु सुब्लोपे . प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते . प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् . तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् . प्रातिपदिकस्थायाः सुपः लुक् उच्यते . तस्मात् स्वरग्रहणेन न अर्थः . इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति . कूपे si;ncan चर्म नमन् इति . एतत् अपि न अस्ति प्रयोजनम् . इह तावत् कूपे si;ncan इति svaa;srayam पदादित्वम् भविष्यति . चर्म नमन् इति पूर्वपदात् sa;nj;naayaam अगः इति एतस्मात् नियमात् न भविष्यति . ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति . न इति आह . avi;se.se.na एतत् भवति . पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति . (2.1.3) P I.377.2 - 21 R II.561 - 565 प्राग्वचनम् किमर्थम् . प्राग्वचनम् sa;nj;naaniv.rttyartham . प्राग्वचनम् क्रियते samaasasa;nj;naayaa.h अनिवृत्तिः यथा स्यात् . अक्रियमाणे हि प्राग्वचने anavakaa;saa.h अव्ययीभावादयः sa;nj;naa.h samaasasa;nj;naam बाधेरन् . ताः मा बाधिषत इति प्राग्वचनम् क्रियते . अथ क्रियमाणे अपि प्राग्वचने यावता anavakaa;saa.h अव्ययीभावादयः sa;nj;naa.h कस्मात् एव न बाधन्ते . क्रियमाणे हि प्राग्वचने सत्याम् samaasasa;nj;naayaam एताः avayavasa;nj;naa.h आरभ्यन्ते . तत्र vacanasamaave;sa.h भविष्यति . samaasasa;nj;naa अपि anavakaa;saa . सा वचनात् भविष्यति . saavakaa;saa samaasasa;nj;naa . कः avakaa;sa.h . विस्पष्टादीनि avakaa;sa.h . विस्पष्टम् पटुः विस्पष्टपटुः इति . न एषः अस्ति avakaa;sa.h . एषा हि आचार्यस्य ;सैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति . येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति . विस्पष्टादीनि गुणवचनेषु इति . इदम् तर्हि काकतालीयम् अजाकृपाणीयम् . अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् samaasasa;nj;naa भविष्यति . समासात् च तद्विषयात् . इदम् तर्हि पुनाराजः पुनर्गवः . अत्र अपि ava;syam tatpuru.sasa;nj;naa वक्तव्य tatpuru.saa;sraya.h समासान्तः yathaa syaat . idam tarhi . punaraadheyam . atra api ava;syam gatisa;nj;naa vaktavyaa gatikaarakopapadaat कृत् इति एषः स्वरः यथा स्यात् . इदम् तर्हि पुनरुत्स्यूतम् वासः deyam . atra api ava;syam gatisa;nj;naa vaktavyaa गतिः गतौ इति निघातः यथा स्यात् . यदि तत् न अस्ति puna;scanasau छन्दसि इति . सति तस्मिन् तेन एव सिद्धम् . एवम् अपि एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . पर्यायः प्रसज्येत . तस्मात् प्राग्वचनम् कर्तव्यम् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 सहवचनम् किमर्थम् . सहवचनम् पृथक् असमासार्थम् . सहग्रहणम् क्रियते सहभूतयोः samaasa;nj;naa यथा स्यात् एकैकस्य मा भूत् इति . किम् च स्यात् . यदि एकैकस्य samaasa;nj;naa स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत . इह च raajaa;sva.h इति द्वौ स्वरौ स्याताम् . कथम् च कृत्वा एकैकस्य sa;nj;naa प्राप्नोति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . तत् यथा v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा गर्गाः ;सतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् gu.nav.rddhisa;nj;ne भवतः इह अपि न अर्थः सहग्रहणेन . एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगा:न्गम् यथा vij;naayeta . सति च योगा:न्गे योगविभागः करिष्यते . सह सुप् समस्यते . केन सह . समर्थेन . अनुव्याचलत् anupraavi;sat . ततः सुपा . सुपा च सह सुप् समस्यते . अधिकारः च लक्षणम् च . यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति . पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति . इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च . इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् ca vaktavyam . vaasasiiiva kanye iva . (2.1.5) P I.378.17 - 19 R II.569 kimartham mahatii sa;nj;naa kriyate . anvarthasa;nj;naa yathaa vij;nayeta . anavyayam avyayam bhavati iti अव्ययीभावः . अव्ययीभावः च समासः avyayasa;nj;na.h भवति इति एतत् न वक्तव्यम् भवति . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 इह कस्मात् न भवति . सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति . समृद्धौ साकल्ये इति च प्राप्नोति . न एषः दोषः . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः . न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . अथ वा न इमे समासार्थाः nirdi;syante . किम् तर्हि . अव्ययार्थाः nirdi;syante इमे . एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति . (2.1.7) P I.379.7 - 12 R II.570 - 572 asaad.r;sye इति किमर्थम् . यथा देवदत्तः तथा yaj;nadatta.h इति . asaad.r;sye इति उच्यते . तत्र इदम् न सिध्यति : yathaa;sakti यथाबलम् इति . किम् कारणम् . यथा इति अयम् प्रकारवचने थाल् सः च saad.r;sye वर्तते . न एषः दोषः . अयम् yathaa;sabda.h अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची . अस्ति प्रकारवचने थाल् . तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् . अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति . पूर्वेण प्राप्नोति saad.r;syasampatti इति . प्रतिषेधवचनसामर्थ्यात् न भविष्यति . (2.1.9) P I.379.14 - 15 R II.572 सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् . अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् . माषप्रति सूपप्रति ओदनप्रति . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् . अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् . पूर्वोक्तस्य यथा न तत् . अयथाजातीयके द्योत्ये . अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि ;सलाकापरि . एकत्वे ak.sa;salaakayo.h . ak.sa;salaakayo.h च एकवचनान्तयोः इति वक्तव्यम् . इह मा भूत् . अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् . कितवव्यवहारे च . कितवव्यवहारे इति वक्तव्यम् . इह मा भूत् . अक्षेण इदम् न वृत्तम् ;सकटेन यथा पूर्वम् . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 योगविभागः कर्तव्यः . विभाषा इति अयम् अधिकारः . ततः apaparibahira;ncava.h pa;ncamyaa इति . pa;ncamiigraha.nam ;सक्यम् अकर्तुम् . कथम् . सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे pa;ncamii विधीयते . तत्र अन्तरेण अपि pa;ncamiigraha.nam pa;ncamyantena एव समासः भविष्यति . इदम् तर्हि प्रयोजनम् . bahi.h;sabdena योगे pa;ncamii न विधीयते . तत्र अपि यथा स्यात् इति . बहिर्ग्रामात् . अथ क्रियमाणे अपि pa;ncamiigraha.ne यावता bahi.h;sabdena योगे pa;ncamii न विधीयते कथम् एव एतत् सिध्यति . pa;ncamiigraha.nasaamarthyaat . (2.1.13) P I.380.14 - 16 R II.575 मर्यादाभिविधिग्रहणम् ;सक्यम् अकर्तुम् . कथम् . pa;ncamyantena इति वर्तते आ:ना च कर्मप्रवचनीययुक्ते pa;ncamii विधीयते . एतयोः च एव अर्थयोः आ:n karmapravacaniiyasa;nj;na.h भवति न अन्यत्र . (2.1.16) P I.380.18 - 23 R II.575 - 576 किम् उदाहरणम् . अनुग:न्गम् हास्तिनपुरम् अनुग:न्गम् वाराणसी anu;so.nam पाटलिपुत्रम् . यस्य च आयामः इति उच्यते ग:न्गा च अपि आयता वाराणसी अपि आयता . तत्र कुतः एतत् ग:न्गया सह समासः भविष्यति न पुनः वाराणस्या इति . एवर्म् तर्हि लक्षणेन इति वर्तते ग:न्गा च एव हि लक्षणम् न वाराणसी . अथ वा यस्य च आयामः इति उच्यते ग:न्गा च अपि आयता वाराणसी अपि आयता . तत्र प्रकर्षगतिः vij;naasyate : साधीयः यस्य आयामः इति . साधीयः च ग:न्गायाः न वाराणस्याः . (2.1.17) P I.381.2 - 7 R II.576 - 577 किमर्थः चकारः . एवकारार्थः . तिष्ठद्गुप्रभृतीनि एव . क्व मा भूत् . परमम् तिष्ठद्गु . तिष्ठद्गु kaalavi;se.se . तिष्ठद्गु kaalavi;se.se इति वक्तव्यम् . तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु . वहद्गु . खलेयवादीनि प्रथमान्तानि अन्यपदार्थे . खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते . खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 वावचनम् किमर्थम् . विभाषा समासः यथ स्यात् . समासेन मुक्ते वाक्यम् अपि यथा स्यात् . पारम् ग:न्गायाः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् अपि भविष्यति . इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् . ग:न्गापारम् इति . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि विभाषा षष्ठीसमासः अपि . तौ उभौ वचनात् भविष्यतः . अतः उत्तरम् पठति . पारे मध्ये षष्ठ्या वावचनम् . पारे मध्ये षष्ठ्या वा इति वक्तव्यम् . अवचने हि षष्ठीसमासाभावः यथा ekade;sipradhaane . अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा ekade;sipradhaane . तत् यथ ekade;sisamaasena मुक्ते षष्ठीसमासः न भवति . किम् पुनः कारणम् ekade;sisamaasena मुक्ते षष्ठीसमासः न भवति . समासतद्धितानाम् वृत्तिः विभाषा . वृत्तिविषये नित्यः अपवादः . इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः . एकारान्तनिपातनम् च . एकारान्तनिपातनम् च कर्तव्यम् . पारेग:न्गम् इति . न कर्तव्यम् . सप्तम्याः अलुका सिद्धम् . भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति . (2.1.20) P I.382.5 -21 R II.579 - 582 नदीभिः स:न्ख्यासमासे अन्यपदार्थे प्रतिषेधः . नदीभिः स:न्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः . द्वीरावतीकः de;sa.h त्रीरावतीकः de;sa.h . नदीभिः स:न्ख्या इति प्राप्नोति . न वक्तव्यः . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः . न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . ननु च यत् येन उच्यते सः तस्य अर्थः भवति . अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् pa;syaama.h . एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति . अपि च अन्यपदार्थता न प्रकल्पेत . चित्रगुः ;सबलगुः इति . किम् कारणम् . अत्र अपि हि वयम् एताभ्याम् ;सब्दाभ्याम् एतम् अर्थम् उच्यमानम् pa;syaama.h . यदि अपि अत्र एताभ्याम् ;सब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते . तत्र anyapadaarthaa;sraya.h बहुव्रीहिः भविष्यति . इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते . तत्र svapadaarthaa;sraya.h अव्ययीभावः प्राप्नोति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . अव्ययीभावः क्रियताम् बहुव्रीहिः इति . बहुव्रीहिः भविष्यति विप्रतिषेधेन . भवेत् ekasa;nj;naadhikaare सिद्धम् पर:न्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति पर:न्कार्यत्वात् च बहुव्रीहिः . पर:न्कार्यत्वे च न दोषः . नदीभिः स:न्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . सः च ava;syam वक्तव्यः . सर्वम् एकनदीतरे . (2.1.23) P I.382.23 - 24 R II.582 द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि . द्विगोः तत्पुरुषत्वे समासान्ताः prayojanam . pa;ncagavam da;sagavam pa;ncaraajam da;saraajam . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 ;स्रितादिषु गमिगाम्यादीनाम् उपस:न्ख्यानम् . ;स्रितादिषु गमिगाम्यादीनाम् उपस:न्ख्यानम् कर्तव्यम् . ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी . ;स्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् . ;स्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् . किम् कारणम् . बहुव्रीहिकृतत्वात् . इह हि यः कष्टम् ;स्रितः कष्टम् अनेन ;स्रितम् भवति . तत्र बहुव्रीहिणा सिद्धम् . अहीने द्वीतीयास्वरवचनानर्थक्यम् च . अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् . किम् कारणम् . बहुव्रीहिकृतत्वात् एव . जातिस्वरप्रस:न्गः तु . जातिस्वरः तु प्राप्नोति . ग्रामततः अरण्यगतः . जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति . तत्र जातादिषु वावचनात् सिद्धम् . यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि . इमे जातादयः भविष्यन्ति . ननु च भेदः भवति . बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव . न अस्ति भेदः . यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः . तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ . बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् . एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् ;सास्ति तत् j;naapayati आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति . किम् एतस्य j;naapane प्रयोजनम् . raaj;na.h सखा राजसखः . राजा सखा अस्य इति बहुव्रीहिः न भवति . न एतत् j;naapakasaadhyam अपवादैः उत्सर्गाः बाध्यन्ते इति . बाधकेन अनेन भवितव्यम् सामान्यविहितस्य vi;se.savihitena . अथ न सामान्यविहितः . यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् . अस्ति खलु अपि vi;se.sa.h बहुव्रीहेः तत्पुरुषस्य च . किम् ;सब्दकृतः अथ अर्थकृतः . ;सब्दकृतः व अर्थकृतः च . ;सब्दकृतः तावत् . बहुव्रीहौ सति कपा भवितव्यम् . तत्पुरुषे सति न भवितव्यम् . अर्थकृतः . तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे . आरूढः वृक्षम् देवदत्तः इति . बहुव्रीहौ व्यपवृक्ते कर्मणि भवति . आरूढः वृक्षः देवदत्तेन इति . अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् . raaj;na.h सखा राजसखा . सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति . उभयम् खलु अपि इष्यते : स्वस्ति सोमसखा पुनः एहि . गवा:न्सखः इति . (2.1.26) P I.384.10 - 12 R II.587 किम् उदाहरणम् . खट्वारूढः जाल्मः . क्षेपे इति उच्यते . कः क्षेपः नाम . अधीत्य स्नात्वा गुरुभिः anuj;naatena खट्वा आरोढव्या . यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः . न अतिव्रतवान् इति . (2.1.29) P I.384.14 - 20 R II.588 अत्यन्तसंयोगे समासस्य avi;se.savacanaat क्तेन समासवचनानर्थक्यम् . अत्यन्तसंयोगे समासस्य avi;se.savacanaat क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् . अत्यन्तसंयोगे इति एव सिद्धम् . अनत्यन्तसंयोगार्थम् तु . अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् . षट् मुहूर्ताः चराचराः . ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् . तत् उच्यते अहर्गताः रात्रिगताः इति . न एतत् अस्ति . गतग्रहणात् अपि एतत् सिद्धम् . इदम् तर्हि . अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 तत्कृतार्थेन इति किमर्थम् . दध्ना पटुः घृतेन पटुः . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . न हि दध्नः पटुना सामर्थ्यम् . केन तर्हि . भुजिना . दध्ना भु:न्क्ते पटुः इति . इह अपि तर्हि न प्राप्नोति . ;स:न्कुलाखण्डः किरिकाणः इति . अत्र अपि न ;स:न्कुलायाः खण्डेन सामर्थ्यम् . केन तर्हि . करोतिना . ;स:न्कुलया कृतः खण्डः इति . वचनात् भविष्यति . इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति . तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् . गुणवचनेन इति किमर्थम् . गोभिः वपावान् धान्येन धनवान् . किम् पुनः इह उदाहरणम् . ;स:न्कुलाखण्डः देवदत्तः इति . कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् . इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा vij;naayeta गुणम् उक्तवता गुणवचनेन इति . कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते . आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति . तत् यथा ;सुक्लगुणः ;सुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः . यदि एवम् न अर्थः कृतार्थग्रहणेन . भवति हि ;स:न्कुलायाः खण्डेन सामर्थ्यम् . असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति . तस्मत् न अर्थः तत्कृतार्थग्रहणेन . तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् . तृतीयासमासे अर्थग्रहणम् अनर्थकम् . किम् कारणम् . अर्थगतिः हि अवचनात् . अन्तरेण अपि वचनम् अर्थगतिः भविष्यति . nirde;syam इति चेत् t.rtiiyaarthanirde;sa.h अपि . अथ एवम् अपि nirde;sa.h कर्तव्यः इति चेत् t.rtiiyaarthanirde;sa.h अपि कर्तव्यः स्यात् . तृतीया तदर्थकृतार्थेन इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अयम् arthanirde;sa.h . किम् तर्हि . योगा:न्गम् इदम् nirdi;syate . सति च योगा:न्गे योगविभागः करिष्यते . तृतीया तत्कृतेन गुणवचनेन समस्यते . ततः अर्थेन . artha;sabdena च तृतीया समस्यते . धान्याऋथः वसनार्थः . puurvasad.r;sasamonaartha इति अर्थग्रहणम् न कर्तव्यम् भवति . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 पूर्वादिषु अवरस्य उपस:न्ख्यानम् . पूर्वादिषु अवरस्य उपस:न्ख्यानम् . मासावरः अयम् संवत्सरावरः अयम् . sad.r;sagraha.ne उक्तम् . किम् उक्तम् . sadr;sagraha.nam अनर्थकम् तृतीयासमासवचनात् . षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति . (2.1.32) P I.386.5 - 8 R II.593 कर्तृकरणे कृता क्तेन . कर्तृकरणे कृता क्तेन इति वक्तव्यम् . अहिहतः नखनिर्भिन्नः दात्रलूनः para;succhinna.h . कृता क्तेन इति किमर्थम् . इह मा भूत् . दात्रेण लूनवान् para;sunaa छिन्नवान् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुलवचनात् सिद्धम् . (2.1.33) P I.386.10 - 15 R II.594 कृत्र्यैः अधिकार्थवचने अन्यत्र अपि d.r;syate .कृत्र्यैः अधिकार्थवचने अन्यत्र अपि d.r;syate इति वक्तव्यम् . बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् . साधनम् कृता इति वा पादहारकाद्यर्थम् . अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् . किम् प्रयोजनम् . पादहारकाद्यर्थम् . पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति असमर्थसमासः . अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति असमर्थसमासः अयम् द्रष्टव्यः . किम् कारणम् . कारकाणाम् क्रियया सामर्थ्यात् . कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन . तत् यथा ni;sraya.nyaa द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन . एवम् तर्हि आह अयम् अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति न च अस्ति सामर्थ्यम् . तत्र वचनात् समासः भविष्यति . वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः . वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः . तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन . सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् . कथम् . समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति . दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः . षष्ठीसमासः च युक्तपूर्णान्तः . षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः . a;svaanaam युक्तः a;svayukta.h a;svayukta.h रथः a;svaratha.h . दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः . तत् तर्हि बहु वक्तव्यम् . न वा असमासे adar;sanaat . न वा वक्तव्यम् . किम् कारणम् . असमासे adar;sanaat . यत् हि असमासे d.r;syate समासे च न d.r;syate तत् लोपारम्भम् प्रयोजयति . न च असमासे upasikta;sabda.h sa.ms.r.s.ta;sabda.h puur.na;sabda.h वा d.r;syate . कथम् तर्हि सामर्थ्यम् गम्यते . युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् . दध्ना युक्तार्थता सम्प्रतीयते . कथम् पुनः j;naayate दध्ना युक्तार्थता सम्प्रतीयते इति . सम्प्रत्ययात् च तदर्थाध्यवसानम् . सम्प्रत्ययात् च तदर्थः अध्यवसीयते . ava;syam च एतत् एवम् vij;neyam . सम्प्रतीयमानार्थलोपे हि अनवस्था .यः हि मन्यते सम्प्रतीयमानार्थानाम् ;सब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् . दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् ;सब्दानाम् लोपः वक्तव्यः स्यात् . तथा गुडः इति उक्ते madhura;sabdasya ;सृ:न्गवेरम् इति उक्ते च ka.tu;sabdasya . अन्तरेण खलु अपि ;सब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . तद्वाचिनाम् ;सब्दानाम् लोपः वक्तव्यः स्यात् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति . एवम् भवितुम् अर्हति . चतुर्थी तदर्थमात्रेण चेत् सर्वप्रस:न्गः avi;se.saat . चतुर्थी तदर्थमात्रेण चेत् सर्वप्रस:न्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति . अनेन अपि प्राप्नोति . रन्धनाय स्थाली अवहननाय उलूखलम् इति . किम् कारणम् . avi;se.saat . न हि कः चित् vi;se.sa.h उपादीयते eva;njaatiiyakasya चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति . अनुपादीयमने vi;se.se सर्वप्रस:न्गः . बलिरक्षिताभ्याम् च अनर्थकम् वचनम् . बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् . यः हि महाराजाय बलिः महाराजार्थः सः भवति . तत्र तदर्थः इति एव सिद्धम् . यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत . विकृतिः प्रकृत्या इति चेत् a;svaghaasaadiinaam उपस:न्ख्यानम् . विकृतिः प्रकृत्या इति चेत् a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् . a;svaghaasa.h ;sva;sruusuram हस्तिविधा इति . अर्थेन नित्यसमासवचनम् . arth;sabdena नित्यसमासः वक्तव्यः . ब्राह्मणार्थम् क्षत्रियार्थम् . किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः . न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति . सर्वलि:न्गता च . सर्वलि:न्गता च वक्तव्या . ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति . किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलि:न्गता वक्तव्या . न इति आह . सर्वथा सर्वलि:न्गता वक्तव्या . किम् कारणम् . artha;sabda.h अयम् पुंलि:न्गः उत्तरपदार्थप्रधानः च तत्पुरुषः . तेन पुंलि:न्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलि:न्गस्य न स्यात् . तत् तर्हि बहु वक्तव्यम् . विकृतिः प्रकृत्या इति वक्तव्यम् . a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् . अर्थेन नित्यसमासः वक्तव्यः . सर्वलि:न्गता च वक्तव्या . न वक्तव्यम् . यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् . न वक्तव्यम् . आचार्यप्रवृत्तिः j;naayapati विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति . कथम् कृत्वा j;naapakam . यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः . यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति . यत् अपि उच्यते a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् इति . न कर्तव्यम् . a;svaghaasaadaya.h षष्ठीसमासाः भविष्यन्ति . यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति . तत् यथा गुरोः इदम् गुर्वर्थम् इति . ननु च स्वरभेदः भवति . चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः . चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् . कथम् . आचार्यप्रवृत्तिः j;naapayati विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति . कथम् कृत्वा j;naapakam . यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् . यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति .यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति . न वक्तव्यः . सर्थप्प्रत्ययः करिष्यते . किम् कृतम् भवति . न च एव हि कदा चित् विग्रहः भवति . अपि च सर्वलि:न्गता सिद्धा भवति . यदि सर्थप्प्रतयः क्रियते itsa;nj;naa न प्राप्नोति . अथ अपि कथम् चित् itsa;nj;naa स्यात् एवम् अपि ;स्र्यर्थम् भ्वर्थम् इति a:न्गस्य इति इय:नुव:नौ स्याताम् . एवम् तर्हि बहुव्रीहिः भवैष्यति . किम् कृतम् भवति . भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः . तत् यथा ;सोभनम् मुखम् अस्याः सुमुखी इति . न एवम् ;सक्यम् . इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् . एवम् तर्हि तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h करिष्यते . किम् कृतम् भवति . न च एव कदा चित् aade;sena विग्रहः भवति . अपि च सर्वलि:न्गता सिद्धा भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागः करिष्यते . चतुर्थी सुबन्तेन सह समस्यते . ततः तदर्थार्थ . तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h भवति . इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति . आचार्यप्रवृत्तिः j;naapayati तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति . कथम् कृत्वा j;naapakam . यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः . यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति . इह अपि तर्हि तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h प्राप्नोति . यूपाय दारु यूपदारु रथदारु . वावचनम् विधास्यते . इह अपि तर्हि विभाषा प्राप्र्नोति . ब्राह्मणाऋथम् क्षत्रियार्थम् इति . एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति . एवम् तर्हि उदकार्थः वीवधः . स्थानिवद्भावात् उदभावः प्राप्नोति . तस्मात् न एवम् ;सक्यम् . न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलि:न्गता च . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी . तादर्थ्ये इति आह . यदि तादर्थ्ये चतुर्थी artha;sabdasya प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . समासः अपि तर्हि न प्राप्नोति . वचनात् समासः भविष्यति . यत् अपि उच्यते सर्वलि:न्गता च वक्तव्या इति . न वक्तव्या . लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . (2.1.37) P I.390.21 - 24 R II.604 अत्यल्पम् इदम् उच्यते भयेन इति . भयभीतभीतिभीभिः इति वक्तव्यम् . वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति . अपरः आह : भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् : वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति . (2.1.40) P I.390.26 - 391.2 R II.604 ;सौण्डादिभिः इति वक्तव्यम् . इह अपि यथा स्यात् . अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . bahuvacananirde;saat ;सौण्डादिभिः इति vij;naasyate . (2.1.42) P I.391.4 - 7 R II.605 ध्वा:न्क्षेण इति अर्थग्रहणम् . ध्वा:न्क्षेण इति अर्थग्रहणम् कर्तव्यम् . इह अपि यथा स्यात् . तीर्थकाकः इति . क्षेपे इति उच्यते . कः इह क्षेपः नाम . यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति . (2.1.43) P I.391.9 - 13 R II.605 कृत्यैः नियोगे यद्ग्रहणम् . कृत्यैः नियोगे इति वक्तव्यम् . इह अपि यथा स्यात् . पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ऋणे इति एव सिद्धम् . इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति . ततः ऋणे इति एव सिद्धम् . यग्रहणम् च कर्तव्यम् . इह मा भूत् . पूर्वाह्णे दातव्या भिक्षा इति . (2.1.47) P I.391.15 - 20 R II.605 किम् उदाहरणम् . अवतप्तेनकुलस्थितम् ते एतत् . क्षेपे इति उच्यते . कः इह क्षेपः नाम . यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति . क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते . तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति . क्षेपे गतिकारकपूर्वे उक्तम् . किम् उक्तम् . कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति . (2.1.48) P I.392.2 - 3 R II.606 किमर्थः चकारः . एवकारार्थः . पात्रेसमितादयः एव . क्व मा भूत् . परमम् पात्रेसमिताः इति . (2.1.49) P I.392.5 - 14 R II.606 -607 इह कस्मात् अव्ययीभावः न भवति . एका नदी एकनदी . नदीभिः स:न्ख्या इति प्राप्नोति . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः . न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति . बहुव्रीहिः भविष्यति विप्रतिषेधेन . भवेत् ekasa;nj;naadhikaare सिद्धम् पर:न्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति पर:न्कार्यत्वात् च बहुव्रीहिः . पर:न्कार्यत्वे च न दोषः . नदीभिः स:न्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . सः च ava;syam वक्तव्यः . सर्वम् एकनदीतरे . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 समाहारः इति कः अयम् ;सब्दः . समा:न्पूर्वात् हरतेः सर्मसाधने gha;n . समाह्रियते समाहारः इति . यदि कर्मसाधनः pa;nca कुमार्यः समहृताः pa;ncakumaari da;sakumaari गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् . एवम् तर्हि भावसाधनः भविष्यति . समाहरणम् समाहारः . अथ भावसाधने सति किम् अभिधीयते . यत् तत् औत्तराधर्यम् . कः पुनः गवाम् समाहारः . यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा . यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति . एवम् तर्हि samabhyaa;siikara.nam समाहारः . एवम् अपि pa;ncagraamii षण्णगरी त्रिपुरी इति न सिध्यति . किम् कारणम् . सम् एकत्ववाची आ:n आभिमुख्ये वर्तते हरतिः de;saantarapraapa.ne . न ava;syam हरतिः de;saantarapraapa.ne एव वर्तते . किम् तर्हि . saad.r;sye अपि वर्तते . तत् यथा मातुः अनुहरति पितुः अनुहरति . अथ वा pa;ncagraamii षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते . ava;syam असौ ततः किम् चित् आका:न्क्षति क्रियाम् वा गुणम् वा . यत् आका:न्क्षत तत् एकम् स च समाहारः . अयम् तर्हि भावसाधने सति दोषः . pa;ncapuulii आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति . न एषः दोषः . इह तावत् अयम् प्रष्टव्यः . अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये aarambha.naalambhanaprok.sa.navi;sasanaani क्रियन्ते . असम्भवात् . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . इदम् अपि eva;njaatiiyakam एव . असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति . अथ वा अव्यतिरेकात् द्रव्याकृत्योः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 किम् पुनः dvigusa;nj;naa प्रत्ययोत्तरपदयोः भवति . एवम् भवितुम् अर्हति . dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः . dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः . kaa etaretaraa;srayataa . dvigunimitte pratyayottarapade pratyayottarapadanimittaa ca dvigusa;nj;naa . tat etat itaretaraa;srayam . itaretaraa;srayaa.ni च न प्रकल्पन्ते . एवम् तर्हि अर्थे इत् वक्ष्यामि . अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् . अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति . paa;ncanaapiti.h , द्विमातुरः , त्रैमातुरः . किम् कारणम् . द्विगुना उक्तत्वात् बहुव्रीहिवत् . तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि . समासतद्धितविधौ इति चेत् अन्यत्र samaasasa;nj;naabhaava.h . समासतद्धितविधौ इति चेत् अन्यत्र samaasasa;nj;naa न प्राप्नोति . क्व अन्यत्र . स्वरे . pa;ncaaratni.h , da;saaratni.h . इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति . सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् . सिद्धम् एतत् . कथम् . प्रत्ययोत्तरपदयोः च इति वचनात् . प्रत्ययोत्तरपदयोः dvigusa;nj;naa भवति इति वक्तव्यम् . ननु च उक्तम् dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः इति . न एषः दोषः . itaretaraa;srayamaatram एतत् चोदितम् सर्वाणि च itaretaraa;srayaa.ni एकत्वेन परिहृतानि सिद्धम् तु nitya;sabdatvaat इति . न इदम् तुल्यम् अन्यैः itaretaraa;srayai.h . na hi sa;nj;naa nityaa . evam tarhi bhaavinii sa;nj;naa vij;naasyate . tat yathaa : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . सः pa;syati . यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . ;साटकः वातव्यः च इति विप्रतिषिद्धम् . भाविनी खलु अस्य sa;nj;naa अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते sa;nj;ne भविष्यतः . अथ वा पुनः अस्तु अर्थे इति . ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति . न एषः दोषः . न ava;syam artha;sabda.h अभिधेये एव वर्तते . किम् तर्हि . स्यादर्थे अपि वर्तते . तत् यथा . दारार्थम् घटामहे . धनार्थम् भिक्षामहे . दाराः नः स्युः . धनानि नः स्युः इति . एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति . द्विगोः वा लुग्वचनम् j;naapakam तद्धितोत्पत्तेः . अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् ;सास्ति तत् j;naapayati आचार्यः उत्पद्यते द्विगोः तद्धितः इति. (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 समाहारसमूहयोः avi;se.saat समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् . समाहारः समूहः इति avi;si.stau एतौ अर्थौ . समाहारसमूहयोः avi;se.saat समाहारग्रहणम् अनर्थकम् . किम् कारणम् . तद्धितार्थे कृतत्वात् . तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति . यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति . उत्पद्यताम् . लुक् भविष्यति . लुक्कृतानि प्राप्नुवन्ति . कानि . pa;ncapuulii da;sapuulii . अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति . pa;ncagavam da;sagavam . गोः अतद्धितलुकि इत् टच् न प्रप्नोति . न एषः दोषः . avi;se.se.na द्विगोः :नीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . समाहारे एव न अन्यत्र इति . गोः अकारः द्विगोः समाहारे . avi;se.se.na गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . समाहारे एव न अन्यत्र इति . अभिधानार्थम् तु . अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् . समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति . किम् च स्यात् . तद्धितोत्पत्तिः प्रसज्येत . उत्पद्यताम् . लुक् भविष्यति . लुक्कृतानि प्राप्नुवन्ति . सर्वाणि परिहृतानि . न सर्वाणि परिहृतानि . pa;ncakumaari da;sakumaari . lik taddhitaluki iti :नीपः लुक् प्रसज्येत . द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् . द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः . वाग्दृषदप्रियः छत्रोपानहप्रियः pa;ncagavapriya.h da;sagavapriya.h . किम् प्रयोजनम् . समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः . यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः . उत्तरपदेन परिमाणिन द्विगोः समासवचनम् . उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः . द्विमासजातः त्रिमासजातः . किम् पुनः कारणम् न सिध्यति . सुप् सुपा इति वर्तते . एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति . न एवम् ;सक्यम् . स्वरे हि दोषः स्यात् . द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते . द्व्याह्नजातः च न सिध्यति . द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् . भवितव्यम् च यदा समाहारे द्विगुः . द्व्यह्नजातः तु न सिध्यति . किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि . pa;ncagavapriya.h da;sagavapriya.h . अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः . अन्यत्र समुदायबः huvriihisa;nj;n.h . अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् . उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति . सर्वत्र मत्वर्थे प्रतिषेधः . सर्वेषु पक्षेषु dvigusa;nj;naayaa.h मत्वर्थे प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . pa;ncakha.tvaa da;sakha.tvaa . द्विगोः इति ईकारः मा भूत् . pa;ncagu.h da;sagu.h . गोः अतद्धितलुकि इति टच् मा भूत् इति . (2.1.52) P I.396.13 - 23 R II.617 - 618 किम् अनन्तरे योगे स:न्ख्यापूर्वः सः dvigusa;nj;na.h आहोस्वित् पूर्वमात्रे . किम् च अतः . यदि अनन्तरे योगे eka;saa.tii द्विगोः इति ईकारः न प्राप्नोति . अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति . अस्तु अनन्तरे . कमम् eka;saa.tii . ईकारान्तेन समासः भविष्यति . एका ;साटी eka;saa.tii . इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति . अस्तु तर्हि पूर्वमात्रे . कथम् एकभिक्षा . टाबन्तेन समासः भविष्यति . एका भिक्षा एकभिक्षा . इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति . अस्तु तर्हि अनन्तरे . कथम् एकापूपी . समाहारे इति एव सिद्धम् . कः पुनः अत्र समाहारः . यत् तद्दानम् सम्भ्रमः वा . इह तर्हि pa;ncahotaara.h da;sahotaara.h इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति . अस्तु तर्हि पूर्वमात्रे . कथम् सप्तर्षयः . अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् . अथ वा पुनः अस्तु अनन्तरे . कथम् pa;ncahotaara.h da;sahotaara.h . आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् . (2.1.53) P I.397.2 - 3 R II.619 किम् उदाहरण्म् . वैयाकरणखसूचिः . किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः . वैयाकरणः कुत्सितः . तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 उपमानानि इति उच्यते . कानि पुनः उपमानानि . किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् . किम् च अतः . यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति . अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव a;sva.h इति . एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् vi;se.sa.h तत्र उपमानोपमेये भवतः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . मानम् हि नाम anirj;naataj;naanaartham उपादीयते anirj;naatam अर्थम् j;naasyaami इति . तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् . गौः इव गवयः इति . गौः nirj;naata.h गवयः anirj;naata.h . कामम् तर्हि अनेन एव हेतुना यस्य गवयः nirj;naata.h स्यात् गौः anirj;naata.h तेन कर्तव्यम् स्यात् गवयः इव गौः इति . बाढम् कर्तव्यम् . किम् पुनः इह उदाहरणम् . ;sastrii;syaamaa . क्व पुनः अयम् ;syaamaa;sabda.h वर्तते . ;सत्र्याम् इति आह . केन इदानीम् देवदत्ता अभिधीयते . समासेन . यदि एवम् ;sastrii;syaamo देवदत्तः इति न सिध्यति . उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . यदि तर्हि उपसर्जनानि अपि eva;njaatiiyakaani भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति . एवम् तर्हि ;सस्त्र्याम् एव ;sastrii;sabda.h वर्तते देवदत्तायाम् ;syaamaa;sabda.h . एवम् अपि गुणः अनिर्दिष्टः भवति . बहवः ;सस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . anirdi;syamaanasya अपि गुणस्य भवति लोके सम्प्रत्ययः . तत् यथा चन्द्रमुखी देवदत्ता इति . बहवः चन्द्रे गुणाः या च असौ priyadar;sanataa सा गम्यते . एवम् अपि समानाधिकरणेन इति वर्तते . व्यधिकरणत्वात् समासः न प्राप्नोति . किम् हि वचनात् न भवति . यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . एवम् तर्हि तस्याम् एव उभयम् वर्तते . एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति . इतरथा हि बहु अपेक्ष्यम् स्यात् . यदि तावत् एवम् विग्रहः क्रियते ;सस्त्री इव ;स्यामा देवदत्ता इति ;सस्त्र्याम् ;स्यामा इति एतत् अपेक्ष्यम् . अथ अपि एवम् विग्रहः क्रियते यथा saastrii;syaamaa तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् ;स्यामा इति अपेक्ष्यम् स्यात् . एवम् अपि गुणः अनिर्दिष्टः भवति . बहवः ;सस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . anirdi;syamaanasya अपि गुणस्य भवति लोके सम्प्रत्ययः . तत् यथा चन्द्रमुखी देवदत्ता इति . बहवः चन्द्रे गुणाः या च असौ priyadar;sanataa सा गम्यते . उपमानसमासे गुणवचनस्य vi;se.sabhaaktvaat सामन्यवचनाप्रसिद्धिः . उपमानसमासे गुणवचनस्य vi;se.sabhaaktvaat सामन्यवचनस्य अप्रसिद्धिः स्यात् . ;sastrii;syaamaa . ;syaamaa;sabda.h अयम् ;sastrii;sabdena अभिसम्बध्यमानः vi;se.savacana.h सम्पद्यते . तत्र सामान्यवचनैः इति समासः न प्राप्नोति . न वा ;स्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च ;सब्दस्य सामान्यवचनप्रसिद्धिः . न वा एषः दोषः . किम् कारणम् . ;स्यामत्वस्यो उह्हयत्र भावात् . उभयत्र एव ;स्यामत्वम् अस्ति ;सस्त्र्याम् देवदत्तायाम् च . तद्वाचक्त्वात् च ;सब्दस्य . सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र ;syaamaa;sabda.h प्रयुज्यते . किम्वाचकः . उभयवाचकः . ;स्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च ;सब्दस्य सामान्यवचनम् प्रसिद्धम् . सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति . न च ava;syam सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह . द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव . अथ वा सामान्यवचनैः इति उच्यते . सर्वः च ;सब्दः अन्येन ;सब्देन अभिसम्बध्यमानः vi;se.savacana.h सम्पद्यते . ते एवम् vij;naasyaama.h प्राक् अभिसम्बन्धात् सामान्यवचनः इति . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 सामान्याप्रयोगे इति किमर्थम् . इह मा भूत् . पुरुषः अयम् व्याघ्रः इव ;सूरः . पुरुषः अयम् व्याघ्रः इव बलवान् . सामान्याप्रयोगे इति ;सक्यम् अकर्तुम् . कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव ;सूरः . पुरुषः अयम् व्याघ्रः इव बलवान् इति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति . किम् एतस्य j;naapane प्रयोजनम् . राजपुरुषः अभिरूपः राजपुरुषः dar;saniiya.h अत्र वृत्तिः सिद्धा भवति . (2.1.57) P I.399.4 - 26 R II.628 - 632 vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जनाप्रसिद्धिः . vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जन्स्य अप्रसिद्धिः . कृष्णतिलाः इति k.r.s.na;sabda.h अयम् tila;sabdena अभिसम्बध्यमानः vi;se.sa.navacana.h सम्पद्यते . तथा tila;sabda.h k.r.s.na;sabdena अभिसम्बध्यमानः vi;se.sa.navacana.h सम्पद्यते . तत् उभयम् vi;se.sa.nam भवति उभयम् च vi;se.syam . vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जन्स्य अप्रसिद्धिः . न वा अन्यतरस्य प्रधानभावात् tadvi;se.sakatvaat च अपरस्य उपसर्जनप्रसिद्धिः . न वा एषः दोषः . किम् कारणम् . अन्यतरस्य प्रधानभावात् . अन्यतरत् अत्र प्रधानम् . tadvi;se.sakatvaat च अपरस्य . tadvi;se.sakam च अपरम् . अन्यतरस्य प्रधानभावात् tadvi;se.sakatvaat च अपरस्य upasarjanasa;nj;naa भविष्यति . यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः vi;se.sa.natvena तदा तिलाः प्रधानम् कृष्णः vi;se.sa.nam . कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः vi;se.sa.natvena तेन कर्तव्यम् तिलकृष्णाः इति . न कर्तव्यम् . न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति . न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति . किम् तर्हि . द्वौ इमौ pradhaana;sabdau एकस्मिन् अर्थे युगपत् अवरुध्येते . न च द्वयोः pradhaana;sabdayo.h एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति . तत्र प्रयोगात् एतत् गन्तव्यम् . नूनम् अत्र अन्यतरत् प्रधानम् tadvi;se.sakam च अपरम् इति . तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् vi;se.sa.nam इति . सः च अपि क्व सन्देहः . यत्र उभौ gu.na;sabdau . तत् यथा ku;njakha;njaka.h kha;njakubjaka.h इति . यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् . तत् यथा ;सुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति . ava;syam तद्गुणम् द्रव्यम् आका:न्क्षति . कथम् तर्हि इमौ द्वौ pradhaana;sabdau एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः ;si.m;sipaa इति . न एतयोः aava;syaka.h samaave;sa.h . न हि अवृक्षः ;si.m;sipaa अस्ति . (2.1.58) P I.400.2 -11 R II.633 -634 अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न vi;se.sa.nam vi;se.sye.na बहुलम् इति एव सिद्धम् . बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम् . अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते . यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् . एवम् तर्हि न ब्रूमः अकृत्स्नम् इति . कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च . यत् च अनेन कृतम् सुक्तृतम् तत् . किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते . उदाहरणभूयस्त्वात् . ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् prapa;nca.h च . केवलम् लक्षणम् केवलः prapa;nca.h वा न तथा कारकम् भवति . ava;syam खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . sarvavedapaa.ri.sadam हि इदम् ;सास्त्रम् . तत्र न एकः पन्थाः ;सक्यः आस्थातुम् . (2.1.59) P I.400.13 - 18 R II.635 ;स्रेण्यादयः पठ्यन्ते . कृतादिः आकृतिगणः . ;स्रेण्यादिषु च्व्यर्थवचनम् . ;स्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् . a;sre.naya.h ;स्रेणयः कृताः ;स्रेणिकृताः . यदा हि ;स्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् . अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् ;सास्ति . तत् इह न तथा . किम् कारणम् . अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् . इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 na;nvi;si.s.te समानप्रकृतिवचनम् . na;nvi;si.s.te समानप्रकृतिग्रहणम् कर्तव्यम् . इह मा बूत् . सिद्धम् च अभुक्तम् च इति . ana;n इति च प्रतिषेधः कर्तव्यः . इह मा भूत् . कर्तव्यम् अकृतम् इति . नुडिडधिकेन च . नुडिडधिकेन च समासः वक्तव्यः . इह अपि यथा स्यात् . a;sitaana;sitena जीवति . kli.s.taakli;sitena जीवति . किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा na;nvi;si.s.tena इति उच्यते . न च अत्र na;nk.rta.h एव vi;se.sa.h . किम् तर्हि . प्रकृतिकृतः अपि . अयम् vi;si.s.ta;sabda.h अस्ति एव अवधारणे वर्तते . तत् यथा . devadattayaj;nadattau आढ्यौ अभिरूपौ dar;saniiyau पक्षवन्तौ देवदत्तः तु yaj;nadattaat स्वाध्यायेन vi;si.s.ta.h . स्वाध्यायेन एव इति गम्यते . अन्ये गुणाः समाः भवन्ति . अस्ति आधिक्ये वर्तते . तत् यथा . devadattayaj;nadattau आढ्यौ अभिरूपौ dar;saniiyau पक्षवन्तौ देवदत्तः तु yaj;nadattaat स्वाध्यायेन vi;si.s.ta.h . स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति . तत् यदा तावत् अवधारणे vi;si.s.ta;sabda.h तदा न एव अर्थः समानप्रकृतिग्रहणेन . न इह भविष्यति . सिद्धम् च अभुक्तम् च इति . न अपि ana;n इति प्रतिषेधेन . न इह भविष्यति कर्तव्यम् अकृतम् इति . नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति . यदा आधिक्ये vi;si.s.ta;sabda.h तदा समानप्रकृतिग्रहणम् कर्तव्यम् . इह मा भूत् षिद्धम् च अभुक्तम् च इति . ana;n इति च प्रतिषेधः कर्तव्यः . इह मा भूत् . कर्तव्यम् अकृतम् इति . नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति . तत्र आधिक्ये vi;si.s.tagraha.nam मत्वा समानप्रकृतिग्रहणम् चोद्यते . अवधारणम् na;naa चेत् nu.di.dvi;si.s.tena न प्रकल्पेत . अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति . कृतापकृतादीनाम् च उपस:न्ख्यानम् . कृतापकृतादीनाम् च उपस:न्ख्यानम् . कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् . सिद्धम् तु क्तेन विसमाप्तौ ana;n . सिद्धम् एतत् . कथम् . क्तान्तेन क्रियाविसमाप्तौ ana;n क्तान्तम् समस्यते इति वक्तव्यम् . गतप्रत्यागतादीनाम् च उपस:न्ख्यानम् . गतप्रत्यागतादीनाम् च उपस:न्ख्यानम् कर्तव्यम् . गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका . (2.1.67) P I.402.2 - 5 R II.639 अयुक्तः अयम् nirde;sa.h . समानाधिकरणेन इति वर्तते . कः प्रस:न्गः यद् व्यधिकरणानाम् समासः स्यात् . एवम् तर्हि j;naapayati आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति . किम् एतस्य j;naapane प्रयोजनम् . प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 इदम् विचार्यते : वर्णेन तृतीयासमासः वा स्यात् : कृष्णेन सार:न्गः कृष्णसार:न्गः समानाधिकरणेन वा : कृष्णः सार:न्गः कृष्णसार:न्गः इति . कः च अत्र vi;se.sa.h . वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् . वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् . तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति . अनेते वर्णः इति वक्तव्यम् . अथ द्वितीयेन वर्णग्रहणेन etavi;se.sa.nena अर्थः . बाढम् अर्थः यदि अवर्ण eta;sabda.h अस्ति . ननु च अयम् अस्ति : आ* इतः एतः , कृष्णेतः , लोहितेतः इति . न अर्थः एवमर्थेन वर्णग्रहणेन . यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् . अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् . अथ समानाधिकरणः . समानाधिकरणे द्विः वर्णग्रहणम् . समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् . वर्णः वर्णेषु अनेते इति वक्तव्यम् . एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . parama;sukla.h परमकृष्णः इति . द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . कृष्णतिलाः इति . एकम् वर्णग्रहणम् अनक्र्थकम् . अन्यतरत्र कस्मात् न भवति . लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति . एवम् सति . तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति . ava;syam वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् . क्व च तेन न सिध्यति . ;सुकबभ्रुः हरितबभ्रुः इति . तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . अथ समानाधिकरणः सामान्येन सिद्धः स्यात् . बाढम् सिद्धः . कथम् . vi;se.sa.nam vi;se.sye.na बहुलम् इति . एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् . तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन . समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन . प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् . प्रधानानाम् तावत् प्रधानम् . v.rdaarakanaagaku;njarai.h पूज्यमानम् इति अस्य avakaa;sa.h गोवृन्दारकः a;svav.rndaaraka.h . पोटायुवतीनाम् avakaa;sa.h इभ्ययुवतिः आढ्ययुवतिः . इह उभयम् प्राप्नोति . नागयुवतिः वृन्दारकयुवतिः . प्रधानानाम् परम् भवति विप्रतिषेधेन . उपसर्जनानाम् परम् उपसर्जनम् . सन्महत्परमोत्कृष्टाः इति अस्य avakaa;sa.h सद्गवः sada;sva.h . कृत्यतुल्याख्या अजात्या इति अस्य avakaa;sa.h tulya;sveta.h तुल्यकृष्णः . इह उभयम् प्राप्नोति : तुल्यसत् तुल्यमहान् . उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन . समानाधिकरणसमासात् बहुव्रीहिः . समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन . समानाधिकरणसमासस्य avakaa;sa.h वीरः पुरुषः वीरपुरुषः . बहुव्रीहेः avakaa;sa.h कण्ठेकालः . इह उभयम् प्राप्नोति : वीरपुरुषकः ग्रामः . बहुव्रीहिः भवति विप्रतिषेधेन . कदा चित् कर्मधारयः सर्वधनाद्यर्थः . कदा चित् कर्मधारयः भवति बहुव्रीहेः . किम् प्रयोजनम् . सर्वधनाद्यर्थः . सर्वधनी सर्वबीजी sarvake;sii नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः lohita;saalimaan ग्रामः . किम् प्रयोजनम् . कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् . किम् च कारणम् न स्यात् . बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य . यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति . न खलु अपि sa;nj;naa;sraya.h मत्वर्थीयः . किम् तर्हि . arthaa;sraya.h . सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति . एवम् तर्हि इदम् स्यात् : सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी . न एवम् ;सक्यम् . नित्यम् एवम् सति कर्मधारयः स्यात् . तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् . एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः ;सब्दाः इति . तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः . अन्तर:न्गः कर्मधारयः . का अन्तर:न्गता . स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः . अस्तु . विभाषा कर्मधारयः . यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति . एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति . सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति . एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . किम् तर्हि . इष्टिः इयम् पठिता . समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . यदि इष्टिः पठिता न अर्थः अनेन . इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आका:न्क्षन्ति . एकेन माषेण ;सतसहस्रम् . एकेन कुद्दालकेन खारीसहस्रम् . तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् . कथम् सर्वधनी सर्वबीजी sarvake;sii नटः इति . इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि . तत् च ava;syam वक्तव्यम् ठनः बाधनार्थम् . कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः lohita;saalimaan ग्रामः . अस्ति अत्र vi;se.sa.h . जात्या अत्र अभिसम्बन्धः क्रियते . कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति . यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति . puurvapadaati;saye aati;saayikaat बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः . puurvapadaati;saye aati;saayikaat बहुव्रीहिः भवति विप्रतिषेधेन . किम् प्रयोजनम् . सूक्ष्मवस्त्रतराद्यर्थः . aati;saayikasya avakaa;sa.h पटुतरः पटुतमः . बहुव्रीहेः avakaa;sa.h चित्रगुः ;सबलगुः . इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः tiik.s.n;s.r:न्गतरः . बहुव्रीहिः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विर्पतिषेधे परम् इति उच्यते . पूर्वः च बहुव्रीहिः परः aati;saayika.h . इष्टवाची para;sabda.h . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . एवम् अपि अयुक्तः . अन्तर:न्गः aati;saaiyika.h . का अन्तर:न्गता . :न्याप्प्रातिपदिकात् aati;saayika.h सुबन्तानाम् बहुव्रीहिः . aati;saayika.h अपि न अन्तर:न्गः . कथम् . समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त . एवम् अपि अन्तर:न्गः . कथम् . स्वपदार्थे aati;saayika.h अन्यपदार्थे बहुव्रीहिः . एवम् अपि न अन्तर:न्गः . कथम् . स्पर्धायाम् aati;saayika.h भवति . न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति . न एव वा अत्र aati;saayika.h प्राप्नोति . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति . ननु च अयम् aati;saayika.h एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते . सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् . काम् च न अन्तरेण व्यपेक्षाम् aati;saayikasya प्रवृत्तिः . या हि प्रतियोगिनम् प्रति व्यपेक्षा . या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् . बहुव्रीहिः अपि तर्हि न प्राप्नोति . किम् कारणम् . असामर्थ्यात् एव . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः . एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . किम् तर्हि . इष्टिः इयम् पठिता . puurvapadaati;saye aati;saayikaat बहुव्रीहिः इष्टः : सूक्ष्मवस्त्रतराद्यर्थः इति . यदि इष्टिः इयम् पठिता न अर्थः अनेन . कथम् या एषा युक्तिः उक्ता : यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति . यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः . बहुव्रीहेः aati;saayika.h . न तर्हि इदानीम् इदम् भवति : सूक्ष्मतरवस्त्रः इति . भवति . यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा aati;saayika.h . कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् . न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् . यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति . न अत्र aati;saayika.h प्राप्नोति . किम् कारणम् . गुणवचनात् इति उच्यते . न च समासः गुणवचनः . समासः अपि गुणवचनः . कथम् . अजहत्स्वार्था वृत्तिः . अथ जहत्स्वार्थायाम् तु दोषः एव . जहत्स्वाऋथायाम् अपि न दोषः . भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . तत् यथा . ;सुक्लवाससम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . तत्गुणः आनीयते तद्गुणाः च प्रचरन्ति . uttarapadaarthaati;saye aati;saayika.h बहुव्रीहेः बह्वाढ्यतराद्यर्थः . uttarapadaarthaati;saye aati;saayika.h बहुव्रीहेः भवति विप्रतिषेधेन . किम् प्रयोजनम् . बह्वाढ्यतराद्यर्थः . बह्वाढ्यतरः बहुसुकुमारतरः . कः पुनः अत्र vi;se.sa.h बहुव्रीहेः वा aati;saayika.h स्यात् aati;saayikaantena वा बहुव्रीहिः . स्वरकपोः vi;se.sa.h . यदि अत्र aati;saayikaat बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते . बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते . समानाधिकरणाधिकारे ;साकपार्थिवादीनाम् उपस:न्ख्यानम् उत्तरपदलोपः च . समानाधिकरणाधिकारे ;साकपार्थिवादीनाम् उपस:न्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः . ;साकभोजी पार्थिवः ;साकपार्थिवः . कुतपवासः sau;sruta.h kutapasau;srutra.h . अजापण्यः तौल्वलिः अजातौल्वलिः . यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः . (2.1.71) P I.406.10 - 11 R II.653 चतुष्पात् जातिः इति वक्तव्यम् . इह मा भूत् . कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी . (2.1.72) P I.406.13 - 14 R II.654 किमर्थः चकारः . एवकारार्थः . मयूरव्यंसकादयः एव . क्व मा भूत् . परमः मयूरव्यंसकः इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति . ardha;sabdasya नपुंसकलि:न्गस्य इदम् ग्रहणम् पुंलि:न्गः च अयम् ardha;sabda.h . क्व पुनः अयम् नपुंसकलि:न्गः क्व पुंलि:न्गः . समप्रविभागे नपुंसकलि:न्गः , अवयववाची पुंलि:न्गः . इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति . न वा भवति अर्धपिप्पल्यः इति . भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति . यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् . तदा कस्मात् न भवति . एकाद्खिकरणे इति वर्तते . न तर्हि इदानीम् इदम् भवति : ardharaa;si.h इति . भवति . एकम् एतत् अधिकरणम् यः असौ raa;si.h नाम . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 अन्यतरस्या:न्ग्रहणम् किमर्थम् . अन्यतरस्याम् समासः यथा स्यात् . समासेन मुक्ते वाक्यम् अपि यथा स्यात् . द्वितीयम् भिक्षायाः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् अपि भविष्यति . इदम् तर्हि प्रयोजनम् . ekade;sisamaasena मुक्ते षष्ठीसमासः अपि यथा स्यात् . भिक्षाद्वितीयम् इति . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि विभाषा षष्ठीसमासः अपि . तौ उभौ वचनात् भविष्यतः . अतः उत्तरम् पठति . द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् j;naapakam अवयवविधाने सामान्यविधानाभावस्य . द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते j;naapaartham . किम् j;naapyate . एतत् j;naapayati आचार्यः . अवयवविधौ सामान्यविधिः न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . भिनत्ति छिनत्ति . ;स्नमि कृते ;सप् न भवति . न एतत् अस्ति प्रयोजनम् . ;sabaade;saa.h ;स्यनादयः करिष्यन्ते . तत् तर्हि ;सपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् .प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि ;सप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . रुधादिभ्यः इति एषा pa;ncamii ;सप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . एवम् तर्हि j;naapayati आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . दिक्पूर्वपदात् :नीप् . प्रा:न्मुखी प्रा:न्मुखा प्रत्य:न्मुखी प्रत्य:न्मुखा . :नीप मुक्ते :नीष् न भवति . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . दिक्पूर्वपदात् :नीषः अनुदात्तत्वम् :नीब्विधाने हि अन्यत्र अपि :नीष्विषयात् :नीप्प्रस:न्गः इति . इदम् तर्हि प्रयोजनम् . अर्धपिप्पली ardhako;saatakii . ekade;sisamaasena मुक्ते षष्ठीसमासः न भवति . उन्मत्तग:न्गम् लोहितग:न्गम् . अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति . दाक्षिः प्लाक्षिः . i;naa मुक्ते अण् न भवति . यदि एतत् j;naapyate उपगोः अपत्यम् औपगवः . तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति . अस्ति अत्र vi;se.sa.h . द्वे हि अत्र विभाषा . daivayaj;ni;sauciv.rk.sisaatyamugrikaa.n.theviddhibhya.h अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च . तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः . क्रियमाणे अपि वै अन्यतरस्या:न्ग्रहणे षष्ठीसमासः न प्राप्नोति . किम् कारणम् . पूरणेन इति प्रतिषेधात् . न एतत् पूरणान्तम् . अना एतत् पर्यवपन्नम् . एतत् अपि पूरणान्तम् एव . कथ . पूरणम् नाम अर्थः तम् आह tiiya;sabda.h . अतः पूरणम् . यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव . एवम् तर्हि अन्यतरस्या:न्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति . (2.2.4) P I.408.22 - 409.4 R II.660 किमर्थः चकारः . अनुकरषणार्थः . अन्यतरस्याम् इति एतत् अनुकृष्यते . किम् प्रयोजनम् . अन्यतरस्याम् समासः यथा स्यात् . समासेन मुक्ते वाक्यम् अपि यथ स्यात् . जीविकाम् प्राप्तः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् भविष्यति . इदम् तर्हि प्रयोजनम् . द्वितीयासमासः अपि यथ स्यात् . जीविकाप्राप्तः इति . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि उच्यते द्वितीयासमासः अपि . तत् उभयम् वचनात् भविष्यति . एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः . किम् तर्हि . अत्वम् अनेन विधीयते . प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति . प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 किम्प्रधानः अयम् समासः . उत्तरपदार्थप्रधानः . यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् . अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि ;स्रवणम् भवति : raaj;na.h पुरुषः राजपुरुषः इति . इह पुनः वाक्ये षष्ठी समासे प्रथमा . केन एतत् एवम् भवति . यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते . अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति . न तर्हि इदानीम् इदम् भवति : मासजातस्य इति . भवति . बाह्यम् अर्थम् अपेक्ष्य षष्ठी . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h . कालस्य येन समासः सः अपरिमाणी . तस्य अपरिमाणित्वात् anirde;sa.h . अगमकः nirde;sa.h anirde;sa.h . न हि जातस्य मासः परिमाणम् . कस्य तर्हि . tri.m;sadraatrasya . तत् यथा . द्रोणः बदराणाम् देवदत्तस्य इति . न देवदत्तस्य द्रोणः परिमाणम् . कस्य तर्हि . बदराणाम् . सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन . सिद्धम् एतत् . कथम् . कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h इति . कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h इति . येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः . तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च . कया क्रियया . आदित्यगत्या . तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च . यदि एवम् जातस्य मासः परिमाणम् . एकवचनद्विगोः च उपस:न्ख्यानम् . एकवचनान्तानाम् इति वक्तव्यम् . इह मा भूत् . मासौ जातस्य मासाः जातस्य इति . द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः . उक्तम् वा . किम् उक्तम् . एकवचने तावत् उक्तम् अनभिधानात् इति . द्विगोः किम् उक्तम् . उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 किम्प्रधानः अयम् समासः . उत्तरपदार्थप्रधानः . यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति . अन्यपदार्थप्रधानः तर्हि भविष्यति . यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि प्राप्नोति . पूर्वपदार्थप्रधानः तर्हि भविष्यति . यदि पूर्वपदार्थप्रधानः avyayasa;nj;naa प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति . न एषः दोषः . पाठेन avyayasa;nj;naa क्रियते . न च na;nsamaasa.h तत्र पठ्यते . यदि अपि na;nsamaasa.h न पठ्यते na;n तु पठ्यते . पाठेन अपि avyayasa;nj;naayaam सत्याम् अभिदेहेयवत् लि:न्गवचनानि भवन्ति . यः च इह अर्थः अभिधीयते न तस्य लि:न्गस:न्ख्याभ्याम् योगः अस्ति . न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता व . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . यत् na;na.h प्राक् समासात् लि:न्गस:न्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . अथ वा aa;srayata.h लि:न्गवचनानि भविष्यन्ति . गु:नवचनानाम् हि ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति . तत् यथा : ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः भवति समासः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः . ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति . अस्ति अत्र vi;se.sa.h . राजा vi;se.saka.h प्रयुज्यते . तेन vi;si.s.tasya आनयनम् भवति . इह अपि तर्हि na;n vi;se.saka.h प्रयुज्यते . तेन na;nvi;si.s.tasya आनयनम् भविष्यति . कः पुनः असौ . निवृत्तपदार्थकः . यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी . किम् च अतः . यदि स्वाभाविकी किम् na;n प्रयुज्यमानः करोति . अथ वाचनिकी तत् वक्तव्यम् : na;n प्रयुज्यमानः पदार्थम् निवर्तयति इति . एवम् तर्हि स्वाभाविकी निवृत्तिः . ननु च उक्तम् किम् na;n प्रयुज्यमानः करोति इति . na;n प्रयुज्यमानः पदार्थम् निवर्तयति कथम् . कीलप्रतिकीलवत् . तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति . यदि एतत् na;na.h माहात्म्यम् स्यात् न जातु चित् राजानः hastya;svam बिभृयुः . न इति एव राजानः ब्रूयुः . एवम् तर्हि स्वाभाविकी निवृत्तिः . ननु च उक्तम् किम् na;n प्रयुज्यमानः करोति इति . na;nnimittaa तु उपलब्धिः . तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् dar;sanam न च तेषाम् प्रदीपः निर्वर्तकः भवति . यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् braahma.na;sabda.h प्रयुज्यते . एवम् यथा vij;nayeta अस्य पदार्थः निवर्तते इति . न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति . तत्र असन्देहार्थम् braahma.na;sabda.h प्रयुज्यते . एवम् वा एतत् . अथ वा सर्वे एते ;सब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः vai;sya.h ;सूद्रः इति . तपः ;स्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् . tapa.h;strutaabhyaam यः हीनः जातिब्राह्मणः एव सः . तथा गौरः ;सुच्याचारः पि:न्गलः kapilake;sa.h इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति . समुदायेषु च वृत्ताः ;सब्दाः अवयवेषु अपि वर्तन्ते . तद् यथा . पूर्वे pa;ncaalaa.h उत्तरे pa;ncaalaa.h तैलम् भुक्तम् घृतं भुक्तम् ;सुक्लः नीलः कपिलः कृष्णः इति . एवम् अयम् समुदाये braahma.na;sabda.h प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च . गुणहीने तावत् . अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति . अब्राह्मणः अयं यः गच्छन् भक्षयति . जातिहीने सन्देहात् durupade;saat च braahma.na;sabda.h वर्तते . सन्देहात् तावत् : गौरम् ;सुच्याचारं पि:न्गलम् kapilake;sam दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . ततः pa;scaat उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . तत्र सन्देहात् च braahma.na;sabda.h वर्तते जातिकृता च अर्थस्य निवृत्तिः . durupade;saat : दुरुपदिष्टम् अस्य भवति अमुष्मिन् avakaa;se ब्राह्मणः तम् आनय इति . स तत्र गत्वा यम् pa;syati तम् अध्यवस्यति ब्राह्मणः अयम् इति . ततः pa;scaat उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . तत्र durupade;saat च braahma.na;sabda.h वर्तते जातिकृता च अर्थस्य निवृत्तिः . आतः च सन्देहात् durupade;saat वा . न हि अयम् कालम् maa.saraa;sivar.nam आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . nirj;naatam तस्य भवति . इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति स:न्गृहीतम् भवति . किम् . अनेकम् इति . किम् अत्र स:न्गृहीतम् . एकवचनम् . कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् . प्रसज्य अयम् क्रियागुणौ ततः pa;scaat निवृत्तिम् करोति . तत् यथा : आसय ;सायय भोजय अनेकम् इति . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् : अनेकः तिष्ठति इति . भवति च eva;njaatiiyakaanaam अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः . तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति . इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः . तत्र कः दोषः . स्वरे हि दोषः स्यात् . अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत . अब्राह्मणत्वम् इति च इष्यते . na;nsamaase भाववचने उक्तम् . किम् उक्तम् . त्वतल्भ्याम् na;nsamaasa.h पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति . (2.2.7) P I.412.14 - 16 R II.677 ईषत् गुणवचनेन .ईषत् गुणवचनेन इति वक्तव्यम् . अकृता इति उच्यमाने इह च प्रसज्येत . ईषत् गार्ग्यः इति . इह च न स्यात् . ईषत्कडारः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 कृद्योगा च . कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् . idhmapravra;scana.h palaa;sa;saatana.h . किमर्थम् इदम् उच्यते . प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा . सर्वा षष्ठी प्रतिपदविधाना ;सेषलक्षणाम् वर्जयित्वा . कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा . तत्स्थैः च गुणैः . तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् . ब्राह्मणवर्णः चन्दनगन्धः pa.taha;sabda.h नधीघोषः . न तु tadvi;se.sa.nai.h . न तु tadvi;se.sa.nai.h इति वक्तव्यम् . इह मा भूत् . घृतस्य तीव्रः चन्दनस्य मृदुः इति . किमर्थम् इदम् उच्यते . गुणेन इति प्रतिषेधम् वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते . न एवम् ;सक्यम् . इह हि न स्यात् . काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः ;सौक्ल्यम् इति . एतत् एव तस्मिन् योगे उदाहरणम् . यत् वै ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः . तस्मात् गुणेन न इति वक्तव्यम् . गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् . तत्स्थैः च गुणैः इति उच्यमाने न तु tadvi;se.sa.nai.h इति वक्तव्यम् . (2.2.10) P I.413.15 - 17 R II.681 प्रतिपदविधाना च . प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् . इह मा भूत् . सर्पिषः j;naanam मधुनः j;naanam इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 गुणे किम् उदाहरणम् . ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति . न एतत् अस्ति प्रयोजनम् . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः . इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः ;सौक्ल्यम् इति . इदम् अपि उदाहरणम् ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति . ननु च उक्तम् . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति . न एषः दोषः . भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् nirj;naatam तदा वृत्तिः प्राप्नोति . सति किम् उदाहरणम् . ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः . न एतत् अस्ति . प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति . या च ;स्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . तत्र अस्मार्थ्यात् न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते ओदनः . इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् . ननु च अत्र अपि प्रतिषिध्यते . वक्ष्यति एतत् द्विषः ;सतुः वावचनम् इति . अव्यये किम् उदाहरणम् . ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते आसनम् . इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति . एतत् अपि न अस्ति . प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति . या च ;स्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . तत्र अस्मार्थ्यात् न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते कटः . इदम् तर्हि . पुरा सूर्यस्य उदेतोः आधेयः . पुरा वत्सानाम् अपाकर्तोः . ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा . वक्ष्यति एतत् . अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति . समानाधिकरणे किम् उदाहरणम् . raaj;na.h पाटलिपुत्रकस्य ;सुकस्य माराविदस्य पाणिनेः सूत्रकारस्य . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . इदम् तर्हि . सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति . ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . अधात्वभिहितम् इति एवम् तत् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 कथम् इदम् vij;naayate कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति . कुतः सन्देहः . उभयम् प्रकृतम् . तत्र अन्यतरत् ;सक्यम् vi;se.sayitum . कः च अत्र vi;se.sa.h . कर्मणि इति .sa.s.thiinirde;sa.h चेत् अकर्तरि कृता समासवचनम् . कर्मणि इति .sa.s.thiinirde;sa.h चेत् अकर्तरि कृता समासः वक्तव्यः . idhmapravra;scana.h palaa;sa;saatana.h . तृककाभ्यम् च अनर्थकः प्रतिषेधः . तृककाभ्यम् च अनर्थकः प्रतिषेधः . अपाम् स्रष्टा . कर्मणि इति एव सिद्धम् . अस्तु तर्हि कर्मणि यः क्तः इति . किम् उदाहरणम् . ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति . ktanirde;se असमर्थत्वात् अप्रतिषेधः . ktanirde;se असमर्थत्वात् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . समासः कस्मात् न भवति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते ओदनः . प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ऽथ एवम् सति प्रतिषेधः कर्तव्यः इति d.r;syate कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् . ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति . पूजायाम् च प्रतिषेधानर्थक्यम् . पूजायाम् च प्रतिषेधः अनर्थः . raaj;naam पूजितः . कर्मणि इति एव सिद्धम् . तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः . तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः . सः तर्हि वक्तव्यः . न वक्तव्यः इत्यर्थे अयम् चः पठितः . कमणि च . कर्मणि इति एवम् या षष्ठी इति . (2.2.17) P I.415.21 - 22 R II.686 किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः . विधिः इति आह . कुतः एतत् . विधिः हि विभाषा नित्यः प्रतिषेधः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 प्रादिप्रस:न्गे कर्मप्रवचनीयप्रतिषेधः . प्रादिप्रस:न्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः . वृक्षम् प्रति विद्योतते विद्युत् . साधुः देवदत्तः मातरम् प्रति . व्यवेतप्रतिषेधः च . व्यवेतानाम् च प्रतिषेधः वक्तव्यः . आ मन्द्रैः इन्द्र हरिभिः याहि मयूररोमभिः . सिद्धम् तु क्वा:न्स्वतिदुर्गतिवचनात् . सिद्धम् एतत् . कथम् . क्वा:न्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् . कु . कुब्राह्मणः कुवृषलः . आ:n . आकडारः आपि:न्गलः . सु . सुब्राह्मणः सुवृषलः . अत् . अतिब्राह्मणः अतिवृषलः . दुर् . दुर्ब्राह्मणः . गति . प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् . प्रादयः क्तार्थे . प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् . प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . एतत् एव च सौनागैः विस्तरतरकेण पठितम् . स्वती पूजायाम् . स्वतीपूजायाम् इति वक्तव्यम् . सुराजा अतिराजा . दुः निन्दायाम् . दुः निन्दायाम् इति वक्तव्यम् . दुष्कुलम् दुर्गवः . आ:n ईषदर्थे . आ:n ईषदर्थे इति वक्तव्यम् . आकडारः आपि:न्गलः . कुः पापार्थे . कुः पापार्थेइति वक्तव्यम् . कुब्राह्मणः कुवृषलः . प्रादयः गताद्यर्थे प्रथमया . प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् . प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . अत्यादयः क्रान्ताद्यर्थे द्वितीयया . अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् . अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः . अवादयः क्रुष्टाद्यर्थे तृतीयया . अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् . अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः . पर्यादयः ग्लानाद्यर्थे चतुर्थ्या . पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् . परिग्लानः अध्ययनाय पर्यधयनः . निरादयः क्रान्ताद्यर्थे pa;ncamyaa . निरादयः क्रान्ताद्यर्थे pa;ncamyaa समस्यन्ते इति वक्तव्यम् . निष्क्रान्तः kau;saambyaa.h ni.skau;saambi.h निर्वाराणसिः . अव्ययम् प्रवृद्धादिभिः . अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् . पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् . इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च . वाससीइव कन्येइव . उदात्तवता ति:ना गतिमता च अव्ययम् समस्यते इति वक्तव्यम् . अनुव्यचलत् anupraavi;sat यत् परियन्ति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 अति:n इति किमर्थम् . कारकः व्रजति . हारकः व्रजति . अति:n इति ;सक्यम् अकर्तुम् . कस्मात् न भवति . कारकः व्रजति . हारकः व्रजति इति . सुप् सुपा इति वर्तते . अतः उत्तरम् पठति . उपपदम् अति:n इति तदर्थप्रतिषेधः . उपपदम् अति:n इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः . कस्य . ति:नर्थस्य . कः पुनः ति:नर्थः . क्रिया . क्रियाप्रतिषेधः वा . अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति . अथ अक्रियया इति किम् प्रत्युदाह्रियते . कारकः गतः हारकः गतः . न एतत् क्रियावाचि . किम् तर्हि . द्रव्यवाचि . इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या . एतत् अपि द्रव्य्वाचि . कथम् . कृदभिहितः भावः द्रव्यवत् भवति इति . एवम् तर्हि सिद्धे सति यत् अति:n इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति . किम् एतस्य j;naapane प्रयोजनम् . गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति . यदि एतत् j;naapyate केन इदानीम् समासः भविष्यति . समर्थेन . यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति . पूर्वम् धातुः उपसर्गेण युज्यते pa;scaat साधनेन इति . न एतत् अस्ति . पूर्वम् धातुः साधनेन युज्यते pa;scaat उपसर्गेण . साधनम् हि क्रियाम् निर्वर्तयति . ताम् उपसर्गः vi;sina.s.ti . अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण vi;se.sa.h ;सक्यः वक्तुम् . षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन . षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन . षष्ठीसमासस्य avakaa;sa.h raaj;na.h पुरुषः राजपुरुषः . उपपदसमासस्य avakaa;sa.h स्तम्बेरमः कर्णेजपः . इह उभयम् प्राप्नोति . कुम्भकारः नगरकारः . उपपदसमासः भवति विप्रतिषेधेन . न वा षष्ठीसमासाभावाद् उपपदसमासः . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति . कथम् . गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् . अथ वा विभाषा षष्ठीसमासः . यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति . अनेन एव यथा स्यात् तेन मा भूत् इति . कः च अत्र vi;se.sa.h तेन वा स्यात् अनेन वा . उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा . ननु च नित्यम् यः समासः सः नित्यसमासः . यस्य विग्रहः न अस्ति . न इति आह . नित्याधिकारे यः समासः सः नित्यसमासः . न एवम् ;सक्यम् . अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत . तस्मात् नित्यः समासः नित्यसमासः . यस्य विग्रहः न अस्ति . (2.2.20) P I.418.15 - 22 R II.697 एवकारः किमर्थः . नियमार्थः . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति . इष्टतः अवधारणार्थः तर्हि भविष्यति . यथा एवम् vij;naayeta : अमा एव अव्ययेन इति . मा एवम् vij;naayi : अमा अव्ययेन एव इति . अस्ति च इदानीम् अनव्ययम् am;sabda.h यदर्थः विधिः स्यात् . अस्ति इति आह . kha;sayam ब्राह्मणकुलम् इति . न एतत् अस्ति प्रयोजनम् . अन्तर:न्गत्वात् अत्र समासः भविष्यति . इदम् तर्हि प्रयोजनम् . अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् . अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति . अग्रे भोजम् अग्रे भुक्त्वा . अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति . सः न वक्तव्यः भवति . (2.2.23) P I.418.24 - 419.8 R II.698 ;सेषः इति उच्यते . कः ;सेषः नाम . येषाम् पदानाम् अनुक्तः समासः सः ;सेषः . ;सेषवचनम् पदतः चेत् न अभावात् . ;सेषवचनम् पदतः चेत् तत् न . किम् कारणम् . अभावात् . न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः . अर्थतः तर्हि ;सेषग्रहणम् . येषु अर्थेषु अनुक्तः समासः सः ;सेषः . अर्थतः चेत् avi;si.s.tam . अर्थतः चेत् avi;si.s.tam एतत् भवति . कुतः . पदतः . न हि सन्ति ते अर्थाः येषु अनुक्तः समासः . त्रिकतः तर्हि ;सेषग्रहणम् . यस्य त्रिकस्य अनुक्तः समासः सः ;सेषः . कस्य च अनुक्तः . प्रथमायाः . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 पदग्रहणम् किमर्थम् . अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् . यथा मे माता तथा मे पिता सुस्नातम् भोः इति . पदग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ अन्यग्रहणम् किमर्थम् . अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् . राजपुरुषः तक्षपुरुषः इति . न एतत् अस्ति प्रयोजनम् . तत्पुरुषः स्वपदार्थे बाधकः भविष्यति . भवेत् ekasa;nj;naadhikaare सिद्धम् . पर:न्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् च तत्पुरुषः पर:न्कार्यत्वात् च बहुव्रीहिः प्राप्नोति . पर:न्कार्यत्वे च न दोषः . ;सेषः इति वर्तते . ;सेषत्वात् न भविष्यति . ;सेषवचने उक्तम् . किम् उक्तम् . तत्र ;सेषवचनात् दोषः स:nkhyaasamaanaadhikara.nana;nsamaase.su बहुव्रीहिप्रतिषेधः इति . अथ एकस:nj;naadhikaare न अर्थः अन्यग्रहणेन . एकस:nj;naadhikaare च कर्तव्यम् . अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत . अथ अनेकग्रहणम् किमर्थम् . अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् . सर्पिषः अपि स्यात् . मधुनः अपि स्यात् . गोमूत्रस्य अपि स्यात् . न एतत् अस्ति प्रयोजनम् . सुप् सुपा इति वर्तते . इदम् तर्हि प्रयोजनम् . बहूनाम् अपि समासः यथा स्यात् . susuuk.smaja.take;sena सुनताजिनवाससा . उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति . इह अपि यथा स्यात् . plak.sanyagrodhakhadirapalaa;saa.h इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् ;सास्ति . तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति . ग्रहणेन तत्पुरुषः उच्यते . तेन बहूनाम् न भविष्यति . अतः उत्तरम् पठति . अनेकवचनम् उपसर्जनार्थम् . अनेकग्रहणम् क्रियते उपसर्जनार्थम् . प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः upasarjanasa;nj;naa यथा स्यात् . चित्रगुः ;सबलगुः इति . न वा एकविभक्तित्वात् . न वा एतत् अपि प्रयोजनम् अस्ति . किम् कारणम् . एकविभक्तित्वात् . एकविभक्ति च अपूर्व्निपाते इति upasarjanasa;nj;naa भविष्यति . चित्रगुः ;सबलगुः इति . चित्राः यस्य गावः चित्रगुः तिष्ठति . चित्राः यस्य गावः चित्रगुम् pa;sya . चित्राः यस्य गावः चित्रगुणा कृतम् . चित्राः यस्य गावः चित्रगवे देहि . चित्राः यस्य गावः चित्रगोः आनय . चित्राः यस्य गावः चित्रगोः स्वम् . चित्राः यस्य गावः चित्रगौ निधेहि . चित्राः यस्य गावः हे चित्रगो इति . यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति . राजकुमारी तक्षकुमारी . raaj;na.h या कुमारी राजकुमारी तिष्ठति . raaj;na.h या कुमारी राजकुमारीम् pa;sya . raaj;na.h या कुमारी राजकुमार्या कृतम् . raaj;na.h या कुमारी राजकुमार्यै देहि . raaj;na.h या कुमारी राजकुमार्याः आनय . raaj;na.h या कुमारी राजकुमार्याः स्वम् . raaj;na.h या कुमारी राजकुमार्याम् निधेहि . raaj;na.h या कुमारी हे राजकुमारि इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एकग्रहणसामर्थ्यात् . यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् . विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् . पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः . चित्रगुः देवदत्तः इति . किम् कारणम् . अभिहितत्वात् . citragu;sabdena अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति . न वा अनभिहितत्वात् . न वा एषः दोषः . किम् कारणम् . अनभिहितत्वात् . citragu;sabdena अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति . सामान्याभिधाने हि vi;se.saanabhidhaanam . सामान्ये हि अभिधीयमाने vi;se.sa.h अनभ्हितः भवति . तत्र ava;syam vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . चित्रगुः . कः . देवदत्तः इति . भवेत् सिद्धम् यदा सामान्ये वृत्तिः . यदा तु खलु vi;se.se वृत्तिः तदा न सिध्यति . चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति . तत् अपि सिद्धम् . कथम् . न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च . यदा वाक्यम् तदा न समासः . यदा समासः तदा न वक्यम् . यदा समासः तदा सामान्ये वृत्तिः . तत्र ava;syam vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . चित्रगुः . कः . देवदत्तः इति . सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति . चित्रगु तत् . चित्रगु किम् चित् . चित्रगु सर्वम् इति . सामान्यम् अपि यथा vi;se.sa.h तद्वत् . चित्रगु इति उक्ते सन्देहः स्यात् . सर्वम् वा vi;svam वा इति . तत्र ava;syam सन्देहनिवृत्त्यर्थम् vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . अथ वा विभक्त्यर्थः अभिदीयते . एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते . तत्र हि sarvapa;scaat पदम् वर्तते अस्य इति . विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्योपचारानुपपत्तिः . विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्याभ्याम् उपचारः अनुपपन्नः . बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति . अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लि:न्गस:न्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः . बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति . कथम् हि अन्यस्य लि:न्गस:न्ख्याभ्याम् अन्यस्य उपचारः स्यात् . सिद्धम् तु यथा गुणवचनेषु . सिद्धम् एतत् . कथम् . यथा गुणवचनेषु . गुणवचनेषु उक्तम् : गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति इति . तत् यथा ;सुक्लम् वस्त्रम् ;सुक्ला ;साटी ;सुक्लः कम्बलः ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः विभक्त्यर्थः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलि:न्गः सस:न्ख्यः च . अर्थग्रहणसामर्थ्यात् . इह अनेकम् अन्यपदे इति इयता सिद्धम् . कथम् पुनः पदे नाम वृत्तिः स्यात् . ;सब्दः हि एषः . ;सब्दे असम्भवात् अर्थे कार्यम् vij;naasyate . सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलि:न्गः सस:न्ख्यः च इति . यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लै:न्गाः सा:न्ख्याः च विधयः न सिध्यन्ति . उक्तम् वा . किम् उक्तम् . लि:न्गेषु तावत् . सिद्धम् तु स्त्रियाः praatipadikavi;se.sa.natvaat स्वार्थे टाबादयः इति . सा:न्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा सा:न्ख्याः भविष्यन्ति . प्रथमा तर्हि न प्राप्नोति . समयात् भविष्यति . यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति . कर्मादीनाम् अभावात् . षष्ठी तर्हि प्राप्नोति . ;सेषलक्षणा षष्ठी . a;se.satvaat न भविष्यति . एवम् अपि व्यतिकरः . एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने . अर्थतः व्यवस्था भविष्यति . अथ वा स:न्ख्या नाम इयम् परप्रधाना . स:न्ख्येअम् अन्या vi;se.syam . यदि च अत्र प्रथमा न स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . अथ वा वक्ष्यति एतत् . तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . एवम् अपि षष्ठी प्राप्नोति . किम् कारणम् . व्यभिचरति एव हि अयम् समासः लि:न्गस:न्ख्ये . षष्थ्यर्थम् पुनः न व्यभिचरति . अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति . न तर्हि इदानीम् इदम् भवति : चित्रगोः देवदत्तस्य . भवति . बाह्यम् अर्थम् अपेक्ष्य षष्ठी . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 परिगणनम् कर्तव्यम् . बहुव्रीहिः समानाधिकरणानाम् . समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः . किम् प्रयोजनम् . व्यधिकरणानाम् मा भूत् इति . pa;ncabhi.h भुक्तम् अस्य इति . अव्ययानाम् च . अव्ययानाम् बहुव्रीहिः वक्तव्यः . उच्चैर्मुखः नीचैर्मुखः . सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च . सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः . समुदायविकारषष्ठ्याः च . समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . ke;saanaam समाहारः चूडा अस्य ke;sacuu.da.h सुवर्णस्य विकारः अल:न्कारः अस्य सुवर्णाल:न्कारः . प्रादिभ्यः धातुजस्य वा . प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . प्रपतितपर्णः प्रपर्णः prapatitapalaa;sa.h prapalaa;sa.h . na;na.h अस्त्यर्थानाम् . na;na.h अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः . तत् तर्हि बहु वक्तव्यम् . न वा अनभिधानात् असमानाधिकरणे sa;nj;naabhaava.h . न वा वक्तव्यम् . असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : pa;ncabhi.h भुक्तम् अस्य इति . अनभिधानात् . तत् च ava;syam अनभिधानम् aa;srayitavyam . क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः . तत् यथा pa;nca भुक्तवन्तः अस्य इति . अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् . तत् कथम् कर्तव्यम् . अर्थनियमे मत्वर्थग्रहणम् . अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् . मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् . इह मा भूत् : कष्टम् ;स्रितम् अनेन इति . तथा च उत्तरस्य वचनार्थः . एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति . के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति . स:न्ख्याव्ययासन्नादूराधिकस:न्ख्याः स:न्ख्येये इति . अपरः आह : यत् वार्त्तिके इति . कर्मवचनेन अप्रथ्मायाः . कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः . ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः pa;su.h रुद्राय upah.rtapa;su.h रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली . यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् . प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः . कर्तृवचनेन अपि . कर्तृवचनेन अपि इति वक्तव्यम् . अप्रथमायाः इति किमर्थम् . वृष्टे देवे गतः . अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति . वृष्टे देवे गतम् pa;sya इति . बहिर:न्गा अत्र अप्रथमा . सुबधिकारे अस्तिक्षीरादिवचनम् . सुबधिकारे अस्तिक्षीरादीनाम् उपस:न्ख्यानम् कर्तव्यम् . अस्तिक्षीरा ब्राह्मणी . तत् तर्हि वक्तव्यम् . न वा अव्ययत्वात् . न वा वक्तव्यम् . किम् कारणम् . अव्ययत्वात् . अव्ययः अयम् asti;sabda.h . न एषः अस्तेः लट् . कथम् अव्ययत्वम् . उपसर्गविभक्तिस्वरप्रतिरूपकाः च nipaatasa;nj;naa.h भवन्ति इति nipaatas;nj;naa . निपातः avyayam iti avyayasa;nj;naa . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 atha किंसब्रह्मचारी इति कः अयम् समासः . बहुव्रीहिः इति अह . कः अस्य विग्रहः . के सब्रह्मचारिणः अस्य इति . यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते . न हि अन्यत् पृष्टेन अन्यत् आख्यायते . एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति . प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति . किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत . किंसब्रह्मचारी इति च इष्यते . एवम् तर्हि एवम् विग्रहः करिष्यते . कः सब्रह्मचारी किंसब्रह्मचारी इति . भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति . एवम् तर्हि एवम् विग्रहः करिष्यते . कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति . अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति . ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते . न एषः दोषः . अग्नौकरवाणिन्यायेन भविष्यति . तत् यथा . कः चित् कम् चित् आह . अग्नौ करवाणि इति . कुरु इति कर्तरि anuj;naate कर्म अपि anuj;naatam भवति . अपरः आह : अग्नौ करिष्यते इति . क्रियताम् इति कर्मणि anuj;naate कर्ता अपि anuj;naata.h भवति . यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते . नूनम् सः अपि कठ इति . एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् . नूनम् ते अपि कठाः इति . न खलु अपि ते ;सक्याः समासेन प्रतिनिर्देष्टुम् . उपसर्जनम् हे ते भवन्ति . अथ अर्थतृतीयाः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . अर्धम् तृतीयम् एषाम् इति . कः समासार्थः . समासार्थः न उपपद्यते . अन्यपदार्थः हि नाम सः भवति . येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः . एवम् तर्हि एवम् विग्रहः करिष्यते . अर्धम् तृतीयम् अनयोः इति . एवम् अपि कः षष्ठ्यर्थः . षष्ठ्यर्थः न उपपद्यते . किम् हि तयोः अर्धम् भवति . अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् समासार्थः न उपपद्यते इति . न एषः दोषः . अवयवेन विग्रहः समुदायः समासार्थः . यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् . स:न्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति . द्वयोः द्विवचनम् प्राप्नोति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः . ननु च उक्तम् . षष्ठ्यर्थः न उपपद्यते इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः . तत्र एतत् स्यात् . एकस्मात् प्रादुर्भावः इति . एतत् च वार्तम् . तत् यथा . सार्थिकनम् ekaprati;sraye उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति . eva;njaatiiyakam भ्रातृत्वम् नाम . अत्र चेत् युक्तः षष्ठ्यर्थः d.r;syate इह अपि युक्तः d.r;syataam . इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् अनुससार पाण्डवम् . स:न्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति . द्वयोः द्विवचनम् प्राप्नोति इति . न एषः दोषः . अयम् तीयन्तः ;सब्दः अस्ति एव पूरणम् . अस्ति सहायवाची . तत् यः सहायवाची तस्य इदम् ग्रहणम् . असिद्वितीयः असिसहायः इति गम्यते . एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति . एकार्थाः हि समुदायाः भवन्ति . तत् यथा ;सतम् यूथम् वनम् इति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति . ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति . न एषः दोषः . भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . तत् यथा . ;सुक्लवाससम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् एकवचनम् प्राप्नोति इति . न एषः दोषः . स:न्ख्या नाम इयम् परप्रधाना . स:न्ख्येयम् अनया vi;se.syam . यदि च अत्र एकवचनम् स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् dro.na;sabda.h समुदाये प्रवृत्तः अवयवे न उपपद्यते . न एषः दोषः . समुदायेषु अपि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . तद् यथा . पूर्वे pa;ncaalaa.h उत्तरे pa;ncaalaa.h तैलम् भुक्तम् घृतं भुक्तम् ;सुक्लः नीलः कपिलः कृष्णः इति . एवम् अयम् समुदाये dro.na;sabda.h प्रवृत्तः अवयवेषु अपि वर्तति . कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति . न कर्तव्यम् . समुदायेषु अपि हि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . केषु अवयवेषु . यः अवयवः तम् समुदायम् न व्यभिचरति . कम् च समुदायम् न व्यभिचरति . अर्ध्द्रोणः द्रोणम् . अर्धाढकम् पुनः व्यभिचरति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 द्वित्राः त्रिचतुराः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . द्वौ वा त्रयः वा इति . भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति . तदा अपि सिध्यति . कथम् . के चित् तावत् आहुः : anirj;naate अर्थे बहुवचनम् प्रयोक्तव्यम् इति . तत् यथा : कति भवतः पुत्राः . कति भवतः भार्याः इति . अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते . त्रयः वा इति उक्ते द्वौ वा इति गम्यते . सा एषा pa;ncaadhi.s.thaanaa वाक् . अत्र युक्तम् बहुवचनम् . अथ dvida;saa.h trida;saa.h इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . द्विः da;sa dvi;sa;saa.h इति . स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्याप्रसिद्धिः . स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्या इति अप्रसिद्धिः . न हि सुजन्ता स:न्ख्या अस्ति . एवम् तर्हि एवम् विग्रहः करिष्यते . द्वौ da;satau dvida;saa.h इति . एवम् अपि अत्कारान्तत्वात् स:न्ख्या इति अप्रसिद्धिः . न हि अत्कारान्ता स:न्ख्या अस्ति . अस्तु तर्हि अयम् एव विग्रहः द्विः da;sa dvi;sa;saa.h इति . ननु च उक्तम् स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्या इति अप्रसिद्धिः इति . न वा असुजन्तत्वात् . न वा एषः दोषः . किम् कारणम् . असुजन्तत्वात् . सुजन्ता इति उच्यते . न च अत्र सुजन्तम् pa;syaama.h . किम् पुनः कारणम् वाक्ये सुच् d.r;syate समासे तु न d.r;syate . सुजभावः अहिहितार्थत्वात् समासे . समासे सुचः अभावः . किम् कारणम् . अहिहितार्थत्वात् . अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति .किम् च भोः सुजर्थे इति समासः उच्यते . न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः . कथम् . यावता स:न्ख्येयः यः स:न्ख्यया स:न्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः . सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति . a;si.sya.h स:न्ख्योत्तरपदः स:न्ख्येयवाभिध्यायित्वात् . a;si.sya.h स:न्ख्योत्तरपदः बहुव्रीहिः . किम् कारणम् . स:न्ख्येयवाभिध्यायित्वात् . स:न्ख्येयम् वार्थः च अभिदीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . भवेत् सिद्धम् adhikavi.m;saa.h adhikatri.m;saa.h इति यत्र एतत् विचार्यते . vi;satyaadaya.h da;sadarthe वा स्युः परिमाणिनि वा इति . इदम् तु न सिध्यति adhikada;saa.h इति यत्र नियोगतः स:न्ख्येये एव वर्तते . अथ upada;saa.h इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . da;saanaam समीपे upada;saa.h इति . कस्य पुनः सामीप्यम् अर्थः . उपस्य . यदि एवम् न अन्यपदार्थः भवति . तत्र प्रथानिर्दिष्टम् स:न्ख्याग्रहणम् ;सक्यम् अकर्तुम् . मत्वर्थे वा पूर्वस्य विधानात् . अथ वा मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . कबभावार्थम् वा . अथ व कप् मा भूत् इति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् . दिक्समाससहयोगयोः च a;si.sya.h बहुव्रीहिः . किम् कारणम् . अन्तरालप्रधानाभिधानात् . दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति . न सिध्यति . भाषितपुंस्कस्य पुंवद्भावः . न च एतौ भाषितपुंस्कौ . ननु च भोः dak.si.na;sabda.h puurva;sabda.h च पुंसि भाष्येते . समानायाम् आकृतौ यत् भाषितपुंस्कम् . आकृत्यन्तरे च एतौ भाषितपुंस्कौ . दक्षिणा पूर्वा इति dik;sabdau . दक्षिणः पूर्वः इति vyavasthaa;sabdau . यदि पुनः dik;sabdaa.h अपि vyavasthaa;sabdaa.h स्युः . कथम् यानि दिगपदिष्टानि कार्याणि . यदा di;sa.h व्यवस्थाम् वक्ष्यन्ति . यदि तरि यः यः di;si वर्तते सः सः dik;sabda.h रमणीयादिषु अतिप्रस:न्गः भवति . रमणीया दिक् ;सोभना दिक् इति . अथ मतम् एतत् di;si दृष्टः दिग्दृष्टः दिग्दिष्टः ;सब्दः dik;sabda.h di;sam यः न व्यभिचरति इति रमणीयादिषु अतिप्रस:न्गः न भवति . पुंवद्भावः तु प्राप्नोति . एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् . एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव . ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति . न एषः दोषः . सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् . मत्वर्थे वा पूर्वस्य विधानात् . अथ वा मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . कबभावार्थम् वा . अथ व कप् मा भूत् इति . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् . तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् a;si.sya.h बहुव्रीहिः . किम् कारणम् . क्रियाभिधानात् . क्रिया अभिधीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . न वा eka;se.saprati.sedhaartham . न वा a;si.sya.h . किम् कारणम् . eka;se.saprati.sedhaartham इदम् वक्तव्यम् . पूर्वदीर्घार्थम् च . पूर्वदीर्घार्थम् च इदम् वक्तव्यम् . ke;saake;si . स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् . अथ इदानीम् अन्येषाम् अपि d.r;syate इति दीर्घत्वम् न प्रयोजनम् भवति . मत्वर्थे वा पूर्वस्य विधानात् . अथ व मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . कबभावार्थम् वा . अथ व कप् मा भूत् इति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 चार्थे इति उच्यते चः च अव्ययम् . तेन समासस्य avyayasa;nj;naa प्राप्नोति . न एषः दोषः . पाठेन avyayasa;nj;naa क्रियते . न च समासः तत्र पठ्यते . पाठेन अपि avyayasa;nj;naayaam सत्याम् अभिदेहेयवत् लि:न्गवचनानि भवन्ति . यः च इह अर्थः अभिधीयते न तस्य लि:न्गस:न्ख्याभ्याम् योगः अस्ति . न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता व . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . यत् प्राक् समासात् चार्थस्य लि:न्गस:न्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . अथ वा aa;srayata.h लि:न्गवचनानि भविष्यन्ति . गुणवचनानाम् हि ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति . तत् यथा ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः भवति समासः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . अथ इह कस्मात् न भवति . yaaj;nika.h च अयम् वैयाकरणः च . कठः च अयम् बह्वृचः च . औक्थिकः च अयम् मीमांसकः च इति . ;सेषः इति वर्तते . a;se.satvaat न भविष्यति . यदि ;सेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णी:न्ग:न्गम् महाह्रदम् द्रोणम् चेत् a;saka.h गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति . न एषः दोषः . अन्यत् हि कृतम् अन्यत् अकृतम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रस:न्गः . चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति . अहः अहः नयमानः गाम् a;svam पुरुषम् pa;sum वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति . सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् . सिद्धम् एतत् . कथम् . युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् . तत्र पुंवद्भावप्रतिषेधः . तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः . पट्वीमृद्व्यौ . समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति . विप्रतिषिद्धेषु च अनुपपत्तिः . विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः . ;सीतोष्णे सुखदुःखे जननमरणे . किम् कारणम् . सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् . यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति . इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति . dar;saniiyaayaa.h माता dar;saniiyaamaataa इति . अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति . यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति . सर्वे एव हि ;सब्दाः विप्रतिषिद्धाः . इह अपि प्लक्षन्यग्रोधौ इति plak.sa;sabda.h प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति . nyagrodha;sabda.h प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति . अत्र चेत् युक्ता युगपत् अधिकरण्वचनता d.r;syate इह अपि युक्ता d.r;syataam . एवम् अपि ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् . ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति . अतः किम् . युगपतधिकरणवचनतायाः अनुपपत्तिः . प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . यथ एव हि ;सब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् . ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः . ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . plak.sa;sabda.h सार्थकः निवृत्तः nyagrodha;sabda.h उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति . विग्रहे तु युगपद्वचनम् j;naapakam युगपद्वचनस्य . विग्रहे खलु अपि युगपद्वचनता d.r;syate : द्यावा ह क्षामा . द्यावा चित् अस्मै पृथिवी नमेते इति . किम् एतत् . युगपदधिकरणवचनतायाः उपोद्बलकम् . विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे . समुदायात् सिद्धम् . समुदायात् सिद्धम् एतत् . किम् एतत् समुदायात् सिद्धम् इति . द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् . तस्य अयम् परिहारः . समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य . समुदायात् सिद्धम् इति चेत् तत् न . किम् कारणम् . एकार्थत्वात् समुदायस्य . एकार्थाः हि समुदायाः भवन्ति . तत् यथा ;सतम् यूथम् वनम् इति . न ऐकार्थ्यम् . न अयम् एकार्थः . किम् तर्हि . द्व्यर्थः बह्वर्थः च . प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः . यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः . तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः इति चेत् न बहुत्वाभावात् . तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः इति चेत् तत् न . किम् कारणम् . बहुत्वाभावात् . न अत्र बहुत्वम् अस्ति . किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति . याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि . यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः . अन्यवाचकेन ;सब्देन अन्यस्य वचनम् न उपपद्यते . अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् sva;sabdena अभिधानम् . अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न . किम् कारणम् . प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् sva;sabdena अभिधानम् . प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः . कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये ;sabdanive;sa.h . कारणात् द्रव्ये ;sabdanive;sa.h इति चेत् तुल्यकारणत्वात् सिद्धम् . कारणात् द्रव्ये ;sabdanive;sa.h इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् . तुल्यम् हि कारणम् . यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति . तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति . dar;sanam वै हेतुः न च न्यग्रोधे plak.sa;sabda.h d.r;syate . dar;sanam हेतुः इति चेत् तुल्यम् . dar;sanam हेतुः इति चेत् तुल्यम् एतत् भवति . प्लक्षे अपि nyagrodha;sabda.h d.r;syataam . तुल्यम् हि कारणम् . न वै लोके एषः सम्प्रत्ययः भवति . न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते . तद्विषयम् च . तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् . किंविषयम् . द्वन्द्वविषयम् . युक्तम् पुनः यत् नियतविषयाः नाम ;सब्दाः स्युः . बाढम् युक्तम् . अन्यत्र अपि tadvi.sayadar;sanaat . अन्यत्र अपि हि नियतविषयाः ;सब्दाः d.r;syante . तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः ;सोणः इति . समाने च काले वर्णे गौः कृष्णः इति भवति a;sva.h हेमः इति . समाने च ;सुक्ले वर्णे गौः ;स्वेतः इति भवति a;sva.h कर्कः इति . यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते . प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न . किम् कारणम् . अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा nyagrodha;sabda.h प्रयुज्यते . कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति . सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . अभिधानम् पुनः स्वाभाविकम् . स्वाभाविकम् अभिधानम् . अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति . तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् : किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति . तत्र असन्देहार्थम् nyagrodha;sabda.h प्रयुज्यते . इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च . यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् . तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रस:न्गः इति . न एषः दोषः . इह चे द्वन्द्वे इति इयता सिद्धम् . कथम् पुनः चे नाम वृत्तिः स्यात् . ;सब्दः हि एषः . ;सब्दे असम्भवात् अर्थे कार्यम् vij;naasyate . सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा vij;naayeta चेन कृतः अर्तः चार्थः इति . कः पुनः चेन कृतः अर्थः . समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति . समुच्चयः . प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति . अन्वाचयः . प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति . इतरेतरयोगः . प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति . समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति . तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः bhavati . samaahaarasya ekatvaat eva siddham . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 ekaada;sa dvaada;sa iti कः अयम् समासः . एकादीनाम् da;saadibhi.h द्वन्द्वः . एकादीनाम् da;saadibhi.h द्वन्द्वः समासः . एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनप्रस:न्गः . एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनम् प्राप्नोति . ekavi.m;sati.h dvaavi.m;sati.h . सिद्धम् तु अधिकान्ता स:न्ख्य स:न्ख्यया समानाधिकरणाधिकारे अधिकलोपः च . सिद्धम् एतत् . कथम् . समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता स:न्ख्य स:न्ख्यया सह समस्यते adhika;sabdasya च लोपः भवति इति . एकाधिका vi.m;sati.h ekavi.m;sati.h द्व्यधिका vi.m;sati.h dvaavi.m;sati.h . यदि समानाधिकरणः स्वरः न सिध्यति . यत् हि तत् स:न्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् . किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् . इह मा भूत् ;सतसहस्रम् इति . अस्तु तर्हि द्वन्द्वः . ननु च उक्तम् एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनप्रस:न्गः इति . न एषः दोषः . सर्वः द्वन्द्वः विभाषा एकवत् भवति . यदा तर्हि एकवचनम् तदा नपुंसकलि:न्गम् प्राप्नोति . लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . (2.2.30) P I.435.5 - 16 R II.743 - 744 किमर्थम् इदम् उच्यते . उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् . उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति . न वा ani.s.tadar;sanaat . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . ani.s.tadar;sanaat . न हि किम् चित् अनिष्टम् d.r;syate . न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयु:न्क्ते . यदि च अनिष्टम् dr;syete ततः यत्नार्थम् स्यात् . अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति . raaj;na.h पुरुषस्य राजपुरुषस्य इति . षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः . षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति . एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 किम् अयम् तन्त्रम् taranirde;sa.h आहोस्वित् अतन्त्रम् . किम् च अतः . यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः . तत्र कः दोषः . ;स:न्खदुन्दुभिवी:नानाम् इति न सिध्यति . dundubhi;sabdasya अपि पूर्व्निपातः प्राप्नोति . अथ अतन्त्रम् मृद:nga;sa:न्खतूणवाः पृथक् नदन्ति संसदि . प्रासादे dhanapatiraamake;savaanaam इति एतत् न सिध्यति . यथा इच्छसि तथा अस्तु . अस्तु तावत् तन्त्रम् . ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति . तत्र ;स:न्खदुन्दुभिवी:नानाम् इति न सिध्यति . dundubhi;sabdasya अपि पूर्व्निपातः प्राप्नोति इति . न एषः दोषः . यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि . अथ वा पुनः अस्तु अतन्त्रम् . ननु च उक्तम् मृद:nga;sa:न्खतूणवाः पृथक् नदन्ति संसदि . प्रासादे dhanapatiraamake;savaanaam इति एतत् न सिध्यति इति . अतन्त्रे taranirde;se ;स:न्खतूणवयोः मृद:न्गेन समासः . अतन्त्रे taranirde;se ;स:न्खतूणवयोः मृद:न्गेन समासः करिष्यते . ;स:न्खः च तूणवः च ;सण्खतूणवौ . मृद:न्गः च ;सण्खतूणवौ च मृद:nga;sa:न्खतूणवाः . रामः च ke;sava.h च raamake;savau धनपतिः च raamake;savau च dhanapatiraamake;savaa.h तेषाम् dhanapatiraamake;savaanaam इति . अथ यत्र बहूनाम् पूर्वनिपातप्रस:न्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् avi;se.se.na . अनेकप्राप्तौ एकस्य नियमः अनियमः ;सेषेषु . अनेकप्राप्तौ एकस्य नियमः अनियमः ;सेषेषु . pa.tum.rdu;suklaa.h pa.tu;suklam.rdava.h इति . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् . ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः . ;si;siravasantau उदगयनस्थौ कृत्तिकारोहिण्यः . अभ्यर्हितम् . अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . मातापितरौ ;स्रद्धामेधे . लघ्वक्षरम् . लघ्वक्षरम् puurvam nipatati iti vaktavyam . ku;sakaa;sam ;sara;siiryam . अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . लघ्वक्षरात् अपि इति . ;स्रद्धातपसी दीक्षातपसी . वर्णानाम् आनुपूर्व्येण . वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् . braahma.nak.satriyavi.t;suudraa.h . भ्रातुः च ज्यायसः . भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् . युधिष्ठिरार्जुनौ . स:न्ख्यायाः अल्पीयसः . स:न्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः . ekaada;sa dvaada;sa . धर्मादिषु उभयम् . धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् . धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी (2.2.35) P I.437.9 - 17 R II.748 बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् . बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् कर्तव्यम् . vi;svadeva.h vi;svayasaa.h द्विपुत्रः द्विभार्यः . अथ यत्र स:न्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् . परत्वात् स:न्ख्यायाः : द्व्यन्याय त्र्यन्याय . वा प्रियस्य . वा प्रियस्य पूर्वनिपातः वक्तव्यः . प्रियगुडः गुडप्रियः . सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् . सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् . गडुकण्ठः ga.du;siraa.h . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् . निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् . ;सार्:न्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता . न वा उत्तरपदस्य अन्तोदात्तवचनम् j;naapakam परभावस्य . न वा वक्तव्यम् . किम् कारणम् . उत्तरपदस्य अन्तोदात्तवचनम् j;naapakam परभावस्य . यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् ;सास्ति तत् j;naapayati आचार्यः परा अत्र निष्ठा भवति इति . प्रतिषेधे तु पूर्वनिपातप्रस:न्गः तस्मात् राजदन्तादिषु पाठः . प्रतिषेधे तु पूर्वनिपातः प्राप्नोति . अकृतमितप्रतिपन्नाः इति . तस्मात् राजदन्तादिषु पाठः कर्तव्यः . न कर्तव्यः . अत्र अपि प्रतिषेधवचनम् j;naapakam परा निष्ठा भवति इति . प्रहरणार्थेभ्यः च . प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् . अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः . द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन . द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन . द्वन्द्वे घि इति अस्य avakaa;sa.h पटुगुप्तौ . अजाद्यदन्तम् इति अस्य avakaa;sa.h उष्ट्रखरौ . इह उभयम् प्राप्नोति इन्द्राग्नी . अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन . उभाभ्याम् अल्पाच्तरम् . उभाभ्याम् अल्पाच्तरम् इति एतत् भवति . द्वन्द्वे घि इति अस्य avakaa;sa.h पटुगुप्तौ . अल्पाच्तरम् इति अस्य avakaa;sa.h वाग्दृषदौ . इह उभयम् प्राप्नोति वागग्नी . अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . अजाद्यदन्तम् इति अस्य avakaa;sa.h उष्ट्रखरौ . अल्पाच्तरम् इति अस्य avakaa;sa.h सः एव . इह उभयम् प्राप्नोति वागिन्द्रौ . अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . (2.2.38) P I.438.22 - 24 R II.750 कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् . ga.dula;saa.n.dilya.h ;साण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . bahuvacananirde;saat कडारादयः इति vij;naasyate . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 अनभिहिते इति उच्यते . किम् इदम् अनभिहितम् नाम . उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् . यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति . अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते . अनभिहितवचनम् अनर्थकम् . किम् कारणम् . अन्यत्र अपि विहितस्य अभावात् अभिहिते . अन्यत्र अपि अभिहिते विहितम् न भवति . क्व अन्यत्र . चित्रगुः ;सबलगुः . बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . गर्गाः वत्साः विदाः उर्वाः . ya;na;nbhyaam उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति . सप्तपर्णः अष्टापदमिति . समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति . यत् तावत् उच्यते चित्रगुः ;सबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति . अस्तिना सामानाधिकरण्ये मतुप् विधीयते . न च अत्र अस्तिना सामानाधिकरण्यम् . यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः ya;na;nbhyaam उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति . समर्थानाम् प्रथमात् वा इति वर्तते . न च एतत् समर्थानाम् प्रथमम् . किं तर्हि . द्वितीयम् अर्थमुपसंक्रान्तम् . यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति . यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते . किम् पुनः तत् . पर्वणि पर्वणि सप्त पर्णानि अस्य . प:न्क्तौ प:न्क्तौ अष्टौ पदानि इति . ;स्नम्बहुजकक्षु तर्हि . ;स्नम् : भिनत्ति छिनत्ति . ;स्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि ;सप् न भवति . बहुच् : बहुकृतम् , बहुभिन्नम् इति . बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति . अकच् : उच्चकैः , नीचकैः इति . अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति . ननु च ;स्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति . ;स्नम्बहुजकक्षु naanaade;satvaat उत्सर्गाप्रतिषेधः . samaanade;sai.h अपवादैः उत्सर्गाणाम् बाधनम् भवति . naanaade;satvaat न प्राप्नोति . किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते . इह अकर्तव्यः क्रियते . एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् . अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् . अनभिहितः तु विभक्त्यर्थः . कः पुनः विभक्त्यर्थः . एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति . तस्मात् अनभिहितवचनम् . तस्मात् अनभिहिताधिकारः क्रियते . ava;syam च एतत् एवम् vij;neyam एकत्वादयः विभक्त्यर्थाः इति . अभिहिते प्रथमाभावः . यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति . क्व . वृक्षः प्लक्षः .किं कारणम् . प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति . न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा . सा वचनात् भविष्यति . तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते न प्राप्नोति . क्व . पचति ओदनम् देवदत्तः इति . किम् कारणम् . ति:ना उक्ताः एकत्वादयः इति . अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च . न क्व चित् ति:ना एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा . सा वचनात् भविष्यति . ननु च इह अनभिधानम् वृक्षः प्लक्षः इति . अत्र अपि अभिधानम् अस्ति . कथम् . वक्ष्यति एतत् : अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते प्राप्नोति . क्व . कटम् करोति भीष्मम् उदारम् ;सोभनम् dar;saniiyam इति . ka.ta;sabdaat उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति . का तर्हि प्राप्नोति . प्रथमा . तत् यथा . कृतः कटः भीष्मः उदारः ;सोभनः dar;saniiya.h इति . करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति . का तर्हि . प्रथमा भवति . न एषः दोषः . न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् . सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति . अस्ति च सामर्थ्यम् . किम् . karmavi;se.sa.h वक्तव्यः . अथ वा कटः अपि कर्म भीष्मादयः अपि . तत्र कर्मणि इति एव सिद्धम् . अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . अस्ति खल्वपि vi;se.sa.h कटं करोति भीष्ममुदारम् ;सोभनम् dar;saniiyam इति च कृतः कटो भीष्मः उदारः ;सोभनः dar;saniiya.h इति च . करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते . ka.ta;sabdaat पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् ;सक्यमभिधातुम् न हि karmavi;se.sa.h . तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते न प्राप्नोति . क्व . एकः द्वौ बहवः इति . किम् कारणम् . प्रातिपदिकेन उक्ताः एकत्वादयः इति . कर्मादिषु अपि वै विभक्त्यर्थेषु ava;syam एकत्वादयः निमित्तत्वेन उपादेयाः . कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . न च एकत्वादीनाम् एकत्वादयः सन्ति . अथ सन्ति मम अपि सन्ति . तेषु अनभिहितेषु प्रथमा भविष्यति . अथ वा उभयवचनाः ह्येते . द्रव्यम् च आहुः गुणम् च . यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति . अथ वा स:न्ख्या नाम इयम् परप्रधाना . संख्येयम् अनया vi;se.syam . यदि च अत्र प्रथमा न स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . अथ वा समयात् भविष्यति . यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति . कर्मादीनाम् अभावात् . षष्ठी तर्हि प्राप्नोति . ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . एवम् अपि व्यतिकरः प्राप्नोति . एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः . द्वयोः अपि एकववचनबहुवचने प्राप्नुतः . बहुषु अपि एकवचनद्विवचने प्राप्नुतः . अर्थतः व्यवस्था भविष्यति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 परिगणनं कर्तव्यम् . ति:न्कृत्तद्धितसमासैः परिस:न्ख्यानम् . ति:न्कृत्तद्धितसमासैः परिस:न्ख्यानम् कर्तव्यम् . ति:n . क्रियते कटः . कृत् . कृतः कटः . तद्धित . औपगवः कापटवः . समास . चित्रगुः ;सबलगुः . उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् . उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या . क्व . कटम् करोति भीष्मम् उदारम् ;सोभनम् dar;saniiyam इति . ka.ta;sabdaat उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति . का तर्हि स्यात् . षष्ठी . ;सेषलक्षणा षष्ठी . a;se.satvaat न भविष्यति . अन्याः अपि न प्राप्नुवन्ति . किम् कारणम् . कर्मादीन् आमभावात् . samaya;sca कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति . न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति . अथ वा कटः अपि कर्म भीष्मादयः अपि . तत्र कर्मणि इति एव सिद्धम् . अथ वा कटः एव कर्म . तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . तस्मात् न अर्थः परिगणनेन . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रस:न्गः . द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति . क्व . प्रासादे आस्ते , ;सयने आस्ते इति . किम् कारणम् . सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति . न वा अन्यतरेण अनभिधानात् . न वा एषः दोषः . किम् कारणम् . अन्यतरेण अनभिधानात् . अन्यतरेण अत्र अनभिधानम् . सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् . यतः अनभिधानम् tadaa;srayaa सप्तमी भविष्यति . कुतः न खलु एतत् सति अभिधाने च अनभिधाने च anabhihitaa;srayaa सप्तमी भविष्यति न पुनः abhihitaa;sraya.h प्रतिषेधः इति . अनभिहिते हि विधानम् . अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः . यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् . आसने आस्ते . ;सयने ;सेते इति . अत्र अपि अन्यत्वम् अस्ति . कुतः . कालभेदात् साधनभेदात् च . एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः . किम् च अतः . यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् . अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् . अन्यः हि सदिगुणः अन्यः च आसिगुणः . किं पुनः साधनम् न्याय्यम् . गुणः इति आह . कथम् j;naayate . एवम् हि कः चित् कम् चित् पृच्छति . क्व देवदत्तः इति . सः तस्मै आचष्टे . असौ वृक्षे इति . कतरस्मिन् . यः तिष्ठति इति . सः वृक्षः अधिकरणम् भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य anavakaa;satvaat . अनभिहितवचनम् अनर्थकम् . किम् कारणम् . प्रथमाविधानस्य anavakaa;satvaat . anavakaa;saa प्रथमा . सा वचनात् भविष्यति . saavakaa;saa प्रथमा . कः avakaa;sa.h . अकारकम् . वृक्षः प्लक्षः इति . avakaa;sa.h अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति . avakaa;sa.h अकारकम् इति चेत् तत् न . किम् कारणम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते . वृक्षः प्लक्षः . अस्ति इति गम्यते . विप्रतिषेधात् वा प्रथमाभावः . अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन . द्वितीयादीनाम् avakaa;sa.h कटम् करोति भीष्मम् उदारम् ;sobhanamdar;saniiyam इति . प्रथमायाः avakaa;sa.h अकारकम् वृक्षः प्लक्षः इति . इह उभयम् प्राप्नोति . कृतः कटः भीष्मः उदारः ;सोभनः dar;saniiya.h इति . प्रथमा भविष्यति विप्रतिषेधेन . न सिध्यति . परत्वात् षष्ठी प्राप्नोति . ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् . कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति . तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः . कर्तव्यः कटः इति . सः कथम् कर्तव्यः . यदि एकत्वादयः विभक्त्यर्थाः . अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 समयानिकषाहायोगेषु उपस:न्ख्यानम् . समयानिकषाहायोगेषु उपस:न्ख्यानम् कर्तव्यम् . समया ग्रामम् निकषा ग्रामम् . हायोगे . हा देवदत्तम् . हा yaj;nadattam . अपरः आह : द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपस:न्ख्यानम् . द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपस:न्ख्यानम् कर्तव्यम् . अभितः ग्रामम् परितः ग्रामम् . समया ग्रामम् . निकषा ग्रामम् . अधि अधि ग्रामम् . धिक् जाल्मम् धिक् वृषलम् . अपरः आह . उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि d.r;syate . उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या . उभयतः ग्रामम् सर्वतः ग्रामम् . धिग्योगे . धिक् जाल्मम् धिक् वृषलम् . उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या . उपरि उपरि ग्रामम् . अधि अधि ग्रामम् . अधः अधः ग्रामम् . ततः अन्यत्र अपि d.r;syate . न देवदत्तम् प्रतिभाति किम् चित् . बुभुक्षितम् न प्रतिभाति किम् चित् . (2.3.3) P I.444.13 - 22 R II.771 - 772 किमर्थम् इदम् उच्यते . तृतीया यथा स्यात् . अथ द्वितीया सिद्धा . सिद्धा कर्मणि इति एव . तृतीया अपि सिद्धा . कथम् . सुपाम् सुपः भवन्ति इति एव . असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः . यवाग्वा अग्निहोत्रं जुहोति . एवम् तर्हि तृतीया अपि सिद्धा . कथम् . कर्तृकरणयोः इति एव . अयम् agnihotra;sabda.h अस्ति एव ज्योतिषि वर्तते . तद्यथा . अग्निहोत्रम् प्रज्वलयति इति . अस्ति हविषि वर्तते . तत् यथा . अग्निहोत्रम् जुहोति इति . जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते . तत् यथा तावत् yavaaguu;sabdaat तृतीया तदा agnihotra;sabda.h ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे . तत् यथा . यवाग्वा अग्निहोत्रम् जुहोति . अग्निं प्रीणाति . यदा yavaaguu;sabdaat द्वितीया तदा agnihotra;sabda.h हविषि वर्तते जुहोतिः च प्रक्षेपणे . तत् यथा . यवागूम् अग्निहोत्रम् जुहोति . यवागूम् हविः अग्नौ प्रक्षिपति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 इह कस्मात् न भवति . किम् ते baabhrava;saala:न्कायनानाम् अन्तरेण गतेन इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . अथ वा यदि अपि तावत् अयम् antare.na;sabda.h दृष्टापचारः निपातः च अनिपातः च अयं तु खलु antaraa;sabda.h अदृष्टापचारः निपातः एव . तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् . तत् यथा . अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न a;sva.h न गदर्भः . अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् . अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् . अप्रधाने द्वीइया भवति इति वक्तव्यम् . अन्तरा त्वाम् च माम् च कमण्डलुः इति . कमण्डलोः द्वितीया मा भूत् इति . कः पुनः एताभ्याम् कमण्डलोः योगः . यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् . तत्त् अर्हि वक्तव्यम् . न वक्तव्यम् . कमण्डलोः द्वितीया कस्मात् न भवति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् . अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् . किम् प्रयोजनम् . लाद्यर्थम् . लादिभिः अभिधानम् यथा स्यात् . आस्यते मासः . ;सय्यते kro;sa.h . अथ वत्करणम् किमर्थम् . svaa;srayam अपि यथा स्यात् . आस्यते मासम् . ;सय्यते kro;sam . अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्राकृतमेव एतत् कर्म यथा कटम् करोति ;सकटम् करोति इति . एवम् मन्यते . यत्र कः चित्क्रियाकृतः vi;se.sa.h उपजायते तत् न्याय्यम् कर्म इति . न च इह कः चित् क्रियाकृतः vi;se.sa.h उपजायते . न एवम् ;सक्यम् . इह अपि न स्यात् . आदित्यम् pa;syati . हिमवन्तम् ;सृणोति . ग्रामम् गच्छति . तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति ;सकटम् करोति इति . यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति . आस्यते मासम् देवदत्तेन इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः . ते एवम् vij;naasyaama.h . क्व चित् ये अकर्मकाः इति . अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . न च एतेन कर्मणा कः चिद् अपि अकर्मकः . अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . न च एतत् कर्म क्व चित् अपि न भवति . न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् . kro;sam कुटिला नदी . kro;sam रमणीया वनराजिः . (2.3.6) P I.446.6 - 7 R II.777 क्रियापर्वर्गे इति वक्तव्यम् . साधनापवर्गे मा भूत् . मासम् अधीतः अनुवाको न च अनेन गृहीतः इति . (2.3.7) P I.446.9 - 13 R II.777 - 778 क्रियामध्ये इति वक्तव्यम् . इह अपि यथा स्यात् . अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता . कारकमध्ये इति इयति उच्यमाने इह एव स्यात् : इहस्थः अयम् इष्वासः kro;saat लक्ष्यम् विध्यति kro;se लक्ष्यम् विध्यति . यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति . क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपस:न्ख्यानम् saptamiipa;ncamyo.h प्रतिषेधार्थम् . कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपस:न्ख्यानम् कर्तव्यम् . वृक्षम् प्रति विद्योतते विद्युत् . वृक्षम् परि . वृक्षमनु . साधुः देवदत्तः मातरम् प्रति . मातरम् परि . मातरम् अनु . किम् प्रयोजनम् . saptamiipa;ncamyo.h प्रतिषेधार्थम् . saptamiipa;ncamyau मा भूताम् इति . साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी . pa;ncamii अपा:न्परिभिः इति pa;ncamii . तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उक्तं वा . किम् उक्तम् . एकत्र तावत् उक्तम् अप्रतेः इति . इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु apa;sabda.h अदृष्टापचारः वर्जनार्थः एव . तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् . तत् यथा . अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न a;sva.h न गदर्भः . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 katham idam vij;naayate . yasya ca ai;svaryam ii;svarataa ii;svarabhaava.h तस्मात् कर्मप्रवचनीययुक्तात् इति . आहोस्वित् यस्य स्वस्य ii;svara.h तस्मात् कर्मप्रवचनीययुक्तात् इति . कः च अत्र vi;se.sa.h . यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अवचनात् सिद्धम् . यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अन्तरेण वचनम् सिद्धम् . अधि ब्रह्मदत्ते pa;ncaalaa.h . आधृताः ते तस्मिन् भवन्ति . सत्यम् एवम् एतत् . नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति . प्रथमानुपपत्तिः तु . प्रथमा न उपपद्यते . कुतः . pa;ncaalebhya.h . का तर्हि स्यात् . षष्ठीसप्तम्यौ . svaamii;svaraadhipati इति . न तत्र adhi;sabda.h पठ्यते . यदि अपि न पठ्यते अधिः ii;svaravaacii . न तत्र पर्यायवचनानाम् ग्रहणम् . कथम् j;naayate . यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति : अधिपतिदायाद इति . षष्ठी तर्हि प्राप्नोति . ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् . यः तु खलु अधेः pa;ncaalaanaam च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति . स्ववचनात् सिद्धम् . अस्तु यस्य स्वस्य ii;svara.h तस्मात् कर्मप्रवचनीययुक्तात् इति . एवम् अपि अन्तरेण वचनम् सिद्धम् . अधि ब्रह्मदत्तः pa;ncaale.su . आधृतः स तेषु भवति . सत्यम् एवम् एतत् . नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति . प्रथमानुपपत्तिः तु . प्रथमा न उपपद्यते . कुतः . ब्रह्मदत्तात् . का तर्हि स्यात् . षष्ठीसप्तम्यौ . svaamii;svaraadhipati इति . न तत्र adhi;sabda.h पठ्यते . यदि अपि न पठ्यते अधिः ii;svaravaacii . न तत्र पर्यायवचनानाम् ग्रहणम् . कथम् j;naayate . यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति . अधिपतिदायाद इति . षष्ठी तर्हि प्राप्नोति . ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . भवेत् यः धेः pa;ncaalaanaam च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति . एवं तर्हि स्ववचनात् सिद्धम् . अधिः स्वम् प्रति karmapravacaniiyasa.mj;na.h भवति इति वक्तव्यम् . एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा pa;ncaalebhya.h द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 अध्वनि अर्थग्रहणम् . अध्वनि अर्थग्रहणम् कर्तव्यम् . इह अपि मा भूत् . पन्थानम् गच्छति . वीवधम् गच्छत् इ इति . आस्थितप्रतिषेधः च . आस्थितप्रतिषेधः च अयम् वक्तव्यः . यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् . किम् अर्थम् पुनः इदम् उच्यते . चतुर्थी यथा स्यात् . अथ द्वितीया सिद्धा . सिद्धा कर्मणि इति एव . चतुर्थी अपि सिद्धा . | कथम् . सम्प्रदाने इति एव . न सिध्यति . कर्मणा यम् अभिप्रइति सः संप्रदानम् इति उच्यते . क्रियया च असौ ग्रामम् अभिप्रइति . कया क्रियया . गमिक्रियया . क्रियाग्रहणम् अपि तत्र चोद्यते . चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रस:न्गः . चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रस:न्गः भवति . सिद्धम् तु असम्प्राप्तवचनात् . सिद्धम् एतत् . कथम् . असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् . अध्वनः च अनपवादः . एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति . सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 चतुर्थीविधाने तादर्थ्ये उपस:न्ख्यानम् . चतुर्थीविधाने तादर्थ्ये उपस:न्ख्यानम् कर्तव्यम् . यूपाय दारु कुण्डलाय हिरण्यम् . किम् इदम् तादर्थ्यम् इति . तदर्थस्य भावः तादर्थ्यम् . तदर्थम् पुनः किम् . सर्वनाम्नः अयम् चतुर्थ्यन्तस्य artha;sabdena सह समासः . कथम् च अत्र चतुर्थी . अनेन एव . यदि एवम् itaretaraa;srayam भवति . का itaretaraa;srayataa . nirde;sottarakaalam चतुर्थ्या भवितव्यम् चतुर्थ्या च nirde;sa.h तत् itaretaraa;srayam भवति . itaretaraa;srayaa.ni च न प्रकल्पन्ते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आचार्यप्रवृत्तिः j;naapayati भवति artha;sabdena योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य artha;sabdena सह समासम् ;सास्ति . न खलु अपि ava;sya.m चतुर्थ्यन्तस्य एव artha;sabdena सह समासः भवति . किम् तर्हि . षष्ठ्यन्तस्य अपि भवति . तत् यथा . गुरोः इदम् गुर्वर्थम् इति . यदि तादर्थ्ये उपस:न्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन . यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति . तत्र तादर्थ्ये इति एव सिद्धम् . ava;syam संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन sampradaanasa;nj;naa तदर्थम् . छात्राय रुचितम् . छात्राय स्वदितम् इति . तत् तर्हि उपस:न्ख्यानम् कर्तव्यम् . न कर्तव्यम् . आचार्यप्रवृत्तिः j;naapayati भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् ;सास्ति . कॢपि सम्पद्यमाने . कॢपि सम्पद्यमाने चतुर्थी वक्तव्या . मूत्राय कल्पते यवागूः . उच्चाराय कल्पते यवान्नम् इति . उत्पातेन j;naapyamaane . उत्पातेन j;naapyamaane चतुर्थी वक्तव्या . वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् . मांसौदनाय व्याहरति मृगः . हितयोगे च . हितयोगे चतुर्थी वक्तव्या . | हितम् अरोचकिने हितम् आमयाविने . (2.3.16) P I.450.5 - 14 R II.787 - 788 स्वस्तियोगे चतुर्थी ku;salaarthai.h aa;si.si वाविधानात् . स्वस्तियोगे चतुर्थी ku;salaarthai.h aa;si.si वाविधानात् भवति विप्रतिषेधेन . स्वस्तियोगे चतुर्थ्याः avakaa;sa.h स्वस्ति जाल्माय स्वस्ति वृषलाय . ku;salaarthai.h aa;si.si वाविधानस्य avakaa;sa.h अन्ये ku;salaarthaa.h . ku;salam देवत्ताय ku;salam देवदत्तस्य . इह उभयम् प्राप्नोति . स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति . चतुर्थी भवति विप्रतिषेधेन . अलमिति पर्याप्त्यर्थग्रहणम् . अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . इह मा भूत् . अल:न्कुरुते कन्याम् इति . अपरः आह : अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . इह अपि यथा स्यात् . अलम् मल्लः मल्लाय . प्रभुःमल्लः मल्लाय . प्रभवति मल्लः मल्लाय इति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 अप्राणिषु इति उच्यते . तत्र इदम् न सिध्यति : न त्वा ;स्वानम् मन्ये , न त्वा ;सुने मन्ये इति . एवम् तर्हि योगविभागः करिष्यते . मन्यकर्मणि अनादरे विभाषा . ततः अप्राणिषु . अप्राणिषु च विभाषा इति . इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा ;सुकम् मन्ये इति . यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि . इमे च नावादयः भविष्यन्ति . न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् . न त्वा अन्नम् मन्ये यावत् भुक्तम् न ;स्राद्धम् . अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति . मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् . मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति . (2.3.18) P I.452.2 - 15 R II.789 - 791 तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् . तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् कर्तव्यम् . तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् . प्रकृत्या अभिरूपः प्रकृत्या dar;saniiya.h . प्रायेण yaaj;nikaa.h प्रायेण वैयाकरणाः . माठरः अस्मि गोत्रेण . गार्ग्यः अस्मि गोत्रेण . समेन धावति . विषमेण धावति . द्विद्रोणेन धान्यम् क्रीणाति . त्रिद्रोणेन धान्यम् क्रीणाति . pa;ncakena pa;suun क्रीणाति . साहस्रेण a;svaan क्रीणाति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कर्तृकरणयोः तृतीया इति एव सिद्धम् . इह तावत् प्रकृत्या अभिरूपः प्रकृत्या dar;saniiya.h इति प्रकृतिकृतम् तस्य आभिरूप्यम् . प्रायेण yaaj;nikaa.h प्रायेण वैयाकरणाः इति . एषः तत्र प्रायः येन ते अधीयते . माठरः अस्मि गोत्रेण . गार्ग्यः अस्मि गोत्रेण इति . एतेन अहम् sa;nj;naaye . समेन धावति . विषमेण धावति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति . द्विद्रोणेन धान्यम् क्रीणाति . त्रिद्रोणेन धान्यम् क्रीणाति . तादर्थ्यात् ताच्छब्द्यम् . द्विद्रोणार्थम् द्विद्रोणम् . द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति . pa;ncakena pa;suun क्रीणाति iti . atra api taadarthyaat taacchabdyam . pa;ncapa;svartha.h pa;ncaka.h . pa;ncakena pa;suun क्रीणाति इति . साहस्रेण a;svaan क्रीणाति इति . सहस्रपरिमाणम् साहस्रम् . साहस्रेण हिरण्येन a;svaan क्रीणाति इति. (2.3.19) P I.452.17 - 453.7 R II.791 - 793 किम् उदाहरणम् . तिलैः सह माषान् वपति इति . न एतत् अस्ति . तिलैः mi;sriik.rtya माषाः उप्यन्ते . तत्र करणे इति एव सिद्धम् . इदम् तर्हि . पुत्रेण सह आगतः देवदत्तः इति . अप्रधाने कर्तरि तृतीया यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया . इदम् तर्हि . पुत्रेण सह आगमनम् देवदत्तस्य इति . षष्ठी अत्र बाधिका भविष्यति . इदम् तर्हि . पुत्रेण सह स्थूलः . पुत्रेण सह पि:न्गलः इति . इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति . ननु च उक्तम् तिलैः mi;sriik.rtya माषाः उप्यन्ते . तत्र करणे इति एव सिद्धम् इति . भवेत् सिद्धम् यदा तिलैः mi;sriik.rtya उप्येरन् . यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति . सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि . सहयुक्ते अप्रधानवचनम् अनर्थकम् . किं कारणम् . उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् . अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति . क्व अन्यत्र . गाः स्वामी व्रजति इति . (2.3.20) P I.453.9 - 14 R II.793 - 794 इह कस्मात् न भवति . अक्षि काणम् अस्य इति . a:न्गात् विकृतात् तद्विकारतः चेत् a:न्गिनः वचनम् . a:न्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण a:न्गी द्योत्यते इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . a:nga;sabda.h अयम् samudaaya;sabda.h येन इति च करणे एषा तृतीया . येन अवयवेन समुदायः a:न्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते . (2.3.21) P I.453.16 - 23 R II.794 - 795 इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः . इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः . अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति . न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् . न वा वक्तव्यम् . किम् कारणम् . इत्थम्भूतस्य लक्षणेन अपृथग्भावात् . यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् . न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . तथा हि अयम् प्राधान्येन लक्षणम् pratinirdi;sati . इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति . (2.3.22) P I.454.2 - 16 R II.796 sa;nj;na.h कृत्प्रयोगे षष्ठी विप्रतिषेधेन . sa;nj;na.h अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन . sa;nj;na.h अन्यतरस्याम् इति अस्य avakaa;sa.h . मातरम् sa;njaaniite . मात्रा sa;njaaniite . कृत्प्रयोगे षष्ठ्याः avakaa;sa.h . idhmapravra;scana.h palaa;sa;saatana.h . इह उभयम् प्राप्नोति . मातुः sa;nj;naataa . पितुः sa;nj;naataa इति . षष्ठी भवति विप्रतिषेधेन . उपपदविभक्तेः च उपपदविभक्तिः . उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । anyaaraaditarertadik;sabdaa;ncuuttarapadaajaahiyukte इति अस्य avakaa;sa.h . अन्यः देवदत्तात् . svaamii;svaraadhipatidaayaadasaak.sipratibhuuprasuutai.h च इति अस्य avakaa;sa.h . गोषु स्वामी . गवां स्वामी . इह उभयम् प्राप्नोति . अन्यः गोषु स्वामी . अन्यः गवां स्वामी इति . svaamii;svaraadhipati इति एतत् भवति विप्रतिषेधेन . न एषः युक्त्ः विप्रतिषेधः . न हि अत्र गावः अन्ययुक्ताः . कः तर्हि . स्वामी . एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य avakaa;sa.h . तुल्यः देवदत्तस्य . तुल्यः देवदत्तेन इति . svaamii;svaraadhipati इति अस्य vakaa;sa.h सः एव . इह उभयम् प्राप्नोति . तुल्यः गोभिः स्वामी . तुल्यः गवां स्वामी इति . तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन . (2.3.23) P I.454.18 - 455.2 R II.797 निमित्तकारणहेतुषु सर्वासाम् praayadar;sanam . निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण d.r;syante इति वक्तव्यम् . किम् निमित्तम् वसति . केन निमित्तेन वसति . कस्मै निमित्ताय वसति . कस्मात् निमित्तात् वसति . कस्य निमित्तस्य वसति . कस्मिन् निमित्ते वसति . किम् कारणम् वसति . केन कारणेन वसति . कस्मै कारणाय वसति . कस्मात् कारणात् वसति . कस्य कारणस्य वसति . कस्मिन् कारणे वसति . कः हेतुः वसति . कम् हेतुम् वसति . केन हेतुना वसति . कस्मै हेतवे वसति . कस्मात् हेतोः वसति . कस्य हेतोः वसति . कस्मिन् हेतौ वसति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 pa;ncamiividhaane ल्यब्लोपे कर्मणि उपस:न्ख्यानम् . pa;ncamiividhaane ल्यब्लोपे कर्मणि उपस:न्ख्यानम् कर्तव्यम् . प्रासादम् आरुह्य प्रेक्षते . प्रासादात्प्रेक्षते . अधिकरणे च . अधिकरणे च उपस:न्ख्यानम् कर्तव्यम् . आसनात् प्रेक्षते . ;सयनात् प्रेक्षते . pra;snaakhyaanayo.h च . pra;snaakhyaanayo.h च pa;ncamii वक्तव्या . कुतः भवान् . पाटलिपुत्रात् . यतः च अध्वकालनिर्माणम् . यतः च अध्वकालनिर्माणम् तत्र pa;ncamii वक्तव्या . गवीधुमतः saavakaa;syaiim चत्वारि योजनानि . कार्तिक्याः आग्रहायणी मासे . तद्युक्तात् काले सप्तमी . तद्युक्तात् काले सप्तमी वक्तव्या . कार्तिक्याः आग्रहायणी मासे . अध्वनः प्रथमा च . अध्वनः प्रथमा च सप्तमी च वक्तय्वा . गवीधुमतः saavakaa;syaiim चत्वारि योजनानि चतुर्षु योजनेषु . तत् तर्हि इदं बहु वक्तव्यम् . न वक्तव्यम् . अपादाने इति एव सिद्धम् . इह तावत् प्रासादात् प्रेक्षते . ;सयनात् प्रेक्षते इति . अपक्रामति तत् तस्मात् dar;sanam . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्यान्यप्रादुर्भावा . pra;snaakhyaanayo.h च pa;ncamii वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कुतः भवान् आगच्छति . पाटलिपुत्रात् आगच्छमि इति . यतः च अध्वकालनिर्माणम् तत्र pa;ncamii वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य सा:nkaa;syam चत्वारि योजनानि . कार्तिक्याः आग्रहायणी मासे इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कार्त्तिक्याः प्रभृति आग्रहायणी मास इति . तद्युक्तात् काले सप्तमी वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कार्त्तिक्याः आग्रहायणी गते मासे इति . अध्वनः प्रथमा च सप्तमी च इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः सा:nkaa;syam . चतुर्षु योजनेषु गतेषु सा:nkaa;syam इति . (2.3.29) P I.456.7 - 8 R II.800 a;ncuuttarapadagraha.nam किमर्थम् न dik;sabdai.h योगे इति एव सिद्धम् . षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . (2.3.30) P I.456.10 - 15 R II.801 अर्थग्रहणम् किमर्थम् . षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् . दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति . इह न स्यात् . उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति . अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः . अथ प्रत्ययग्रहणम् किमर्थम् . इह मा भूत् . प्राक् ग्रामात् प्रत्यक् ग्रामात् . a;ncuuttarapadasya अपि एतत् प्रयोजनम् उक्तम् . तत्र अन्यतरत् ;सक्यम् अकर्तुम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 पृथगादिषु pa;ncamiividhaanam . पृथगादिषु pa;ncamiividheyaa . पृथक् देवदत्तात् . किमर्थम् न प्रकृतम् pa;ncamiigraha.nam अनुवर्तते . क्व प्रकृतम् . अपादाने pa;ncamii इति . अनधिकारात् . अनधिकारः सः . अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः . अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् . दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य . एवम् तर्हि अन्यतरस्या:न्ग्रहणसामर्थ्यात् pa;ncamii भविष्यति . अस्ति अन्यत् अन्यतरस्या:न्ग्रहणस्य प्रयोजनम् . किम् . यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् . कस्याम् च न अप्राप्तायाम् . अन्ततः षष्ठ्याम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अपादाने pa;ncamii इति . ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति . एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते . apaadaane pa;ncamii . anyaaraaditarartedik;sabdaa;ncuuttarapadaajaahiyukte pa;ncamii . षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे pa;ncamii . एनपा द्वितीया अन्यारादिभिर्योगे pa;ncamii . पृथग्विनानानाभिः तृतीया अन्यतरस्याम् . pa;ncamiigraha.nam अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . तत् . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः vij;naayate यथा उत्सर्गेण प्रसक्तस्य . अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः pa;ncamyaa.h द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अथ वा वक्ष्यति एतत् . अनुवर्तन्ते च नाम विधयः . न च अनुवर्तनात् एव भवन्ति . किम् तर्हि . यत्नात् भवन्ति इति . (2.3.35) P I.457.17 - 23 R II.803 - 804 दूरान्तिकार्थेभ्यः pa;ncamiividhaane तद्युक्तात् pa;ncamiiprati.sedha.h . दूरान्तिकार्थेभ्यः pa;ncamiividhaane tadyuktaatpa;ncamyaa.h प्रतिषेधः वक्तव्यः . दूराद् ग्रामस्य . न वा तत्र अपि dar;sanaat अप्रतिषेधः . न वा तत्र अपि dar;sanaat pa;ncamyaa.h प्रतिषेधः अनर्थकः . तत्र अपि pa;ncamii d.r;syate . दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः . (2.3.36) P I.458.2 - 29 R II.804 - 806 सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्स:न्ख्यानम् . सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्स:न्ख्यानम् वक्तव्यम् . अधीती व्याकरणे . परिगणिती yaaj;nikye . आम्नाती च्छन्दसि . साध्वसाधुप्रयोगे च . साध्वसाधुप्रयोगे च सप्तमी वक्तव्या . साधुः देवदत्तः मातरि . असाधुः पितरि . कारकार्हाणाम् च कारकत्वे . कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या . ऋद्धेषु bhu;njaane.su दरिद्राः आसते . ब्राह्मणेषु तरत्सु वृषलाः आसते . अकारकार्हाणाम् चाकारकत्वे . अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या . मूर्खेषु आसीनेषु वृद्धाः bhu;njate . वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति . तद्विपर्यासे च . तद्विपर्यासे च सप्तमी वक्तव्या . ऋद्धेषु आसीनेषु मूर्खाः bhu;njate . ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति . निमित्तात् कर्मसंयोगे . निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या . चर्मणि द्वीपिनम् हन्ति . दन्तयोः हन्ति ku;njaram . केषेषु चमरीम् हन्ति . सीम्नि पुष्कलकः हतः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् . भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् कर्तव्यम् . अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः . गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . किम् पुनः कारणम् न सिध्यति . लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते . सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात् . सिद्धमेतत् . कथम् . यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् इति . न एषः दोषः . न खलु ava;syam तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति . तत् यथा . अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति . सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः . तस्य तत् एव लक्षणम् भवति . (2.3.42) P I.459.12 - 16 R II.807 इह कस्मात् न भवति . कृष्णा गवाम् सम्पन्नक्षीरतमा इति . विभक्ते इति उच्यते . न च एतत् विभक्तम् . विभक्तमेतत् . गोभ्यः कृष्णा विभज्यते . विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् . न च एतत् नित्यम् विभक्तम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . विभक्तग्रहणसामर्थ्यात् . यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् . (2.3.43) P I.459.18 - 19 R II.808 अप्रत्यादिभिः इति वक्तव्यम् . इह अपि यथा स्यात् . साधुः देवदत्तः मातरम् परि . मातरम् अनु . (2.3.44) P I.459.21 - 22 R II.808 प्रसितः इति उच्यते कः प्रसितः नाम . यः तत्र नित्यम् प्रतिबद्धः . कुतः एतत् . सिनोतिः अयम् बध्नात्यर्थे वर्तते . बद्धः इव असौ तत्र भवति . (2.3.45) P I.460.2 R II.808 इह कस्मात् न भवति . अद्य पुष्यः . अद्य मघा इति . अधिकरणे इति वर्तते . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 प्रातिपदिकग्रहणम् किमर्थम् . उच्चैः नीचैः इति आपि यथा स्यात् . किम् पुनः अत्र प्रथमया प्रार्थ्यते . पदत्वम् . न एतत् अस्ति ..सष्ठ्या अत्र पदत्वम् भविष्यति . इदम् तर्हि प्रयोजनम् . ग्रामः उचैः ते स्वम् . ग्रामः उच्चैः तव स्वम् . सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् . अथ लि:न्गग्रहणम् किमर्थम् . स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एषः एव अत्र प्रातिपदिकार्थः . इदम् तर्हि . कुमारी वृक्षः कुण्डम् इति . अथ परिमाणग्रहणम् किमर्थम् . द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् . अथ वचनग्रहणम् किमर्थम् . इह समुदाये वाक्यपरिसमाप्तिः d.r;syate . तत् यथा . गर्गाः ;सतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् . द्रोणः खारी आढकम् इति . इह न स्यात् . कुमारी वृक्षः कुण्डम् इति . न एतत् अस्ति प्रयोजनम् . प्रत्येकम् अपि वाक्यपरिसमाप्तिः d.r;syate . तत् यथा v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . एकः द्वौ बहवः इति . अथ मात्रग्रहणम् किमर्थम् . एतन्मात्रे एव प्रथमा यथा स्यात् karmaadivi;si.s.te मा भूत् इति . कटम् करोति . न एतत् अस्ति प्रयोजनम् . कर्मादिषु द्वितीयाद्याः विभक्तयः ताः karmaadivi;si.s.te बाधिकाः भविष्यन्ति . अथ वा आचार्यप्रवृत्तिः j;naapayati न karmaadivi;si.s.te प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् ;सास्ति . न एतत् अस्ति j;naapakam . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . सा आमन्त्रितम् इति वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् . इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . एकः द्वौ बहवः इति . वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् . अन्यतरत् ;सक्यम् अकर्तुम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 प्रातिपदिकार्थलि:न्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपस:न्ख्यानम् अधिकत्वात् . प्रातिपदिकार्थलि:न्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपस:न्ख्यानम् कर्तव्यम् . वीरः पुरुषः . किम् पुनः कारणम् न सिध्यति . अधिकत्वात् . व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति . कथम् व्यतिरिक्तिः . पुरुषे वीरत्वम् . न वा वाक्यार्थत्वात् . न वा वक्तव्यम् . किम् कारणम् . वाक्यार्थत्वात् . यत् अत्र आधिक्यम् वाक्यार्थः सः . अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते . अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः . अभिहितलक्षणायामनभिहिते प्रथमा विधेया . वृक्षः प्लक्षः इति . उक्तम् वा . किम् उक्तम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . अभिहितानभिहिते प्रथमाभावः . अभिहितानभ्हिते प्रथमा प्राप्नोति . क्व . प्रासादे आस्ते . ;सयने आस्ते . सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति . एवम् तर्हि ति:न्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते . ति:न्समानाधिकरणे इति चेत् ति:नः अप्रयोगे प्रथमाविधिः . ति:न्समानाधिकरणे इति चेत् ति:नः अप्रयोगे प्रथमा विधेया . वृक्षः प्लक्ष इति . उक्तम् पूर्वेण . किम् उक्तम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . ;sat.r;saanaco.h च निमित्तभावात् ति:नः अभावः तयोः अपवादत्वात् . ;sat.r;saanaco.h च निमित्तभावात् ति:नः अभावः . क्व . पचति ओदनम् देवदत्तः इति . किम् कारणम् . तयोः अपवादत्वात् . ;sat.r;saanacau ति:नपवादौ . तौ च अत्र बाधकौ . न च अपवादविषये उत्सर्गः abhinivi;sate . पूर्वम् हि अपवादाः abhinivi;sante pa;scaat उत्सर्गः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः abhinivi;sate . तत् न तावत् अत्र कदा चित् ति:naade;so भवति . अपवादौ तावत् ;sat.r;saanacau प्रतीक्षते . पाक्षिकः एषः दोषः . कतरस्मिन् पक्षे . ;sat.r;saanaco.h द्वैतम् भवति . अप्रथमा वा विधिना aa;sriiyate प्रथमा वा प्रतिषेधेन इति . विभक्तिनियमे च अपि द्वैतम् भवति . विभक्तिनियमः वा स्यात् अर्थनियमः वा इति . तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना aa;sriiyate तदा एष दोषः भवति . यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना aa;sriiyate अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति (2.3.50) P I.463.9 - 464.27 R II.819 - 825 ;सेषे इति उच्यते . कः ;सेषः नाम . कर्मादिभ्यः ये अन्ये अर्थाः सः ;सेषः . यदि एवम् ;सेषः न प्रकल्पते . न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति . इह तावत् raaj;na.h पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् . वृक्षस्य ;साखा इति वृक्षः ;साख्यायाः अधिकरणम् . तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् yaa;ncaayaa.h विनिमयात् इति . अत्र च सर्वत्र कर्मादयः सन्ति . एवम् तर्हि कर्मादीनाम् अविवक्षा ;सेषः . कथम् पुनः सतः नाम अवाविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा . अलोमिका एडका . अनुदरा कन्या इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . किमर्थम् पुनः ;सेषग्रहणम् . प्रत्ययावधारणात् ;सेषवचनम् . प्रत्ययावधारणात् ;सेषवचनम् कर्तव्यम् . प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति . तत्र ;सेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् . ;सेषे एव षष्ठी भवति न अन्यत्र इति . अर्थावधारणात् वा . अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते ;सेषे अपि प्राप्नुवन्ति . तत्र ;सेषग्रहणम् कर्तव्यम् ;सेषनियमार्थम् . ;सेषे षष्ठी एव भवति न अन्या इति . अर्थनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . कथम् . अर्थाः नियताः प्रत्ययाः अनियताः . ततः वक्ष्यामि षष्ठी भवति इति . तत् नियमार्थम् भविष्यति . यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति . षष्ठी ;सेषे इति चेत् vi;se.syasya प्रतिषेधः . षष्ठी ;सेषे इति चेत् vi;se.syasya प्रतिषेधः वक्तव्यः . raaj;na.h पुरुषः इति अत्र राजा vi;se.sa.nam पुरुषः vi;se.sya.h . तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति . तत्र षष्ठी स्यात् . तस्याः प्रतिषेधः वक्तव्यः . तत्र प्रथमाविधिः . तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया . raaj;na.h पुरुषः इति . उक्तम् पूर्वेण . किमुक्तम् . न वा वाक्यार्थत्वात् इति . यदत्रादिख्यम् वाक्यार्थः सः . कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् . अन्तरेण अपि puru.sa;sabdaprayogam राजनि सः अर्थः गम्यते . न पुनः अन्तरेण raaja;sabdaprayogam पुरुषे सः अर्थः गम्यते . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . raaja;sabdaat हि भवान् षष्ठीम् उच्चारयति . a:न्ग हि भवान् puru.sa;sabdaat अपि उच्चारयतु गंस्यते सः अर्थः . ननु च न एतेन एवम् भवितव्यम् . न हि ;सब्दकृतेन नाम अर्थेन भवितव्यम् . अर्थकृतेन नाम ;सब्देन भवितव्यम् . तत् एतत् एवम् d.r;syataam : अर्थरूपम् एव एतत् eva;njaatiiyakam येन अत्र अन्तरेण अपि puru.sa;sabdaprayogam राजनि सः अर्थः गम्यते . किम् पुनः तत् . स्वामित्वम् . कि:न्कृतम् पुनः तत् . स्वकृतम् . तत् यथा : प्रातिपदिकार्थानाम् क्रियाकृताः vi;se.saa.h उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति . ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न . कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते . यदा व्यभिचरन्ति प्रातिपदिकार्थम् . यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति . यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् . तत्र षष्ठी प्राप्नोति . raaja;sabdaat उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा puru.sa;sabdaat षष्ठी न भविष्यति . न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति . भवति . raaja;sabdaat तु तदा प्रथमा . न तर्हि इदानीम् इदम् भवति : raaj;na.h पुरुषस्य इति . भवति . बाह्यम् अर्थम् अभिसमीक्ष्य . (2.3.52) P I.465.2 - 17 R II.826 - 827 कर्मादिषु अकर्मकवद्वचनम् . कर्मादिषु अकर्मकवद्भावः वक्तव्यः . किम् प्रयोजनम् . अकर्मकाणाम् भावे लः भवति . भावे लः यथा स्यात् . मातुः स्मर्यते . पितुः स्मर्यते . अथ वत्करणम् किमर्थम् . svaa;srayam अपि यथा स्यात् . माता स्मर्यते . पिता स्मर्यते इति . कर्माभिधाने हि लि:न्गवचनानुपपत्तिः . कर्माभिधाने हि सति लि:न्गवचनयोः अनुपपत्तिः स्यात् . मातुः स्मृतम् . मात्रोः स्मृतम् . maa.t.r.r.naam स्मृतम् इति . मातुः यत् लि:न्गम् वचनम् च तत् sm.rta;sabdasya अपि प्राप्नोति . षष्ठीप्रसण्गः च . षष्ठी च प्राप्नोति . कुतः . sm.rta;sabdaat . मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति . अपरः आह : षष्ठीप्रस:न्गः च . षष्ठी च प्रस:न्क्तव्या . कुतः . maat.r;sabdaat . sm.rta;sabdena भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अविवक्षिते कर्मणि षष्ठी भवति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . ;सेषे इति वर्तते . ;सेषः च कः . कर्मादीनाम् अविवक्षा ;सेषः . यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति . तत् यथा . स्मरामि अहम् मातरम् . स्मरामि अहम् पितरम् इति . (2.3.54) P I.465.19 - 22 R II.828 अज्वरिसन्ताप्योः इति वक्तव्यम् . इह अपि यथा स्यात् . चौरम् सन्तापयति . वृषलम् सन्तापयति . अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति . भावकर्तृकात् यथा स्यात् . इह मा भूत् . नदी कूलानि रुजति इति . (2.3.60) P I.466.2 - 3 R II.828 - 829 किम् उदाहरणम् . गाम् घ्नन्ति . गाम् प्रदीव्यन्ति . गाम् सभासद्भ्यः उपहरन्ति . न एतत् अस्ति . पूर्वेण अपि एतत् सिद्धम् . इदम् तर्हि . गामस्य तदहः सभायाम् दीव्येयुः . (2.3.61) P I.466.5 - 6 R II.829 हविषः अप्रस्थितस्य . हविषः अप्रस्थितस्य इति वक्तव्यम् . इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य . (2.3.62) P I.466.10 - 17 R II.830 षष्ठ्यर्थे चतुर्थीवचनम् . षष्ठ्यर्थे चतुर्थी वक्तव्या . या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः . तस्याः इति प्राप्ते . यः ततः जायते सः bhi;sasta.h याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्य:न्क्ते तस्यै du;scarmaa या प्रलिखते तस्यै खलतिः अपमारी या आ:न्क्ते तस्यै काणः या दतः धावते तस्यै ;स्यावदन् या नखानि निकृन्तते तस्यै kunakh.r.r या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते . अहल्यायै जारः . मनाय्यै तन्तुः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागात् सिद्धम् . चतुर्थी . ततः अर्थे बहुलम् छन्दसि इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 कृद्ग्रहणम् किमर्थम् . इह मा भूत् . पचति ओदनम् देवदत्तः इति . कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात् . कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् . किम् कारणम् . लप्रतिषेधात् . प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति . तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् . कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति . न एतत् अस्ति प्रयोजनम् . धातोः हि द्वये प्रत्ययाः विधीयन्ते ति:नः च कृतः च . तत्र कृत्प्रयोगे इष्यते ति:न्प्रयोगे प्रतिषिध्यते . न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति . किम् तर्हि . उत्तरार्थम् . अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति . सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् . अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति . उच्चैः कटानाम् स्रष्टा इति . तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम् . कृतः एते कर्तृकर्मणी न अव्ययस्य . अधिकरणम् अत्र अव्ययम् . इदम् तर्हि प्रयोजनम् . उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति . सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति . aa;scaryam इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति . अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति . उभयप्राप्तौ इति न एवम् vij;naayate उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति . कथम् तर्हि . उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति . अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति . कृतपूर्वी कटम् . भुक्तपूर्वी ओदनम् इति . ननु च वाक्येन एव अनेन न भवितव्यम् . द्वितीयया तावत् न भवितव्यम् . किम् कारणम् . क्तेन अभिहितम् कर्म इति कृत्वा . इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . किम् कारणम् . असामर्थ्यात् . कथम् असमार्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् . किम् कारणम् . क्तेन अभिहितम् कर्म इति कृत्वा इति . यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते . अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति . यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . किम् कारणम् . असामर्थ्यात् . कथम् असमार्थ्यम् . सापेक्षम् असमर्थम् भवति इति . न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च . यदा वाक्यम् न तदा प्रत्ययः . यदा प्रत्ययः सामान्येन तदा वृत्तिः . तत्र ava;sya.m vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . कृतपूर्वी . किम् . कटम् . भुक्तपूर्वी . किम् . ओदनम् इति . अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् . भेदिका देवदत्तस्य yaj;nadattasya काष्ठानाम् इति . (2.3.66) P I.468.6 - 12 R II.836 उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः . उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् . भेदिका देवदत्तस्य काष्ठानाम् . चिकीर्षा विष्णुमित्रस्य कटस्य . अपरः आह : अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् . ;सेषे विभाषा . ;सोभना खलु पाणिनेः सूत्रस्य कृतिः . ;सोभना खलु पाणिनिना सूत्रस्य कृतिः . ;सोभना खलु दाक्षायणस्य स:न्ग्रहस्य कृतिः . ;सोभना खलु दाक्षायेण स:न्ग्रहस्य कृतिः इति . (2.3.67) P I.468.14 - 23 R II.837 - 838 क्तस्य च वर्तमाने नापुंसके भावे उपस:न्ख्यानम् . क्तस्य च वर्तमाने नापुंसके भावे उपस:न्ख्यानम् कर्तव्यम् : छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति . ;se.savij;naanaat सिद्धम् . ;सेषलक्षणा अत्र षष्ठी भविष्यति . ;सेषः इति उच्यते . कः च ;सेषः . कर्मादीनाम् अविवक्षा ;सेषः . कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भु:न्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति . सतः अपि अविवक्षा भवति . तत् यथा : अलोमिका एडका , अनुदरा कन्या इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . यदि एवम् उत्तरत्र caatu.h;sabdyam प्राप्नोति . इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य paar;sve ग्रामस्य मध्ये इति . इष्यते एव caatu.h;sabdyam . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 laade;se सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् . laade;se सल्लिड्गग्रहणम् कर्तव्यम् . सल्लिटोः प्रयोगे न इति वक्तव्यम् . किम् प्रयोजनम् . किकिनोः प्रतिषेधार्थम् . किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् . | पपिः सोमं ददिः गाः . किम् पुनः कारणम् न सिध्यति . तयोः alaade;satvaat . न हि तौ laade;sau . अथ तौ laade;sau स्याताम् स्यात् प्रतिषेधः . बाढम् स्यात् . laade;sau तर्हि भविष्यतः . तत् कथम् . आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि . सः तर्हि vatinirde;sa.h कर्तव्यः . न हि अन्तरेण वतिम् atide;sa.h गम्यते . अन्तरेण अपि वतिम् atide;sa.h गम्यते . तत् यथा . एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि अलिटम् लिट् इति आह . लिड्वत् इति vij;naasyate . उकारप्रयोगे न इति वक्तव्यम् . कटम् चिकीर्षुः . ओदनम् बुभुक्षुः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उकारः अपि अत्र nirdi;syate . कथम् . pra;sli.s.tanirde;sa.h अयम् . उ उक ऊक ल ऊक लोक इति . उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः . उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् . दस्याः कामुकः . वृषल्याः कामुकः . अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः . अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् . पुरा सूर्यस्य उदेतोः आधेयः . पुरा वत्सानाम् अपाकर्तोः . पुरा क्रूरस्य विसृपः virap;sin . ;saana.m;scaana;s;sat.r.r.r.naam उपस:न्ख्यानम् . ;saana.m;scaana;s;sat.r.r.r.naam उपस:न्ख्यानम् कर्तव्यम् . सोमम् पवमानः . नडम् आघ्नानः . अधीयन् पारायणम् . लप्रयोगे न इति प्रतिषेधः न प्राप्नोति . मा भूत् एवम् . तृन् इति एवम् भविष्यति . कथम् . तृन् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व संनिविष्टानाम् प्रत्याहारः . लटः ;सतृ इति अतः प्रभृति आ तृनः नकारात् . यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति . द्विषः ;सतुः वावचनम् . द्विषः ;सतुः वा इति वक्तव्यम् . तत् च ava;sya.m वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् . तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति . (2.3.70) P I.470.8 - 13 R II.840 - 841 अकस्य भविष्यति . अकस्य भविष्यति इति वक्तव्यम् . यवान् लावकः व्रजति . ओदनम् भोजकः व्रजति . सक्तून्पायकः व्रजति . इनः आधमर्ण्ये च . ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् . ;सतम् दायी . सहस्रम् दायी . ग्रामम् गामी . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 कर्तृग्रहणम् किमर्थम् . कर्मणि मा भूत् इति . न एतत् अस्ति प्रयोजनम् . भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति . अतः उत्तरम् पठति . भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् . भव्यादीनाम् कर्म कृत्यैः अनभितम् . गेयः माणवकः साम्नाम् . भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते . किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति . न इह अपि अनभिहितं भवति . आक्रष्टव्या ग्रांअम् ;साखा इति . एवम् तर्हि योगविभागः करिष्यते . कृत्यानाम् . कृत्यानाम् प्रयोगे षष्ठी न भवति इति . किम् उदाहरणम् . ग्रामम् आक्रष्टव्या ;साखा . ततः कर्तरि वा इति . इह अपि तर्हि प्राप्नोति . गेयः माणवकः साम्नाम् इति . उभयप्राप्तौ इति वर्तते . ननु च उभयप्राप्तिः एषा . गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति . उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रस:न्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति. (2.4.1) P I.472.2 - 473.10 R II.843 - 846 किमर्थम् इदम् उच्यते . प्रत्यधिकरणम् वचनोत्पत्तेः स:न्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् . प्रत्यधिकरणम् वचनोत्पत्तिः भवति . किम् इदम् प्रत्यधिकरणम् इति . अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् . स:न्ख्यासामानाधिकरण्यात् च . स:न्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् . प्रत्यधिकरणम् वचनोत्पत्तेः स:न्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . इष्यते च एकवचनम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् . तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति : pa;ncapuulii इयम् इति . किम् कारणम् . अद्विगुत्वात् . द्विगोः एकवचन्म् इति उच्यते . न च अत्र अनुप्रयोगः dvigusa;nj;na.h . सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् . सिद्धम् एतत् . कथम् . द्विग्वर्थः एकवत् भवति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न इदम् paa.ribhaa.sikasya वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् . उच्यते वचनम् . एकस्य अर्थस्य वचनम् एकवचनम् . eka;se.saprati.sedha.h च . eka;se.sasya च प्रतिषेधः वक्तव्यः . pa;ncapuulii च pa;ncapuulii च pa;ncapuulii च pa;ncapuulya.h . न वा अन्यस्य अनेकत्वात् . न वा वक्तव्यः . किम् कारणम् . अन्यस्य अनेकत्वात् . न एतत् द्विगोः अनेकत्वम् . कस्य तर्हि . द्विग्वर्थसमुदायस्य . समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् . समाहारग्रहणम् च कर्तव्यम् . किम् प्रयोजनम् . तद्धितार्थप्रतिषेधार्थम् . तद्धितार्थे यः द्विगुः तस्य मा भूत् इति . pa;ncakapaalau pa;ncakapaalaa.h इति . किम् पुनः अयम् pa;ncakapaala;sabda.h प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते . किम् च अतः . यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च . अथ समुदाये वर्तते . न वा समाहारैकत्वात् . न वा एतत् समाहारैकत्वात् अपि सिध्यति . एवम् तर्हि प्रत्येकम् परिसमाप्यते . पुरस्तात् एव चोदितम् परिहृतम् च . अपरः आह : न वा समाहारैकत्वात् . न वा योगारम्भेण एव अर्थः . किम् कारणम् . समाहारैकत्वात् . एकः अयम् समाहारः नाम . तस्य एकत्वात् एकवचनम् भविष्यति . (2.4.2) P I.473.12 - 19 R II.846 - 847 प्राणितूर्यसेना:न्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् . प्राणितूर्यसेना:न्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् . प्राण्य:न्गानाम् प्राण्य:नैः इति वक्तव्यम् . तूर्या:न्गाणां तूर्या:न्गैः . सेना:न्गानाम् सेना:न्गैः इति . किम् प्रयोजनम् . व्यतिकरः मा भूत् इति . तत् तर्हि वक्तव्यम् . योगविभागात् सिद्धम् . योगविभागः करिष्यते . द्वन्द्वः च प्राण्य:न्गानाम् . ततः तूर्या:न्गाणाम् . ततः सेना:न्गानाम् इति . सः तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . प्रत्येकम् a:nga;sabda.h परिसमाप्यते . (2.4.3) P I.473.21 - 474.5 R II.847 इह कस्मात् न भवति . नन्दन्तु कठकालापाः . वर्धन्ताम् कठकौथुमाः . स्थेणोः . स्थेणोः इति वक्तव्यम् . एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति . अद्यतन्याम् च . अद्यतन्याम् च इति वक्तव्यम् . उदगात् कठकापालम् . प्रत्यष्ठात् कठकौथुमम् . उदगात् मौदपैप्पलादम् . (2.4.7) P I.474.7 - 11 R II.848 ग्रामप्रतिषेधे नगरप्रतिषेधः . अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् . इह मा भूत् . मथुरापाटलिपुत्रम् इति . उभयतः च ग्रामाणाम् . उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः . इह मा भूत् . ;सौर्यम् च केतवता च ;सौर्यकेतवते . जाम्बवम् च ;सालुकिनी च jaambava;saalukinyau . (2.4.8) P I.474.13 - 17 R II.848 क्षुद्र्जन्तवः इति उच्यते . के पुनः क्षुद्रजन्तवः . क्षोत्तव्याः जन्तवः . यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति . एवम् तर्हि अनथिकाः क्षुद्रजन्तवः . अथ वा येषाम् न ;सोणितम् ते क्षुद्रजन्तवः . अथ वा येषाम् आ सहस्रात् a;njali.h न पूर्यते ते क्षुद्रजन्तवः . अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः . अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः . (2.4.9) P I.474.19 - 21 R II.849 किमर्थः चकारः . एवकारार्थः चकारः . येषाम् विरोधः ;saa;svatika.h तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . pa;su;sakunidvandve विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति . (2.4.10) P I.475.2 - 10 R II.849 - 850 अनिरवसितानाम् इति उच्यते . कुतः अनिरवसितानाम् . आर्यावर्तात् अनिरवसितानाम् . कः पुनः आर्यावर्तः . प्राग् aadar;saat प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् . यदि एवम् किष्किन्धगन्दिकम् ;सकयवनम् ;sauryakrau;ncam इति न सिध्यति . एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् . कः पुनः आर्यनिवासः . ग्रामः घोषः नगरम् संवाहः इति . एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति . एवम् तर्हि yaaj;naat कर्मणः अनिरवसितानाम् . एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति . एवम् तर्हि पात्रात् अनिरवसितानाम् . यैः भुक्ते पात्रम् संस्कारेण ;सुध्यति ते अनिरवसिताः . यैः भुक्ते संस्कारेण अपि न ;सुध्यति ते निरवसिताः . (2.4.11) P I.475.12 - 14 R II.851 gavaa;svaprabh.rti.su यथोच्चारितम् द्वन्द्ववृत्तम् . avaa;svaprabh.rti.su यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् . gavaa;svam गवाविकम् गवैडकम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 बहुप्रकृतिः phalasenaavanaspatim.rga;sakuntk.sudrajantudhaanyat.r.naanaam . phalasenaavanaspatim.rga;sakuntk.sudrajantudhaanyat.r.naanaam द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् . फल . बदरामल्कम् बदरामलकनि . सेना . hastya;svam hastya;svaa.h . वनस्पति . प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः . मृग . रुरुपृषतम् रुरुपृषताः . ;सकुन्त . हंसचक्रवाकम् हंसचक्रवाकाः . क्षुद्रजन्तु . यूकालिक्षम् यूकालिक्षाः . धान्य . व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः . तृण . ku;sakaasam ku;sakaa;saa.h ;sara;siiryam ;sara;siiryaa.h . किम् प्रयोजनम् . बहुप्रकृतिः एव यथा स्यात् . क्व मा भूत् . बदरामलके तिष्ठतः . किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् avi;se.se.na . किम् च अतः . यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति . अथ avi;se.se.na न दोषः भवति . यथा न दोषः तथाउ अस्तु . pa;su;sakunidvandve विरोधिनाम् पूर्वविप्रतिषिद्धम् . pa;su;sakunidvandve येषाम् च विरोधः ;saa;svatika.h इति एतत् भवति पूर्वविप्रतिषेधेन . pa;su;sakunidvandvasya avakaa;sa.h महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः . येषाम् च विरोधः इति अस्य avakaa;sa.h ;स्रमणब्राह्मणम् . इह उभयम् प्राप्नोति . काकोलूकम् ;sva;s.rgaalam इति . येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः ;saa;svatika.h तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . a;svava.davayo.h पूर्वलि:न्गत्वात् pa;sudvandvanapu.msakam . a;svava.davayo.h पूर्वलि:न्गत्वात् pa;sudvandvanapu.msakam भवति पूर्वविप्रतिषेधेन . a;svava.davayo.h पूर्वलि:न्गत्वस्य avakaa;sa.h . विभाषा pa;sudvandvanapu.msakam . यदा न pa;sudvandvanapu.msakam सः avakaa;sa.h . a;svava.davau . pa;sudvandvanapu.msakasya avakaa;sa.h अन्ये pa;sudvandvaa.h . महाजोरभ्रम् महाजोरभ्राः . pa;sudvandvanapu.msakaprasa:न्गे उभयम् प्राप्नोति . a;svava.davam . pa;sudvandvanapu.msakam भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . प्रतिपदविधानात् सिद्धम् . प्रतिपदम् अत्र नपुंसकम् विधीयते . a;svava.davapuurvaapara इति . एकवचनम् अनर्थकम् समाहारैकत्वात् . एकवद्भावः अनर्थकः . किम् कारणम् . समाहारैकत्वात् . एकः अयम् अर्थः समाहारः नाम . तस्य एकत्वात् एकवचनम् भविष्यति . इदम् तर्हि प्रयोजनम् . एतत् j;naasyaami . इह नित्यः विधिः इह विभाषा इति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः j;naapayati सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह . इदम् तर्हि प्रयोजनम् . सः नपुंसकम् इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . न तर्हि इदानीम् इदम् वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति . (2.4.16) P I.477.7 - 11 R II.855 - 856 किम् उदाहरणम् . upada;sam पाणिपादम् upada;saa.h पाणिपादाः . न एतत् अस्ति प्रयोजनम् . अयम् द्वन्द्वैकवद्भावः आरभ्यते . तत्र कः प्रस:न्गः यत् अनुप्रयोगस्य स्यात् . एवम् तर्हि अव्ययस्य स:न्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि . तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति . यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 किमर्थम् इदम् उच्यते . sa;nj;naayaam kantho;siinare.su इति वक्ष्यति . तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . न एतत् अस्ति प्रयोजनम् . न हि sa;nj;naayaam कन्थान्तः u;siinare.su अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . उत्तरार्थम् तर्हि . upaj;nopakramam तदाद्याचिख्यासायाम् इति वक्ष्यति . तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि तदाद्याचिख्यासायाम् upaj;nopakramaanta.h अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . उत्तरार्थम् एव तर्हि . छाया बाहुल्ये इति वक्ष्यति . तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि छायान्तः बाहुल्ये अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . उत्तरार्थम् एव तर्हि . सभा राजामनुष्यपूर्वा a;saalaa च इति वक्ष्यति . तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि सभान्तः a;saalaayaam अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . इदम् तर्हि . विभाषा सेनासुरा इति वक्ष्यति . तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . दृढसेनः राजा . ana;n इति किमर्थम् . असेना . अकर्मधारयः इति किमर्थम् . परम्सेना उत्तमसेना . (2.4.26) P I.478.5 - 479 R II.857 - 862 किमर्थम् इदम् उच्यते . द्वन्द्वः अयम् उभयपदार्थप्रधानः . तत्र कदा चित् पूर्वपदस्य यत् लि:न्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य . इष्यते च परस्य यत् लि:न्गम् तत् समासस्य स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति . एवमर्थम् इदम् उच्यते . तत्पुरुषः च कः प्रयोजयति . यः पूर्वपदार्थप्रधानः ekade;sisamaasa.h अर्धपिप्पली इति . यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लि:न्गम् . परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः . परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः . प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः . अलम्पूर्वः . अलम् जीविकायाः अलम्जीविकः . गतिसमास . ni.skau;saambi.h निर्वाराणसिः . पूर्वपदस्य च . पूर्वपदस्य च प्रतिषेधः वक्तव्यः . मयूरीकुक्कुटौ . यदि पुनः यथाजातीयकम् परस्य लि:न्गम् तथाजातीयकम् समासात् अन्यत् atidi;syeta . समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टाब्लुग्वचनम् . समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टापः लुक् वक्तव्यः . a;svava.davau . निपातनात् सिद्धम् . निपातनात् सिद्धम् एतत् . किम् निपातनम् . aa;svava.davapuurvaapara इति . उपसर्जनह्रस्वत्वम् वा . अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . इह अपि तर्हि प्राप्नोति . कुक्कुटमयूर्यौ . astu . paravat li:ngam iti ;sabda;sabdaarthau . paravat li:ngam iti ;sabda;sabdaarthau atidi;syete . tatra aupade;sikasya hrasvatvam aatide;sikasya ;स्रवणम् भविष्यति . इदम् तर्हि . दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ . द्वौ ष्य:नौ द्वौ ष्फौ च प्राप्नुतः . स्ताम् .पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति . इदम् तर्हि . दत्ता च युवतिः च दत्तायुवती . द्वौ ti;sabdau प्राप्नुतः . तस्मात् न एतत् ;सक्यम् वक्तुम् ;sabda;sabdaarthau atidi;syete इति . ननु च उक्तम् समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टाब्लुग्वचनम् इति . परिहृतम् एतत् : निपातनात् सिद्धम् इति . अथ वा न एवम् vij;naayate परस्य एव परवत् इति . कथम् तर्हि . परस्य इव परवत् इति . यथाजातीयकम् परस्य लि:न्गम् तथाजातीयकम् समासस्य atidi;syate . अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् . प्राप्तादिषु च ekade;sigraha.naat सिद्धम् . dvandvaikade;sino.h इति वक्ष्यामि . तत् ekade;sigraha.nam कर्तव्यम् . न कर्तव्यम् . ekade;sisamaasa.h न आरप्स्यते . कथम् अर्धपिप्पली इति . समानाधिकरणसमासः भविष्यति . अर्धम् च सा पिप्पली च अर्धपिप्पली इति . न सिध्यति . परत्वात् षष्ठीसमासः प्राप्नोति . अद्य पुनः अयम् ekade;sisamaasa.h आरभ्यमाणः षष्ठीसमासम् बाधते . इष्यते च षष्ठीसमासः अपि . तत् यथा . अपूपार्धम् मया भक्षितम् . ग्रामार्धम् मया लब्धम् इति . एवम् पिप्पल्यर्धम् इति भवितव्यम् . कथम् अर्धपिप्पली इति . समानाधिकरणः भविष्यति . (2.4.29) P I.479.19 - 21 R II.862 अनुवाकादयः पुंसि . अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् . अनुवाकः ;सम्युवाकः सूक्तवाकः . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् . पुण्याहम् सुदिनाहम् . पथः स:न्ख्याव्ययादेः . पथः स:न्ख्याव्ययादेः इति वक्तव्यम् . द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् . द्विगुः च . द्विगुः च समासः नपुंसकलि:न्गः भवति इति वक्तव्यम् . pa;ncagavam da;sagavam . अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् . pa;ncapuulii da;sapuulii . वा आबन्तः . वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् . pa;ncakha.tvam pa;ncakha.tvii da;sakha.tvam da;sakha.tvii . अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् . pa;ncatak.sam pa;ncatak.sii da;satak.sam da;satak.sii . पात्रादिभ्यः प्रतिषेधः वक्तव्यः . द्विपात्रम् pa;ncapaatram . (2.4.31) P I.480.14 - 16 R II.864 अर्धर्चादयः इति वक्तव्यम् . अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . bahuvacananirde;saat आद्यर्थः गम्यते . (2.4.32.1) P I.480.18 - 481.4 R II.865 anvaade;se समानाधिकरणग्रहणम् . anvaade;se समानाधिकरणग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . देवदत्तम् भोजय इमम् च इति अप्रस:न्गार्थम् . इह मा भूत् . देवदत्तम् भोजय इमम् च yaj;na दत्तम् भोजय इति . anvaade;sa.h च कथितानुकथनमात्रम् . anvaade;sa.h च कथितानुकथनमात्रम् द्रष्टव्यम् . तत् द्वेष्यम् विजानीयात् : इदमा कथितम् इदमा यदा अनुकथ्यते इति . तत् आचार्यः सुहृत् भूत्वा आचष्टे : anvaade;sa.h च कथितानुकथनमात्रम् द्रष्टव्यम् इति . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 अथ किमर्थम् a;saade;sa.h क्रियते न तृतीयादिषु इति एव उच्येत . तत्र टायाम् ओसि च एनेन भवितव्यम् . अन्याः सर्वाः हलादयः विभक्तयः . तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् . अतः उत्तरम् पठति . aade;savacanam साकच्कार्थम् . aade;savacanam साकच्कार्थम् क्रियते . साकच्कस्य अपि aade;sa.h यथा स्यात् . इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् . अथ किमर्थम् ;सित्करणम् . ;सित्करणम् sarvaade;saartham . ;सित्करणम् क्रियते sarvaade;saartham . ;सित् सर्वस्य इति sarvaade;sa.h यथा स्यात् : इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति . अक्रियमाणे हि ;सित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . न वा अन्त्यस्य विकारवचनानर्थक्यात् . न वा कर्तव्यम् . किम् कारणम् . अन्त्यस्य विकारवचनानर्थक्यात् . अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि ;सकारम् sarvaade;sa.h भविष्यति . अर्थवत् तु aade;saprati.sedhaa.rtham . अर्थवत् तु अस्य अकारवचनम् . कः अर्थः . aade;saprati.sedhaa.rtham . ये अन्ये अकारस्य aade;saa.h प्राप्नुवन्ति तद्बाधनार्थम् . तत् यथा . मः राजि समः क्वौ इति : मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते . तस्मात् ;सित्करणम् . तस्मात् ;सकारः कर्तव्यः . न कर्तव्यः . pra;sli.s.tanirde;sa.h अयम् . a* अ इति . anekaal;sit सर्वस्य इति sarvaade;sa.h भविष्यति . अथ वा विचित्राः तद्धितवृत्तयः . न anvaade;se अकच् उत्पत्स्यते . (2.4.33) P I.482.2 - 8 R II.867 - 868 किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते . उदात्तौ मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् . इदम् इह सम्प्रधार्यम् . अनुदात्तत्वम् क्रियताम् लित्स्वरः इति . किम् अत्र कर्तव्यम् . परत्वात् लित्स्वरः . नित्यत्वात् अनुदात्तत्वम् . कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि . तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत . तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति . तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 कस्य अयम् एनः विधीयते . एतदः प्राप्नोति . इदमः अपि तु इष्यते . तत् इदमः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इदमः anvaade;se a;s अनुदात्तः तृतीयादौ इति . यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . इदमः anvaade;se a;s अनुदात्तः तृतीयादौ . एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः anvaade;se a;s अनुदात्तः तृतीयादौ a;s भवति . ततः द्वितीयाटौस्सु एनः इदमः एतदः च . तृतीयादौ इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते . इदमः anvaade;se a;s अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ . ततः द्वितीयाटौस्सु एनः इदमः एतदः च . अथ वा उभयम् निवृत्तम् . तत् अपेक्षिष्यामहे . एनत् इति नपुंसकैकवचने . एनत् इति नपुंसकैकवचनेकर्तव्यम् . कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् . यदि एनत् क्रियते एनः न कर्तव्यः . का रूपसिद्धिः : अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् . यदि एवम् ena;sritaka.h न सिध्यति . एनच्छ्रितकः इति पाप्नोति . यथालक्षणम् अप्रयुक्ते . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् विधानम् . जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् . किम् अतः यत् सति भवितव्यम् . तत्र उत्सर्गलक्षणप्रतिषेधः . तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . भव्यम् प्रवेयम् आख्येयम् . ण्यति अवस्थिते अनिष्टे प्रत्यये aade;sa.h स्यात् . ण्यतः ;स्रवणम् प्रसज्येत . न एषः दोषः . saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h . सामान्येन हि aa;sriiyamaa.ne vi;se.sa.h न aa;srita.h भवति . तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रस:न्गः . saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति . लव्यम् पव्यम् इति . आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च vaantaade;se हलन्तात् इति ण्यत् प्राप्नोति . इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति . पौर्वापर्याभात् च सामान्येन अनुपपत्तिः . पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः . न हि सामान्येन पौर्वापर्यम् अस्ति . सिद्धम् तु सार्वधातुके प्रतिषेधात् . सिद्धम् एतत् . कथम् . avi;se.se.na जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् विधानम् इति . परिहृतम् एतत् saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति . ननु च उक्तम् saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रस:न्गः इति . न एषः दोषः . वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति . यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति . अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति . असति पौर्वापर्ये विषयसप्तमी vij;naasyate . आर्धधातुकविषये इति . अथ वा आर्धधातुकासु इति वक्ष्यामि . कासु आर्धधातुकासु . उक्तिषु युक्तिषु रूढिषु प्रतीतिषु ;स्रुतिषु sa;nj;naasu . (2.4.36) P I.484.11 - 21 R II.873 ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् . ल्यपि कृते न प्राप्नोति . इदम् इह सम्प्रधार्यम् . ल्यप् क्रियताम् aade;sa.h इति . किम् अत्र कर्तव्यम् . परत्वात् ल्यप् . अन्तर:न्गः aade;sa.h . एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् j;naapayati आचार्यः अन्तर:न्गान् अपि विधीन् बहिर:न्गः ल्यप् बाधते इति . किम् एतस्य j;naapane प्रयोजनम् . lyabade;se upade;sivadvacanam अनादिष्टार्थम् बहिर:न्गलक्षणत्वात् इति वक्ष्यति . तत् न वक्तव्यम् भवति . जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् . हिप्रभृतीन् तु सदा बहिर:न्गः ल्यप् भरति इति कृतम् तत् उ विद्धि . एषः एव अर्थः जग्धौ सिद्धे अन्तर:न्गत्वात् ति किति इति ल्यप् उच्यते . j;naapayati अन्तर:न्गाणाम् ल्यपा भवति बाधनम् . (2.4.37) P I.484.23 - 24 R II.874 घसॢभावे अचि उपस:न्ख्यानम् . घसॢभावे अचि उपस:न्ख्यानम् कर्तव्यम् . प्रात्ति इति प्रघसः . (2.4.42 - 43) P I.485.2 - 5 R II.874 किमयम् वधिः vya;njanta.h आहोस्वित् अदन्तः . किम् च अतः . यदि vya;njanaanta.h वधौ vya;njanaante उक्तम् . किम् उक्तम् . vadhyaade;se वृद्धितत्वप्रतिषेधः इड्विधिः च इति . अथ अदन्तः न दोषः भवति . यथा न दोषः तथा अस्तु . (2.4.45) P I.485.7 - 9 R II.874 इण्वत् इकः . इण्वत् इकः इति वक्तव्यम् . इह अपि यथा स्यात् . अध्यगात् अध्यगाताम् . (2.4.46) P I.484.11 R II.875 इण्वत् इकः इति एव . अधिगमयति अधिगमयतः अघिगमयन्ति . (2.4.47) P I.484.13 R II.875 इण्वत् इकः इति एव . अघिजिगमिषति adhijigami;sata.h अधिजिगमिषन्ति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 :नित्करणम् किमर्थम् . गा:नि अनुबन्धकरणम् vi;se.sa.naa.rtham . गा:नि अनुबन्धकरणम् क्रियते vi;se.sa.naa.rtham . क्व vi;se.sa.naarthena अर्थः . गा:न्कुटादिभ्यः a;n.nit :नित् इति . गाकुटादिभ्यः a;n.nit :नित् इति इयति उच्यमाने i.naade;sasya अपि प्रसज्येत . j;naapakam वा सानुबन्धकस्य aade;savacane इत्कार्याभावस्य . अथ वा एतत् j;naapayati आचार्यः सानुबन्धकस्य aade;se इत्कार्यम् न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . प्रयोजनम् चक्षि:नः khyaa;n . :नितः इति आत्मनेपदम् न भवति . लटः ;sat.r;saanacau . लटः ;sat.r;saanacau प्रयोजनम् . पचमानः यजमानः इति . टितः इति एत्वम् न भवति . युवोः अनाकौ . युवोः अनाकौ च प्रयोजनम् . नन्दनः कारकः नन्दना कारिका इति . उगिल्लक्षणौ :नीब्नुमौ न भवतः . मेः च अननुबन्धकस्य अम्वचनम् . मेः च अननुबन्धकस्य अम्वक्तव्यः . अचिनवम् अकरवम् असुनवम् . अत्यल्पम् इदम् उच्यते . तिप्तिब्मिपाम् इति वक्तव्यम् . इह अपि यथा स्यात् : वेद वेत्थ . अस्य j;naapakasya सन्ति दोषाः सन्ति प्रयोजनानि . दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनेन j;naapakena . कथम् यानि प्रयोजनानि . न एतानि सन्ति . इह तावत् . चक्षि:नः khyaa;n इति . ;नित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति . लटः ;sat.r;saanacau इति . वक्ष्यति एतत् . प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति . युवोः अनाकौ इति . वक्ष्यति एतत् . सिद्धम् तु युवोः अननुनासिकत्वात् इति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 किम् अयम् ka;saadi.h aaho;svit खयादिः . चक्षि:नः k;saa;nkhyaa;nau . चकि:नः khyaa;n ka;saadi.h खयादिः च . kha;saadi.h वा . अथ वा kha;saadi.h भविष्यति . केन इदानीम् ka;saadi.h भविष्यति . चर्त्वेन . अथ खयादिः कथम् . असिद्धे ;सस्य यवचनम् विभाषा . असिद्धे ;सस्य विभाषा यत्वम् वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् सौप्रख्ये vu;nvidhi.h . सौप्रख्यः इति योपधलक्षणः vu;nvidhi.h न भवति . सौप्रख्यीयः . वृद्धात् छः भवति . निष्ठानत्वम् आख्याते . आख्यातः इति निष्ठानत्वम् न भवति . रुविधिः पु:न्ख्याने . पु:न्ख्यानम् इति रुविधिः न भवति . णत्वम् पर्याख्याते . पर्याख्यानम् इति णत्वम् न भवति . सस्थानत्वम् नमः ख्यात्रे . नमः ख्यात्रे इति सस्थानत्वम् न भवति. (2.4.54.2) P I.487.19 - 488.6 R II.879 वर्जने प्रतिषेधः . वर्जने प्रतिषेधः वक्तव्यः . avasa;ncak.syaa.h parisa;ncak.syaa.h . असनयोः च . असनयोः च प्रतिषेधः वक्तव्यः . नृचक्षाः रक्षः . विचक्षणः इति . बहुलम् तणि . बहुलम् तणि इति वक्तव्यम् . किम् इदम् तणि इति . sa;nj;naachandaso.h ग्रहणम् . किम् प्रयोजनम् . अन्नवधकगात्रविचक्षणाजिराद्यर्थम् . अन्न . अन्नम् . वधक . वधकम् . गात्र . गात्रम् pa;sya . विचक्षण . विचक्षणः . अजिर . अजिरे तिष्ठति . (2.4.56) P I.488.8 -24 R II.880 - 881 gha;napo.h प्रतिषेधे क्यपः उपस:न्ख्यानम् . gha;napo.h प्रतिषेधे क्यपः उपस:न्ख्यानम् कर्तव्यम् . इह अपि यथा स्यात् . समजनम् समज्या इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अपि इति एव भविष्यति . कथम् . अपि इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . अपः अकातात् प्रभृति आ क्यपः पकारात् . यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति . एवम् तर्हि न अर्थः उअप्स:न्ख्यानेन न अपि gha;nnapo.h प्रतिषेधेन . इदम् अस्ति . चक्षि:नः khyaa;n वा लिटि इति . ततः वक्ष्यामि . अजेः vii भवति वा व्यवस्थितविभाषा च इति . तेन इह च भविष्यति : प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति . इह च न भविष्यति : समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति . तत्र अयम् अपि अर्थः . इदम् अपि सिद्धम् भवति : प्राजिता इति . किम् च भोः इष्यते एतत् रूपम् . बाढम् इष्यते . एवम् हि कः चित् वैयाकरणः आह . कः अस्य रथस्य प्रवेता इति . सूतः आह . आयुष्मन् अहम् प्राजिता इति . वैयाकरणः आह . apa;sabda.h इति . सूतः आह . praapitj;na.h देवानाम् प्रियः न तु i.s.taj;na.h . इष्यते एतत् रूपम् इति . वैयाकरणः आह . आहो खलु अनेन दुरुतेन बाध्यामहे इति . सूतः आह . न खलु ve;na.h सूतः . सुवतेः एव सूतः . यदि सुवतेः कुत्सा प्रयोक्तव्या . दुःसूतेन इति वक्तव्यम् . न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . न इयम् विभाषा . किम् तर्हि . aade;sa.h अयम् विधीयते . वा इति अयम् aade;sa.h भवति अजेः यौ परतः . वायुः इति . (2.4.58) P I.489.2 - 9 R II.881 - 882 a.ni;no.h लुकि तद्राजात् युवप्रत्ययस्य उपस:न्ख्यानम् . a.ni;no.h लुकि तद्राजात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् . बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः . अपरः आह : a.ni;no.h लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् इति . जाबालिः पिता जाबालिः पुत्रः . अपरः आह . अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् इति . किम् प्रयोजनम् . इदम् अपि सिद्धम् भवति . भाण्डिज:न्घिः पिता भाण्डिज:न्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः . तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः . प्रियः आ:न्गः एषाम् ते इमे प्रिया:न्गाः . प्रियः वा:न्गः एषाम् ते इमे प्रियवा:न्गाः इति . किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् . भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति . तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति . अबहुत्वे च लुग्वचनम् . अबहुत्वे च लुक् वक्तव्यः . अतिक्रान्तः a:न्गान् अत्य:न्गः . बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते . अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् . न सिध्यति . बहुवचने इति उच्यते न च अत्र बहुवचनम् pa;syaama.h . प्रत्ययलक्षणेन भविष्यति . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न लुमता आ:न्गस्य इति वक्ष्यामि . न एवम् ;सक्यम् . इह हि दोषः स्यात् . pa;ncabhi.h गार्गीभिः क्रीतः पटः pa;ncagaargya.h da;sagaargya.h इति . द्वन्द्वे अबहुषु लुग्वचनम् . द्वन्द्वे अबहुषु लुक् वक्तव्यः . गर्गवत्सवाजाः इति . इह च लुक् वक्तव्यः . गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति . इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् . सिद्धम् एतत् . कथम् . प्रत्ययार्थबहुत्वे लुक् वक्तव्यः . यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् . इह मा भूत् : आ:न्ग्यः स्त्रियः , वा:न्ग्यः स्त्रियः इति . यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति . यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् . अत्र अपि चापा व्यवधानम् . ekaade;se कृते न अस्ति व्यव्हदानम् . ekaade;sa.h पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . द्वन्द्वे अबहुषु लुग्वचनम् . द्वन्द्वे अबहुषु लुक् वक्तव्यः . गर्गवत्सवाजाः इति . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः . बिदानाम् अपत्यम् माणवकः बैदः बैदौ . किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् pa;syaama.h . प्रत्ययलक्षणेन . var.naa;sraye न अस्ति प्रत्ययलक्षणम् . एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि . एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः . a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . न एवम् ;सक्यम् . इह हि दोषः स्यात् . kaa;syapapratik.rtaya.h kaa;syapaa.h इति . न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् . न वा एषः दोषः . किम् कारणम् . सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् . सर्वाणि द्वन्द्वे बह्वर्थानि . कथम् . युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति . ततः अयम् आह यस्य बहुवचने परतः लुक् . यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये . द्वन्द्वे अबहुषु लुग्वचनम् इति . मम अपि सर्वत्र बहुवचनम् परम् भवति . लुके कृते न प्राप्नोति . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न लुमता आ:न्गस्य इति वक्ष्यामि . ननु च उक्तम् न एवम् ;सक्यम् . इह हि दोषः स्यात् . pa;ncabhi.h गार्गीभिः क्रीतः पटः pa;ncagaargya.h da;sagaargya.h इति . इष्तम् एव एतत् स:न्गृहीतम् . pa;ncagarga.h da;sagarga.h इति एव भवितव्यम् . तथा इदम् अपरम् अचोद्यम् चोद्ये . गर्गरूप्यम् गर्गमयम् . अत्र अपि बहुवचने इति एव सिद्धम् कथम् . समर्थात् तद्धितः उत्पद्यते . सामर्थ्यम् च सुबन्तेन . ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् . यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति . कथम् . यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः . तस्य अपि हि अत्र बहुवचनम् परम् भवति . न वक्तव्यः . अचि इति एवम् अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् pa;syaama.h . ननु च उक्तम् प्रत्ययलक्षणेन . var.naa;sraye न अस्ति प्रत्ययलक्षणम् इति . यदि वा कानि चित् var.naa;srayaa.ni अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति . अथ वा avi;se.se.na अलुकम् उक्त्वा हलि न इति वक्ष्यामि . यदि avi;se.se.na अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति . अस्तु . पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति . पुनः अलुक् कस्मात् न भवति . समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् . किम् तर्हि . द्वितीयम् अर्थम् उपस:न्क्रान्तम् . ava;syam च एतत् एवम् vij;neyam अत्रिभरद्वाजिका vasi.s.thaka;syapikaa भृग्व:न्गिरसिका kutsaku;sikaa इति एवमर्थम् . गर्गभार्गविकाग्रहणम् वा क्रियते . तत् नियमार्थम् भविष्यति . एतस्य एव द्वितीयम् अर्थम् उपस:न्क्रान्तस्य अलुक् भवति न अन्यस्य इति . यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति . मा भूत् एवम् a;n यः बहुषु ya;n यः बहुषु इति . a;nantam यत्बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . ननु च उक्तम् न एवम् ;सक्यम् . इह हि दोषः स्यात् . kaa;syapapratik.rtaya.h kaa;syapaa.h इति . न एषः दोषः . लौकिकस्य तत्र गोत्रस्य ग्रहणम् . न च एतत् लौकिकम् गोत्रम् . यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् . यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् . यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् . अथ इह कथम् भवितव्यम् . गार्गी च बात्स्यः च इति . यदि तावत् अस्त्रि विधिना aa;sriiyate अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका . अथ स्त्री प्रतिषेधेन aa;sriiyate अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन . किम् पुनः अत्र अर्थसतत्त्वम् . देवाः एतत् j;naatum अर्हन्ति . अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् . उभयम् हि d.r;syate . ;सरद्वत् ;सुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् agaargyakaa;syapagaalavaanaam इति . (2.4.64) P I.493.2 - 8 R II.893 ya;naadiinaam एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपस:न्ख्यानम् . ya;naadiinaam एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपस:न्ख्यानम् कर्तव्यम् . गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा . गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा . बैदस्य कुलम् बैदकुलम् बिदकुलम् वा . बैदयोः कुलम् बैदकुलम् बिदकुलम् वा . ya;naadiinaam इति किमर्थम् . आ:न्गस्य कुलम् आ:न्गकुलम् . आ:न्गयोः कुलम् आ:न्गकुलम् . एकद्वयोः इति किमर्थम् . गर्गाणाम् कुलम् गर्गकुलम् . तत्पुरुषे इति किमर्थम् . गार्ग्यस्य समीपम् उपगार्ग्यम् . षष्ठ्याः इति किम् . ;सोभनगार्ग्यः परमगार्ग्यः . (2.4.66) P I.493.10 - 16 R II.893 - 894 किम् अयम् समुच्चयः . प्राक्षु भरतेषु च इति . आहोस्वित् bharatavi;se.sa.nam प्राग्ग्रहणम् . praa;nca.h ये भरताः इति . किम् च अतः . यदि समुच्चयः भरतग्रहणम् अनर्थकम् . न हि अन्यत्र भरता सन्ति . अथ प्राग्ग्रहणम् bharatavi;se.sa.nam प्राग्ग्रहणम् अनर्थकम् . न हि apraa;nca.h भरताः सन्ति . एवम् तर्हि समुच्चयः . ननु च उक्तम् भरतग्रहणम् अनर्थकम् . न हि अन्यत्र भरता सन्ति इति . न अनर्थकम् . j;naapakaartham . किम् j;naapyate . एतत् j;naapayati आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति . किम् एतस्य j;naapane प्रयोजनम् . i;na.h प्राचाम् भरत्ग्रहणम् न भवति . औद्दालकिः पिता औद्दालकायनः पुत्रः इति . (2.4.67) P I.493.18 - 20 R II.894 गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः . गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः . हारितः हारितौ बहुषु हरिताः . (2.4.69) P I.494.2 - 6 R II.894 - 895 किमर्थम् अद्वन्द्वे इति उच्यते . द्वन्द्वे मा भूत् इति . न एतत् अस्ति प्रयोजनम् . इष्यते एव द्वन्द्वे : भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति . अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् . अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् . द्वन्द्वाधिकारः निवर्तते . तस्मिन् निवृत्ते avi;se.se.na द्वन्द्वे च अद्वन्द्वे च भविष्यति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् . आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् . अगस्तिकौण्डिनच् इति एतौ prak.rtyaade;sau भवतः इति वक्तव्यम् . किम् प्रयोजनम् . लुक्प्रतिषेधे वृद्ध्यर्थम् . लुक्प्रतिषेधे वृद्धिः यथा स्यात् . प्रत्ययान्तनिपातने हि वृद्ध्यभावः . प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् . आगस्तीयाः कौण्डिन्याः इति . यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति . अधिकारात् प्रत्ययलोपः . अधिकारात् प्रत्ययलोपः भविष्यति . तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति . ततः अगस्तिकुण्डिनच् इति एतौ prak.rtyaade;sau भवतः आगस्त्यकौण्डिन्ययोः इति . एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति . प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति . आगस्त्यकौण्डिन्ययोः इति . न एषः दोषः . यथा हि परिभाषितम् प्रत्ययस्य luk;slulupa.h भवन्ति इति प्रत्ययस्य एव भविष्यति . ava;si.s.tasya aade;sau भविष्यतः . (2.4.74) P I.495.4 - 15 R II.896 - 897 ऊतः अचि .ऊतः अचि इति वक्तव्यम् . इह मा भूत् . सनीस्रसः दनीध्वसः इति . अथ ऊतः इति उच्यमाने इह कस्मात् न भवति . योयूयः रोरूवः . vihitavi;se.sa.nam ऊकारान्तग्रहणन् . ऊकारान्तात् यः विहितः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इष्टम् एव एतत् स:न्गृहीतम् . सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 गापोः ग्रहणे इण्पिबत्योः ग्रहणम् . गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् . इणः यः gaa;sabda.h पिबतेः यः paa;sabda.h इति वक्तव्यम् . इह मा भूत् . अगासीत् नटः . अपासीत् धनम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इणः ग्रहणे तावत् वार्तम् . nirde;saat एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति . पाग्रहणे च अपि वार्तम् . वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति . (2.4.79) P I.495.17 - 496.7 R II.898 तथासोः आत्मनेपदवचनम् . तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् . आत्मनेपदम् यौ तथासौ इति वक्तव्यम् . एकवचनग्रहणम् वा . अथ वा एकवचने ये तथासी इति वक्तव्यम् . तत् च ava;syam अन्यतरत् कर्तव्यम् . अवचने हि अनिष्टप्रस:न्गः . अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत . अतनिष्ट यूपम् . असनिष्ट यूपम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यदि अपि तावत् अयम् ta;sabda.h दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु thaas;sabda.h अदृष्टापचारः आत्मनेपदम् एकवचनम् एव . तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च . तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति . गौः एव आनीयते न a;sva.h न गर्दभः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 आमः लेः लोपे लु:न्लोटोः उपस:न्ख्यानम् . आमः लेः लोपे लु:न्लोटोः उपस:न्ख्यानम् कर्तव्यम् : ताम् बैजवापयः विदाम् अक्रन् . अत्र भवन्तः विदाम् कुर्वन्तु . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . लिग्रहणम् निवर्तिष्यते . यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति . इष्यते च प्रत्ययमात्रस्य . आतः च इष्यते . एवम् हि आह : k.r;n च अनुप्रयुज्यते लिटि इति . यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . आमन्तेभ्यः णलः प्रतिषेधः . आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः . ;sa;saama तताम . वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति . आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः . आमन्तेभ्यः णलः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . लुक् कस्मात् न भवति : ;sa;saama तताम इति . अर्थवतः aam;sabdasya ग्रहणम् . न च एषः अर्थवान् . आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः . आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः . आम . उक्तम् वा . किम् उक्तम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 किम् पुनः लुक् aade;saanaam अपवादः आहोस्वित् कृतेषु aade;se.su भवति . लुक् aade;saapavaada.h . लुक् aade;saanaam अपवादः . ति:न्कृताभावः तु . ति:न्कृतस्य तु अभावः . कस्य . पदत्वस्य . सुबन्तपदत्वात् सिद्धम् . सुबन्तम् पदम् इति padasa;nj;naa भविष्यति . कथम् स्वाद्युत्पत्तिः . लकारस्य कृत्त्वात् प्रातिपदिकत्वम् tadaa;srayam प्रत्ययविधानम् . लकारः कृत् . कृत् praatipadikam iti praatipadikasa;nj;naa . tadaa;srayam pratyayavidhaanam . praatipadikaa;srayatvaat स्वाद्युत्पत्तिः भविष्यति . सुपः ;स्रवणम् प्राप्नोति . अव्ययात् इति लुक् भविष्यति . कथम् अव्ययत्वम् . अव्ययत्वम् मकारान्तत्वात् . कृदन्तम् मान्तम् avyayasa;nj;nam भवति इति avyayasa;nj;naa भविष्यति . स्वरः कथम् . यत् प्रकारयाम् चकार . स्वरः कृदन्तप्रकृतिस्वरत्वात् . कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति . तथा च निघातानिघातसिद्धिः . तथा च निघातानिघातसिद्धिः भवति . चक्षुष्कामम् याजयाम् चकार . ति:n अति:नः इति तस्य च अनिघातः . तस्मात् च निघातः सिद्धः भवति . na;naa तु समासप्रस:न्गः . na;naa तु समासः प्राप्नोति . न कारयम् न हारयाम् . na;n सुबन्तेन सह समस्यते इति समासः प्राप्नोति . उक्तम् वा . किम् उक्तम् . असामर्थ्यात् इति . न अत्र na;na.h आमन्तेन सामर्थ्यम् . केन तर्हि . ति:नन्तेन . न चकार कारयाम् . न चकार हारयाम् इति . (2.4.82) P I.498.2 - 12 R II.902 - 903 अव्ययात् आपः लुग्वचनानर्थक्यम् लि:न्गाभावात् ऽव्ययात् आपः लुग्वचनम् अनर्थकम् . किम् कारणम् . लि:न्गाभावात् . अलि:न्गम् अव्ययम् . किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति . यथा एव हि अलि:न्गम् अव्ययम् एवम् अस:न्ख्यम् अपि . सत्यम् एतत् . प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति . आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति . उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति . किम् कारणम् . एकत्वादीनाम् अभावात् . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . न च एषाम् एकत्वादयः सन्ति . avi;se.se.na उत्पद्यन्ते . उत्पन्नानाम् नियमः क्रियते . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति . अथ वा आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् ;सास्ति . (2.4.83.1) P I.498.14 - 23 R II.903 न अव्ययीभावात् अतः इति योगव्यवसानम् . न अव्ययीभावात् अतः इति योगः व्यवसेयः . न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति . ततः अम् तु apa;ncamyaa.h इति . किमर्थः योगविभागः . pa;ncamyaa.h अम्प्रतिषेधार्थम् . pa;ncamyaa.h अमः प्रतिषेधः यथा स्यात् . एकयोगे हि उभयोः प्रतिषेधः . एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च . सः तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . तुः नियामकः . तुः क्रियते . स नियामकः भविष्यति . अम् एव apa;ncamyaa.h इति . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 अमि pa;ncamiiprati.sedhe अपादानग्रहणम् . अमि pa;ncamiiprati.sedhe अपादानग्रहणम् कर्तव्यम् . apaadaanapa;ncamyaa.h इति वक्तव्यम् . किम् प्रयोजनम् . कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् . कर्मप्रवचनीययुक्ते मा भूत् . आपाटलिपुत्रम् वृष्टः देवः . न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् pa;ncamyabhaava.h . न वा वक्तव्यम् . किम् कारणम् . उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् . उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् pa;ncamii न भविष्यति . यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः . तत् यथा . आ उपकुम्भात् आ उपमणिकात् इति . (2.4.84) P I.499.11 - 14 R II.904 सप्तम्याः ऋद्धिनदीसमासस:न्ख्यावयवेभ्यः नित्यम् . सप्तम्याः ऋद्धिनदीसमासस:न्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् . ऋद्धि . सुमरम् सुमगधम् . नदीसमासः . उन्मत्तग:न्गम् लोहितग:न्गम् . स:न्ख्यावयव . एकविंसतिभारद्वाजम् tripa;ncaa;satgautamam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 .titaam टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् . टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन . टेः एत्वस्य avakaa;sa.h पचते पचेते पचन्ते . डारौरसाम् avakaa;sa.h ;स्वः कर्ता ;स्वः कर्तारौ ;स्वः कर्तारः . इह उभयम् प्राप्नोति . ;स्वः अधेता ;स्वः अध्येतारौ ;स्वः अध्येतारः . डारौरसः भवन्ति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . आत्मनेपदानाम् च इति वचनात् सिद्धम् . आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् . तत् च समस:न्ख्यार्थम् . तत् च ava;syam आत्मनेपदग्रहणम् कर्तव्यम् समस:न्ख्यार्थम् . स:nkhyaatanude;sa.h यथा स्यात् . अक्रियमाणे हि आत्मनेपदग्रहणे ;सट् स्थानिनः त्रयः aade;saa.h . वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन . इदम् इह सम्प्रधार्यम् . डारौरसः क्रियन्ताम् टेः एत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् एत्वम् . नित्याः डारौरसः . कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति . टेः एत्वम् अपि नित्यम् . कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यम् एत्वम् . अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . डारौरसः अपि अनित्याः . अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते . ;सब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति . उभयोः अनित्ययोः परत्वात् एत्वम् . एत्वे कृते पुनःप्रस:ngavij;naanaat डारौरसः भविष्यन्ति . समस:न्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन . स्थाने अन्तरमेन व्यवस्था भविष्यति . कुतः आन्तर्यम् . अर्थतः . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . अथ वा aade;saa.h अपि षट् एव nirdi;syante . कथम् . eka;se.sanirde;saat . eka;se.sanirde;sa.h अयम् . अथ एतस्मिन् eka;se.sanirde;se सति किम् अयम् k.rtaika;se.saa.naam द्वन्द्वः . डा च डा च डा रौ च रौ च रौ रः च रः च रः . डा च रौ च रः च डारौरसः इति . आहोस्वित् कृतद्वन्द्वानाम् eka;se.sa.h . डा च रौ च रः च डारौरसः . डारौरसः च डारौरसः च डारौरसः इति . किम् च अतः . यदि k.rtaika;se.saa.naam द्वन्द्वः अनिष्टः समस:न्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति . बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति . अथ कृतद्वन्द्वानाम् eka;se.sa.h न दोषः भवति . यथा न दोषः तथा अस्तु . किम् पुनः अत्र ज्यायः . उभयम् इति आह . उभयम् हि d.r;syate . बहु ;सक्तिकिटकम् बहूनि ;सक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि . डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्:न्ख्येन न अर्थ अस्ति . सिद्धम् स्थाने अर्थतः अन्तराः . आन्तर्यतः व्यवस्था . त्रयः एव इमे भवन्तु सर्वेषाम् . टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 डाविकारस्य ;सित्करणम् sarvaade;saartham . डाविकारः ;सित् कर्तव्यः . किम् प्रयोजनम् . sarvaade;saartham . ;सित् सर्वस्य इति sarvaade;sa.h यथा स्यात् . अक्रियमाणे हि ;सकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत . निघातप्रस:न्गः तु . निघातः तु प्रप्नोति . ;स्वः कर्ता . तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति . यत् तावत् उच्यते डाविकारस्य ;सित्करणम् sarvaade;saartham इति . सिद्धम् अलः अन्त्यविकारात् . सिद्धम् एतत् . कथम् ऽलः अन्त्यविकारात् . अस्तु अयम् अलः अन्त्यस्य . का रूपसिद्धिः : कर्ता . डिति टेः लोपात् लोपः . डिति टेः लोपेन लोपः भविष्यति . अभत्वात् न प्राप्नोति . डित्करणसामर्थ्यात् भविष्यति . अनित्त्वात् वा . अथ वा अनित्त्वात् एतत् सिद्धम् . किम् इदम् अनित्त्वात् इति . अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः syaat . asatyaam pratyayasa;nj;naayaam itsa;nj;naa na . asatyaam itsa;nj;naayaam लोपः न . असति लोपे अनेकाल् . यद अनेकाल् तदा sarvaade;sa.h . यदा sarvaade;sa.h तदा प्रत्ययः . यदा प्रत्ययः तदा itsa;nj;naa . यदा itsa;nj;naa तदा लोपः . pra;sli.s.tanirde;saat वा . अथ वा pra;sli.s.tanirde;sa.h अयम् . डा आ डा . सः anekaal;sit सर्वस्य इति sarvaade;sa.h भविष्यति . यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा ति:न्ग्रहणेन ग्रहणम् न प्राप्नोति . ति:न्ग्रहणम् ekade;savik.rtasya अनन्यत्वात् . ekade;savik.rtam अनन्यवत् भवति इति ति:न्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् . स्वरे विप्रतिषेधात् सिद्धम् . डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् अनुदात्तत्वम् . नित्याः डारौरसः . कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति . अनुदात्तत्वम् अपि नित्यम् . कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यम् अनुदात्तत्वम् . अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . डारौरसः अपि अनित्याः . अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते . स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति . उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् . अनुदात्तत्वे कृते पुनःप्रस:ngavij;naataat डारौरसः . टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् . न सिध्यति . किम् कारणम् . अन्तर:न्गत्वात् डारौरसः . तत्र अन्तर:न्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् . परत्वात् टिलोपेन भवितव्यम् . एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् . न्याय्यः एव अयम् स्वरे विप्रतिषेधः . इदम् इह सम्प्रधार्यम् . अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति . किम् अत्र कर्तव्यम् . परत्वात् अनुदात्तत्वम् . अनुदात्तत्वे कृते पुनःप्रस:ngavij;naanaat उदात्तनिवृत्तिस्वरः भविष्यति . तत् एतत् क्व सिद्धम् भवति . यत् पित् वचनम् . यत् अपित् वचनम् तत्र न सिध्यति . तत्र अपि सिद्धम् . कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः . न च अपवादविषये उत्सर्गः abhinivi;sate . पूर्वम् हि अपवादाः abhinivi;sante pa;scaat उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः abhinivi;sate . तत् न तावत् कदा चित् प्रत्ययस्वरः भवति . अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते . तत्र अनुदात्तत्वम् क्रियताम् लोपः इति . यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते . प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् . तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् . प्रत्ययस्वरः तु तासेः v.rttisanniyoga;si.s.ta.h . तेन च अपि असौ उदात्तः लोप्स्यते . तथा न दोषः .