(2.1.1.1) P I.359.2 - 20 R II.491 - 496 {1/28} विधिः इति कः अयम् ;सब्दः . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {2/28} विपूर्वात् dhaa;na.h कर्मसाधनः इकारः . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {3/28} विधीयते विधिः इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {4/28} किम् पुनः विधीयते . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {5/28} समासः विभक्तिविधानम् परा:न्गवद्भावः च . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {6/28} किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {7/28} कः पुनः अधिकारपरिभाषयोः vi;se.sa.h . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {8/28} अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति योगे योगे उपतिष्ठते . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {9/28} परिभाषा पुनः ekade;sasthaa सती सर्वम् ;सास्त्रम् अभिज्वलयति प्रदीपवत् . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {10/28} तत् यथा प्रदीपः सुप्रज्वलितः ekade;sastha.h सर्वम् ve;sma अभिज्वलयति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {11/28} कः पुनः अत्र prayatnavi;se.sa.h . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {12/28} अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {13/28} तथा इदम् अपरम् द्वैतम् भवति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {14/28} एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {15/28} तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः स:न्गृहीतः भवति बिभक्तिविधानम् परा:न्गवद्भावः च अस:न्गृहीतः . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {16/28} व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् परा:न्गवद्भावः च स:न्गृहीतः समासः तु एकः अस:न्गृहीतः . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {17/28} अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {18/28} क्व अन्यत्र . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {19/28} इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {20/28} व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः स:न्गृहीतः भवति समासः तु एकः अस:न्गृहीतः . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {21/28} तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {22/28} एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {23/28} अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {24/28} कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {25/28} ननु च गम्यते तत्र सामर्थ्यम् . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {26/28} कुम्भकारः नगरकारः इति . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {27/28} सत्यम् गम्यते उत्पन्ने तु प्रत्यये . (2.1.1.1) P I.359.2 - 20 R II.491 - 496 {28/28} सः एव तावत् समर्थात् उत्पाद्यः . . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {1/96} अथ समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {2/96} वक्ष्यति द्वितीया ;स्रितादिभिः समस्यते . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {3/96} ka.s.ta;srita.h naraka;srita.h इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {4/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {5/96} pa;sya देवदत्त कष्टम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {6/96} ;स्रितः विष्णुमित्रः गुरुकुलम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {7/96} तृतीया तत्कृतार्थेन गुणवचनेन . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {8/96} ;स:न्कुलाखण्डः किरिकाणः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {9/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {10/96} तिष्ठ त्वम् ;स:न्कुलया . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {11/96} खण्डः धावति मुसलेन . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {12/96} चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {13/96} गोहितम् a;srahitam . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {14/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {15/96} सुखम् गोभ्यः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {16/96} हितम् देवदत्ताय . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {17/96} pa;ncamii भयेन . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {18/96} वृकभयम् दस्युभयम् चोरभयम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {19/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {20/96} गच्छ त्वम् मा वृकेभ्यः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {21/96} भयम् देवदत्तस्य yaj;nadattaat . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {22/96} षष्ठी सुबन्तेन समस्यते : राजपुरुषः , ब्राह्मणकम्बलः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {23/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {24/96} भार्या raaj;na.h . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {25/96} पुरुषः देवदत्तस्य . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {26/96} सप्तमी ;सौण्डैः : ak.sa;sau.n.da.h , strii;sau.n.da.h . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {27/96} समर्थग्रहणम् किमर्थम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {28/96} ku;sala.h देवदत्तः अक्षेषु . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {29/96} ;सौण्डः पिबति पानागारे . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {30/96} अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् ;स्रितः इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {31/96} न वा भवति mahaaka.s.ta;srita.h इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {32/96} भवति यदा एतत् वाक्यम् भवति : महत् कष्टम् महाकष्टम् , महाकष्टम् ;स्रितः mahaaka.s.ta;srita.h इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {33/96} यदा तु एतत् वाक्यम् भवति : महत् कष्टम् ;स्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {34/96} तदा कस्मात् न भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {35/96} कस्य कस्मात् न भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {36/96} किम् द्वयोः आहोस्वित् बहूनाम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {37/96} बहूनाम् कस्मात् न भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {38/96} सुप् सुपा इति वर्तते . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {39/96} ननु च भोः आकृतौ ;सास्त्राणि प्रवर्तन्ते . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {40/96} तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {41/96} सत्यम् एतत् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {42/96} आकृतिः तु प्रत्येकम् परिसमाप्यते . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {43/96} यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {44/96} प्रत्येकम् च एतत् परिसमाप्यते न समुदाये . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {45/96} एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {46/96} द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {47/96} द्वयोः तर्हि कस्मात् न भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {48/96} असामर्थ्यात् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {49/96} कथम् असामर्थ्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {50/96} सापेक्षम् असमर्थम् भवति इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {51/96} यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः dar;saniiya.h अत्र वृत्तिः न प्राप्नोति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {52/96} न एषः दोषः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {53/96} प्रधानम् अत्र सापेक्षम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {54/96} भवति च प्रधानस्य सापेक्षस्य अपि समासः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {55/96} यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {56/96} न एषः दोषः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {57/96} समुदायपेक्षा अत्र षष्ट्ःई सर्वम् गुरुकुलम् अपेक्षते . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {58/96} यत्र तर्हि न समुदायपेक्षा षष्ट्ःई तत्र वृत्तिः न प्राप्नोति : किम् ओदनः ;सालीनाम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {59/96} सक्त्वाढकम् आपणीयानाम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {60/96} कुतः भवान् पाटलिपुत्रकः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {61/96} इह च अपि : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति : यदि एषा समुदायपेक्षा षष्ट्ःई स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {62/96} किम् तर्हि . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {63/96} अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {64/96} यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःई इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {65/96} अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {66/96} क्व अन्यत्र . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {67/96} इसुसोः सामर्थ्ये . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {68/96} ब्राहमणस्य सर्पिः करोति इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {69/96} तस्मात् न अएत ;सक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {70/96} वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् ;स्रितः इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {71/96} savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते इति वक्तव्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {72/96} यदि savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {73/96} अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {74/96} तत् तर्हि वक्तव्यम् savi;se.sa.naanaam वृत्तिः न वृत्तस्य वा vi;se.sa.nam न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {75/96} न वक्तव्यम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {76/96} वृत्तिः तर्हि कस्मात् न भवति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {77/96} अगमकत्वात् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {78/96} इह समानार्थेन वाक्येन भवितव्यम् समासेन च . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {79/96} यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् ;स्रितः इति न जातु चित् समासेन असौ गम्यते महत् ka.s.ta;srita.h इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {80/96} एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {81/96} न ब्रूमः apa;sabda.h स्यात् इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {82/96} यत्र गमकः भवति भवति तत्र वृत्तिः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {83/96} तत् यथा : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {84/96} यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {85/96} इह अपि भार्या raaj;na.h पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {86/96} तस्मात् न अर्थः समर्थग्रहणेन . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {87/96} इदम् तर्हि प्रयोजनम् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {88/96} अस्ति असमर्थसमासः na;nsamaasa.h गमकः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {89/96} तस्य साधुत्वम् मा भूत् . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {90/96} aki;ncit कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् iti . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {91/96} etat api na asti prayojanam . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {92/96} ava;syam kasya cit na;nsamaasasya gamakasya saadhutvam vaktavyam . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {93/96} asuuryampa;syaani mukhaani अपुनर्गेयाः ;स्लोकाः a;sraaddhabhojii अलवणभोजी ब्राह्मणः . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {94/96} सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {95/96} एतस्य एव असमर्थसमासस्य na;nsamaasasya गमकस्य साधुत्वम् भवति न अन्यस्य इति . (2.1.1.2) P I.359.21 - 361.24 R II.496 - 504 {96/96} तस्मान् न अर्थः समर्थग्रहणेन . . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {1/109} अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {2/109} पृथगर्थानाम् एकार्थीभावः समर्थवचनम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {3/109} पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {4/109} वाक्ये पृथगर्थानि raaj;na.h पुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {5/109} समासे पुनः एकार्थानि राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {6/109} किम् उच्यते पृथगर्थानि इति यावता raaj;na.h पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {7/109} न अपि ब्रूमः अन्यस्य आनयनम् भवति इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {8/109} कः तर्हि एकार्थीभावकृतः vi;se.sa.h . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {9/109} सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {10/109} सुपः अलोपः भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {11/109} raaj;na.h पुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {12/109} समासे पुनः न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {13/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {14/109} व्यवधानम् च भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {15/109} raaj;na.h ऋद्धस्य पुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {16/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {17/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {18/109} यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {19/109} raj;na.h पुरुषः पुरुषः raaj;na.h इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {20/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {21/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {22/109} द्वौ स्वरौ भवतः वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {23/109} raaj;na.h पुरुषः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {24/109} समासे पुनः एकः एव . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {25/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {26/109} न एते एकार्थीभावकृताः vi;se.saa.h . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {27/109} किम् तर्हि . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {28/109} वाचनिकानि एतानि . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {29/109} आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {30/109} इमे तर्हि एकार्थीभाव्कृताः vi;se.saa.h . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {31/109} स:nkhyaavi;se.sa.h व्यक्ताभिदानम् lkupasarjanavi;se.sa.nam चयोगः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {32/109} स:nkhyaavi;se.sa.h भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {33/109} raaj;na.h पुरुषः raaj;no.h पुरुषः raaj;naam पुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {34/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {35/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {36/109} अस्ति कारणम् येन एतत् एवम् भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {37/109} किम् कारणम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {38/109} यः असौ vi;se.savaacii ;सब्दः तदसान्निध्यात् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {39/109} a:न्ग हि भवान् तम् उच्चारयतु गंस्यते सः vi;se.sa.h . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {40/109} ननु च न एतेन एवम् भवितव्यम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {41/109} न हि ;सब्दकृतेन नाम अर्थेन भवितव्यम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {42/109} अर्थकृतेन नाम ;सब्देन भवितव्यम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {43/109} तत् एतत् एवम् d.r;syataam . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {44/109} अर्थरूपम् एव एतत् eva;njaatiiyakam येन अत्र vi;se.sa.h न गम्यते इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {45/109} ava;syam च एतत् एवम् vij;neyam . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {46/109} यः हि मन्यते यः असौ vi;se.savaacii ;सब्दः तदसान्निध्यात् अत्र vi;se.sa.h न गम्यते इति इह तस्य vi;se.sa.h गम्येत : अप्सुचरः गोषुचरः वर्षासुजः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {47/109} व्यक्ताभिधानम् भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {48/109} ब्राह्मणस्य कम्बलः तिष्ठति इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {49/109} समासे पुनः अव्यक्तम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {50/109} ब्राह्मणकम्बलः तिष्ठति इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {51/109} सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {52/109} एषः अपि avi;se.sa.h . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {53/109} भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {54/109} वाक्ये तावत् अव्यक्तम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {55/109} अर्धम् pa;so.h देवदत्तस्य इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {56/109} सन्देहः भवति pa;sugu.nasya वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ sa;nj;niibhuuta.h pa;su.h नाम तस्य यत् अर्धम् इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {57/109} तत् च समासे व्यक्तम् भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {58/109} ardhhapa;su.h देवदत्तस्य इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {59/109} upasarjanavi;se.sa.nam भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {60/109} ऋद्धस्य raaj;na.h पुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {61/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {62/109} राजपुरुषः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {63/109} एषः अपि अदोषः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {64/109} समासे अपि upasarjanavi;se.sa.nam भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {65/109} तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {66/109} चयोगः भवति वाक्ये . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {67/109} स्वचयोगः स्वामिचयोगः च . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {68/109} स्वचयोगः raaj;na.h गौः च a;sva.h च पुरुषः च इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {69/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {70/109} raaj;na.h gavaa;svapuru.saa.h इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {71/109} स्वामिचयोगः देवदत्तस्य च yaj;nadattasya च विष्णुमित्रस्य च गौः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {72/109} समासे न भवति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {73/109} devadattayaj;nadattavi.s.numitraa.naam गौः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {74/109} अथ एतस्मिन् एकार्थीभाव्कृते vi;se.se किम् स्वाभाविकम् ;सब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {75/109} स्वाभाविकम् इति आह . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {76/109} कुतः etat . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {77/109} arthaanaade;saat . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {78/109} na hi अर्थाः aadi;syante . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {79/109} कथम् पुनः अर्थान् aadi;san एवम् ब्रूयात् न अर्थाः aadi;syante इत् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {80/109} यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {81/109} न एतानि arthaade;sanaani . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {82/109} स्वभावतः एतेषाम् ;सब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {83/109} तत् यथा . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {84/109} कूपे हस्तदक्षिणः पन्थाः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {85/109} अभ्रे चन्द्रमसम् pa;sya इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {86/109} स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {87/109} एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {88/109} किम् पुन कारणम् न aadi;syante . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {89/109} तत् च लघ्वर्थम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {90/109} लघ्वर्थम् हि अर्थाः na aadi;syante . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {91/109} ava;syam hi anena arthaan aadi;sataa kena cit ;sabdena nirde;sa.h कर्तव्यः स्यात् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {92/109} तस्य च तावत् केन कृतः येन असौ क्रियते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {93/109} अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {94/109} असम्भवः खलु अपि aade;sa.h तस्य . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {95/109} कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {96/109} न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {97/109} भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {98/109} तत् यथा ;सुक्लः कृष्णः इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {99/109} विषमः उपन्यासः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {100/109} saamaanya;sabdaa.h एते एवम् स्युः . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {101/109} saamanya;sabdaa.h च न अन्तरेण vi;se.sam प्रकरणम् वा vi;se.se.su अवतिष्ठन्ते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {102/109} यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव vi;se.se v.rk.sa;sabda.h वर्तते अतः मन्यामहे न इमे saamaanya;sabdaa.h इति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {103/109} न चेत् saamaanya;sabdaa.h प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {104/109} अप्रवृत्तिः खलु अपि arthaade;sanasya . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {105/109} बहवः हि ;सब्दाः येषाम् अर्थाः न vij;naayante . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {106/109} जर्भरी तुर्फरीतू . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {107/109} अन्तरेण खलु अपि ;सब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {108/109} न खलु अपि nirj;naatasya अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति . (2.1.1.3) P I.361.25 - 363.28 R II.505 - 516 {109/109} यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति pa;scaat अस्तम् एति मधुरः गुडः कटुकम् ;सृ:न्गवेरम् इति किम् तेन कृतम् स्यात् . . (2.1.1.4) P I.364.1 - 5 R II.516 {1/9} वावचनानर्थक्यम् च स्वभावसिद्धत्वात् . (2.1.1.4) P I.364.1 - 5 R II.516 {2/9} वावचनानर्थक्यम् . (2.1.1.4) P I.364.1 - 5 R II.516 {3/9} किम् कारणम् . (2.1.1.4) P I.364.1 - 5 R II.516 {4/9} स्वभावसिद्धत्वात् . (2.1.1.4) P I.364.1 - 5 R II.516 {5/9} इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . (2.1.1.4) P I.364.1 - 5 R II.516 {6/9} स्वभावतः च एतत् भवति वाक्यम् च समासः च . (2.1.1.4) P I.364.1 - 5 R II.516 {7/9} तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् ;सक्यम् अभिसम्बन्धुम् अन्यत् अतः sa;nj;naayaa.h . (2.1.1.4) P I.364.1 - 5 R II.516 {8/9} न च sa;nj;naayaa.h भावाभावौ इष्येते . (2.1.1.4) P I.364.1 - 5 R II.516 {9/9} तस्मात् न अर्थः वा वचनेन . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {1/65} अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {2/65} परार्थाभिधानम् वृत्तिः इति आहुः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {3/65} अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {4/65} किम् च अतः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {5/65} यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {6/65} अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {7/65} का पुनः वृत्तिः न्याय्या . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {8/65} जहत्स्वार्था . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {9/65} युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {10/65} बाढम् युक्तम् . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {11/65} एवम् हि d.r;syate लोके . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {12/65} पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {13/65} तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {14/65} एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {15/65} ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {16/65} न एषः दोषः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {17/65} जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {18/65} यः परार्थविरोधी स्वार्थः तम् जहाति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {19/65} तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {20/65} न च अयम् अर्थः परार्थविरोधी vi;se.sa.nam नाम . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {21/65} तस्मात् न हास्यति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {22/65} अथ वा अन्वयात् vi;se.sa.nam भविष्यति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {23/65} तत् यथा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {24/65} घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् vi;se.sa.nam भवति अयम् घृतघटः अयम् तैलघटः इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {25/65} विषमः उपन्यासः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {26/65} भवति हि तत्र या च यावती च अर्थमात्रा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {27/65} a:न्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {28/65} न गंस्यते सः vi;se.sa.h . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {29/65} यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् vi;se.sa.nam भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {30/65} अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {31/65} सामर्थम् नम भेदः संसर्गः वा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {32/65} अपरः आह : भेदसंसर्गौ वा सामर्थ्यम् इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {33/65} कः पुनः भेदः संसर्गः वा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {34/65} इह raaj;na.h इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {35/65} इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {36/65} एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {37/65} न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {38/65} अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {39/65} युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {40/65} बाढम् युक्तम् . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {41/65} एवम् हि d.r;syate लोके . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {42/65} भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति sa;ncayaaya प्रवर्तते . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {43/65} ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {44/65} कस्याः पुनः द्विवचनम् प्राप्नोति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {45/65} प्रथामायाः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {46/65} न प्रथमासमर्थः राजा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {47/65} षष्ठ्याः तर्हि . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {48/65} न षष्ठीसमर्थः पुरुषः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {49/65} प्रथमायाः एव तर्हि प्राप्नोति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {50/65} ननु च उक्तम् न प्रथमासमर्थः राजा इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {51/65} अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {52/65} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {53/65} स:न्घातस्य ऐकार्थ्यात् न अवयवस:न्ख्यातः सुबुत्पत्तिः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {54/65} स:न्घातस्य एकत्वम् अर्थः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {55/65} तेन अवयवस:न्ख्यातः सुबुत्पत्तिः न भविष्यति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {56/65} परस्परव्यपेक्षा सामर्थ्येम् एके . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {57/65} परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {58/65} का पुनः ;सब्दयोः व्यपेक्षा . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {59/65} न ब्रूमः ;सब्दयोः इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {60/65} किम् तर्हि . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {61/65} अर्थयोः . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {62/65} इह raaj;na.h पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {63/65} पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {64/65} तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति . (2.1.1.5) P I.364.6 - 365.14 R II.517 - 525 {65/65} तथा कष्टम् ;स्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति . . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {1/91} अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {2/91} गतम् इति आह . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {3/91} कथम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {4/91} समः अयम् artha;sabdena सह समासः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {5/91} सम् च उपसर्गः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {6/91} उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची ;सब्दः प्रयुज्यते तत्र kriyaavi;se.sam आहुः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {7/91} न च इह कः चित् क्रियावाची ;सब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {8/91} तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः ;सब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {9/91} तत् यथा . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {10/91} धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {11/91} कः पुनः असौ प्रयोगार्हः ;सब्दः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {12/91} उच्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {13/91} स:न्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {14/91} तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते स:न्गतार्थः संसृष्टार्थः समर्थः इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {15/91} तत् यथा स:न्गतम् घृतम् स:न्गतम् तैलम् इति उच्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {16/91} एकीभूतम् इति गम्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {17/91} यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {18/91} कः पुनः इह बध्नात्यर्थः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {19/91} सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {20/91} न ava;syam बध्नातिः व्यतिष:न्गे एव वर्तते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {21/91} किम् तर्हि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {22/91} अहानौ अपि वर्तते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {23/91} तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {24/91} अथ वा भवति च eva;njaatiiyake.su बध्नातिः वर्तते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {25/91} तत् यथा . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {26/91} अस्ति नः गर्गैः सम्बन्धः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {27/91} अस्ति नः वत्सैः सम्बन्धः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {28/91} संयोगः इति अर्थः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {29/91} अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः vi;se.sa.h स वक्तव्यः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {30/91} तत्र नानाकारकात् nighaatayu.smadasmadaade;seprati.sedha.h . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {31/91} तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् nighaatayu.smadasmadaade;saa.h प्राप्नुवन्ति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {32/91} तेषाम् प्रतिषेधः वक्तव्यः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {33/91} निघातः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {34/91} अयम् दण्डः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {35/91} हर अनेन . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {36/91} अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {37/91} yu.smadasmadaade;saa.h . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {38/91} ओदनम् पच . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {39/91} तव भविष्यति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {40/91} ओदनम् पच मम भविष्यति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {41/91} अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {42/91} तेषाम् प्रतिषेधः वक्तव्यः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {43/91} किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {44/91} न अपि ब्रूमः अन्येन आसज्य ह्रियते इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {45/91} किम् तर्हि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {46/91} ;सब्दप्रमाणकाः वयम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {47/91} यत् ;सब्दः आह तत् अस्माकम् प्रमाणम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {48/91} ;सब्दः च इह सत्ताम् आह . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {49/91} अयम् दण्डः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {50/91} अस्ति इति गम्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {51/91} सः दण्डः कर्ता भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः करणम् सम्पद्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {52/91} तत् यथा . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {53/91} कः चित् कम् चित् पृच्छति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {54/91} क्व देवदत्तः इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {55/91} सः तस्मै आचष्टे . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {56/91} असौ वृक्षे इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {57/91} कतरस्मिन् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {58/91} यः तिष्ठति इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {59/91} सः वृक्षः अधिकरणम् भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {60/91} प्रचये समासप्रतिषेधः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {61/91} प्रचये समासप्रतिषेधः वक्तव्यः . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {62/91} raaj;na.h गौः च a;sva.h च पुरुषः च raajagavaa;svapuru.saa.h इति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {63/91} समर्थतराणाम् वा . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {64/91} समर्थतराणाम् वा पदानाम् समासः भविष्यति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {65/91} कानि पुनः समर्थतराणि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {66/91} यानि द्वन्द्वभावीनि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {67/91} कुतः एतत् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {68/91} एषाम् हि aa;sutaraa वृत्तिः प्राप्नोति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {69/91} तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {70/91} aa;srutaragrantha.h इति गम्यते . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {71/91} अपरः आह : समर्थतराणाम् वा पदानाम् समासः भविष्यति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {72/91} कानि पुनः समर्थतराणि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {73/91} यानि द्वन्द्वभावीनि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {74/91} कुतः एतत् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {75/91} एतानि समानविभक्तीनि अन्यविभक्तिः राजा . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {76/91} भवति vi;se.sa.h स्वस्मिन् भ्रातरि पितृव्यपुत्रे च . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {77/91} समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {78/91} समुदायेन raaj;na.h सामर्थ्यम् भवति न अवयवेन . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {79/91} अपरः आह . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {80/91} समर्थतराणाम् वा समुदायसामर्थ्यात् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {81/91} समर्थतराणाम् वा पदानाम् समासः भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {82/91} कुतः एतत् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {83/91} समुदायसामर्थ्यात् एव . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {84/91} अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {85/91} एतत् च समर्थितम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {86/91} कथम् . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {87/91} न एव वा पुनः अत्र raaj;na.h a;svapuru.sau अपेक्षमाणस्य गवा सह समासः भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {88/91} किम् तर्हि . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {89/91} गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {90/91} प्रधानम् अत्र तद गौः भवति . (2.1.1.6) P I.365.15 - 367.9 R II.525 - 531 {91/91} भवति च प्रधानस्य सापेक्षस्य अपि समासः . . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {1/79} आख्यातम् saavyayakaarakavi;se.sa.nam वाक्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {2/79} आख्यातम् साव्ययम् सकारकम् sakaarakavi;se.sa.nam vaakyasa;nj;nam भवति वक्तव्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {3/79} साव्ययम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {4/79} उच्चैः पठति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {5/79} नीचैः पठति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {6/79} सकारकम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {7/79} ओदनम् पचति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {8/79} sakaarakavi;se.sa.nam . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {9/79} ओदनम् मृदु vi;sadam पचति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {10/79} sakriyaavi;se.sa.nam च इति वक्तव्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {11/79} सुष्ठु पचति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {12/79} दुष्ठु पचति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {13/79} अपरः आह : आख्यातम् savi;se.sa.nam इति एव . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {14/79} सर्वाणि हि एतानि kriyaavi;se.sa.naani . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {15/79} एकति:n . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {16/79} एकति:n vaakyasa;nj;nam भवति वक्तव्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {17/79} ब्रूहि ब्रूहि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {18/79} समानवाक्ये nighaatayu.smadasmadaade;saa.h . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {19/79} समानवाक्ये इति प्रकृत्य nighaatayu.smadasmadaade;saa.h वक्तव्याः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {20/79} किम् प्रयोजनम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {21/79} नानावाक्ये मा भूवन् निघातादयः इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {22/79} अयम् दण्डः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {23/79} हर अनेन . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {24/79} ओदनम् पच . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {25/79} तव भविष्यति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {26/79} ओदनम् पच . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {27/79} मम भविष्यति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {28/79} योगे प्रतिषेधः चादिभिः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {29/79} चादिभिः योगे प्रतिषेधः वक्तव्यः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {30/79} ग्रामः तव च स्वम् मम च स्वम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {31/79} किमर्थम् इचम् उच्यते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {32/79} यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {33/79} इदम् अद्य अपूर्वम् क्रियते vaakyasa;nj;naa समानवाक्याधिकारः च . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {34/79} तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {35/79} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {36/79} समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपस:न्ख्यानम् असमर्थत्वात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {37/79} समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपस:न्ख्यानम् कर्तव्यम् स्यात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {38/79} समानाधिकरणे . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {39/79} पटवे ते दास्यामि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {40/79} म्र्दवे ते दास्यामि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {41/79} समानाधिकरणे . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {42/79} युक्तयुक्ते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {43/79} नद्याः तिष्ठति कूले . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {44/79} वृक्षस्य लम्बते ;साखा . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {45/79} ;सालीनाम् ते ओदनम् ददामि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {46/79} ;सालीनाम् मे ओदनम् ददाति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {47/79} किम् पुनः कारणम् न सिध्यति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {48/79} असमर्थत्वात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {49/79} राजगवीक्षीरे द्विसमासप्रस:न्गः द्विषष्ठीभावात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {50/79} राजगवीक्षीरे द्विसमासप्रस:न्गः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {51/79} किम् कारणम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {52/79} द्विषष्ठीभावात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {53/79} द्वे हि अत्र षष्ठ्यौ . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {54/79} raaj;na.h गोः क्षीरम् इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {55/79} किम् उच्यते द्विसमासप्रस:न्गः इति यावता सुप् सह सुपा इति वर्तते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {56/79} द्विसमासप्रस:न्गः इति न एवम् vij;naayate द्वयोः सुबन्तयोः समासप्रस:न्गः द्विसमासप्रस:न्गः इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {57/79} कथम् तर्हि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {58/79} द्विप्रकारस्य समासस्य प्रस:न्गः द्विसमासप्रस:न्गः इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {59/79} राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {60/79} भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् raaj;na.h गोक्षीरम् राजगोक्षीरम् इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {61/79} यदा तु एतत् वाक्यम् भवति raaj;na.h गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {62/79} तदा कस्मात् न भवति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {63/79} सिद्धम् तु raajavi;si.s.taayaa.h गोः क्षीरेण सामर्थ्यात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {64/79} सिद्धम् एतत् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {65/79} कथम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {66/79} raajavi;si.s.taayaa.h गोः क्षीरेण सह समासः भवति न केवलायाः . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {67/79} किम् वक्तव्यम् एतत् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {68/79} न हि . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {69/79} कथम् अनुच्यमानम् गंस्यते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {70/79} यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {71/79} raaj;na.h या गौः तस्याः यत् क्षीरम् इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {72/79} न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {73/79} किम् कारणम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {74/79} असामर्थ्यात् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {75/79} कथम् असामर्थ्यम् . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {76/79} सापेक्षम् असमर्थम् भवति इति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {77/79} कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः raaj;naa सह समासः भवति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {78/79} प्रधानम् अत्र तद गौः भवति . (2.1.1.7) P I.367.10 - 368.24 R II.532 - 537 {79/79} भवति च प्रधानस्य सापेक्षस्य अपि समासः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {1/32} अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {2/32} पदविधौ समर्थवचनम् var.naa;sraye ;सास्त्रे aanantaryavij;naanaat . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {3/32} पदविधौ समर्थाधिकारः क्रियते var.naa;sraye ;सास्त्रे आनन्तर्यमात्रे कार्यम् यथा vij;naayeta . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {4/32} तिष्ठतु दधि a;saana त्वम् ;साकेन . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {5/32} तिष्ठतु कुमारी छत्रम् हर देवदत्त इति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {6/32} समर्थाधिकारस्य विधेयसामानाधिकरण्यात् nirde;saanarthakyam . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {7/32} समर्थाधिकारः अयम् विधेयेन समानाधिकरणः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {8/32} किम् च विधेयम् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {9/32} समासः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {10/32} यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {11/32} न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि ;सक्यम् प्रवर्तयितुम् निवर्तयितुम् वा . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {12/32} समर्थाधिकारस्य विधेयसामानाधिकरण्यात् nirde;sa.h अनर्थकः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {13/32} सिद्धम् तु समर्थानाम् इति वचनात् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {14/32} सिद्धम् एतत् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {15/32} कथम् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {16/32} समर्थानाम् पदानाम् विधिः इति वक्तव्यम् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {17/32} एवम् अपि द्व्येकयोः न प्राप्नोति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {18/32} eka;se.sanirde;saat वा . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {19/32} अथ वा eka;se.sanirde;sa.h अयम् . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {20/32} समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {21/32} एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {22/32} षट्प्रभृतिषु हि eka;se.sa.h परिसमाप्यते . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {23/32} न एषः दोषः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {24/32} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {25/32} एवम् अपि विविभक्तीनाम् न प्राप्नोति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {26/32} समर्थात् समर्थे पदात् पदे इति . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {27/32} एवम् तर्हि समर्थपदयोः vidhi;sabdena सर्वविभक्त्यन्तः समासः : समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {28/32} पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {29/32} समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {30/32} पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {31/32} समर्थविधिः च पदविधिः च समर्थः पदविधिः . (2.1.1.8) P I.368.25 - 369.24 R II.537 - 540 {32/32} पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः . . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {1/92} समानाधिकरणेषु उपस:न्ख्यानम् असमर्थत्वात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {2/92} समानाधिकरणेषु उपस:न्ख्यानम् कर्तव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {3/92} वीरः पूरुषः वीरपुरुषः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {4/92} किम् पुनः कारणम् न सिध्यति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {5/92} असमर्थत्वात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {6/92} कथम् असमर्थत्वम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {7/92} द्रव्यम् पदार्थः इति चेत् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {8/92} यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {9/92} अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {10/92} अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {11/92} न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {12/92} अन्यः हि देवदत्तः गोभ्यः a;svebhya.h च न च तस्य एतावता सामर्थम् भवति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {13/92} कः वा vi;se.sa.h यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {14/92} एषः vi;se.sa.h . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {15/92} एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {16/92} द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {17/92} a;sakya.h द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः pratij;naatum . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {18/92} ननु च अभ्यन्तरः असौ भवति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {19/92} यदि अपि अभ्यन्तरः न तु गम्यते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {20/92} न हि गुडः इति उक्ते मधुरत्वम् गम्यते ;सृ:न्गवेरम् इति वा कटुकत्वम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {21/92} गुणपदार्थिकेन अपि तर्हि a;sakya.h गुणस्य द्रव्यकृतः उपकारः pratij;naatum . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {22/92} अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {23/92} एवम् अनयोः सामर्थ्यम् स्यात् वा न वा . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {24/92} क्व च तावत् इदम् स्यात् समानाधिकरणेन इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {25/92} यत्र सर्वम् समामन् : इन्द्रः ;सक्रः पुरुहूतः पुरन्दरः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {26/92} कन्दुः कोष्ठः ku;suula.h इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {27/92} न eva;njaatiiyakaanaam समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {28/92} किम् कारणम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {29/92} अर्थगत्यर्थः ;सब्दप्रयोगः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {30/92} अर्थम् प्रत्याययिष्यामि इति ;सब्दः प्रयुज्यते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {31/92} तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {32/92} किम् कारणम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {33/92} उक्तार्थानाम् अप्रयोगः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {34/92} न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {35/92} न एतौ समानार्थौ . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {36/92} एकः अत्र ;सक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे : ;सक्यः भर्तुम् भृत्यः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {37/92} अर्हति भृतिम् भरणीयः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {38/92} भृत्यः भरणीयः भृत्यभरणीयः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {39/92} यदि तर्हि यत्र किम् चित् समानम् कः चित् vi;se.sa.h तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {40/92} dar;saniiyaayaa.h माता dar;saniiyamaataa इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {41/92} अत्र अपि किम् चित् समानम् कः चित् vi;se.sa.h . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {42/92} किम् पुनः तत् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {43/92} सद्भावान्यभावौ . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {44/92} न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {45/92} तत्र प्रकर्षगतिः vij;naasyate : यत्र साधीयः सामानाधिकरण्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {46/92} क्व च साधीयः सामानाधिकरण्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {47/92} यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {48/92} अथ वा समानाधिकरणेन इति तत् समानम् aa;sriiyate यत् समानम् भवति न च भवति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {49/92} न च एतत् समानम् क्व चित् अपि न भवति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {50/92} अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {51/92} द्रव्यम् हि लोके अधिकरणम् इति उच्यते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {52/92} तत् यथा . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {53/92} एकस्मिन् द्रव्ये व्युदितम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {54/92} एकस्मिन् अधिकरणे व्युदितम् इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {55/92} तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {56/92} एवम् अपि इदम् ava;syam कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {57/92} किम् प्रयोजनम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {58/92} सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {59/92} यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {60/92} अधात्वभिहितम् इति एवम् तत् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {61/92} एवम् च कृत्वा समानाधिकरणेषु उपस:न्ख्यानम् कर्तव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {62/92} वीरः पूरुषः वीरपुरुषः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {63/92} किम् कारणम् असमर्थत्वात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {64/92} न वा वचनप्रामाण्यात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {65/92} न वा कर्तव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {66/92} किम् कारणम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {67/92} वचनप्रामाण्यात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {68/92} वचनप्रामाण्यात् अत्र समासः भविष्यति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {69/92} किम् वचनप्रामाण्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {70/92} समानमध्यमध्यमवीराः च इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {71/92} लुप्ताख्यातेषु च . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {72/92} लुप्ताख्यातेषु च उपस:न्ख्यानम् कर्तव्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {73/92} ni.skau;saambi.h निर्वाराणसिः . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {74/92} लुप्ताख्यातेषु च . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {75/92} किम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {76/92} वचनप्रामाण्यात् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {77/92} किम् वचनप्रामाण्यम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {78/92} कुगतिप्रादयः च इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {79/92} अस्ति अन्यत् एतस्य वचने प्रयोजनम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {80/92} किम् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {81/92} सुराजा अतिराजा इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {82/92} न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {83/92} किम् तर्हि . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {84/92} वार्त्तिकवचनप्रामाण्यात् इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {85/92} सिद्धम् तु क्वा:न्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {86/92} तदर्थगतेः वा . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {87/92} तदर्थगतेः वा पुनः सिद्धम् एतत् . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {88/92} किम् इदम् तदर्थगतेः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {89/92} तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {90/92} यस्य अर्थस्य kau;saambyaa सामर्थ्यम् सः निसा उच्यते . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {91/92} अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . (2.1.1.9) P I.370.1 - 371.24 R II.540 - 546 {92/92} यः अर्थः kau;saambyaa समर्थः सः निसा उच्यते . . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {1/113} अथ यत्र बहूनाम् समासप्रस:न्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् avi;se.se.na . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {2/113} कः च अत्र vi;se.sa.h . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {3/113} समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {4/113} समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {5/113} चर्थे द्वन्द्वः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {6/113} अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {7/113} plak.sanyagrodhakhadirapalaa;saa.h इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {8/113} न एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {9/113} अत्र अपि द्वयोः द्वयोः समासः भविष्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {10/113} द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {11/113} द्वयोः द्वयोः समासः इति चेत् तत् न . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {12/113} किम् कारणम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {13/113} बहुषु द्वित्वाभावात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {14/113} न बहुषु द्वित्वम् अस्ति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {15/113} न ava;syam एवम् विग्रहः कर्तव्यः : प्लक्षः च न्यग्रोधः च खदिरः च palaa;sa.h च इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {16/113} किम् तर्हि एवम् विघ्रहः करिष्यते : प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च palaa;sa.h च khadirapalaa;sau प्लक्षन्यग्रोधौ च khadirapalaa;sau plak.sanyagrodhakhadirapalaa;saa.h इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {17/113} होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {18/113} होतापोतानेष्टोद्गातारः इति प्राप्नोति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {19/113} न च एवम् भवितव्यम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {20/113} भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {21/113} होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {22/113} समासान्तप्रतिषेधः च . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {23/113} समासान्तस्य च प्रतिषेधः वक्तव्यः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {24/113} वाक्त्वक्स्रुग्दृषदम् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {25/113} वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {26/113} न एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {27/113} अत्र अपि परेण परेण सह समासः भविष्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {28/113} स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {29/113} होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {30/113} इह च susuk.smaja.take;sena सुनताजिवासना samanta;sitirandhre.na द्वयोः वृत्तौ न सिध्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {31/113} अस्तु तर्हि avi;se.se.na . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {32/113} avi;se.se.na बहुव्रीहौ अनेकपदप्रस:न्गः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {33/113} यदि avi;se.se.na बहुव्रीहौ अनेकपदप्रस:न्गः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {34/113} तत्र कः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {35/113} तत्र स्वरसमासान्तपुंवद्भावेषु दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {36/113} तत्र स्वरसमासान्तपुंवद्भावेषु दोषः bhavati . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {37/113} svara . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {38/113} puurva;saalaapriya.h apara;saalaapriya.h . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {39/113} svara . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {40/113} samaasaanta . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {41/113} pa;ncagavapriya.h . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {42/113} समासान्त . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {43/113} पुंवद्भाव . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {44/113} khaadiretara;samyam rauravetar;samyam . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {45/113} na vaa अवयवतत्पुरुषत्वात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {46/113} न वा एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {47/113} किम् कारणम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {48/113} अवयवतत्पुरुषत्वात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {49/113} अवयवः अत्र tatpuru.sasa;nj;na.h tadaa;srayau समासान्तपुंवद्भावौ भविष्यतः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {50/113} स्वरः कथम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {51/113} तस्य अन्तोदात्तत्वम् विप्रतिषेधात् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {52/113} अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {53/113} न एषः युक्तः विप्रतिषेधः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {54/113} विप्रतिषेधे परम् इति उच्यते . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {55/113} पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {56/113} न परविप्रतिषेधम् ब्रूमः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {57/113} किम् तर्हि . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {58/113} अन्तर:न्गविप्रतिषेधम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {59/113} निमित्तिस्वरबलीयस्त्वात् वा . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {60/113} अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {61/113} किम् पुनः निमित्तम् कः वा निमित्ती . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {62/113} बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {63/113} तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {64/113} न वक्तव्यम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {65/113} eka;sitipaatsvaravacanam तु j;naapakam निमित्तिस्वरबलीयस्त्वस्य . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {66/113} यत् अयम् युक्तारोह्यादिषु eka;sitipacchabdam पठति तत् j;naapayati आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {67/113} कः पुनः अर्हति युक्तारोह्यादिषु eka;sitipacchabdam पठितुम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {68/113} एवम् किल नाम पठ्यते एकः ;सितिः eka;siti.h एकः ;सितिः पादः यस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {69/113} तत् च न . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {70/113} एवम् विग्रहः करिष्यते . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {71/113} एकः ;सितिः एषु ते इमे eka;sitaya.h eka;sitaya.h पादाः यस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {72/113} अथ अपि एवम् विग्रहः क्रियते एकः ;सितिः eka;siti.h एकः ;सितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {73/113} इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {74/113} अस्य तर्हि बहुव्रीह्यवयवस्य tatpuru.sa;nj;naa प्राप्नोति susuk.smaja.take;sena सुनताजिवासना samanta;sitirandhre.na इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {75/113} तत्र कः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {76/113} तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {77/113} न एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {78/113} न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {79/113} किम् तर्हि . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {80/113} यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {81/113} ननु च अस्य अपि अस्ति किम् vi;se.sa.nam vi;se.sye.na बहुलम् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {82/113} बहुलवचनात् न भविष्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {83/113} अस्य तर्हि बहुव्रीह्यवयवस्य tatpuru.sa;nj;naa प्राप्नोति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {84/113} अधिकषष्टिवर्षः इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {85/113} तत्र कः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {86/113} तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {87/113} न एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {88/113} इगन्ते द्विगौ इति एषः स्वरः भविष्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {89/113} यः तर्हि न इगन्तः adhika;satavar.sa.h इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {90/113} इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {91/113} डच्प्रकरणे स:न्ख्यायाः तत्पुरुषस्य उपस:न्ख्यानम् nistri.m;saadyartham इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {92/113} न एषः दोषः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {93/113} अव्ययादेः इति एवम् तत् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {94/113} किम् पुनः कारणम् अव्ययादेः इति एवम् तत् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {95/113} इह मा भूत् gotri.m;sat gocatvaari.m;sat iti . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {96/113} bahuvriihisa;nj;naa tarhi praapnoti . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {97/113} sa:nkhyayaa avyayaasannaaduuraadhikasa:न्ह्याः स:न्ख्येये इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {98/113} न स:न्ख्याम् स:न्ख्येये वर्तयिष्यामः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {99/113} कथम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {100/113} एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {101/113} यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {102/113} कथम् च सः योगः प्रत्याख्यायते . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {103/113} a;si.sya.h स:न्ख्योत्तरपदः स:न्ख्या इव अभिधायित्वात् इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {104/113} प्रत्याख्याते तस्मिन् योगे स:न्ख्याम् स:न्ख्येये वर्तयिष्यामः . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {105/113} तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {106/113} सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {107/113} कथम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {108/113} यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {109/113} यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {110/113} कथम् . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {111/113} यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {112/113} adhika;satavar.sa.h तु न सिध्यति . (2.1.1.10) P I.371.25 - 374.18 R II.547 - 554 {113/113} कर्तव्यः अत्र यत्नः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {1/81} सुप् इति किमर्थम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {2/81} करोषि अटन् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {3/81} न एतत् अस्ति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {4/81} असामर्थ्यात् अत्र न भविष्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {5/81} कथम् असामर्थ्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {6/81} समानाधिकरणम् असमर्थवत् भवति इति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {7/81} इदम् तर्हि . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {8/81} पीड्ये पीड्यमान . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {9/81} इदम् च अपि उदाहरणम् करोषि अटन् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {10/81} ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {11/81} कथम् असामर्थ्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {12/81} समानाधिकरणम् असमर्थवत् भवति इति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {13/81} न एषः दोषः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {14/81} अधात्वभिहितम् इति एवम् तत् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {15/81} आमन्त्रितस्य परा:न्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {16/81} आमन्त्रितस्य परा:न्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य a:न्गवत् भवति इति वक्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {17/81} षष्थ्यन्तम् तावत् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {18/81} मद्राणाम् राजन् मगधानाम् राजन् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {19/81} आमन्त्रितकारकम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {20/81} कुण्डेन अटन् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {21/81} न अस्ति अत्र vi;se.sa.h paraa:ngavadbhaave sati asati vaa . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {22/81} idam tarhi . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {23/81} para;sunaa v.r;scan . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {24/81} तन्निमित्तग्रहणम् वा . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {25/81} तन्निमित्तग्रहणम् वा कर्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {26/81} आमन्त्रितनिमित्तम् परस्य a:न्गवत् भवति इति वक्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {27/81} तत् च ava;syam अन्यतरत् वक्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {28/81} अवचने हि सुबन्तमात्रप्रस:न्गः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {29/81} अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य परा:न्गवद्भावः प्राप्नोति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {30/81} अस्य अपि प्रसज्येत . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {31/81} क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {32/81} किम् पुनः अत्र ज्यायः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {33/81} तन्निमित्तग्रहणम् एव ज्यायः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {34/81} इदम् अपि सिद्धम् भवति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {35/81} गोषु स्वामिन् a;sve.su स्वामिन् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {36/81} एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {37/81} सुबन्तस्य परा:न्गवद्भावे समानाधिकरणस्य उपस:न्ख्यनम् अननन्तरत्वात् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {38/81} सुबन्तस्य परा:न्गवद्भावे समानाधिकरणस्य उपस:न्ख्यनम् कर्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {39/81} तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन para;sunaa v.r;scan . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {40/81} kim पुनः कारणम् न सिध्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {41/81} अननन्तरत्वात् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {42/81} ननु च परस्य परा:न्गवद्भावे कृते पूर्वस्य अपि भविष्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {43/81} स्वरे अवधारणात् च . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {44/81} स्वरे अवधारणात् च न सिध्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {45/81} स्वरे अवधारणम् क्रियते न आनन्तर्ये . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {46/81} परम् अपि छन्दसि . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {47/81} परम् अपि छन्दसि पूर्वस्य a:न्गवत् भवति इति वक्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {48/81} आ ते पितः मरुताम् सुम्नम् एतु . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {49/81} प्रति त्वा दुहितः दिवः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {50/81} वृणीष्व दुहितः दिवः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {51/81} अव्ययप्रतिषेधः च . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {52/81} अव्ययानाम् च प्रतिषेधः वक्तव्यः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {53/81} उच्चैः अधीयान नीचैः अधीयान . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {54/81} अनव्ययीभावस्य . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {55/81} अनव्ययीभावस्य इति वक्तव्यम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {56/81} इह मा भूत् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {57/81} उपाग्नि अधीयान प्रत्यग्नि अधीयान . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {58/81} अथ किमर्थम् स्वरे अवधारणम् क्रियते . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {59/81} स्वरे अवधारणम् सुबलोपार्थम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {60/81} स्वरे अवधारणम् क्रियते सुब्लः maa bhuut iti . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {61/81} para;sunaa v.r;scan . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {62/81} na vaa subantaikaantatvaat . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {63/81} na vaa kartavyam . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {64/81} kim कारणम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {65/81} सुबन्तैकान्तत्वात् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {66/81} सुबन्तैकान्तः परा:न्गवद्भावः भवति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {67/81} प्रातिपदिकैकान्तः तु सुब्लोपे . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {68/81} प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {69/81} प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {70/81} तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {71/81} प्रातिपदिकस्थायाः सुपः लुक् उच्यते . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {72/81} तस्मात् स्वरग्रहणेन न अर्थः . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {73/81} इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {74/81} कूपे si;ncan चर्म नमन् इति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {75/81} एतत् अपि न अस्ति प्रयोजनम् . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {76/81} इह तावत् कूपे si;ncan इति svaa;srayam पदादित्वम् भविष्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {77/81} चर्म नमन् इति पूर्वपदात् sa;nj;naayaam अगः इति एतस्मात् नियमात् न भविष्यति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {78/81} ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {79/81} न इति आह . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {80/81} avi;se.se.na एतत् भवति . (2.1.2) P I.375.2 - 376.23 R II.555 - 561 {81/81} पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति . . (2.1.3) P I.377.2 - 21 R II.561 - 565 {1/33} प्राग्वचनम् किमर्थम् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {2/33} प्राग्वचनम् sa;nj;naaniv.rttyartham . (2.1.3) P I.377.2 - 21 R II.561 - 565 {3/33} प्राग्वचनम् क्रियते samaasasa;nj;naayaa.h अनिवृत्तिः यथा स्यात् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {4/33} अक्रियमाणे हि प्राग्वचने anavakaa;saa.h अव्ययीभावादयः sa;nj;naa.h samaasasa;nj;naam बाधेरन् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {5/33} ताः मा बाधिषत इति प्राग्वचनम् क्रियते . (2.1.3) P I.377.2 - 21 R II.561 - 565 {6/33} अथ क्रियमाणे अपि प्राग्वचने यावता anavakaa;saa.h अव्ययीभावादयः sa;nj;naa.h कस्मात् एव न बाधन्ते . (2.1.3) P I.377.2 - 21 R II.561 - 565 {7/33} क्रियमाणे हि प्राग्वचने सत्याम् samaasasa;nj;naayaam एताः avayavasa;nj;naa.h आरभ्यन्ते . (2.1.3) P I.377.2 - 21 R II.561 - 565 {8/33} तत्र vacanasamaave;sa.h भविष्यति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {9/33} samaasasa;nj;naa api anavakaa;saa . (2.1.3) P I.377.2 - 21 R II.561 - 565 {10/33} saa vacanaat bhavi.syati . (2.1.3) P I.377.2 - 21 R II.561 - 565 {11/33} saavakaa;saa samaasasa;nj;naa . (2.1.3) P I.377.2 - 21 R II.561 - 565 {12/33} कः avakaa;sa.h . (2.1.3) P I.377.2 - 21 R II.561 - 565 {13/33} विस्पष्टादीनि avakaa;sa.h . (2.1.3) P I.377.2 - 21 R II.561 - 565 {14/33} विस्पष्टम् पटुः विस्पष्टपटुः इति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {15/33} न एषः अस्ति avakaa;sa.h . (2.1.3) P I.377.2 - 21 R II.561 - 565 {16/33} एषा हि आचार्यस्य ;सैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {17/33} येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {18/33} विस्पष्टादीनि गुणवचनेषु इति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {19/33} इदम् तर्हि काकतालीयम् अजाकृपाणीयम् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {20/33} अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् samaasasa;nj;naa भविष्यति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {21/33} समासात् च तद्विषयात् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {22/33} इदम् तर्हि पुनाराजः पुनर्गवः . (2.1.3) P I.377.2 - 21 R II.561 - 565 {23/33} अत्र अपि ava;syam tatpuru.sasa;nj;naa वक्तव्य tatpuru.saa;sraya.h समासान्तः yathaa syaat . (2.1.3) P I.377.2 - 21 R II.561 - 565 {24/33} idam tarhi . (2.1.3) P I.377.2 - 21 R II.561 - 565 {25/33} punaraadheyam . (2.1.3) P I.377.2 - 21 R II.561 - 565 {26/33} atra api ava;syam gatisa;nj;naa vaktavyaa gatikaarakopapadaat कृत् इति एषः स्वरः यथा स्यात् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {27/33} इदम् तर्हि पुनरुत्स्यूतम् वासः deyam . (2.1.3) P I.377.2 - 21 R II.561 - 565 {28/33} atra api ava;syam gatisa;nj;naa vaktavyaa गतिः गतौ इति निघातः यथा स्यात् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {29/33} यदि तत् न अस्ति puna;scanasau छन्दसि इति . (2.1.3) P I.377.2 - 21 R II.561 - 565 {30/33} सति तस्मिन् तेन एव सिद्धम् . (2.1.3) P I.377.2 - 21 R II.561 - 565 {31/33} एवम् अपि एका sa;nj;naa इति वचनात् न अस्ति यौगपद्येन सम्भवः . (2.1.3) P I.377.2 - 21 R II.561 - 565 {32/33} पर्यायः प्रसज्येत . (2.1.3) P I.377.2 - 21 R II.561 - 565 {33/33} तस्मात् प्राग्वचनम् कर्तव्यम् . . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {1/28} सहवचनम् किमर्थम् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {2/28} सहवचनम् पृथक् असमासार्थम् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {3/28} सहग्रहणम् क्रियते सहभूतयोः samaasa;nj;naa यथा स्यात् एकैकस्य मा भूत् इति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {4/28} किम् च स्यात् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {5/28} यदि एकैकस्य samaasa;nj;naa स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {6/28} इह च raajaa;sva.h इति द्वौ स्वरौ स्याताम् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {7/28} कथम् च कृत्वा एकैकस्य sa;nj;naa प्राप्नोति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {8/28} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {9/28} तत् यथा v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {10/28} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {11/28} तत् यथा गर्गाः ;सतम् दण्ड्यन्ताम् इति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {12/28} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {13/28} सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {14/28} अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् gu.nav.rddhisa;nj;ne भवतः इह अपि न अर्थः सहग्रहणेन . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {15/28} एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगा:न्गम् यथा vij;naayeta . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {16/28} सति च योगा:न्गे योगविभागः करिष्यते . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {17/28} सह सुप् समस्यते . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {18/28} केन सह . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {19/28} समर्थेन . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {20/28} अनुव्याचलत् anupraavi;sat . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {21/28} ततः सुपा . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {22/28} सुपा च सह सुप् समस्यते . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {23/28} अधिकारः च लक्षणम् च . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {24/28} यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {25/28} पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {26/28} इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {27/28} इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् ca vaktavyam . (2.1.4) P I.377.23 - 378.15 R II.565 - 569 {28/28} vaasasiiiva kanye iva . . (2.1.5) P I.378.17 - 19 R II.569 {1/4} kimartham mahatii sa;nj;naa kriyate . (2.1.5) P I.378.17 - 19 R II.569 {2/4} anvarthasa;nj;naa yathaa vij;nayeta . (2.1.5) P I.378.17 - 19 R II.569 {3/4} anavyayam avyayam bhavati iti अव्ययीभावः . (2.1.5) P I.378.17 - 19 R II.569 {4/4} अव्ययीभावः च समासः avyayasa;nj;na.h भवति इति एतत् न वक्तव्यम् भवति . . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {1/11} इह कस्मात् न भवति . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {2/11} सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {3/11} समृद्धौ साकल्ये इति च प्राप्नोति . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {4/11} न एषः दोषः . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {5/11} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {6/11} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {7/11} न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {8/11} अथ वा न इमे समासार्थाः nirdi;syante . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {9/11} किम् तर्हि . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {10/11} अव्ययार्थाः nirdi;syante ime . (2.1.6) P I.378.23 - 379.5 R II.569 - 570 {11/11} एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति . . (2.1.7) P I.379.7 - 12 R II.570 - 572 {1/13} asaad.r;sye इति किमर्थम् . (2.1.7) P I.379.7 - 12 R II.570 - 572 {2/13} यथा देवदत्तः तथा yaj;nadatta.h इति . (2.1.7) P I.379.7 - 12 R II.570 - 572 {3/13} asaad.r;sye इति उच्यते . (2.1.7) P I.379.7 - 12 R II.570 - 572 {4/13} तत्र इदम् न सिध्यति : yathaa;sakti यथाबलम् इति . (2.1.7) P I.379.7 - 12 R II.570 - 572 {5/13} किम् कारणम् . (2.1.7) P I.379.7 - 12 R II.570 - 572 {6/13} यथा इति अयम् प्रकारवचने थाल् सः च saad.r;sye वर्तते . (2.1.7) P I.379.7 - 12 R II.570 - 572 {7/13} न एषः दोषः . (2.1.7) P I.379.7 - 12 R II.570 - 572 {8/13} अयम् yathaa;sabda.h अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची . (2.1.7) P I.379.7 - 12 R II.570 - 572 {9/13} अस्ति प्रकारवचने थाल् . (2.1.7) P I.379.7 - 12 R II.570 - 572 {10/13} तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् . (2.1.7) P I.379.7 - 12 R II.570 - 572 {11/13} अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति . (2.1.7) P I.379.7 - 12 R II.570 - 572 {12/13} पूर्वेण प्राप्नोति saad.r;syasampatti इति . (2.1.7) P I.379.7 - 12 R II.570 - 572 {13/13} प्रतिषेधवचनसामर्थ्यात् न भविष्यति . . (2.1.9) P I.379.14 - 15 R II.572 {1/3} सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् . (2.1.9) P I.379.14 - 15 R II.572 {2/3} अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् . (2.1.9) P I.379.14 - 15 R II.572 {3/3} माषप्रति सूपप्रति ओदनप्रति . . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {1/13} अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {2/13} अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {3/13} पूर्वोक्तस्य यथा न तत् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {4/13} अयथाजातीयके द्योत्ये . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {5/13} अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि ;सलाकापरि . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {6/13} एकत्वे ak.sa;salaakayo.h . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {7/13} ak.sa;salaakayo.h च एकवचनान्तयोः इति वक्तव्यम् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {8/13} इह मा भूत् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {9/13} अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {10/13} कितवव्यवहारे च . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {11/13} कितवव्यवहारे इति वक्तव्यम् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {12/13} इह मा भूत् . (2.1.10) P I.379.17 - 380.5 R II.573 - 574 {13/13} अक्षेण इदम् न वृत्तम् ;सकटेन यथा पूर्वम् . . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {1/13} योगविभागः कर्तव्यः . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {2/13} विभाषा इति अयम् अधिकारः . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {3/13} ततः apaparibahira;ncava.h pa;ncamyaa इति . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {4/13} pa;ncamiigraha.nam ;सक्यम् अकर्तुम् . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {5/13} कथम् . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {6/13} सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे pa;ncamii विधीयते . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {7/13} तत्र अन्तरेण अपि pa;ncamiigraha.nam pa;ncamyantena एव समासः भविष्यति . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {8/13} idam tarhi prayojanam . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {9/13} bahi.h;sabdena yoge pa;ncamii na vidhiiyate . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {10/13} tatra api yathaa syaat iti . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {11/13} bahirgraamaat . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {12/13} atha क्रियमाणे अपि pa;ncamiigraha.ne यावता bahi.h;sabdena योगे pa;ncamii न विधीयते कथम् एव एतत् सिध्यति . (2.1.11 - 12) P I.380.7 - 12 R II.574 - 575 {13/13} pa;ncamiigraha.nasaamarthyaat . . (2.1.13) P I.380.14 - 16 R II.575 {1/4} मर्यादाभिविधिग्रहणम् ;सक्यम् अकर्तुम् . (2.1.13) P I.380.14 - 16 R II.575 {2/4} कथम् . (2.1.13) P I.380.14 - 16 R II.575 {3/4} pa;ncamyantena इति वर्तते आ:ना च कर्मप्रवचनीययुक्ते pa;ncamii विधीयते . (2.1.13) P I.380.14 - 16 R II.575 {4/4} एतयोः च एव अर्थयोः आ:n karmapravacaniiyasa;nj;na.h भवति न अन्यत्र . . (2.1.16) P I.380.18 - 23 R II.575 - 576 {1/8} किम् उदाहरणम् . (2.1.16) P I.380.18 - 23 R II.575 - 576 {2/8} अनुग:न्गम् हास्तिनपुरम् अनुग:न्गम् वाराणसी anu;so.nam पाटलिपुत्रम् . (2.1.16) P I.380.18 - 23 R II.575 - 576 {3/8} यस्य च आयामः इति उच्यते ग:न्गा च अपि आयता वाराणसी अपि आयता . (2.1.16) P I.380.18 - 23 R II.575 - 576 {4/8} तत्र कुतः एतत् ग:न्गया सह समासः भविष्यति न पुनः वाराणस्या इति . (2.1.16) P I.380.18 - 23 R II.575 - 576 {5/8} एवर्म् तर्हि लक्षणेन इति वर्तते ग:न्गा च एव हि लक्षणम् न वाराणसी . (2.1.16) P I.380.18 - 23 R II.575 - 576 {6/8} अथ वा यस्य च आयामः इति उच्यते ग:न्गा च अपि आयता वाराणसी अपि आयता . (2.1.16) P I.380.18 - 23 R II.575 - 576 {7/8} तत्र प्रकर्षगतिः vij;naasyate : साधीयः यस्य आयामः इति . (2.1.16) P I.380.18 - 23 R II.575 - 576 {8/8} साधीयः च ग:न्गायाः न वाराणस्याः . . (2.1.17) P I.381.2 - 7 R II.576 - 577 {1/12} किमर्थः चकारः . (2.1.17) P I.381.2 - 7 R II.576 - 577 {2/12} एवकारार्थः . (2.1.17) P I.381.2 - 7 R II.576 - 577 {3/12} तिष्ठद्गुप्रभृतीनि एव . (2.1.17) P I.381.2 - 7 R II.576 - 577 {4/12} क्व मा भूत् . (2.1.17) P I.381.2 - 7 R II.576 - 577 {5/12} परमम् तिष्ठद्गु . (2.1.17) P I.381.2 - 7 R II.576 - 577 {6/12} तिष्ठद्गु kaalavi;se.se . (2.1.17) P I.381.2 - 7 R II.576 - 577 {7/12} तिष्ठद्गु kaalavi;se.se इति वक्तव्यम् . (2.1.17) P I.381.2 - 7 R II.576 - 577 {8/12} तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु . (2.1.17) P I.381.2 - 7 R II.576 - 577 {9/12} वहद्गु . (2.1.17) P I.381.2 - 7 R II.576 - 577 {10/12} खलेयवादीनि प्रथमान्तानि अन्यपदार्थे . (2.1.17) P I.381.2 - 7 R II.576 - 577 {11/12} खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते . (2.1.17) P I.381.2 - 7 R II.576 - 577 {12/12} खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् . . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {1/28} वावचनम् किमर्थम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {2/28} विभाषा समासः यथ स्यात् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {3/28} समासेन मुक्ते वाक्यम् अपि यथा स्यात् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {4/28} पारम् ग:न्गायाः इति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {5/28} न एतत् अस्ति प्रयोजनम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {6/28} प्रकृता महाविभाषा . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {7/28} तया वाक्यम् अपि भविष्यति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {8/28} इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {9/28} ग:न्गापारम् इति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {10/28} एतत् अपि न अस्ति प्रयोजनम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {11/28} अयम् अपि विभाषा षष्ठीसमासः अपि . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {12/28} तौ उभौ वचनात् भविष्यतः . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {13/28} अतः उत्तरम् पठति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {14/28} पारे मध्ये षष्ठ्या वावचनम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {15/28} पारे मध्ये षष्ठ्या वा इति वक्तव्यम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {16/28} अवचने हि षष्ठीसमासाभावः यथा ekade;sipradhaane . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {17/28} अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा ekade;sipradhaane . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {18/28} तत् यथ ekade;sisamaasena मुक्ते षष्ठीसमासः न भवति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {19/28} किम् पुनः कारणम् ekade;sisamaasena मुक्ते षष्ठीसमासः न भवति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {20/28} समासतद्धितानाम् वृत्तिः विभाषा . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {21/28} वृत्तिविषये नित्यः अपवादः . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {22/28} इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {23/28} एकारान्तनिपातनम् च . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {24/28} एकारान्तनिपातनम् च कर्तव्यम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {25/28} पारेग:न्गम् इति . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {26/28} न कर्तव्यम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {27/28} सप्तम्याः अलुका सिद्धम् . (2.1.18) P I.381.9 - 382.3 R II.577 - 579 {28/28} भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति . . (2.1.20) P I.382.5 -21 R II.579 - 582 {1/28} नदीभिः स:न्ख्यासमासे अन्यपदार्थे प्रतिषेधः . (2.1.20) P I.382.5 -21 R II.579 - 582 {2/28} नदीभिः स:न्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः . (2.1.20) P I.382.5 -21 R II.579 - 582 {3/28} द्वीरावतीकः de;sa.h त्रीरावतीकः de;sa.h . (2.1.20) P I.382.5 -21 R II.579 - 582 {4/28} नदीभिः स:न्ख्या इति प्राप्नोति . (2.1.20) P I.382.5 -21 R II.579 - 582 {5/28} न वक्तव्यः . (2.1.20) P I.382.5 -21 R II.579 - 582 {6/28} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . (2.1.20) P I.382.5 -21 R II.579 - 582 {7/28} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः . (2.1.20) P I.382.5 -21 R II.579 - 582 {8/28} न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . (2.1.20) P I.382.5 -21 R II.579 - 582 {9/28} ननु च यत् येन उच्यते सः तस्य अर्थः भवति . (2.1.20) P I.382.5 -21 R II.579 - 582 {10/28} अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् pa;syaama.h . (2.1.20) P I.382.5 -21 R II.579 - 582 {11/28} एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति . (2.1.20) P I.382.5 -21 R II.579 - 582 {12/28} अपि च अन्यपदार्थता न प्रकल्पेत . (2.1.20) P I.382.5 -21 R II.579 - 582 {13/28} चित्रगुः ;सबलगुः इति . (2.1.20) P I.382.5 -21 R II.579 - 582 {14/28} किम् कारणम् . (2.1.20) P I.382.5 -21 R II.579 - 582 {15/28} अत्र अपि हि वयम् एताभ्याम् ;सब्दाभ्याम् एतम् अर्थम् उच्यमानम् pa;syaama.h . (2.1.20) P I.382.5 -21 R II.579 - 582 {16/28} यदि अपि अत्र एताभ्याम् ;सब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते . (2.1.20) P I.382.5 -21 R II.579 - 582 {17/28} तत्र anyapadaarthaa;sraya.h बहुव्रीहिः भविष्यति . (2.1.20) P I.382.5 -21 R II.579 - 582 {18/28} इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते . (2.1.20) P I.382.5 -21 R II.579 - 582 {19/28} तत्र svapadaarthaa;sraya.h अव्ययीभावः प्राप्नोति . (2.1.20) P I.382.5 -21 R II.579 - 582 {20/28} एवम् तर्हि इदम् इह सम्प्रधार्यम् . (2.1.20) P I.382.5 -21 R II.579 - 582 {21/28} अव्ययीभावः क्रियताम् बहुव्रीहिः इति . (2.1.20) P I.382.5 -21 R II.579 - 582 {22/28} बहुव्रीहिः भविष्यति विप्रतिषेधेन . (2.1.20) P I.382.5 -21 R II.579 - 582 {23/28} भवेत् ekasa;nj;naadhikaare सिद्धम् पर:न्कार्यत्वे तु न सिध्यति . (2.1.20) P I.382.5 -21 R II.579 - 582 {24/28} आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति पर:न्कार्यत्वात् च बहुव्रीहिः . (2.1.20) P I.382.5 -21 R II.579 - 582 {25/28} पर:न्कार्यत्वे च न दोषः . (2.1.20) P I.382.5 -21 R II.579 - 582 {26/28} नदीभिः स:न्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . (2.1.20) P I.382.5 -21 R II.579 - 582 {27/28} सः च ava;syam वक्तव्यः . (2.1.20) P I.382.5 -21 R II.579 - 582 {28/28} सर्वम् एकनदीतरे . . (2.1.23) P I.382.23 - 24 R II.582 {1/3} द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि . (2.1.23) P I.382.23 - 24 R II.582 {2/3} द्विगोः तत्पुरुषत्वे समासान्ताः prayojanam . (2.1.23) P I.382.23 - 24 R II.582 {3/3} pa;ncagavam da;sagavam pa;ncaraajam da;saraajam . . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {1/50} ;स्रितादिषु गमिगाम्यादीनाम् उपस:न्ख्यानम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {2/50} ;स्रितादिषु गमिगाम्यादीनाम् उपस:न्ख्यानम् कर्तव्यम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {3/50} ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {4/50} ;स्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {5/50} ;स्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {6/50} किम् कारणम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {7/50} बहुव्रीहिकृतत्वात् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {8/50} इह हि यः कष्टम् ;स्रितः कष्टम् अनेन ;स्रितम् भवति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {9/50} तत्र बहुव्रीहिणा सिद्धम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {10/50} अहीने द्वीतीयास्वरवचनानर्थक्यम् च . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {11/50} अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {12/50} किम् कारणम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {13/50} बहुव्रीहिकृतत्वात् एव . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {14/50} जातिस्वरप्रस:न्गः तु . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {15/50} जातिस्वरः तु प्राप्नोति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {16/50} ग्रामततः अरण्यगतः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {17/50} जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {18/50} तत्र जातादिषु वावचनात् सिद्धम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {19/50} यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {20/50} इमे जातादयः भविष्यन्ति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {21/50} ननु च भेदः भवति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {22/50} बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {23/50} न अस्ति भेदः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {24/50} यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {25/50} तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {26/50} बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {27/50} एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् ;सास्ति तत् j;naapayati आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {28/50} किम् एतस्य j;naapane प्रयोजनम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {29/50} raaj;na.h सखा राजसखः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {30/50} राजा सखा अस्य इति बहुव्रीहिः न भवति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {31/50} न एतत् j;naapakasaadhyam अपवादैः उत्सर्गाः बाध्यन्ते इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {32/50} बाधकेन अनेन भवितव्यम् सामान्यविहितस्य vi;se.savihitena . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {33/50} अथ न सामान्यविहितः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {34/50} यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {35/50} अस्ति खलु अपि vi;se.sa.h बहुव्रीहेः तत्पुरुषस्य च . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {36/50} किम् ;सब्दकृतः अथ अर्थकृतः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {37/50} ;सब्दकृतः व अर्थकृतः च . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {38/50} ;सब्दकृतः तावत् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {39/50} बहुव्रीहौ सति कपा भवितव्यम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {40/50} तत्पुरुषे सति न भवितव्यम् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {41/50} अर्थकृतः . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {42/50} तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {43/50} आरूढः वृक्षम् देवदत्तः इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {44/50} बहुव्रीहौ व्यपवृक्ते कर्मणि भवति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {45/50} आरूढः वृक्षः देवदत्तेन इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {46/50} अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {47/50} raaj;na.h सखा राजसखा . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {48/50} सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {49/50} उभयम् खलु अपि इष्यते : स्वस्ति सोमसखा पुनः एहि . (2.1.24) P I.383.2 - 384,8 R II.582 - 587 {50/50} गवा:न्सखः इति . . (2.1.26) P I.384.10 - 12 R II.587 {1/7} किम् उदाहरणम् . (2.1.26) P I.384.10 - 12 R II.587 {2/7} खट्वारूढः जाल्मः . (2.1.26) P I.384.10 - 12 R II.587 {3/7} क्षेपे इति उच्यते . (2.1.26) P I.384.10 - 12 R II.587 {4/7} कः क्षेपः नाम . (2.1.26) P I.384.10 - 12 R II.587 {5/7} अधीत्य स्नात्वा गुरुभिः anuj;naatena खट्वा आरोढव्या . (2.1.26) P I.384.10 - 12 R II.587 {6/7} यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः . (2.1.26) P I.384.10 - 12 R II.587 {7/7} न अतिव्रतवान् इति . . (2.1.29) P I.384.14 - 20 R II.588 {1/12} अत्यन्तसंयोगे समासस्य avi;se.savacanaat क्तेन समासवचनानर्थक्यम् . (2.1.29) P I.384.14 - 20 R II.588 {2/12} अत्यन्तसंयोगे समासस्य avi;se.savacanaat क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् . (2.1.29) P I.384.14 - 20 R II.588 {3/12} अत्यन्तसंयोगे इति एव सिद्धम् . (2.1.29) P I.384.14 - 20 R II.588 {4/12} अनत्यन्तसंयोगार्थम् तु . (2.1.29) P I.384.14 - 20 R II.588 {5/12} अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् . (2.1.29) P I.384.14 - 20 R II.588 {6/12} षट् मुहूर्ताः चराचराः . (2.1.29) P I.384.14 - 20 R II.588 {7/12} ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् . (2.1.29) P I.384.14 - 20 R II.588 {8/12} तत् उच्यते अहर्गताः रात्रिगताः इति . (2.1.29) P I.384.14 - 20 R II.588 {9/12} न एतत् अस्ति . (2.1.29) P I.384.14 - 20 R II.588 {10/12} गतग्रहणात् अपि एतत् सिद्धम् . (2.1.29) P I.384.14 - 20 R II.588 {11/12} इदम् तर्हि . (2.1.29) P I.384.14 - 20 R II.588 {12/12} अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः . . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {1/52} तत्कृतार्थेन इति किमर्थम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {2/52} दध्ना पटुः घृतेन पटुः . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {3/52} न एतत् अस्ति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {4/52} असामर्थ्यात् अत्र न भविष्यति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {5/52} कथम् असामर्थ्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {6/52} सापेक्षम् असमर्थम् भवति इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {7/52} न हि दध्नः पटुना सामर्थ्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {8/52} केन तर्हि . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {9/52} भुजिना . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {10/52} दध्ना भु:न्क्ते पटुः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {11/52} इह अपि तर्हि न प्राप्नोति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {12/52} ;स:न्कुलाखण्डः किरिकाणः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {13/52} अत्र अपि न ;स:न्कुलायाः खण्डेन सामर्थ्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {14/52} केन तर्हि . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {15/52} करोतिना . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {16/52} ;स:न्कुलया कृतः खण्डः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {17/52} वचनात् भविष्यति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {18/52} इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {19/52} तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {20/52} गुणवचनेन इति किमर्थम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {21/52} गोभिः वपावान् धान्येन धनवान् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {22/52} किम् पुनः इह उदाहरणम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {23/52} ;स:न्कुलाखण्डः देवदत्तः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {24/52} कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {25/52} इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {26/52} सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा vij;naayeta गुणम् उक्तवता गुणवचनेन इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {27/52} कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {28/52} आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {29/52} तत् यथा ;सुक्लगुणः ;सुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {30/52} यदि एवम् न अर्थः कृतार्थग्रहणेन . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {31/52} भवति हि ;स:न्कुलायाः खण्डेन सामर्थ्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {32/52} असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {33/52} तस्मत् न अर्थः तत्कृतार्थग्रहणेन . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {34/52} तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {35/52} तृतीयासमासे अर्थग्रहणम् अनर्थकम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {36/52} किम् कारणम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {37/52} अर्थगतिः हि अवचनात् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {38/52} अन्तरेण अपि वचनम् अर्थगतिः भविष्यति . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {39/52} nirde;syam इति चेत् t.rtiiyaarthanirde;sa.h अपि . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {40/52} अथ एवम् अपि nirde;sa.h कर्तव्यः इति चेत् t.rtiiyaarthanirde;sa.h अपि कर्तव्यः स्यात् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {41/52} तृतीया तदर्थकृतार्थेन इति वक्तव्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {42/52} तत् तर्हि वक्तव्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {43/52} न वक्तव्यम् . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {44/52} न अयम् arthanirde;sa.h . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {45/52} किम् तर्हि . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {46/52} योगा:न्गम् इदम् nirdi;syate . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {47/52} सति च योगा:न्गे योगविभागः करिष्यते . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {48/52} तृतीया तत्कृतेन गुणवचनेन समस्यते . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {49/52} ततः अर्थेन . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {50/52} artha;sabdena च तृतीया समस्यते . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {51/52} धान्याऋथः वसनार्थः . (2.1.30) P I.384.22 - 385.22 R II.589 - 592 {52/52} puurvasad.r;sasamonaartha इति अर्थग्रहणम् न कर्तव्यम् भवति . . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {1/7} पूर्वादिषु अवरस्य उपस:न्ख्यानम् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {2/7} पूर्वादिषु अवरस्य उपस:न्ख्यानम् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {3/7} मासावरः अयम् संवत्सरावरः अयम् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {4/7} sad.r;sagraha.ne उक्तम् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {5/7} किम् उक्तम् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {6/7} sadr;sagraha.nam अनर्थकम् तृतीयासमासवचनात् . (2.1.31) P I.385.24 - 386.3 R II.592 - 593 {7/7} षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति . . (2.1.32) P I.386.5 - 8 R II.593 {1/9} कर्तृकरणे कृता क्तेन . (2.1.32) P I.386.5 - 8 R II.593 {2/9} कर्तृकरणे कृता क्तेन इति वक्तव्यम् . (2.1.32) P I.386.5 - 8 R II.593 {3/9} अहिहतः नखनिर्भिन्नः दात्रलूनः para;succhinna.h . (2.1.32) P I.386.5 - 8 R II.593 {4/9} कृता क्तेन इति किमर्थम् . (2.1.32) P I.386.5 - 8 R II.593 {5/9} इह मा भूत् . (2.1.32) P I.386.5 - 8 R II.593 {6/9} दात्रेण लूनवान् para;sunaa छिन्नवान् . (2.1.32) P I.386.5 - 8 R II.593 {7/9} तत् तर्हि वक्तव्यम् . (2.1.32) P I.386.5 - 8 R II.593 {8/9} न वक्तव्यम् . (2.1.32) P I.386.5 - 8 R II.593 {9/9} बहुलवचनात् सिद्धम् . . (2.1.33) P I.386.10 - 15 R II.594 {1/7} कृत्र्यैः अधिकार्थवचने अन्यत्र अपि d.r;syate .कृत्र्यैः अधिकार्थवचने अन्यत्र अपि d.r;syate इति वक्तव्यम् . (2.1.33) P I.386.10 - 15 R II.594 {2/7} बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् . (2.1.33) P I.386.10 - 15 R II.594 {3/7} साधनम् कृता इति वा पादहारकाद्यर्थम् . (2.1.33) P I.386.10 - 15 R II.594 {4/7} अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् . (2.1.33) P I.386.10 - 15 R II.594 {5/7} किम् प्रयोजनम् . (2.1.33) P I.386.10 - 15 R II.594 {6/7} पादहारकाद्यर्थम् . (2.1.33) P I.386.10 - 15 R II.594 {7/7} पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः . . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {1/38} अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति असमर्थसमासः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {2/38} अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति असमर्थसमासः अयम् द्रष्टव्यः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {3/38} किम् कारणम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {4/38} कारकाणाम् क्रियया सामर्थ्यात् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {5/38} कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {6/38} तत् यथा ni;sraya.nyaa द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {7/38} एवम् तर्हि आह अयम् अन्नेन vya;njanam भक्ष्येण mi;sriikara.nam इति न च अस्ति सामर्थ्यम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {8/38} तत्र वचनात् समासः भविष्यति . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {9/38} वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {10/38} वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {11/38} तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {12/38} सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {13/38} कथम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {14/38} समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {15/38} दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {16/38} षष्ठीसमासः च युक्तपूर्णान्तः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {17/38} षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {18/38} a;svaanaam युक्तः a;svayukta.h a;svayukta.h रथः a;svaratha.h . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {19/38} दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {20/38} तत् तर्हि बहु वक्तव्यम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {21/38} न वा असमासे adar;sanaat . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {22/38} न वा वक्तव्यम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {23/38} किम् कारणम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {24/38} असमासे adar;sanaat . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {25/38} यत् हि असमासे d.r;syate समासे च न d.r;syate तत् लोपारम्भम् प्रयोजयति . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {26/38} न च असमासे upasikta;sabda.h sa.ms.r.s.ta;sabda.h puur.na;sabda.h वा d.r;syate . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {27/38} कथम् तर्हि सामर्थ्यम् गम्यते . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {28/38} युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {29/38} दध्ना युक्तार्थता सम्प्रतीयते . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {30/38} कथम् पुनः j;naayate दध्ना युक्तार्थता सम्प्रतीयते इति . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {31/38} सम्प्रत्ययात् च तदर्थाध्यवसानम् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {32/38} सम्प्रत्ययात् च तदर्थः अध्यवसीयते . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {33/38} ava;syam च एतत् एवम् vij;neyam . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {34/38} सम्प्रतीयमानार्थलोपे हि अनवस्था .यः हि मन्यते सम्प्रतीयमानार्थानाम् ;सब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {35/38} दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् ;सब्दानाम् लोपः वक्तव्यः स्यात् . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {36/38} तथा गुडः इति उक्ते madhura;sabdasya ;सृ:न्गवेरम् इति उक्ते च ka.tu;sabdasya . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {37/38} अन्तरेण खलु अपि ;सब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . (2.1.34 - 35) P I.386.18 - 388.4 R II.595 - 597 {38/38} तद्वाचिनाम् ;सब्दानाम् लोपः वक्तव्यः स्यात् . . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {1/105} किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {2/105} एवम् भवितुम् अर्हति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {3/105} चतुर्थी तदर्थमात्रेण चेत् सर्वप्रस:न्गः avi;se.saat . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {4/105} चतुर्थी तदर्थमात्रेण चेत् सर्वप्रस:न्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {5/105} अनेन अपि प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {6/105} रन्धनाय स्थाली अवहननाय उलूखलम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {7/105} किम् कारणम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {8/105} avi;se.saat . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {9/105} न हि कः चित् vi;se.sa.h उपादीयते eva;njaatiiyakasya चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {10/105} अनुपादीयमने vi;se.se सर्वप्रस:न्गः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {11/105} बलिरक्षिताभ्याम् च अनर्थकम् वचनम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {12/105} बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {13/105} यः हि महाराजाय बलिः महाराजार्थः सः भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {14/105} तत्र तदर्थः इति एव सिद्धम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {15/105} यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {16/105} विकृतिः प्रकृत्या इति चेत् a;svaghaasaadiinaam उपस:न्ख्यानम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {17/105} विकृतिः प्रकृत्या इति चेत् a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {18/105} a;svaghaasa.h ;sva;sruusuram हस्तिविधा इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {19/105} अर्थेन नित्यसमासवचनम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {20/105} arth;sabdena नित्यसमासः वक्तव्यः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {21/105} ब्राह्मणार्थम् क्षत्रियार्थम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {22/105} किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {23/105} न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {24/105} सर्वलि:न्गता च . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {25/105} सर्वलि:न्गता च वक्तव्या . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {26/105} ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {27/105} किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलि:न्गता वक्तव्या . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {28/105} न इति आह . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {29/105} सर्वथा सर्वलि:न्गता वक्तव्या . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {30/105} किम् कारणम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {31/105} artha;sabda.h अयम् पुंलि:न्गः उत्तरपदार्थप्रधानः च तत्पुरुषः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {32/105} तेन पुंलि:न्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलि:न्गस्य न स्यात् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {33/105} तत् तर्हि बहु वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {34/105} विकृतिः प्रकृत्या इति वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {35/105} a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {36/105} अर्थेन नित्यसमासः वक्तव्यः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {37/105} सर्वलि:न्गता च वक्तव्या . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {38/105} न वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {39/105} यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {40/105} न वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {41/105} आचार्यप्रवृत्तिः j;naayapati विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {42/105} कथम् कृत्वा j;naapakam . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {43/105} यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {44/105} यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {45/105} यत् अपि उच्यते a;svaghaasaadiinaam उपस:न्ख्यानम् कर्तव्यम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {46/105} न कर्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {47/105} a;svaghaasaadaya.h षष्ठीसमासाः भविष्यन्ति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {48/105} यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {49/105} तत् यथा गुरोः इदम् गुर्वर्थम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {50/105} ननु च स्वरभेदः भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {51/105} चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {52/105} चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {53/105} कथम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {54/105} आचार्यप्रवृत्तिः j;naapayati विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {55/105} कथम् कृत्वा j;naapakam . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {56/105} यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {57/105} यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति .यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {58/105} न वक्तव्यः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {59/105} सर्थप्प्रत्ययः करिष्यते . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {60/105} किम् कृतम् भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {61/105} न च एव हि कदा चित् विग्रहः भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {62/105} अपि च सर्वलि:न्गता सिद्धा भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {63/105} यदि सर्थप्प्रतयः क्रियते itsa;nj;naa न प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {64/105} अथ अपि कथम् चित् itsa;nj;naa स्यात् एवम् अपि ;स्र्यर्थम् भ्वर्थम् इति a:न्गस्य इति इय:नुव:नौ स्याताम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {65/105} एवम् तर्हि बहुव्रीहिः भवैष्यति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {66/105} किम् कृतम् भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {67/105} भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {68/105} तत् यथा ;सोभनम् मुखम् अस्याः सुमुखी इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {69/105} न एवम् ;सक्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {70/105} इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {71/105} एवम् तर्हि तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h करिष्यते . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {72/105} किम् कृतम् भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {73/105} न च एव कदा चित् aade;sena विग्रहः भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {74/105} अपि च सर्वलि:न्गता सिद्धा भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {75/105} तत् तर्हि वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {76/105} न वक्तव्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {77/105} योगविभागः करिष्यते . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {78/105} चतुर्थी सुबन्तेन सह समस्यते . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {79/105} ततः तदर्थार्थ . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {80/105} तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {81/105} इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {82/105} आचार्यप्रवृत्तिः j;naapayati तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {83/105} कथम् कृत्वा j;naapakam . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {84/105} यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {85/105} यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {86/105} इह अपि तर्हि तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {87/105} यूपाय दारु यूपदारु रथदारु . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {88/105} वावचनम् विधास्यते . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {89/105} इह अपि तर्हि विभाषा प्राप्र्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {90/105} ब्राह्मणाऋथम् क्षत्रियार्थम् इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {91/105} एवम् तर्हि आचार्यप्रवृत्तिः j;naapayati प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य artha;sabda.h aade;sa.h भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {92/105} एवम् तर्हि उदकार्थः वीवधः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {93/105} स्थानिवद्भावात् उदभावः प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {94/105} तस्मात् न एवम् ;सक्यम् . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {95/105} न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलि:न्गता च . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {96/105} न एषः दोषः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {97/105} इदम् तावत् अयम् प्रष्टव्यः . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {98/105} अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {99/105} तादर्थ्ये इति आह . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {100/105} यदि तादर्थ्ये चतुर्थी artha;sabdasya प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {101/105} समासः अपि तर्हि न प्राप्नोति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {102/105} वचनात् समासः भविष्यति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {103/105} यत् अपि उच्यते सर्वलि:न्गता च वक्तव्या इति . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {104/105} न वक्तव्या . (2.1.36) P I.388.6 - 390.19 R II.598 - 603 {105/105} लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . . (2.1.37) P I.390.21 - 24 R II.604 {1/4} अत्यल्पम् इदम् उच्यते भयेन इति . (2.1.37) P I.390.21 - 24 R II.604 {2/4} भयभीतभीतिभीभिः इति वक्तव्यम् . (2.1.37) P I.390.21 - 24 R II.604 {3/4} वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति . (2.1.37) P I.390.21 - 24 R II.604 {4/4} अपरः आह : भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् : वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति . . (2.1.40) P I.390.26 - 391.2 R II.604 {1/6} ;सौण्डादिभिः इति वक्तव्यम् . (2.1.40) P I.390.26 - 391.2 R II.604 {2/6} इह अपि यथा स्यात् . (2.1.40) P I.390.26 - 391.2 R II.604 {3/6} अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति . (2.1.40) P I.390.26 - 391.2 R II.604 {4/6} तत् तर्हि वक्तव्यम् . (2.1.40) P I.390.26 - 391.2 R II.604 {5/6} न वक्तव्यम् . (2.1.40) P I.390.26 - 391.2 R II.604 {6/6} bahuvacananirde;saat ;सौण्डादिभिः इति vij;naasyate . . (2.1.42) P I.391.4 - 7 R II.605 {1/7} ध्वा:न्क्षेण इति अर्थग्रहणम् . (2.1.42) P I.391.4 - 7 R II.605 {2/7} ध्वा:न्क्षेण इति अर्थग्रहणम् कर्तव्यम् . (2.1.42) P I.391.4 - 7 R II.605 {3/7} इह अपि यथा स्यात् . (2.1.42) P I.391.4 - 7 R II.605 {4/7} तीर्थकाकः इति . (2.1.42) P I.391.4 - 7 R II.605 {5/7} क्षेपे इति उच्यते . (2.1.42) P I.391.4 - 7 R II.605 {6/7} कः इह क्षेपः नाम . (2.1.42) P I.391.4 - 7 R II.605 {7/7} यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति . . (2.1.43) P I.391.9 - 13 R II.605 {1/12} कृत्यैः नियोगे यद्ग्रहणम् . (2.1.43) P I.391.9 - 13 R II.605 {2/12} कृत्यैः नियोगे इति वक्तव्यम् . (2.1.43) P I.391.9 - 13 R II.605 {3/12} इह अपि यथा स्यात् . (2.1.43) P I.391.9 - 13 R II.605 {4/12} पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति . (2.1.43) P I.391.9 - 13 R II.605 {5/12} तत् तर्हि वक्तव्यम् . (2.1.43) P I.391.9 - 13 R II.605 {6/12} न वक्तव्यम् . (2.1.43) P I.391.9 - 13 R II.605 {7/12} ऋणे इति एव सिद्धम् . (2.1.43) P I.391.9 - 13 R II.605 {8/12} इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति . (2.1.43) P I.391.9 - 13 R II.605 {9/12} ततः ऋणे इति एव सिद्धम् . (2.1.43) P I.391.9 - 13 R II.605 {10/12} यग्रहणम् च कर्तव्यम् . (2.1.43) P I.391.9 - 13 R II.605 {11/12} इह मा भूत् . (2.1.43) P I.391.9 - 13 R II.605 {12/12} पूर्वाह्णे दातव्या भिक्षा इति . . (2.1.47) P I.391.15 - 20 R II.605 {1/10} किम् उदाहरणम् . (2.1.47) P I.391.15 - 20 R II.605 {2/10} अवतप्तेनकुलस्थितम् ते एतत् . (2.1.47) P I.391.15 - 20 R II.605 {3/10} क्षेपे इति उच्यते . (2.1.47) P I.391.15 - 20 R II.605 {4/10} कः इह क्षेपः नाम . (2.1.47) P I.391.15 - 20 R II.605 {5/10} यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति . (2.1.47) P I.391.15 - 20 R II.605 {6/10} क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते . (2.1.47) P I.391.15 - 20 R II.605 {7/10} तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति . (2.1.47) P I.391.15 - 20 R II.605 {8/10} क्षेपे गतिकारकपूर्वे उक्तम् . (2.1.47) P I.391.15 - 20 R II.605 {9/10} किम् उक्तम् . (2.1.47) P I.391.15 - 20 R II.605 {10/10} कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति . . (2.1.48) P I.392.2 - 3 R II.606 {1/5} किमर्थः चकारः . (2.1.48) P I.392.2 - 3 R II.606 {2/5} एवकारार्थः . (2.1.48) P I.392.2 - 3 R II.606 {3/5} पात्रेसमितादयः एव . (2.1.48) P I.392.2 - 3 R II.606 {4/5} क्व मा भूत् . (2.1.48) P I.392.2 - 3 R II.606 {5/5} परमम् पात्रेसमिताः इति . . (2.1.49) P I.392.5 - 14 R II.606 -607 {1/14} इह कस्मात् अव्ययीभावः न भवति . (2.1.49) P I.392.5 - 14 R II.606 -607 {2/14} एका नदी एकनदी . (2.1.49) P I.392.5 - 14 R II.606 -607 {3/14} नदीभिः स:न्ख्या इति प्राप्नोति . (2.1.49) P I.392.5 - 14 R II.606 -607 {4/14} इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . (2.1.49) P I.392.5 - 14 R II.606 -607 {5/14} पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः . (2.1.49) P I.392.5 - 14 R II.606 -607 {6/14} न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . (2.1.49) P I.392.5 - 14 R II.606 -607 {7/14} अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति . (2.1.49) P I.392.5 - 14 R II.606 -607 {8/14} बहुव्रीहिः भविष्यति विप्रतिषेधेन . (2.1.49) P I.392.5 - 14 R II.606 -607 {9/14} भवेत् ekasa;nj;naadhikaare सिद्धम् पर:न्कार्यत्वे तु न सिध्यति . (2.1.49) P I.392.5 - 14 R II.606 -607 {10/14} आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति पर:न्कार्यत्वात् च बहुव्रीहिः . (2.1.49) P I.392.5 - 14 R II.606 -607 {11/14} पर:न्कार्यत्वे च न दोषः . (2.1.49) P I.392.5 - 14 R II.606 -607 {12/14} नदीभिः स:न्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . (2.1.49) P I.392.5 - 14 R II.606 -607 {13/14} सः च ava;syam वक्तव्यः . (2.1.49) P I.392.5 - 14 R II.606 -607 {14/14} सर्वम् एकनदीतरे . . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {1/32} समाहारः इति कः अयम् ;सब्दः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {2/32} समा:न्पूर्वात् हरतेः सर्मसाधने gha;n . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {3/32} समाह्रियते समाहारः इति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {4/32} यदि कर्मसाधनः pa;nca कुमार्यः समहृताः pa;ncakumaari da;sakumaari गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {5/32} एवम् तर्हि भावसाधनः भविष्यति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {6/32} समाहरणम् समाहारः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {7/32} अथ भावसाधने सति किम् अभिधीयते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {8/32} यत् तत् औत्तराधर्यम् . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {9/32} कः पुनः गवाम् समाहारः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {10/32} यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {11/32} यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {12/32} एवम् तर्हि samabhyaa;siikara.nam समाहारः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {13/32} एवम् अपि pa;ncagraamii षण्णगरी त्रिपुरी इति न सिध्यति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {14/32} किम् कारणम् . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {15/32} सम् एकत्ववाची आ:n आभिमुख्ये वर्तते हरतिः de;saantarapraapa.ne . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {16/32} न ava;syam हरतिः de;saantarapraapa.ne एव वर्तते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {17/32} किम् तर्हि . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {18/32} saad.r;sye अपि वर्तते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {19/32} तत् यथा मातुः अनुहरति पितुः अनुहरति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {20/32} अथ वा pa;ncagraamii षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {21/32} ava;syam असौ ततः किम् चित् आका:न्क्षति क्रियाम् वा गुणम् वा . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {22/32} यत् आका:न्क्षत तत् एकम् स च समाहारः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {23/32} अयम् तर्हि भावसाधने सति दोषः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {24/32} pa;ncapuulii आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {25/32} न एषः दोषः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {26/32} इह तावत् अयम् प्रष्टव्यः . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {27/32} अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये aarambha.naalambhanaprok.sa.navi;sasanaani क्रियन्ते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {28/32} असम्भवात् . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {29/32} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {30/32} इदम् अपि eva;njaatiiyakam एव . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {31/32} असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति . (2.1.51.1) P I.393.2 - 19 R II.607 - 609 {32/32} अथ वा अव्यतिरेकात् द्रव्याकृत्योः . . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {1/54} किम् पुनः dvigusa;nj;naa प्रत्ययोत्तरपदयोः bhavati . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {2/54} evam bhavitum arhati . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {3/54} dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {4/54} dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {5/54} kaa etaretaraa;srayataa . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {6/54} dvigunimitte pratyayottarapade pratyayottarapadanimittaa ca dvigusa;nj;naa . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {7/54} tat etat itaretaraa;srayam . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {8/54} itaretaraa;srayaa.ni च न प्रकल्पन्ते . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {9/54} एवम् तर्हि अर्थे इत् वक्ष्यामि . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {10/54} अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {11/54} अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {12/54} paa;ncanaapiti.h , द्विमातुरः , त्रैमातुरः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {13/54} किम् कारणम् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {14/54} द्विगुना उक्तत्वात् बहुव्रीहिवत् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {15/54} तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {16/54} एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {17/54} समासतद्धितविधौ इति चेत् अन्यत्र samaasasa;nj;naabhaava.h . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {18/54} samaasataddhitavidhau iti cet anyatra samaasasa;nj;naa na praapnoti . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {19/54} kva anyatra . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {20/54} svare . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {21/54} pa;ncaaratni.h , da;saaratni.h . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {22/54} igante dvigau iti एषः स्वरः न प्राप्नोति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {23/54} सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {24/54} सिद्धम् एतत् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {25/54} कथम् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {26/54} प्रत्ययोत्तरपदयोः च इति वचनात् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {27/54} प्रत्ययोत्तरपदयोः dvigusa;nj;naa भवति इति वक्तव्यम् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {28/54} ननु च उक्तम् dvigusa;nj;naa प्रत्ययोत्तरपदयोः चेत् itaretaraa;srayatvaat अप्रसिद्धिः इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {29/54} न एषः दोषः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {30/54} itaretaraa;srayamaatram एतत् चोदितम् सर्वाणि च itaretaraa;srayaa.ni एकत्वेन परिहृतानि सिद्धम् तु nitya;sabdatvaat इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {31/54} न इदम् तुल्यम् अन्यैः itaretaraa;srayai.h . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {32/54} na hi sa;nj;naa nityaa . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {33/54} evam tarhi bhaavinii sa;nj;naa vij;naasyate . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {34/54} tat yathaa : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य ;साटकम् वय इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {35/54} सः pa;syati . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {36/54} यदि ;साटकः न वातव्यः अथ वातव्यः न ;साटकः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {37/54} ;साटकः वातव्यः च इति विप्रतिषिद्धम् . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {38/54} भाविनी खलु अस्य sa;nj;naa अभिप्रेता . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {39/54} सः मन्ये वातव्यः यस्मिन् उते ;साटकः इति एतत् भवति इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {40/54} एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते sa;nj;ne भविष्यतः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {41/54} अथ वा पुनः अस्तु अर्थे इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {42/54} ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {43/54} न एषः दोषः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {44/54} na ava;syam artha;sabda.h अभिधेये एव वर्तते . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {45/54} किम् तर्हि . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {46/54} स्यादर्थे अपि वर्तते . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {47/54} तत् यथा . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {48/54} दारार्थम् घटामहे . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {49/54} धनार्थम् भिक्षामहे . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {50/54} दाराः नः स्युः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {51/54} धनानि नः स्युः इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {52/54} एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {53/54} द्विगोः वा लुग्वचनम् j;naapakam तद्धितोत्पत्तेः . (2.1.51.2) P I.393.20 - 394.24 R II.609 - 612 {54/54} अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् ;सास्ति तत् j;naapayati आचार्यः उत्पद्यते द्विगोः तद्धितः इति. . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {1/71} समाहारसमूहयोः avi;se.saat समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {2/71} समाहारः समूहः इति avi;si.stau एतौ अर्थौ . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {3/71} समाहारसमूहयोः avi;se.saat समाहारग्रहणम् अनर्थकम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {4/71} किम् कारणम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {5/71} तद्धितार्थे कृतत्वात् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {6/71} तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {7/71} यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {8/71} उत्पद्यताम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {9/71} लुक् भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {10/71} लुक्कृतानि praapnuvanti . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {11/71} kaani . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {12/71} pa;ncapuulii da;sapuulii . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {13/71} अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः praapnoti . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {14/71} pa;ncagavam da;sagavam . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {15/71} गोः अतद्धितलुकि इत् टच् न प्रप्नोति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {16/71} न एषः दोषः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {17/71} avi;se.se.na द्विगोः :नीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {18/71} तत् नियमार्थम् भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {19/71} समाहारे एव न अन्यत्र इति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {20/71} गोः अकारः द्विगोः समाहारे . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {21/71} avi;se.se.na गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {22/71} तत् नियमार्थम् भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {23/71} समाहारे एव न अन्यत्र इति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {24/71} अभिधानार्थम् तु . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {25/71} अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {26/71} समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {27/71} किम् च स्यात् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {28/71} तद्धितोत्पत्तिः प्रसज्येत . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {29/71} उत्पद्यताम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {30/71} लुक् भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {31/71} लुक्कृतानि प्राप्नुवन्ति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {32/71} सर्वाणि परिहृतानि . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {33/71} न सर्वाणि परिहृतानि . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {34/71} pa;ncakumaari da;sakumaari . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {35/71} lik taddhitaluki iti :नीपः लुक् प्रसज्येत . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {36/71} द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {37/71} द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {38/71} वाग्दृषदप्रियः छत्रोपानहप्रियः pa;ncagavapriya.h da;sagavapriya.h . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {39/71} किम् प्रयोजनम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {40/71} समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {41/71} तत् तर्हि वक्तव्यम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {42/71} न वक्तव्यम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {43/71} इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {44/71} यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {45/71} यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {46/71} उत्तरपदेन परिमाणिन द्विगोः समासवचनम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {47/71} उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {48/71} द्विमासजातः त्रिमासजातः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {49/71} किम् पुनः कारणम् न सिध्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {50/71} सुप् सुपा इति वर्तते . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {51/71} एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {52/71} न एवम् ;सक्यम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {53/71} स्वरे हि दोषः स्यात् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {54/71} द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {55/71} द्व्याह्नजातः च न सिध्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {56/71} द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {57/71} भवितव्यम् च यदा समाहारे द्विगुः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {58/71} द्व्यह्नजातः तु न सिध्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {59/71} किम् उच्यते परिमाणिना इति न पुनः anyatra api . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {60/71} pa;ncagavapriya.h da;sagavapriya.h . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {61/71} anyatra samudaayabahuvriihitvaat उत्तरपदप्रसिद्धिः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {62/71} अन्यत्र समुदायबः huvriihisa;nj;n.h . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {63/71} अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {64/71} उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {65/71} सर्वत्र मत्वर्थे प्रतिषेधः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {66/71} सर्वेषु पक्षेषु dvigusa;nj;naayaa.h मत्वर्थे प्रतिषेधः वक्तव्यः . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {67/71} kim prayojanam . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {68/71} pa;ncakha.tvaa da;sakha.tvaa . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {69/71} dvigo.h iti iikaara.h maa bhuut . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {70/71} pa;ncagu.h da;sagu.h . (2.1.51.3) P I.395.1 - 396.11 R II.612 - 616 {71/71} गोः अतद्धितलुकि इति टच् मा भूत् इति . . (2.1.52) P I.396.13 - 23 R II.617 - 618 {1/26} किम् अनन्तरे योगे स:न्ख्यापूर्वः सः dvigusa;nj;na.h आहोस्वित् पूर्वमात्रे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {2/26} किम् च अतः . (2.1.52) P I.396.13 - 23 R II.617 - 618 {3/26} यदि अनन्तरे योगे eka;saa.tii द्विगोः इति ईकारः न प्राप्नोति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {4/26} अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {5/26} अस्तु अनन्तरे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {6/26} कमम् eka;saa.tii . (2.1.52) P I.396.13 - 23 R II.617 - 618 {7/26} ईकारान्तेन समासः भविष्यति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {8/26} एका ;साटी eka;saa.tii . (2.1.52) P I.396.13 - 23 R II.617 - 618 {9/26} इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {10/26} अस्तु तर्हि पूर्वमात्रे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {11/26} कथम् एकभिक्षा . (2.1.52) P I.396.13 - 23 R II.617 - 618 {12/26} टाबन्तेन समासः भविष्यति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {13/26} एका भिक्षा एकभिक्षा . (2.1.52) P I.396.13 - 23 R II.617 - 618 {14/26} इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {15/26} अस्तु तर्हि अनन्तरे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {16/26} कथम् एकापूपी . (2.1.52) P I.396.13 - 23 R II.617 - 618 {17/26} समाहारे इति एव सिद्धम् . (2.1.52) P I.396.13 - 23 R II.617 - 618 {18/26} कः पुनः अत्र समाहारः . (2.1.52) P I.396.13 - 23 R II.617 - 618 {19/26} यत् तद्दानम् सम्भ्रमः वा . (2.1.52) P I.396.13 - 23 R II.617 - 618 {20/26} इह तर्हि pa;ncahotaara.h da;sahotaara.h इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति . (2.1.52) P I.396.13 - 23 R II.617 - 618 {21/26} अस्तु तर्हि पूर्वमात्रे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {22/26} कथम् सप्तर्षयः . (2.1.52) P I.396.13 - 23 R II.617 - 618 {23/26} अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् . (2.1.52) P I.396.13 - 23 R II.617 - 618 {24/26} अथ वा पुनः अस्तु अनन्तरे . (2.1.52) P I.396.13 - 23 R II.617 - 618 {25/26} कथम् pa;ncahotaara.h da;sahotaara.h . (2.1.52) P I.396.13 - 23 R II.617 - 618 {26/26} आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् . . (2.1.53) P I.397.2 - 3 R II.619 {1/5} किम् उदाहरण्म् . (2.1.53) P I.397.2 - 3 R II.619 {2/5} वैयाकरणखसूचिः . (2.1.53) P I.397.2 - 3 R II.619 {3/5} किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः . (2.1.53) P I.397.2 - 3 R II.619 {4/5} वैयाकरणः कुत्सितः . (2.1.53) P I.397.2 - 3 R II.619 {5/5} तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति . . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {1/66} उपमानानि इति उच्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {2/66} कानि पुनः उपमानानि . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {3/66} किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {4/66} किम् च अतः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {5/66} यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {6/66} अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव a;sva.h इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {7/66} एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् vi;se.sa.h तत्र उपमानोपमेये भवतः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {8/66} किम् वक्तव्यम् एतत् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {9/66} न हि . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {10/66} कथम् अनुच्यमानम् गंस्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {11/66} मानम् हि नाम anirj;naataj;naanaartham उपादीयते anirj;naatam अर्थम् j;naasyaami इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {12/66} तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {13/66} गौः इव गवयः इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {14/66} गौः nirj;naata.h गवयः anirj;naata.h . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {15/66} कामम् तर्हि अनेन एव हेतुना यस्य गवयः nirj;naata.h स्यात् गौः anirj;naata.h तेन कर्तव्यम् स्यात् गवयः इव गौः इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {16/66} बाढम् कर्तव्यम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {17/66} किम् पुनः इह उदाहरणम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {18/66} ;sastrii;syaamaa . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {19/66} kva पुनः अयम् ;syaamaa;sabda.h वर्तते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {20/66} ;सत्र्याम् इति आह . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {21/66} केन इदानीम् देवदत्ता अभिधीयते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {22/66} समासेन . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {23/66} यदि एवम् ;sastrii;syaamo देवदत्तः इति न सिध्यति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {24/66} उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {25/66} यदि तर्हि उपसर्जनानि अपि eva;njaatiiyakaani भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {26/66} एवम् तर्हि ;सस्त्र्याम् एव ;sastrii;sabda.h वर्तते देवदत्तायाम् ;syaamaa;sabda.h . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {27/66} एवम् अपि गुणः अनिर्दिष्टः भवति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {28/66} बहवः ;सस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {29/66} anirdi;syamaanasya अपि गुणस्य भवति लोके सम्प्रत्ययः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {30/66} तत् यथा चन्द्रमुखी देवदत्ता इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {31/66} बहवः चन्द्रे गुणाः या च असौ priyadar;sanataa सा गम्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {32/66} एवम् अपि समानाधिकरणेन इति वर्तते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {33/66} व्यधिकरणत्वात् समासः न प्राप्नोति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {34/66} किम् हि वचनात् न भवति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {35/66} यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {36/66} एवम् तर्हि तस्याम् एव उभयम् वर्तते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {37/66} एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {38/66} इतरथा हि बहु अपेक्ष्यम् स्यात् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {39/66} यदि तावत् एवम् विग्रहः क्रियते ;सस्त्री इव ;स्यामा देवदत्ता इति ;सस्त्र्याम् ;स्यामा इति एतत् अपेक्ष्यम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {40/66} अथ अपि एवम् विग्रहः क्रियते यथा saastrii;syaamaa तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् ;स्यामा इति अपेक्ष्यम् स्यात् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {41/66} एवम् अपि गुणः अनिर्दिष्टः भवति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {42/66} बहवः ;सस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {43/66} anirdi;syamaanasya अपि गुणस्य भवति लोके सम्प्रत्ययः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {44/66} तत् यथा चन्द्रमुखी देवदत्ता इति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {45/66} बहवः चन्द्रे गुणाः या च असौ priyadar;sanataa सा गम्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {46/66} उपमानसमासे गुणवचनस्य vi;se.sabhaaktvaat सामन्यवचनाप्रसिद्धिः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {47/66} उपमानसमासे गुणवचनस्य vi;se.sabhaaktvaat सामन्यवचनस्य अप्रसिद्धिः syaat . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {48/66} ;sastrii;syaamaa . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {49/66} ;syaamaa;sabda.h ayam ;sastrii;sabdena अभिसम्बध्यमानः vi;se.savacana.h सम्पद्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {50/66} तत्र सामान्यवचनैः इति समासः न प्राप्नोति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {51/66} न वा ;स्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च ;सब्दस्य सामान्यवचनप्रसिद्धिः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {52/66} न वा एषः दोषः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {53/66} किम् कारणम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {54/66} ;स्यामत्वस्यो उह्हयत्र भावात् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {55/66} उभयत्र एव ;स्यामत्वम् अस्ति ;सस्त्र्याम् देवदत्तायाम् च . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {56/66} तद्वाचक्त्वात् च ;सब्दस्य . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {57/66} सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र ;syaamaa;sabda.h प्रयुज्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {58/66} किम्वाचकः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {59/66} उभयवाचकः . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {60/66} ;स्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च ;सब्दस्य सामान्यवचनम् प्रसिद्धम् . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {61/66} सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {62/66} न च ava;syam सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {63/66} द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {64/66} अथ वा सामान्यवचनैः इति उच्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {65/66} सर्वः च ;सब्दः अन्येन ;सब्देन अभिसम्बध्यमानः vi;se.savacana.h सम्पद्यते . (2.1.55) P I.397.5 - 398.19 R II.619 - 627 {66/66} ते एवम् vij;naasyaama.h प्राक् अभिसम्बन्धात् सामान्यवचनः इति . . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {1/13} सामान्याप्रयोगे इति किमर्थम् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {2/13} इह मा भूत् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {3/13} पुरुषः अयम् व्याघ्रः इव ;सूरः . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {4/13} पुरुषः अयम् व्याघ्रः इव बलवान् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {5/13} सामान्याप्रयोगे इति ;सक्यम् अकर्तुम् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {6/13} कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव ;सूरः . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {7/13} पुरुषः अयम् व्याघ्रः इव बलवान् इति . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {8/13} असामर्थ्यात् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {9/13} कथम् असामर्थ्यम् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {10/13} सापेक्षम् असमर्थम् भवति इति . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {11/13} एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {12/13} किम् एतस्य j;naapane प्रयोजनम् . (2.1.56) P I.398.21 - 399.2 R II.627 - 628 {13/13} राजपुरुषः अभिरूपः राजपुरुषः dar;saniiya.h अत्र वृत्तिः सिद्धा भवति . . (2.1.57) P I.399.4 - 26 R II.628 - 632 {1/34} vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जनाप्रसिद्धिः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {2/34} vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जन्स्य अप्रसिद्धिः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {3/34} कृष्णतिलाः इति k.r.s.na;sabda.h अयम् tila;sabdena अभिसम्बध्यमानः vi;se.sa.navacana.h सम्पद्यते . (2.1.57) P I.399.4 - 26 R II.628 - 632 {4/34} तथा tila;sabda.h k.r.s.na;sabdena अभिसम्बध्यमानः vi;se.sa.navacana.h सम्पद्यते . (2.1.57) P I.399.4 - 26 R II.628 - 632 {5/34} तत् उभयम् vi;se.sa.nam भवति उभयम् च vi;se.syam . (2.1.57) P I.399.4 - 26 R II.628 - 632 {6/34} vi;se.sa.navi;se.syayo.h ubhayavi;se.sa.natvaat उभयोः च vi;se.syatvaat उपसर्जन्स्य अप्रसिद्धिः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {7/34} न वा अन्यतरस्य प्रधानभावात् tadvi;se.sakatvaat च अपरस्य उपसर्जनप्रसिद्धिः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {8/34} न वा एषः दोषः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {9/34} किम् कारणम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {10/34} अन्यतरस्य प्रधानभावात् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {11/34} अन्यतरत् अत्र प्रधानम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {12/34} tadvi;se.sakatvaat च अपरस्य . (2.1.57) P I.399.4 - 26 R II.628 - 632 {13/34} tadvi;se.sakam च अपरम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {14/34} अन्यतरस्य प्रधानभावात् tadvi;se.sakatvaat च अपरस्य upasarjanasa;nj;naa भविष्यति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {15/34} यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः vi;se.sa.natvena तदा तिलाः प्रधानम् कृष्णः vi;se.sa.nam . (2.1.57) P I.399.4 - 26 R II.628 - 632 {16/34} कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः vi;se.sa.natvena तेन कर्तव्यम् तिलकृष्णाः इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {17/34} न कर्तव्यम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {18/34} न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {19/34} न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {20/34} किम् तर्हि . (2.1.57) P I.399.4 - 26 R II.628 - 632 {21/34} द्वौ इमौ pradhaana;sabdau एकस्मिन् अर्थे युगपत् अवरुध्येते . (2.1.57) P I.399.4 - 26 R II.628 - 632 {22/34} न च द्वयोः pradhaana;sabdayo.h एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {23/34} तत्र प्रयोगात् एतत् गन्तव्यम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {24/34} नूनम् अत्र अन्यतरत् प्रधानम् tadvi;se.sakam च अपरम् इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {25/34} तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् vi;se.sa.nam इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {26/34} सः च अपि क्व सन्देहः . (2.1.57) P I.399.4 - 26 R II.628 - 632 {27/34} यत्र उभौ gu.na;sabdau . (2.1.57) P I.399.4 - 26 R II.628 - 632 {28/34} तत् यथा ku;njakha;njaka.h kha;njakubjaka.h इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {29/34} यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् . (2.1.57) P I.399.4 - 26 R II.628 - 632 {30/34} तत् यथा ;सुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {31/34} ava;syam तद्गुणम् द्रव्यम् आका:न्क्षति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {32/34} कथम् तर्हि इमौ द्वौ pradhaana;sabdau एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः ;si.m;sipaa इति . (2.1.57) P I.399.4 - 26 R II.628 - 632 {33/34} न एतयोः aava;syaka.h samaave;sa.h . (2.1.57) P I.399.4 - 26 R II.628 - 632 {34/34} न हि अवृक्षः ;si.m;sipaa अस्ति . . (2.1.58) P I.400.2 -11 R II.633 -634 {1/14} अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न vi;se.sa.nam vi;se.sye.na बहुलम् इति एव सिद्धम् . (2.1.58) P I.400.2 -11 R II.633 -634 {2/14} बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम् . (2.1.58) P I.400.2 -11 R II.633 -634 {3/14} अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते . (2.1.58) P I.400.2 -11 R II.633 -634 {4/14} यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् . (2.1.58) P I.400.2 -11 R II.633 -634 {5/14} एवम् तर्हि न ब्रूमः अकृत्स्नम् इति . (2.1.58) P I.400.2 -11 R II.633 -634 {6/14} कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च . (2.1.58) P I.400.2 -11 R II.633 -634 {7/14} यत् च अनेन कृतम् सुक्तृतम् तत् . (2.1.58) P I.400.2 -11 R II.633 -634 {8/14} किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते . (2.1.58) P I.400.2 -11 R II.633 -634 {9/14} उदाहरणभूयस्त्वात् . (2.1.58) P I.400.2 -11 R II.633 -634 {10/14} ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् prapa;nca.h च . (2.1.58) P I.400.2 -11 R II.633 -634 {11/14} केवलम् लक्षणम् केवलः prapa;nca.h वा न तथा कारकम् भवति . (2.1.58) P I.400.2 -11 R II.633 -634 {12/14} ava;syam खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . (2.1.58) P I.400.2 -11 R II.633 -634 {13/14} sarvavedapaa.ri.sadam हि इदम् ;सास्त्रम् . (2.1.58) P I.400.2 -11 R II.633 -634 {14/14} तत्र न एकः पन्थाः ;सक्यः आस्थातुम् . (2.1.59) P I.400.13 - 18 R II.635 {1/11} ;स्रेण्यादयः पठ्यन्ते . (2.1.59) P I.400.13 - 18 R II.635 {2/11} कृतादिः आकृतिगणः . (2.1.59) P I.400.13 - 18 R II.635 {3/11} ;स्रेण्यादिषु च्व्यर्थवचनम् . (2.1.59) P I.400.13 - 18 R II.635 {4/11} ;स्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् . (2.1.59) P I.400.13 - 18 R II.635 {5/11} a;sre.naya.h ;स्रेणयः कृताः ;स्रेणिकृताः . (2.1.59) P I.400.13 - 18 R II.635 {6/11} यदा हि ;स्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् . (2.1.59) P I.400.13 - 18 R II.635 {7/11} अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् ;सास्ति . (2.1.59) P I.400.13 - 18 R II.635 {8/11} तत् इह न तथा . (2.1.59) P I.400.13 - 18 R II.635 {9/11} किम् कारणम् . (2.1.59) P I.400.13 - 18 R II.635 {10/11} अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् . (2.1.59) P I.400.13 - 18 R II.635 {11/11} इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति . . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {1/50} na;nvi;si.s.te समानप्रकृतिवचनम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {2/50} na;nvi;si.s.te समानप्रकृतिग्रहणम् कर्तव्यम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {3/50} इह मा बूत् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {4/50} सिद्धम् च अभुक्तम् च इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {5/50} ana;n इति च प्रतिषेधः कर्तव्यः . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {6/50} इह मा भूत् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {7/50} कर्तव्यम् अकृतम् इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {8/50} नुडिडधिकेन च . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {9/50} नुडिडधिकेन च समासः वक्तव्यः . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {10/50} इह अपि यथा स्यात् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {11/50} a;sitaana;sitena जीवति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {12/50} kli.s.taakli;sitena जीवति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {13/50} किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा na;nvi;si.s.tena इति उच्यते . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {14/50} न च अत्र na;nk.rta.h एव vi;se.sa.h . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {15/50} किम् तर्हि . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {16/50} प्रकृतिकृतः अपि . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {17/50} अयम् vi;si.s.ta;sabda.h अस्ति एव अवधारणे वर्तते . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {18/50} तत् यथा . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {19/50} devadattayaj;nadattau आढ्यौ अभिरूपौ dar;saniiyau पक्षवन्तौ देवदत्तः तु yaj;nadattaat स्वाध्यायेन vi;si.s.ta.h . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {20/50} स्वाध्यायेन एव इति गम्यते . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {21/50} अन्ये गुणाः समाः भवन्ति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {22/50} अस्ति आधिक्ये वर्तते . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {23/50} तत् यथा . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {24/50} devadattayaj;nadattau आढ्यौ अभिरूपौ dar;saniiyau पक्षवन्तौ देवदत्तः तु yaj;nadattaat स्वाध्यायेन vi;si.s.ta.h . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {25/50} स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {26/50} तत् यदा तावत् अवधारणे vi;si.s.ta;sabda.h तदा न एव अर्थः समानप्रकृतिग्रहणेन . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {27/50} न इह भविष्यति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {28/50} सिद्धम् च अभुक्तम् च इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {29/50} न अपि ana;n इति प्रतिषेधेन . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {30/50} न इह भविष्यति कर्तव्यम् अकृतम् इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {31/50} नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {32/50} यदा आधिक्ये vi;si.s.ta;sabda.h तदा समानप्रकृतिग्रहणम् कर्तव्यम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {33/50} इह मा भूत् षिद्धम् च अभुक्तम् च इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {34/50} ana;n इति च प्रतिषेधः कर्तव्यः . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {35/50} इह मा भूत् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {36/50} कर्तव्यम् अकृतम् इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {37/50} नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {38/50} तत्र आधिक्ये vi;si.s.tagraha.nam मत्वा समानप्रकृतिग्रहणम् चोद्यते . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {39/50} अवधारणम् na;naa चेत् nu.di.dvi;si.s.tena न प्रकल्पेत . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {40/50} अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {41/50} कृतापकृतादीनाम् च उपस:न्ख्यानम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {42/50} कृतापकृतादीनाम् च उपस:न्ख्यानम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {43/50} कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {44/50} सिद्धम् तु क्तेन विसमाप्तौ ana;n . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {45/50} सिद्धम् एतत् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {46/50} कथम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {47/50} क्तान्तेन क्रियाविसमाप्तौ ana;n क्तान्तम् समस्यते इति वक्तव्यम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {48/50} गतप्रत्यागतादीनाम् च उपस:न्ख्यानम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {49/50} गतप्रत्यागतादीनाम् च उपस:न्ख्यानम् कर्तव्यम् . (2.1.60) P I.400.20 - 401.27 R II.635 - 638 {50/50} गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका . . (2.1.67) P I.402.2 - 5 R II.639 {1/6} अयुक्तः अयम् nirde;sa.h . (2.1.67) P I.402.2 - 5 R II.639 {2/6} समानाधिकरणेन इति वर्तते . (2.1.67) P I.402.2 - 5 R II.639 {3/6} कः प्रस:न्गः यद् व्यधिकरणानाम् समासः स्यात् . (2.1.67) P I.402.2 - 5 R II.639 {4/6} एवम् तर्हि j;naapayati आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति . (2.1.67) P I.402.2 - 5 R II.639 {5/6} किम् एतस्य j;naapane प्रयोजनम् . (2.1.67) P I.402.2 - 5 R II.639 {6/6} प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति . . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {1/37} इदम् विचार्यते : वर्णेन तृतीयासमासः वा स्यात् : कृष्णेन सार:न्गः कृष्णसार:न्गः समानाधिकरणेन वा : कृष्णः सार:न्गः कृष्णसार:न्गः इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {2/37} कः च अत्र vi;se.sa.h . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {3/37} वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {4/37} वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {5/37} तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {6/37} अनेते वर्णः इति वक्तव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {7/37} अथ द्वितीयेन वर्णग्रहणेन etavi;se.sa.nena अर्थः . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {8/37} बाढम् अर्थः यदि अवर्ण eta;sabda.h अस्ति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {9/37} ननु च अयम् अस्ति : आ* इतः एतः , कृष्णेतः , लोहितेतः इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {10/37} न अर्थः एवमर्थेन वर्णग्रहणेन . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {11/37} यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {12/37} अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {13/37} अथ समानाधिकरणः . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {14/37} समानाधिकरणे द्विः वर्णग्रहणम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {15/37} समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {16/37} वर्णः वर्णेषु अनेते इति वक्तव्यम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {17/37} एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {18/37} parama;sukla.h परमकृष्णः इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {19/37} द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {20/37} कृष्णतिलाः इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {21/37} एकम् वर्णग्रहणम् अनक्र्थकम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {22/37} अन्यतरत्र कस्मात् न भवति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {23/37} लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {24/37} एवम् सति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {25/37} तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {26/37} यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {27/37} सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {28/37} ava;syam वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {29/37} क्व च तेन न सिध्यति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {30/37} ;सुकबभ्रुः हरितबभ्रुः इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {31/37} तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {32/37} अथ समानाधिकरणः सामान्येन सिद्धः स्यात् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {33/37} बाढम् सिद्धः . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {34/37} कथम् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {35/37} vi;se.sa.nam vi;se.sye.na बहुलम् इति . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {36/37} एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् . (2.1.69.1) P I.402.7 - 403.6 R II.639 - 641 {37/37} तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् . . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {1/153} समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {2/153} समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {3/153} प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {4/153} प्रधानानाम् तावत् प्रधानम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {5/153} v.rdaarakanaagaku;njarai.h पूज्यमानम् इति अस्य avakaa;sa.h गोवृन्दारकः a;svav.rndaaraka.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {6/153} पोटायुवतीनाम् avakaa;sa.h इभ्ययुवतिः आढ्ययुवतिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {7/153} इह उभयम् प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {8/153} नागयुवतिः वृन्दारकयुवतिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {9/153} प्रधानानाम् परम् भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {10/153} उपसर्जनानाम् परम् उपसर्जनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {11/153} सन्महत्परमोत्कृष्टाः इति अस्य avakaa;sa.h सद्गवः sada;sva.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {12/153} कृत्यतुल्याख्या अजात्या इति अस्य avakaa;sa.h tulya;sveta.h तुल्यकृष्णः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {13/153} इह उभयम् प्राप्नोति : तुल्यसत् तुल्यमहान् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {14/153} उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {15/153} समानाधिकरणसमासात् बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {16/153} समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {17/153} समानाधिकरणसमासस्य avakaa;sa.h वीरः पुरुषः वीरपुरुषः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {18/153} बहुव्रीहेः avakaa;sa.h कण्ठेकालः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {19/153} इह उभयम् प्राप्नोति : वीरपुरुषकः ग्रामः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {20/153} बहुव्रीहिः भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {21/153} कदा चित् कर्मधारयः सर्वधनाद्यर्थः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {22/153} कदा चित् कर्मधारयः भवति बहुव्रीहेः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {23/153} किम् प्रयोजनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {24/153} सर्वधनाद्यर्थः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {25/153} सर्वधनी सर्वबीजी sarvake;sii नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः lohita;saalimaan ग्रामः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {26/153} किम् प्रयोजनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {27/153} कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {28/153} किम् च कारणम् न स्यात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {29/153} बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {30/153} यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {31/153} न खलु अपि sa;nj;naa;sraya.h मत्वर्थीयः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {32/153} किम् तर्हि . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {33/153} arthaa;sraya.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {34/153} सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {35/153} एवम् तर्हि इदम् स्यात् : सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {36/153} न एवम् ;सक्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {37/153} नित्यम् एवम् सति कर्मधारयः स्यात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {38/153} तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {39/153} एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः ;सब्दाः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {40/153} तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {41/153} यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {42/153} अन्तर:न्गः कर्मधारयः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {43/153} का अन्तर:न्गता . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {44/153} स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {45/153} अस्तु . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {46/153} विभाषा कर्मधारयः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {47/153} यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {48/153} एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {49/153} सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {50/153} एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {51/153} किम् तर्हि . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {52/153} इष्टिः इयम् पठिता . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {53/153} समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {54/153} यदि इष्टिः पठिता न अर्थः अनेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {55/153} इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आका:न्क्षन्ति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {56/153} एकेन माषेण ;सतसहस्रम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {57/153} एकेन कुद्दालकेन खारीसहस्रम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {58/153} तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {59/153} कथम् सर्वधनी सर्वबीजी sarvake;sii नटः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {60/153} इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {61/153} तत् च ava;syam वक्तव्यम् ठनः बाधनार्थम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {62/153} कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः lohita;saalimaan ग्रामः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {63/153} अस्ति अत्र vi;se.sa.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {64/153} जात्या अत्र अभिसम्बन्धः क्रियते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {65/153} कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {66/153} यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {67/153} puurvapadaati;saye aati;saayikaat bahuvriihi.h suuk.smavastrataraadyartha.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {68/153} puurvapadaati;saye aati;saayikaat बहुव्रीहिः भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {69/153} किम् प्रयोजनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {70/153} सूक्ष्मवस्त्रतराद्यर्थः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {71/153} aati;saayikasya avakaa;sa.h पटुतरः पटुतमः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {72/153} बहुव्रीहेः avakaa;sa.h चित्रगुः ;सबलगुः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {73/153} इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः tiik.s.n;s.r:न्गतरः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {74/153} बहुव्रीहिः भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {75/153} न एषः युक्तः विप्रतिषेधः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {76/153} विर्पतिषेधे परम् इति उच्यते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {77/153} पूर्वः च बहुव्रीहिः परः aati;saayika.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {78/153} इष्टवाची para;sabda.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {79/153} विप्रतिषेधे परम् यत् इष्टम् तत् भवति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {80/153} एवम् अपि अयुक्तः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {81/153} अन्तर:न्गः aati;saaiyika.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {82/153} का अन्तर:न्गता . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {83/153} :न्याप्प्रातिपदिकात् aati;saayika.h सुबन्तानाम् बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {84/153} aati;saayika.h अपि न अन्तर:न्गः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {85/153} कथम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {86/153} समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {87/153} एवम् अपि अन्तर:न्गः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {88/153} कथम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {89/153} स्वपदार्थे aati;saayika.h अन्यपदार्थे बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {90/153} एवम् अपि न अन्तर:न्गः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {91/153} कथम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {92/153} स्पर्धायाम् aati;saayika.h भवति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {93/153} न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {94/153} न एव वा अत्र aati;saayika.h प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {95/153} किम् कारणम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {96/153} असामर्थ्यात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {97/153} कथम् असामर्थ्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {98/153} सापेक्षम् असमर्थम् भवति इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {99/153} यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {100/153} ननु च अयम् aati;saayika.h एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {101/153} सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {102/153} काम् च न अन्तरेण व्यपेक्षाम् aati;saayikasya प्रवृत्तिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {103/153} या हि प्रतियोगिनम् प्रति व्यपेक्षा . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {104/153} या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {105/153} बहुव्रीहिः अपि तर्हि न प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {106/153} किम् कारणम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {107/153} असामर्थ्यात् एव . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {108/153} कथम् असामर्थ्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {109/153} सापेक्षम् असमर्थम् भवति इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {110/153} यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {111/153} एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {112/153} किम् तर्हि . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {113/153} इष्टिः इयम् पठिता . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {114/153} puurvapadaati;saye aati;saayikaat बहुव्रीहिः इष्टः : सूक्ष्मवस्त्रतराद्यर्थः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {115/153} यदि इष्टिः इयम् पठिता न अर्थः अनेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {116/153} कथम् या एषा युक्तिः उक्ता : यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {117/153} यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {118/153} बहुव्रीहेः aati;saayika.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {119/153} न तर्हि इदानीम् इदम् भवति : सूक्ष्मतरवस्त्रः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {120/153} भवति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {121/153} यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा aati;saayika.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {122/153} कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {123/153} न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {124/153} यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {125/153} न अत्र aati;saayika.h प्राप्नोति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {126/153} किम् कारणम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {127/153} गुणवचनात् इति उच्यते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {128/153} न च समासः गुणवचनः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {129/153} समासः अपि गुणवचनः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {130/153} कथम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {131/153} अजहत्स्वार्था वृत्तिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {132/153} अथ जहत्स्वार्थायाम् तु दोषः एव . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {133/153} जहत्स्वाऋथायाम् अपि न दोषः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {134/153} भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {135/153} तत् यथा . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {136/153} ;सुक्लवाससम् आनय . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {137/153} लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {138/153} तत्गुणः आनीयते तद्गुणाः ca pracaranti . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {139/153} uttarapadaarthaati;saye aati;saayika.h bahuvriihe.h bahvaa.dhyataraadyartha.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {140/153} uttarapadaarthaati;saye aati;saayika.h बहुव्रीहेः भवति विप्रतिषेधेन . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {141/153} किम् प्रयोजनम् . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {142/153} बह्वाढ्यतराद्यर्थः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {143/153} बह्वाढ्यतरः बहुसुकुमारतरः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {144/153} कः पुनः अत्र vi;se.sa.h बहुव्रीहेः वा aati;saayika.h स्यात् aati;saayikaantena वा बहुव्रीहिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {145/153} स्वरकपोः vi;se.sa.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {146/153} यदि अत्र aati;saayikaat बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {147/153} बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {148/153} समानाधिकरणाधिकारे ;साकपार्थिवादीनाम् उपस:न्ख्यानम् उत्तरपदलोपः च . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {149/153} समानाधिकरणाधिकारे ;साकपार्थिवादीनाम् उपस:न्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {150/153} ;साकभोजी पार्थिवः ;साकपार्थिवः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {151/153} कुतपवासः sau;sruta.h kutapasau;srutra.h . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {152/153} अजापण्यः तौल्वलिः अजातौल्वलिः . (2.1.69.2) P I.403.7 - 406.8 R II.641 - 653 {153/153} यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः . . (2.1.71) P I.406.10 - 11 R II.653 {1/3} चतुष्पात् जातिः इति वक्तव्यम् . (2.1.71) P I.406.10 - 11 R II.653 {2/3} इह मा भूत् . (2.1.71) P I.406.10 - 11 R II.653 {3/3} कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी . . (2.1.72) P I.406.13 - 14 R II.654 {1/5} किमर्थः चकारः . (2.1.72) P I.406.13 - 14 R II.654 {2/5} एवकारार्थः . (2.1.72) P I.406.13 - 14 R II.654 {3/5} मयूरव्यंसकादयः एव . (2.1.72) P I.406.13 - 14 R II.654 {4/5} क्व मा भूत् . (2.1.72) P I.406.13 - 14 R II.654 {5/5} परमः मयूरव्यंसकः इति . . (2.2.2) P I.407.2 - 9 R II.655 - 656 {1/13} इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {2/13} ardha;sabdasya नपुंसकलि:न्गस्य इदम् ग्रहणम् पुंलि:न्गः च अयम् ardha;sabda.h . (2.2.2) P I.407.2 - 9 R II.655 - 656 {3/13} क्व पुनः अयम् नपुंसकलि:न्गः क्व पुंलि:न्गः . (2.2.2) P I.407.2 - 9 R II.655 - 656 {4/13} समप्रविभागे नपुंसकलि:न्गः , अवयववाची पुंलि:न्गः . (2.2.2) P I.407.2 - 9 R II.655 - 656 {5/13} इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {6/13} न वा भवति अर्धपिप्पल्यः इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {7/13} भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {8/13} यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् . (2.2.2) P I.407.2 - 9 R II.655 - 656 {9/13} तदा कस्मात् न भवति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {10/13} एकाद्खिकरणे इति वर्तते . (2.2.2) P I.407.2 - 9 R II.655 - 656 {11/13} न तर्हि इदानीम् इदम् भवति : ardharaa;si.h इति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {12/13} भवति . (2.2.2) P I.407.2 - 9 R II.655 - 656 {13/13} एकम् एतत् अधिकरणम् यः असौ raa;si.h नाम . . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {1/65} अन्यतरस्या:न्ग्रहणम् किमर्थम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {2/65} अन्यतरस्याम् समासः यथा स्यात् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {3/65} समासेन मुक्ते वाक्यम् अपि यथा स्यात् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {4/65} द्वितीयम् भिक्षायाः इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {5/65} न एतत् अस्ति प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {6/65} प्रकृता महाविभाषा . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {7/65} तया वाक्यम् अपि भविष्यति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {8/65} इदम् तर्हि प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {9/65} ekade;sisamaasena मुक्ते षष्ठीसमासः अपि यथा स्यात् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {10/65} भिक्षाद्वितीयम् इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {11/65} एतत् अपि न अस्ति प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {12/65} अयम् अपि विभाषा षष्ठीसमासः अपि . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {13/65} तौ उभौ वचनात् भविष्यतः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {14/65} अतः उत्तरम् पठति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {15/65} द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् j;naapakam अवयवविधाने सामान्यविधानाभावस्य . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {16/65} द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् kriyate j;naapaartham . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {17/65} kim j;naapyate . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {18/65} etat j;naapayati आचार्यः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {19/65} अवयवविधौ सामान्यविधिः न भवति इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {20/65} किम् एतस्य j;naapane प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {21/65} भिनत्ति छिनत्ति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {22/65} ;स्नमि कृते ;सप् न भवति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {23/65} न एतत् अस्ति प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {24/65} ;sabaade;saa.h ;स्यनादयः करिष्यन्ते . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {25/65} तत् तर्हि ;सपः ग्रहणम् कर्तव्यम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {26/65} न कर्तव्यम् .प्रकृतम् अनुवर्तते . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {27/65} क्व प्रकृतम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {28/65} कर्तरि ;सप् इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {29/65} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {30/65} रुधादिभ्यः इति एषा pa;ncamii ;सप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {31/65} प्रत्ययविधिः अयम् न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {32/65} न अयम् प्रत्ययविधिः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {33/65} विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {34/65} एवम् तर्हि j;naapayati आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {35/65} किम् एतस्य j;naapane प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {36/65} दिक्पूर्वपदात् :नीप् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {37/65} प्रा:न्मुखी प्रा:न्मुखा प्रत्य:न्मुखी प्रत्य:न्मुखा . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {38/65} :नीप मुक्ते :नीष् न भवति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {39/65} न एतत् अस्ति प्रयोजनम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {40/65} वक्ष्यति एतत् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {41/65} दिक्पूर्वपदात् :नीषः अनुदात्तत्वम् :नीब्विधाने हि अन्यत्र अपि :नीष्विषयात् :नीप्प्रस:न्गः iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {42/65} idam tarhi prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {43/65} ardhapippalii ardhako;saatakii . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {44/65} ekade;sisamaasena mukte षष्ठीसमासः न भवति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {45/65} उन्मत्तग:न्गम् लोहितग:न्गम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {46/65} अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {47/65} दाक्षिः प्लाक्षिः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {48/65} i;naa मुक्ते अण् न भवति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {49/65} यदि एतत् j;naapyate उपगोः अपत्यम् औपगवः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {50/65} तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {51/65} अस्ति अत्र vi;se.sa.h . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {52/65} द्वे हि अत्र विभाषा . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {53/65} daivayaj;ni;sauciv.rk.sisaatyamugrikaa.n.theviddhibhya.h अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {54/65} तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {55/65} क्रियमाणे अपि वै अन्यतरस्या:न्ग्रहणे षष्ठीसमासः न प्राप्नोति . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {56/65} किम् कारणम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {57/65} पूरणेन इति प्रतिषेधात् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {58/65} न एतत् पूरणान्तम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {59/65} अना एतत् पर्यवपन्नम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {60/65} एतत् अपि पूरणान्तम् एव . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {61/65} कथ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {62/65} पूरणम् नाम अर्थः तम् आह tiiya;sabda.h . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {63/65} अतः पूरणम् . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {64/65} यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {65/65} एवम् तर्हि अन्यतरस्या:न्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति . . (2.2.4) P I.408.22 - 409.4 R II.660 {1/21} किमर्थः चकारः . (2.2.4) P I.408.22 - 409.4 R II.660 {2/21} अनुकरषणार्थः . (2.2.4) P I.408.22 - 409.4 R II.660 {3/21} अन्यतरस्याम् इति एतत् अनुकृष्यते . (2.2.4) P I.408.22 - 409.4 R II.660 {4/21} किम् प्रयोजनम् . (2.2.4) P I.408.22 - 409.4 R II.660 {5/21} अन्यतरस्याम् समासः यथा स्यात् . (2.2.4) P I.408.22 - 409.4 R II.660 {6/21} समासेन मुक्ते वाक्यम् अपि यथ स्यात् . (2.2.4) P I.408.22 - 409.4 R II.660 {7/21} जीविकाम् प्राप्तः इति . (2.2.4) P I.408.22 - 409.4 R II.660 {8/21} न एतत् अस्ति प्रयोजनम् . (2.2.4) P I.408.22 - 409.4 R II.660 {9/21} प्रकृता महाविभाषा . (2.2.4) P I.408.22 - 409.4 R II.660 {10/21} तया वाक्यम् भविष्यति . (2.2.4) P I.408.22 - 409.4 R II.660 {11/21} इदम् तर्हि प्रयोजनम् . (2.2.4) P I.408.22 - 409.4 R II.660 {12/21} द्वितीयासमासः अपि यथ स्यात् . (2.2.4) P I.408.22 - 409.4 R II.660 {13/21} जीविकाप्राप्तः इति . (2.2.4) P I.408.22 - 409.4 R II.660 {14/21} एतत् अपि न अस्ति प्रयोजनम् . (2.2.4) P I.408.22 - 409.4 R II.660 {15/21} अयम् अपि उच्यते द्वितीयासमासः अपि . (2.2.4) P I.408.22 - 409.4 R II.660 {16/21} तत् उभयम् वचनात् भविष्यति . (2.2.4) P I.408.22 - 409.4 R II.660 {17/21} एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः . (2.2.4) P I.408.22 - 409.4 R II.660 {18/21} किम् तर्हि . (2.2.4) P I.408.22 - 409.4 R II.660 {19/21} अत्वम् अनेन विधीयते . (2.2.4) P I.408.22 - 409.4 R II.660 {20/21} प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति . (2.2.4) P I.408.22 - 409.4 R II.660 {21/21} प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका . . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {1/12} किम्प्रधानः अयम् समासः . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {2/12} उत्तरपदार्थप्रधानः . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {3/12} यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {4/12} अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि ;स्रवणम् भवति : raaj;na.h पुरुषः राजपुरुषः इति . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {5/12} इह पुनः वाक्ये षष्ठी समासे प्रथमा . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {6/12} केन एतत् एवम् भवति . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {7/12} यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {8/12} अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {9/12} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {10/12} न तर्हि इदानीम् इदम् भवति : मासजातस्य इति . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {11/12} भवति . (2.2.5.1) P I.409.6 - 12 R II.661 - 662 {12/12} बाह्यम् अर्थम् अपेक्ष्य षष्ठी . . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {1/37} कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {2/37} कालस्य येन समासः सः अपरिमाणी . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {3/37} तस्य अपरिमाणित्वात् anirde;sa.h . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {4/37} अगमकः nirde;sa.h anirde;sa.h . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {5/37} न हि जातस्य मासः परिमाणम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {6/37} कस्य तर्हि . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {7/37} tri.m;sadraatrasya . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {8/37} तत् यथा . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {9/37} द्रोणः बदराणाम् देवदत्तस्य इति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {10/37} न देवदत्तस्य द्रोणः परिमाणम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {11/37} कस्य तर्हि . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {12/37} बदराणाम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {13/37} सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {14/37} सिद्धम् एतत् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {15/37} कथम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {16/37} कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {17/37} सिध्यति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {18/37} सूत्रम् तर्हि भिद्यते . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {19/37} यथान्यासम् एव अस्तु . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {20/37} ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h इति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {21/37} कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् anirde;sa.h इति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {22/37} येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {23/37} तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {24/37} कया क्रियया . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {25/37} आदित्यगत्या . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {26/37} तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {27/37} यदि एवम् जातस्य मासः परिमाणम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {28/37} एकवचनद्विगोः च उपस:न्ख्यानम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {29/37} एकवचनान्तानाम् इति वक्तव्यम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {30/37} इह मा भूत् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {31/37} मासौ जातस्य मासाः जातस्य इति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {32/37} द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {33/37} उक्तम् वा . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {34/37} किम् उक्तम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {35/37} एकवचने तावत् उक्तम् अनभिधानात् इति . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {36/37} द्विगोः किम् उक्तम् . (2.2.5.2) P I.409.13 - 410.6 R II.662 - 666 {37/37} उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति . . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {1/97} किम्प्रधानः अयम् समासः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {2/97} उत्तरपदार्थप्रधानः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {3/97} यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {4/97} अन्यपदार्थप्रधानः तर्हि भविष्यति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {5/97} यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि प्राप्नोति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {6/97} पूर्वपदार्थप्रधानः तर्हि भविष्यति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {7/97} यदि पूर्वपदार्थप्रधानः avyayasa;nj;naa प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {8/97} न एषः दोषः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {9/97} पाठेन avyayasa;nj;naa क्रियते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {10/97} न च na;nsamaasa.h तत्र पठ्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {11/97} यदि अपि na;nsamaasa.h न पठ्यते na;n तु पठ्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {12/97} पाठेन अपि avyayasa;nj;naayaam सत्याम् अभिदेहेयवत् लि:न्गवचनानि भवन्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {13/97} यः च इह अर्थः अभिधीयते न तस्य लि:न्गस:न्ख्याभ्याम् योगः अस्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {14/97} न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता व . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {15/97} किम् तर्हि . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {16/97} स्वाभाविकम् एतत् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {17/97} तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {18/97} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {19/97} तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {20/97} यत् na;na.h प्राक् समासात् लि:न्गस:न्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {21/97} अथ वा aa;srayata.h लि:न्गवचनानि भविष्यन्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {22/97} गु:नवचनानाम् हि ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {23/97} तत् यथा : ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {24/97} यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {25/97} एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः भवति समासः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {26/97} अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {27/97} ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {28/97} न एषः दोषः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {29/97} इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {30/97} अस्ति अत्र vi;se.sa.h . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {31/97} राजा vi;se.saka.h प्रयुज्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {32/97} तेन vi;si.s.tasya आनयनम् भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {33/97} इह अपि तर्हि na;n vi;se.saka.h प्रयुज्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {34/97} तेन na;nvi;si.s.tasya आनयनम् भविष्यति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {35/97} कः पुनः असौ . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {36/97} निवृत्तपदार्थकः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {37/97} यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {38/97} किम् च अतः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {39/97} यदि स्वाभाविकी किम् na;n प्रयुज्यमानः करोति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {40/97} अथ वाचनिकी तत् वक्तव्यम् : na;n प्रयुज्यमानः पदार्थम् निवर्तयति इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {41/97} एवम् तर्हि स्वाभाविकी निवृत्तिः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {42/97} ननु च उक्तम् किम् na;n प्रयुज्यमानः करोति इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {43/97} na;n प्रयुज्यमानः पदार्थम् निवर्तयति कथम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {44/97} कीलप्रतिकीलवत् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {45/97} तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {46/97} यदि एतत् na;na.h माहात्म्यम् स्यात् न जातु चित् राजानः hastya;svam बिभृयुः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {47/97} न इति एव राजानः ब्रूयुः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {48/97} एवम् तर्हि स्वाभाविकी निवृत्तिः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {49/97} ननु च उक्तम् किम् na;n प्रयुज्यमानः करोति इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {50/97} na;nnimittaa तु उपलब्धिः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {51/97} तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् dar;sanam न च तेषाम् प्रदीपः निर्वर्तकः भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {52/97} यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् braahma.na;sabda.h प्रयुज्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {53/97} एवम् यथा vij;nayeta अस्य पदार्थः निवर्तते इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {54/97} न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {55/97} तत्र असन्देहार्थम् braahma.na;sabda.h प्रयुज्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {56/97} एवम् वा एतत् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {57/97} अथ वा सर्वे एते ;सब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः vai;sya.h ;सूद्रः इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {58/97} तपः ;स्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {59/97} tapa.h;strutaabhyaam यः हीनः जातिब्राह्मणः एव सः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {60/97} तथा गौरः ;सुच्याचारः पि:न्गलः kapilake;sa.h इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {61/97} समुदायेषु च वृत्ताः ;सब्दाः अवयवेषु अपि वर्तन्ते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {62/97} तद् यथा . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {63/97} पूर्वे pa;ncaalaa.h उत्तरे pa;ncaalaa.h तैलम् भुक्तम् घृतं भुक्तम् ;सुक्लः नीलः कपिलः कृष्णः इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {64/97} एवम् अयम् समुदाये braahma.na;sabda.h प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {65/97} गुणहीने तावत् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {66/97} अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {67/97} अब्राह्मणः अयं यः गच्छन् भक्षयति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {68/97} जातिहीने सन्देहात् durupade;saat च braahma.na;sabda.h वर्तते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {69/97} सन्देहात् तावत् : गौरम् ;सुच्याचारं पि:न्गलम् kapilake;sam दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {70/97} ततः pa;scaat उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {71/97} तत्र सन्देहात् च braahma.na;sabda.h वर्तते जातिकृता च अर्थस्य निवृत्तिः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {72/97} durupade;saat : दुरुपदिष्टम् अस्य भवति अमुष्मिन् avakaa;se ब्राह्मणः तम् आनय इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {73/97} स तत्र गत्वा यम् pa;syati तम् अध्यवस्यति ब्राह्मणः अयम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {74/97} ततः pa;scaat उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {75/97} तत्र durupade;saat च braahma.na;sabda.h वर्तते जातिकृता च अर्थस्य निवृत्तिः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {76/97} आतः च सन्देहात् durupade;saat वा . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {77/97} न हि अयम् कालम् maa.saraa;sivar.nam आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {78/97} nirj;naatam तस्य भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {79/97} इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति स:न्गृहीतम् भवति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {80/97} किम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {81/97} अनेकम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {82/97} किम् अत्र स:न्गृहीतम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {83/97} एकवचनम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {84/97} कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {85/97} प्रसज्य अयम् क्रियागुणौ ततः pa;scaat निवृत्तिम् करोति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {86/97} तत् यथा : आसय ;सायय भोजय अनेकम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {87/97} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् : अनेकः तिष्ठति इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {88/97} भवति च eva;njaatiiyakaanaam अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {89/97} तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {90/97} इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {91/97} तत्र कः दोषः . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {92/97} स्वरे हि दोषः स्यात् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {93/97} अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {94/97} अब्राह्मणत्वम् इति च इष्यते . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {95/97} na;nsamaase भाववचने उक्तम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {96/97} किम् उक्तम् . (2.2.6) P I.410.8 - 412.12 R II.666 - 677 {97/97} त्वतल्भ्याम् na;nsamaasa.h पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति . . (2.2.7) P I.412.14 - 16 R II.677 {1/5} ईषत् गुणवचनेन .ईषत् गुणवचनेन इति वक्तव्यम् . (2.2.7) P I.412.14 - 16 R II.677 {2/5} अकृता इति उच्यमाने इह च प्रसज्येत . (2.2.7) P I.412.14 - 16 R II.677 {3/5} ईषत् गार्ग्यः इति . (2.2.7) P I.412.14 - 16 R II.677 {4/5} इह च न स्यात् . (2.2.7) P I.412.14 - 16 R II.677 {5/5} ईषत्कडारः . . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {1/31} कृद्योगा च . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {2/31} कृद्योगा च षष्ठी samasyate iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {3/31} idhmapravra;scana.h palaa;sa;saatana.h . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {4/31} kimartham idam ucyate . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {5/31} pratipadavidhaanaa ca षष्ठी न समस्यते इति वक्ष्यति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {6/31} तस्य अयम् पुरस्तात् अपकर्षः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {7/31} का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {8/31} सर्वा षष्ठी प्रतिपदविधाना ;सेषलक्षणाम् वर्जयित्वा . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {9/31} कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {10/31} तत्स्थैः च गुणैः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {11/31} तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {12/31} ब्राह्मणवर्णः चन्दनगन्धः pa.taha;sabda.h नधीघोषः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {13/31} न तु tadvi;se.sa.nai.h . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {14/31} न तु tadvi;se.sa.nai.h इति वक्तव्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {15/31} इह मा भूत् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {16/31} घृतस्य तीव्रः चन्दनस्य मृदुः इति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {17/31} किमर्थम् इदम् उच्यते . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {18/31} गुणेन इति प्रतिषेधम् वक्ष्यति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {19/31} तस्य अयम् पुरस्तात् अपकर्षः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {20/31} किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {21/31} न एवम् ;सक्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {22/31} इह हि न स्यात् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {23/31} काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः ;सौक्ल्यम् इति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {24/31} एतत् एव तस्मिन् योगे उदाहरणम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {25/31} यत् वै ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {26/31} कथम् असामर्थ्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {27/31} सापेक्षम् असमर्थम् भवति इति . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {28/31} द्रव्यम् अत्र अपेक्ष्यते दन्ताः . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {29/31} तस्मात् गुणेन न इति वक्तव्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {30/31} गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {31/31} तत्स्थैः च गुणैः इति उच्यमाने न तु tadvi;se.sa.nai.h इति वक्तव्यम् . . (2.2.10) P I.413.15 - 17 R II.681 {1/4} प्रतिपदविधाना च . (2.2.10) P I.413.15 - 17 R II.681 {2/4} प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् . (2.2.10) P I.413.15 - 17 R II.681 {3/4} इह मा भूत् . (2.2.10) P I.413.15 - 17 R II.681 {4/4} सर्पिषः j;naanam मधुनः j;naanam इति . . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {1/61} गुणे किम् उदाहरणम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {2/61} ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {3/61} न एतत् अस्ति प्रयोजनम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {4/61} असामर्थ्यात् अत्र न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {5/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {6/61} सापेक्षम् असमर्थम् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {7/61} द्रव्यम् अत्र अपेक्ष्यते दन्ताः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {8/61} इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः ;सौक्ल्यम् इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {9/61} इदम् अपि उदाहरणम् ब्राह्मणस्य ;सुक्लाः वृषलस्य कृष्णाः इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {10/61} ननु च उक्तम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {11/61} असामर्थ्यात् अत्र न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {12/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {13/61} सापेक्षम् असमर्थम् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {14/61} द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {15/61} न एषः दोषः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {16/61} भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् nirj;naatam तदा वृत्तिः प्राप्नोति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {17/61} सति किम् उदाहरणम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {18/61} ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {19/61} न एतत् अस्ति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {20/61} प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {21/61} या च ;स्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {22/61} तत्र अस्मार्थ्यात् न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {23/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {24/61} सापेक्षम् असमर्थम् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {25/61} द्रव्यम् अत्र अपेक्ष्यते ओदनः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {26/61} इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {27/61} ननु च अत्र अपि प्रतिषिध्यते . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {28/61} वक्ष्यति एतत् द्विषः ;सतुः वावचनम् इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {29/61} अव्यये किम् उदाहरणम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {30/61} ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {31/61} न एतत् अस्ति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {32/61} असामर्थ्यात् अत्र न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {33/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {34/61} सापेक्षम् असमर्थम् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {35/61} द्रव्यम् अत्र अपेक्ष्यते आसनम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {36/61} इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {37/61} एतत् अपि न अस्ति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {38/61} प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {39/61} या च ;स्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {40/61} तत्र अस्मार्थ्यात् न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {41/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {42/61} सापेक्षम् असमर्थम् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {43/61} द्रव्यम् अत्र अपेक्ष्यते कटः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {44/61} इदम् तर्हि . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {45/61} पुरा सूर्यस्य उदेतोः आधेयः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {46/61} पुरा वत्सानाम् अपाकर्तोः . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {47/61} ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {48/61} वक्ष्यति एतत् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {49/61} अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {50/61} समानाधिकरणे किम् उदाहरणम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {51/61} raaj;na.h पाटलिपुत्रकस्य ;सुकस्य माराविदस्य पाणिनेः सूत्रकारस्य . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {52/61} न एतत् अस्ति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {53/61} असामर्थ्यात् अत्र न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {54/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {55/61} समानाधिकरणम् असमर्थवत् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {56/61} इदम् तर्हि . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {57/61} सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {58/61} ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {59/61} कथम् असामर्थ्यम् . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {60/61} समानाधिकरणम् असमर्थवत् भवति इति . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {61/61} अधात्वभिहितम् इति एवम् तत् . . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {1/35} कथम् इदम् vij;naayate कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {2/35} कुतः सन्देहः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {3/35} उभयम् प्रकृतम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {4/35} तत्र अन्यतरत् ;सक्यम् vi;se.sayitum . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {5/35} कः च अत्र vi;se.sa.h . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {6/35} कर्मणि इति .sa.s.thiinirde;sa.h चेत् अकर्तरि कृता समासवचनम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {7/35} कर्मणि इति .sa.s.thiinirde;sa.h चेत् अकर्तरि कृता समासः वक्तव्यः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {8/35} idhmapravra;scana.h palaa;sa;saatana.h . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {9/35} तृककाभ्यम् च अनर्थकः प्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {10/35} तृककाभ्यम् च अनर्थकः प्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {11/35} अपाम् स्रष्टा . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {12/35} कर्मणि इति एव सिद्धम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {13/35} अस्तु तर्हि कर्मणि यः क्तः इति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {14/35} किम् उदाहरणम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {15/35} ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {16/35} ktanirde;se असमर्थत्वात् अप्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {17/35} ktanirde;se असमर्थत्वात् अप्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {18/35} अनर्थकः प्रतिषेधः अप्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {19/35} समासः कस्मात् न भवति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {20/35} असामर्थ्यात् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {21/35} कथम् असामर्थ्यम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {22/35} सापेक्षम् असमर्थम् भवति इति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {23/35} द्रव्यम् अत्र अपेक्ष्यते ओदनः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {24/35} प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ऽथ एवम् सति प्रतिषेधः कर्तव्यः इति d.r;syate कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {25/35} ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {26/35} पूजायाम् च प्रतिषेधानर्थक्यम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {27/35} पूजायाम् च प्रतिषेधः अनर्थः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {28/35} raaj;naam पूजितः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {29/35} कर्मणि इति एव सिद्धम् . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {30/35} तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {31/35} तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {32/35} सः तर्हि वक्तव्यः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {33/35} न वक्तव्यः इत्यर्थे अयम् चः पठितः . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {34/35} कमणि च . (2.2.14) P I.414.23 - 415.19 R II.684 - 686 {35/35} कर्मणि इति एवम् या षष्ठी इति . . (2.2.17) P I.415.21 - 22 R II.686 {1/4} किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः . (2.2.17) P I.415.21 - 22 R II.686 {2/4} विधिः इति आह . (2.2.17) P I.415.21 - 22 R II.686 {3/4} कुतः एतत् . (2.2.17) P I.415.21 - 22 R II.686 {4/4} विधिः हि विभाषा नित्यः प्रतिषेधः . . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {1/61} प्रादिप्रस:न्गे कर्मप्रवचनीयप्रतिषेधः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {2/61} प्रादिप्रस:न्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {3/61} वृक्षम् प्रति विद्योतते विद्युत् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {4/61} साधुः देवदत्तः मातरम् प्रति . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {5/61} व्यवेतप्रतिषेधः च . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {6/61} व्यवेतानाम् च प्रतिषेधः वक्तव्यः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {7/61} आ मन्द्रैः इन्द्र हरिभिः याहि मयूररोमभिः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {8/61} सिद्धम् तु क्वा:न्स्वतिदुर्गतिवचनात् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {9/61} सिद्धम् एतत् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {10/61} कथम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {11/61} क्वा:न्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {12/61} कु . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {13/61} कुब्राह्मणः कुवृषलः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {14/61} आ:n . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {15/61} आकडारः आपि:न्गलः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {16/61} सु . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {17/61} सुब्राह्मणः सुवृषलः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {18/61} at . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {19/61} atibraahma.na.h ativ.r.sala.h . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {20/61} dur . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {21/61} दुर्ब्राह्मणः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {22/61} गति . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {23/61} प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {24/61} प्रादयः क्तार्थे . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {25/61} प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {26/61} प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {27/61} एतत् एव च सौनागैः विस्तरतरकेण पठितम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {28/61} स्वती पूजायाम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {29/61} स्वतीपूजायाम् इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {30/61} सुराजा अतिराजा . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {31/61} दुः निन्दायाम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {32/61} दुः निन्दायाम् इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {33/61} दुष्कुलम् दुर्गवः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {34/61} आ:n ईषदर्थे . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {35/61} आ:n ईषदर्थे इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {36/61} आकडारः आपि:न्गलः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {37/61} कुः पापार्थे . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {38/61} कुः पापार्थेइति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {39/61} कुब्राह्मणः कुवृषलः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {40/61} प्रादयः गताद्यर्थे प्रथमया . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {41/61} प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {42/61} प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {43/61} अत्यादयः क्रान्ताद्यर्थे द्वितीयया . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {44/61} अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {45/61} अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {46/61} अवादयः क्रुष्टाद्यर्थे तृतीयया . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {47/61} अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {48/61} अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {49/61} पर्यादयः ग्लानाद्यर्थे चतुर्थ्या . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {50/61} पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {51/61} परिग्लानः अध्ययनाय पर्यधयनः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {52/61} निरादयः क्रान्ताद्यर्थे pa;ncamyaa . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {53/61} निरादयः क्रान्ताद्यर्थे pa;ncamyaa समस्यन्ते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {54/61} निष्क्रान्तः kau;saambyaa.h ni.skau;saambi.h निर्वाराणसिः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {55/61} अव्ययम् प्रवृद्धादिभिः . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {56/61} अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {57/61} पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {58/61} इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {59/61} वाससीइव कन्येइव . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {60/61} उदात्तवता ति:ना गतिमता च अव्ययम् समस्यते इति वक्तव्यम् . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {61/61} अनुव्यचलत् anupraavi;sat यत् परियन्ति . . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {1/64} अति:n इति किमर्थम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {2/64} कारकः व्रजति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {3/64} हारकः व्रजति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {4/64} अति:n इति ;सक्यम् अकर्तुम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {5/64} कस्मात् न भवति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {6/64} कारकः व्रजति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {7/64} हारकः व्रजति इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {8/64} सुप् सुपा इति वर्तते . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {9/64} अतः उत्तरम् पठति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {10/64} उपपदम् अति:n इति तदर्थप्रतिषेधः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {11/64} उपपदम् अति:n इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {12/64} कस्य . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {13/64} ति:नर्थस्य . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {14/64} कः पुनः ति:नर्थः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {15/64} क्रिया . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {16/64} क्रियाप्रतिषेधः वा . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {17/64} अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {18/64} अथ अक्रियया इति किम् प्रत्युदाह्रियते . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {19/64} कारकः गतः हारकः गतः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {20/64} न एतत् क्रियावाचि . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {21/64} किम् तर्हि . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {22/64} द्रव्यवाचि . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {23/64} इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {24/64} एतत् अपि द्रव्य्वाचि . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {25/64} कथम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {26/64} कृदभिहितः भावः द्रव्यवत् भवति इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {27/64} एवम् तर्हि सिद्धे सति यत् अति:n इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {28/64} किम् एतस्य j;naapane प्रयोजनम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {29/64} गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {30/64} यदि एतत् j;naapyate केन इदानीम् समासः भविष्यति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {31/64} समर्थेन . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {32/64} यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {33/64} पूर्वम् धातुः उपसर्गेण युज्यते pa;scaat साधनेन इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {34/64} न एतत् अस्ति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {35/64} पूर्वम् धातुः साधनेन युज्यते pa;scaat उपसर्गेण . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {36/64} साधनम् हि क्रियाम् निर्वर्तयति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {37/64} ताम् उपसर्गः vi;sina.s.ti . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {38/64} अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण vi;se.sa.h ;सक्यः वक्तुम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {39/64} षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {40/64} षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {41/64} षष्ठीसमासस्य avakaa;sa.h raaj;na.h पुरुषः राजपुरुषः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {42/64} उपपदसमासस्य avakaa;sa.h स्तम्बेरमः कर्णेजपः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {43/64} इह उभयम् प्राप्नोति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {44/64} कुम्भकारः नगरकारः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {45/64} उपपदसमासः भवति विप्रतिषेधेन . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {46/64} न वा षष्ठीसमासाभावाद् उपपदसमासः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {47/64} न वा अर्थः विप्रतिषेधेन . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {48/64} किम् कारणम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {49/64} न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {50/64} कथम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {51/64} गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {52/64} अथ वा विभाषा षष्ठीसमासः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {53/64} यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {54/64} अनेन एव यथा स्यात् तेन मा भूत् इति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {55/64} कः च अत्र vi;se.sa.h तेन वा स्यात् अनेन वा . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {56/64} उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {57/64} ननु च नित्यम् यः समासः सः नित्यसमासः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {58/64} यस्य विग्रहः न अस्ति . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {59/64} न इति आह . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {60/64} नित्याधिकारे यः समासः सः नित्यसमासः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {61/64} न एवम् ;सक्यम् . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {62/64} अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {63/64} तस्मात् नित्यः समासः नित्यसमासः . (2.2.19) P I.417.8 - 418.13 R II.690 - 696 {64/64} यस्य विग्रहः न अस्ति . . (2.2.20) P I.418.15 - 22 R II.697 {1/18} एवकारः किमर्थः . (2.2.20) P I.418.15 - 22 R II.697 {2/18} नियमार्थः . (2.2.20) P I.418.15 - 22 R II.697 {3/18} न एतत् अस्ति प्रयोजनम् . (2.2.20) P I.418.15 - 22 R II.697 {4/18} सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति . (2.2.20) P I.418.15 - 22 R II.697 {5/18} इष्टतः अवधारणार्थः तर्हि भविष्यति . (2.2.20) P I.418.15 - 22 R II.697 {6/18} यथा एवम् vij;naayeta : अमा एव अव्ययेन इति . (2.2.20) P I.418.15 - 22 R II.697 {7/18} मा एवम् vij;naayi : अमा अव्ययेन एव इति . (2.2.20) P I.418.15 - 22 R II.697 {8/18} अस्ति च इदानीम् अनव्ययम् am;sabda.h यदर्थः विधिः स्यात् . (2.2.20) P I.418.15 - 22 R II.697 {9/18} अस्ति इति आह . (2.2.20) P I.418.15 - 22 R II.697 {10/18} kha;sayam ब्राह्मणकुलम् इति . (2.2.20) P I.418.15 - 22 R II.697 {11/18} न एतत् अस्ति प्रयोजनम् . (2.2.20) P I.418.15 - 22 R II.697 {12/18} अन्तर:न्गत्वात् अत्र समासः भविष्यति . (2.2.20) P I.418.15 - 22 R II.697 {13/18} इदम् तर्हि प्रयोजनम् . (2.2.20) P I.418.15 - 22 R II.697 {14/18} अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् . (2.2.20) P I.418.15 - 22 R II.697 {15/18} अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति . (2.2.20) P I.418.15 - 22 R II.697 {16/18} अग्रे भोजम् अग्रे भुक्त्वा . (2.2.20) P I.418.15 - 22 R II.697 {17/18} अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति . (2.2.20) P I.418.15 - 22 R II.697 {18/18} सः न वक्तव्यः भवति . . (2.2.23) P I.418.24 - 419.8 R II.698 {1/19} ;सेषः इति उच्यते . (2.2.23) P I.418.24 - 419.8 R II.698 {2/19} कः ;सेषः नाम . (2.2.23) P I.418.24 - 419.8 R II.698 {3/19} येषाम् पदानाम् अनुक्तः समासः सः ;सेषः . (2.2.23) P I.418.24 - 419.8 R II.698 {4/19} ;सेषवचनम् पदतः चेत् न अभावात् . (2.2.23) P I.418.24 - 419.8 R II.698 {5/19} ;सेषवचनम् पदतः चेत् तत् न . (2.2.23) P I.418.24 - 419.8 R II.698 {6/19} किम् कारणम् . (2.2.23) P I.418.24 - 419.8 R II.698 {7/19} अभावात् . (2.2.23) P I.418.24 - 419.8 R II.698 {8/19} न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः . (2.2.23) P I.418.24 - 419.8 R II.698 {9/19} अर्थतः तर्हि ;सेषग्रहणम् . (2.2.23) P I.418.24 - 419.8 R II.698 {10/19} येषु अर्थेषु अनुक्तः समासः सः ;सेषः . (2.2.23) P I.418.24 - 419.8 R II.698 {11/19} अर्थतः चेत् avi;si.s.tam . (2.2.23) P I.418.24 - 419.8 R II.698 {12/19} अर्थतः चेत् avi;si.s.tam एतत् भवति . (2.2.23) P I.418.24 - 419.8 R II.698 {13/19} कुतः . (2.2.23) P I.418.24 - 419.8 R II.698 {14/19} पदतः . (2.2.23) P I.418.24 - 419.8 R II.698 {15/19} न हि सन्ति ते अर्थाः येषु अनुक्तः समासः . (2.2.23) P I.418.24 - 419.8 R II.698 {16/19} त्रिकतः तर्हि ;सेषग्रहणम् . (2.2.23) P I.418.24 - 419.8 R II.698 {17/19} यस्य त्रिकस्य अनुक्तः समासः सः ;सेषः . (2.2.23) P I.418.24 - 419.8 R II.698 {18/19} कस्य च अनुक्तः . (2.2.23) P I.418.24 - 419.8 R II.698 {19/19} प्रथमायाः . . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {1/74} पदग्रहणम् किमर्थम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {2/74} अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {3/74} यथा मे माता तथा मे पिता सुस्नातम् भोः इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {4/74} पदग्रहणे पुनः क्रियमाणे न दोषः भवति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {5/74} अथ अन्यग्रहणम् किमर्थम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {6/74} अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {7/74} राजपुरुषः तक्षपुरुषः इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {8/74} न एतत् अस्ति प्रयोजनम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {9/74} तत्पुरुषः स्वपदार्थे बाधकः भविष्यति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {10/74} भवेत् ekasa;nj;naadhikaare सिद्धम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {11/74} पर:न्कार्यत्वे तु न सिध्यति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {12/74} आरम्भसामर्थ्यात् च तत्पुरुषः पर:न्कार्यत्वात् च बहुव्रीहिः प्राप्नोति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {13/74} पर:न्कार्यत्वे च न दोषः . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {14/74} ;सेषः इति वर्तते . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {15/74} ;सेषत्वात् न भविष्यति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {16/74} ;सेषवचने उक्तम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {17/74} किम् उक्तम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {18/74} तत्र ;सेषवचनात् दोषः स:nkhyaasamaanaadhikara.nana;nsamaase.su बहुव्रीहिप्रतिषेधः इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {19/74} अथ एकस:nj;naadhikaare न अर्थः अन्यग्रहणेन . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {20/74} एकस:nj;naadhikaare च कर्तव्यम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {21/74} अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {22/74} अथ अनेकग्रहणम् किमर्थम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {23/74} अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {24/74} सर्पिषः अपि स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {25/74} मधुनः अपि स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {26/74} गोमूत्रस्य अपि स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {27/74} न एतत् अस्ति प्रयोजनम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {28/74} सुप् सुपा इति वर्तते . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {29/74} इदम् तर्हि प्रयोजनम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {30/74} बहूनाम् अपि समासः यथा स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {31/74} susuuk.smaja.take;sena सुनताजिनवाससा . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {32/74} उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {33/74} इह अपि यथा स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {34/74} plak.sanyagrodhakhadirapalaa;saa.h इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {35/74} एतत् अपि न अस्ति प्रयोजनम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {36/74} आचार्यप्रवृत्तिः j;naapayati बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् ;सास्ति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {37/74} तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {38/74} ग्रहणेन तत्पुरुषः उच्यते . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {39/74} तेन बहूनाम् न भविष्यति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {40/74} अतः उत्तरम् पठति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {41/74} अनेकवचनम् उपसर्जनार्थम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {42/74} अनेकग्रहणम् क्रियते उपसर्जनार्थम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {43/74} प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः upasarjanasa;nj;naa यथा स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {44/74} चित्रगुः ;सबलगुः इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {45/74} न वा एकविभक्तित्वात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {46/74} न वा एतत् अपि प्रयोजनम् अस्ति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {47/74} किम् कारणम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {48/74} एकविभक्तित्वात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {49/74} एकविभक्ति च अपूर्व्निपाते इति upasarjanasa;nj;naa भविष्यति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {50/74} चित्रगुः ;सबलगुः इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {51/74} चित्राः यस्य गावः चित्रगुः तिष्ठति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {52/74} चित्राः यस्य गावः चित्रगुम् pa;sya . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {53/74} चित्राः यस्य गावः चित्रगुणा कृतम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {54/74} चित्राः यस्य गावः चित्रगवे देहि . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {55/74} चित्राः यस्य गावः चित्रगोः आनय . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {56/74} चित्राः यस्य गावः चित्रगोः स्वम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {57/74} चित्राः यस्य गावः चित्रगौ निधेहि . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {58/74} चित्राः यस्य गावः हे चित्रगो इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {59/74} यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {60/74} राजकुमारी तक्षकुमारी . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {61/74} raaj;na.h या कुमारी राजकुमारी तिष्ठति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {62/74} raaj;na.h yaa kumaarii raajakumaariim pa;sya . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {63/74} raaj;na.h या कुमारी राजकुमार्या कृतम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {64/74} raaj;na.h या कुमारी राजकुमार्यै देहि . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {65/74} raaj;na.h या कुमारी राजकुमार्याः आनय . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {66/74} raaj;na.h या कुमारी राजकुमार्याः स्वम् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {67/74} raaj;na.h या कुमारी राजकुमार्याम् निधेहि . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {68/74} raaj;na.h या कुमारी हे राजकुमारि इति . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {69/74} किम् वक्तव्यम् एतत् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {70/74} न हि . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {71/74} कथम् अनुच्यमानम् गंस्यते . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {72/74} एकग्रहणसामर्थ्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {73/74} यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् . (2.2.24.1) P I.420.2 - 421.16 R II.699 - 704 {74/74} विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् . . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {1/93} पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {2/93} पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {3/93} चित्रगुः देवदत्तः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {4/93} किम् कारणम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {5/93} अभिहितत्वात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {6/93} citragu;sabdena अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {7/93} न वा अनभिहितत्वात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {8/93} न वा एषः दोषः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {9/93} किम् कारणम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {10/93} अनभिहितत्वात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {11/93} citragu;sabdena अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {12/93} कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {13/93} सामान्याभिधाने हि vi;se.saanabhidhaanam . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {14/93} सामान्ये हि अभिधीयमाने vi;se.sa.h अनभ्हितः भवति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {15/93} तत्र ava;syam vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {16/93} चित्रगुः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {17/93} कः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {18/93} देवदत्तः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {19/93} भवेत् सिद्धम् यदा सामान्ये वृत्तिः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {20/93} यदा तु खलु vi;se.se वृत्तिः तदा न सिध्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {21/93} चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {22/93} तत् अपि सिद्धम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {23/93} कथम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {24/93} न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {25/93} यदा वाक्यम् तदा न समासः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {26/93} यदा समासः तदा न वक्यम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {27/93} यदा समासः तदा सामान्ये वृत्तिः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {28/93} तत्र ava;syam vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {29/93} चित्रगुः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {30/93} कः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {31/93} देवदत्तः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {32/93} सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {33/93} चित्रगु तत् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {34/93} चित्रगु किम् चित् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {35/93} चित्रगु सर्वम् इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {36/93} सामान्यम् अपि यथा vi;se.sa.h तद्वत् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {37/93} चित्रगु इति उक्ते सन्देहः स्यात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {38/93} सर्वम् वा vi;svam वा इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {39/93} तत्र ava;syam सन्देहनिवृत्त्यर्थम् vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {40/93} अथ वा विभक्त्यर्थः अभिदीयते . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {41/93} एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {42/93} तत्र हि sarvapa;scaat पदम् वर्तते अस्य इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {43/93} विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्योपचारानुपपत्तिः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {44/93} विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्याभ्याम् उपचारः अनुपपन्नः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {45/93} बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {46/93} अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लि:न्गस:न्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लि:न्गस:न्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {47/93} बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {48/93} कथम् हि अन्यस्य लि:न्गस:न्ख्याभ्याम् अन्यस्य उपचारः स्यात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {49/93} सिद्धम् तु यथा गुणवचनेषु . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {50/93} सिद्धम् एतत् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {51/93} कथम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {52/93} यथा गुणवचनेषु . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {53/93} गुणवचनेषु उक्तम् : गुणवचनानाम् ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {54/93} तत् यथा ;सुक्लम् वस्त्रम् ;सुक्ला ;साटी ;सुक्लः कम्बलः ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {55/93} यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {56/93} एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः विभक्त्यर्थः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {57/93} यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलि:न्गः सस:न्ख्यः च . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {58/93} अर्थग्रहणसामर्थ्यात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {59/93} इह अनेकम् अन्यपदे इति इयता सिद्धम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {60/93} कथम् पुनः पदे नाम वृत्तिः स्यात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {61/93} ;सब्दः हि एषः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {62/93} ;सब्दे असम्भवात् अर्थे कार्यम् vij;naasyate . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {63/93} सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलि:न्गः सस:न्ख्यः च इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {64/93} यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लै:न्गाः सा:न्ख्याः च विधयः न सिध्यन्ति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {65/93} उक्तम् वा . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {66/93} किम् उक्तम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {67/93} लि:न्गेषु तावत् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {68/93} सिद्धम् तु स्त्रियाः praatipadikavi;se.sa.natvaat स्वार्थे टाबादयः इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {69/93} सा:न्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा सा:न्ख्याः भविष्यन्ति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {70/93} प्रथमा तर्हि न प्राप्नोति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {71/93} समयात् भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {72/93} यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {73/93} कर्मादीनाम् अभावात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {74/93} षष्ठी तर्हि प्राप्नोति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {75/93} ;सेषलक्षणा षष्ठी . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {76/93} a;se.satvaat न भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {77/93} एवम् अपि व्यतिकरः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {78/93} एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {79/93} अर्थतः व्यवस्था भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {80/93} अथ वा स:न्ख्या नाम इयम् परप्रधाना . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {81/93} स:न्ख्येअम् अन्या vi;se.syam . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {82/93} यदि च अत्र प्रथमा न स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {83/93} अथ वा वक्ष्यति एतत् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {84/93} तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {85/93} एवम् अपि षष्ठी प्राप्नोति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {86/93} किम् कारणम् . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {87/93} व्यभिचरति एव हि अयम् समासः लि:न्गस:न्ख्ये . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {88/93} षष्थ्यर्थम् पुनः न व्यभिचरति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {89/93} अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {90/93} तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {91/93} न तर्हि इदानीम् इदम् भवति : चित्रगोः देवदत्तस्य . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {92/93} भवति . (2.2.24.2) P I.421.17 - 423.14 R II.704 - 710 {93/93} बाह्यम् अर्थम् अपेक्ष्य षष्ठी . . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {1/65} परिगणनम् कर्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {2/65} बहुव्रीहिः समानाधिकरणानाम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {3/65} समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {4/65} किम् प्रयोजनम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {5/65} व्यधिकरणानाम् मा भूत् इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {6/65} pa;ncabhi.h भुक्तम् अस्य इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {7/65} अव्ययानाम् च . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {8/65} अव्ययानाम् बहुव्रीहिः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {9/65} उच्चैर्मुखः नीचैर्मुखः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {10/65} सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {11/65} सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {12/65} कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {13/65} समुदायविकारषष्ठ्याः च . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {14/65} समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {15/65} ke;saanaam समाहारः चूडा अस्य ke;sacuu.da.h सुवर्णस्य विकारः अल:न्कारः अस्य सुवर्णाल:न्कारः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {16/65} प्रादिभ्यः धातुजस्य वा . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {17/65} प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {18/65} प्रपतितपर्णः प्रपर्णः prapatitapalaa;sa.h prapalaa;sa.h . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {19/65} na;na.h अस्त्यर्थानाम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {20/65} na;na.h अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {21/65} अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {22/65} तत् तर्हि बहु वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {23/65} न वा अनभिधानात् असमानाधिकरणे sa;nj;naabhaava.h . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {24/65} न वा वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {25/65} असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : pa;ncabhi.h भुक्तम् अस्य इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {26/65} अनभिधानात् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {27/65} तत् च ava;syam अनभिधानम् aa;srayitavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {28/65} क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {29/65} तत् यथा pa;nca भुक्तवन्तः अस्य इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {30/65} अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {31/65} तत् कथम् कर्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {32/65} अर्थनियमे मत्वर्थग्रहणम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {33/65} अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {34/65} मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {35/65} इह मा भूत् : कष्टम् ;स्रितम् अनेन इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {36/65} तथा च उत्तरस्य वचनार्थः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {37/65} एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {38/65} के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {39/65} स:न्ख्याव्ययासन्नादूराधिकस:न्ख्याः स:न्ख्येये इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {40/65} अपरः आह : यत् वार्त्तिके इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {41/65} कर्मवचनेन अप्रथ्मायाः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {42/65} कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {43/65} ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः pa;su.h रुद्राय upah.rtapa;su.h रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {44/65} यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {45/65} प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {46/65} कर्तृवचनेन अपि . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {47/65} कर्तृवचनेन अपि इति वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {48/65} अप्रथमायाः इति किमर्थम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {49/65} वृष्टे देवे गतः . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {50/65} अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {51/65} वृष्टे देवे गतम् pa;sya इति . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {52/65} बहिर:न्गा अत्र अप्रथमा . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {53/65} सुबधिकारे अस्तिक्षीरादिवचनम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {54/65} सुबधिकारे अस्तिक्षीरादीनाम् उपस:न्ख्यानम् कर्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {55/65} अस्तिक्षीरा ब्राह्मणी . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {56/65} तत् तर्हि वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {57/65} न वा अव्ययत्वात् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {58/65} न वा वक्तव्यम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {59/65} किम् कारणम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {60/65} अव्ययत्वात् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {61/65} अव्ययः अयम् asti;sabda.h . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {62/65} न एषः अस्तेः लट् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {63/65} कथम् अव्ययत्वम् . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {64/65} उपसर्गविभक्तिस्वरप्रतिरूपकाः च nipaatasa;nj;naa.h bhavanti iti nipaatas;nj;naa . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {65/65} nipaata.h avyayam iti avyayasa;nj;naa . . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {1/105} atha किंसब्रह्मचारी इति कः अयम् समासः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {2/105} बहुव्रीहिः इति अह . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {3/105} कः अस्य विग्रहः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {4/105} के सब्रह्मचारिणः अस्य इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {5/105} यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {6/105} न हि अन्यत् पृष्टेन अन्यत् आख्यायते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {7/105} एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {8/105} प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {9/105} किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {10/105} किंसब्रह्मचारी इति च इष्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {11/105} एवम् तर्हि एवम् विग्रहः करिष्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {12/105} कः सब्रह्मचारी किंसब्रह्मचारी इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {13/105} भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {14/105} एवम् तर्हि एवम् विग्रहः करिष्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {15/105} कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {16/105} अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {17/105} ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {18/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {19/105} अग्नौकरवाणिन्यायेन भविष्यति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {20/105} तत् यथा . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {21/105} कः चित् कम् चित् आह . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {22/105} अग्नौ करवाणि इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {23/105} कुरु इति कर्तरि anuj;naate कर्म अपि anuj;naatam भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {24/105} अपरः आह : अग्नौ करिष्यते इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {25/105} क्रियताम् इति कर्मणि anuj;naate कर्ता अपि anuj;naata.h भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {26/105} यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {27/105} नूनम् सः अपि कठ इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {28/105} एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {29/105} नूनम् ते अपि कठाः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {30/105} न खलु अपि ते ;सक्याः समासेन प्रतिनिर्देष्टुम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {31/105} उपसर्जनम् हे ते भवन्ति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {32/105} अथ अर्थतृतीयाः इति कः अयम् समासः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {33/105} बहुव्रीहिः इति आह . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {34/105} कः अस्य विग्रहः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {35/105} अर्धम् तृतीयम् एषाम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {36/105} कः समासार्थः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {37/105} समासार्थः न उपपद्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {38/105} अन्यपदार्थः हि नाम सः भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {39/105} येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {40/105} एवम् तर्हि एवम् विग्रहः करिष्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {41/105} अर्धम् तृतीयम् अनयोः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {42/105} एवम् अपि कः षष्ठ्यर्थः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {43/105} षष्ठ्यर्थः न उपपद्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {44/105} किम् हि तयोः अर्धम् भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {45/105} अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {46/105} ननु च उक्तम् समासार्थः न उपपद्यते इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {47/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {48/105} अवयवेन विग्रहः समुदायः समासार्थः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {49/105} यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {50/105} स:न्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {51/105} द्वयोः द्विवचनम् प्राप्नोति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {52/105} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {53/105} ननु च उक्तम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {54/105} षष्ठ्यर्थः न उपपद्यते इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {55/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {56/105} इदम् तावत् अयम् प्रष्टव्यः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {57/105} अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {58/105} तत्र एतत् स्यात् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {59/105} एकस्मात् प्रादुर्भावः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {60/105} एतत् च वार्तम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {61/105} तत् यथा . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {62/105} सार्थिकनम् ekaprati;sraye उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {63/105} eva;njaatiiyakam भ्रातृत्वम् नाम . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {64/105} अत्र चेत् युक्तः षष्ठ्यर्थः d.r;syate इह अपि युक्तः d.r;syataam . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {65/105} इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {66/105} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {67/105} ननु च उक्तम् अनुससार पाण्डवम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {68/105} स:न्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {69/105} द्वयोः द्विवचनम् प्राप्नोति इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {70/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {71/105} अयम् तीयन्तः ;सब्दः अस्ति एव पूरणम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {72/105} अस्ति सहायवाची . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {73/105} तत् यः सहायवाची तस्य इदम् ग्रहणम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {74/105} असिद्वितीयः असिसहायः इति गम्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {75/105} एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {76/105} एकार्थाः हि समुदायाः भवन्ति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {77/105} तत् यथा ;सतम् यूथम् वनम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {78/105} अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {79/105} ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {80/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {81/105} भवति बहुव्रीहौ tadgu.nasa.mvij;naanam अपि . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {82/105} तत् यथा . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {83/105} ;सुक्लवाससम् आनय . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {84/105} लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {85/105} तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {86/105} अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {87/105} ननु च उक्तम् एकवचनम् प्राप्नोति इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {88/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {89/105} स:न्ख्या नाम इयम् परप्रधाना . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {90/105} स:न्ख्येयम् अनया vi;se.syam . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {91/105} यदि च अत्र एकवचनम् स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {92/105} इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् dro.na;sabda.h समुदाये प्रवृत्तः अवयवे न उपपद्यते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {93/105} न एषः दोषः . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {94/105} समुदायेषु अपि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {95/105} तद् यथा . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {96/105} पूर्वे pa;ncaalaa.h उत्तरे pa;ncaalaa.h तैलम् भुक्तम् घृतं भुक्तम् ;सुक्लः नीलः कपिलः कृष्णः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {97/105} एवम् अयम् समुदाये dro.na;sabda.h प्रवृत्तः अवयवेषु अपि वर्तति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {98/105} कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {99/105} न कर्तव्यम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {100/105} समुदायेषु अपि हि ;सब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {101/105} केषु अवयवेषु . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {102/105} यः अवयवः तम् समुदायम् न व्यभिचरति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {103/105} कम् च समुदायम् न व्यभिचरति . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {104/105} अर्ध्द्रोणः द्रोणम् . (2.2.24.4) P I.425.14 - 427.5 R II.714 - 719 {105/105} अर्धाढकम् पुनः व्यभिचरति . . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {1/65} द्वित्राः त्रिचतुराः इति कः अयम् समासः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {2/65} बहुव्रीहिः इति आह . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {3/65} कः अस्य विग्रहः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {4/65} द्वौ वा त्रयः वा इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {5/65} भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {6/65} तदा अपि सिध्यति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {7/65} कथम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {8/65} के चित् तावत् आहुः : anirj;naate अर्थे बहुवचनम् प्रयोक्तव्यम् इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {9/65} तत् यथा : कति भवतः पुत्राः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {10/65} कति भवतः भार्याः इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {11/65} अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {12/65} त्रयः वा इति उक्ते द्वौ वा इति गम्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {13/65} सा एषा pa;ncaadhi.s.thaanaa वाक् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {14/65} अत्र युक्तम् बहुवचनम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {15/65} अथ dvida;saa.h trida;saa.h इति कः अयम् समासः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {16/65} बहुव्रीहिः इति आह . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {17/65} कः अस्य विग्रहः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {18/65} द्विः da;sa dvi;sa;saa.h इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {19/65} स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्याप्रसिद्धिः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {20/65} स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्या इति अप्रसिद्धिः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {21/65} न हि सुजन्ता स:न्ख्या अस्ति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {22/65} एवम् तर्हि एवम् विग्रहः करिष्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {23/65} द्वौ da;satau dvida;saa.h इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {24/65} एवम् अपि अत्कारान्तत्वात् स:न्ख्या इति अप्रसिद्धिः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {25/65} न हि अत्कारान्ता स:न्ख्या अस्ति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {26/65} अस्तु तर्हि अयम् एव विग्रहः द्विः da;sa dvi;sa;saa.h इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {27/65} ननु च उक्तम् स:न्ख्यासमासे सुजन्तत्वात् स:न्ख्या इति अप्रसिद्धिः इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {28/65} न वा असुजन्तत्वात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {29/65} न वा एषः दोषः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {30/65} किम् कारणम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {31/65} असुजन्तत्वात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {32/65} सुजन्ता इति उच्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {33/65} न च अत्र सुजन्तम् pa;syaama.h . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {34/65} किम् पुनः कारणम् वाक्ये सुच् d.r;syate समासे तु न d.r;syate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {35/65} सुजभावः अहिहितार्थत्वात् समासे . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {36/65} समासे सुचः अभावः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {37/65} किम् कारणम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {38/65} अहिहितार्थत्वात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {39/65} अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति .किम् च भोः सुजर्थे इति समासः उच्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {40/65} न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {41/65} कथम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {42/65} यावता स:न्ख्येयः यः स:न्ख्यया स:न्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {43/65} सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {44/65} a;si.sya.h स:न्ख्योत्तरपदः स:न्ख्येयवाभिध्यायित्वात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {45/65} a;si.sya.h स:न्ख्योत्तरपदः बहुव्रीहिः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {46/65} किम् कारणम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {47/65} स:न्ख्येयवाभिध्यायित्वात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {48/65} स:न्ख्येयम् वार्थः च अभिदीयते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {49/65} तत्र अन्यपदार्थे इति एव सिद्धम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {50/65} भवेत् सिद्धम् adhikavi.m;saa.h adhikatri.m;saa.h इति यत्र एतत् विचार्यते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {51/65} vi;satyaadaya.h da;sadarthe वा स्युः परिमाणिनि वा इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {52/65} इदम् तु न सिध्यति adhikada;saa.h इति यत्र नियोगतः स:न्ख्येये एव वर्तते . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {53/65} अथ upada;saa.h इति कः अयम् समासः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {54/65} बहुव्रीहिः इति आह . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {55/65} कः अस्य विग्रहः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {56/65} da;saanaam समीपे upada;saa.h इति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {57/65} कस्य पुनः सामीप्यम् अर्थः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {58/65} उपस्य . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {59/65} यदि एवम् न अन्यपदार्थः भवति . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {60/65} तत्र प्रथानिर्दिष्टम् स:न्ख्याग्रहणम् ;सक्यम् अकर्तुम् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {61/65} मत्वर्थे वा पूर्वस्य विधानात् . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {62/65} अथ वा मत्वर्थे पूर्वः योगः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {63/65} अमत्वर्थः अयम् आरम्भः . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {64/65} कबभावार्थम् वा . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {65/65} अथ व कप् मा भूत् इति . . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {1/33} दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {2/33} दिक्समाससहयोगयोः च a;si.sya.h बहुव्रीहिः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {3/33} किम् कारणम् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {4/33} अन्तरालप्रधानाभिधानात् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {5/33} दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {6/33} तत्र अन्यपदार्थे इति एव सिद्धम् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {7/33} यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {8/33} अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {9/33} न सिध्यति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {10/33} भाषितपुंस्कस्य पुंवद्भावः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {11/33} न च एतौ भाषितपुंस्कौ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {12/33} ननु च भोः dak.si.na;sabda.h puurva;sabda.h च पुंसि भाष्येते . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {13/33} समानायाम् आकृतौ यत् भाषितपुंस्कम् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {14/33} आकृत्यन्तरे च एतौ भाषितपुंस्कौ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {15/33} दक्षिणा पूर्वा इति dik;sabdau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {16/33} दक्षिणः पूर्वः इति vyavasthaa;sabdau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {17/33} यदि पुनः dik;sabdaa.h अपि vyavasthaa;sabdaa.h स्युः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {18/33} कथम् यानि दिगपदिष्टानि कार्याणि . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {19/33} यदा di;sa.h व्यवस्थाम् वक्ष्यन्ति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {20/33} यदि तरि यः यः di;si वर्तते सः सः dik;sabda.h रमणीयादिषु अतिप्रस:न्गः भवति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {21/33} रमणीया दिक् ;सोभना दिक् इति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {22/33} अथ मतम् एतत् di;si दृष्टः दिग्दृष्टः दिग्दिष्टः ;सब्दः dik;sabda.h di;sam यः न व्यभिचरति इति रमणीयादिषु अतिप्रस:न्गः न भवति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {23/33} पुंवद्भावः तु प्राप्नोति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {24/33} एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {25/33} एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {26/33} ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {27/33} न एषः दोषः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {28/33} सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {29/33} मत्वर्थे वा पूर्वस्य विधानात् . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {30/33} अथ वा मत्वर्थे पूर्वः योगः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {31/33} अमत्वर्थः अयम् आरम्भः . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {32/33} कबभावार्थम् वा . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {33/33} अथ व कप् मा भूत् इति . . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {1/20} तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {2/20} तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् a;si.sya.h बहुव्रीहिः . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {3/20} किम् कारणम् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {4/20} क्रियाभिधानात् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {5/20} क्रिया अभिधीयते . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {6/20} तत्र अन्यपदार्थे इति एव सिद्धम् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {7/20} न वा eka;se.saprati.sedhaartham . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {8/20} न वा a;si.sya.h . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {9/20} किम् कारणम् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {10/20} eka;se.saprati.sedhaartham idam vaktavyam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {11/20} puurvadiirghaartham ca . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {12/20} puurvadiirghaartham ca idam vaktavyam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {13/20} ke;saake;si . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {14/20} syaat etat prayojanam yadi नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {15/20} अथ इदानीम् अन्येषाम् अपि d.r;syate इति दीर्घत्वम् न प्रयोजनम् भवति . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {16/20} मत्वर्थे वा पूर्वस्य विधानात् . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {17/20} अथ व मत्वर्थे पूर्वः योगः . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {18/20} अमत्वर्थः अयम् आरम्भः . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {19/20} कबभावार्थम् वा . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {20/20} अथ व कप् मा भूत् इति . . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {1/28} चार्थे इति उच्यते चः च अव्ययम् . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {2/28} तेन समासस्य avyayasa;nj;naa प्राप्नोति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {3/28} न एषः दोषः . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {4/28} पाठेन avyayasa;nj;naa क्रियते . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {5/28} न च समासः तत्र पठ्यते . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {6/28} पाठेन अपि avyayasa;nj;naayaam सत्याम् अभिदेहेयवत् लि:न्गवचनानि भवन्ति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {7/28} यः च इह अर्थः अभिधीयते न तस्य लि:न्गस:न्ख्याभ्याम् योगः अस्ति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {8/28} न इदम् वाचनिकम् अलि:न्गता अस:न्ख्यता व . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {9/28} किम् तर्हि . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {10/28} स्वाभाविकम् एतत् . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {11/28} तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {12/28} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः ;सक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {13/28} तत्र किम् अस्माभिः ;सक्यम् कर्तुम् . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {14/28} यत् प्राक् समासात् चार्थस्य लि:न्गस:न्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {15/28} अथ वा aa;srayata.h लि:न्गवचनानि भविष्यन्ति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {16/28} गुणवचनानाम् हि ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {17/28} तत् यथा ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः , ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {18/28} यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {19/28} एवम् इह अपि यत् असौ द्रव्यम् ;स्रितः भवति समासः तस्य यत् लि:न्गम् वचनम् च तत् समासस्य अपि भविष्यति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {20/28} अथ इह कस्मात् न भवति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {21/28} yaaj;nika.h च अयम् वैयाकरणः च . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {22/28} कठः च अयम् बह्वृचः च . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {23/28} औक्थिकः च अयम् मीमांसकः च इति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {24/28} ;सेषः इति वर्तते . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {25/28} a;se.satvaat न भविष्यति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {26/28} यदि ;सेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णी:न्ग:न्गम् महाह्रदम् द्रोणम् चेत् a;saka.h गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {27/28} न एषः दोषः . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {28/28} अन्यत् हि कृतम् अन्यत् अकृतम् . . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {1/135} चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रस:न्गः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {2/135} चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {3/135} अहः अहः नयमानः गाम् a;svam पुरुषम् pa;sum वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {4/135} सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {5/135} सिद्धम् एतत् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {6/135} कथम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {7/135} युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {8/135} तत्र पुंवद्भावप्रतिषेधः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {9/135} तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {10/135} पट्वीमृद्व्यौ . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {11/135} समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {12/135} विप्रतिषिद्धेषु च अनुपपत्तिः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {13/135} विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {14/135} ;सीतोष्णे सुखदुःखे जननमरणे . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {15/135} किम् कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {16/135} सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {17/135} यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {18/135} इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {19/135} dar;saniiyaayaa.h माता dar;saniiyaamaataa इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {20/135} अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {21/135} यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {22/135} सर्वे एव हि ;सब्दाः विप्रतिषिद्धाः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {23/135} इह अपि प्लक्षन्यग्रोधौ इति plak.sa;sabda.h प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {24/135} nyagrodha;sabda.h प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {25/135} अत्र चेत् युक्ता युगपत् अधिकरण्वचनता d.r;syate इह अपि युक्ता d.r;syataam . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {26/135} एवम् अपि ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {27/135} ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {28/135} अतः किम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {29/135} युगपतधिकरणवचनतायाः अनुपपत्तिः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {30/135} प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {31/135} यथ एव हि ;सब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {32/135} ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {33/135} ;सब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {34/135} plak.sa;sabda.h सार्थकः निवृत्तः nyagrodha;sabda.h उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {35/135} विग्रहे तु युगपद्वचनम् j;naapakam युगपद्वचनस्य . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {36/135} विग्रहे खलु अपि युगपद्वचनता d.r;syate : द्यावा ह क्षामा . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {37/135} द्यावा चित् अस्मै पृथिवी नमेते इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {38/135} किम् एतत् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {39/135} युगपदधिकरणवचनतायाः उपोद्बलकम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {40/135} विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {41/135} समुदायात् सिद्धम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {42/135} समुदायात् सिद्धम् एतत् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {43/135} किम् एतत् समुदायात् सिद्धम् इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {44/135} द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {45/135} तस्य अयम् परिहारः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {46/135} समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {47/135} समुदायात् सिद्धम् इति चेत् तत् न . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {48/135} किम् कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {49/135} एकार्थत्वात् समुदायस्य . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {50/135} एकार्थाः हि समुदायाः भवन्ति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {51/135} तत् यथा ;सतम् यूथम् वनम् इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {52/135} न ऐकार्थ्यम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {53/135} न अयम् एकार्थः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {54/135} किम् तर्हि . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {55/135} द्व्यर्थः बह्वर्थः च . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {56/135} प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {57/135} यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {58/135} तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {59/135} तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः इति चेत् न बहुत्वाभावात् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {60/135} तयोः अनेकार्थत्वात् बहुवचनप्रस:न्गः इति चेत् तत् न . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {61/135} किम् कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {62/135} बहुत्वाभावात् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {63/135} न अत्र बहुत्वम् अस्ति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {64/135} किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {65/135} याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {66/135} यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {67/135} अन्यवाचकेन ;सब्देन अन्यस्य वचनम् न उपपद्यते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {68/135} अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् sva;sabdena अभिधानम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {69/135} अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {70/135} किम् कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {71/135} प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् sva;sabdena अभिधानम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {72/135} प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {73/135} कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये ;sabdanive;sa.h . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {74/135} कारणात् द्रव्ये ;sabdanive;sa.h इति चेत् तुल्यकारणत्वात् सिद्धम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {75/135} कारणात् द्रव्ये ;sabdanive;sa.h इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {76/135} तुल्यम् हि कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {77/135} यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {78/135} तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {79/135} dar;sanam वै हेतुः न च न्यग्रोधे plak.sa;sabda.h d.r;syate . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {80/135} dar;sanam हेतुः इति चेत् तुल्यम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {81/135} dar;sanam हेतुः इति चेत् तुल्यम् एतत् भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {82/135} प्लक्षे अपि nyagrodha;sabda.h d.r;syataam . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {83/135} तुल्यम् हि कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {84/135} न वै लोके एषः सम्प्रत्ययः भवति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {85/135} न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {86/135} तद्विषयम् च . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {87/135} तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {88/135} किंविषयम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {89/135} द्वन्द्वविषयम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {90/135} युक्तम् पुनः यत् नियतविषयाः नाम ;सब्दाः स्युः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {91/135} बाढम् युक्तम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {92/135} अन्यत्र अपि tadvi.sayadar;sanaat . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {93/135} अन्यत्र अपि हि नियतविषयाः ;सब्दाः d.r;syante . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {94/135} तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः ;सोणः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {95/135} समाने च काले वर्णे गौः कृष्णः इति भवति a;sva.h हेमः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {96/135} समाने च ;सुक्ले वर्णे गौः ;स्वेतः इति भवति a;sva.h कर्कः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {97/135} यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {98/135} एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {99/135} प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {100/135} एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {101/135} एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {102/135} किम् कारणम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {103/135} अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {104/135} अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा nyagrodha;sabda.h प्रयुज्यते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {105/135} कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {106/135} सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {107/135} किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {108/135} अभिधानम् पुनः स्वाभाविकम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {109/135} स्वाभाविकम् अभिधानम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {110/135} अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {111/135} तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् : किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {112/135} तत्र असन्देहार्थम् nyagrodha;sabda.h प्रयुज्यते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {113/135} इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {114/135} यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {115/135} तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {116/135} सूत्रम् च भिद्यते . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {117/135} यथान्यासम् एव अस्तु . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {118/135} ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रस:न्गः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {119/135} न एषः दोषः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {120/135} इह चे द्वन्द्वे इति इयता सिद्धम् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {121/135} कथम् पुनः चे नाम वृत्तिः स्यात् . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {122/135} ;सब्दः हि एषः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {123/135} ;सब्दे असम्भवात् अर्थे कार्यम् vij;naasyate . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {124/135} सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा vij;naayeta चेन कृतः अर्तः चार्थः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {125/135} कः पुनः चेन कृतः अर्थः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {126/135} समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {127/135} समुच्चयः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {128/135} प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {129/135} अन्वाचयः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {130/135} प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {131/135} इतरेतरयोगः . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {132/135} प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {133/135} समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {134/135} तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः bhavati . (2.2.29.2) P I.431.1 - 434.14 R II.731 - 741 {135/135} samaahaarasya ekatvaat eva siddham . . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {1/21} ekaada;sa dvaada;sa iti कः अयम् समासः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {2/21} एकादीनाम् da;saadibhi.h द्वन्द्वः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {3/21} एकादीनाम् da;saadibhi.h द्वन्द्वः समासः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {4/21} एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनप्रस:न्गः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {5/21} एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनम् प्राप्नोति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {6/21} ekavi.m;sati.h dvaavi.m;sati.h . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {7/21} सिद्धम् तु अधिकान्ता स:न्ख्य स:न्ख्यया समानाधिकरणाधिकारे अधिकलोपः च . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {8/21} सिद्धम् एतत् . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {9/21} कथम् . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {10/21} समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता स:न्ख्य स:न्ख्यया सह समस्यते adhika;sabdasya च लोपः भवति इति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {11/21} एकाधिका vi.m;sati.h ekavi.m;sati.h द्व्यधिका vi.m;sati.h dvaavi.m;sati.h . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {12/21} यदि समानाधिकरणः स्वरः न सिध्यति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {13/21} यत् हि तत् स:न्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {14/21} किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {15/21} इह मा भूत् ;सतसहस्रम् इति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {16/21} अस्तु तर्हि द्वन्द्वः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {17/21} ननु च उक्तम् एकादीनाम् da;saadibhi.h द्वन्द्वः इति चेत् vi.m;satyaadi.su वचनप्रस:न्गः इति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {18/21} न एषः दोषः . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {19/21} सर्वः द्वन्द्वः विभाषा एकवत् भवति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {20/21} यदा तर्हि एकवचनम् तदा नपुंसकलि:न्गम् प्राप्नोति . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {21/21} लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . . (2.2.30) P I.435.5 - 16 R II.743 - 744 {1/15} किमर्थम् इदम् उच्यते . (2.2.30) P I.435.5 - 16 R II.743 - 744 {2/15} उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् . (2.2.30) P I.435.5 - 16 R II.743 - 744 {3/15} उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति . (2.2.30) P I.435.5 - 16 R II.743 - 744 {4/15} न वा ani.s.tadar;sanaat . (2.2.30) P I.435.5 - 16 R II.743 - 744 {5/15} न वा एतत् प्रयोजनम् अस्ति . (2.2.30) P I.435.5 - 16 R II.743 - 744 {6/15} किम् कारणम् . (2.2.30) P I.435.5 - 16 R II.743 - 744 {7/15} ani.s.tadar;sanaat . (2.2.30) P I.435.5 - 16 R II.743 - 744 {8/15} न हि किम् चित् अनिष्टम् d.r;syate . (2.2.30) P I.435.5 - 16 R II.743 - 744 {9/15} न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयु:न्क्ते . (2.2.30) P I.435.5 - 16 R II.743 - 744 {10/15} यदि च अनिष्टम् dr;syete ततः यत्नार्थम् स्यात् . (2.2.30) P I.435.5 - 16 R II.743 - 744 {11/15} अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति . (2.2.30) P I.435.5 - 16 R II.743 - 744 {12/15} raaj;na.h पुरुषस्य राजपुरुषस्य इति . (2.2.30) P I.435.5 - 16 R II.743 - 744 {13/15} षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः . (2.2.30) P I.435.5 - 16 R II.743 - 744 {14/15} षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति . (2.2.30) P I.435.5 - 16 R II.743 - 744 {15/15} एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {1/27} किम् अयम् तन्त्रम् taranirde;sa.h आहोस्वित् अतन्त्रम् . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {2/27} किम् च अतः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {3/27} यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {4/27} तत्र कः दोषः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {5/27} ;स:न्खदुन्दुभिवी:नानाम् इति न सिध्यति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {6/27} dundubhi;sabdasya अपि पूर्व्निपातः प्राप्नोति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {7/27} अथ अतन्त्रम् मृद:nga;sa:न्खतूणवाः पृथक् नदन्ति संसदि . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {8/27} प्रासादे dhanapatiraamake;savaanaam इति एतत् न सिध्यति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {9/27} यथा इच्छसि तथा अस्तु . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {10/27} अस्तु तावत् तन्त्रम् . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {11/27} ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {12/27} तत्र ;स:न्खदुन्दुभिवी:नानाम् इति न सिध्यति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {13/27} dundubhi;sabdasya अपि पूर्व्निपातः प्राप्नोति इति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {14/27} न एषः दोषः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {15/27} यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {16/27} अथ वा पुनः अस्तु अतन्त्रम् . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {17/27} ननु च उक्तम् मृद:nga;sa:न्खतूणवाः पृथक् नदन्ति संसदि . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {18/27} प्रासादे dhanapatiraamake;savaanaam इति एतत् न सिध्यति इति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {19/27} अतन्त्रे taranirde;se ;स:न्खतूणवयोः मृद:न्गेन समासः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {20/27} अतन्त्रे taranirde;se ;स:न्खतूणवयोः मृद:न्गेन समासः करिष्यते . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {21/27} ;स:न्खः च तूणवः च ;सण्खतूणवौ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {22/27} मृद:न्गः च ;सण्खतूणवौ च मृद:nga;sa:न्खतूणवाः . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {23/27} रामः च ke;sava.h च raamake;savau धनपतिः च raamake;savau च dhanapatiraamake;savaa.h तेषाम् dhanapatiraamake;savaanaam इति . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {24/27} अथ यत्र बहूनाम् पूर्वनिपातप्रस:न्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् avi;se.se.na . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {25/27} अनेकप्राप्तौ एकस्य नियमः अनियमः ;सेषेषु . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {26/27} अनेकप्राप्तौ एकस्य नियमः अनियमः ;सेषेषु . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {27/27} pa.tum.rdu;suklaa.h pa.tu;suklam.rdava.h इति . . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {1/24} ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {2/24} ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {3/24} ;si;siravasantau उदगयनस्थौ कृत्तिकारोहिण्यः . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {4/24} अभ्यर्हितम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {5/24} अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {6/24} मातापितरौ ;स्रद्धामेधे . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {7/24} लघ्वक्षरम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {8/24} लघ्वक्षरम् puurvam nipatati iti vaktavyam . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {9/24} ku;sakaa;sam ;sara;siiryam . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {10/24} अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {11/24} लघ्वक्षरात् अपि इति . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {12/24} ;स्रद्धातपसी दीक्षातपसी . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {13/24} वर्णानाम् आनुपूर्व्येण . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {14/24} वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {15/24} braahma.nak.satriyavi.t;suudraa.h . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {16/24} भ्रातुः च ज्यायसः . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {17/24} भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {18/24} युधिष्ठिरार्जुनौ . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {19/24} स:न्ख्यायाः अल्पीयसः . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {20/24} स:न्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {21/24} ekaada;sa dvaada;sa . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {22/24} धर्मादिषु उभयम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {23/24} धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् . (2.2.34.2 P I.436.15 - 437.7 R II.746 - 747 {24/24} धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी . (2.2.35) P I.437.9 - 17 R II.748 {1/11} बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् . (2.2.35) P I.437.9 - 17 R II.748 {2/11} बहुव्रीहौ सर्वनामस:न्ख्ययोः उपस:न्ख्यानम् कर्तव्यम् . (2.2.35) P I.437.9 - 17 R II.748 {3/11} vi;svadeva.h vi;svayasaa.h द्विपुत्रः द्विभार्यः . (2.2.35) P I.437.9 - 17 R II.748 {4/11} अथ यत्र स:न्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् . (2.2.35) P I.437.9 - 17 R II.748 {5/11} परत्वात् स:न्ख्यायाः : द्व्यन्याय त्र्यन्याय . (2.2.35) P I.437.9 - 17 R II.748 {6/11} वा प्रियस्य . (2.2.35) P I.437.9 - 17 R II.748 {7/11} वा प्रियस्य पूर्वनिपातः वक्तव्यः . (2.2.35) P I.437.9 - 17 R II.748 {8/11} प्रियगुडः गुडप्रियः . (2.2.35) P I.437.9 - 17 R II.748 {9/11} सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् . (2.2.35) P I.437.9 - 17 R II.748 {10/11} सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् . (2.2.35) P I.437.9 - 17 R II.748 {11/11} गडुकण्ठः ga.du;siraa.h . . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {1/33} निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {2/33} निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {3/33} ;सार्:न्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {4/33} न वा उत्तरपदस्य अन्तोदात्तवचनम् j;naapakam परभावस्य . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {5/33} न वा वक्तव्यम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {6/33} किम् कारणम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {7/33} उत्तरपदस्य अन्तोदात्तवचनम् j;naapakam परभावस्य . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {8/33} यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् ;सास्ति तत् j;naapayati आचार्यः परा अत्र निष्ठा भवति इति . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {9/33} प्रतिषेधे तु पूर्वनिपातप्रस:न्गः तस्मात् राजदन्तादिषु पाठः . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {10/33} प्रतिषेधे तु पूर्वनिपातः प्राप्नोति . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {11/33} अकृतमितप्रतिपन्नाः इति . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {12/33} तस्मात् राजदन्तादिषु पाठः कर्तव्यः . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {13/33} न कर्तव्यः . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {14/33} अत्र अपि प्रतिषेधवचनम् j;naapakam परा निष्ठा भवति इति . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {15/33} प्रहरणार्थेभ्यः च . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {16/33} प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {17/33} अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {18/33} द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {19/33} द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {20/33} द्वन्द्वे घि इति अस्य avakaa;sa.h पटुगुप्तौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {21/33} अजाद्यदन्तम् इति अस्य avakaa;sa.h उष्ट्रखरौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {22/33} इह उभयम् प्राप्नोति इन्द्राग्नी . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {23/33} अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {24/33} उभाभ्याम् अल्पाच्तरम् . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {25/33} उभाभ्याम् अल्पाच्तरम् इति एतत् भवति . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {26/33} द्वन्द्वे घि इति अस्य avakaa;sa.h पटुगुप्तौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {27/33} अल्पाच्तरम् इति अस्य avakaa;sa.h वाग्दृषदौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {28/33} इह उभयम् प्राप्नोति वागग्नी . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {29/33} अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {30/33} अजाद्यदन्तम् इति अस्य avakaa;sa.h उष्ट्रखरौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {31/33} अल्पाच्तरम् इति अस्य avakaa;sa.h सः एव . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {32/33} इह उभयम् प्राप्नोति वागिन्द्रौ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {33/33} अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . . (2.2.38) P I.438.22 - 24 R II.750 {1/5} कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् . (2.2.38) P I.438.22 - 24 R II.750 {2/5} ga.dula;saa.n.dilya.h ;साण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः . (2.2.38) P I.438.22 - 24 R II.750 {3/5} तत् तर्हि वक्तव्यम् . (2.2.38) P I.438.22 - 24 R II.750 {4/5} न वक्तव्यम् . (2.2.38) P I.438.22 - 24 R II.750 {5/5} bahuvacananirde;saat कडारादयः इति vij;naasyate . . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {1/124} अनभिहिते इति उच्यते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {2/124} किम् इदम् अनभिहितम् नाम . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {3/124} उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {4/124} यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {5/124} अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {6/124} अनभिहितवचनम् अनर्थकम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {7/124} किम् कारणम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {8/124} अन्यत्र अपि विहितस्य अभावात् अभिहिते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {9/124} अन्यत्र अपि अभिहिते विहितम् न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {10/124} क्व अन्यत्र . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {11/124} चित्रगुः ;सबलगुः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {12/124} बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {13/124} गर्गाः वत्साः विदाः उर्वाः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {14/124} ya;na;nbhyaam uktatvaat apatyaarthasya न्याय्योत्पत्तिः न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {15/124} सप्तपर्णः अष्टापदमिति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {16/124} समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {17/124} यत् तावत् उच्यते चित्रगुः ;सबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {18/124} अस्तिना सामानाधिकरण्ये मतुप् विधीयते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {19/124} न च अत्र अस्तिना सामानाधिकरण्यम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {20/124} यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः ya;na;nbhyaam उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {21/124} समर्थानाम् प्रथमात् वा इति वर्तते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {22/124} न च एतत् समर्थानाम् प्रथमम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {23/124} किं तर्हि . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {24/124} द्वितीयम् अर्थमुपसंक्रान्तम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {25/124} यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {26/124} यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {27/124} किम् पुनः तत् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {28/124} पर्वणि पर्वणि सप्त पर्णानि अस्य . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {29/124} प:न्क्तौ प:न्क्तौ अष्टौ पदानि इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {30/124} ;स्नम्बहुजकक्षु तर्हि . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {31/124} ;स्नम् : भिनत्ति छिनत्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {32/124} ;स्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि ;सप् न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {33/124} बहुच् : बहुकृतम् , बहुभिन्नम् इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {34/124} बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {35/124} अकच् : उच्चकैः , नीचकैः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {36/124} अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {37/124} ननु च ;स्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {38/124} ;स्नम्बहुजकक्षु naanaade;satvaat उत्सर्गाप्रतिषेधः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {39/124} samaanade;sai.h अपवादैः उत्सर्गाणाम् बाधनम् भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {40/124} naanaade;satvaat न प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {41/124} किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {42/124} इह अकर्तव्यः क्रियते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {43/124} एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {44/124} अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {45/124} अनभिहितः तु विभक्त्यर्थः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {46/124} कः पुनः विभक्त्यर्थः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {47/124} एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {48/124} तस्मात् अनभिहितवचनम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {49/124} तस्मात् अनभिहिताधिकारः क्रियते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {50/124} ava;syam च एतत् एवम् vij;neyam एकत्वादयः विभक्त्यर्थाः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {51/124} अभिहिते प्रथमाभावः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {52/124} यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {53/124} क्व . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {54/124} वृक्षः प्लक्षः .किं कारणम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {55/124} प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {56/124} न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {57/124} सा वचनात् भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {58/124} तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {59/124} प्रथमा ते न प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {60/124} क्व . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {61/124} पचति ओदनम् देवदत्तः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {62/124} किम् कारणम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {63/124} ति:ना उक्ताः एकत्वादयः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {64/124} अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {65/124} न क्व चित् ति:ना एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {66/124} सा वचनात् भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {67/124} ननु च इह अनभिधानम् वृक्षः प्लक्षः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {68/124} अत्र अपि अभिधानम् अस्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {69/124} कथम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {70/124} वक्ष्यति एतत् : अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {71/124} वृक्षः प्लक्षः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {72/124} अस्ति इति गम्यते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {73/124} तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {74/124} प्रथमा ते प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {75/124} क्व . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {76/124} कटम् करोति भीष्मम् उदारम् ;सोभनम् dar;saniiyam इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {77/124} ka.ta;sabdaat उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {78/124} का तर्हि प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {79/124} प्रथमा . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {80/124} तत् यथा . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {81/124} कृतः कटः भीष्मः उदारः ;सोभनः dar;saniiya.h इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {82/124} करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {83/124} का तर्हि . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {84/124} प्रथमा भवति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {85/124} न एषः दोषः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {86/124} न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {87/124} सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {88/124} asti ca saamarthyam . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {89/124} kim . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {90/124} karmavi;se.sa.h वक्तव्यः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {91/124} अथ वा कटः अपि कर्म भीष्मादयः अपि . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {92/124} तत्र कर्मणि इति एव सिद्धम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {93/124} अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {94/124} अस्ति खल्वपि vi;se.sa.h कटं करोति भीष्ममुदारम् ;सोभनम् dar;saniiyam इति च कृतः कटो भीष्मः उदारः ;सोभनः dar;saniiya.h इति च . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {95/124} करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {96/124} ka.ta;sabdaat पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् ;सक्यमभिधातुम् न हि karmavi;se.sa.h . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {97/124} तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {98/124} प्रथमा ते न प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {99/124} क्व . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {100/124} एकः द्वौ बहवः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {101/124} किम् कारणम् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {102/124} प्रातिपदिकेन उक्ताः एकत्वादयः इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {103/124} कर्मादिषु अपि वै विभक्त्यर्थेषु ava;syam एकत्वादयः निमित्तत्वेन उपादेयाः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {104/124} कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {105/124} न च एकत्वादीनाम् एकत्वादयः सन्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {106/124} अथ सन्ति मम अपि सन्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {107/124} तेषु अनभिहितेषु प्रथमा भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {108/124} अथ वा उभयवचनाः ह्येते . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {109/124} द्रव्यम् च आहुः गुणम् च . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {110/124} यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {111/124} अथ वा स:न्ख्या नाम इयम् परप्रधाना . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {112/124} संख्येयम् अनया vi;se.syam . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {113/124} यदि च अत्र प्रथमा न स्यात् स:न्ख्येयम् avi;se.sitam स्यात् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {114/124} अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {115/124} अथ वा समयात् भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {116/124} यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {117/124} कर्मादीनाम् अभावात् . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {118/124} षष्ठी तर्हि प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {119/124} ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {120/124} एवम् अपि व्यतिकरः प्राप्नोति . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {121/124} एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {122/124} द्वयोः अपि एकववचनबहुवचने प्राप्नुतः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {123/124} बहुषु अपि एकवचनद्विवचने प्राप्नुतः . (2.3.1.1) P I.439.2 - 441.18 R II.751 - 762 {124/124} अर्थतः व्यवस्था भविष्यति . . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {1/30} परिगणनं कर्तव्यम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {2/30} ति:न्कृत्तद्धितसमासैः परिस:न्ख्यानम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {3/30} ति:न्कृत्तद्धितसमासैः परिस:न्ख्यानम् कर्तव्यम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {4/30} ति:n . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {5/30} क्रियते कटः . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {6/30} कृत् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {7/30} कृतः कटः . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {8/30} तद्धित . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {9/30} औपगवः कापटवः . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {10/30} समास . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {11/30} चित्रगुः ;सबलगुः . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {12/30} उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {13/30} उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {14/30} क्व . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {15/30} कटम् करोति भीष्मम् उदारम् ;सोभनम् dar;saniiyam इति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {16/30} ka.ta;sabdaat उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {17/30} का तर्हि स्यात् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {18/30} षष्ठी . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {19/30} ;सेषलक्षणा षष्ठी . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {20/30} a;se.satvaat न भविष्यति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {21/30} अन्याः अपि न प्राप्नुवन्ति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {22/30} किम् कारणम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {23/30} कर्मादीन् आमभावात् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {24/30} samaya;sca कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {25/30} न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {26/30} अथ वा कटः अपि कर्म भीष्मादयः अपि . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {27/30} तत्र कर्मणि इति एव सिद्धम् . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {28/30} अथ वा कटः एव कर्म . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {29/30} तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . (2.3.1.2) P I.441.19 - 442.5 R II.762 - 764 {30/30} तस्मात् न अर्थः परिगणनेन . . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {1/40} द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रस:न्गः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {2/40} द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {3/40} क्व . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {4/40} प्रासादे आस्ते , ;सयने आस्ते इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {5/40} किम् कारणम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {6/40} सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {7/40} न वा अन्यतरेण अनभिधानात् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {8/40} न वा एषः दोषः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {9/40} किम् कारणम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {10/40} अन्यतरेण अनभिधानात् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {11/40} अन्यतरेण अत्र अनभिधानम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {12/40} सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {13/40} यतः अनभिधानम् tadaa;srayaa सप्तमी भविष्यति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {14/40} कुतः न खलु एतत् सति अभिधाने च अनभिधाने च anabhihitaa;srayaa सप्तमी भविष्यति न पुनः abhihitaa;sraya.h प्रतिषेधः इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {15/40} अनभिहिते हि विधानम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {16/40} अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {17/40} यदि अपि तावत् अत्र एतत् ;सक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {18/40} आसने आस्ते . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {19/40} ;सयने ;सेते इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {20/40} अत्र अपि अन्यत्वम् अस्ति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {21/40} कुतः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {22/40} कालभेदात् साधनभेदात् च . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {23/40} एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {24/40} अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {25/40} किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {26/40} किम् च अतः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {27/40} यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {28/40} अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {29/40} अन्यः हि सदिगुणः अन्यः च आसिगुणः . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {30/40} किं पुनः साधनम् न्याय्यम् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {31/40} गुणः इति आह . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {32/40} कथम् j;naayate . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {33/40} एवम् हि कः चित् कम् चित् पृच्छति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {34/40} क्व देवदत्तः इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {35/40} सः तस्मै आचष्टे . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {36/40} असौ वृक्षे इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {37/40} कतरस्मिन् . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {38/40} यः तिष्ठति इति . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {39/40} सः वृक्षः अधिकरणम् भूत्वा अन्येन ;सब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . (2.3.1.3) P I.442.6 - 26 R II.764 - 767 {40/40} द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव . . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {1/33} अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य anavakaa;satvaat . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {2/33} अनभिहितवचनम् अनर्थकम् . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {3/33} किम् कारणम् . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {4/33} prathamaavidhaanasya anavakaa;satvaat . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {5/33} anavakaa;saa prathamaa . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {6/33} saa vacanaat भविष्यति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {7/33} saavakaa;saa प्रथमा . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {8/33} कः avakaa;sa.h . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {9/33} अकारकम् . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {10/33} वृक्षः प्लक्षः इति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {11/33} avakaa;sa.h अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {12/33} avakaa;sa.h अकारकम् इति चेत् तत् न . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {13/33} किम् कारणम् . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {14/33} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {15/33} वृक्षः प्लक्षः . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {16/33} अस्ति इति गम्यते . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {17/33} विप्रतिषेधात् वा प्रथमाभावः . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {18/33} अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {19/33} द्वितीयादीनाम् avakaa;sa.h कटम् करोति भीष्मम् उदारम् ;sobhanamdar;saniiyam इति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {20/33} प्रथमायाः avakaa;sa.h अकारकम् वृक्षः प्लक्षः इति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {21/33} इह उभयम् प्राप्नोति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {22/33} कृतः कटः भीष्मः उदारः ;सोभनः dar;saniiya.h इति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {23/33} प्रथमा भविष्यति विप्रतिषेधेन . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {24/33} न सिध्यति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {25/33} परत्वात् षष्ठी प्राप्नोति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {26/33} ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {27/33} कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {28/33} कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {29/33} तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {30/33} कर्तव्यः कटः इति . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {31/33} सः कथम् कर्तव्यः . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {32/33} यदि एकत्वादयः विभक्त्यर्थाः . (2.3.1.4) P I.443.1 - 18 R II.767 - 769 {33/33} अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण . . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {1/26} समयानिकषाहायोगेषु उपस:न्ख्यानम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {2/26} समयानिकषाहायोगेषु उपस:न्ख्यानम् कर्तव्यम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {3/26} समया ग्रामम् निकषा ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {4/26} हायोगे . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {5/26} हा देवदत्तम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {6/26} हा yaj;nadattam . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {7/26} अपरः आह : द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपस:न्ख्यानम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {8/26} द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपस:न्ख्यानम् कर्तव्यम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {9/26} अभितः ग्रामम् परितः ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {10/26} समया ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {11/26} निकषा ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {12/26} अधि अधि ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {13/26} धिक् जाल्मम् धिक् वृषलम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {14/26} अपरः आह . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {15/26} उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि d.r;syate . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {16/26} उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {17/26} उभयतः ग्रामम् सर्वतः ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {18/26} धिग्योगे . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {19/26} धिक् जाल्मम् धिक् वृषलम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {20/26} उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {21/26} उपरि उपरि ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {22/26} अधि अधि ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {23/26} अधः अधः ग्रामम् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {24/26} ततः अन्यत्र अपि d.r;syate . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {25/26} न देवदत्तम् प्रतिभाति किम् चित् . (2.3.2) P I.443.20 - 444.11 R II.769 - 770 {26/26} बुभुक्षितम् न प्रतिभाति किम् चित् . . (2.3.3) P I.444.13 - 22 R II.771 - 772 {1/27} किमर्थम् इदम् उच्यते . (2.3.3) P I.444.13 - 22 R II.771 - 772 {2/27} तृतीया यथा स्यात् . (2.3.3) P I.444.13 - 22 R II.771 - 772 {3/27} अथ द्वितीया सिद्धा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {4/27} सिद्धा कर्मणि इति एव . (2.3.3) P I.444.13 - 22 R II.771 - 772 {5/27} तृतीया अपि सिद्धा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {6/27} कथम् . (2.3.3) P I.444.13 - 22 R II.771 - 772 {7/27} सुपाम् सुपः भवन्ति इति एव . (2.3.3) P I.444.13 - 22 R II.771 - 772 {8/27} असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः . (2.3.3) P I.444.13 - 22 R II.771 - 772 {9/27} यवाग्वा अग्निहोत्रं जुहोति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {10/27} एवम् तर्हि तृतीया अपि सिद्धा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {11/27} कथम् . (2.3.3) P I.444.13 - 22 R II.771 - 772 {12/27} कर्तृकरणयोः इति एव . (2.3.3) P I.444.13 - 22 R II.771 - 772 {13/27} अयम् agnihotra;sabda.h अस्ति एव ज्योतिषि वर्तते . (2.3.3) P I.444.13 - 22 R II.771 - 772 {14/27} तद्यथा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {15/27} अग्निहोत्रम् प्रज्वलयति इति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {16/27} अस्ति हविषि वर्तते . (2.3.3) P I.444.13 - 22 R II.771 - 772 {17/27} तत् यथा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {18/27} अग्निहोत्रम् जुहोति इति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {19/27} जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते . (2.3.3) P I.444.13 - 22 R II.771 - 772 {20/27} तत् यथा तावत् yavaaguu;sabdaat तृतीया तदा agnihotra;sabda.h ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे . (2.3.3) P I.444.13 - 22 R II.771 - 772 {21/27} तत् यथा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {22/27} यवाग्वा अग्निहोत्रम् जुहोति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {23/27} अग्निं प्रीणाति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {24/27} यदा yavaaguu;sabdaat द्वितीया तदा agnihotra;sabda.h हविषि वर्तते जुहोतिः च प्रक्षेपणे . (2.3.3) P I.444.13 - 22 R II.771 - 772 {25/27} तत् यथा . (2.3.3) P I.444.13 - 22 R II.771 - 772 {26/27} यवागूम् अग्निहोत्रम् जुहोति . (2.3.3) P I.444.13 - 22 R II.771 - 772 {27/27} यवागूम् हविः अग्नौ प्रक्षिपति . . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {1/18} इह कस्मात् न भवति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {2/18} किम् ते baabhrava;saala:न्कायनानाम् अन्तरेण गतेन इति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {3/18} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {4/18} अथ वा यदि अपि तावत् अयम् antare.na;sabda.h दृष्टापचारः निपातः च अनिपातः च अयं तु खलु antaraa;sabda.h अदृष्टापचारः निपातः एव . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {5/18} तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {6/18} तत् यथा . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {7/18} अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न a;sva.h न गदर्भः . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {8/18} अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {9/18} अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {10/18} अप्रधाने द्वीइया भवति इति वक्तव्यम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {11/18} अन्तरा त्वाम् च माम् च कमण्डलुः इति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {12/18} कमण्डलोः द्वितीया मा भूत् इति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {13/18} कः पुनः एताभ्याम् कमण्डलोः योगः . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {14/18} यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {15/18} तत्त् अर्हि वक्तव्यम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {16/18} न वक्तव्यम् . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {17/18} कमण्डलोः द्वितीया कस्मात् न भवति . (2.3.4) P I.444.24 - 445.10 R II.772 - 774 {18/18} उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {1/41} अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {2/41} अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {3/41} किम् प्रयोजनम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {4/41} लाद्यर्थम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {5/41} लादिभिः अभिधानम् यथा स्यात् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {6/41} आस्यते मासः . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {7/41} ;सय्यते kro;sa.h . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {8/41} अथ वत्करणम् kimartham . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {9/41} svaa;srayam api yathaa syaat . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {10/41} aasyate maasam . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {11/41} ;sayyate kro;sam . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {12/41} अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {13/41} तत् तर्हि वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {14/41} न वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {15/41} प्राकृतमेव एतत् कर्म यथा कटम् करोति ;सकटम् करोति इति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {16/41} एवम् मन्यते . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {17/41} यत्र कः चित्क्रियाकृतः vi;se.sa.h उपजायते तत् न्याय्यम् कर्म इति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {18/41} न च इह कः चित् क्रियाकृतः vi;se.sa.h उपजायते . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {19/41} न एवम् ;सक्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {20/41} इह अपि न स्यात् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {21/41} आदित्यम् pa;syati . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {22/41} हिमवन्तम् ;सृणोति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {23/41} ग्रामम् गच्छति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {24/41} तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति ;सकटम् करोति इति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {25/41} यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {26/41} आस्यते मासम् देवदत्तेन इति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {27/41} तत् तर्हि वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {28/41} न वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {29/41} अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {30/41} ते एवम् vij;naasyaama.h . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {31/41} क्व चित् ये अकर्मकाः इति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {32/41} अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {33/41} न च एतेन कर्मणा कः चिद् अपि अकर्मकः . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {34/41} अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {35/41} न च एतत् कर्म क्व चित् अपि न भवति . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {36/41} न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {37/41} वक्तव्यम् च . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {38/41} किम् प्रयोजनम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {39/41} यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {40/41} kro;sam कुटिला नदी . (2.3.5) P I.445.13 - 446.4 R II.774 - 777 {41/41} kro;sam रमणीया वनराजिः . . (2.3.6) P I.446.6 - 7 R II.777 {1/3} क्रियापर्वर्गे इति वक्तव्यम् . (2.3.6) P I.446.6 - 7 R II.777 {2/3} साधनापवर्गे मा भूत् . (2.3.6) P I.446.6 - 7 R II.777 {3/3} मासम् अधीतः अनुवाको न च अनेन गृहीतः इति . . (2.3.7) P I.446.9 - 13 R II.777 - 778 {1/9} क्रियामध्ये इति वक्तव्यम् . (2.3.7) P I.446.9 - 13 R II.777 - 778 {2/9} इह अपि यथा स्यात् . (2.3.7) P I.446.9 - 13 R II.777 - 778 {3/9} अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता . (2.3.7) P I.446.9 - 13 R II.777 - 778 {4/9} कारकमध्ये इति इयति उच्यमाने इह एव स्यात् : इहस्थः अयम् इष्वासः kro;saat लक्ष्यम् विध्यति kro;se लक्ष्यम् विध्यति . (2.3.7) P I.446.9 - 13 R II.777 - 778 {5/9} यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति . (2.3.7) P I.446.9 - 13 R II.777 - 778 {6/9} तत् तर्हि वक्तव्यम् . (2.3.7) P I.446.9 - 13 R II.777 - 778 {7/9} न वक्तव्यम् . (2.3.7) P I.446.9 - 13 R II.777 - 778 {8/9} न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति . (2.3.7) P I.446.9 - 13 R II.777 - 778 {9/9} क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् . . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {1/23} कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपस:न्ख्यानम् saptamiipa;ncamyo.h प्रतिषेधार्थम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {2/23} कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपस:न्ख्यानम् कर्तव्यम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {3/23} वृक्षम् प्रति विद्योतते विद्युत् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {4/23} वृक्षम् परि . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {5/23} वृक्षमनु . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {6/23} साधुः देवदत्तः मातरम् प्रति . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {7/23} मातरम् परि . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {8/23} मातरम् अनु . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {9/23} किम् प्रयोजनम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {10/23} saptamiipa;ncamyo.h प्रतिषेधार्थम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {11/23} saptamiipa;ncamyau मा भूताम् इति . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {12/23} साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {13/23} pa;ncamii अपा:न्परिभिः इति pa;ncamii . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {14/23} तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {15/23} तत् तर्हि वक्तव्यम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {16/23} न वक्तव्यम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {17/23} उक्तं वा . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {18/23} किम् उक्तम् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {19/23} एकत्र तावत् उक्तम् अप्रतेः इति . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {20/23} इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु apa;sabda.h अदृष्टापचारः वर्जनार्थः एव . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {21/23} तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {22/23} तत् यथा . (2.3.8) P I.446.15 - 447.5 R II.778 - 779 {23/23} अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न a;sva.h न गदर्भः . . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {1/57} katham idam vij;naayate . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {2/57} yasya ca ai;svaryam ii;svarataa ii;svarabhaava.h तस्मात् कर्मप्रवचनीययुक्तात् इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {3/57} आहोस्वित् यस्य स्वस्य ii;svara.h तस्मात् कर्मप्रवचनीययुक्तात् इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {4/57} कः च अत्र vi;se.sa.h . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {5/57} यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अवचनात् सिद्धम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {6/57} यस्य च ii;svaravacanam इति kart.rnirde;sa.h चेत् अन्तरेण वचनम् सिद्धम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {7/57} अधि ब्रह्मदत्ते pa;ncaalaa.h . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {8/57} आधृताः ते तस्मिन् भवन्ति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {9/57} सत्यम् एवम् एतत् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {10/57} नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {11/57} प्रथमानुपपत्तिः तु . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {12/57} प्रथमा न उपपद्यते . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {13/57} कुतः . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {14/57} pa;ncaalebhya.h . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {15/57} का तर्हि स्यात् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {16/57} षष्ठीसप्तम्यौ . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {17/57} svaamii;svaraadhipati इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {18/57} न तत्र adhi;sabda.h पठ्यते . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {19/57} यदि अपि न पठ्यते अधिः ii;svaravaacii . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {20/57} न तत्र पर्यायवचनानाम् ग्रहणम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {21/57} कथम् j;naayate . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {22/57} यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति : अधिपतिदायाद इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {23/57} षष्ठी तर्हि प्राप्नोति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {24/57} ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {25/57} द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {26/57} सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {27/57} भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {28/57} यः तु खलु अधेः pa;ncaalaanaam च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {29/57} स्ववचनात् सिद्धम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {30/57} अस्तु यस्य स्वस्य ii;svara.h तस्मात् कर्मप्रवचनीययुक्तात् इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {31/57} एवम् अपि अन्तरेण वचनम् सिद्धम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {32/57} अधि ब्रह्मदत्तः pa;ncaale.su . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {33/57} आधृतः स तेषु भवति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {34/57} सत्यम् एवम् एतत् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {35/57} नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {36/57} प्रथमानुपपत्तिः तु . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {37/57} प्रथमा न उपपद्यते . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {38/57} कुतः . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {39/57} ब्रह्मदत्तात् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {40/57} का तर्हि स्यात् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {41/57} षष्ठीसप्तम्यौ . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {42/57} svaamii;svaraadhipati इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {43/57} न तत्र adhi;sabda.h पठ्यते . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {44/57} यदि अपि न पठ्यते अधिः ii;svaravaacii . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {45/57} न तत्र पर्यायवचनानाम् ग्रहणम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {46/57} कथम् j;naayate . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {47/57} यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {48/57} अधिपतिदायाद इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {49/57} षष्ठी तर्हि प्राप्नोति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {50/57} ;सेषलक्षणा षष्ठी a;se.satvaat न भविष्यति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {51/57} द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {52/57} सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {53/57} भवेत् यः धेः pa;ncaalaanaam च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {54/57} एवं तर्हि स्ववचनात् सिद्धम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {55/57} अधिः स्वम् प्रति karmapravacaniiyasa.mj;na.h भवति इति वक्तव्यम् . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {56/57} एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा pa;ncaalebhya.h द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति . (2.3.9) P I.447.7 - 448.11 R II.779 - 782 {57/57} उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {1/30} अध्वनि अर्थग्रहणम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {2/30} अध्वनि अर्थग्रहणम् कर्तव्यम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {3/30} इह अपि मा भूत् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {4/30} पन्थानम् गच्छति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {5/30} वीवधम् गच्छत् इ इति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {6/30} आस्थितप्रतिषेधः च . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {7/30} आस्थितप्रतिषेधः च अयम् वक्तव्यः . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {8/30} यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {9/30} किम् अर्थम् पुनः इदम् उच्यते . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {10/30} चतुर्थी यथा स्यात् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {11/30} अथ द्वितीया सिद्धा . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {12/30} सिद्धा कर्मणि इति एव . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {13/30} चतुर्थी अपि सिद्धा . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {14/30} | कथम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {15/30} सम्प्रदाने इति एव . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {16/30} न सिध्यति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {17/30} कर्मणा यम् अभिप्रइति सः संप्रदानम् इति उच्यते . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {18/30} क्रियया च असौ ग्रामम् अभिप्रइति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {19/30} कया क्रियया . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {20/30} गमिक्रियया . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {21/30} क्रियाग्रहणम् अपि तत्र चोद्यते . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {22/30} चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रस:न्गः . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {23/30} चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रस:न्गः भवति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {24/30} सिद्धम् तु असम्प्राप्तवचनात् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {25/30} सिद्धम् एतत् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {26/30} कथम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {27/30} असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {28/30} अध्वनः च अनपवादः . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {29/30} एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति . (2.3.12) P I.448.13 - 449.3 R II.782 - 784 {30/30} सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति . . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {1/41} चतुर्थीविधाने तादर्थ्ये उपस:न्ख्यानम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {2/41} चतुर्थीविधाने तादर्थ्ये उपस:न्ख्यानम् कर्तव्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {3/41} यूपाय दारु कुण्डलाय हिरण्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {4/41} किम् इदम् तादर्थ्यम् इति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {5/41} तदर्थस्य भावः तादर्थ्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {6/41} तदर्थम् पुनः किम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {7/41} सर्वनाम्नः अयम् चतुर्थ्यन्तस्य artha;sabdena सह समासः . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {8/41} katham ca atra caturthii . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {9/41} anena eva . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {10/41} yadi evam itaretaraa;srayam bhavati . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {11/41} kaa itaretaraa;srayataa . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {12/41} nirde;sottarakaalam caturthyaa bhavitavyam caturthyaa ca nirde;sa.h तत् itaretaraa;srayam भवति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {13/41} itaretaraa;srayaa.ni च न प्रकल्पन्ते . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {14/41} तत् तर्हि वक्तव्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {15/41} न वक्तव्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {16/41} आचार्यप्रवृत्तिः j;naapayati भवति artha;sabdena योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य artha;sabdena सह समासम् ;सास्ति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {17/41} न खलु अपि ava;sya.m चतुर्थ्यन्तस्य एव artha;sabdena सह समासः भवति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {18/41} किम् तर्हि . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {19/41} षष्ठ्यन्तस्य अपि भवति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {20/41} तत् यथा . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {21/41} गुरोः इदम् गुर्वर्थम् इति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {22/41} यदि तादर्थ्ये उपस:न्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {23/41} यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {24/41} तत्र तादर्थ्ये इति एव सिद्धम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {25/41} ava;syam संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन sampradaanasa;nj;naa तदर्थम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {26/41} छात्राय रुचितम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {27/41} छात्राय स्वदितम् इति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {28/41} तत् तर्हि उपस:न्ख्यानम् कर्तव्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {29/41} न कर्तव्यम् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {30/41} आचार्यप्रवृत्तिः j;naapayati भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् ;सास्ति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {31/41} कॢपि सम्पद्यमाने . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {32/41} कॢपि सम्पद्यमाने चतुर्थी वक्तव्या . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {33/41} मूत्राय कल्पते यवागूः . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {34/41} उच्चाराय कल्पते यवान्नम् इति . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {35/41} उत्पातेन j;naapyamaane . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {36/41} उत्पातेन j;naapyamaane चतुर्थी वक्तव्या . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {37/41} वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {38/41} मांसौदनाय व्याहरति मृगः . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {39/41} हितयोगे च . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {40/41} हितयोगे चतुर्थी वक्तव्या . (2.3.13) P I.449.5 - 450.3 R II.784 - 787 {41/41} | हितम् अरोचकिने हितम् आमयाविने . . (2.3.16) P I.450.5 - 14 R II.787 - 788 {1/17} स्वस्तियोगे चतुर्थी ku;salaarthai.h aa;si.si वाविधानात् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {2/17} स्वस्तियोगे चतुर्थी ku;salaarthai.h aa;si.si वाविधानात् भवति विप्रतिषेधेन . (2.3.16) P I.450.5 - 14 R II.787 - 788 {3/17} स्वस्तियोगे चतुर्थ्याः avakaa;sa.h स्वस्ति जाल्माय स्वस्ति वृषलाय . (2.3.16) P I.450.5 - 14 R II.787 - 788 {4/17} ku;salaarthai.h aa;si.si वाविधानस्य avakaa;sa.h अन्ये ku;salaarthaa.h . (2.3.16) P I.450.5 - 14 R II.787 - 788 {5/17} ku;salam देवत्ताय ku;salam देवदत्तस्य . (2.3.16) P I.450.5 - 14 R II.787 - 788 {6/17} इह उभयम् प्राप्नोति . (2.3.16) P I.450.5 - 14 R II.787 - 788 {7/17} स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति . (2.3.16) P I.450.5 - 14 R II.787 - 788 {8/17} चतुर्थी भवति विप्रतिषेधेन . (2.3.16) P I.450.5 - 14 R II.787 - 788 {9/17} अलमिति पर्याप्त्यर्थग्रहणम् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {10/17} अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {11/17} इह मा भूत् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {12/17} अल:न्कुरुते कन्याम् इति . (2.3.16) P I.450.5 - 14 R II.787 - 788 {13/17} अपरः आह : अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {14/17} इह अपि यथा स्यात् . (2.3.16) P I.450.5 - 14 R II.787 - 788 {15/17} अलम् मल्लः मल्लाय . (2.3.16) P I.450.5 - 14 R II.787 - 788 {16/17} प्रभुःमल्लः मल्लाय . (2.3.16) P I.450.5 - 14 R II.787 - 788 {17/17} प्रभवति मल्लः मल्लाय इति . . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {1/14} अप्राणिषु इति उच्यते . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {2/14} तत्र इदम् न सिध्यति : न त्वा ;स्वानम् मन्ये , न त्वा ;सुने मन्ये इति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {3/14} एवम् तर्हि योगविभागः करिष्यते . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {4/14} मन्यकर्मणि अनादरे विभाषा . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {5/14} ततः अप्राणिषु . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {6/14} अप्राणिषु च विभाषा इति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {7/14} इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा ;सुकम् मन्ये इति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {8/14} यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {9/14} इमे च नावादयः भविष्यन्ति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {10/14} न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {11/14} न त्वा अन्नम् मन्ये यावत् भुक्तम् न ;स्राद्धम् . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {12/14} अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {13/14} मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् . (2.3.17) P I.450.16 - 451.3 R II.788 - 789 {14/14} मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति . . (2.3.18) P I.452.2 - 15 R II.789 - 791 {1/37} तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {2/37} तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् कर्तव्यम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {3/37} तृतीयाविधाने प्रकृत्यादिभ्यः उपस:न्ख्यानम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {4/37} प्रकृत्या अभिरूपः प्रकृत्या dar;saniiya.h . (2.3.18) P I.452.2 - 15 R II.789 - 791 {5/37} प्रायेण yaaj;nikaa.h प्रायेण वैयाकरणाः . (2.3.18) P I.452.2 - 15 R II.789 - 791 {6/37} माठरः अस्मि गोत्रेण . (2.3.18) P I.452.2 - 15 R II.789 - 791 {7/37} गार्ग्यः अस्मि गोत्रेण . (2.3.18) P I.452.2 - 15 R II.789 - 791 {8/37} समेन धावति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {9/37} विषमेण धावति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {10/37} द्विद्रोणेन धान्यम् क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {11/37} त्रिद्रोणेन धान्यम् क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {12/37} pa;ncakena pa;suun क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {13/37} साहस्रेण a;svaan क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {14/37} तत् तर्हि वक्तव्यम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {15/37} न वक्तव्यम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {16/37} कर्तृकरणयोः तृतीया इति एव सिद्धम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {17/37} इह तावत् प्रकृत्या अभिरूपः प्रकृत्या dar;saniiya.h इति प्रकृतिकृतम् तस्य आभिरूप्यम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {18/37} प्रायेण yaaj;nikaa.h प्रायेण वैयाकरणाः इति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {19/37} एषः तत्र प्रायः येन ते अधीयते . (2.3.18) P I.452.2 - 15 R II.789 - 791 {20/37} माठरः अस्मि गोत्रेण . (2.3.18) P I.452.2 - 15 R II.789 - 791 {21/37} गार्ग्यः अस्मि गोत्रेण iti . (2.3.18) P I.452.2 - 15 R II.789 - 791 {22/37} etena aham sa;nj;naaye . (2.3.18) P I.452.2 - 15 R II.789 - 791 {23/37} samena dhaavati . (2.3.18) P I.452.2 - 15 R II.789 - 791 {24/37} विषमेण धावति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {25/37} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {26/37} द्विद्रोणेन धान्यम् क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {27/37} त्रिद्रोणेन धान्यम् क्रीणाति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {28/37} तादर्थ्यात् ताच्छब्द्यम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {29/37} द्विद्रोणार्थम् द्विद्रोणम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {30/37} द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति iti . (2.3.18) P I.452.2 - 15 R II.789 - 791 {31/37} pa;ncakena pa;suun krii.naati iti . (2.3.18) P I.452.2 - 15 R II.789 - 791 {32/37} atra api taadarthyaat taacchabdyam . (2.3.18) P I.452.2 - 15 R II.789 - 791 {33/37} pa;ncapa;svartha.h pa;ncaka.h . (2.3.18) P I.452.2 - 15 R II.789 - 791 {34/37} pa;ncakena pa;suun क्रीणाति इति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {35/37} साहस्रेण a;svaan क्रीणाति इति . (2.3.18) P I.452.2 - 15 R II.789 - 791 {36/37} सहस्रपरिमाणम् साहस्रम् . (2.3.18) P I.452.2 - 15 R II.789 - 791 {37/37} साहस्रेण हिरण्येन a;svaan क्रीणाति इति. . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {1/28} किम् उदाहरणम् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {2/28} तिलैः सह माषान् वपति इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {3/28} न एतत् अस्ति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {4/28} तिलैः mi;sriik.rtya माषाः उप्यन्ते . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {5/28} तत्र करणे इति एव सिद्धम् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {6/28} इदम् तर्हि . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {7/28} पुत्रेण सह आगतः देवदत्तः इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {8/28} अप्रधाने कर्तरि तृतीया यथा स्यात् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {9/28} एतत् अपि न अस्ति प्रयोजनम् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {10/28} प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {11/28} इदम् तर्हि . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {12/28} पुत्रेण सह आगमनम् देवदत्तस्य इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {13/28} षष्ठी अत्र बाधिका भविष्यति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {14/28} इदम् तर्हि . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {15/28} पुत्रेण सह स्थूलः . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {16/28} पुत्रेण सह पि:न्गलः इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {17/28} इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {18/28} ननु च उक्तम् तिलैः mi;sriik.rtya माषाः उप्यन्ते . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {19/28} तत्र करणे इति एव सिद्धम् इति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {20/28} भवेत् सिद्धम् यदा तिलैः mi;sriik.rtya उप्येरन् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {21/28} यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {22/28} सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {23/28} सहयुक्ते अप्रधानवचनम् अनर्थकम् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {24/28} किं कारणम् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {25/28} उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {26/28} अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {27/28} क्व अन्यत्र . (2.3.19) P I.452.17 - 453.7 R II.791 - 793 {28/28} गाः स्वामी व्रजति इति . . (2.3.20) P I.453.9 - 14 R II.793 - 794 {1/8} इह कस्मात् न भवति . (2.3.20) P I.453.9 - 14 R II.793 - 794 {2/8} अक्षि काणम् अस्य इति . (2.3.20) P I.453.9 - 14 R II.793 - 794 {3/8} a:न्गात् विकृतात् तद्विकारतः चेत् a:न्गिनः वचनम् . (2.3.20) P I.453.9 - 14 R II.793 - 794 {4/8} a:न्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण a:न्गी द्योत्यते इति वक्तव्यम् . (2.3.20) P I.453.9 - 14 R II.793 - 794 {5/8} तत् तर्हि वक्तव्यम् . (2.3.20) P I.453.9 - 14 R II.793 - 794 {6/8} न वक्तव्यम् . (2.3.20) P I.453.9 - 14 R II.793 - 794 {7/8} a:nga;sabda.h अयम् samudaaya;sabda.h येन इति च करणे एषा तृतीया . (2.3.20) P I.453.9 - 14 R II.793 - 794 {8/8} येन अवयवेन समुदायः a:न्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते . . (2.3.21) P I.453.16 - 23 R II.794 - 795 {1/14} इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः . (2.3.21) P I.453.16 - 23 R II.794 - 795 {2/14} इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः . (2.3.21) P I.453.16 - 23 R II.794 - 795 {3/14} अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति . (2.3.21) P I.453.16 - 23 R II.794 - 795 {4/14} न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {5/14} न वा वक्तव्यम् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {6/14} किम् कारणम् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {7/14} इत्थम्भूतस्य लक्षणेन अपृथग्भावात् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {8/14} यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {9/14} न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {10/14} किम् वक्तव्यम् एतत् . (2.3.21) P I.453.16 - 23 R II.794 - 795 {11/14} न हि . (2.3.21) P I.453.16 - 23 R II.794 - 795 {12/14} कथम् अनुच्यमानम् गंस्यते . (2.3.21) P I.453.16 - 23 R II.794 - 795 {13/14} तथा हि अयम् प्राधान्येन लक्षणम् pratinirdi;sati . (2.3.21) P I.453.16 - 23 R II.794 - 795 {14/14} इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति . . (2.3.22) P I.454.2 - 16 R II.796 {1/33} sa;nj;na.h कृत्प्रयोगे षष्ठी विप्रतिषेधेन . (2.3.22) P I.454.2 - 16 R II.796 {2/33} sa;nj;na.h अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन . (2.3.22) P I.454.2 - 16 R II.796 {3/33} sa;nj;na.h अन्यतरस्याम् इति अस्य avakaa;sa.h . (2.3.22) P I.454.2 - 16 R II.796 {4/33} मातरम् sa;njaaniite . (2.3.22) P I.454.2 - 16 R II.796 {5/33} मात्रा sa;njaaniite . (2.3.22) P I.454.2 - 16 R II.796 {6/33} कृत्प्रयोगे षष्ठ्याः avakaa;sa.h . (2.3.22) P I.454.2 - 16 R II.796 {7/33} idhmapravra;scana.h palaa;sa;saatana.h . (2.3.22) P I.454.2 - 16 R II.796 {8/33} iha ubhayam praapnoti . (2.3.22) P I.454.2 - 16 R II.796 {9/33} maatu.h sa;nj;naataa . (2.3.22) P I.454.2 - 16 R II.796 {10/33} पितुः sa;nj;naataa इति . (2.3.22) P I.454.2 - 16 R II.796 {11/33} षष्ठी भवति विप्रतिषेधेन . (2.3.22) P I.454.2 - 16 R II.796 {12/33} उपपदविभक्तेः च उपपदविभक्तिः . (2.3.22) P I.454.2 - 16 R II.796 {13/33} उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । anyaaraaditarertadik;sabdaa;ncuuttarapadaajaahiyukte इति अस्य avakaa;sa.h . (2.3.22) P I.454.2 - 16 R II.796 {14/33} अन्यः देवदत्तात् . (2.3.22) P I.454.2 - 16 R II.796 {15/33} svaamii;svaraadhipatidaayaadasaak.sipratibhuuprasuutai.h च इति अस्य avakaa;sa.h . (2.3.22) P I.454.2 - 16 R II.796 {16/33} गोषु स्वामी . (2.3.22) P I.454.2 - 16 R II.796 {17/33} गवां स्वामी . (2.3.22) P I.454.2 - 16 R II.796 {18/33} इह उभयम् प्राप्नोति . (2.3.22) P I.454.2 - 16 R II.796 {19/33} अन्यः गोषु स्वामी . (2.3.22) P I.454.2 - 16 R II.796 {20/33} अन्यः गवां स्वामी इति . (2.3.22) P I.454.2 - 16 R II.796 {21/33} svaamii;svaraadhipati इति एतत् भवति विप्रतिषेधेन . (2.3.22) P I.454.2 - 16 R II.796 {22/33} न एषः युक्त्ः विप्रतिषेधः . (2.3.22) P I.454.2 - 16 R II.796 {23/33} न हि अत्र गावः अन्ययुक्ताः . (2.3.22) P I.454.2 - 16 R II.796 {24/33} कः तर्हि . (2.3.22) P I.454.2 - 16 R II.796 {25/33} स्वामी . (2.3.22) P I.454.2 - 16 R II.796 {26/33} एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य avakaa;sa.h . (2.3.22) P I.454.2 - 16 R II.796 {27/33} तुल्यः देवदत्तस्य . (2.3.22) P I.454.2 - 16 R II.796 {28/33} तुल्यः देवदत्तेन इति . (2.3.22) P I.454.2 - 16 R II.796 {29/33} svaamii;svaraadhipati इति अस्य vakaa;sa.h सः एव . (2.3.22) P I.454.2 - 16 R II.796 {30/33} इह उभयम् प्राप्नोति . (2.3.22) P I.454.2 - 16 R II.796 {31/33} तुल्यः गोभिः स्वामी . (2.3.22) P I.454.2 - 16 R II.796 {32/33} तुल्यः गवां स्वामी इति . (2.3.22) P I.454.2 - 16 R II.796 {33/33} तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन . . (2.3.23) P I.454.18 - 455.2 R II.797 {1/21} निमित्तकारणहेतुषु सर्वासाम् praayadar;sanam . (2.3.23) P I.454.18 - 455.2 R II.797 {2/21} निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण d.r;syante इति वक्तव्यम् . (2.3.23) P I.454.18 - 455.2 R II.797 {3/21} किम् निमित्तम् वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {4/21} केन निमित्तेन वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {5/21} कस्मै निमित्ताय वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {6/21} कस्मात् निमित्तात् वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {7/21} कस्य निमित्तस्य वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {8/21} कस्मिन् निमित्ते वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {9/21} किम् कारणम् वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {10/21} केन कारणेन वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {11/21} कस्मै कारणाय वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {12/21} कस्मात् कारणात् वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {13/21} कस्य कारणस्य वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {14/21} कस्मिन् कारणे वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {15/21} कः हेतुः वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {16/21} कम् हेतुम् वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {17/21} केन हेतुना वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {18/21} कस्मै हेतवे वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {19/21} कस्मात् हेतोः वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {20/21} कस्य हेतोः वसति . (2.3.23) P I.454.18 - 455.2 R II.797 {21/21} कस्मिन् हेतौ वसति . . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {1/47} pa;ncamiividhaane ल्यब्लोपे कर्मणि उपस:न्ख्यानम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {2/47} pa;ncamiividhaane ल्यब्लोपे कर्मणि उपस:न्ख्यानम् कर्तव्यम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {3/47} प्रासादम् आरुह्य प्रेक्षते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {4/47} प्रासादात्प्रेक्षते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {5/47} अधिकरणे च . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {6/47} अधिकरणे च उपस:न्ख्यानम् कर्तव्यम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {7/47} आसनात् प्रेक्षते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {8/47} ;सयनात् प्रेक्षते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {9/47} pra;snaakhyaanayo.h च . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {10/47} pra;snaakhyaanayo.h च pa;ncamii वक्तव्या . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {11/47} कुतः भवान् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {12/47} पाटलिपुत्रात् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {13/47} यतः च अध्वकालनिर्माणम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {14/47} यतः च अध्वकालनिर्माणम् तत्र pa;ncamii वक्तव्या . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {15/47} गवीधुमतः saavakaa;syaiim चत्वारि योजनानि . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {16/47} कार्तिक्याः आग्रहायणी मासे . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {17/47} तद्युक्तात् काले सप्तमी . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {18/47} तद्युक्तात् काले सप्तमी वक्तव्या . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {19/47} कार्तिक्याः आग्रहायणी मासे . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {20/47} अध्वनः प्रथमा च . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {21/47} अध्वनः प्रथमा च सप्तमी च वक्तय्वा . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {22/47} गवीधुमतः saavakaa;syaiim चत्वारि योजनानि चतुर्षु योजनेषु . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {23/47} तत् तर्हि इदं बहु वक्तव्यम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {24/47} न वक्तव्यम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {25/47} अपादाने इति एव सिद्धम् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {26/47} इह तावत् प्रासादात् प्रेक्षते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {27/47} ;सयनात् प्रेक्षते इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {28/47} अपक्रामति तत् तस्मात् dar;sanam . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {29/47} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {30/47} सन्ततत्वात् . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {31/47} अथ वा अन्यान्यप्रादुर्भावा . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {32/47} pra;snaakhyaanayo.h च pa;ncamii वक्तव्या इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {33/47} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {34/47} कुतः भवान् आगच्छति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {35/47} पाटलिपुत्रात् आगच्छमि इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {36/47} यतः च अध्वकालनिर्माणम् तत्र pa;ncamii वक्तव्या इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {37/47} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य सा:nkaa;syam चत्वारि योजनानि . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {38/47} कार्तिक्याः आग्रहायणी मासे इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {39/47} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {40/47} कार्त्तिक्याः प्रभृति आग्रहायणी मास इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {41/47} तद्युक्तात् काले सप्तमी वक्तव्या इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {42/47} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {43/47} कार्त्तिक्याः आग्रहायणी गते मासे इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {44/47} अध्वनः प्रथमा च सप्तमी च इति . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {45/47} इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {46/47} गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः सा:nkaa;syam . (2.3.28) P I.455.4 - 456.5 R II.797 - 800 {47/47} चतुर्षु योजनेषु गतेषु सा:nkaa;syam इति . . (2.3.29) P I.456.7 - 8 R II.800 {1/3} a;ncuuttarapadagraha.nam किमर्थम् न dik;sabdai.h योगे इति एव सिद्धम् . (2.3.29) P I.456.7 - 8 R II.800 {2/3} षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति . (2.3.29) P I.456.7 - 8 R II.800 {3/3} तस्य अयम् पुरस्तात् अपकर्षः . . (2.3.30) P I.456.10 - 15 R II.801 {1/11} अर्थग्रहणम् किमर्थम् . (2.3.30) P I.456.10 - 15 R II.801 {2/11} षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् . (2.3.30) P I.456.10 - 15 R II.801 {3/11} दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति . (2.3.30) P I.456.10 - 15 R II.801 {4/11} इह न स्यात् . (2.3.30) P I.456.10 - 15 R II.801 {5/11} उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति . (2.3.30) P I.456.10 - 15 R II.801 {6/11} अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः . (2.3.30) P I.456.10 - 15 R II.801 {7/11} अथ प्रत्ययग्रहणम् किमर्थम् . (2.3.30) P I.456.10 - 15 R II.801 {8/11} इह मा भूत् . (2.3.30) P I.456.10 - 15 R II.801 {9/11} प्राक् ग्रामात् प्रत्यक् ग्रामात् . (2.3.30) P I.456.10 - 15 R II.801 {10/11} a;ncuuttarapadasya अपि एतत् प्रयोजनम् उक्तम् . (2.3.30) P I.456.10 - 15 R II.801 {11/11} तत्र अन्यतरत् ;सक्यम् अकर्तुम् . . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {1/40} पृथगादिषु pa;ncamiividhaanam . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {2/40} पृथगादिषु pa;ncamiividheyaa . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {3/40} पृथक् देवदत्तात् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {4/40} किमर्थम् न प्रकृतम् pa;ncamiigraha.nam अनुवर्तते . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {5/40} क्व प्रकृतम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {6/40} अपादाने pa;ncamii इति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {7/40} अनधिकारात् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {8/40} अनधिकारः सः . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {9/40} अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {10/40} अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {11/40} दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {12/40} एवम् तर्हि अन्यतरस्या:न्ग्रहणसामर्थ्यात् pa;ncamii भविष्यति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {13/40} अस्ति अन्यत् अन्यतरस्या:न्ग्रहणस्य प्रयोजनम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {14/40} किम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {15/40} यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {16/40} कस्याम् च न अप्राप्तायाम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {17/40} अन्ततः षष्ठ्याम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {18/40} तत् तर्हि वक्तव्यम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {19/40} न वक्तव्यम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {20/40} प्रकृतम् अनुवर्तते . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {21/40} क्व प्रकृतम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {22/40} अपादाने pa;ncamii इति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {23/40} ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {24/40} एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {25/40} apaadaane pa;ncamii . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {26/40} anyaaraaditarartedik;sabdaa;ncuuttarapadaajaahiyukte pa;ncamii . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {27/40} .sa.s.thii atasarthapratyayena anyaaraadibhi.h yoge pa;ncamii . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {28/40} enapaa dvitiiyaa anyaaraadibhiryoge pa;ncamii . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {29/40} पृथग्विनानानाभिः तृतीया अन्यतरस्याम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {30/40} pa;ncamiigraha.nam अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {31/40} अथ वा मण्डूकगतयः अधिकाराः . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {32/40} तत् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {33/40} यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {34/40} अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः vij;naayate यथा उत्सर्गेण प्रसक्तस्य . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {35/40} अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः pa;ncamyaa.h द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {36/40} अथ वा वक्ष्यति एतत् . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {37/40} अनुवर्तन्ते च नाम विधयः . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {38/40} न च अनुवर्तनात् एव भवन्ति . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {39/40} किम् तर्हि . (2.3.32) P I.456.16 - 457.15 R II.801 - 803 {40/40} यत्नात् भवन्ति इति . . (2.3.35) P I.457.17 - 23 R II.803 - 804 {1/7} दूरान्तिकार्थेभ्यः pa;ncamiividhaane तद्युक्तात् pa;ncamiiprati.sedha.h . (2.3.35) P I.457.17 - 23 R II.803 - 804 {2/7} दूरान्तिकार्थेभ्यः pa;ncamiividhaane tadyuktaatpa;ncamyaa.h प्रतिषेधः वक्तव्यः . (2.3.35) P I.457.17 - 23 R II.803 - 804 {3/7} दूराद् ग्रामस्य . (2.3.35) P I.457.17 - 23 R II.803 - 804 {4/7} न वा तत्र अपि dar;sanaat अप्रतिषेधः . (2.3.35) P I.457.17 - 23 R II.803 - 804 {5/7} न वा तत्र अपि dar;sanaat pa;ncamyaa.h प्रतिषेधः अनर्थकः . (2.3.35) P I.457.17 - 23 R II.803 - 804 {6/7} तत्र अपि pa;ncamii d.r;syate . (2.3.35) P I.457.17 - 23 R II.803 - 804 {7/7} दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः . . (2.3.36) P I.458.2 - 29 R II.804 - 806 {1/27} सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्स:न्ख्यानम् . (2.3.36) P I.458.2 - 29 R II.804 - 806 {2/27} सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्स:न्ख्यानम् वक्तव्यम् . (2.3.36) P I.458.2 - 29 R II.804 - 806 {3/27} अधीती व्याकरणे . (2.3.36) P I.458.2 - 29 R II.804 - 806 {4/27} परिगणिती yaaj;nikye . (2.3.36) P I.458.2 - 29 R II.804 - 806 {5/27} आम्नाती च्छन्दसि . (2.3.36) P I.458.2 - 29 R II.804 - 806 {6/27} साध्वसाधुप्रयोगे च . (2.3.36) P I.458.2 - 29 R II.804 - 806 {7/27} साध्वसाधुप्रयोगे च सप्तमी वक्तव्या . (2.3.36) P I.458.2 - 29 R II.804 - 806 {8/27} साधुः देवदत्तः मातरि . (2.3.36) P I.458.2 - 29 R II.804 - 806 {9/27} असाधुः पितरि . (2.3.36) P I.458.2 - 29 R II.804 - 806 {10/27} कारकार्हाणाम् च कारकत्वे . (2.3.36) P I.458.2 - 29 R II.804 - 806 {11/27} कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या . (2.3.36) P I.458.2 - 29 R II.804 - 806 {12/27} ऋद्धेषु bhu;njaane.su दरिद्राः आसते . (2.3.36) P I.458.2 - 29 R II.804 - 806 {13/27} ब्राह्मणेषु तरत्सु वृषलाः आसते . (2.3.36) P I.458.2 - 29 R II.804 - 806 {14/27} अकारकार्हाणाम् चाकारकत्वे . (2.3.36) P I.458.2 - 29 R II.804 - 806 {15/27} अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या . (2.3.36) P I.458.2 - 29 R II.804 - 806 {16/27} मूर्खेषु आसीनेषु वृद्धाः bhu;njate . (2.3.36) P I.458.2 - 29 R II.804 - 806 {17/27} वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति . (2.3.36) P I.458.2 - 29 R II.804 - 806 {18/27} तद्विपर्यासे च . (2.3.36) P I.458.2 - 29 R II.804 - 806 {19/27} तद्विपर्यासे च सप्तमी वक्तव्या . (2.3.36) P I.458.2 - 29 R II.804 - 806 {20/27} ऋद्धेषु आसीनेषु मूर्खाः bhu;njate . (2.3.36) P I.458.2 - 29 R II.804 - 806 {21/27} ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति . (2.3.36) P I.458.2 - 29 R II.804 - 806 {22/27} निमित्तात् कर्मसंयोगे . (2.3.36) P I.458.2 - 29 R II.804 - 806 {23/27} निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या . (2.3.36) P I.458.2 - 29 R II.804 - 806 {24/27} चर्मणि द्वीपिनम् हन्ति . (2.3.36) P I.458.2 - 29 R II.804 - 806 {25/27} दन्तयोः हन्ति ku;njaram . (2.3.36) P I.458.2 - 29 R II.804 - 806 {26/27} केषेषु चमरीम् हन्ति . (2.3.36) P I.458.2 - 29 R II.804 - 806 {27/27} सीम्नि पुष्कलकः हतः . . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {1/22} भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {2/22} भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् कर्तव्यम् . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {3/22} अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {4/22} गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {5/22} किम् पुनः कारणम् न सिध्यति . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {6/22} लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {7/22} सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {8/22} सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात् . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {9/22} सिद्धमेतत् . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {10/22} कथम् . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {11/22} यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {12/22} सिध्यति . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {13/22} सूत्रम् तर्हि भिद्यते . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {14/22} यथान्यासम् एव अस्तु . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {15/22} ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपस:न्ख्यानम् इति . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {16/22} न एषः दोषः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {17/22} न खलु ava;syam तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {18/22} सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {19/22} तत् यथा . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {20/22} अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {21/22} सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः . (2.3.37) P I.458.21 - 459.10 R II.806 - 807 {22/22} तस्य तत् एव लक्षणम् भवति . . (2.3.42) P I.459.12 - 16 R II.807 {1/13} इह कस्मात् न भवति . (2.3.42) P I.459.12 - 16 R II.807 {2/13} कृष्णा गवाम् सम्पन्नक्षीरतमा इति . (2.3.42) P I.459.12 - 16 R II.807 {3/13} विभक्ते इति उच्यते . (2.3.42) P I.459.12 - 16 R II.807 {4/13} न च एतत् विभक्तम् . (2.3.42) P I.459.12 - 16 R II.807 {5/13} विभक्तमेतत् . (2.3.42) P I.459.12 - 16 R II.807 {6/13} गोभ्यः कृष्णा विभज्यते . (2.3.42) P I.459.12 - 16 R II.807 {7/13} विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् . (2.3.42) P I.459.12 - 16 R II.807 {8/13} न च एतत् नित्यम् विभक्तम् . (2.3.42) P I.459.12 - 16 R II.807 {9/13} किम् वक्तव्यम् एतत् . (2.3.42) P I.459.12 - 16 R II.807 {10/13} न हि . (2.3.42) P I.459.12 - 16 R II.807 {11/13} कथम् अनुच्यमानम् गंस्यते . (2.3.42) P I.459.12 - 16 R II.807 {12/13} विभक्तग्रहणसामर्थ्यात् . (2.3.42) P I.459.12 - 16 R II.807 {13/13} यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् . . (2.3.43) P I.459.18 - 19 R II.808 {1/4} अप्रत्यादिभिः इति वक्तव्यम् . (2.3.43) P I.459.18 - 19 R II.808 {2/4} इह अपि यथा स्यात् . (2.3.43) P I.459.18 - 19 R II.808 {3/4} साधुः देवदत्तः मातरम् परि . (2.3.43) P I.459.18 - 19 R II.808 {4/4} मातरम् अनु . . (2.3.44) P I.459.21 - 22 R II.808 {1/5} प्रसितः इति उच्यते कः प्रसितः नाम . (2.3.44) P I.459.21 - 22 R II.808 {2/5} यः तत्र नित्यम् प्रतिबद्धः . (2.3.44) P I.459.21 - 22 R II.808 {3/5} कुतः एतत् . (2.3.44) P I.459.21 - 22 R II.808 {4/5} सिनोतिः अयम् बध्नात्यर्थे वर्तते . (2.3.44) P I.459.21 - 22 R II.808 {5/5} बद्धः इव असौ तत्र भवति . . (2.3.45) P I.460.2 R II.808 {1/4} इह कस्मात् न भवति . (2.3.45) P I.460.2 R II.808 {2/4} अद्य पुष्यः . (2.3.45) P I.460.2 R II.808 {3/4} अद्य मघा इति . (2.3.45) P I.460.2 R II.808 {4/4} अधिकरणे इति वर्तते . . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {1/47} प्रातिपदिकग्रहणम् किमर्थम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {2/47} उच्चैः नीचैः इति आपि यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {3/47} किम् पुनः अत्र प्रथमया प्रार्थ्यते . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {4/47} पदत्वम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {5/47} न एतत् अस्ति ..सष्ठ्या अत्र पदत्वम् भविष्यति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {6/47} इदम् तर्हि प्रयोजनम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {7/47} ग्रामः उचैः ते स्वम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {8/47} ग्रामः उच्चैः तव स्वम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {9/47} सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {10/47} अथ लि:न्गग्रहणम् किमर्थम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {11/47} स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {12/47} न एतत् अस्ति प्रयोजनम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {13/47} एषः एव अत्र प्रातिपदिकार्थः . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {14/47} इदम् तर्हि . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {15/47} कुमारी वृक्षः कुण्डम् इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {16/47} अथ परिमाणग्रहणम् किमर्थम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {17/47} द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {18/47} अथ वचनग्रहणम् किमर्थम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {19/47} इह समुदाये वाक्यपरिसमाप्तिः d.r;syate . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {20/47} तत् यथा . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {21/47} गर्गाः ;सतम् दण्ड्यन्ताम् इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {22/47} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {23/47} सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {24/47} द्रोणः खारी आढकम् इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {25/47} इह न स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {26/47} कुमारी वृक्षः कुण्डम् इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {27/47} न एतत् अस्ति प्रयोजनम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {28/47} प्रत्येकम् अपि वाक्यपरिसमाप्तिः d.r;syate . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {29/47} तत् यथा v.rddhigu.nasa;nj;ne प्रत्येकम् भवतः . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {30/47} इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {31/47} एकः द्वौ बहवः इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {32/47} अथ मात्रग्रहणम् किमर्थम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {33/47} एतन्मात्रे एव प्रथमा यथा स्यात् karmaadivi;si.s.te मा भूत् इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {34/47} कटम् करोति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {35/47} न एतत् अस्ति प्रयोजनम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {36/47} कर्मादिषु द्वितीयाद्याः विभक्तयः ताः karmaadivi;si.s.te बाधिकाः भविष्यन्ति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {37/47} अथ वा आचार्यप्रवृत्तिः j;naapayati न karmaadivi;si.s.te प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् ;सास्ति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {38/47} न एतत् अस्ति j;naapakam . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {39/47} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {40/47} किम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {41/47} सा आमन्त्रितम् इति वक्ष्यामि इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {42/47} यत् तर्हि योगविभागम् करोति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {43/47} इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {44/47} इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {45/47} एकः द्वौ बहवः इति . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {46/47} वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् . (2.3.46.1) P I.461.2 - 22 R II.809 - 814 {47/47} अन्यतरत् ;सक्यम् अकर्तुम् . . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {1/58} प्रातिपदिकार्थलि:न्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपस:न्ख्यानम् अधिकत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {2/58} प्रातिपदिकार्थलि:न्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपस:न्ख्यानम् कर्तव्यम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {3/58} वीरः पुरुषः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {4/58} किम् पुनः कारणम् न सिध्यति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {5/58} अधिकत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {6/58} व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {7/58} कथम् व्यतिरिक्तिः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {8/58} पुरुषे वीरत्वम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {9/58} न वा वाक्यार्थत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {10/58} न वा वक्तव्यम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {11/58} किम् कारणम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {12/58} वाक्यार्थत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {13/58} यत् अत्र आधिक्यम् वाक्यार्थः सः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {14/58} अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {15/58} अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {16/58} अभिहितलक्षणायामनभिहिते प्रथमा विधेया . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {17/58} वृक्षः प्लक्षः इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {18/58} उक्तम् वा . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {19/58} किम् उक्तम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {20/58} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {21/58} वृक्षः प्लक्षः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {22/58} अस्ति इति गम्यते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {23/58} अभिहितानभिहिते प्रथमाभावः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {24/58} अभिहितानभ्हिते प्रथमा प्राप्नोति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {25/58} क्व . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {26/58} प्रासादे आस्ते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {27/58} ;सयने आस्ते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {28/58} सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {29/58} एवम् तर्हि ति:न्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {30/58} ति:न्समानाधिकरणे इति चेत् ति:नः अप्रयोगे प्रथमाविधिः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {31/58} ति:न्समानाधिकरणे इति चेत् ति:नः अप्रयोगे प्रथमा विधेया . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {32/58} वृक्षः प्लक्ष इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {33/58} उक्तम् पूर्वेण . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {34/58} किम् उक्तम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {35/58} अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {36/58} वृक्षः प्लक्षः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {37/58} अस्ति इति गम्यते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {38/58} ;sat.r;saanaco.h च निमित्तभावात् ति:नः अभावः तयोः अपवादत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {39/58} ;sat.r;saanaco.h च निमित्तभावात् ति:नः अभावः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {40/58} क्व . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {41/58} पचति ओदनम् देवदत्तः इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {42/58} किम् कारणम् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {43/58} तयोः अपवादत्वात् . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {44/58} ;sat.r;saanacau ति:नपवादौ . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {45/58} तौ च अत्र बाधकौ . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {46/58} न च अपवादविषये उत्सर्गः abhinivi;sate . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {47/58} पूर्वम् हि अपवादाः abhinivi;sante pa;scaat उत्सर्गः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {48/58} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः abhinivi;sate . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {49/58} तत् न तावत् अत्र कदा चित् ति:naade;so भवति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {50/58} अपवादौ तावत् ;sat.r;saanacau प्रतीक्षते . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {51/58} पाक्षिकः एषः दोषः . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {52/58} कतरस्मिन् पक्षे . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {53/58} ;sat.r;saanaco.h द्वैतम् भवति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {54/58} अप्रथमा वा विधिना aa;sriiyate प्रथमा वा प्रतिषेधेन इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {55/58} विभक्तिनियमे च अपि द्वैतम् भवति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {56/58} विभक्तिनियमः वा स्यात् अर्थनियमः वा इति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {57/58} तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना aa;sriiyate तदा एष दोषः भवति . (2.3.46.2) P I.461.23 -463.7 R II.814 - 818 {58/58} यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना aa;sriiyate अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {1/76} ;सेषे इति उच्यते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {2/76} कः ;सेषः नाम . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {3/76} कर्मादिभ्यः ये अन्ये अर्थाः सः ;सेषः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {4/76} यदि एवम् ;सेषः न प्रकल्पते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {5/76} न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {6/76} इह तावत् raaj;na.h पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {7/76} वृक्षस्य ;साखा इति वृक्षः ;साख्यायाः अधिकरणम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {8/76} तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् yaa;ncaayaa.h विनिमयात् इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {9/76} अत्र च सर्वत्र कर्मादयः सन्ति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {10/76} एवम् तर्हि कर्मादीनाम् अविवक्षा ;सेषः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {11/76} कथम् पुनः सतः नाम अवाविवक्षा स्यात् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {12/76} सतः अपि अविवक्षा भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {13/76} तत् यथा . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {14/76} अलोमिका एडका . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {15/76} अनुदरा कन्या इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {16/76} असतः च विवक्षा भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {17/76} समुद्रः कुण्डिका . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {18/76} विन्ध्यः वर्धितकम् इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {19/76} किमर्थम् पुनः ;सेषग्रहणम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {20/76} प्रत्ययावधारणात् ;सेषवचनम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {21/76} प्रत्ययावधारणात् ;सेषवचनम् कर्तव्यम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {22/76} प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {23/76} तत्र ;सेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {24/76} ;सेषे एव षष्ठी भवति न अन्यत्र इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {25/76} अर्थावधारणात् वा . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {26/76} अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते ;सेषे अपि प्राप्नुवन्ति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {27/76} तत्र ;सेषग्रहणम् कर्तव्यम् ;सेषनियमार्थम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {28/76} ;सेषे षष्ठी एव भवति न अन्या इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {29/76} अर्थनियमे ;सेषग्रहणम् ;सक्यम् अकर्तुम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {30/76} कथम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {31/76} अर्थाः नियताः प्रत्ययाः अनियताः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {32/76} ततः वक्ष्यामि षष्ठी भवति इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {33/76} तत् नियमार्थम् भविष्यति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {34/76} यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {35/76} षष्ठी ;सेषे इति चेत् vi;se.syasya प्रतिषेधः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {36/76} षष्ठी ;सेषे इति चेत् vi;se.syasya प्रतिषेधः वक्तव्यः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {37/76} raaj;na.h पुरुषः इति अत्र राजा vi;se.sa.nam पुरुषः vi;se.sya.h . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {38/76} तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {39/76} तत्र षष्ठी स्यात् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {40/76} तस्याः प्रतिषेधः वक्तव्यः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {41/76} तत्र प्रथमाविधिः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {42/76} तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {43/76} raaj;na.h पुरुषः इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {44/76} उक्तम् पूर्वेण . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {45/76} किमुक्तम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {46/76} न वा वाक्यार्थत्वात् इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {47/76} यदत्रादिख्यम् वाक्यार्थः सः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {48/76} कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {49/76} अन्तरेण अपि puru.sa;sabdaprayogam राजनि सः अर्थः गम्यते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {50/76} न पुनः अन्तरेण raaja;sabdaprayogam पुरुषे सः अर्थः गम्यते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {51/76} अस्ति कारणम् येन एतत् एवम् भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {52/76} किम् कारणम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {53/76} raaja;sabdaat हि भवान् षष्ठीम् उच्चारयति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {54/76} a:न्ग हि भवान् puru.sa;sabdaat अपि उच्चारयतु गंस्यते सः अर्थः . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {55/76} ननु च न एतेन एवम् भवितव्यम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {56/76} न हि ;सब्दकृतेन नाम अर्थेन भवितव्यम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {57/76} अर्थकृतेन नाम ;सब्देन भवितव्यम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {58/76} तत् एतत् एवम् d.r;syataam : अर्थरूपम् एव एतत् eva;njaatiiyakam येन अत्र अन्तरेण अपि puru.sa;sabdaprayogam राजनि सः अर्थः गम्यते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {59/76} किम् पुनः तत् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {60/76} स्वामित्वम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {61/76} कि:न्कृतम् पुनः तत् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {62/76} स्वकृतम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {63/76} तत् यथा : प्रातिपदिकार्थानाम् क्रियाकृताः vi;se.saa.h उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {64/76} ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {65/76} कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {66/76} यदा व्यभिचरन्ति प्रातिपदिकार्थम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {67/76} यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {68/76} यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {69/76} तत्र षष्ठी प्राप्नोति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {70/76} raaja;sabdaat उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा puru.sa;sabdaat षष्ठी न भविष्यति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {71/76} न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {72/76} भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {73/76} raaja;sabdaat तु तदा प्रथमा . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {74/76} न तर्हि इदानीम् इदम् भवति : raaj;na.h पुरुषस्य इति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {75/76} भवति . (2.3.50) P I.463.9 - 464.27 R II.819 - 825 {76/76} बाह्यम् अर्थम् अभिसमीक्ष्य . . (2.3.52) P I.465.2 - 17 R II.826 - 827 {1/40} कर्मादिषु अकर्मकवद्वचनम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {2/40} कर्मादिषु अकर्मकवद्भावः वक्तव्यः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {3/40} किम् प्रयोजनम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {4/40} अकर्मकाणाम् भावे लः भवति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {5/40} भावे लः यथा स्यात् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {6/40} मातुः स्मर्यते . (2.3.52) P I.465.2 - 17 R II.826 - 827 {7/40} पितुः स्मर्यते . (2.3.52) P I.465.2 - 17 R II.826 - 827 {8/40} अथ वत्करणम् किमर्थम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {9/40} svaa;srayam अपि यथा स्यात् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {10/40} माता स्मर्यते . (2.3.52) P I.465.2 - 17 R II.826 - 827 {11/40} पिता स्मर्यते इति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {12/40} कर्माभिधाने हि लि:न्गवचनानुपपत्तिः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {13/40} कर्माभिधाने हि सति लि:न्गवचनयोः अनुपपत्तिः स्यात् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {14/40} मातुः स्मृतम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {15/40} मात्रोः स्मृतम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {16/40} maa.t.r.r.naam स्मृतम् इति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {17/40} मातुः यत् लि:न्गम् वचनम् च तत् sm.rta;sabdasya अपि प्राप्नोति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {18/40} षष्ठीप्रसण्गः च . (2.3.52) P I.465.2 - 17 R II.826 - 827 {19/40} षष्ठी च प्राप्नोति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {20/40} कुतः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {21/40} sm.rta;sabdaat . (2.3.52) P I.465.2 - 17 R II.826 - 827 {22/40} मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {23/40} अपरः आह : षष्ठीप्रस:न्गः च . (2.3.52) P I.465.2 - 17 R II.826 - 827 {24/40} षष्ठी च प्रस:न्क्तव्या . (2.3.52) P I.465.2 - 17 R II.826 - 827 {25/40} कुतः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {26/40} maat.r;sabdaat . (2.3.52) P I.465.2 - 17 R II.826 - 827 {27/40} sm.rta;sabdena bhihitam karma iti कृत्वा षष्ठी न प्राप्नोति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {28/40} तत् तर्हि वक्तव्यम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {29/40} न वक्तव्यम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {30/40} अविवक्षिते कर्मणि षष्ठी भवति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {31/40} किम् वक्तव्यम् एतत् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {32/40} न हि . (2.3.52) P I.465.2 - 17 R II.826 - 827 {33/40} कथम् अनुच्यमानम् गंस्यते . (2.3.52) P I.465.2 - 17 R II.826 - 827 {34/40} ;सेषे इति वर्तते . (2.3.52) P I.465.2 - 17 R II.826 - 827 {35/40} ;सेषः च कः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {36/40} कर्मादीनाम् अविवक्षा ;सेषः . (2.3.52) P I.465.2 - 17 R II.826 - 827 {37/40} यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति . (2.3.52) P I.465.2 - 17 R II.826 - 827 {38/40} तत् यथा . (2.3.52) P I.465.2 - 17 R II.826 - 827 {39/40} स्मरामि अहम् मातरम् . (2.3.52) P I.465.2 - 17 R II.826 - 827 {40/40} स्मरामि अहम् पितरम् इति . . (2.3.54) P I.465.19 - 22 R II.828 {1/8} अज्वरिसन्ताप्योः इति वक्तव्यम् . (2.3.54) P I.465.19 - 22 R II.828 {2/8} इह अपि यथा स्यात् . (2.3.54) P I.465.19 - 22 R II.828 {3/8} चौरम् सन्तापयति . (2.3.54) P I.465.19 - 22 R II.828 {4/8} वृषलम् सन्तापयति . (2.3.54) P I.465.19 - 22 R II.828 {5/8} अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति . (2.3.54) P I.465.19 - 22 R II.828 {6/8} भावकर्तृकात् यथा स्यात् . (2.3.54) P I.465.19 - 22 R II.828 {7/8} इह मा भूत् . (2.3.54) P I.465.19 - 22 R II.828 {8/8} नदी कूलानि रुजति इति . . (2.3.60) P I.466.2 - 3 R II.828 - 829 {1/8} किम् उदाहरणम् . (2.3.60) P I.466.2 - 3 R II.828 - 829 {2/8} गाम् घ्नन्ति . (2.3.60) P I.466.2 - 3 R II.828 - 829 {3/8} गाम् प्रदीव्यन्ति . (2.3.60) P I.466.2 - 3 R II.828 - 829 {4/8} गाम् सभासद्भ्यः उपहरन्ति . (2.3.60) P I.466.2 - 3 R II.828 - 829 {5/8} न एतत् अस्ति . (2.3.60) P I.466.2 - 3 R II.828 - 829 {6/8} पूर्वेण अपि एतत् सिद्धम् . (2.3.60) P I.466.2 - 3 R II.828 - 829 {7/8} इदम् तर्हि . (2.3.60) P I.466.2 - 3 R II.828 - 829 {8/8} गामस्य तदहः सभायाम् दीव्येयुः . . (2.3.61) P I.466.5 - 6 R II.829 {1/3} हविषः अप्रस्थितस्य . (2.3.61) P I.466.5 - 6 R II.829 {2/3} हविषः अप्रस्थितस्य इति वक्तव्यम् . (2.3.61) P I.466.5 - 6 R II.829 {3/3} इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य . . (2.3.62) P I.466.10 - 17 R II.830 {1/12} षष्ठ्यर्थे चतुर्थीवचनम् . (2.3.62) P I.466.10 - 17 R II.830 {2/12} षष्ठ्यर्थे चतुर्थी वक्तव्या . (2.3.62) P I.466.10 - 17 R II.830 {3/12} या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः . (2.3.62) P I.466.10 - 17 R II.830 {4/12} तस्याः इति प्राप्ते . (2.3.62) P I.466.10 - 17 R II.830 {5/12} यः ततः जायते सः bhi;sasta.h याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्य:न्क्ते तस्यै du;scarmaa या प्रलिखते तस्यै खलतिः अपमारी या आ:न्क्ते तस्यै काणः या दतः धावते तस्यै ;स्यावदन् या नखानि निकृन्तते तस्यै kunakh.r.r या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते . (2.3.62) P I.466.10 - 17 R II.830 {6/12} अहल्यायै जारः . (2.3.62) P I.466.10 - 17 R II.830 {7/12} मनाय्यै तन्तुः . (2.3.62) P I.466.10 - 17 R II.830 {8/12} तत् तर्हि वक्तव्यम् . (2.3.62) P I.466.10 - 17 R II.830 {9/12} न वक्तव्यम् . (2.3.62) P I.466.10 - 17 R II.830 {10/12} योगविभागात् सिद्धम् . (2.3.62) P I.466.10 - 17 R II.830 {11/12} चतुर्थी . (2.3.62) P I.466.10 - 17 R II.830 {12/12} ततः अर्थे बहुलम् छन्दसि इति . . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {1/68} कृद्ग्रहणम् किमर्थम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {2/68} इह मा भूत् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {3/68} पचति ओदनम् देवदत्तः इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {4/68} कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {5/68} कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {6/68} किम् कारणम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {7/68} लप्रतिषेधात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {8/68} प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {9/68} तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {10/68} कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {11/68} अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {12/68} न एतत् अस्ति प्रयोजनम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {13/68} धातोः हि द्वये प्रत्ययाः विधीयन्ते ति:नः च कृतः च . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {14/68} तत्र कृत्प्रयोगे इष्यते ति:न्प्रयोगे प्रतिषिध्यते . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {15/68} न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {16/68} किम् तर्हि . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {17/68} उत्तरार्थम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {18/68} अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {19/68} सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {20/68} अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {21/68} उच्चैः कटानाम् स्रष्टा इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {22/68} तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {23/68} कृतः एते कर्तृकर्मणी न अव्ययस्य . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {24/68} अधिकरणम् अत्र अव्ययम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {25/68} इदम् तर्हि प्रयोजनम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {26/68} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {27/68} सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {28/68} कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {29/68} aa;scaryam इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {30/68} अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {31/68} उभयप्राप्तौ इति न एवम् vij;naayate उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {32/68} कथम् तर्हि . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {33/68} उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {34/68} अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {35/68} तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {36/68} कृतपूर्वी कटम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {37/68} भुक्तपूर्वी ओदनम् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {38/68} ननु च वाक्येन एव अनेन न भवितव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {39/68} द्वितीयया तावत् न भवितव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {40/68} किम् कारणम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {41/68} क्तेन अभिहितम् कर्म इति कृत्वा . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {42/68} इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {43/68} किम् कारणम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {44/68} असामर्थ्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {45/68} कथम् असमार्थ्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {46/68} सापेक्षम् असमर्थम् भवति इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {47/68} यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {48/68} किम् कारणम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {49/68} क्तेन अभिहितम् कर्म इति कृत्वा इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {50/68} यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {51/68} अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {52/68} यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {53/68} किम् कारणम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {54/68} असामर्थ्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {55/68} कथम् असमार्थ्यम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {56/68} सापेक्षम् असमर्थम् भवति इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {57/68} न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {58/68} यदा वाक्यम् न तदा प्रत्ययः . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {59/68} यदा प्रत्ययः सामान्येन तदा वृत्तिः . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {60/68} तत्र ava;sya.m vi;se.saarthinaa vi;se.sa.h अनुप्रयोक्तव्यः . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {61/68} कृतपूर्वी . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {62/68} किम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {63/68} कटम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {64/68} भुक्तपूर्वी . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {65/68} किम् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {66/68} ओदनम् इति . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {67/68} अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् . (2.3.65) P I.466.19 - 468.4 R II.831 - 836 {68/68} भेदिका देवदत्तस्य yaj;nadattasya काष्ठानाम् इति . . (2.3.66) P I.468.6 - 12 R II.836 {1/10} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः . (2.3.66) P I.468.6 - 12 R II.836 {2/10} उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् . (2.3.66) P I.468.6 - 12 R II.836 {3/10} भेदिका देवदत्तस्य काष्ठानाम् . (2.3.66) P I.468.6 - 12 R II.836 {4/10} चिकीर्षा विष्णुमित्रस्य कटस्य . (2.3.66) P I.468.6 - 12 R II.836 {5/10} अपरः आह : अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् . (2.3.66) P I.468.6 - 12 R II.836 {6/10} ;सेषे विभाषा . (2.3.66) P I.468.6 - 12 R II.836 {7/10} ;सोभना खलु पाणिनेः सूत्रस्य कृतिः . (2.3.66) P I.468.6 - 12 R II.836 {8/10} ;सोभना खलु पाणिनिना सूत्रस्य कृतिः . (2.3.66) P I.468.6 - 12 R II.836 {9/10} ;सोभना खलु दाक्षायणस्य स:न्ग्रहस्य कृतिः . (2.3.66) P I.468.6 - 12 R II.836 {10/10} ;सोभना खलु दाक्षायेण स:न्ग्रहस्य कृतिः इति . . (2.3.67) P I.468.14 - 23 R II.837 - 838 {1/16} क्तस्य च वर्तमाने नापुंसके भावे उपस:न्ख्यानम् . (2.3.67) P I.468.14 - 23 R II.837 - 838 {2/16} क्तस्य च वर्तमाने नापुंसके भावे उपस:न्ख्यानम् कर्तव्यम् : छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {3/16} ;se.savij;naanaat सिद्धम् . (2.3.67) P I.468.14 - 23 R II.837 - 838 {4/16} ;सेषलक्षणा अत्र षष्ठी भविष्यति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {5/16} ;सेषः इति उच्यते . (2.3.67) P I.468.14 - 23 R II.837 - 838 {6/16} कः च ;सेषः . (2.3.67) P I.468.14 - 23 R II.837 - 838 {7/16} कर्मादीनाम् अविवक्षा ;सेषः . (2.3.67) P I.468.14 - 23 R II.837 - 838 {8/16} कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भु:न्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {9/16} सतः अपि अविवक्षा भवति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {10/16} तत् यथा : अलोमिका एडका , अनुदरा कन्या इति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {11/16} असतः च विवक्षा भवति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {12/16} समुद्रः कुण्डिका . (2.3.67) P I.468.14 - 23 R II.837 - 838 {13/16} विन्ध्यः वर्धितकम् इति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {14/16} यदि एवम् उत्तरत्र caatu.h;sabdyam प्राप्नोति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {15/16} इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य paar;sve ग्रामस्य मध्ये इति . (2.3.67) P I.468.14 - 23 R II.837 - 838 {16/16} इष्यते एव caatu.h;sabdyam . . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {1/61} laade;se सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {2/61} laade;se सल्लिड्गग्रहणम् कर्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {3/61} सल्लिटोः प्रयोगे न इति वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {4/61} किम् प्रयोजनम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {5/61} किकिनोः प्रतिषेधार्थम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {6/61} किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {7/61} | पपिः सोमं ददिः गाः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {8/61} किम् पुनः कारणम् न सिध्यति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {9/61} तयोः alaade;satvaat . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {10/61} न हि तौ laade;sau . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {11/61} अथ तौ laade;sau स्याताम् स्यात् प्रतिषेधः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {12/61} बाढम् स्यात् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {13/61} laade;sau तर्हि भविष्यतः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {14/61} तत् कथम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {15/61} आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {16/61} सः तर्हि vatinirde;sa.h कर्तव्यः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {17/61} न हि अन्तरेण वतिम् atide;sa.h गम्यते . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {18/61} अन्तरेण अपि वतिम् atide;sa.h गम्यते . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {19/61} तत् यथा . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {20/61} एषः ब्रह्मदत्तः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {21/61} अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {22/61} ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {23/61} एवम् इह अपि अलिटम् लिट् इति आह . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {24/61} लिड्वत् इति vij;naasyate . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {25/61} उकारप्रयोगे न इति वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {26/61} कटम् चिकीर्षुः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {27/61} ओदनम् बुभुक्षुः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {28/61} तत् तर्हि वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {29/61} न वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {30/61} उकारः अपि अत्र nirdi;syate . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {31/61} कथम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {32/61} pra;sli.s.tanirde;sa.h अयम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {33/61} उ उक ऊक ल ऊक लोक इति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {34/61} उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {35/61} उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {36/61} दस्याः कामुकः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {37/61} वृषल्याः कामुकः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {38/61} अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {39/61} अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {40/61} पुरा सूर्यस्य उदेतोः आधेयः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {41/61} पुरा वत्सानाम् अपाकर्तोः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {42/61} पुरा क्रूरस्य विसृपः virap;sin . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {43/61} ;saana.m;scaana;s;sat.r.r.r.naam उपस:न्ख्यानम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {44/61} ;saana.m;scaana;s;sat.r.r.r.naam उपस:न्ख्यानम् कर्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {45/61} सोमम् पवमानः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {46/61} नडम् आघ्नानः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {47/61} अधीयन् पारायणम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {48/61} लप्रयोगे न इति प्रतिषेधः न प्राप्नोति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {49/61} मा भूत् एवम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {50/61} तृन् इति एवम् भविष्यति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {51/61} कथम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {52/61} तृन् इति न इदम् प्रत्ययग्रहणम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {53/61} किम् तर्हि . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {54/61} प्रत्याहारग्रहणम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {55/61} क्व संनिविष्टानाम् प्रत्याहारः . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {56/61} लटः ;सतृ इति अतः प्रभृति आ तृनः नकारात् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {57/61} यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {58/61} द्विषः ;सतुः वावचनम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {59/61} द्विषः ;सतुः वा इति वक्तव्यम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {60/61} तत् च ava;sya.m वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् . (2.3.69) P I.469.2 - 470.6 R II.838 - 840 {61/61} तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति . . (2.3.70) P I.470.8 - 13 R II.840 - 841 {1/10} अकस्य भविष्यति . (2.3.70) P I.470.8 - 13 R II.840 - 841 {2/10} अकस्य भविष्यति इति वक्तव्यम् . (2.3.70) P I.470.8 - 13 R II.840 - 841 {3/10} यवान् लावकः व्रजति . (2.3.70) P I.470.8 - 13 R II.840 - 841 {4/10} ओदनम् भोजकः व्रजति . (2.3.70) P I.470.8 - 13 R II.840 - 841 {5/10} सक्तून्पायकः व्रजति . (2.3.70) P I.470.8 - 13 R II.840 - 841 {6/10} इनः आधमर्ण्ये च . (2.3.70) P I.470.8 - 13 R II.840 - 841 {7/10} ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् . (2.3.70) P I.470.8 - 13 R II.840 - 841 {8/10} ;सतम् दायी . (2.3.70) P I.470.8 - 13 R II.840 - 841 {9/10} सहस्रम् दायी . (2.3.70) P I.470.8 - 13 R II.840 - 841 {10/10} ग्रामम् गामी . . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {1/24} कर्तृग्रहणम् किमर्थम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {2/24} कर्मणि मा भूत् इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {3/24} न एतत् अस्ति प्रयोजनम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {4/24} भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {5/24} अतः उत्तरम् पठति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {6/24} भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {7/24} भव्यादीनाम् कर्म कृत्यैः अनभितम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {8/24} गेयः माणवकः साम्नाम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {9/24} भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {10/24} किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {11/24} न इह अपि अनभिहितं भवति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {12/24} आक्रष्टव्या ग्रांअम् ;साखा इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {13/24} एवम् तर्हि योगविभागः करिष्यते . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {14/24} कृत्यानाम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {15/24} कृत्यानाम् प्रयोगे षष्ठी न भवति इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {16/24} किम् उदाहरणम् . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {17/24} ग्रामम् आक्रष्टव्या ;साखा . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {18/24} ततः कर्तरि वा इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {19/24} इह अपि तर्हि प्राप्नोति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {20/24} गेयः माणवकः साम्नाम् इति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {21/24} उभयप्राप्तौ इति वर्तते . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {22/24} ननु च उभयप्राप्तिः एषा . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {23/24} गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति . (2.3.71) P I.470.15 - 471.6 R II.841 - 842 {24/24} उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रस:न्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति. . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {1/60} किमर्थम् इदम् उच्यते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {2/60} प्रत्यधिकरणम् वचनोत्पत्तेः स:न्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {3/60} प्रत्यधिकरणम् वचनोत्पत्तिः भवति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {4/60} किम् इदम् प्रत्यधिकरणम् इति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {5/60} अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {6/60} स:न्ख्यासामानाधिकरण्यात् च . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {7/60} स:न्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {8/60} प्रत्यधिकरणम् वचनोत्पत्तेः स:न्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {9/60} इष्यते च एकवचनम् स्यात् इति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {10/60} तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {11/60} एवमर्थम् इदम् उच्यते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {12/60} अस्ति प्रयोजनम् एतत् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {13/60} किम् तर्हि इति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {14/60} तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {15/60} तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति : pa;ncapuulii इयम् इति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {16/60} किम् कारणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {17/60} अद्विगुत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {18/60} द्विगोः एकवचन्म् इति उच्यते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {19/60} न च अत्र अनुप्रयोगः dvigusa;nj;na.h . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {20/60} सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {21/60} सिद्धम् एतत् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {22/60} कथम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {23/60} द्विग्वर्थः एकवत् भवति इति वक्तव्यम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {24/60} तत् तर्हि वक्तव्यम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {25/60} न वक्तव्यम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {26/60} न इदम् paa.ribhaa.sikasya वचनस्य ग्रहणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {27/60} किम् तर्हि . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {28/60} अन्वर्थग्रहणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {29/60} उच्यते वचनम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {30/60} एकस्य अर्थस्य वचनम् एकवचनम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {31/60} eka;se.saprati.sedha.h च . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {32/60} eka;se.sasya च प्रतिषेधः वक्तव्यः . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {33/60} pa;ncapuulii ca pa;ncapuulii ca pa;ncapuulii ca pa;ncapuulya.h . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {34/60} na vaa anyasya anekatvaat . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {35/60} na vaa वक्तव्यः . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {36/60} किम् कारणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {37/60} अन्यस्य अनेकत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {38/60} न एतत् द्विगोः अनेकत्वम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {39/60} कस्य तर्हि . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {40/60} द्विग्वर्थसमुदायस्य . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {41/60} समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {42/60} समाहारग्रहणम् च कर्तव्यम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {43/60} किम् प्रयोजनम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {44/60} तद्धितार्थप्रतिषेधार्थम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {45/60} तद्धितार्थे यः द्विगुः tasya maa bhuut iti . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {46/60} pa;ncakapaalau pa;ncakapaalaa.h इति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {47/60} किम् पुनः अयम् pa;ncakapaala;sabda.h प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {48/60} किम् च अतः . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {49/60} यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {50/60} अथ समुदाये वर्तते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {51/60} न वा समाहारैकत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {52/60} न वा एतत् समाहारैकत्वात् अपि सिध्यति . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {53/60} एवम् तर्हि प्रत्येकम् परिसमाप्यते . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {54/60} पुरस्तात् एव चोदितम् परिहृतम् च . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {55/60} अपरः आह : न वा समाहारैकत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {56/60} न वा योगारम्भेण एव अर्थः . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {57/60} किम् कारणम् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {58/60} समाहारैकत्वात् . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {59/60} एकः अयम् समाहारः नाम . (2.4.1) P I.472.2 - 473.10 R II.843 - 846 {60/60} तस्य एकत्वात् एकवचनम् भविष्यति . . (2.4.2) P I.473.12 - 19 R II.846 - 847 {1/16} प्राणितूर्यसेना:न्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {2/16} प्राणितूर्यसेना:न्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {3/16} प्राण्य:न्गानाम् प्राण्य:नैः इति वक्तव्यम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {4/16} तूर्या:न्गाणां तूर्या:न्गैः . (2.4.2) P I.473.12 - 19 R II.846 - 847 {5/16} सेना:न्गानाम् सेना:न्गैः इति . (2.4.2) P I.473.12 - 19 R II.846 - 847 {6/16} किम् प्रयोजनम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {7/16} व्यतिकरः मा भूत् इति . (2.4.2) P I.473.12 - 19 R II.846 - 847 {8/16} तत् तर्हि वक्तव्यम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {9/16} योगविभागात् सिद्धम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {10/16} योगविभागः करिष्यते . (2.4.2) P I.473.12 - 19 R II.846 - 847 {11/16} द्वन्द्वः च प्राण्य:न्गानाम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {12/16} ततः तूर्या:न्गाणाम् . (2.4.2) P I.473.12 - 19 R II.846 - 847 {13/16} ततः सेना:न्गानाम् इति . (2.4.2) P I.473.12 - 19 R II.846 - 847 {14/16} सः तर्हि योगविभागः कर्तव्यः . (2.4.2) P I.473.12 - 19 R II.846 - 847 {15/16} न कर्तव्यः . (2.4.2) P I.473.12 - 19 R II.846 - 847 {16/16} प्रत्येकम् a:nga;sabda.h परिसमाप्यते . . (2.4.3) P I.473.21 - 474.5 R II.847 {1/11} इह कस्मात् न भवति . (2.4.3) P I.473.21 - 474.5 R II.847 {2/11} नन्दन्तु कठकालापाः . (2.4.3) P I.473.21 - 474.5 R II.847 {3/11} वर्धन्ताम् कठकौथुमाः . (2.4.3) P I.473.21 - 474.5 R II.847 {4/11} स्थेणोः . (2.4.3) P I.473.21 - 474.5 R II.847 {5/11} स्थेणोः इति वक्तव्यम् . (2.4.3) P I.473.21 - 474.5 R II.847 {6/11} एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति . (2.4.3) P I.473.21 - 474.5 R II.847 {7/11} अद्यतन्याम् च . (2.4.3) P I.473.21 - 474.5 R II.847 {8/11} अद्यतन्याम् च इति वक्तव्यम् . (2.4.3) P I.473.21 - 474.5 R II.847 {9/11} उदगात् कठकापालम् . (2.4.3) P I.473.21 - 474.5 R II.847 {10/11} प्रत्यष्ठात् कठकौथुमम् . (2.4.3) P I.473.21 - 474.5 R II.847 {11/11} उदगात् मौदपैप्पलादम् . . (2.4.7) P I.474.7 - 11 R II.848 {1/9} ग्रामप्रतिषेधे नगरप्रतिषेधः . (2.4.7) P I.474.7 - 11 R II.848 {2/9} अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् . (2.4.7) P I.474.7 - 11 R II.848 {3/9} इह मा भूत् . (2.4.7) P I.474.7 - 11 R II.848 {4/9} मथुरापाटलिपुत्रम् इति . (2.4.7) P I.474.7 - 11 R II.848 {5/9} उभयतः च ग्रामाणाम् . (2.4.7) P I.474.7 - 11 R II.848 {6/9} उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः . (2.4.7) P I.474.7 - 11 R II.848 {7/9} इह मा भूत् . (2.4.7) P I.474.7 - 11 R II.848 {8/9} ;सौर्यम् च केतवता च ;सौर्यकेतवते . (2.4.7) P I.474.7 - 11 R II.848 {9/9} जाम्बवम् च ;सालुकिनी च jaambava;saalukinyau . (2.4.8) P I.474.13 - 17 R II.848 {1/9} क्षुद्र्जन्तवः इति उच्यते . (2.4.8) P I.474.13 - 17 R II.848 {2/9} के पुनः क्षुद्रजन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {3/9} क्षोत्तव्याः जन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {4/9} यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति . (2.4.8) P I.474.13 - 17 R II.848 {5/9} एवम् तर्हि अनथिकाः क्षुद्रजन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {6/9} अथ वा येषाम् न ;सोणितम् ते क्षुद्रजन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {7/9} अथ वा येषाम् आ सहस्रात् a;njali.h न पूर्यते ते क्षुद्रजन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {8/9} अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः . (2.4.8) P I.474.13 - 17 R II.848 {9/9} अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः . . (2.4.9) P I.474.19 - 21 R II.849 {1/6} किमर्थः चकारः . (2.4.9) P I.474.19 - 21 R II.849 {2/6} एवकारार्थः चकारः . (2.4.9) P I.474.19 - 21 R II.849 {3/6} येषाम् विरोधः ;saa;svatika.h तेषाम् dvandve ekavacanam yathaa syaat . (2.4.9) P I.474.19 - 21 R II.849 {4/6} anyat yat praapnoti tat maa bhuut iti . (2.4.9) P I.474.19 - 21 R II.849 {5/6} kim ca anyat praapnoti . (2.4.9) P I.474.19 - 21 R II.849 {6/6} pa;su;sakunidvandve virodhinaam पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति . . (2.4.10) P I.475.2 - 10 R II.849 - 850 {1/15} अनिरवसितानाम् इति उच्यते . (2.4.10) P I.475.2 - 10 R II.849 - 850 {2/15} कुतः अनिरवसितानाम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {3/15} आर्यावर्तात् अनिरवसितानाम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {4/15} कः पुनः आर्यावर्तः . (2.4.10) P I.475.2 - 10 R II.849 - 850 {5/15} प्राग् aadar;saat प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {6/15} यदि एवम् किष्किन्धगन्दिकम् ;सकयवनम् ;sauryakrau;ncam इति न सिध्यति . (2.4.10) P I.475.2 - 10 R II.849 - 850 {7/15} एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {8/15} कः पुनः आर्यनिवासः . (2.4.10) P I.475.2 - 10 R II.849 - 850 {9/15} ग्रामः घोषः नगरम् संवाहः इति . (2.4.10) P I.475.2 - 10 R II.849 - 850 {10/15} एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति . (2.4.10) P I.475.2 - 10 R II.849 - 850 {11/15} एवम् तर्हि yaaj;naat कर्मणः अनिरवसितानाम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {12/15} एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति . (2.4.10) P I.475.2 - 10 R II.849 - 850 {13/15} एवम् तर्हि पात्रात् अनिरवसितानाम् . (2.4.10) P I.475.2 - 10 R II.849 - 850 {14/15} यैः भुक्ते पात्रम् संस्कारेण ;सुध्यति ते अनिरवसिताः . (2.4.10) P I.475.2 - 10 R II.849 - 850 {15/15} यैः भुक्ते संस्कारेण अपि न ;सुध्यति ते निरवसिताः . . (2.4.11) P I.475.12 - 14 R II.851 {1/3} gavaa;svaprabh.rti.su यथोच्चारितम् द्वन्द्ववृत्तम् . (2.4.11) P I.475.12 - 14 R II.851 {2/3} avaa;svaprabh.rti.su यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् . (2.4.11) P I.475.12 - 14 R II.851 {3/3} gavaa;svam गवाविकम् गवैडकम् . . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {1/73} बहुप्रकृतिः phalasenaavanaspatim.rga;sakuntk.sudrajantudhaanyat.r.naanaam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {2/73} phalasenaavanaspatim.rga;sakuntk.sudrajantudhaanyat.r.naanaam द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः iti vaktavyam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {3/73} phala . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {4/73} badaraamalkam badaraamalakani . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {5/73} senaa . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {6/73} hastya;svam hastya;svaa.h . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {7/73} vanaspati . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {8/73} प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {9/73} मृग . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {10/73} रुरुपृषतम् रुरुपृषताः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {11/73} ;sakunta . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {12/73} हंसचक्रवाकम् हंसचक्रवाकाः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {13/73} क्षुद्रजन्तु . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {14/73} यूकालिक्षम् यूकालिक्षाः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {15/73} धान्य . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {16/73} व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {17/73} तृण . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {18/73} ku;sakaasam ku;sakaa;saa.h ;sara;siiryam ;sara;siiryaa.h . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {19/73} kim prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {20/73} बहुप्रकृतिः एव यथा स्यात् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {21/73} क्व मा भूत् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {22/73} बदरामलके तिष्ठतः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {23/73} किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् avi;se.se.na . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {24/73} किम् च अतः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {25/73} यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {26/73} अथ avi;se.se.na न दोषः भवति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {27/73} यथा न दोषः tathaau astu . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {28/73} pa;su;sakunidvandve virodhinaam puurvaviprati.siddham . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {29/73} pa;su;sakunidvandve येषाम् च विरोधः ;saa;svatika.h इति एतत् भवति पूर्वविप्रतिषेधेन . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {30/73} pa;su;sakunidvandvasya avakaa;sa.h महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {31/73} येषाम् च विरोधः इति अस्य avakaa;sa.h ;स्रमणब्राह्मणम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {32/73} इह उभयम् प्राप्नोति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {33/73} काकोलूकम् ;sva;s.rgaalam इति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {34/73} येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {35/73} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {36/73} न वक्तव्यः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {37/73} उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः ;saa;svatika.h तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {38/73} अन्यत् यत् प्राप्नोति तत् मा भूत् इति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {39/73} a;svava.davayo.h पूर्वलि:न्गत्वात् pa;sudvandvanapu.msakam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {40/73} a;svava.davayo.h पूर्वलि:न्गत्वात् pa;sudvandvanapu.msakam भवति पूर्वविप्रतिषेधेन . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {41/73} a;svava.davayo.h पूर्वलि:न्गत्वस्य avakaa;sa.h . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {42/73} विभाषा pa;sudvandvanapu.msakam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {43/73} यदा न pa;sudvandvanapu.msakam सः avakaa;sa.h . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {44/73} a;svava.davau . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {45/73} pa;sudvandvanapu.msakasya avakaa;sa.h anye pa;sudvandvaa.h . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {46/73} mahaajorabhram महाजोरभ्राः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {47/73} pa;sudvandvanapu.msakaprasa:न्गे उभयम् प्राप्नोति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {48/73} a;svava.davam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {49/73} pa;sudvandvanapu.msakam भवति पूर्वविप्रतिषेधेन . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {50/73} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {51/73} न वक्तव्यः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {52/73} प्रतिपदविधानात् सिद्धम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {53/73} प्रतिपदम् अत्र नपुंसकम् विधीयते . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {54/73} a;svava.davapuurvaapara इति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {55/73} एकवचनम् अनर्थकम् समाहारैकत्वात् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {56/73} एकवद्भावः अनर्थकः . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {57/73} किम् कारणम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {58/73} समाहारैकत्वात् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {59/73} एकः अयम् अर्थः समाहारः नाम . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {60/73} तस्य एकत्वात् एकवचनम् भविष्यति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {61/73} इदम् तर्हि प्रयोजनम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {62/73} एतत् j;naasyaami . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {63/73} इह नित्यः विधिः इह विभाषा इति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {64/73} न एतत् अस्ति प्रयोजनम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {65/73} आचार्यप्रवृत्तिः j;naapayati सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {66/73} इदम् तर्हि प्रयोजनम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {67/73} सः नपुंसकम् इति वक्ष्यामि इति . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {68/73} एतत् अपि न अस्ति प्रयोजनम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {69/73} लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {70/73} न तर्हि इदानीम् इदम् वक्तव्यम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {71/73} वक्तव्यम् च . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {72/73} किम् प्रयोजनम् . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {73/73} पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति . . (2.4.16) P I.477.7 - 11 R II.855 - 856 {1/8} किम् उदाहरणम् . (2.4.16) P I.477.7 - 11 R II.855 - 856 {2/8} upada;sam पाणिपादम् upada;saa.h पाणिपादाः . (2.4.16) P I.477.7 - 11 R II.855 - 856 {3/8} न एतत् अस्ति प्रयोजनम् . (2.4.16) P I.477.7 - 11 R II.855 - 856 {4/8} अयम् द्वन्द्वैकवद्भावः आरभ्यते . (2.4.16) P I.477.7 - 11 R II.855 - 856 {5/8} तत्र कः प्रस:न्गः यत् अनुप्रयोगस्य स्यात् . (2.4.16) P I.477.7 - 11 R II.855 - 856 {6/8} एवम् तर्हि अव्ययस्य स:न्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि . (2.4.16) P I.477.7 - 11 R II.855 - 856 {7/8} तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति . (2.4.16) P I.477.7 - 11 R II.855 - 856 {8/8} यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः iti . . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {1/28} kimartham idam ucyate . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {2/28} sa;nj;naayaam kantho;siinare.su इति वक्ष्यति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {3/28} तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {4/28} न एतत् अस्ति प्रयोजनम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {5/28} न हि sa;nj;naayaam कन्थान्तः u;siinare.su अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {6/28} उत्तरार्थम् तर्हि . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {7/28} upaj;nopakramam तदाद्याचिख्यासायाम् इति वक्ष्यति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {8/28} तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {9/28} एतत् अपि न अस्ति प्रयोजनम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {10/28} न हि तदाद्याचिख्यासायाम् upaj;nopakramaanta.h अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {11/28} उत्तरार्थम् एव तर्हि . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {12/28} छाया बाहुल्ये इति वक्ष्यति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {13/28} तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {14/28} एतत् अपि न अस्ति प्रयोजनम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {15/28} न हि छायान्तः बाहुल्ये अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {16/28} उत्तरार्थम् एव तर्हि . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {17/28} सभा राजामनुष्यपूर्वा a;saalaa च इति वक्ष्यति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {18/28} तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {19/28} एतत् अपि न अस्ति प्रयोजनम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {20/28} न हि सभान्तः a;saalaayaam अतत्पुरुषः na;nsamaasa.h कर्मधारयः वा अस्ति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {21/28} इदम् तर्हि . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {22/28} विभाषा सेनासुरा इति वक्ष्यति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {23/28} तत् अतत्पुरुषस्य na;nsamaasasya कर्मधारयस्य वा मा भूत् इति . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {24/28} दृढसेनः राजा . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {25/28} ana;n इति किमर्थम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {26/28} असेना . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {27/28} अकर्मधारयः इति किमर्थम् . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {28/28} परम्सेना उत्तमसेना . . (2.4.26) P I.478.5 - 479 R II.857 - 862 {1/68} किमर्थम् इदम् उच्यते . (2.4.26) P I.478.5 - 479 R II.857 - 862 {2/68} द्वन्द्वः अयम् उभयपदार्थप्रधानः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {3/68} तत्र कदा चित् पूर्वपदस्य यत् लि:न्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य . (2.4.26) P I.478.5 - 479 R II.857 - 862 {4/68} इष्यते च परस्य यत् लि:न्गम् तत् समासस्य स्यात् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {5/68} तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {6/68} एवमर्थम् इदम् उच्यते . (2.4.26) P I.478.5 - 479 R II.857 - 862 {7/68} तत्पुरुषः च कः प्रयोजयति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {8/68} यः पूर्वपदार्थप्रधानः ekade;sisamaasa.h अर्धपिप्पली इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {9/68} यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लि:न्गम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {10/68} परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {11/68} परवत् लि:न्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {12/68} प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {13/68} अलम्पूर्वः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {14/68} अलम् जीविकायाः अलम्जीविकः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {15/68} गतिसमास . (2.4.26) P I.478.5 - 479 R II.857 - 862 {16/68} ni.skau;saambi.h निर्वाराणसिः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {17/68} पूर्वपदस्य च . (2.4.26) P I.478.5 - 479 R II.857 - 862 {18/68} पूर्वपदस्य च प्रतिषेधः वक्तव्यः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {19/68} मयूरीकुक्कुटौ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {20/68} यदि पुनः यथाजातीयकम् परस्य लि:न्गम् तथाजातीयकम् समासात् अन्यत् atidi;syeta . (2.4.26) P I.478.5 - 479 R II.857 - 862 {21/68} समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टाब्लुग्वचनम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {22/68} समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टापः लुक् वक्तव्यः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {23/68} a;svava.davau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {24/68} निपातनात् सिद्धम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {25/68} निपातनात् सिद्धम् एतत् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {26/68} किम् निपातनम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {27/68} aa;svava.davapuurvaapara इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {28/68} उपसर्जनह्रस्वत्वम् वा . (2.4.26) P I.478.5 - 479 R II.857 - 862 {29/68} अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {30/68} इह अपि तर्हि प्राप्नोति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {31/68} कुक्कुटमयूर्यौ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {32/68} astu . (2.4.26) P I.478.5 - 479 R II.857 - 862 {33/68} paravat li:ngam iti ;sabda;sabdaarthau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {34/68} paravat li:ngam iti ;sabda;sabdaarthau atidi;syete . (2.4.26) P I.478.5 - 479 R II.857 - 862 {35/68} tatra aupade;sikasya hrasvatvam aatide;sikasya ;स्रवणम् भविष्यति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {36/68} इदम् तर्हि . (2.4.26) P I.478.5 - 479 R II.857 - 862 {37/68} दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {38/68} द्वौ ष्य:नौ द्वौ ष्फौ च प्राप्नुतः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {39/68} स्ताम् .पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {40/68} इदम् तर्हि . (2.4.26) P I.478.5 - 479 R II.857 - 862 {41/68} दत्ता च युवतिः च दत्तायुवती . (2.4.26) P I.478.5 - 479 R II.857 - 862 {42/68} द्वौ ti;sabdau प्राप्नुतः . (2.4.26) P I.478.5 - 479 R II.857 - 862 {43/68} तस्मात् न एतत् ;सक्यम् वक्तुम् ;sabda;sabdaarthau atidi;syete इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {44/68} ननु च उक्तम् समासात् अन्यत् लि:न्गम् इति चेत् a;svava.davayo.h टाब्लुग्वचनम् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {45/68} परिहृतम् एतत् : निपातनात् सिद्धम् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {46/68} अथ वा न एवम् vij;naayate परस्य एव परवत् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {47/68} कथम् तर्हि . (2.4.26) P I.478.5 - 479 R II.857 - 862 {48/68} परस्य इव परवत् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {49/68} यथाजातीयकम् परस्य लि:न्गम् तथाजातीयकम् समासस्य atidi;syate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {50/68} अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {51/68} प्राप्तादिषु च ekade;sigraha.naat सिद्धम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {52/68} dvandvaikade;sino.h इति वक्ष्यामि . (2.4.26) P I.478.5 - 479 R II.857 - 862 {53/68} तत् ekade;sigraha.nam कर्तव्यम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {54/68} न कर्तव्यम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {55/68} ekade;sisamaasa.h न आरप्स्यते . (2.4.26) P I.478.5 - 479 R II.857 - 862 {56/68} कथम् अर्धपिप्पली इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {57/68} समानाधिकरणसमासः भविष्यति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {58/68} अर्धम् च सा पिप्पली च अर्धपिप्पली इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {59/68} न सिध्यति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {60/68} परत्वात् षष्ठीसमासः प्राप्नोति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {61/68} अद्य पुनः अयम् ekade;sisamaasa.h आरभ्यमाणः षष्ठीसमासम् बाधते . (2.4.26) P I.478.5 - 479 R II.857 - 862 {62/68} इष्यते च षष्ठीसमासः अपि . (2.4.26) P I.478.5 - 479 R II.857 - 862 {63/68} तत् यथा . (2.4.26) P I.478.5 - 479 R II.857 - 862 {64/68} अपूपार्धम् मया भक्षितम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {65/68} ग्रामार्धम् मया लब्धम् इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {66/68} एवम् पिप्पल्यर्धम् इति भवितव्यम् . (2.4.26) P I.478.5 - 479 R II.857 - 862 {67/68} कथम् अर्धपिप्पली इति . (2.4.26) P I.478.5 - 479 R II.857 - 862 {68/68} समानाधिकरणः भविष्यति . . (2.4.29) P I.479.19 - 21 R II.862 {1/3} अनुवाकादयः पुंसि . (2.4.29) P I.479.19 - 21 R II.862 {2/3} अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् . (2.4.29) P I.479.19 - 21 R II.862 {3/3} अनुवाकः ;सम्युवाकः सूक्तवाकः . . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {1/17} पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {2/17} पुण्याहम् सुदिनाहम् . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {3/17} पथः स:न्ख्याव्ययादेः . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {4/17} पथः स:न्ख्याव्ययादेः इति वक्तव्यम् . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {5/17} द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {6/17} द्विगुः च . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {7/17} द्विगुः च समासः नपुंसकलि:न्गः bhavati iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {8/17} pa;ncagavam da;sagavam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {9/17} अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {10/17} pa;ncapuulii da;sapuulii . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {11/17} vaa आबन्तः . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {12/17} वा आबन्तः स्त्रियाम् भाष्यते iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {13/17} pa;ncakha.tvam pa;ncakha.tvii da;sakha.tvam da;sakha.tvii . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {14/17} अनः नलोपः च वा च स्त्रियाम् भाष्यते iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {15/17} pa;ncatak.sam pa;ncatak.sii da;satak.sam da;satak.sii . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {16/17} पात्रादिभ्यः प्रतिषेधः वक्तव्यः . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {17/17} द्विपात्रम् pa;ncapaatram . . (2.4.31) P I.480.14 - 16 R II.864 {1/5} अर्धर्चादयः इति वक्तव्यम् . (2.4.31) P I.480.14 - 16 R II.864 {2/5} अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः . (2.4.31) P I.480.14 - 16 R II.864 {3/5} तत् तर्हि वक्तव्यम् . (2.4.31) P I.480.14 - 16 R II.864 {4/5} न वक्तव्यम् . (2.4.31) P I.480.14 - 16 R II.864 {5/5} bahuvacananirde;saat आद्यर्थः गम्यते . . (2.4.32.1) P I.480.18 - 481.4 R II.865 {1/10} anvaade;se समानाधिकरणग्रहणम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {2/10} anvaade;se समानाधिकरणग्रहणम् कर्तव्यम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {3/10} किम् प्रयोजनम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {4/10} देवदत्तम् भोजय इमम् च इति अप्रस:न्गार्थम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {5/10} इह मा भूत् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {6/10} देवदत्तम् भोजय इमम् च yaj;na दत्तम् भोजय इति . (2.4.32.1) P I.480.18 - 481.4 R II.865 {7/10} anvaade;sa.h च कथितानुकथनमात्रम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {8/10} anvaade;sa.h च कथितानुकथनमात्रम् द्रष्टव्यम् . (2.4.32.1) P I.480.18 - 481.4 R II.865 {9/10} तत् द्वेष्यम् विजानीयात् : इदमा कथितम् इदमा यदा अनुकथ्यते इति . (2.4.32.1) P I.480.18 - 481.4 R II.865 {10/10} तत् आचार्यः सुहृत् भूत्वा आचष्टे : anvaade;sa.h च कथितानुकथनमात्रम् द्रष्टव्यम् इति . . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {1/34} अथ किमर्थम् a;saade;sa.h क्रियते न तृतीयादिषु इति एव उच्येत . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {2/34} तत्र टायाम् ओसि च एनेन भवितव्यम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {3/34} अन्याः सर्वाः हलादयः विभक्तयः . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {4/34} तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {5/34} अतः उत्तरम् पठति . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {6/34} aade;savacanam साकच्कार्थम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {7/34} aade;savacanam साकच्कार्थम् क्रियते . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {8/34} साकच्कस्य अपि aade;sa.h यथा स्यात् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {9/34} इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {10/34} अथ किमर्थम् ;सित्करणम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {11/34} ;सित्करणम् sarvaade;saartham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {12/34} ;सित्करणम् kriyate sarvaade;saartham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {13/34} ;sit sarvasya iti sarvaade;sa.h यथा स्यात् : इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {14/34} अक्रियमाणे हि ;सित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {15/34} न वा अन्त्यस्य विकारवचनानर्थक्यात् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {16/34} न वा कर्तव्यम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {17/34} किम् कारणम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {18/34} अन्त्यस्य विकारवचनानर्थक्यात् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {19/34} अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि ;सकारम् sarvaade;sa.h भविष्यति . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {20/34} अर्थवत् तु aade;saprati.sedhaa.rtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {21/34} अर्थवत् तु अस्य अकारवचनम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {22/34} कः अर्थः . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {23/34} aade;saprati.sedhaa.rtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {24/34} ये अन्ये अकारस्य aade;saa.h प्राप्नुवन्ति तद्बाधनार्थम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {25/34} तत् यथा . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {26/34} मः राजि समः क्वौ इति : मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {27/34} तस्मात् ;सित्करणम् . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {28/34} तस्मात् ;सकारः कर्तव्यः . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {29/34} न कर्तव्यः . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {30/34} pra;sli.s.tanirde;sa.h ayam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {31/34} a* a iti . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {32/34} anekaal;sit sarvasya iti sarvaade;sa.h भविष्यति . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {33/34} अथ वा विचित्राः तद्धितवृत्तयः . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {34/34} न anvaade;se अकच् उत्पत्स्यते . . (2.4.33) P I.482.2 - 8 R II.867 - 868 {1/13} किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते . (2.4.33) P I.482.2 - 8 R II.867 - 868 {2/13} उदात्तौ मा भूताम् इति . (2.4.33) P I.482.2 - 8 R II.867 - 868 {3/13} न एतत् अस्ति प्रयोजनम् . (2.4.33) P I.482.2 - 8 R II.867 - 868 {4/13} लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् . (2.4.33) P I.482.2 - 8 R II.867 - 868 {5/13} इदम् इह सम्प्रधार्यम् . (2.4.33) P I.482.2 - 8 R II.867 - 868 {6/13} अनुदात्तत्वम् क्रियताम् लित्स्वरः इति . (2.4.33) P I.482.2 - 8 R II.867 - 868 {7/13} किम् अत्र कर्तव्यम् . (2.4.33) P I.482.2 - 8 R II.867 - 868 {8/13} परत्वात् लित्स्वरः . (2.4.33) P I.482.2 - 8 R II.867 - 868 {9/13} नित्यत्वात् अनुदात्तत्वम् . (2.4.33) P I.482.2 - 8 R II.867 - 868 {10/13} कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि . (2.4.33) P I.482.2 - 8 R II.867 - 868 {11/13} तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत . (2.4.33) P I.482.2 - 8 R II.867 - 868 {12/13} तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति . (2.4.33) P I.482.2 - 8 R II.867 - 868 {13/13} तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् . . (2.4.34) P I.482.10 - 24 R II.868 - 869 {1/30} कस्य अयम् एनः विधीयते . (2.4.34) P I.482.10 - 24 R II.868 - 869 {2/30} एतदः प्राप्नोति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {3/30} इदमः अपि तु इष्यते . (2.4.34) P I.482.10 - 24 R II.868 - 869 {4/30} तत् इदमः ग्रहणम् कर्तव्यम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {5/30} न कर्तव्यम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {6/30} प्रकृतम् अनुवर्तते . (2.4.34) P I.482.10 - 24 R II.868 - 869 {7/30} क्व प्रकृतम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {8/30} इदमः anvaade;se a;s अनुदात्तः तृतीयादौ इति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {9/30} यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {10/30} न एषः दोषः . (2.4.34) P I.482.10 - 24 R II.868 - 869 {11/30} सम्बन्धम् अनुवर्तिष्यते . (2.4.34) P I.482.10 - 24 R II.868 - 869 {12/30} इदमः anvaade;se a;s अनुदात्तः तृतीयादौ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {13/30} एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः anvaade;se a;s अनुदात्तः तृतीयादौ a;s भवति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {14/30} ततः द्वितीयाटौस्सु एनः इदमः एतदः च . (2.4.34) P I.482.10 - 24 R II.868 - 869 {15/30} तृतीयादौ इति निवृत्तम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {16/30} अथ वा मण्डूकगतयः अधिकाराः . (2.4.34) P I.482.10 - 24 R II.868 - 869 {17/30} तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . (2.4.34) P I.482.10 - 24 R II.868 - 869 {18/30} अथ वा एकयोगः करिष्यते . (2.4.34) P I.482.10 - 24 R II.868 - 869 {19/30} इदमः anvaade;se a;s अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {20/30} ततः द्वितीयाटौस्सु एनः इदमः एतदः च . (2.4.34) P I.482.10 - 24 R II.868 - 869 {21/30} अथ वा उभयम् निवृत्तम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {22/30} तत् अपेक्षिष्यामहे . (2.4.34) P I.482.10 - 24 R II.868 - 869 {23/30} एनत् इति नपुंसकैकवचने . (2.4.34) P I.482.10 - 24 R II.868 - 869 {24/30} एनत् इति नपुंसकैकवचनेकर्तव्यम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {25/30} कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {26/30} यदि एनत् क्रियते एनः न कर्तव्यः . (2.4.34) P I.482.10 - 24 R II.868 - 869 {27/30} का रूपसिद्धिः : अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् . (2.4.34) P I.482.10 - 24 R II.868 - 869 {28/30} यदि एवम् ena;sritaka.h न सिध्यति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {29/30} एनच्छ्रितकः इति पाप्नोति . (2.4.34) P I.482.10 - 24 R II.868 - 869 {30/30} यथालक्षणम् अप्रयुक्ते . . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {1/40} जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् विधानम् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {2/40} जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {3/40} किम् अतः यत् सति भवितव्यम् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {4/40} तत्र उत्सर्गलक्षणप्रतिषेधः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {5/40} तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {6/40} तस्य प्रतिषेधः वक्तव्यः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {7/40} भव्यम् प्रवेयम् आख्येयम् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {8/40} ण्यति अवस्थिते अनिष्टे प्रत्यये aade;sa.h स्यात् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {9/40} ण्यतः ;स्रवणम् प्रसज्येत . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {10/40} न एषः दोषः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {11/40} saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {12/40} saamaanyena hi aa;sriiyamaa.ne vi;se.sa.h न aa;srita.h भवति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {13/40} तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {14/40} saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रस:न्गः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {15/40} saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {16/40} लव्यम् पव्यम् इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {17/40} आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च vaantaade;se हलन्तात् इति ण्यत् प्राप्नोति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {18/40} इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {19/40} पौर्वापर्याभात् च सामान्येन अनुपपत्तिः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {20/40} पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {21/40} न हि सामान्येन पौर्वापर्यम् अस्ति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {22/40} सिद्धम् तु सार्वधातुके प्रतिषेधात् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {23/40} सिद्धम् एतत् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {24/40} कथम् . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {25/40} avi;se.se.na जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {26/40} सिध्यति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {27/40} सूत्रम् तर्हि भिद्यते . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {28/40} यथान्यासम् एव अस्तु . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {29/40} ननु च उक्तम् जग्ध्यादिषु aardhadhaatukaa;srayatvaat सति तस्मिन् विधानम् इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {30/40} परिहृतम् एतत् saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {31/40} ननु च उक्तम् saamaanyaa;srayatvaat vi;se.sasya anaa;sraya.h इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रस:न्गः इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {32/40} न एषः दोषः . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {33/40} वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {34/40} यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {35/40} अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {36/40} असति पौर्वापर्ये विषयसप्तमी vij;naasyate . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {37/40} आर्धधातुकविषये इति . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {38/40} अथ वा आर्धधातुकासु इति वक्ष्यामि . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {39/40} कासु आर्धधातुकासु . (2.4.35) P I.463.2 - 484.21 R II.870 - 872 {40/40} उक्तिषु युक्तिषु रूढिषु प्रतीतिषु ;स्रुतिषु sa;nj;naasu . (2.4.36) P I.484.11 - 21 R II.873 {1/15} ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् . (2.4.36) P I.484.11 - 21 R II.873 {2/15} ल्यपि कृते न प्राप्नोति . (2.4.36) P I.484.11 - 21 R II.873 {3/15} इदम् इह सम्प्रधार्यम् . (2.4.36) P I.484.11 - 21 R II.873 {4/15} ल्यप् क्रियताम् aade;sa.h इति . (2.4.36) P I.484.11 - 21 R II.873 {5/15} किम् अत्र कर्तव्यम् . (2.4.36) P I.484.11 - 21 R II.873 {6/15} परत्वात् ल्यप् . (2.4.36) P I.484.11 - 21 R II.873 {7/15} अन्तर:न्गः aade;sa.h . (2.4.36) P I.484.11 - 21 R II.873 {8/15} एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् j;naapayati आचार्यः अन्तर:न्गान् अपि विधीन् बहिर:न्गः lyap baadhate iti . (2.4.36) P I.484.11 - 21 R II.873 {9/15} kim etasya j;naapane prayojanam . (2.4.36) P I.484.11 - 21 R II.873 {10/15} lyabade;se upade;sivadvacanam अनादिष्टार्थम् बहिर:न्गलक्षणत्वात् इति वक्ष्यति . (2.4.36) P I.484.11 - 21 R II.873 {11/15} तत् न वक्तव्यम् भवति . (2.4.36) P I.484.11 - 21 R II.873 {12/15} जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् . (2.4.36) P I.484.11 - 21 R II.873 {13/15} हिप्रभृतीन् तु सदा बहिर:न्गः ल्यप् भरति इति कृतम् तत् उ विद्धि . (2.4.36) P I.484.11 - 21 R II.873 {14/15} एषः एव अर्थः जग्धौ सिद्धे अन्तर:न्गत्वात् ति किति इति ल्यप् उच्यते . (2.4.36) P I.484.11 - 21 R II.873 {15/15} j;naapayati अन्तर:न्गाणाम् ल्यपा भवति बाधनम् . . (2.4.37) P I.484.23 - 24 R II.874 {1/3} घसॢभावे अचि उपस:न्ख्यानम् . (2.4.37) P I.484.23 - 24 R II.874 {2/3} घसॢभावे अचि उपस:न्ख्यानम् कर्तव्यम् . (2.4.37) P I.484.23 - 24 R II.874 {3/3} प्रात्ति इति प्रघसः . . (2.4.42 - 43) P I.485.2 - 5 R II.874 {1/7} किमयम् वधिः vya;njanta.h आहोस्वित् अदन्तः . (2.4.42 - 43) P I.485.2 - 5 R II.874 {2/7} किम् च अतः . (2.4.42 - 43) P I.485.2 - 5 R II.874 {3/7} यदि vya;njanaanta.h वधौ vya;njanaante उक्तम् . (2.4.42 - 43) P I.485.2 - 5 R II.874 {4/7} किम् उक्तम् . (2.4.42 - 43) P I.485.2 - 5 R II.874 {5/7} vadhyaade;se वृद्धितत्वप्रतिषेधः इड्विधिः च इति . (2.4.42 - 43) P I.485.2 - 5 R II.874 {6/7} अथ अदन्तः न दोषः भवति . (2.4.42 - 43) P I.485.2 - 5 R II.874 {7/7} यथा न दोषः तथा अस्तु . . (2.4.45) P I.485.7 - 9 R II.874 {1/4} इण्वत् इकः . (2.4.45) P I.485.7 - 9 R II.874 {2/4} इण्वत् इकः इति वक्तव्यम् . (2.4.45) P I.485.7 - 9 R II.874 {3/4} इह अपि यथा स्यात् . (2.4.45) P I.485.7 - 9 R II.874 {4/4} अध्यगात् अध्यगाताम् . . (2.4.46) P I.484.11 R II.875 {1/2} इण्वत् इकः इति एव . (2.4.46) P I.484.11 R II.875 {2/2} अधिगमयति अधिगमयतः अघिगमयन्ति . . (2.4.47) P I.484.13 R II.875 {1/2} इण्वत् इकः इति एव . (2.4.47) P I.484.13 R II.875 {2/2} अघिजिगमिषति adhijigami;sata.h अधिजिगमिषन्ति . . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {1/39} :नित्करणम् किमर्थम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {2/39} गा:नि अनुबन्धकरणम् vi;se.sa.naa.rtham . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {3/39} गा:नि अनुबन्धकरणम् क्रियते vi;se.sa.naa.rtham . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {4/39} क्व vi;se.sa.naarthena अर्थः . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {5/39} गा:न्कुटादिभ्यः a;n.nit :नित् इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {6/39} गाकुटादिभ्यः a;n.nit :नित् इति इयति उच्यमाने i.naade;sasya अपि प्रसज्येत . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {7/39} j;naapakam वा सानुबन्धकस्य aade;savacane इत्कार्याभावस्य . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {8/39} अथ वा एतत् j;naapayati आचार्यः सानुबन्धकस्य aade;se इत्कार्यम् न भवति इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {9/39} किम् एतस्य j;naapane प्रयोजनम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {10/39} प्रयोजनम् चक्षि:नः khyaa;n . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {11/39} :नितः इति आत्मनेपदम् न भवति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {12/39} लटः ;sat.r;saanacau . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {13/39} लटः ;sat.r;saanacau प्रयोजनम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {14/39} पचमानः यजमानः इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {15/39} टितः इति एत्वम् न भवति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {16/39} युवोः अनाकौ . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {17/39} युवोः अनाकौ च प्रयोजनम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {18/39} नन्दनः कारकः नन्दना कारिका इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {19/39} उगिल्लक्षणौ :नीब्नुमौ न भवतः . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {20/39} मेः च अननुबन्धकस्य अम्वचनम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {21/39} मेः च अननुबन्धकस्य अम्वक्तव्यः . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {22/39} अचिनवम् अकरवम् असुनवम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {23/39} अत्यल्पम् इदम् उच्यते . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {24/39} तिप्तिब्मिपाम् इति वक्तव्यम् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {25/39} इह अपि यथा स्यात् : वेद वेत्थ . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {26/39} अस्य j;naapakasya सन्ति दोषाः सन्ति प्रयोजनानि . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {27/39} दोषाः समाः भूयांसः वा . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {28/39} तस्मात् न अर्थः अनेन j;naapakena . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {29/39} कथम् यानि प्रयोजनानि . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {30/39} न एतानि सन्ति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {31/39} इह तावत् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {32/39} चक्षि:नः khyaa;n इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {33/39} ;नित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {34/39} लटः ;sat.r;saanacau इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {35/39} वक्ष्यति एतत् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {36/39} प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {37/39} युवोः अनाकौ इति . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {38/39} वक्ष्यति एतत् . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {39/39} सिद्धम् तु युवोः अननुनासिकत्वात् इति . . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {1/23} किम् अयम् ka;saadi.h aaho;svit खयादिः . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {2/23} चक्षि:नः k;saa;nkhyaa;nau . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {3/23} caki:नः khyaa;n ka;saadi.h खयादिः च . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {4/23} kha;saadi.h वा . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {5/23} अथ वा kha;saadi.h भविष्यति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {6/23} केन इदानीम् ka;saadi.h भविष्यति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {7/23} चर्त्वेन . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {8/23} अथ खयादिः कथम् . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {9/23} असिद्धे ;सस्य यवचनम् विभाषा . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {10/23} असिद्धे ;सस्य विभाषा यत्वम् वक्तव्यम् . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {11/23} किम् प्रयोजनम् . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {12/23} प्रयोजनम् सौप्रख्ये vu;nvidhi.h . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {13/23} सौप्रख्यः इति योपधलक्षणः vu;nvidhi.h न भवति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {14/23} सौप्रख्यीयः . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {15/23} वृद्धात् छः भवति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {16/23} निष्ठानत्वम् आख्याते . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {17/23} आख्यातः इति निष्ठानत्वम् न भवति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {18/23} रुविधिः पु:न्ख्याने . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {19/23} पु:न्ख्यानम् इति रुविधिः न भवति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {20/23} णत्वम् पर्याख्याते . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {21/23} पर्याख्यानम् इति णत्वम् न भवति . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {22/23} सस्थानत्वम् नमः ख्यात्रे . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {23/23} नमः ख्यात्रे इति सस्थानत्वम् न भवति. . (2.4.54.2) P I.487.19 - 488.6 R II.879 {1/23} वर्जने प्रतिषेधः . (2.4.54.2) P I.487.19 - 488.6 R II.879 {2/23} वर्जने प्रतिषेधः वक्तव्यः . (2.4.54.2) P I.487.19 - 488.6 R II.879 {3/23} avasa;ncak.syaa.h parisa;ncak.syaa.h . (2.4.54.2) P I.487.19 - 488.6 R II.879 {4/23} असनयोः च . (2.4.54.2) P I.487.19 - 488.6 R II.879 {5/23} असनयोः च प्रतिषेधः वक्तव्यः . (2.4.54.2) P I.487.19 - 488.6 R II.879 {6/23} नृचक्षाः रक्षः . (2.4.54.2) P I.487.19 - 488.6 R II.879 {7/23} विचक्षणः इति . (2.4.54.2) P I.487.19 - 488.6 R II.879 {8/23} बहुलम् तणि . (2.4.54.2) P I.487.19 - 488.6 R II.879 {9/23} बहुलम् तणि इति वक्तव्यम् . (2.4.54.2) P I.487.19 - 488.6 R II.879 {10/23} किम् इदम् तणि इति . (2.4.54.2) P I.487.19 - 488.6 R II.879 {11/23} sa;nj;naachandaso.h ग्रहणम् . (2.4.54.2) P I.487.19 - 488.6 R II.879 {12/23} किम् प्रयोजनम् . (2.4.54.2) P I.487.19 - 488.6 R II.879 {13/23} अन्नवधकगात्रविचक्षणाजिराद्यर्थम् . (2.4.54.2) P I.487.19 - 488.6 R II.879 {14/23} anna . (2.4.54.2) P I.487.19 - 488.6 R II.879 {15/23} annam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {16/23} vadhaka . (2.4.54.2) P I.487.19 - 488.6 R II.879 {17/23} vadhakam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {18/23} gaatra . (2.4.54.2) P I.487.19 - 488.6 R II.879 {19/23} gaatram pa;sya . (2.4.54.2) P I.487.19 - 488.6 R II.879 {20/23} विचक्षण . (2.4.54.2) P I.487.19 - 488.6 R II.879 {21/23} विचक्षणः . (2.4.54.2) P I.487.19 - 488.6 R II.879 {22/23} अजिर . (2.4.54.2) P I.487.19 - 488.6 R II.879 {23/23} अजिरे तिष्ठति . . (2.4.56) P I.488.8 -24 R II.880 - 881 {1/49} gha;napo.h प्रतिषेधे क्यपः उपस:न्ख्यानम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {2/49} gha;napo.h प्रतिषेधे क्यपः उपस:न्ख्यानम् कर्तव्यम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {3/49} इह अपि यथा स्यात् . (2.4.56) P I.488.8 -24 R II.880 - 881 {4/49} समजनम् समज्या इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {5/49} तत् तर्हि वक्तव्यम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {6/49} न वक्तव्यम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {7/49} अपि इति एव भविष्यति . (2.4.56) P I.488.8 -24 R II.880 - 881 {8/49} कथम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {9/49} अपि इति न इदम् प्रत्ययग्रहणम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {10/49} किम् तर्हि . (2.4.56) P I.488.8 -24 R II.880 - 881 {11/49} प्रत्याहारग्रहणम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {12/49} क्व सन्निविष्टानाम् प्रत्याहारः . (2.4.56) P I.488.8 -24 R II.880 - 881 {13/49} अपः अकातात् प्रभृति आ क्यपः पकारात् . (2.4.56) P I.488.8 -24 R II.880 - 881 {14/49} यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति . (2.4.56) P I.488.8 -24 R II.880 - 881 {15/49} एवम् तर्हि न अर्थः उअप्स:न्ख्यानेन न अपि gha;nnapo.h प्रतिषेधेन . (2.4.56) P I.488.8 -24 R II.880 - 881 {16/49} इदम् अस्ति . (2.4.56) P I.488.8 -24 R II.880 - 881 {17/49} चक्षि:नः khyaa;n वा लिटि इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {18/49} ततः वक्ष्यामि . (2.4.56) P I.488.8 -24 R II.880 - 881 {19/49} अजेः vii भवति वा व्यवस्थितविभाषा च इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {20/49} तेन इह च भविष्यति : प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {21/49} इह च न भविष्यति : समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {22/49} तत्र अयम् अपि अर्थः . (2.4.56) P I.488.8 -24 R II.880 - 881 {23/49} इदम् अपि सिद्धम् भवति : प्राजिता इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {24/49} किम् च भोः इष्यते एतत् रूपम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {25/49} बाढम् इष्यते . (2.4.56) P I.488.8 -24 R II.880 - 881 {26/49} एवम् हि कः चित् वैयाकरणः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {27/49} कः अस्य रथस्य प्रवेता इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {28/49} सूतः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {29/49} आयुष्मन् अहम् प्राजिता इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {30/49} वैयाकरणः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {31/49} apa;sabda.h इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {32/49} सूतः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {33/49} praapitj;na.h देवानाम् प्रियः न तु i.s.taj;na.h . (2.4.56) P I.488.8 -24 R II.880 - 881 {34/49} इष्यते एतत् रूपम् इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {35/49} वैयाकरणः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {36/49} आहो खलु अनेन दुरुतेन बाध्यामहे इति . (2.4.56) P I.488.8 -24 R II.880 - 881 {37/49} सूतः आह . (2.4.56) P I.488.8 -24 R II.880 - 881 {38/49} न खलु ve;na.h सूतः . (2.4.56) P I.488.8 -24 R II.880 - 881 {39/49} सुवतेः एव सूतः . (2.4.56) P I.488.8 -24 R II.880 - 881 {40/49} यदि सुवतेः कुत्सा प्रयोक्तव्या . (2.4.56) P I.488.8 -24 R II.880 - 881 {41/49} दुःसूतेन इति वक्तव्यम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {42/49} न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {43/49} वक्तव्यम् च . (2.4.56) P I.488.8 -24 R II.880 - 881 {44/49} किम् प्रयोजनम् . (2.4.56) P I.488.8 -24 R II.880 - 881 {45/49} न इयम् विभाषा . (2.4.56) P I.488.8 -24 R II.880 - 881 {46/49} किम् तर्हि . (2.4.56) P I.488.8 -24 R II.880 - 881 {47/49} aade;sa.h अयम् विधीयते . (2.4.56) P I.488.8 -24 R II.880 - 881 {48/49} वा इति अयम् aade;sa.h भवति अजेः यौ परतः . (2.4.56) P I.488.8 -24 R II.880 - 881 {49/49} वायुः इति . . (2.4.58) P I.489.2 - 9 R II.881 - 882 {1/10} a.ni;no.h लुकि तद्राजात् युवप्रत्ययस्य उपस:न्ख्यानम् . (2.4.58) P I.489.2 - 9 R II.881 - 882 {2/10} a.ni;no.h लुकि तद्राजात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् . (2.4.58) P I.489.2 - 9 R II.881 - 882 {3/10} बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः . (2.4.58) P I.489.2 - 9 R II.881 - 882 {4/10} अपरः आह : a.ni;no.h लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् इति . (2.4.58) P I.489.2 - 9 R II.881 - 882 {5/10} जाबालिः पिता जाबालिः पुत्रः . (2.4.58) P I.489.2 - 9 R II.881 - 882 {6/10} अपरः आह . (2.4.58) P I.489.2 - 9 R II.881 - 882 {7/10} अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपस:न्ख्यानम् कर्तव्यम् इति . (2.4.58) P I.489.2 - 9 R II.881 - 882 {8/10} किम् प्रयोजनम् . (2.4.58) P I.489.2 - 9 R II.881 - 882 {9/10} इदम् अपि सिद्धम् भवति . (2.4.58) P I.489.2 - 9 R II.881 - 882 {10/10} भाण्डिज:न्घिः पिता भाण्डिज:न्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः . . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {1/129} तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {2/129} तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {3/129} प्रियः आ:न्गः एषाम् ते इमे प्रिया:न्गाः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {4/129} प्रियः वा:न्गः एषाम् ते इमे प्रियवा:न्गाः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {5/129} किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {6/129} भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {7/129} तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {8/129} अबहुत्वे च लुग्वचनम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {9/129} अबहुत्वे च लुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {10/129} अतिक्रान्तः a:न्गान् अत्य:न्गः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {11/129} बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {12/129} अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {13/129} न सिध्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {14/129} बहुवचने इति उच्यते न च अत्र बहुवचनम् pa;syaama.h . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {15/129} प्रत्ययलक्षणेन भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {16/129} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {17/129} न लुमता आ:न्गस्य इति वक्ष्यामि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {18/129} न एवम् ;सक्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {19/129} इह हि दोषः स्यात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {20/129} pa;ncabhi.h गार्गीभिः क्रीतः पटः pa;ncagaargya.h da;sagaargya.h इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {21/129} द्वन्द्वे अबहुषु लुग्वचनम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {22/129} द्वन्द्वे अबहुषु लुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {23/129} गर्गवत्सवाजाः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {24/129} इह च लुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {25/129} गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {26/129} इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {27/129} सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {28/129} सिद्धम् एतत् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {29/129} कथम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {30/129} प्रत्ययार्थबहुत्वे लुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {31/129} यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {32/129} इह मा भूत् : आ:न्ग्यः स्त्रियः , वा:न्ग्यः स्त्रियः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {33/129} यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {34/129} यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {35/129} अत्र अपि चापा व्यवधानम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {36/129} ekaade;se कृते न अस्ति व्यव्हदानम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {37/129} ekaade;sa.h पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {38/129} द्वन्द्वे अबहुषु लुग्वचनम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {39/129} द्वन्द्वे अबहुषु लुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {40/129} गर्गवत्सवाजाः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {41/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {42/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {43/129} बिदानाम् अपत्यम् माणवकः बैदः बैदौ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {44/129} किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {45/129} अचि इति उच्यते . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {46/129} न च अत्र अजादिम् pa;syaama.h . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {47/129} प्रत्ययलक्षणेन . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {48/129} var.naa;sraye न अस्ति प्रत्ययलक्षणम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {49/129} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {50/129} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {51/129} बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {52/129} a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {53/129} मा भूत् एवम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {54/129} a;nantam यत् बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {55/129} न एवम् ;सक्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {56/129} इह हि दोषः स्यात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {57/129} kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {58/129} न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {59/129} न वा एषः दोषः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {60/129} किम् कारणम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {61/129} सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {62/129} सर्वाणि द्वन्द्वे बह्वर्थानि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {63/129} कथम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {64/129} युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {65/129} ततः अयम् आह यस्य बहुवचने परतः लुक् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {66/129} यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {67/129} द्वन्द्वे अबहुषु लुग्वचनम् इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {68/129} मम अपि सर्वत्र बहुवचनम् परम् भवति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {69/129} लुके कृते न प्राप्नोति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {70/129} प्रत्ययलक्षणेन . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {71/129} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {72/129} न लुमता आ:न्गस्य इति वक्ष्यामि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {73/129} ननु च उक्तम् न एवम् ;सक्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {74/129} इह हि दोषः स्यात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {75/129} pa;ncabhi.h गार्गीभिः क्रीतः पटः pa;ncagaargya.h da;sagaargya.h इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {76/129} इष्तम् एव एतत् स:न्गृहीतम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {77/129} pa;ncagarga.h da;sagarga.h इति एव भवितव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {78/129} तथा इदम् अपरम् अचोद्यम् चोद्ये . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {79/129} गर्गरूप्यम् गर्गमयम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {80/129} अत्र अपि बहुवचने इति एव सिद्धम् कथम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {81/129} समर्थात् तद्धितः उत्पद्यते . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {82/129} सामर्थ्यम् च सुबन्तेन . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {83/129} ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {84/129} यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {85/129} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {86/129} कथम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {87/129} यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {88/129} तस्य अपि हि अत्र बहुवचनम् परम् भवति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {89/129} न वक्तव्यः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {90/129} अचि इति एवम् अलुक् सिद्धः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {91/129} अचि इति उच्यते . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {92/129} न च अत्र अजादिम् pa;syaama.h . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {93/129} ननु च उक्तम् प्रत्ययलक्षणेन . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {94/129} var.naa;sraye न अस्ति प्रत्ययलक्षणम् इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {95/129} यदि वा कानि चित् var.naa;srayaa.ni अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {96/129} अथ वा avi;se.se.na अलुकम् उक्त्वा हलि न इति वक्ष्यामि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {97/129} यदि avi;se.se.na अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {98/129} अस्तु . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {99/129} पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {100/129} पुनः अलुक् कस्मात् न भवति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {101/129} समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {102/129} किम् तर्हि . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {103/129} द्वितीयम् अर्थम् उपस:न्क्रान्तम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {104/129} ava;syam च एतत् एवम् vij;neyam अत्रिभरद्वाजिका vasi.s.thaka;syapikaa भृग्व:न्गिरसिका kutsaku;sikaa इति एवमर्थम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {105/129} गर्गभार्गविकाग्रहणम् वा क्रियते . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {106/129} तत् नियमार्थम् भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {107/129} एतस्य एव द्वितीयम् अर्थम् उपस:न्क्रान्तस्य अलुक् भवति न अन्यस्य इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {108/129} यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {109/129} मा भूत् एवम् a;n यः बहुषु ya;n यः बहुषु इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {110/129} a;nantam यत्बहुषु ya;nantam यत् बहुषु इति एवम् भविष्यति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {111/129} ननु च उक्तम् न एवम् ;सक्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {112/129} इह हि दोषः स्यात् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {113/129} kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {114/129} न एषः दोषः . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {115/129} लौकिकस्य तत्र गोत्रस्य ग्रहणम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {116/129} न च एतत् लौकिकम् गोत्रम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {117/129} यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {118/129} यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {119/129} यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {120/129} तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {121/129} अथ इह कथम् भवितव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {122/129} गार्गी च बात्स्यः च इति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {123/129} यदि तावत् अस्त्रि विधिना aa;sriiyate अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {124/129} अथ स्त्री प्रतिषेधेन aa;sriiyate अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {125/129} किम् पुनः अत्र अर्थसतत्त्वम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {126/129} देवाः एतत् j;naatum अर्हन्ति . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {127/129} अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {128/129} उभयम् हि d.r;syate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {129/129} ;सरद्वत् ;सुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् agaargyakaa;syapagaalavaanaam इति . . (2.4.64) P I.493.2 - 8 R II.893 {1/15} ya;naadiinaam एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपस:न्ख्यानम् . (2.4.64) P I.493.2 - 8 R II.893 {2/15} ya;naadiinaam एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपस:न्ख्यानम् कर्तव्यम् . (2.4.64) P I.493.2 - 8 R II.893 {3/15} गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा . (2.4.64) P I.493.2 - 8 R II.893 {4/15} गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा . (2.4.64) P I.493.2 - 8 R II.893 {5/15} बैदस्य कुलम् बैदकुलम् बिदकुलम् वा . (2.4.64) P I.493.2 - 8 R II.893 {6/15} बैदयोः कुलम् बैदकुलम् बिदकुलम् वा . (2.4.64) P I.493.2 - 8 R II.893 {7/15} ya;naadiinaam इति किमर्थम् . (2.4.64) P I.493.2 - 8 R II.893 {8/15} आ:न्गस्य कुलम् आ:न्गकुलम् . (2.4.64) P I.493.2 - 8 R II.893 {9/15} आ:न्गयोः कुलम् आ:न्गकुलम् . (2.4.64) P I.493.2 - 8 R II.893 {10/15} एकद्वयोः इति किमर्थम् . (2.4.64) P I.493.2 - 8 R II.893 {11/15} गर्गाणाम् कुलम् गर्गकुलम् . (2.4.64) P I.493.2 - 8 R II.893 {12/15} तत्पुरुषे इति किमर्थम् . (2.4.64) P I.493.2 - 8 R II.893 {13/15} गार्ग्यस्य समीपम् उपगार्ग्यम् . (2.4.64) P I.493.2 - 8 R II.893 {14/15} षष्ठ्याः इति किम् . (2.4.64) P I.493.2 - 8 R II.893 {15/15} ;सोभनगार्ग्यः परमगार्ग्यः . . (2.4.66) P I.493.10 - 16 R II.893 - 894 {1/19} किम् अयम् समुच्चयः . (2.4.66) P I.493.10 - 16 R II.893 - 894 {2/19} प्राक्षु भरतेषु च इति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {3/19} आहोस्वित् bharatavi;se.sa.nam प्राग्ग्रहणम् . (2.4.66) P I.493.10 - 16 R II.893 - 894 {4/19} praa;nca.h ये भरताः इति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {5/19} किम् च अतः . (2.4.66) P I.493.10 - 16 R II.893 - 894 {6/19} यदि समुच्चयः भरतग्रहणम् अनर्थकम् . (2.4.66) P I.493.10 - 16 R II.893 - 894 {7/19} न हि अन्यत्र भरता सन्ति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {8/19} अथ प्राग्ग्रहणम् bharatavi;se.sa.nam प्राग्ग्रहणम् अनर्थकम् . (2.4.66) P I.493.10 - 16 R II.893 - 894 {9/19} न हि apraa;nca.h भरताः सन्ति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {10/19} एवम् तर्हि समुच्चयः . (2.4.66) P I.493.10 - 16 R II.893 - 894 {11/19} ननु च उक्तम् भरतग्रहणम् anarthakam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {12/19} na hi anyatra bharataa santi iti . (2.4.66) P I.493.10 - 16 R II.893 - 894 {13/19} na anarthakam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {14/19} j;naapakaartham . (2.4.66) P I.493.10 - 16 R II.893 - 894 {15/19} kim j;naapyate . (2.4.66) P I.493.10 - 16 R II.893 - 894 {16/19} etat j;naapayati आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {17/19} किम् एतस्य j;naapane प्रयोजनम् . (2.4.66) P I.493.10 - 16 R II.893 - 894 {18/19} i;na.h प्राचाम् भरत्ग्रहणम् न भवति . (2.4.66) P I.493.10 - 16 R II.893 - 894 {19/19} औद्दालकिः पिता औद्दालकायनः पुत्रः इति . . (2.4.67) P I.493.18 - 20 R II.894 {1/3} गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः . (2.4.67) P I.493.18 - 20 R II.894 {2/3} गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः . (2.4.67) P I.493.18 - 20 R II.894 {3/3} हारितः हारितौ बहुषु हरिताः . . (2.4.69) P I.494.2 - 6 R II.894 - 895 {1/8} किमर्थम् अद्वन्द्वे इति उच्यते . (2.4.69) P I.494.2 - 6 R II.894 - 895 {2/8} द्वन्द्वे मा भूत् इति . (2.4.69) P I.494.2 - 6 R II.894 - 895 {3/8} न एतत् अस्ति प्रयोजनम् . (2.4.69) P I.494.2 - 6 R II.894 - 895 {4/8} इष्यते एव द्वन्द्वे : भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति . (2.4.69) P I.494.2 - 6 R II.894 - 895 {5/8} अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् . (2.4.69) P I.494.2 - 6 R II.894 - 895 {6/8} अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् . (2.4.69) P I.494.2 - 6 R II.894 - 895 {7/8} द्वन्द्वाधिकारः निवर्तते . (2.4.69) P I.494.2 - 6 R II.894 - 895 {8/8} तस्मिन् निवृत्ते avi;se.se.na द्वन्द्वे च अद्वन्द्वे च भविष्यति . . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {1/23} आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {2/23} आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {3/23} अगस्तिकौण्डिनच् इति एतौ prak.rtyaade;sau भवतः इति वक्तव्यम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {4/23} किम् प्रयोजनम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {5/23} लुक्प्रतिषेधे वृद्ध्यर्थम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {6/23} लुक्प्रतिषेधे वृद्धिः यथा स्यात् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {7/23} प्रत्ययान्तनिपातने हि वृद्ध्यभावः . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {8/23} प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {9/23} आगस्तीयाः कौण्डिन्याः इति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {10/23} यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {11/23} अधिकारात् प्रत्ययलोपः . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {12/23} अधिकारात् प्रत्ययलोपः भविष्यति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {13/23} तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {14/23} न कर्तव्यम् . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {15/23} योगविभागः करिष्यते . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {16/23} आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {17/23} ततः अगस्तिकुण्डिनच् इति एतौ prak.rtyaade;sau भवतः आगस्त्यकौण्डिन्ययोः इति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {18/23} एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {19/23} प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {20/23} आगस्त्यकौण्डिन्ययोः इति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {21/23} न एषः दोषः . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {22/23} यथा हि परिभाषितम् प्रत्ययस्य luk;slulupa.h भवन्ति इति प्रत्ययस्य एव भविष्यति . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {23/23} ava;si.s.tasya aade;sau भविष्यतः . . (2.4.74) P I.495.4 - 15 R II.896 - 897 {1/11} ऊतः अचि .ऊतः अचि इति वक्तव्यम् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {2/11} इह मा भूत् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {3/11} सनीस्रसः दनीध्वसः इति . (2.4.74) P I.495.4 - 15 R II.896 - 897 {4/11} अथ ऊतः इति उच्यमाने इह कस्मात् न भवति . (2.4.74) P I.495.4 - 15 R II.896 - 897 {5/11} योयूयः रोरूवः . (2.4.74) P I.495.4 - 15 R II.896 - 897 {6/11} vihitavi;se.sa.nam ऊकारान्तग्रहणन् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {7/11} ऊकारान्तात् यः विहितः इति . (2.4.74) P I.495.4 - 15 R II.896 - 897 {8/11} तत् तर्हि वक्तव्यम् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {9/11} न वक्तव्यम् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {10/11} इष्टम् एव एतत् स:न्गृहीतम् . (2.4.74) P I.495.4 - 15 R II.896 - 897 {11/11} सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् . . (2.4.77) P I.495.10 - 15 R II.897 - 898 {1/12} गापोः ग्रहणे इण्पिबत्योः ग्रहणम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {2/12} गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {3/12} इणः यः gaa;sabda.h पिबतेः यः paa;sabda.h इति वक्तव्यम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {4/12} इह मा भूत् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {5/12} अगासीत् नटः . (2.4.77) P I.495.10 - 15 R II.897 - 898 {6/12} अपासीत् धनम् इति . (2.4.77) P I.495.10 - 15 R II.897 - 898 {7/12} तत् तर्हि वक्तव्यम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {8/12} न वक्तव्यम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {9/12} इणः ग्रहणे तावत् वार्तम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {10/12} nirde;saat एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति . (2.4.77) P I.495.10 - 15 R II.897 - 898 {11/12} पाग्रहणे च अपि वार्तम् . (2.4.77) P I.495.10 - 15 R II.897 - 898 {12/12} वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति . . (2.4.79) P I.495.17 - 496.7 R II.898 {1/16} तथासोः आत्मनेपदवचनम् . (2.4.79) P I.495.17 - 496.7 R II.898 {2/16} तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {3/16} आत्मनेपदम् यौ तथासौ इति वक्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {4/16} एकवचनग्रहणम् वा . (2.4.79) P I.495.17 - 496.7 R II.898 {5/16} अथ वा एकवचने ये तथासी इति वक्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {6/16} तत् च ava;syam अन्यतरत् कर्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {7/16} अवचने हि अनिष्टप्रस:न्गः . (2.4.79) P I.495.17 - 496.7 R II.898 {8/16} अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत . (2.4.79) P I.495.17 - 496.7 R II.898 {9/16} अतनिष्ट यूपम् . (2.4.79) P I.495.17 - 496.7 R II.898 {10/16} असनिष्ट यूपम् इति . (2.4.79) P I.495.17 - 496.7 R II.898 {11/16} तत् तर्हि वक्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {12/16} न वक्तव्यम् . (2.4.79) P I.495.17 - 496.7 R II.898 {13/16} यदि अपि तावत् अयम् ta;sabda.h दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु thaas;sabda.h अदृष्टापचारः आत्मनेपदम् एकवचनम् एव . (2.4.79) P I.495.17 - 496.7 R II.898 {14/16} तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च . (2.4.79) P I.495.17 - 496.7 R II.898 {15/16} तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति . (2.4.79) P I.495.17 - 496.7 R II.898 {16/16} गौः एव आनीयते न a;sva.h न गर्दभः . . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {1/27} आमः लेः लोपे लु:न्लोटोः उपस:न्ख्यानम् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {2/27} आमः लेः लोपे लु:न्लोटोः उपस:न्ख्यानम् कर्तव्यम् : ताम् बैजवापयः विदाम् अक्रन् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {3/27} अत्र भवन्तः विदाम् कुर्वन्तु . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {4/27} तत् तर्हि वक्तव्यम् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {5/27} न वक्तव्यम् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {6/27} लिग्रहणम् निवर्तिष्यते . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {7/27} यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {8/27} इष्यते च प्रत्ययमात्रस्य . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {9/27} आतः च इष्यते . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {10/27} एवम् हि आह : k.r;n च अनुप्रयुज्यते लिटि इति . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {11/27} यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {12/27} आमन्तेभ्यः णलः प्रतिषेधः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {13/27} आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {14/27} ;sa;saama तताम . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {15/27} वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {16/27} आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {17/27} आमन्तेभ्यः णलः अप्रतिषेधः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {18/27} अनर्थकः प्रतिषेधः अप्रतिषेधः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {19/27} लुक् कस्मात् न भवति : ;sa;saama तताम इति . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {20/27} अर्थवतः aam;sabdasya ग्रहणम् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {21/27} न च एषः अर्थवान् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {22/27} आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {23/27} आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {24/27} आम . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {25/27} उक्तम् वा . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {26/27} किम् उक्तम् . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {27/27} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {1/41} किम् पुनः लुक् aade;saanaam अपवादः आहोस्वित् कृतेषु aade;se.su भवति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {2/41} लुक् aade;saapavaada.h . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {3/41} लुक् aade;saanaam अपवादः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {4/41} ति:न्कृताभावः तु . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {5/41} ति:न्कृतस्य तु अभावः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {6/41} कस्य . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {7/41} पदत्वस्य . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {8/41} सुबन्तपदत्वात् सिद्धम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {9/41} सुबन्तम् पदम् इति padasa;nj;naa भविष्यति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {10/41} कथम् स्वाद्युत्पत्तिः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {11/41} लकारस्य कृत्त्वात् प्रातिपदिकत्वम् tadaa;srayam प्रत्ययविधानम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {12/41} लकारः कृत् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {13/41} कृत् praatipadikam iti praatipadikasa;nj;naa . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {14/41} tadaa;srayam pratyayavidhaanam . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {15/41} praatipadikaa;srayatvaat स्वाद्युत्पत्तिः भविष्यति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {16/41} सुपः ;स्रवणम् प्राप्नोति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {17/41} अव्ययात् इति लुक् भविष्यति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {18/41} कथम् अव्ययत्वम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {19/41} अव्ययत्वम् मकारान्तत्वात् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {20/41} कृदन्तम् मान्तम् avyayasa;nj;nam भवति इति avyayasa;nj;naa भविष्यति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {21/41} स्वरः कथम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {22/41} यत् प्रकारयाम् चकार . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {23/41} स्वरः कृदन्तप्रकृतिस्वरत्वात् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {24/41} कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {25/41} तथा च निघातानिघातसिद्धिः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {26/41} तथा च निघातानिघातसिद्धिः भवति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {27/41} चक्षुष्कामम् याजयाम् चकार . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {28/41} ति:n अति:नः इति तस्य च अनिघातः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {29/41} तस्मात् च निघातः सिद्धः भवति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {30/41} na;naa तु समासप्रस:न्गः . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {31/41} na;naa तु समासः प्राप्नोति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {32/41} न कारयम् न हारयाम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {33/41} na;n सुबन्तेन सह समस्यते इति समासः प्राप्नोति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {34/41} उक्तम् वा . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {35/41} किम् उक्तम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {36/41} असामर्थ्यात् इति . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {37/41} न अत्र na;na.h आमन्तेन सामर्थ्यम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {38/41} केन तर्हि . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {39/41} ति:नन्तेन . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {40/41} न चकार कारयाम् . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {41/41} न चकार हारयाम् इति . . (2.4.82) P I.498.2 - 12 R II.902 - 903 {1/23} अव्ययात् आपः लुग्वचनानर्थक्यम् लि:न्गाभावात् ऽव्ययात् आपः लुग्वचनम् अनर्थकम् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {2/23} किम् कारणम् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {3/23} लि:न्गाभावात् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {4/23} अलि:न्गम् अव्ययम् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {5/23} किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {6/23} यथा एव हि अलि:न्गम् अव्ययम् एवम् अस:न्ख्यम् अपि . (2.4.82) P I.498.2 - 12 R II.902 - 903 {7/23} सत्यम् एतत् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {8/23} प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {9/23} आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {10/23} उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {11/23} किम् कारणम् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {12/23} एकत्वादीनाम् अभावात् . (2.4.82) P I.498.2 - 12 R II.902 - 903 {13/23} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . (2.4.82) P I.498.2 - 12 R II.902 - 903 {14/23} न च एषाम् एकत्वादयः सन्ति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {15/23} avi;se.se.na उत्पद्यन्ते . (2.4.82) P I.498.2 - 12 R II.902 - 903 {16/23} उत्पन्नानाम् नियमः क्रियते . (2.4.82) P I.498.2 - 12 R II.902 - 903 {17/23} अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . (2.4.82) P I.498.2 - 12 R II.902 - 903 {18/23} के च प्रकृताः . (2.4.82) P I.498.2 - 12 R II.902 - 903 {19/23} एकत्वादयः . (2.4.82) P I.498.2 - 12 R II.902 - 903 {20/23} एकस्मिन् एकवचनम् न द्वयोः न बहुषु . (2.4.82) P I.498.2 - 12 R II.902 - 903 {21/23} द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . (2.4.82) P I.498.2 - 12 R II.902 - 903 {22/23} बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति . (2.4.82) P I.498.2 - 12 R II.902 - 903 {23/23} अथ वा आचार्यप्रवृत्तिः j;naapayati उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् ;सास्ति . . (2.4.83.1) P I.498.14 - 23 R II.903 {1/15} न अव्ययीभावात् अतः इति योगव्यवसानम् . (2.4.83.1) P I.498.14 - 23 R II.903 {2/15} न अव्ययीभावात् अतः इति योगः व्यवसेयः . (2.4.83.1) P I.498.14 - 23 R II.903 {3/15} न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति . (2.4.83.1) P I.498.14 - 23 R II.903 {4/15} ततः अम् तु apa;ncamyaa.h इति . (2.4.83.1) P I.498.14 - 23 R II.903 {5/15} किमर्थः योगविभागः . (2.4.83.1) P I.498.14 - 23 R II.903 {6/15} pa;ncamyaa.h अम्प्रतिषेधार्थम् . (2.4.83.1) P I.498.14 - 23 R II.903 {7/15} pa;ncamyaa.h अमः प्रतिषेधः यथा स्यात् . (2.4.83.1) P I.498.14 - 23 R II.903 {8/15} एकयोगे हि उभयोः प्रतिषेधः . (2.4.83.1) P I.498.14 - 23 R II.903 {9/15} एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च . (2.4.83.1) P I.498.14 - 23 R II.903 {10/15} सः तर्हि योगविभागः कर्तव्यः . (2.4.83.1) P I.498.14 - 23 R II.903 {11/15} न कर्तव्यः . (2.4.83.1) P I.498.14 - 23 R II.903 {12/15} तुः नियामकः . (2.4.83.1) P I.498.14 - 23 R II.903 {13/15} तुः क्रियते . (2.4.83.1) P I.498.14 - 23 R II.903 {14/15} स नियामकः भविष्यति . (2.4.83.1) P I.498.14 - 23 R II.903 {15/15} अम् एव apa;ncamyaa.h इति . . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {1/15} अमि pa;ncamiiprati.sedhe अपादानग्रहणम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {2/15} अमि pa;ncamiiprati.sedhe अपादानग्रहणम् कर्तव्यम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {3/15} apaadaanapa;ncamyaa.h इति वक्तव्यम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {4/15} किम् प्रयोजनम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {5/15} कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {6/15} कर्मप्रवचनीययुक्ते मा भूत् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {7/15} आपाटलिपुत्रम् वृष्टः देवः . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {8/15} न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् pa;ncamyabhaava.h . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {9/15} न वा वक्तव्यम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {10/15} किम् कारणम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {11/15} उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {12/15} उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् pa;ncamii न भविष्यति . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {13/15} यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {14/15} तत् यथा . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {15/15} आ उपकुम्भात् आ उपमणिकात् इति . . (2.4.84) P I.499.11 - 14 R II.904 {1/8} सप्तम्याः ऋद्धिनदीसमासस:न्ख्यावयवेभ्यः नित्यम् . (2.4.84) P I.499.11 - 14 R II.904 {2/8} सप्तम्याः ऋद्धिनदीसमासस:न्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् . (2.4.84) P I.499.11 - 14 R II.904 {3/8} ऋद्धि . (2.4.84) P I.499.11 - 14 R II.904 {4/8} सुमरम् सुमगधम् . (2.4.84) P I.499.11 - 14 R II.904 {5/8} नदीसमासः . (2.4.84) P I.499.11 - 14 R II.904 {6/8} उन्मत्तग:न्गम् लोहितग:न्गम् . (2.4.84) P I.499.11 - 14 R II.904 {7/8} स:न्ख्यावयव . (2.4.84) P I.499.11 - 14 R II.904 {8/8} एकविंसतिभारद्वाजम् tripa;ncaa;satgautamam . . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {1/62} .titaam टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {2/62} टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {3/62} टेः एत्वस्य avakaa;sa.h पचते पचेते पचन्ते . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {4/62} डारौरसाम् avakaa;sa.h ;स्वः कर्ता ;स्वः कर्तारौ ;स्वः कर्तारः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {5/62} इह उभयम् प्राप्नोति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {6/62} ;स्वः अधेता ;स्वः अध्येतारौ ;स्वः अध्येतारः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {7/62} डारौरसः भवन्ति पूर्वविप्रतिषेधेन . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {8/62} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {9/62} न वक्तव्यः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {10/62} आत्मनेपदानाम् च इति वचनात् सिद्धम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {11/62} आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {12/62} तत् च समस:न्ख्यार्थम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {13/62} तत् च ava;syam आत्मनेपदग्रहणम् कर्तव्यम् समस:न्ख्यार्थम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {14/62} स:nkhyaatanude;sa.h यथा स्यात् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {15/62} अक्रियमाणे हि आत्मनेपदग्रहणे ;सट् स्थानिनः त्रयः aade;saa.h . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {16/62} वैषम्यात् स:nkhyaataanude;sa.h न प्राप्नोति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {17/62} पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {18/62} इदम् इह सम्प्रधार्यम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {19/62} डारौरसः क्रियन्ताम् टेः एत्वम् इति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {20/62} किम् अत्र कर्तव्यम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {21/62} परत्वात् एत्वम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {22/62} नित्याः डारौरसः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {23/62} कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {24/62} टेः एत्वम् अपि नित्यम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {25/62} कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {26/62} अनित्यम् एत्वम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {27/62} अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {28/62} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {29/62} डारौरसः अपि अनित्याः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {30/62} अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {31/62} ;सब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {32/62} उभयोः अनित्ययोः परत्वात् एत्वम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {33/62} एत्वे कृते पुनःप्रस:ngavij;naanaat डारौरसः भविष्यन्ति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {34/62} समस:न्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {35/62} स्थाने अन्तरमेन व्यवस्था भविष्यति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {36/62} कुतः आन्तर्यम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {37/62} अर्थतः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {38/62} एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {39/62} अथ वा aade;saa.h अपि षट् eva nirdi;syante . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {40/62} katham . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {41/62} eka;se.sanirde;saat . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {42/62} eka;se.sanirde;sa.h अयम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {43/62} अथ एतस्मिन् eka;se.sanirde;se सति किम् अयम् k.rtaika;se.saa.naam द्वन्द्वः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {44/62} डा च डा च डा रौ च रौ च रौ रः च रः च रः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {45/62} डा च रौ च रः च डारौरसः इति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {46/62} आहोस्वित् कृतद्वन्द्वानाम् eka;se.sa.h . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {47/62} डा च रौ च रः च डारौरसः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {48/62} डारौरसः च डारौरसः च डारौरसः इति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {49/62} किम् च अतः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {50/62} यदि k.rtaika;se.saa.naam द्वन्द्वः अनिष्टः समस:न्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {51/62} बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {52/62} अथ कृतद्वन्द्वानाम् eka;se.sa.h न दोषः भवति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {53/62} यथा न दोषः तथा अस्तु . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {54/62} किम् पुनः अत्र ज्यायः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {55/62} उभयम् इति आह . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {56/62} उभयम् हि d.r;syate . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {57/62} बहु ;सक्तिकिटकम् बहूनि ;सक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {58/62} डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्:न्ख्येन न अर्थ अस्ति . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {59/62} सिद्धम् स्थाने अर्थतः अन्तराः . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {60/62} आन्तर्यतः व्यवस्था . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {61/62} त्रयः एव इमे भवन्तु सर्वेषाम् . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {62/62} टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु . . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {1/83} डाविकारस्य ;सित्करणम् sarvaade;saartham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {2/83} डाविकारः ;सित् कर्तव्यः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {3/83} kim prayojanam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {4/83} sarvaade;saartham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {5/83} ;sit sarvasya iti sarvaade;sa.h यथा स्यात् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {6/83} अक्रियमाणे हि ;सकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {7/83} निघातप्रस:न्गः तु . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {8/83} निघातः तु प्रप्नोति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {9/83} ;स्वः कर्ता . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {10/83} तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {11/83} यत् तावत् उच्यते डाविकारस्य ;सित्करणम् sarvaade;saartham इति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {12/83} सिद्धम् अलः अन्त्यविकारात् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {13/83} सिद्धम् एतत् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {14/83} कथम् ऽलः अन्त्यविकारात् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {15/83} अस्तु अयम् अलः अन्त्यस्य . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {16/83} का रूपसिद्धिः : कर्ता . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {17/83} डिति टेः लोपात् लोपः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {18/83} डिति टेः लोपेन लोपः भविष्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {19/83} अभत्वात् न प्राप्नोति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {20/83} डित्करणसामर्थ्यात् भविष्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {21/83} अनित्त्वात् वा . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {22/83} अथ वा अनित्त्वात् एतत् सिद्धम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {23/83} किम् इदम् अनित्त्वात् इति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {24/83} अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः syaat . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {25/83} asatyaam pratyayasa;nj;naayaam itsa;nj;naa na . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {26/83} asatyaam itsa;nj;naayaam लोपः न . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {27/83} असति लोपे अनेकाल् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {28/83} यद अनेकाल् तदा sarvaade;sa.h . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {29/83} यदा sarvaade;sa.h तदा प्रत्ययः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {30/83} यदा प्रत्ययः tadaa itsa;nj;naa . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {31/83} yadaa itsa;nj;naa tadaa लोपः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {32/83} pra;sli.s.tanirde;saat वा . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {33/83} अथ वा pra;sli.s.tanirde;sa.h अयम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {34/83} डा आ डा . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {35/83} सः anekaal;sit सर्वस्य इति sarvaade;sa.h भविष्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {36/83} यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा ति:न्ग्रहणेन ग्रहणम् न प्राप्नोति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {37/83} ति:न्ग्रहणम् ekade;savik.rtasya अनन्यत्वात् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {38/83} ekade;savik.rtam अनन्यवत् भवति इति ति:न्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {39/83} स्वरे विप्रतिषेधात् सिद्धम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {40/83} डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {41/83} परत्वात् अनुदात्तत्वम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {42/83} नित्याः डारौरसः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {43/83} कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {44/83} अनुदात्तत्वम् अपि नित्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {45/83} कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {46/83} अनित्यम् अनुदात्तत्वम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {47/83} अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {48/83} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {49/83} डारौरसः अपि अनित्याः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {50/83} अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {51/83} स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {52/83} उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {53/83} अनुदात्तत्वे कृते पुनःप्रस:ngavij;naataat डारौरसः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {54/83} टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {55/83} न सिध्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {56/83} किम् कारणम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {57/83} अन्तर:न्गत्वात् डारौरसः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {58/83} तत्र अन्तर:न्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {59/83} परत्वात् टिलोपेन भवितव्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {60/83} एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {61/83} न्याय्यः एव अयम् स्वरे विप्रतिषेधः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {62/83} इदम् इह सम्प्रधार्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {63/83} अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {64/83} किम् अत्र कर्तव्यम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {65/83} परत्वात् अनुदात्तत्वम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {66/83} अनुदात्तत्वे कृते पुनःप्रस:ngavij;naanaat उदात्तनिवृत्तिस्वरः भविष्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {67/83} तत् एतत् क्व सिद्धम् भवति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {68/83} यत् पित् वचनम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {69/83} यत् अपित् वचनम् तत्र न सिध्यति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {70/83} तत्र अपि सिद्धम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {71/83} कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {72/83} न च अपवादविषये उत्सर्गः abhinivi;sate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {73/83} पूर्वम् हि अपवादाः abhinivi;sante pa;scaat उत्सर्गाः . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {74/83} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः abhinivi;sate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {75/83} तत् न तावत् कदा चित् प्रत्ययस्वरः भवति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {76/83} अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {77/83} तत्र अनुदात्तत्वम् क्रियताम् लोपः इति . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {78/83} यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {79/83} प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {80/83} तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {81/83} प्रत्ययस्वरः तु तासेः v.rttisanniyoga;si.s.ta.h . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {82/83} तेन च अपि असौ उदात्तः लोप्स्यते . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {83/83} तथा न दोषः . .