(3.1.1) P II.1.2 - 3.13 R III.3 - 12 adhikaare.na iyam pratyayasa;nj;naa kriyate . saa prak.rtyupapadopaadhiinaam api praapnoti . tasyaa.h prati.sedha.h vaktavya.h . prak.rti . guptijkibhya.h san . upapada . stambakar.nayo.h ramajapo.h . upaadhi . harate.h d.rtinaathayo.h pa;sau . ete.saam prati.sedha.h vaktavya.h . kim ca syaat yadi ete.saam api pratyayasa;nj;naa syaat . paratvam aadyudaattatvam a:ngasa;nj;naa iti ete vidhaya.h prasajyeran . ata.h uttaram pa.thati . pratyayaadhikaare prak.rtyupapadopaadhiinaam aprati.sedha.h . adhikaare.na api pratyayasa;nj;naayaam satyaam prak.rtyupapadopaadhiinaam aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . pratyayasa;nj;naa kasmaat na bhavati . nimittasya nimittikaaryaarthatvaat anyatra api . nimittaani hi nimittikaaryaarthaani bhavanti . kim puna.h nimittam ka.h vaa nimittii . prak.rtyupapaopaadhaya.h nimittam pratyaya.h nimittii . anyatra api ca e.sa.h nyaaya.h d.r.s.ta.h . kva anyatra . loke . tat yathaa . bahu.su aasiine.su ka.h cit kam cit p.rcchati . katama.h devadatta.h . katara.h yaj;nadatta.h iti . sa.h tasmai aaca.s.te . ya.h a;sve ya.h pii.the iti ukte nimittasya nimittikaaryaarthatvaat adhyavasyati ayam devadatta.h ayam yaj;ndatta iti . na idaaniim a;svasya pii.thasya vaa devadatta.h iti sa;nj;naa bhavati . kim puna.h nimittam ka.h vaa nimittii . nirj;naata.h artha.h nimittam anirj;naataartha.h nimittii . iha ca pratyaya.h anirj;naata.h prak.rtyupapadopaadhaya.h nirj;naataa.h . kva . dhaatuupade;se praatipadikopade;se ca . te nirj;naataa.h nimittatvena upaadiiyante . pradhaane kaaryasampratyayaat vaa siddham . atha vaa pradhaane kaaryasampratyaya.h bhavi.syati . kim ca pradhaanam . pratyaya.h . tat yathaa . bahu.su yaatsu ka.h cit kam cit p.rcchati . ka.h yaati iti . sa.h aaha raajaa iti . raajaa iti ukte pradhaane kaaryasampratyayaat ya.h p.rcchati ya.h ca aaca.s.te ubhayo.h sampratyaya.h bhavati . ki:nk.rtam puna.h praadhaanyam . arthak.rtam . yathaa puna.h loke arthak.rtam praadhaanyam ;sabdasya idaaniim ki:nk.rtam praadhaanyam . ;sabdasya apuurvopade;sa.h praadhaanyam . yasya apuurvopade;sa.h sa.h pradhaanam . prak.rtyupapadopaadhaya.h ca upadi.s.taa.h . kva . dhaatuupade;se praatipadikopade;se ca . yadi eva nimittasya nimittikaaryaarthatvaat atha api pradhaane kaaryasampratyayaat prak.rtyupapadopaadhiinaam na bhavati vikaaraagamaanaam tu praapnoti . hana.h ta ca . trapujatuno.h .suk iti . ete.saam hi apuurvopade;saat praadhaanyam . nimittina.h ca ete . vikaaraagame.su ca paravij;naanaat . vikaaraagame.su ca paravij;naanaat pratyayasa;nj;naa na bhavi.syati . pratyaya.h para.h bahvati iti ucyate . na ca vikaaraagamaa.h pare sambhavanti . kim puna.h kaara.nam samaane apuurvopade;se pratyaya.h para.h vikaaraagamaa.h na pare . .sa.s.thiinirdi.s.tasya ca tadyuktatvaat . .sa.s.thiinirdi.stam vikaaraagamayuktam pa;ncamiinird.s.taat ca pratyaya.h vidhiiyate . pratyayavidhaanaanupapatti.h tu . pratyayavidhi.h tu na upapapdyate . kva . yatra vikaaraagamaa.h vidhiiyante . hana.h ta ca . tarpujatuno.h .suk . kim puna.h kaara.nam na sidhyati . vikaaraagamayuktatvaat apa;ncamiinirdi.s.tatvaat ca . tasmaat tatra pa;ncamiinirde;saat siddham . tasmaat tatra pa;ncamiinirde;sa.h kartavya.h . na kartavya.h . iha taavat hana.h te iti . dhaato.h iti vartate . iha trapujatuno.h .suk iti . praatipadikaat iti vartate . yadi evam hana.h ta ca dhaato.h kyap bhavati iti dhaatumaatraat kyap praapnoti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na dhaatumaatraat kyap bhavati iti yat ayam etistu;sasv.rd.rju.sa.h kyap iti pariga.nanam karoti . atha vaa hantim eva atra dhaatugraha.nena abhisambhantsyaama.h . hana.h ta.h bhavati . dhaato.h kyap bhavati . kasmaat . hante.h iti . arthaa;srayatvaat vaa . atha vaa arthaa;sraya.h pratyayavidhi.h . ya.h tam artham sampratyaayayati sa.h pratyaya.h . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . pratyaya.h iti mahatii sa;nj;naa kriyate . sa;nj;naa ca naama yata.h na laghiiya.h . kuta.h etat . laghvartham hi sa;nj;naakara.nam . tatra mahatyaa.h sa;nj;naayaa.h kara.ne etat prayojanam anvarthasa;nj;naa yathaa vij;naayeta . pratyaayayiti iti pratyaya.h . yadi pratyaayayiti iti pratyaya.h avikaadiinaam pratyayasa;nj;naa na praapnoti . na hi te kim cit pratyaayayanti . evam tarhi pratyaayyate pratyaya.h iti . evam api sanaadiinaam na praapnoti . evam tari ubhayasaadhana.h ayam kart.rsaadhana.h karmasaadhana.h ca . evam api kuta.h etat samaane apuurvopade;se traapu.sam jaatu.sam iti atra akaara.h tam artham sampratyaayayati na puna.h .sakaara.h iti . anyatra api akaare.na tasya arthasya vacanaat manyaamahe akaara.h tam artham sampratyaayayatina .sakaara.h iti . kva anyatra . bilvaadibhya.h a.n . bailva.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 kimartham idam ucyate . para.h yathaa syaat . puurva.h maa bhuut iti . na etat asti prayojanam . yam icchati puurvam aaha tam : vibhaa.saa supa.h bahuc purastaat tu iti . madhye tarhi maa bhuut iti . madhye api yam icchati aaha tam : avyayasarvanaamnaam akac praak .te.h iti . ya.h idaaniim anya.h pratyaya.h ;se.sa.h sa.h antare.na vacanam para.h eva bhavi.syati iti naa artha.h paravacanena . evam api ye.saam eva pratyayaanaam de;sa.h niyamyate te eva niyatade;saa.h syu.h . ya.h idaaniim aniyatade;sa.h sa.h kadaa cit puurva.h kadaa cit para.h kadaa cit madhye syaat . tat yathaa maatu.h vatsa.h kadaa cit agrata.h kadaa cit p.r.s.thata.h kadaa cit paar;svata.h bhavati . para.h eva yathaa syaat iti evamartham paravacanam . paravacanam anarthakam pa;ncamiinirdi.s.tatvaat parasya . paragraha.nam anarthakam . kim kaara.nam . pa;ncamiinirdi.s.tatvaat parasya kaaryam ucyate . tat yathaa dvyantarupasargebhya.h apa.h iit . vi.sama.h upanyaasa.h . sata.h tatra parasya kaaryam ucyate . iha idaaniim kasya sata.h parasya kaaryam bhavitum arhati . iha api sata.h eva . katham . paratvam svaabhaavikam . atha vaacanike paratve sati artha.h syaat paragraha.nena . vaacanike ca na artha.h . etat hi tasya parasya kaaryam yat asau para.h syaat . atha vaa yat asya parasya sata.h sa;nj;naa syaat . yatra tarhi pa;ncamii na asti tadartham ayam yoga.h vaktavya.h . kva ca pa;ncamii na asti . yatra vikaaraagamaa.h ;si.syante . kva ca vikaaraagamaa.h ;si.syante . hana.h ta ca . trapujatuno.h .suk iti . vikaaraagame.su ca uktam . kim uktam . pratyayavidhaanaanupapatti.h tu . tasmaat tatra pa;ncamiinirde;saat siddham iti . atyantaaparad.r.s.taanaam vaa parabhuutalopaartham . atyantaaparad.r.s.taanaam tarhi parabhuutalopaartham paragraha.nam kartavyam . ye ete atyantaaparad.r.s.taa.h kvibaadaya.h lupyante te.saam parabhuutaanaam lopa.h yathaa syaat . aparabhuutaanaam maa bhuut . kim puna.h atyantaaparad.r.s.taanaam parabhuutalopavacane prayojanam . kiti .niti iti kaaryaa.ni yathaa syu.h iti . etat api na asti prayojanam . aacaaryaprav.rtti.h j;naapayati atyantaaparad.r.s.taa.h parabhuutaa.h lupyante iti yat ayam te.su kaadiin anubandhaan aasajati . katham k.rtvaa j;naapakam . anubandhaasa;njane etat prayojanam kiti .niti iti kaaryaa.ni yathaa syu.h iti . yadi ca atra atyantaaparad.r.s.taa.h parabhuutaa.h lupyantetata.h anubandhaasa;njanam arthavat bhavati . prayoganiyamaartham vaa . prayoganiyamaartham tarhi paragraha.nam kartavyam . parabhuutaanaam prayoga.h yathaa syaat . aparabhuutaanaam maa bhuut iti . asti puna.h kim cit ani.s.tam yadartha.h niyama.h syaat . asti iti aaha . prak.rte.h arthaabhidhaane pratyayaadar;sanaat . prak.rte.h arthaabhidhaane apratyayikaa.h d.r;syante . kva sa.h devadatta.h kva sa.h yaj;ndatta.h babhru.h ma.n.du.h lamaka.h iti . baabhravya.h maa.n.davya.h laamakaayana.h iti prayoktavye babhru.h ma.n.du.h lamaka.h iti prayujyate . dvayasajaadiinaam ca kevalad.r.s.tatvaat . dvayasajaadiinaam ca kevalaanaam prayoga.h d.r;syate . kim asya dvayasam . kim asya maatram . kaa adya tithii iti . dvayasajaadaya.h vai v.rttijasad.r;saa.h av.rttijaa.h yathaa bahu.h tathaa . vaavacane ca anutpattyartham . vaavacane ca anutpattyartham paragraha.nam kartavyam . vaa vacanena anutpatti.h yathaa syaat . atha kriyamaa.ne api vai paragraha.ne katham iva vaavacanena anutpatti.h labhyaa . kriyamaa.ne paragraha.ne vaavacanena vaa para.h iti etat abhisambadhyate . akriyamaa.ne puna.h paragraha.ne vaavacanena kim anyat ;sakyam abhisambandhum anyat ata.h sa;nj;naayaa.h . na ca sa;nj;naayaa.h bhaavaabhaavau i.syete . vaavacane ca uktam . kim uktam . vaavacanaanarthakyam ca tatra nityatvaat sana.h iti . prayoganiyamaartham eva tarhi paragraha.nam kartavyam . atha etasmin prayoganiyame sati kim ayam pratyayahiyama.h . prak.rtipara.h eva pratyaya.h prayoktavya.h aprak.rtipara.h na iti . aahosvit prak.rtiniyama.h . pratyayaparaa eva prak.rti.h prayoktavyaa apratyayaa na iti . ka.h ca atra vi;se.sa.h . tatra pratyayaniyame prk.rtiniyamaabhaava.h . tatra pratyayaniyame sati prk.rtiniyama.h na praapnoti . apratyayikaayaa.h prak.rte.h prayoga.h praapnoti . kva sa.h devadatta.h kva sa.h yaj;ndatta.h babhru.h ma.n.du.h lamaka.h iti . astu tarhi prak.rtiniyama.h . prak.rtiniyame pratyayaaniyama.h . prak.rtiniyame sati pratyayasya niyama.h na praapnoti . kim asya dvayasam . kim asya maatram . kaa adya tithii iti . aprak.rtikasya pratyayasya prayoga.h praapnoti . siddham tu ubhayaniyamaat . siddham etat . katham . ubhayaniyamaat . ubhayaniyama.h ayam . prak.rtipara.h eva pratyaya.h prayoktavya.h pratyayaparaa eva ca prak.rti.h iti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . paragraha.nasaamarthyaat . antare.na api paragraha.nam syaat ayam para.h . para.h eva yathaa syaat iti evamartham paragraha.nam . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 kimartham idam ucyate . aadyudaatta.h yathaa syaat . antodaatta.h maa bhuut iti . na etat asti prayojanam . yam icchati antodaattam karoti tatra cakaaram anubandham aaha ca cita.h anta.h udaatta.h iti . madhyodaatta.h tarhi maa bhuut iti . madyodaattam yam icchati tatra repham anubandham karoti aaha ca upottamam riti iti . anudaatta.h tarhi maa bhuut iti . anudaattam api yam icchati tatra pakaaram anubandham karoti aaha ca anudaattau suppitau iti . svarita.h tarhi maa bhuut iti . svaritam api yam icchati karoti tatra takaaram anubandham aaha ca tit svaritam iti . ya.h idaaniim ata.h anya.h pratyaya.h ;se.sa.h sa.h antare.na api vacanam aadyudaatta.h eva bhavi.syati iti na artha.h aadyudaattavacanena . evam api ye.saam eva pratyayaanaam svara.h niyamyate te eva niyatasvaraa.h syu.h . ya.h idaaniim aniyatasvara.h sa.h kadaa cit aadyudaatta.h kadaa cit antodaatta.h kadaa cit madhyodaatta.h kadaa cit anudaatta.h kacaa cit svarita.h syaat . aadyudaatta.h eva yathaa syaat iti evam artham idam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 atha kimartham pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate anudaattatvam ca na yatra eva anya.h svara.h tatra eva ayam ucyeta . ;nniti aadi.h nityam pratyayasya ca . adupade;saat lasaarvadhaatukam anudaattam suppitau ca iti . tatra ayam api artha.h dvi.h aadyudaattagraha.nam dvi.h ca anudaattagraha.nam na kartavyam bhavati . prak.rtam anuvartate . ata.h uttaram pa.thati : aadyudaattatvasya pratyayasa;nj;naasanniyoge prayojanam yasya sa;nj;naakara.nam tasya aadyudaattaartham . aadyudaattatvasya pratyayasa;nj;naasanniyogakara.ne etat prayojanam yasya sa;nj;naakara.nam tasya aadyudaattatvam yathaa syaat . asanniyoge hi yasmaat sa.h tadaade.h aadyudaattatvam tadantasya ca anudaattatvam . akriyamaa.ne hi pratyayasa;nj;naasanniyogena aadyudaattatve pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti tadaade.h aadyudaattatvam prasajyeta tadantasya ca anudaattatvam . atha kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve anudaattatve ca kasmaat eva tadaade.h aadyudaattatvam na bhavati tadantasya ca anudaattatvam . utpanna.h pratyaya.h pratyayaa;srayaa.naam kaaryaa.naam nimittam bhavati na utpadyamaana.h . tat yathaa gha.ta.h k.rta.h gha.taa;srayaa.naam kaaryaa.naam nimittam bhavati na kriyamaa.na.h . na vaa prak.rte.h aadyudaattavacanam j;naapakam tadaade.h agraha.nasya . na vaa e.sa.h do.sa.h . kim kaara.nam . yat ayam ;nniti aadi.h nityam iti prak.rte.h aadyudaattatvam ;saasti tat j;naapayati aacaarya.h na tadaade.h aadyudaattatvam bhavati iti . tadantasya tarhi anudaattatvam praapnoti . prak.rtisvarasya ca vidhaanasaamarthyaat pratyayasvaraabhaava.h . yat ayam dhaato.h anta.h praatipadikasya anta.h iti prak.rte.h antodaattatvam ;saasti tat j;naapayati aacaarya.h na tadantasya anudaattatvam bhavati iti . katham k.rtvaa j;naapakam . yatra hi anudaatta.hpratyaya.h prak.rtisvara.h tat prayojayati . aagamaanudaattaartham vaa . aagamaanudaattaartham tarhi pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate . pratyayasa;nj;naasanniyogena aadyudaattatve k.rte aagamaa.h anudaattaa.h yathaa syu.h iti . na vaa aagamasya anudaattavacanaat . na vaa etat api prayojanam asti . kim kaara.nam . aagamasya anudaattavacanaat . aagamaa.h anudaattaa.h bhavanti iti vak.syaami . ke puna.h aagamaa.h anudaattatvam prayojayanti . i.t . lavitaa . i.t taavat na prayojayati . idam iha sampradhaaryam . i.t kriyataam aadyudaattatvam iti . kim atra kartavyam . paratvaat i.daagama.h . nityam aadyudaattatvam . k.rte api i.ti praapnoti ak.rte api praapnoti . i.t api nitya.h . k.rte api aadyudaattatve praapnoti ak.rte api praapnoti . anitya.h i.t . anyathaasvarasya k.rte aadyudaattatve prapnoti anyathaasvarasya ak.rte . svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . aadyudaattatvam api anityam . anyasya k.rte i.ti praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat i.daagama.h . antara:ngam tarhi aadyudaattatvam . kaa antara:ngataa . utpattisanniyogena aadyudaattatvam ucyate . utpanne pratyaye prak.rtipratyayau aa;sritya a:ngasya i.daagama.h . aadyudaattatvam api na antara:ngam yaavataa pratyaye aa;sriiyamaa.ne prak.rti.h api aa;sritaa bhavati . antara:ngam eva aadyudaattatvam . katham . idaaniim eva hi uktam na pratyayasvaravidhau tadaadividhi.h bhavati iti . siiyu.t tarhi prayojayati . avacane hi siiyu.daade.h aadyudaattatvam . akriyamaa.ne hi aagamaanudaattatve kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve siiyu.daade.h li:na.h aadyudaattatvam prasajyeta . lavi.siiya pavi.siiya . tat tarhi vaktavyam aagamaa.h anudaattaa.h bhavanti iti . na vaktavyam . aacaaryaprav.rtti.h j;naapayati aagamaa.h anudaattaa.h bhavanti iti yat ayam yaasu.t parasamaipade.su udaatta.h :nit ca iti aaha . na etat asti j;naapakam vak.syati etat . yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . ;sakyam anena vaktum : yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;napayati aacaarya.h aagamaa.h anudaattaa.h bhavanti iti . ;sakyam idam labdhum . yadi eva vacanaat atha api j;naapakaat aagamaa.h anudaattaa.h bhavanti . aagamai.h tu vyavahitatvaat aadyudaattatvam na praapnoti . aagamaa.h avidyamaanavat bhavanti iti vak.syaami . yadi aagamaa.h avidyamaanavat bhavanti iti ucyate lavitaa avaade;sa.h na praapnoti . svaravidhau iti vak.syaami . evam api lavitaa udaattaat anudaattasya svarita.h iti svarita.h na praapnoti . .saa.s.thike svare iti vak.syaami . evam api ;sik.sita.h ni.s.thaa ca dvyac anaat it e.sa.h svara.h praapnoti . pratyayasvaravidhau iti vak.syaami . tat tarhi vaktavyam avidyamaanavat bhavanti iti . na vaktavyam . aacaaryaprav.rtti.h j;naapayati aagamaa.h avidyamaanavat bhavanti iti yat ayam yaasu.t parasamaipade.su udaatta.h :nit ca iti aaha . na etat asti j;naapakam . vak.syati etat . yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . ;sakyam anena vaktum . yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;napayati aacaarya.h aagamaa.h avidyamaanavat bhavanti iti . aadyudaattasya vaa lopaartham . aadyudaattasya tarhi lopaartham pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate . pratyayasa;nj;naasanniyogena aadyudaattatve k.rte udaattaniv.rttisvara.h siddha.h bhavati : sraughnii maathurii . atra hi paratvaat lopa.h pratyaysvaram baadheta . na vaa bahira:ngalak.sa.natvaat . na vaa etat prayojayati . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h lopa.h antara:ngalak.sa.na.h svara.h . asiddham bahira:ngam antara:nge . ava;syam ca e.saa paribhaa.saa aa;srayitavyaa . avacane hi ;ninnitkitsu atiprasa:nga.h . anaa;sriiyamaa.naayaam asyaam paribhaa.saayaam kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve;ninnitkitsu atiprasa:nga.h syaat . autsii ka.msikii aatreyii iti . atra hi paratvaat lopa.h ;ninnitkitsvaraan baadheta . na e.sa.h do.sa.h . ;ninnitkitsvaraa.h pratyaysvaraapavaadaa.h . na ca apavaadavi.saye utsarga.h bhinivi;sate . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsarga.h . prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . na taavat atra kadaa cit pratyayaadyudaattatvam bhavati . apavaadaan ;ninnitkitsvaraan pratiik.sate . ka.msikyaam bhuuyaan apahaara.h . anyasya atra udaattatvam anyasya lopa.h . aade.h udaattatvam antyasya lopa.h . idam tarhi aatreyii iti . atra hi paratvaat lopa.h kitsvaram baadheta . tasmaat e.saa paribhaa.saa aa;srayitavyaa . etasyaam ca satyaam ;sakyam pratyayasanniyogena aadyudaattatvam avaktum . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 pratyayaadyudaattatvaat dhaato.h anta.h . pratyayaadyudaattatvaat dhaato.h anta.h iti etat bhavati viprati.sedhena . pratyayaadyudaattatvasya avakaa;sa.h yatra anudaattaa prak.rti.h . samatvam simatvam . dhaato.h anta.h iti asya avakaa;sa.h yatra anudaatta.h pratyaya.h . pacati pa.thati . iha ubhayam praapnoti . gopaayati dhapaayati . dhaato.h anta.h iti etat bhavati viprati.sedhena . pitsvaraat titsvara.h .taapi . pitsvaraat titsvara.h .taapi bhavati viprati.sedhena . pitsvarasya avakaa;sa.h . pacati pa.thati . titsvarasya avakaa;sa.h . kaaryam haaryam . iha ubhayam praapnoti . kaaryaa haaryaa . titsvara.h bhavati viprati.sedhena . citsvara.h caapi pitsvaraat . citsvara.h caapi pitsvaraat bhavati viprati.sedhena . citsvarasya avakaa;sa.h . calana.h copana.h . pitsvarasya sa.h eva . iha ubhayam praapnoti . aamba.s.thyaa sauviiryaa . citsvara.h bhavati viprati.sedhena . na vaa aadyutaattasya pratyayasa;nj;naasanniyogaat . na vaa artha.h viprati.sedhena . kim kaara.nam . aadyutaattasya pratyayasa;nj;naasanniyogaat . pratyayasa;nj;naasanniyogena aadyudaattatve k.rte sati;si.s.tatvaat dhaatusvara.h bhavi.syati . ayam ca api ayukta.h viprati.sedha.h pitsvarasya titsvarasya ca . kim kaara.nam . .taapi svaritenaikaade;sa.h . .taapi svaritena ekaade;sa.h bhavati . idam iha sampradhaaryam . svaritatvam kriyataam ekaade;sa.h iti . kim atra kartavyam . paratvaat svaritatvam . nitya.h ekaade;sa.h . k.rte api svaritatve praapnoti ak.rte api praapnoti . . svaritatvam api nityam . k.rte api ekaade;se praapnoti ak.rte api . anityam svaritatvam . anyasya k.rte ekaade;se praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ekaade;sa.h api anitya.h . anyathaasvarasya k.rte svaritatve praapnoti anyathaasvarasya ak.rte . svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi ekaade;sa.h . kaa antara:ngataa . var.nau aa;sritya ekaade;sa.h padasya svaritatvam . svaritatvam api antara:ngam . katham . vak.syati etat . padagraha.nam parimaa.naartham iti . ubhayo.h antara:ngayo.h paratvaat svaritatvam . svaritatve k.rte aantaryata.h svaridaanudaattayo.h svarita.h bhavi.syati . ayam ca api ayukta.h viprati.sedha.h pitsvarasya citsvarasya ca . kim kaara.nam . caapi citkara.naat . caapi citkara.nasaamarthyaat antodaattatvam bhavi.syati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 gupaadi.su anubandhakara.nam kimartham . gupaadi.su anubandhakara.nam aatmanepadaartham . gupaadi.su anubandhaa.h kriyante aatmanepadam yathaa syaat . kriyamaa.ne.su api anubandhe.su aatmanepadam na eva praapnoti . kim kaara.nam . sanaa vyavahitatvaat . puurvavat sana.h iti evam bhavi.syati . puurvavat sana.h iti ucyate . na ce etebhya.h praak sana.h aatmanepadam na api parasmaipadam pa;syaama.h . evam tarhi anubandhakara.nasaamarthyaat bhavi.syati . atha vaa avayave k.rtam li:ngam samudaayasya vi;se.sakam bhavi.syati . tat yathaa go.h sakthani kar.ne vaa k.rtam li:ngam go.h vi;se.sakam bhavati . yadi avayave k.rtam li:ngam samudaayasya vi;se.sakam bhavati jugupsayati miimaa.msayati iti atra api praapnoti . avayave k.rtam li:ngam kasya samudaayasya vi;se.sakam bhavati . yam samudaayam ya.h avayava.h na vyabhicarati . sanam ca na vhabhicarati . .nicam puna.h vyabhicarati . tat yathaa tat yathaa go.h sakthani kar.ne vaa k.rtam li:ngam go.h vi;se.sakam bhavati na goma.n.dalasya . (3.1.6) P II.11.11 - 25 R III.31 - 32 abhyaasadiirghatve avar.nasya diirghaprasa:nga.h . abhyaasadiirghatve avar.nasya diirghatvam praapnoti . miimaa.msate . nanu ce ittve k.rte diirghatvam bhavi.syati . katham puna.h utpattisanniyogena diirghatvam ucyamaanam ittvam pratiik.sate . atha katham abhyaasam pratiik.sate . vacanaat abhyaasam pratiik.sate . ittvam puna.h na pratiik.sate . na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . abhyaasavikaare.su apavaadaa.h utsargaan na baadhante iti evam diirghatvam ucyamaanam ittvam na baadhi.syate . atha vaa maanbadhadaan;sanbhya.h ii ca abhyaasasya iti vak.syaami . evam api halaadi;se.saapavaada.h iikaara.h praapnoti . ii ca aca.h iti vak.syaami . atha vaa maanbadhadaan;sanbhya.h diirgha.h ca ita.h abhyaasasya iti vak.syaami . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam abhyaasadiirghatve avar.nasya diirghaprasa:nga.h iti . parih.rtam etat na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat iti . atha vaa na evam vij;naayate diirgha.h ca abhyaasasya iti . katham tarhi . diirgha.h ca aabhyaasasya iti . kim idam aabhyaasasya iti . abhyaasavikaara.h aabhyaasa.h tasya iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 dhaato.h iti kimartham . prakartum aicchat praacikiir.sat . sopasargaat maa bhuut . karmagraha.naat sanvidhau dhaatugraha.naanarthakyam . karmagraha.naat sanvidhau dhaatugraha.nam anarthakam . karma.na.h samaanakart.rkaat icchaayaam vaa sambhavati iti eva dhaato.h utpatti.h bhavi.syati . soparsargam vai karma . tata.h utpatti.h praapnoti . sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma . sopasargam karma iti cet karmavi;se.saka.h upasarga.h . anupasargam hi karma . ava;syam ca etat evam vij;neyam anupasargam karma iti . sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat . ya.h hi manyate sopasargam karma iti kriyamaa.ne api tasya dhaatugraha.ne sana.h avidhi.h syaat . kim kaara.nam . akarmatvaat . idam tarhi prayojanam . subantaat utpatti.h maa bhuut . subantaat ca aprasa:nga.h kyajaadiinaam apavaadatvaat . subantaat ca sana.h aprasa:nga.h . kim kaara.nam . kyajaadiinaam apavaadatvaat . subantaat kyajaadaya.h vidhiiyante . te apavaadatvaat baadhakaa.h bhavi.syanti . anabhidhaanaat vaa . atha vaa anabhidhaanaat subantaat utpatti.h na bhavi.syati . na hi subantaat utpadyamaanena sanaa icchaayaa abhidhaanam syaat . anabhidhaanaat tata.h utpatti.h na bhavi.syati . iyam taavat agatikaa gati.h yat ucyate anabhidhaanaat iti . yat api ucyate subantaat ca aprasa:nga.h kyajaadiinaam apavaadatvaat iti . bhavet kasmaat cit aprasa:nga.h syaat aatmecchaayaam . parecchaayaam tu praapnoti : raaj;na.h putram icchati iti . evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . kim . samaanakart.rkaat iti ucyate . na ca subantasya samaana.h kartaa asti . evam api bhavet kasmaat cit aprasa:nga.h yasya kartaa na asti . iha tu praapnoti : aasitum icchati ;sayitum icchati . icchaayaam arthe san vidhiiyate icchaarthe.su ca tumun . tatra tumunaa uktatatvaat tasya arthasya san na bhavi.syati . evam api iha praapnoti : aasanam icchati ;sayanam icchati iti . iha ya.h vi;se.sa.h upaadhi.h vaa upaadiiyate dyotye tasmin tena bhavitavyam . ya.h ca iha artha.h gamyate aasitum icchati ;sayitum icchati svayam taam kriyaam kartum icchati iti na asau iha gamyate aasanam icchati ;sayanam icchati iti . anyasya api aasanam icchati iti e.sa.h api artha.h gamyate . ava;syam ca etat evam vij;neyam . ya.h hi manyate adyotye tasmin tena bhavitavyam iti kriyamaa.ne api tasya dhaatugraha.ne iha prasajyeta : sa:ngatam icchati devadatta.h yaj;nadattena iti . karmasamaanakart.rkagraha.naanarthakyam ca icchaabhidhaane pratyayavidhaanaat . karmasamaanakart.rkagraha.nam ca anarthakam . kim kaara.nam . icchaabhidhaane pratyayavidhaanaat . icchaayaam abhidheyaayaam san vidhiiyate . akarma.na.h hi asamaanakart.rkaat vaa anabhidhaanam . icchaayaam abhidheyaayaam san vidhiiyate . na ca akarma.na.h asamaanakart.rkaat vaa utpadyamaanena sanaa icchaayaa abhidhaanam syaat . anabhidhaanaat tata.h utpatti.h na bhavi.syati . a:ngaparimaa.naartham tu . a:ngaparimaa.naartham tarhi anyatarat kartavyam karmagraha.nam dhaatugraha.nam vaa . a:ngaparimaa.nam j;naasyaami iti . kim puna.h atra jyaaya.h . dhaatugraha.nam eva jyaaya.h . a:ngaparimaa.nam ca eva vij;naatam bhavati . api ca dhaato.h vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;na.h bhavati iti sana.h aardhadhaatukasa;nj;naa siddhaa bhavati . yat ca api etat uktam karmagraha.naat sanvidhau dhaatugraha.naanarthakyam sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti svapak.sa.h anena var.nita.h . yuktam iha dra.s.tavyam kim nyaayyam karma iti . etat ca atra yuktam yat sopasargam karma syaat . nanu ca uktam sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti . na e.sa.h do.sa.h . karma.na.h iti na e.saa dhaatusamaanaadhikara.naa pa;ncamii . karma.na.h dhaato.h iti . kim tarhi . avayavayogaa e.saa .sa.s.thii . karma.na.h ya.h dhaatu.h avayava.h . yadi avayavayogaa e.saa .sa.s.thiikevalaat utpatti.h na praapnoti . cikiir.sati jihiir.sati iti . e.sa.h api vyapade;sivadbhaavena karma.na.h dhaatu.h avaya.h bhavati . kaamam tarhi anena eva hetunaa kyac api kartavya.h . mahaantam putram icchati . karma.na.h yat subantam avayaya.h iti . na kartavya.h . asaamarthyaat na bhavi.syati . katham asaamarthyam . saapek.sam asamartham bhavati iti . vaavacanaanarthakyam ca tatra nityatvaat sana.h . vaavacanam ca anarthakam . kim kaara.nam . tatra nityatvaat sana.h . iha hi dvau pak.sau v.rttipak.sa.h av.rttipak.sa.h ca . svabhaavata.h ca etat bhavati vaakyam ca pratyaya.h ca . tatra svaabhaavike v.rttivi.saye nitye pratyaye praapte vaavacanena kim anyat ;sakyam abhisambandhum anyat ata.h sa;nj;naayaa.h . na ca sa;nj;naayaa.h bhaavaabhaavau i.syete . tasmaat na artha.h vaavacanena . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 tumunantaat vaa tasya ca lugvacanam . tumunantaat vaa san vaktavya.h tasya ca tumuna.h luk vaktavya.h . kartum icchati cikiir.sati . li:nuttamaat vaa . li:nuttamaat vaa san vaktavya.h tasya ca li:na.h luk vaktavya.h . kuryaam iti icchati cikiir.sati . aa;sa:nkaayaam acetane.su upasa:nkhyaanam . aa;sa:nkaayaam acetane.su upasa:nkhyaanam kartavyam . a;smaa lulu.thi.sate . kuulam pipati.sati iti . kim puna.h kaara.nam na sidhyati . evam manyate . cetanaavata.h etat bhavati icchaa iti . kuulam ca acetanam . acetanagraha.nena na artha.h . aa;sa:nkaayaam iti eva . idam api siddham bhavati . ;svaa mumuur.sati . na vaa tulyakaara.natvaat icchayaa.h hi prav.rttita.h upalabdhi.h . na vaa kartavyam . kim kaara.nam . tulyakaara.natvaat . tulyam hi kaara.nam cetanaavati devadatte kuule ca acetane . kim kaara.nam . icchayaa.h hi prav.rttita.h upalabdhi.h . icchayaa.h hi prav.rttita.h upalabdhi.h bhavati . ya.h api asu ka.tam cikiir.su.h bhavati na asau aagho.sayati . ka.tam kari.syaami iti . kim tarhi . sannaddham rajjukiilakpuulapaa.nim d.r.s.tvaa tata.h icchaa gamyate . kuulasya api pipati.sata.h lo.s.taa.h ;siiryante bhidaa jaayante de;saat de;saantaram upasa:nkraamati . ;svaana.h khalu api mumuur.sava.h ekaanta;siilaa.h ;suunaak.saa.h ca bhavanti . upamaanaat vaa siddham . upamaanaat vaa siddham etat . katham . lulu.thi.sate iva lulu.thi.sate . pipati.sati iva pipati.sati . na ti:nantena upamaanam asti . evam tarhi icchaa iva icchaa . sarvasya vaa cetanaavattvaat . atha vaa sarvam cetanaavat . evam hi aaha . ka.msakaa.h sarpanti . ;sirii.sa.h adha.h svapiti . suvarcalaa aadityam anu paryeti . aaskanda kapilaka iti ukte t.r.nam aaskandati . ayaskaantam aya.h sa:nkraamati . .r.si.h pa.thati ;sr.nota graavaa.na.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 ime i.sava.h bahava.h pa.thyante . tatra na j;naayate kasya ayam arthe san vidhiiyate iti . i.se.h chatvabhaavina.h . yadi evam kartum anvicchati kartum anve.sa.naa atra api praapnoti . evam tarhi yasya striyaam icchaa iti etat ruupam nipaatyate . kasya ca etat nipaatyate . kaantikarma.na.h . atha iha graamam gantum icchati iti kasya kim karma . i.se.h ubhe karma.nii . yadi evam graamam gantum icchati graamaaya gantum icchati iti gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h . evam tarhi game.h graama.h karma i.se.h gami.h karma . evam api i.syate graama.h gantum iti parasaadhane utpadyamaanena lena graamasya abhidhaanam na praapnoti . evam tarhi game.h graama.h karma i.se.h ubhe karma.nii . atha sanantaat sanaa bhavitavyam : cikiir.situm icchati jihiir.situm icchati iti . na bhavitavyam . kim kaara.nam . arthagatyartha.h ;sabdaprayoga.h . artham sampratyaayayi.syaami iti ;sabda.h prayujyate . tatra ekena uktatvaat tasya arthasya aparasya prayoge.na na bhavitavyam . kim kaara.nam . uktaarthaanaam aprayoga.h . na tarhi idaaniim idam bhavati : e.situm icchati e.si.si.sati iti . asti atra vi;se.sa.h . ekasya atra i.se.h i.si.h saadhanam vartamaanakaala.h ca pratyaya.h . aparasya baahyam saadhanam sarvakaala.h ca pratyaya.h . iha api tarhi ekasya i.se.h karotivi.si.s.ta.h i.si.h saadhanam vartamaanakaala.h ca pratyaya.h . aparasya baahyam saadhanam sarvakaala.h ca pratyaya.h . yena eva khalu api hetunaa etat vaakyam bhavati cikiir.situm icchati jihiir.situm icchati iti tena eva hetunaa v.rtti.h api praapnoti . tasmaat sanantaat sana.h prati.sedha.h vaktavya.h . tam ca api bruvataa i.sisana.h iti vaktavyam . bhavati hi jugupsi.sate miimaa.msi.sate iti . ;sai.sikaat matubarthiiyaat ;sai.sika.h matubarthika.h saruupa.h pratyaya.h na i.s.ta.h . sanantaat na san i.syate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . na etat asti prayojanam . ekaac ayam . tatra na artha.h svaraarthena cakaare.na anubandhena . pratyayasvare.na eva siddham . vi;se.sa.naartha.h tarhi . kva vi;se.sa.naarthena artha.h . asya cvau kyaci ca iti . kye ca iti ucyamaane api kaaka.h ;syenaayate atra api prasayjeta . na etat asti . tadanubandhakagraha.ne atadanubandhakasya graha.nam na iti evam etasya na bhavi.syati . saamaanyagraha.naavighaataartha.h tarhi . kva ca saamaanyagraha.naavighaataarthena artha.h . na.h kye iti . atha aatmangraha.nam kimartham . aatmecchaayaam yathaa syaat . parecchaayaam maa bhuut iti . raaj;na.h putram icchati iti . kriyamaa.ne api aatmagraha.ne parecchaayaam praapnoti . kim kaara.nam . aatmana.h iti iyam kartari .sa.s.thii . icchaa iti akaara.h bhaave . sa.h yadi eva aatmana.h icchaa atha api parasya aatmecchaa eva asau bhavati . na aatmagraha.nena icchaa abhisambadhyate . kim tarhi . subantam abhisambadhyate . aatmana.h yat subantam iti . yadi aatmagraha.nam kriyate chandasi parecchaayaam na praapnoti . maa tvaa v.rkaa.h aghaayava.h vidan . tasmaat na artha.h aatmagraha.nena . iha kasmaat na bhavati : raaj;na.h putram icchati iti . asaamarthyaat . katham asaamarthyam . saapek.sam asamartham bhavati iti . chandasi api tarhi na praapnoti . maa tvaa v.rkaa.h aghaayava.h vidan . asti atra vi;se.sa.h . antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . katham puna.h antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . te ca eva v.rkaa.h evamaatmaka.h hi.msraa.h . ka.h ca aatmana.h agham e.situm arhati . ata.h antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . yathaa eva tarhi chandasi agha;sabdaat parecchaayaam khyac bhavati evam bhaa.saayaam api praapnoti . agham icchati iti . tasmaat aatmagraha.nam kartavyam . chandasi katham . aacaaryaprav.rtti.h j;naapayati bhavati chandasi agha;sabdaat parecchaayaam kyac iti yat ayam a;svaaghasyaat iti kyaci pratk.rte iitvabaadhanaartham aakaaram ;saasti . atha subgraha.nam kimartham . subantaat utpatti.h yatha syaat . praatipadikaat maa bhuut iti . na etat asti prayojanam . na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa ayam asti vi;se.sa.h . subantaat utpattau satyaam padasa;nj;naa siddhaa bhavati . praatipadikaat utpattau satyaam padasa;nj;naa na praapnoti . nanu ca praatipadikaat utpattau satyaam padasa;nj;naa siddhaa . katham . aarabhyate na.h kye iti . tat ca ava;syam kartavyam subantaat utpattau satyaam niyamaartham . tat eva praatipadikaat utpattau satyaam vidhyartham bhavi.syati . idam tarhi prayojanam . subantaat utpatti.h yatha syaat . dhaato.h maa bhuut iti . etat api na asti prayojanam . dhaato.h san vidhiiyate . sa.h baadhaka.h bhavi.syati . anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca san . ka.h avakaa;sa.h . parecchaa . na parecchaayaam sanaa bhavitavyam . kim kaara.nam . samaanakart.rkaat iti ucyate . yaavat ca iha aatmagraha.nam taavat tatra samaanakart.rkagraha.nam . idam tarhi prayojanam . subantaat utpatti.h yatha syaat . vaakyaat maat bhuut iti . mahaantam putram icchati iti . na vaa bhavati mahaaputriiyati iti . bhavati yadaa etat vaakyam bhavati . mahaan putra.h mahaaputra.h . mahaaputram icchati mahaaputriiyati iti . yadaa tu etat vaakyam bhavati mahaantam putram icchati iti tadaa na bhavitavyam tadaa ca praapnoti . tadaa maa bhuut iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 atha kriyamaa.ne api subgraha.ne kasmaat eva atra na bhavati . subantam hi etat vaakyam . na etat subantam . katham . pratyayagraha.ne yasmaat tadaade.h graha.nam bhavati iti . atha yat atra subantam tasmaat utpatti.h kasmaat na bhavati . samaanaadhikara.naanaam sarvatra av.rtti.h ayogaat ekena . samaanaadhikara.naanaam sarvatra eva v.rtti.h na bhavati . kva sarvatra . samaasavidhau pratyayavidhau . samaasavidhau taavat . .rddhasya raaj;na.h puru.sa.h . mahat ka.s.tam ;srita.h iti . pratyayavidhau . .rddhasya upago.h apatyam . mahaantam putram icchati . iti . kim puna.h kaara.nam samaanaadhikara.naanaam sarvatra v.rtti.h na bhavati . ayogaat ekena . na hi ekena padena yoga.h bhavati . iha taavat .rddhasya raaj;na.h puru.sa.h iti .sa.s.thyantena subantena saamarthye sati samaasa.h vidhiiyate . yat ca atra .sa.sthyantam na tasya subantena saamarthyam . yasya ca saamarthyam na tat .sa.s.thyantam . vaakyam tat . .rddhasya upago.h apatyam iti ca . .sa.s.thiisamarthaat apatyena yoge pratyaya.h vidhiiyate . yat ca atra .sa.s.t.hiisamartham na tasya apatatyena yoga.h yasya ca aptatyena yoga.h na tat .sa.s.thyantam . vaakyam tat . samaanaadhikara.naanaam iti ucyate . atha vyadhikara.naanaam katham . raaj;na.h putram icchati iti . evam tarhi idam pa.thitavyam . savi;se.sa.naanaam sarvatra av.rtti.h ayogaat ekena . dvitiiyaanupapatti.h tu . dvitiiyaa tu na upapadyate . mahaantam putram icchati iti . kim kaara.nam . na putra.h i.sikarma . yadi putra.h na i.sikarma na ca ava;syam dvitiiyaa eva . kim tarhi . sarvaa.h dvitiiyaadaya.h vibhaktaya.h . mahataa putre.na k.rtam . mahate putraaya dehi . maha.h putraat aanaya . mahata.h putrasya svam . mahati putre nidhehi . tasmaat na evam ;sakyam vaktum na putra.h i.sikarma iti . putra eva i.sikarma . tatsaamaanaadhikara.nyaat dvitiiyaadaya.h bhavi.syanti . v.rtti.h tarhi kasmaat na bhavati . savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate iti vaktavyam . yadi savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate iti ucyate mu.n.dayati maa.navakam iti atra v.rtti.h na praapnoti . amu.n.daadiinaam iti vaktavyam . tat tarhi vaktavyam savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate amu.n.daadiinaam iti . na vaktavyam . v.rtti.h kasmaat na bhavati mahaantam putram icchati iti . agamakatvaat . iha samaanaarthena vaakyena bhavitavyam pratyayaantena ca . ya.h ca iha artha.h vaakyena gamyate mahaantam putram icchati iti na asau jaatu cit pratyayaantena gamyate mahaantam putriiyati iti . etasmaat heto.h bruuma.h agamakatvaat iti . na bruuma.h apa;sabda.h syaat iti . yatra ca gamakatvam bhavati tatra v.rtti.h . tat yathaa mu.n.dayati maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 atha asya kyajantasya kaani saadhanaani bhavanti . bhaava.h kartaa ca . atha karma . na asti karma . nanu ca ayam i.si.h sakarmaka.h yasya ayam arthe kyac vidhiiyate . abhihitam tat karma antarbhuutam dhaatvartha.h sampanna.h . na ca idaaniim anyat karma asti yena sakarmaka.h syaat . katham tarhi ayam sakarmaka.h bhavati aputram putram iva aacarati putriiyati maa.navakam iti . asti atra vi;se.sa.h . dve hi atra karma.nii upamaanakarma upameyakarma ca . upamaanakarma antarbhuutam . upameyena karma.naa sakarmaka.h bhavati . tat yathaa . api kaaka.h ;syenaayate iti atra dvau kartaarau upamaanakartaa ca upameyakartaa ca . upamaanakartaa antarbhuuta.h . upemeyakartraa sakrt.rka.h bhavati . ayam tarhi katham sakarmaka.h bhavati . mu.n.dayati maa.navakam iti . atra api dve karma.nii saamaanyakarma vi;se.sakarma ca . saamaanyakarma antarbhuutam . vi;se.sakarma.naa sakarmaka.h bhavati . nanu ca v.rttyaa eva atra na bhavitavyam . kim kaara.nam . asaamarthyaat . katham asaamarthyam . saapek.sam asamartham bhavati iti . na e.sa.h do.sa.h . na atra ubhau karotiyuktau mu.n.da.h maa.navaka.h ca . na hi maa.navaka.h kriyate . yadaa ca ubhau karotiyuktau bhavata.h na bhavati tadaa v.rtti.h . tat yathaa baliivardam karoti mu.n.dam ca enam karoti iti . kaamam tarhi anena eva hetunaa kyac api kartavya.h maa.navakam mu.n.dam icchati iti . na ubhau i.siyuktau iti . na kartavya.h . ubhau atra i.siyuktau mu.n.da.h maa.navaka.h ca . katham . na hi asau mau.n.dyamaatre.na santo.sam karoti . maa.navakastham asau mau.n.dyam icchati . iha api tarhi na praapnoti mu.n.dayati maa.navakam iti . atra api hi ubhau karotiyukta mu.n.da.h maa.navaka.h ca . na hi asau mau.n.dyamaatre.na santo.sam karoti . maa.navakastham asu mau.n.dyam nirvartayati . evam tarhi mu.n.daadaya.h gua.navacanaa.h . gu.navacanaa.h ca saapek.saa.h . vacanaat saapek.saa.naam api v.rtti.h bhavi.syati . atha vaa dhaatava.h eva mu.n.daadaya.h . na na eva hi arthaa.h aadi;syante kriyaavacanataa ca gamyate . atha vaa na idam ubhayam yugapat bhavati vaakyam ca pratyaya.h ca . yadaa vaakyam na tadaa pratyaya.h . yadaa pratyaya.h saamaanyena tadaa v.rtti.h . tatra av;syam vi;se.saarthinaa vi;se.sa.h anuprayoktavya.h . mu.n.dayati . kam . maa.navakam iti . mu.n.davi;si.s.tena vaa karotina tam aaptum icchati . atha vaa uktam etat . na atra vyaapaara.h anugantavya.h iti . gamaktvaat iha v.rtti.h bhavi.syati . mu.n.dayati maa.navakam iti . atha iha kyacaa bhavitavyam . i.s.ta.h putra.h . i.syate putra.h iti . ke cit taavat aahu.h na bhavitavyam it . kim kaara.nam . sva;sabdena uktatvaat iti . apare aahu.h : bhavitavyam iti . kim kaara.nam . dhaatvarthe ayam kyac vidhiiyate . sa.h ca dhaatvartha.h kena cit eva ;sabdena nirde.s.tavya.h iti . ihabhavanta.h tu aahu.h na bhavitavyam iti . kim kaara.nam . iha samaanaarthena vaakyena bhavitavyam pratyayaantena ca . ya.h ca iha artha.h vaakyena gamyate i.s.ta.h putra.h i.syate putra.h iti na asau jaatu cit pratyayaantena gamyate . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 kyaci maantaavyayaprati.sedha.h . kyaci maantaavyayaanaam prati.sedha.h vaktavya.h . iha maat bhuut . idam icchati . kim icchati . uccai.h icchati . niicai.h icchati . gosamaanaak.saranaantaat iti eke . gaam icchati gavyati . samaanaak.saraat . dadhiiyati madhati kartriiyati hartriiyati . naantaat . raajiiyati tak.siiyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . na etat asti prayojanam . dhaatusvare.na api etat siddham . kakaarasya tarhi itsa;nj;naaparitraa.naartha.h aadita.h cakaara.h kartavya.h . ata.h uttaram pa.thati . kaamyaca.h citkara.naanarthakyam kasya idarthaabhaavaat . kaamyaca.h citkara.nam anarthakam . kakaarasya tarhi itsa;nj;naa kasmaat na bhavati . idarthaabhaavaat . itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . nanu ca lopa.h eva itkaaryam . akaaryam lopa.h . iha hi ;sabdasya kaaryaartha.h vaa bhavati upade;sa.h ;srava.naartha.h vaa . karyam ca iha na asti . kaarye asati yadi ;srava.nam api na syaat upade;sa.h anarthaka.h syaat . idam tarhi itkaaryam . agnicitkamyati . kiti iti gu.naprati.sedha.h yathaa syaat . na etat asti prayojanam . saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . na ca ayam dhaato.h vidhiiyate . idam tarhi . upaya.tkaamyati . kiti iti samprasaara.nam yathaa syaat .. etat api na asti prayojanam . yajaadibhi.h atra kitam vi;se.sayi.syaama.h . yajaadiinaam ya.h kit iti . ka.h ca yajaadiinaam kit . yajaadibhya.h ya.h vihita.h iti . atha api katham cit itkaaryam syaat . evam api na do.sa.h . kriyate nyaase eva dvicakaaraka.h nirde;sa.h . supa.h aatmana.h kyac ckaamyat ca iti . atha vaa chaandasam etat . d.r.s.taanuvidhi.h chandasi bhavati . na ca atra samprasaara.nam d.r;syate . (3.1.10) P II.20.17 - 19 R II.57 adhikara.naat ca . adhikara.naat ca iti vaktavyam . praasaadayati ku.tyaam ku.tiiyati praasaade iti atra api yathaa syaat . (3.1.11.1) P II.20.21 - 7 R III.58 salopasanniyogena ayam kya:n vidhiiyate . tena yatra eva salopa.h tatra eva syaat . payaayate . iha na syaat . api kaaka.h ;syenaayate . na e.sa.h do.sa.h . pradhaan;si.s.ta.h kya:n . anvaacaya;si.s.ta.h salopa.h . yatra ca sakaaram pa;syasi iti . tat yatha . ka.h cit ukta.h graame bhik.saam cara devadattam ca aanaya iti . sa.h graame bhik.saam carati . yadi devadattam pa;syati tam api aanayati . salopa.h vaa . salopa.h vaa iti vaktavyam . payaayate payasyate . ojopsaraso.h nityam . ojopsaraso.h nityam salopa.h vaktavya.h . ojaayamaanam ya.h ahim jaghaana . apsaraayate . apra.h aaha salopa.h apsarasa.h eva . payasyate iti eva bhavitavyam iti . katham ojaayamaanam ya.h ahim jaghaana iti . chaandasa.h prayoga.h . chandasi ca d.r.s.taanuvidhi.h vidhiiyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 aacaare galbhakliibaho.debhya.h kviP vaa . aacaare galbhakliibaho.debhya.h kvip vaa vaktavya.h . avagalbhate avagalbhaayate . kliiba . vikliibate vikliibaayate . kliiba . ho.da . viho.date viho.daayate . kim prayojanam . kriyaavacanataa yathaa syaat . na etat asti prayojanam . dhaatava.h eva galbhaadaya.h . na ca eva hi arthaa.h aadi;syante kriyaavacanataa ca gamyate . idam tarhi prayojanam . avagalbhaa vikliibaa viho.daa . a pratyayaat iti akaara.h yathaa syaat . maa bhuut evam . guro.h ca hala.h iti evam bhavi.syati . idam tarhi . avagalbhaam cakre . vikliibaam cakre . viho.daam cakre . kaaspratyayaat aam amantre iti aam yathaa syaat . apara.h aaha : sarvapraatipadikebhya.h aacaare kvip vaktavya.h a;svati gardabhati iti evamartham . na tarhi idaaniim galbhaadyanukrama.nam kartavyam . kartavyam ca . kim prayojanam . aatmanepadaartham anubandhaan aasa:nk.syaami iti . galbha kliiba ho.da . (3.1.12.1) P II.21.20 - 22 R III.60 hala.h lopasanniyogena ayam kya:n vidhiiyate . tena yatra eva hala.h lopa.h tatra eva prasajyeta . na e.sa.h do.sa.h . pradhaana;si.s.ta.h kya:n . anvaacaya;si.s.ta.h hala.h lopa.h . yatra ca halam pa;syasi iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 bh.r;saadi.su abhuutatadbhaavagraha.nam . bh.r;saadi.su abhuutatadbhaavagraha.nam kartavyam . iha maa bhuut . kva divaa bh.r;saa.h bhavanti iti . cviprati.sedhaanarthakyam ca bhavatyarthe kya:nvacanaat . cviprati.sedha.h ca anarthaka.h . kim kaara.nam . bhavatyarthe kya:nvacanaat . bhavatyarthe hi kya:n vidhiiyate . bhavatiyoge cvividhaanam . bhavatinaa yoge cvi.h vidhiiyate . tatra cvinaa uktatvaat tasya arthasya kya:n na bhavi.syati . .daajantaat api tarhi na praapnoti . pa.tapa.taayate . .daac api hi bhavatinaa yoge vidhiiyate . bhavatyarthe kya.s . .daaci vacanapraamaa.nyaat . .daaci vacanapraamaa.nyaat bhavi.syati . kim vacanapraamaa.nyam . lohitaadi.daajbhya.h kya.s iti . iha kim cit akriyamaa.nam codyate kim cit kriyamaa.nam pratyaakhyaayate . sa.h suutrabheda.h k.rta.h bhavati . yathaanyaasam eva astu . nanu ca uktam iha kasmaat na bhavati kva divaa bh.r;saa.h bhavanti iti . na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . na;nyuktam ivayuktam va yat kim cit iha d.r;syate tatra anyasmin tatsad.r;se kaaryam vij;naayate . tathaa hi artha.h gamyate . abraahma.nam aanaya iti ukte braahma.nasad.r;sa.h aaniiyate . na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api acve.h iti cviprati.sedhaat anyasmin acvyante cvisad.r;se kaaryam vij;naasyate . kim ca ata.h anyat advyantam cvisad.rsam . abhuutatadbhaava.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 iha kaa.h cit prak.rtaya.h sopasargaa.h pa.thyante : abhimanas , sumanas , unmanas , durmanas . tatra vicaaryate : bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam vaa syaat : abhibhavatau subhavatau udbhavatau durbhavatau iti . prak.rtyarthavi;se.sa.nam vaa . abhimanas;sabdaat sumanas;sabdaat unmanas;sabdaat durmanas;sabdaat iti . yuktam puna.h idam vicaarayatum . nanu tena asandigdhena prak.rtyarthavi;se.sa.nam bhavitavyam yaavataa praak prak.rte.h pa.thyante . yadi hi pratyayaarthavi;se.sa.nam syaat praak bhavate.h pa.thyeran . na ime ;sakyaa.h praak bhavate.h pa.thitum . evam vi;si.s.te hi pratyayaa.rthe bh.r;saadimaatraat utpatti.h prasajyeta . tasmaat na evam ;sakyam kartum . na cet evam jaayate vicaara.naa . ka.h ca atra vi;se.sa.h . bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h . bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h bhavati . abhimanaayate . ti:n ati:na.h iti nighaata.h prasajyate . astu tarhi prak.rtyarthavi;se.sa.nam . sopasargaat iti cet a.ti do.sa.h . sopasargaat iti cet a.ti do.sa.h bhavati . svamanayata iti . atyalpam idam ucyate : a.ti do.sa.h bhavati iti . a.dlyavdvirvacane.su iti vaktavyam . a.ti : udaah.rtam . lyapi : sumanaayya . dvirvacane : abhimimanaayi.sate . na e.sa.h do.sa.h . ava;syam sa:ngraamayate.h sopasargaat utpatti.h vaktavyaa asa:ngraamayata ;suura.h iti evamartham . tat niyamaartham bhavi.syati . sa:ngraamayate.h eva sopasargaat na anyasmaat sopasargaat iti . yadi niyama.h kriyate svara.h na sidhyati . evam tarhi bh.r;saadi.su upasargasya paraa:ngavadbhaavam vak.syaami . yadi paraa:ngavadbhaava.h ucyate a.dlyavdvirvacanaani na sidhyanti . svaravidhau iti vak.syaami . evam ca k.rtvaa astu pratyayaarthavi;se.sa.nam . nanu ca uktam bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h iti . svare paraa:ngavadbhaavena parih.rtam . ayam tarhi pratyayaarthavi;se.sa.ne sati do.sa.h . kya:naa uktatvaat tasya arthasya upasargasya prayoga.h na praapnoti . kim kaara.nam . uktaarthaanaam aprayoga.h iti . tat yathaa . api kaaka.h ;syenaayate iti kya:naa uktatvaat aacaaraarthasya aa:na.h prayoga.h na bhavati . asti atra vi;se.sa.h . ekena atra vi;si.s.te pratyayaarthe pratyaya.h utpadyate iha puna.h anekena . tatra manaayate iti ukte sandeha.h syaat abhibhavatau subhavatau durbhavatau iti . tatra asandehaartham upasarga.h prayujyate . yatra tarhi ekena . utpucchayate . atra api anekena . pucchaat udasane pucchaat vyasane pucchaat paryasane iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 kimartha.h kakaara.h . k:niti iti gu.naprati.sedha.h yathaa syaat . na etat asti prayojanam . saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . na ca ayam dhaato.h vidhiiyate . lohitaadiini praatipadikaani . saamaanyagraha.naartha.h tarhi . kva saamaanyagraha.nena artha.h . na.h kye iti . na ayam naantaat vidhiiyate . iha tarhi . yasya hala.h kyasya vibhaa.saa iti . na ayam halantaat vidhiiyate . iha tarhi . aapatyayasya ca taddhite anaati kyacvyo.h ca iti . na ayam aapatyaat vidhiiyate . iha tarhi . kyaat chandasi iti . yaat chandasi iti etaavat vaktavyam cara.nyuu.h tura.nyu.h bhura.nyu.h iti evamartham . idam tarhi prayojanam . yat tat ak.rtyakaare iti diirghatvam tatra k:nidgraha.nam anuvartate . tat iha api yathaa syaat . lohitaayate . kim puna.h kaara.nam tatra k:nidgraha.nam anuvartate . iha maa bhuut . uruyaa dh.r.s.nuyaa iti . yadi k:nidgraha.nam anuvartate ;itryam iti pitu.h rii:nbhaava.h na praapnoti . rii:nbhaave k:nidgraha.nam nivarti.syate . yadi nivartate katham asuuyaa vasuuyaa ca yamaamahe . asuuyate.h asuuyaa vasuuyate.h vasuuyaa . atha vaa chaandasam etat . d.r.s.taanuvidhi.h ca chandasi bhavati iti . yadi chaandasatvam hetu.h na artha.h k:nidgraha.nena anuvartamaanena . kasmaat na bhavati uruyaa dh.r.s.nuyaa iti . chaandasatvaat . atha vaa astu atra diirghatvam . chaandasam hrasvatvam bhavi.syati . tat yathaa upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti . atha kimartha.h .sakaara.h . vi;se.sa.naartha.h . kva vi;se.sa.naarthena artha.h . vaa kya.sa.h iti . vaa yaat iti hi ucyamaane ata.h api prasajyeta . na etat asi prayojanam . parasmaipadam iti ucyate . na ca ata.h parasmaipadam na api aatmanepadam pa;syaama.h . saamaanyagraha.naavighaataartha.h tarhi bhavi.syati . kva saamaanyagraha.naavighaataarthena artha.h . kyaat chandasi iti . yaat chandasi iti evam vaktavyam cara.nyuu.h tura.nyu.h bhura.nyu.h iti evamartham . (3.1.13.2) P II.24.20 - 25 R III.66 lohita.daajbhya.h kya.svacanam . lohita.daajbhya.h kya.s vaktavya.h . lohitaayati lohitaayate pa.tapa.taayati pa.tapa.taayate . atha anyaani lohitaadiini . bh.r;saadi.su itaraa.ni . bh.r;saadi.su itaraa.ni pa.thitavyaani . kim prayojanam . :nita.h iti aatmanepadam yathaa syaat iti . (3.1.14) P II.215.2 - 11 R III.67 - 68 ka.s.taaya iti kim nipaatyate . ka.s.ta;sabdaat caturthiisamarthaat krama.ne anaarjave ky:n nipaatyate . ka.s.taaya karma.ne kraamati ka.s.taayate . atyalpam idam ucyate : ka.s.taaya iti . sattrakak.saka.s.tagahanebhya.h ka.nvacikiir.saayaam . sattrakak.saka.s.tagahanebhya.h ka.nvacikiir.saayaam iti vaktavyam . sattraayate . sattra . kaka.sa . kak.saayate . ka.s.ta . ka.s.taayate . ka.s.ta . gahana . gahanaayate . apara.h aaha: . sattraadibhya.h caturthyantebhya.h krama.ne anaarjave kya:n vaktavya.h . etaani eva udaahara.naani . sattraadibhya.h iti kimartham . ku.tilaaya kraamati anuvaakaaya . caturthyantebhya.h iti kimartham . aja.h ka.s.tam kraamati . tat tarhi vaktavyam . na vaktavyam . na etat pratyayaantanipaatanam . kim tarhi . taadarthye e.saa caturthii . ka.s.taaya yat praatipadikam . ka.s.taarthe yat praatipadikam iti . (3.1.15) P II.25.13 - 20 R III.68 romanthe iti ucyate . ka.h romantha.h naama . udgiir.nasya vaa avagiir.nasya vaa mantha.h romantha.h iti . yadi evam hanucalane iti vaktavyam . iha maa bhuut . kii.ta.h romatham vartayati . tat tarhi vaktavyam . na vaktavyam . kasmaat na bhavati . kii.ta.h romatham vartayati iti . anabhidhaanaat . tapasa.h parasmaipadam ca . tapasa.h parasmaipadam ca iti vaktavyam . tapa.h carati tapasyati . katham tapasyate lokajigii.su.h agne.h . chaandasatvaat bhavi.syati . (3.1.16) P II.25.22 R III.69 phenaat ca iti vaktavyam . phenaayate . (3.1.17) P II.26.2 - 8 R III.69 a.taa.ttaa;siikaako.taapo.taaso.taapru.s.taaplu.s.taagraha.nam kartavyam . a.taa . a.taayate . a.t.taa . a.t.taayate . ;siikaa . ;siikaayate . ko.taa . ko.taayate . po.taa . po.taayate . so.taa . so.taayate . pru.s.taa . pru.s.tayate . plu.s.taa . plu.s.taayate . sudinadurdinaabhyaam ca . sudinadurdinaabhyaam ca iti vaktavyam . sudinaayate . durdinaayate . niihaaraat ca . niihaaraat ca iti vaktavyam . niihaaraayate . (3.1.18) P II.26.10 - 14 R III.69 kart.rvedanaayaam iti kimartham . iha maa bhuut . sukham vedayate prasaadhaka.h devadattasya . kart.rvedanaayaam iti ucyamaane api atra praapnoti . kim kaara.nam . kartu.h iti iyam kartari .sa.s.thii . vedanaayaam iti ca ana.h bhaave . sa.h yadi eva aatmana.h vedayate atha api parasya kart.rvedanaa eva asau bhavati . na kart.rgraha.nena vedanaa abhisambadhyate . kim tarhi . sukhaadiini abhisambadhyante . kartu.h yaani sukhaadiini . (3.1.19.1) P II.16 -23 R III.70 namasa.h kyaci dvitiiyaanupapatti.h . namasa.h kyaci dvitiiyaa na upapadyate . namasyati devaan . kim kaara.nam . nama.h;sabdena yoge caturthii vidhiiyate . saa praapnoti . prak.rtyantaratvaat siddham . nama.h;sabdena yoge caturthii vidhiiyate namasyati;sabda.h ca ayam . nanu ca namasyati;sabde nama.h;sabda.h asti . tena yoge praapnoti . na e.sa.h do.sa.h . arthavata.h nama.hsaabdasya graha.nam . na ca namasyati;sabde nama.h;sabda.h arthavaan . atha vaa upapadavibhakte.h kaarakavibhakti.h baliiyasii iti dvitiiyaa bhavi.syati . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 kyajaadi.su pratyayaarthanirde;sa.h . kyajaadi.su pratyayaarthanirde;sa.h kartavya.h . namasa.h puujaayaam . varivasa.h paricaryaayaam . citra:na.h aa;scarye . bhaa.n.daat samaacayane . ciivaraat arjane paridhaane vaa . pucchaat udasane vysasane ca iti . kim prayojanam . kriyaavacanataa yathaa syaat . na etat asti prayojanam . aacaaryaprav.rtti.h j;naapayati kriyaavacanaa.h kyajaadaya.h iti yat ayam sanaadyantaa.h dhaatava.h iti dhaatusa;nj;naam ;saasti . dhaatusa;nj;naavacane etat prayojanam : dhaato.h iti tavyadaadiinaam utpatti.h yathaa syaat . yadi ca atra kriyaavacanataa na syaat dhaatusa;nj;naavacanam anarthakam syaat . satyaam api dhaatusa;nj;naayaam tavyadaadaya.h na syu.h . kim kaara.nam . saadhane taavyaadaya.h vidhiiyante saadhanam ca kriyaayaa.h . kriyaabhaavaat saadhanaabhaava.h . saadhanaabhaavaat satyaam api dhaatusa;nj;naayaam tavyadaadaya.h na syu.h . pa;syati tu aacaarya.h kriyaavacanaa.h kyajaadaya.h iti tata.h sanaadyantaa.h dhaatava.h iti dhaatusa;nj;naam ;saasti . nanu ca idam prayojanam syaat . parasaadhane utpattim vak.syaami iti . na parasaadhane utpattyaa bhavitavyam . kim kaara.nam . saadhanam iti sambandhi;sabda.h ayam . sambandhi;sabdaa.h ca puna.h evamaatmakaa.h yat uta sambandhinam aak.sipanti . tat yathaa . maatari vartitatvyam , pitari ;su;sruu.sitavyam iti . na ca ucyate svasyaam maatari svasmin vaa pitari iti , sambandhaat ca etat gamyate yaa yasya maataa ya.h ca yasya pitaa iti . evam iha api sambandhaat etat gantavyam yasya dhaato.h yat saadhanam iti . atha vaa dhaatava.h eva kyajaadaya.h . na ca eva hi arthaa.h aadi;syante . kriyaavacanataa ca gamyate . ka.h khalu api pacaadiinaam kriyaavacanatve yatnam karoti . yena eva khalu api hetunaa pacaadaya.h kriyaavacanaa.h tena eva kyajaadaya.h api . evamartham aacaarya.h citrayati . kva cit arthaan aadi;sati kva cit na . evam api arthaade;sanam kartavyam . katham ime abudhaa.h budhyeran iti . atha vaa ;sakyam aade;sanam akartum . katham . kara.ne iti vartate . kara.nam ca karote.h karoti.h ca kriyaasaamaanye vartate . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 imau halikalii sta.h ikaaraantau . asti hala;sabda.h kala;sabda.h ca akaaraanta.h . kayo.h idam graha.nam . yau ikaaraantau tayo.h atvam nipaatyate . kim prayojanam . halikalyo.h atvanipaatanam sanvadbhaavaprati.sedhaartham . halikalyo.h atvanipaatanam kriyate sanvadbhaava.h maa bhuut iti . ajahalat acakalat . na etat asti prayojanam . ikaaralope k.rte aglopinaam na iti prati.sedha.h bhavi.syati . v.rddhau k.rtaayaam lopa.h . tat na aglopi a:ngam bhavati . idam iha sampradhaaryam . v.rddhi.h kriyataam aglopa.h iti . kim atra kartavyam . paratvaat v.rddhi.h . nitya.h lopa.h . k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api praapnoti . anitya.h lopa.h . anyasya k.rtaayaam v.rddhau praapnoti anyasya ak.rtaayaam . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . v.rddhi.h api anityaa . anyasya k.rte lope praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat v.rddhi.h . v.rddhau k.rtaayaam lopa.h . tat na aglopi a:ngam bhavati . atve puna.h sati v.rddhi.h kriyataam lopa.h iti yadi api paratvaat v.rddhi.h v.rddhau k.rtaayaam api ak eva lupyate . tasmaat su.s.thu ucyate halikalyo.h atvanipaatanam sanvadbhaavaprati.sedhaartham . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 samabhihaara.h iti ka.h ayam ;sabda.h . samabhipuurvaat harate.h bhaavasaadhana.h gha;n . samabhihara.nam samabhihaara.h . tat yatha pu.spaabhihaara.h phalaabhihaara.h iti . vi.sama.h upanyaasa.h . bahvya.h hi taa.h sumanasa.h . tatra yukta.h samabhihaara.h . iha puna.h ekaa kriyaa . yadi api ekaa saamaanyakriyaa avayavakriyaa.h tu bahvya.h adhi;sraya.nodakaasecanata.n.dulaavapanaidhkopakar.sa.nkriyaa.h . taa.h ka.h cit kaartsnyena karoti ka.h cit akaartsnyena . ya.h kaartsnyena karoti sa.h ucyate paapacyate iti . puna.h puna.h vaa pacati paapacyate iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 atha dhaatugraha.nam kimartham . iha maa bhuut praa.tati bh.r;sam iti . ata.h uttaram pa.thati . ya:nvidhau dhaatugraha.ne uktam . kim uktam . tatra taavat uktam karmagraha.naat sanvidhau dhaatugraha.naanarthakyam . sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma . sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti . evam iha api kriyaasamabhihaaragraha.naat ya:nvidhau dhaatugraha.naanarthakyam . sopasarga.h kriyaasamabhihaara.h iti cet kriyaasamabhihaaravi;se.sakatvaat upasargasya anupasarga.h kriyaasamabhihaara.h . sopasargasya hi kriyaasamahibhaaratve dhaatvadhikaare api ya:na.h avidhaanam akriyaasamabhihaaratvaat iti . atha ekaajjhalaadigraha.nam kimartham . iha maa bhuut : jaagarti bh.r;sam . iik.sate bh.r;sam . ekaajjhalaadigraha.ne ca . ekaajjhalaadigraha.ne ca uktam . kim uktam . tatra taavat uktam karmasamaanakart.rkagraha.naanarthakyam ca icchaabhidhaane pratyayavidhaanaat . akarma.na.h hi asamaanakart.rkaat vaa anabhidhaanam iti . iha api ekaajjhalaadigraha.naanarthakyam kriyaasamabhihaare ya:nvacanaat anekaaca.h ahalaade.h hi anabhidhaanam iti . tat ca ava;syam anabhidaanam aa;srayitavyam . kriyamaa.ne api hi ekaajjhalaadigraha.ne yatra ekaaca.h halaade.h ca utpadyamaanena ya:naa arthasya abhidhaanam na bhavati na bhavati tatra utpatti.h . tat yathaa . bh.r;sam ;sobhate . bh.r;sam rocate . yatra ca anekaaca.h ahalaade.h vo utpadyamaanena ya:naa arthasya abhidhaanam bhavati bhavati tatra utpatti.h . tat yathaa . a.taa.tyate araaryate a;saa;syate sosuucyate sosuutryate momuutryate . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 uur.note.h ca upasa:nkhyaanam . uur.note.h ca upasa:nkhyaanam kartavyam . pror.nonuuyate . atyalpam idam ucyate : uur.note.h iti . suucisuutrimuutrya.tyartya;syuur.nugraha.nam ya:nvidhau anekaajahalaadyartham . suucisuutrimuutrya.tyartya;syuur.notiinaam graha.nam kartavyam . kim prayojanam . ya:nvidhau anekaajahalaadyartham . sosuucyate sosuutryate momuutryate a.taa.tyate araaryate a;saa;syate pror.nonuuyate . vaacya.h uur.nor.nuvadbhaava.h ya:nprasiddhi.h prayojanam . aama.h ca prati.sedhaartham ekaaca.h ca i.dupagrahaat . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 kriyaasamabhihaare ya:na.h viprati.sedhena lo.dvidhaanam . kriyaasamabhihaare lo.t bhavati ya:na.h viprati.sedhena . kriyaasamabhihaare ya:n bhavati iti asya avakaa;sa.h dhaatu.h ya.h ekaac halaadi.h kriyaasamabhihaare vartate adhaatusambandha.h : loluuyate . lo.ta.h avakaa;sa.h dhaatu.h ya.h anekaac ahalaadi.h kriyaasamabhihaare vartate dhaatusambandha.h : sa.h bhavaan jaag.rhi jaag.rhi iti eva ayam jaagarti . sa.h bhavaan iihasva iihasva iti eva ayam iihate . dhaatu.h ya.h ekaac halaadi.h kriyaasamabhihaare vartate dhaatusambandha.h ca tasmaat ubhayam praapnoti : sa.h bhavaan luniihi luniihi iti eva ayam lunaati . lo.t bhavati viprati.sedhena . na tarhi idaaniim idam bhavati : sa.h bhavaan loluuyasva loluuyasva iti eva ayam loluuyate . bhavati ca . na vaa naanaarthatvaat . kart.rkarma.no.h hi lavidhaanam kriyaavi;se.se svaarthe ya:n . na vaa artha.h viprati.sedhena . kim kaara.nam . naanaarthatvaat . kaa naanaarthataa . kart.rkarma.no.h hi lavidhaanam . kart.rkarma.no.h hi lo.t vidhiiyate . kriyaavi;se.se svaarthe ya:n . tatra antara:ngatvaat ya:naa bhavitavyam . na tarhi idam idaaniim bhavati . sa.h bhavaan luniihi luniihi iti eva ayam lunaati . bhavati ca . vibhaa.saa ya:n . yadaa na ya:n tadaa lo.t . (3.1.24) P II.30.9 - 14 R III.78 - 79 uttarayo.h vigrahe.na vi;se.saasampratyayaat nityagraha.naanarthakyam . uttarayo.h yogayo.h vigrahe.na vi;se.saasampratyayaat nityagraha.naanarthakyam . na hi ku.tilam kraamati iti ca:nkramyate iti gamyate . athe etebhya.h kriyaasamabhihaare ya:naa bhavitavyam . kriyaasamabhihaare ca na etebhya.h . kriyaasamabhihaare ca na etebhya.h ya:naa bhavitavyam . bh.r;sam japati braahma.na.h . bh.r;sam samida.h dahati iti eva. (3.1.25) P II.30.17 - 31.5 R III.79 - 80 satyaapa iti kim nipaatyate . satyasya k.r;ni aapuk ca . satyasya k.r;ni aapuk ca nipaatyate .nic ca . satyam karoti satyaapayati . atyalpam idam ucyate . .nividau arthavedasatyaanaam apuk ca . .nividau arthavedasatyaanaam apuk ca iti vaktavyam . arthaapayati vedaapayati satyaapayati . yadi aapuk kriyate .tilopa.h praapnoti . evam tarhi puk kari.syate . evam api .tilopa.h praapnoti . evam tarhi aak kari.syate . evam api .tilopa.h praapnoti . evam tarhi ak kari.syate . evam api anaakaaraantatvaat puk na praapnoti . evam tarhi apu.t kari.syate . atha vaa puna.h astu aapuk eva . nanu ca uktam . .tilopa.h praapnoti iti . aapugvacanasaamarthyaat na bhavi.syati . atha vaa puna.h astu puk eva . nanu ca uktam evam api .tilopa.h praapnoti iti . pugvacanasaamarthyaat na bhavi.syati . atha vaa puna.h astu aak eva . nanu ca uktam evam api .tilopa.h praapnoti iti . aagvacanasaamarthyaat na bhavi.syati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 katham idam vij;naayate . hetumati abhidheye .nic bhavati iti . aahosvit hetumati ya.h dhaatu.h vartate iti . yuktam puna.h idam vicaarayitum . nanu anena asandigdhena pratyayaarthavi;se.sa.nena bhavitavyam yaavataa hetumati iti ucyate . yadi hi prak.rtarthavi;se.sa.nam syaat hetumata.h iti evam bruuyaat . na etat asti . bhavanti iha hi vi.sayasaptamya.h api . tat yathaa . pramaa.ne yat praatipadikam vartate striyaam yat praatipadikam vartate iti . evam iha api hetumati abhidheye .nic bhavati hetumati ya.h dhaatu.h vartate iti jaayate vicaara.naa . ata uttaram pa.thati . hetumati iti kaarakopaadaanam pratyayaarthaparigrahaartham yathaa tanuukara.ne tak.sa.h . hetumati iti kaarakam upaadiiyate . kim prayojanam . pratyayaarthaparigrahaartham . evam sati pratyayaartha.h suparig.rhiita.h bhavati . yathaa tanuukara.ne tak.sa.h iti tanuukara.nam upaadiiyate . yadi tarhi tadvat prak.rtyarthavi;se.sa.nam bhavati . prak.rtyarthavi;se.sa.nam hi tat tatra vij;naayate . tanuukara.nakriyaayaam tak.sa.h iti . astu prak.rtyarthavi;se.sa.nam . ka.h do.sa.h . iha hi ukta.h karoti pre.sita.h karoti iti .nic praapnoti . pratyayaarthavi;se.sa.ne puna.h sati na e.sa.h do.sa.h . sva;sabdena uktatvaat na bhavi.syati . prak.rtyarthavi;se.sa.ne api sati na e.sa.h do.sa.h . yatra na antare.na ;sabdam arthasya gati.h bhavati tatra ;sabda.h prayujyate . yatra hi antare.na api ;sabdam arthasya gati.h bhavati na tatra ;sabda.h prayujyate . iha tarhi paacayati odanam devadatta.h yaj;nadattena iti ubhayo.h kartro.h lena abhidhaanam praapnoti . pratyayaarthavi;se.sa.ne puna.h sati na do.sa.h . pradhaanakartari laadaya.h bhavanti iti pradhaanakartaa lena abhidhiiyate . ya.h ca apradhaanam siddha tatra kartari iti eva t.rtiiyaa . iha ca gamita.h graamam devadatta.h yaj;nadattanea iti avyatirikta.h gatyartha.h iti k.rtvaa gatyarthaanaam kartari iti kartari kta.h praapnoti . iha ca vyatibhedayante vyaticchedayante iti avyatirikta.h hi.msaartha.h iti k.rtvaa na gatihi.msaarthebhya.h iti prati.sedha.h praapnoti . astu tarhi pratyayaarthavi;se.sa.nam . yadi pratyayaarthavi;se.sa.nam paacayati odanam devadatta.h yaj;nadattena iti prayojye kartari karmasa;nj;naa praapnoti . bhavati hi tasya tasmin iipsaa . iha ca graamam gamayati graamaaya gamayati iti vyatirikta.h gatyartha.h iti k.rtvaa gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h . iha ca edhodakasya upaskaarayati iti vyatirikta.h karotyartha.h iti k.rtvaa k.r;na.h pratiyatne iti .sa.s.thii na praapnoti . iha ca bhedikaa devadattasya yaj;nadattasya kaa.s.thaanaam iti prayojye kartari .sa.s.thii na praapnoti . iha ca abhi.saavayati pari.saavayati iti vyatirikta.h sunotyartha.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti . na e.sa.h do.sa.h . yat taavat ucyate paacayati odanam devadatta.h yaj;nadattena iti prayojye kartari karmasa;nj;naa praapnoti iti . gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam a.ni iti etat niyamaartham bhavi.syati . ete.saam eva a.nyantaanaam ya.h kartaa sa.h .nau karmasa;nj;na.h bhavati na anye.saam iti . yat api ucyate iha ca graamam gamayati graamaaya gamayati iti vyatirikta.h gatyartha.h iti k.rtvaa gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h iti . na asau evam pre.syate gaccha graamam iti . katham tarhi . saadhanavi;si.s.taam asau kriyaam pre.syate . graamam gaccha . graamaaya gaccha iti . yat api ucyate iha ca edhodakasya upaskaarayati iti vyatirikta.h karotyartha.h iti k.rtvaa k.r;na.h pratiyatne iti .sa.s.thii na praapnoti iti . na asau evam pre.syate upaskuru.sva edhodakasya iti . katham tarhi . saadhanavi;si.s.taam asau kriyaam pre.syate . edhodakasya upaskuru.sva iti . yat api ucyate iha ca bhedikaa devadattasya yaj;nadattasya kaa.s.thaanaam iti prayojye kartari .sa.s.thii na praapnoti iti . uktam tatra k.rdgraha.nasya prayojanam kart.rbhuutapuurvamaatre api .sa.s.thii yathaa syaat iti . yat api ucyate iha ca abhi.saavayati pari.saavayati iti vyatirikta.h sunotyartha.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti iti . na asau evam pre.syate sunu abhi iti . katham tarhi upasargavi;si.s.taam asau kriyaam pre.syate . abhi.sunu iti . yuktam puna.h idam vicaarayitum . nanu anena asandigdhena pratyayaarthavi;se.sa.nena bhavitavyam yaavataa vyaktam arthaantaram gamyate pacati paacayati iti ca . baa.dham yuktam . iha pace.h ka.h pradhaanaartha.h . yaa asau ta.n.dulaanaam viklitti.h . atha idaaniim tadabhisandhipuurvakam pre.sa.nam adhye.sa.nam vaa . yuktam yat sarvam pacyartha.h syaat . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 hetunirde;sa.h ca nimittamaatram bik.saadi.su dar;sanaat . hetunirde;sa.h ca nimittamaatram dra.s.tavyam . yaavat bruuyaat nimittam kaara.nam iti taavt hetu.h iti . kim prayojanam . bik.saadi.su dar;sanaat . bhik.saadi.su hi .nic d.r;syate . bhik.saa.h vaasayanti .kaari.sa.h agni.h adhyaapayati iti . kim puna.h kaara.nam paaribhaa.sike hetau na sidhyati . evam manyate . cetanaavata.h etat bhavati pre.sa.nam adhye.sa.nam ca iti . bhik.saa.h ca acetanaa.h . na e.sa.h do.sa.h . na ava;syam sa.h eva vaasam prayojayati ya.h aaha u.syataam iti . tuu.s.niim aasiina.h ya.h tatsamarthaani aacarati sa.h api vaasam prayojayati . bhik.saa.h ca api pracuraa.h vya;njanavatya.h labhyamaanaa.h vaasam prayojayanti . tathaa kaarii.sa.h agni.h nirvaate ekaante suprajvalita.h adhyayanam prayojayati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 iha ka.h cit kam cit aaha . p.rcchatu maa bhavaan . anuyu:nktaam maa bhavaan iti . atra .nic kasmaat na bhavati . akart.rtvaat . na hi asau samprati p.rcchati . tuu.s.niim aaste . kim ca bho.h vartamaanakaalaayaa.h eva kriyaayaa.h kartraa bhavitavyam na bhuutabhavi.syatkaalaayaa.h . bhuutabhavi.syatkaalaayaa.h api bhavitavyam . abhisambandha.h tatra kriyate . imaam kriyaam akaar.siit . imaam kriyaam kari.syati iti . iha puna.h na ka.h cit abhisambandha.h kriyate na ca asau samprati p.rcchati . tuu.s.niim aaste . yadi tarhi kartaa na asti katham tarhi kart.rpratyayena lo.taa abhidhiiyate . atham katham asmin ap.rcchati ayam pracchi.h vartate . abhisambandha.h tatra kriyate . imaam kriyaam kuru iti . kartraa api tarhi abhisambandha.h kriyate . katham . kartaa ca asyaa.h kriyaayaa.h bhava iti . evam na ca kartaa kart.rpratyayena ca lo.taa abhidhiiyate . atha api katham cit kartaa syaat . evam api na do.sa.h . lo.taa uktatvaat pre.sa.nasya .nic na bhavi.syati . vidhiiyante hi ete.su arthe.su prai.saadi.su lo.daadaya.h . yatra ca dvitiiya.h prayojya.h artha.h bhavati bhavati tatra .nic . tat yathaa aasaya ;saayaya iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 k.r.syaadi.su ca anutpatti.h . k.r.syaadi.su ca anutpatti.h vaktavyaa . ekaante tuu.s.niim aasiina.h ucyate pa;ncabhi.h halai.h k.r.sati iti . tatra bhavitavyam . pa;ncabhi.h halai.h kar.sayati iti . k.r.syaadi.su ca anutpatti.h naanaakriyaa.naam k.r.syarthatvaat . k.r.syaadi.su ca anutpatti.h siddhaa . kuta.h . naanaakriyaa.naam k.r.syarthatvaat . naanaakriyaa.h k.r.se.h arthaa.h . na ava;syam k.r.si.h vilekhane eva vartate . kim tarhi . pratividhaane api vartate . yat asau bhaktabiijabaliivardai.h pratividhaanam karoti sa.h k.r.syartha.h . aata.h ca pratividhaane vartate . yadaha.h eva asau na pratividhatte tadaha.h tat karma na pravartate . yajyaadi.su ca aviparyaasa.h . yajyaadi.su ca aviparyaasa.h vaktavya.h . pu.syamitra.h yajate . yaajakaa.h yaajayanti iti . tatra bhavitavyam . pu.syamitra.h yaajayate . yaajakaa.h yajanti iti . yajyaadi.su ca aviparyaasa.h naanaakriyaa.naam yajyarthatvaat . yajyaadi.su ca aviparyaasa.h siddha.h . kuta.h . naanaakriyaa.naam yajyarthatvaat . naanaakriyaa.h yaje.h arthaa.h . na ava;syam yaji.h havi.sprak.sepa.ne eva vartate . kim tarhi . tyaage api vartate . aho yajate iti ucyate ya.h su.s.thu tyaagam karoti . tam ca pu.syamitra.h karoti . yaajakaa.h prayojayanti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 tat karoti iti upasa:nkhyaanam suutrayatyaadyartham . tat karoti iti upasa:nkhyaanam kartavyam . kim prayojanam . suutrayatyaadyartham . suutram karoti . suutrayati . iha vyaakara.nasya suutram karoti . vyaakara.nam suutrayati iti . vaakye .sa.s.thii utpanne ca pratyaye dvitiiyaa . kena etat evam bhavati . ya.h asau suutravyaakara.nayo.h abhisambandha.h sa.h utpanne pratyaye nivartate . asti ca karote.h vyaakara.nena saamarthyam iti k.rtvaa dvitiiyaa bhavi.syati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 aakhyaanaat k.rta.h tat aaca.s.te iti k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam . aakhyaanaat k.rdantaat tat aaca.s.te iti etasmin arthe k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti vaktavyam . ka.msavadham aaca.s.te ka.msam ghaatayati . balibandham aaca.s.te balim bandhayati . aakhyaanaat ca prati.sedha.h . aakhyaana;sabdaat ca prati.sedha.h vaktavya.h . aakhyaanam aaca.s.te . kim puna.h yaani etaani sa;nj;naabhuutaani aakhyaanaani tata.h utpattyaa bhavitavyam aahosvit kriyaanvaakhyaanamaatraat . kim ca ata.h . yadi sa;nj;naabhuutebhya.h iha na praapnoti . raajaagamanam aaca.s.te .rajaanam aagamayati . atha kriyaanvaakhyaanamaatraat na do.sa.h bhavati . yathaa na do.sa.h tathaa astu . d.r;syarthaanaam ca prav.rttau . d.r;syarthaanaam ca prav.rttau k.rdantaat .nic vaktaya.h tat aaca.s.te iti etasmin arthe k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . m.rgarama.nam aaca.s.te m.rgaan ramayati iti . d.r;syarthaanaam iti kimartham . yadaa hi graame m.rgarama.nam aaca.s.te m.rgarama.nam aaca.s.te iti eva tadaa bhavati iti . aa:nlopa.h ca kaalaatyantasa.myoge maryaadaayaam . kaalaatyantasa.myoge maryaadayaam k.rdantaat .nic vaktaya.h tat aaca.s.te iti etasmin arthe aa:nlopa.h ca k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . aaraatrimvivaasam aaca.s.te raatrim vivaasayati iti . citriikara.ne praapi . citriikara.ne praapyarthe k.rdantaat .nic vaktaya.h k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayate suuryam udgamayati . nak.satrayoge j;ni . nak.satrayoge jaanaatyarthe k.rdantaat .nic vaktaya.h k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . pu.syayogam jaanaati pu.sye.na yojayati . maghaabhi.h yojayati . tat tarhi bahu vaktavyam . na vaa saamaanyak.rtatvaat hetuta.h hi avi;si.s.tam . na vaa vaktavyam . kim kaara.nam . saamaanyak.rtatvaat . saamaanyena eva atra .nic bhavi.syati . hetumati iti . kim kaara.nam . hetuta.h hi avi;si.s.tam . hetuta.h hi avi;si.s.tam bhavati . tulyaa hi hetutaa devadatte ca aaditye ca . na sidhyati . svatantraprayojaka.h hetusa;nj;na.h bhavati iti ucyate . na ca asau aadityam prayojayati . svatantraprayojakatvaat aprayojaka.h iti cet muktasa.m;sayena tulyam . yam bhavaan svatrantraprayojakam muktasa.m;sayam nyaayyam manyate paacayati odanam devadatta.h yaj;nadattena iti tena etat tulyam . katham . prav.rtti.h hi ubhayatra anapek.sya . prav.rtti.h hi ubhayatra anapek.sya eva kim cit bhavati devadatte ca aaditye ca . na iha ka.h cit para.h anugrahiitavya.h iti pravartate . sarve ime svabhuutyartham pravartante . ye taavat ete guru;su;sruu.sava.h te api svabhuutyartham eva pravartante paaralaukikam ca na.h bhavi.syati iha ca na.h priita.h guru.h adhyaapayi.syati iti . tathaa yat etat daasakarmakaram naama ete api svabhuutyartham eva pravartantebhaktam celam ca lapsyaamahe paribhaa.saa.h ca na na.h bhavi.syanti iti . tathaa ye ete ;silpina.h naame te api svabhuutyartham eva pravartante vetanam ca lapsyaamahe mitraa.ni ca na.h bhavi.syanti iti . evam ete.su sarve.su svabhuutyartham pravartamaane.su kurvata.h prayojaka.h iti cet tulyam . yadi ka.h cit kurvata.h prayojaka.h naama bhavati tena etat tulyam . yadi tarhi sarve ime svabhuutyartham pravartanteka.h prayojyaartha.h . yat abhipraaye.su sajjante . iid.r;sau vadhrau kuru . iid.r;sau pa.tukau kuru . aaditya.h ca asya abhipraaye sajjate . e.sa.h tasya abhipraaya.h . ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayeya iti . tam ca asya abhipraayam aaditya.h nirvartayati . bhavet iha vartamaanakaalataa yuktaa . ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayate suuryam udgamayati iti . tatrasthasya hi tasya aaditya.h udeti . iha tu katham vartamaanakaalataam ka.msam ghaatayati balim bandhayati iti cirahate ka.mse cirabaddhe ca balau . atra api yuktaa . katham . ye taavat ete ;sobhikaa.h naama ete pratyak.sam ka.msam ghaatayanti pratyak.sam ca balim bandhayanti iti . citre.su katham . citre.su api udguur.naa.h nipatitaa.h ca prahaaraa.h d.r;syante ka.msakar.sa.nya.h ca . granthike.su katham yatra ;sabdaga.dumaatram lak.syate . te api hi te.saam utpattiprabh.rti aa vinaa;saat .rddhii.h vyaacak.saa.naa.h sata.h buddhivi.sayaan prakaa;sayanti . aata.h ca sata.h vyaami;sraa.h hi d.r;syante . ke cit ka.msabhaktaa.h bhavanti ke cit vaasudevabhaktaa.h . var.naanyatvam khalu api pu.syanti . ke cit raktamukhaa.h bhavanti ke cit kaalamukhaa.h . traikaalyam khalu api loke lak.syate . gaccha hanyate ka.msa.h . gaccha ghaani.syate ka.msa.h . kim gatena hata.h ka.msa.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 kimartha.h kakaara.h . k:niti iti gu.naprati.sedha.h yathaa syaat . na etat asti prayojanam . saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . na ca ayam dhaato.h vidhiiyate . ka.n.dvaadiini hi praatipadikaani . ka.n.dvaadibhya.h vaavacanam . ka.n.dvaadibhya.h vaa iti vaktavyam . avacane hi nityapratyayatvam . akriyamaa.ne hi vaavacane nitya.h pratyayavidhi.h prasajyeta . tatra ka.h do.sa.h . tatra dhaatuvidhitukprati.sedha.h . tatra dhaatuvidhe.h tuka.h ca prati.sedha.h vaktavya.h syaat . ka.n.dvau ka.n.dva.h . aci ;snudhaatubhruvaam yvo.h iya:nuva:nau iti uva:nade;sa.h prasajyeta . iha ca ka.n.dvaa ka.n.dve na uu:ndhaatvo.h iti prati.sedha.h prasajyeta . tuk ca prati.sedhya.h . valgu.h mantu.h iti . hrasvasya piti k.rti tuk praapnoti . hrasvayalopau ca vaktavyau . hrasvayalopau ca vaktavyau syaataam . valgu.h mantu.h iti . kimartham idam na hrasva.h eva ayam . antara:ngatvaat ak.rdyakaare iti diirghatvam praapnoti . yalopa.h . yalopa.h ca vaktavya.h . ka.n.duu.h valgu.h mantu.h iti . kimartham idam na vali iti eva siddham . vali iti ucyate . na ca atra valim pa;syaama.h . nanu cal kvip valaadi.h . kviblope k.rte valaadyabhaavaat na praapnoti . idam iha sampradhaaryam . kviblopa.h kriyataam vali lopa.h iti . kim atra kartavyam . paratvaat kviblopa.h . nitya.h khalu api kviblopa.h . k.rte api yalope praapnoti ak.rte api praapnoti . nityatvaat paratvaat ca kvilope k.rte valaadyabhaavaat na praapnoti . evam tarhi pratyayalak.sa.nena bhavi.syati . var.naa;sraye na asti pratyayalak.sa.nam . atha kriyamaa.ne api vaavacane yadaa yagantaat kvip tadaa ete do.saa.h kasmaat na bhavanti . na etebhya.h tadaa kvip drak.syate . kim kaara.nam . anyebhya.h api d.r;syate iti ucyate . na ca etebhya.h tadaa kvip d.r;syate . yathaa eva tarhi kriyamaa.ne vaavacane anyebhya.h api d.r;syate iti evam atra kvip na bhavati evam akriyamaa.ne api na bhavi.syati . ava;syam etebhya.h tadaa kvip e.sitavya.h . kim prayojanam . etaani ruupaa.ni yathaa syu.h iti . tat tarhi vaavacanam kartavyam . na kartavyam . ubhayam ka.n.dvaadiini dhaatava.h ca praatipadikaani ca . aata.h ca ubhayam . ka.n.duuyati iti kriyaam kurvaa.ne prayujyate asti me ka.n.duu.h iti vedanaamaatrasya saannidhye . apara.h aaha : dhaatuprakara.naat dhaatu.h kasya aasa;njanaat api . aaha ca ayam imam diirgham . manye dhaatu.h vibhaa.sita.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 kimartha.h ayam .nakaara.h . v.rddhyartha.h . ;n.niti iti v.rddhi.h yathaa syaat . kriyamaa.ne api vai .nakaare v.rddhi.h na praapnoti . kim kaara.nam . k:niti ca iti prati.sedhaat . .nitkara.nasaamarthyaat bhavi.syati . ata.h uttaram pa.thati . .ni:ni .nitkara.nasya saavakaa;satvaat v.rddhiprati.sedhaprasa:nga.h . .ni:ni .nitkara.nam saavakaa;sam . ka.h avakaa;sa.h . saamaanyagraha.naartha.h .nakaara.h . kva saamaanyagraha.naarthena artha.h . .ne.h ani.ti iti . .ni:ni .nitkara.nasya saavakaa;satvaat v.rddhiprati.sedha.h praapnoti . :nitkara.nam api tarhi saavakaa;sam . ka.h avakaa;sa.h . saamaanyagraha.naavighaataartha.h :nakaara.h . kva saamaanyagraha.naavighaataarthena artha.h . atra eva . ;sakya.h atra saamaanyagraha.naavighaataartha.h anya.h anubandha.h aasa:nktum . tatra :nakaaraanurodhaat v.rddhiprati.sedha.h praapnoti . ava;sayam atra aatmanepadaartha.h :nakaara.h anubandha.h aasa:nktavya.h :nita.h iti aatmanepadam yathaa syaat . evam ubhayo.h saavaka;sayo.h prati.sedhabaliiyastvaat prati.sedha.h praapnoti . evam tarhi aacaaryaprav.rtti.h j;naapayati na kame.h v.rddhiprati.sedha.h bhavati iti yat ayam na kamyamicamaam iti mitsa;nj;naayaa prati.sedham ;saasti . mitprati.sedhasya ca arthavattvaat . mitprati.sedhasya ca arthavattvaat prati.sedha.h praapnoti . arthavaan mitprati.sedha.h . ka.h artha.h . .ni:nantasya .nici yaa v.rddhi.h tasyaa.h hrasvatvam maa bhuut iti . nanu etasyaa.h api k:niti ca iti prati.sedhena bhavitavyam . na bhavitavyam . uktam etat k:niti prati.sedhe tannimittagraha.nam iti . evam tarhi na .ni:nantasya .nici yaa v.rddhi.h tasyaa.h hrasvatvam praapnoti . kim kaara.nam . .ni:naa vyavahitatvaat . lope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . .ni:ni eva tarhi maa bhuut iti . .ni:ni ca na praapnoti . kim kaara.nam . asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . na eva vaa puna.h .ni:nantasya .nici v.rddhi.h praapnoti . kim kaara.nam . .ni:naa vyavahitatvaat . lope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . idam tarhi prayojanam . yat tat ci.n.namulo.h diirgha.h anyatarasyaam iti diirghatvam tat kame.h .ni:ni maa bhuut iti . kim puna.h kaara.nam tatra diirgha.h anyatarasyaam iti ucyate . na hrasva.h anyatarasyaam iti eva ucyeta . yathaapraaptam ca api kame.h hrasvatvam eva . tatra ayam api artha.h . hrasvagraha.nam na kartavyam bhavati . prak.rtam anuvartate . kva prak.rtam . mitaam hrasva.h iti . kaa ruupasiddhi.h : a;sami a;saami ;samam ;samam ;saamam ;saamam . v.rddhyaa siddham . na sidhyati . na sidhyati . na udaattopade;sasya maantasya anaacame.h iti v.rddhiprati.sedha.h praapnoti . ci.nk.rto.h sa.h prati.sedha.h na .nici . idam tarhi . ajani ajaani janam janam jaanam jaanam . janivadhyo.h ca iti v.rddhiprati.sedha.h praapnoti . sa.h api ci.nk.rto.h eva . .nijvyavahite.su tarhi ya:nlope ca upasa:nkhyaanam kartavyam syaat . ;samayantam prayojitavaan a;sami a;saami ;samam ;samam ;saamam ;saamam . ;sa.m;samayate.h a;sa.msami a;sa.m;saami ;sa.m;samam ;sa.m;samam ;sa.m;saamam ;sa.m;saamam . kim puna.h kaara.nam na sidhyati . ci.n.namulpare .nau mitaam a:ngaanaam hrasva.h bhavati iti ucyate . ya.h ca atra .ni.h ci.n.namulpara.h na tasmin mit a:ngam yasmin ca mit a:ngam na asau .ni.h .namulpara.h . .nilope k.rte ci.n.namulpara.h . sthaanivadbhaavaat na ci.n.namulpara.h . atha diirgha.h anyatarasyaam iti ucyamaane yaavataa sthaanivadbhaava.h katham eva etat sidhyati . etat idaaniim diirghagraha.nasya prayojanam . diirghavidhim prati ajaade;sa.h na sthaanivat iti sthaanivadbhaavaprati.sedha.h siddha.h bhavati . yadaa khalu api aayaadaya.h aardhadhaatuke vaa bhavanti tadaa .nici .ni:n na bhavati . tadartham ca mitprati.sedha.h syaat . tasmaat prati.sedha.h praapnoti . uktam vaa . kim uktam . taddhitakaamyo.h ikprakara.naat iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 katham idam vij;naayate . aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati . aahosvit aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti . kim gatam etat iyataa suutre.naa aahosvit anyatarasmin pak.se bhuuya.h suutram kartavyam . gatam iti aaha . katham . yadaa taavat aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati iti tadaa avi;se.se.na sarvam aayaadiprakara.nam anukramya aayaadaya.h aardhadhaatuke vaa iti ucyate . yadaa api aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti tadaa ekam vaakyam tat ca idam ca . gupuudhuupavicchipa.nipanibhya.h aaya.h aardhadhaatuke vaa . .rte.h iiya:n aardhadhaatuke vaa . kame.h .ni:n aardhadhaatuke vaa iti . ka.h ca atra vi;se.sa.h . aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.taprasa:nga.h . aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.tam praapnoti . yadi vij;naayate aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati iti gupti.h jugopa iti ca i.s.tam na sidhyati idam ca ani.s.tam praapnoti . gopaam cakaara gopaa iti ca . idam taavat i.s.tam siddham bhavati . gopaayaam cakaara gopaaya iti . atha vij;naayate aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti gupti.h jugopa iti ca i.s.tam siddham bhavati . idam ca ani.s.tam na praapnoti . gopaayaam cakaara gopaaya iti . idam tu i.s.tam na sidhyati . gopayaam cakaara gopaaya iti . idam taavat i.s.tam sidhyati . gopayaam cakaara iti . katham . astu atra aayaadiprak.rte.h yat aardhadhaatukam li.t . tasmin avasthite vaa aayaadaya.h . aam madhye pati.syati yathaa vikara.naa.h tadvat . idam tarhi i.s.tam na sidhyati gopaayaa iti . siddham tu saarvadhaatuke nityavacanaat anaa;sritya vaavidhaanam . siddham etat . katham . avi;se.se.na aayaadiinaam vaavidhaanam uktvaa saarvadhaatuke nityam iti vak.syaami . syaadibaliiyastvam tu viprati.sedhena tulyanimittatvaat . syaadibhi.h tu aayaadiinaam baadhanam praapnoti viprati.sedhena . kim kaara.nam . tulyanimittatvaat . tulyam nimittam syaadiinaam aayaadiinaam ca . syaadiinaam avakaa;sa.h kari.syati hari.syati . aayaadiinaam avakaa;sa.h gopaayati dhuupaayati . iha ubhayam praapnoti . gopaayi.syati dhuupaayi.syati iti . paratvaat syaadaya.h praapnuvanti . na vaa aayaadividhaanasya anavakaa;satvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . aayaadividhaanasya anavakaa;satvaat . anavakaa;saa.h aayaadaya.h ucyante ca . te vacanaat bhavi.syanti . nanu ca idaaniim eva avakaa;sa.h prak.lpta.h gopaayati dhuupaayati iti . atra api ;sap syaadi.h bhavati . yadi api atra api bhavati na tu atra asti vi;se.sa.h sati vaa ;sapi asati vaa . anyat idaaniim etat ucyate na asti vi;se.sa.h iti . yat tu tat uktam aayaadiinaam syaadibhi.h avyaapta.h avakaa;sa.h it sa na asti avakaa;sa.h . ava;syam khalu api atra ;sap syaadi.h e.sitavya.h . kim kaara.nam . gopaayantii dhuupaayantii iti : ;sap;syano.h nityam iti num yathaa syaat iti . yadi tarhi anavakaa;saa.h aayaadaya.h aayaadibhi.h syaadiinaam baadhanam praapnoti . yathaa puna.h ayam suutrebhedena parihaara.h yadi puna.h ;sapi nityam iti ucyeta . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.taprasa:nga.h iti . na e.sa.h do.sa.h . aardhadhaatuke iti na e.saa parasaptamii . kaa tarhi . vi.sayasaptamii . aardhadhaatukavi.saye iti . tatra aardhadhaatukavi.saye aayaadiprak.rte.h aayaadi.su k.rte.su ya.h yata.h pratyaya.h praapnoti sa.h tata.h bhavi.syati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 antagraha.nam kimartham na sanaadaya.h dhaatava.h iti eva ucyeta . kena idaaniim tadantaanaam bhavi.syati . tadantavidhinaa . ata.h uttaram pa.thati . sanaadi.su antagraha.ne uktam . kim uktam . padasa;nj;naayaam antagraha.nam anyatra sa;nj;naavidhau pratyayagraha.ne tadantavidhiprati.sedhaartham iti . idam ca api pratyayagraha.nam . ayam ca api sa;nj;naavidhi.h . kimartham puna.h idam ucyate na bhuuvaadaya.h dhaatava.h iti eva siddham . na sidhyati . paa.thena dhaatusa;nj;naa kriyate na ca ime tatra pa.thyante . katham tarhi anye.saam apa.thyamaanaanaam dhaatusa;nj;naa bhavati : aste.h bhuu.h . bruva.h vaci.h . cak.si:na.h khyaa;n iti . yadi api ete tatra na pa.thyante prak.rtaya.h tu e.saam tatra pa.thyante . tatra sthaanivadbhaavaat siddham . ime api tarhi yadi api tatra na pa.thyante ye.saam tu arthaa.h aadi;syante te tatra pa.thyante . tatra sthaanivadbhaavaat siddham . na sidhyati . aade;sa.h sthaanivat bhavati iti ucyate . na ca ime aade;saa.h . ime api aade;saa.h . katham . aadi;syate ya.h sa.h aade;sa.h . ime ca api aadi;syante . evam api .sa.s.thiinirdi.s.tasya aade;saa.h sthaanivat bhavanti iti ucyate . na ce ime .sa.s.thiinirdi.s.tasya aade;saa.h . .sa.s.thiigraha.nam nivarti.syate . yadi nivartate apavaade utsargak.rtam praapnoti . karma.ni a.n aata.h anupasarge ka.h iti ke api a.nk.rtam praapnoti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na apavaade utsargak.rtam bhavati iti yat ayam ;syanaadiin kaan cit ;sita.h karoti . ;snam ;snaa ;snu.h iti. (3.1.33) P II.42.14 - 43.9 R III.109 - 111 ime vikara.naa.h pa.thyante . tatra na j;naayate ka.h utsarga.h ka.h apavaada.h iti . tatra vaktyam : ayam utsarga.h ayam apavaada.h iti . ime bruuma.h . yak utsarga.h . apavaada.h ;sabdaadi.h syaadaya.h ca . yadi evam apavaadaviprati.sedhaat ;sabaadibaadhanam . apavaadviprati.sedhaat ;sabaadibhi.h syaadiinaam baadhanam praapnoti . ;sabaadiinaam avakaa;sa.h pacati yajati . syaadiinaam avakaa;sa.h pak.syate yak.syate . iha ubhayam praapnoti . pak.syati yak.syati . paratvaat ;sabaadaya.h praapnuvanti . apavaada.h naama anekalak.sa.naprasa:nga.h . apavaada.h naama bhavati yatra anekalak.sa.naprasa:nga.h . tatra bhaavakarma.no.h yak vidhiiyate kartari ;sap . ka.h prasa:nga.h yat bhaavakarma.no.h yakam kartari ;sabaadaya.h baadheran . evam tarhi yak;sapau utsargau . apavaadaa.h ;syanaadaya syaadaya.h ca . apavaadaviprati.sedhaat ;syanaadibaadhanam . apavaadviprati.sedhaat ;syanaadibhi.h syaadiinaam baadhanam praapnoti . ;syanaadiinaam avakaa;sa.h diivyati siivyati . syaadiinaam avakaa;sa.h pak.syati yak.syati . iha ubhayam praapnoti . devi.syati sevi.syati . paratvaat ;syanaadaya.h praapnuvanti . na e.sa.h do.sa.h . ;sabaade;saa.h ;syanaadaya.h kari.syante . ;sap ca syaadibhi.h baadhyate . tatra divaadibhya.h syaadivi.saye ;sap eva na asti kuta.h ;syanaadaya.h . tat tarhi ;sapa.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . kartari ;sap iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . divaadibhya.h iti e.saa pa;ncamii ;sap iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . pratyayavidhi.h ayam . na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . na ayam pratyayavidhi.h . vihita.h pratyaya.h . prak.rta.h ca anuvartate . atha vaa anuv.rtti.h kari.syate . saarvadhaatuke yak syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . kartari ;sap syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . divaadibhya.h ;syan syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . atha vaa antara:ngaa.h syaadaya.h . kaa antara:ngataa . laavasthaayaam eva syaadaya.h . saarvadhaatuke ;syanaadaya.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 siP utsarga.h chandasi . sip utsarga.h chandasi kartavya.h . sanaadyante ne.satvaadyartha.h . sanaadyante ca kartavya.h . kim prajojanam . ne.satvaadyartha.h . indra.h na.h tena ne.satu . gaa va.h ne.s.taat . prak.rtyantaratvaat siddham . prak.rtyantaratvaat siddham etat . prk.rtyantaram ne.sati.h . ne.satu ne.s.taat iti dar;sanaat . ne.satu ne.s.taat iti d.r;syate . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 atha kimartha.h pakaara.h . svaraartha.h . anudaattau suppitau iti e.sa.h svara.h yathaa syaat . pitkara.naanarthakyam ca anackatvaat . pitkara.nam ca anarthakam . kim kaara.nam . anackatvaat . anacka.h ayam . tatra na artha.h svaraarthena pakaare.na anubandhena . i.ti k.rte saacka.h bhavi.syati . i.ta.h anudaattaartham iti cet aagamaanudaattatvaat siddham . aagamaanudaattatvena i.ta.h anudaattatvam bhavi.syati . evam tarhi sap ayam kartavya.h . kim prayojanam . yat eva yaasi.sii.s.thaa.h . ekaajlak.sa.na.h i.tprati.sedha.h maa bhuut iti . kva ayam akaara.h ;sruuyate . na kva cit ;sruuyate . lopa.h asya bhavi.syati ata.h lopa.h aardhadhaatuke iti . yadi na kva cit ;sruuyate na artha.h svaraarthena pakaare.na anubandhena . evam api kartavya.h eva . kim prayojanam . anudaattasya lopa.h yathaa syaat . udaattasya maa bhuut iti . kim ca syaat . udaattaniv.rttisvara.h prasajyeta . sip bahulam chandasi .nit . sip bahulam chandasi .nit vaktavya.h . savitaa dharmam daavi.sat . pra .na.h aayuu.m.si taari.sat . (3.1.35) P II.44.11 - 18 R III.114 - 115 kaasgraha.ne cakaasa.h upasa:nkhyaanam . kaasgraha.ne cakaasa.h upasa:nkhyaanam kartavyam . cakaasaam cakaara . na kartavyam . cakaaspratayayaat iti vak.syaami . cakaasgraha.ne kaasa.h upasa:nkhyaanam kartavyam . kaasaam cakre . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam kaasgraha.ne cakaasa.h upasa:nkhyaanam iti . na e.sa.h do.sa.h . cakaas;sabde kaas;sabda.h asti . tatra kaaspratyayaat iti eva siddham . na sidhyati . kim kaara.nam . arthavata.h kaas;sabdasya graha.nam . na ca cakaas;sabde kaas;sabda.h arthavaan . evam tarhi kaasi anekaaca.h iti vaktavyam . kim prayojanam . culumpaadyartham . culumpaam cakaara daridraam cakaara . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 gurumata.h aamvidhaane li.nnimittaat prati.sedha.h . gurumata.h aamvidhaane li.nnimittaat prati.sedha.h vaktavya.h . iye.sa uvo.sa . gu.ne k.rte ijaade.h ca gurumata.h an.rccha.h iti aam praapnoti . gurumadvacanam idaaniim kimartham syaat . gurumadvacanam kimartham iti cet .nali uttame yajaadiprati.sedhaa.rtham . gurumadvacanam kimartham iti cet .nali uttame yajaadiinaam maa bhuut iti . iyaja aham uvapa aham . upade;savacanaat siddham . upade;se gurumata.h iti vaktavyam . yadi upade;sagraha.nam kriyate ucche.h aam vaktavya.h . vyucchaam cakaara iti . .rcchiprati.sedha.h j;naapaka.h ucche.h aambhaavasya . yat ayam an.rccha.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h tugnimittaa yasya gurumattaa bhavati tasmaat aam iti . sa tarhi j;naapakaartha.h .rcchiprati.sedha.h vaktavya.h . nanu ca ava;syam praaptyartha.h api vaktavya.h . na artha.h praaptyarthena . .rcchaty.r.rtaam iti .rcche.h li.ti gu.navacanam j;naapakam na .rcche.h li.ti aam bhavati iti . na etat asti j;naapakam . artyartham etat syaat . katham puna.h .rcche.h li.ti gu.na.h ucyamaana.h artyartha.h ;sakya.h vij;naatum . saamarthyaat . .rcchi.h li.ti na asti iti k.rtvaa prak.rtyartham vij;naayate . tat yathaa . ti.s.thate.h it jighrate.h vaa iti ca:ni ti.s.thatijighratii na sta.h iti k.rtvaa prak.rtyartham vij;naayate . kim puna.h arte.h gu.navacane prayojanam . aaratu.h aaru.h etat ruupam yathaa syaat . kim puna.h kaara.nam na sidhyati . dvirvacane k.rte savar.nadiirghatve ca yadi taavat dhaatugraha.nena graha.nam .r.rkaaraantaanaam li.ti gu.na.h bhavati iti gu.ne k.rte raparate aratu.h aru.h iti etat ruupam prasajyeta . atha abhyaasagraha.nena graha.nam u.h attvam raparatvam halaadi;se.sa.h ata.h aade.h iti diirghatvam aata.h lopa.h i.ti ca iti aakaaralopa.h atu.h u.h iti vacanam eva ;sruuyeta . gu.na puna.h sati gu.ne k.rte raparatve ca dvirvacanam ata.h aade.h iti diirghatvam . tata.h siddham bhavati yathaa aa.tatu.h aa.tu.h iti . kim puna.h savar.nadiirghatvam taavat bhavati na puna.h u.h attvam . paratvaat u.h attvena bhavitavyam . antara:ngatvaat . antara:ngam savar.nadiirghatvam . bahira:ngam u.h attvam . kaa antara:ngataa . var.nau aa;sritya savar.nadiirghatvam . a:ngasya u.h attvam . u.h attvam api antara:ngam . katham . vak.syati etat . praak abhyaasavikaarebhya.h a:ngaadhikaara.h iti . ubhayo.h antara:ngayo.h paratvaat u.h attvam . u.h attve k.rte raparatvam halaadi;se.sa.h ata.h aade.h iti diirghatvam parasya ruupasya ya.naade;sa.h . siddham bhavati aaratu.h aaru.h iti . atha api katham cit arte.h li.ti gu.nena artha.h syaat . evam api na do.sa.h . .rcchaty.r.rtaam iti .rkaara.h api nirdi;syate . katham . ayam . .rcchati .r .rtaam .rcchaty.r.rtaam iti . iha api tarhi praapnoti . cakratu.h cakru.h iti . sa.myogaadigraha.nam niyamaartham bhavi.syati . sa.myogaade.h eva akevalasya na anyasya akevalasya iti . tat etat antare.na arte.h li.ti gu.navacanam ruupam siddham antare.na ca .rcchigraha.nam arte.h li.ti gu.na.h siddha.h . sa.h e.sa.h ananyaartha.h .rcchiprati.sedha.h vaktavya.h ucche.h vaa aam vaktavya.h . ubhayam na vaktavyam . upade;sagraha.nam na kari.syate . kasmaat na bhavati iye.sa uvo.sa . uktam vaa .kim uktam . sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 uur.note.h ca upasa:nkhyaanam . uur.note.h ca upasa:nkhyaanam kartavyam . pror.nunaava . na vaktavyam . vaacya.h uur.no.h .nuvadbhaava.h . ya:nprasiddhi.h prayojanam . aama.h ca prati.sedhaartham . ekaaca.h ca i.dupagrahaat . atha vaa ukaara.h api atra nirdi;syate . katham . avibhaktika.h nirde;sa.h . an.rccha u an.rccho dayaayaasa.h ca iti . (3.1.38) P II.46.17 - 21 R III.120 vide.h aam kit . vide.h aam kit vaktavya.h . vidaam cakaara . na vaktavya.h . vidi.h akaaraanta.h . yadi akaaraanta.h vetti iti gu.na.h na sidhyati . li.tsanniyogena . evam api viveda iti na sidhyati . evam tarhi aamsanniyogena . bhaaradvaajiiyaa.h pa.thanti . vide.h aam kit nipaatanaat vaa agu.natvam iti . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 ;sluvadatide;se kim prayojanam . ;sluvadatide;se prayojanam dvitvettve . bibharaam cakaara . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 kimartham idam ucyate . anuprayoga.h yathaa syaat . na etat asti prayojanam . aamantam avyaktapadaarthakam . tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . ata.h uttaram pa.thati . k.r;na.h anuprayogavacanam astibhuuprati.sedhaartham . k.r;na.h anuprayogavacanam kriyate astibhuuprati.sedhaartham . astibhuvo.h anuprayoga.h maa bhuut iti . aatmanepadavidhyartham ca . aatmanepadavidhyartham ca k.r;na.h anuprayogavacanam kriyate . aatmanepadam yathaa syaat . ucyamaane api etasmin ava;syam aatmanepadaartha.h yatna.h kartavya.h . astibhuuprati.sedhaarthena ca api na artha.h . i.s.ta.h sarvaanuprayoga.h . sarve.saam eva k.rbhvastiinaam anuprayoga.h i.syate . kim i.syate eva aahosvit praapnoti api . i.syate ca praapnoti ca . katham . k.r;n iti na etat dhaatugraha.nam . kim tarhi . pratyaahaaragraha.nam . kva sannivi.s.taanaam pratyaahaara.h . k.rbhvastiyoge iti ata.h prabh.rti aa k.r;na.h ;nakaaraat . sarvaanuprayoga.h iti cet a;si.syam arthaabhaavaat . sarvaanuprayoga.h iti cet a;si.syam k.r;na.h anuprayogavacanam . kim kaara.nam . arthaabhaavaat . aamantam avyaktapadaarthakam . tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . idam tarhi prayojanam . k.rbhvastiinaam eva anuprayoga.h yathaa syaat pacaadiinaam maa bhuut iti . etat api na asti prayojanam . arthaabhaavaat ca anyasya . arthaabhaavaat ca anyasya siddham . k.rbhvastaya.h kriyaasaamaanyavaacina.h . kriyaavi;se.savaacina.h pacaadaya.h . na ca saamaanyavaacino.h eva vi;se.savaacino.h eva va prayoga.h bhavati . tatra vi;se.savaacina.h utpatti.h . saamaanyavaacina.h anuprayok.syante . li.tparaartham vaa . li.tparaartham tarhi k.r;na.h anuprayogavacanam kriyate . li.tparasya eva anuprayoga.h yathaa syaat . anyaparasya maa bhuut iti . kimparasya puna.h praapnoti . la.tparasya . na la.tparasya anuprayoge.na bhuutakaala.h vi;se.sita.h syaat . ni.s.thaaparasya tarhi . nani.s.thaaparasya anuprayoge.na puru.sopagrahau vi;sei.sitau syaataam . lu:nparasya tarhi . na lu:nparasya anuprayoge.na anadyatana.h bhuutakaala.h vi;se.sita.h syaat . la:nparasya tarhi . na la:nparasya anuprayoge.na anadyatana.h parok.sa.h kaala.h vi;se.sita.h syaat . ayam tarhi bhuute parok.se anadyatane la:n vidhiiyate . ha;sa;svato.h la:n ca iti . tatparasya maa bhuut iti . atat api na asti prayojanam . ekasyaa.h aak.rte.h carita.h prayoga.h dvitiiyasyaa.h t.rtiiyasyaa.h ca na bhavati . tat yathaa go.su svaami a;sve.su ca iti . na ca bhavati go.su ca a;svaanaam ca svaamii iti . arthasamaapte.h vaa anuprayoga.h na syaat . arthasamaapte.h tarhi anuprayoga.h na syaat . aamantena parisamaapta.h artha.h iti k.rtvaa anuprayoga.h na syaat . etat api na asti prayojanam . idaaniim eva uktam aamantam avyaktapadaarthakam . tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati iti . viparyaasaniv.rttyartham vaa . viparyaasaniv.rttyartham tarhi k.r;na.h anuprayogavacanam kriyate . iihaam cakre . cakre iihaam iti maa bhuut . vyavahitniv.rttyartham ca . vyavahitniv.rttyartham ca k.r;na.h anuprayogavacanam kriyate . anv eva ca anuprayoga.h yathaa syaat . iihaam cakre . vyavahitasya maa bhuut . iihaam devadatta.h cakre iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 kva ayam cli.h ;sruuyate . na kva cit ;sruuyate . sijaadaya.h aade;saa.h ucyante . yad na kva cit ;sruuyate kimartha.h tarhi clu.h utsarga.h kriyate . na sic utsarga.h eva kartavya.h . tasya ksaadaya.h apavaadaa.h bhavi.syanti . ata uttaram pa.thati . clyutsarga.h saamaanyagraha.naartha.h . cli.h utsarga.h kriyate saamaanyagraha.naartha.h . kva saamaanyagraha.naarthena artha.h . mantra ghasahvara.na;sav.rdahaadv.rck.rgamijanibhya.h le.h iti . tatra avarata.h trayaa.naam graha.nam kartavyam syaat . ca:na:no.h sica.h ca . ksavidhaane ca ani.dvacane clisampratyayaartha.h . ksavidhaane ca ani.dvacane clisampratyayaartha.h cli.h utsarga.h kriyate . cle.h ani.ta.h ksa.h siddha.h bhavati . ghas.lbhaave ca . ghas.lbhaave ca clav eva k.rte l.rdita.h iti a:n siddha.h bhavati . atha citkara.nam kimartham . cle.h citkara.nam vi;se.sa.naa.rtham . cle.h citkara.nam kriyate vi;se.sa.naartham . kva vi;se.sa.naarthena artha.h . cle.h sic iti . le.h sic iti ucyamaane li:nli.to.h api prasajyeta . na etat asti prayojanam . lu:ni iti ucyate . na ca lu:ni li:nli.tau bhavata.h . atha iditkara.nam kimartham . iditkara.nam saamaanyagraha.naartham . iditkara.nam kriyate ca saamaanyagraha.naartham . kva saamaanyagraha.naarthena artha.h . mantre ghasahvara.na;sav.rdahaadv.rck.rgamijanibhya.h le.h iti aama.h iti ca . ikaare ca idaaniim saamaanyagraha.naarthe kriyamaa.ne ava;syam saamaanyagraha.naavighaataartha.h cakaara.h kartavya.h . kva saamaanyagraha.naavighaataarthena artha.h cakaare.na . atra eva . yat taavat ucyate clyutsarga.h saamaanyagraha.naartha.h iti . kriyamaa.ne api vai clyutsarge taani eva trii.ni graha.naani bhavanti . clu lu:ni cle.h sic le.h iti . yat etat le.h iti tat paraartham bhavi.syati . katham . yat etat gaatisthaaghupaabhuubhya.h sica.h parasmaipade.su iti atra sica.h graha.nam etat le.h iti vak.syaami . yadi le.h iti ucyate dhe.ta.h caatu.h;sabdyam praapnoti . adadhat adhaat adhaasiit . adadhaat iti api praapnoti . na ca:na.h luki dvirvacanena bhavitavyam . kim kaara.nam . ca:ni iti ucyate . na ca atra ca:nam pa;syaama.h . pratyayalak.sa.nena . na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . bahuvacane tarhi caatu.h;sabdyam praapnoti . adadhan adhu.h adhaasi.su.h . adhaan iti api praapnoti . na e.sa.h do.sa.h . aata.h iti jusbhaava.h bhavi.syati . na sidhyati . sijgraha.nam tatra anuvartate . sijgraha.nam nivarti.syate . yadi nivartate abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . evam tarhi luk sijapavaada.h vij;naasyate . yadi luk sijapavaada.h vij;naayate maa hi daataam maa hi dhaataam iti atra aadi.h sica.h anyatarasyaam iti e.sa.h svara.h na praapnoti . tasmaat na etat ;sakyam vaktum luk sijapavaada.h iti . na cet ucyate abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . tasmaat aata.h iti atra sijgraha.nam anuvartyam . tasmin ca anuvartamaane dhe.ta.h caatu.h;sabdyam praapnoti . tasmaat gaatisthaaghupaabhuubhya.h sica.h parasmaipade.su iti atra sica.h graha.nam kartavyam . tasmin ca kriyamaa.ne taani eva trii.ni graha.naani bhavanti cli lu:ni cle.h sic le.h iti . yat api ucyate ksavidhaane ca ani.dvacane clisampratyayaartha.h iti . dhaatum eva atra ani.tvena vi;se.sayi.syaama.h . dhaato.h ani.ta.h iti . katham puna.h dhaatu.h naama ani.t syaat . dhaatu.h eva ani.t . katham . animittam vaa i.ta.h ani.ta.h na vaa tasmaat i.t asti sa.h ayam ani.t iti . atha dhaatau vi;se.syamaa.ne kva ya.h ani.t iti vi;se.sayi.syasi . kim ca ata.h . yadi vij;naayate ni.s.thaayaam ani.ta.h iti bhuuyi.s.thebhya.h praapnoti . bhuuyi.s.thaa.h hi ;salantaa.h igupadhaa.h ni.s.thaayaam ani.ta.h . atha vij;naayate li.ti ya.h ani.t iti na kuta.h cit praapnoti . sarve his ;salantaa.h igupadhaa.h li.ti se.ta.h . kim puna.h kaara.nam dhaatau vi;se.syamaa.ne etayo.h vi;se.sayo.h vi;se.sayi.syate . na puna.h atra saamaanyena i.ta.h vidhiprati.sedhau . kva saamanyena . valaadau aardhadhaatuke . yat api ucyate ghas.lbhaave ca iti . aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . tatra aardhadhaatukasaamaanye ghas.lbhaave k.rte l.rdita.h iti a:n bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 kimartha.h cakaara.h . vi;se.sa.naartha.h . kva vi;se.sa.naarthena artha.h . sici v.rddhi.h parasmaipade.su iti . sau v.rddhi.h iti ucyamaane agni.h vaayu.h iti atra api prasajyeta . na etat asti prayojanam . parasmaipade.su iti ucyate . na ca atra parasmaipadam pa;syaama.h . svaraartha.h tarhi . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . etat api na asti prayojanam . anacka.h ayam . tatra na artha.h svaraarthena cakaare.na anubandhena . i.ti k.rte saacka.h bhavi.syati . tatra pratyayaadyudaattatvena i.ta.h udaattatvam bhavi.syati . na sidhyati . aagamaa.h anudaattaa.h bhavanti iti anudaattatvam praapnoti . ata.h uttaram pa.thati . sica.h citkara.naanarthakyam sthaanivatvaat . sica.h citkara.nam narthayam . kim kaara.nam . sthaanivatvaat . sthaanivadbhaavaat cit bhavi.syati . arthavat tu citkara.nasaamarthyaat hi i.ta.h udaattatvam . arthavat tu citkara.nam . ka.h artha.h . citkara.nasaamarthyaat hi i.ta.h udaattatvam bhavi.syati . na apraapte pratyayasvare aagamaanudaattatvam aarabhyate . tat yathaa eva pratyayasvaram baadhate evam sthaanivadbhaavaat api yaa praapti.h taam api baadheta . tasmaat citkara.nam . tasmaat cakaara.h kartavya.h . atha iditkara.nam kimartham . iditkara.nam nakaaralopaabhaavaartham . iditkara.nam kriyate nakaaralopa.h maa bhuut iti . ama.msta ama.msthaa.h . aniditaam hala.h upadhaayaa.h k:niti iti . na vaa hante.h sica.h kitkara.nam nakaaralopaabhaavasya . na vaa etat prayojanam asti . kim kaara.nam . yat ayam hana.h sic iti hante.h sica.h kittvam ;saasti tat j;naapayati aacaarya.h na sijantasya nakaarlopa.h bhavati iti . na etat asti j;naapakam . asti hi anyat etasya vacane prayojanam . kim . sici eva nalopa.h yathaa syaat . parasmin nimitte maa bhuut iti . ka.h puna.h atra vi;se.sa.h sici vaa nalope sati parasmin vaa nimitte . ayam asti vi;se.sa.h . sici nalope sati nalopasya asiddhatvaat akaaralopa.h na bhavati . parasmin puna.h nimitte nalope sati akaaralopa.h praapnoti . samaanaa;srayam asiddham vyaa;srayam ca idam . nanu ca parasmin api nimitte nalope sati akaaralopa.h na bhavi.syati . katham . asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti .tat etat hante.h sica.h kitkara.nam j;naapakam eva na sijantasya nalopa.h bhavati iti . idittvaat vaa sthaanivattvaat . atha api anena iditaa artha.h syaat . ayam aade;sa.h sthaanivadbhaavaat idit bhavi.syati. (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 sp.r;sam.r;sak.r.sat.rpad.rpa.h sic vaa . sp.r;sm.r;sak.r.sat.rpad.rpa.h sic vaa iti vaktavyam . sp.r;sa . asp.rk.sat aspraak.siit . sp.r;sa . m.r;sa . am.rk.sat amraak.siit . m.r;sa . k.r.sa . ak.rk.sat akraak.siit . k.r.sa . t.rpa . at.rpat atraapsiit . t.rpa . d.rpa . ad.rpat adrapsiit . kim prayojanam . sic yathaa syaata . atha ksa.h siddha.h . siddha.h ;sala.h igupadhaat ani.ta.h iti . sic api siddha.h . katham . cle.h citkara.nam pratyaakhyaayate . tatra clau eva jhallak.sa.ne amaagame k.rte vihatanimittatvaat ksa.h na bhavi.syati . yadi evam antyasaya sijaadaya.h praapnuvanti . siddham tu sica.h yaaditvaat . siddham etat . katham . yaadi.h sic kari.syate . sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . kim na ;sruuyate yakaara.h . luptanirdi.s.ta.h yakaara.h . ca:na:no.h katham . ca:na:no.h pra;sli.s.tanirde;saat siddham . ca:na:no.h api pra;sli.s.tanirde;sa.h ayam : ca a:n ca:n a a:n a:n . sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . ci.na.h katham . ci.na.h anittvaat siddham . ci.na.h anittvaat siddham . kim idam anittvaat . antyasya ayam sthaane bhavan na pratyaya.h syaat . asatyaayaam pratyayasa;nj;nayaam itsa;nj;naa na . asatyaam itsa;nj;naayaam lopa.h na . asati lope anekaal . yadaa anekaal tadaa sarvaade;sa.h . yadaa sarvaade;sa.h tadaa prayaya.h . yadaa pratyaya.h tadaa itsa;nj;naa . yadaa itsa;nj;naa tadaa lopa.h . evam ca tatra vaarttikakaarasya nir.naya.h saprayojanam citkara.nam iti . api ca trai;sabdyam na prakalpate . asp.rk.sat aspraak.siit aspaark.siit iti na sidhyati . sici puna.h sati vibhaa.saa sic . sici api jhallak.sa.na.h amaagama.h vibhaa.saa . yasya khalu api amaa nimittam na vihanyate sa.h syaat eva . tasmaat su.s.thu ucyate sp.r;sm.r;sak.r.sat.rpad.rpa.h sic vaa iti . (3.1.45) P II.53.7 - 25 R III.135 - 136 ksavidhaane igupadhaabhaava.h cle.h gu.nanimittatvaat . ksavidhaane igupadhaabhaava.h . kim kaara.nam . cle.h gu.nanimittatvaat . cli.h gu.nanimittam . tatra clau eva gu.ne k.rte igupadhaat iti ksa.h na praapnoti . na vaa ksasya anavakaa;satvaat apavaada.h gu.nasya . na vaa e.sa.h do.sa.h . kim kaara.nam . ksasya anavakaa;satvaat . anavakaa;sa.h ksa.h gu.nam baadhi.syate . ani.dvacanam avi;se.sa.nam cle.h nityaadi.s.tatvaat . ani.dvacanam avi;se.sa.nam . kim kaara.nam . cle.h nityaadi.s.tatvaat . nityaadi.s.ta.h cli.h na kva cit ;sruuyate . tatra cle.h ani.ta.h iti ksa.h na praapnoti . na vaa ksasya sijapavaadatvaat tasya ca ani.daa;srayatvaat ani.ti prasiddhe ksaviddhi.h . na vaa e.sa.h do.sa.h . kim kaara.nam . ksasya sijapavaadatvaat . sijapavaada.h ksa.h . sa.h ca ani.daa;sraya.h . na ca apavaadavi.saye upasarga.h abhinivi;sate . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . prakalpya vaa apavaadavi.sayam utsarga.h abhinivi;sate . tat na taavat atra kadaa cit sic bhavati . apavaadam ksam pratiik.sate . ksasya sijapavaadatvaat tasya ca ani.daa;srayatvaat ani.ttvam prasiddham . ani.ti prasiddhe ksaviddhi.h . ani.ti prasiddhe ksa.h bhavi.syati . sic idaaniim kva bhavi.syati . ;se.se sijvidhaanam . ;se.se sijvidhaanam bhavi.syati . ako.siit amo.siit iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 kimartham idam ucyate . niyamaartham . ;sli.sa.h aali:ngane eva ksa.h yathaa syaat . iha maa bhuut : upaa;sli.sat jatu ca kaa.s.tham ca . samaa;sli.sat braahma.nakulam iti . ata.h uttaram pa.thati . ;sli.sa.h aali:ngane niyamaanupapatti.h vidheyabhaavaat . ;sli.sa.h aali:ngane niyamasya anupapatti.h . kim kaara.nam . vidheyabhaavaat . kaimarthakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . kim . pu.saadipaa.thaat a:n praapta.h . tadbaadhanaartha.h ksa.h vidheya.h . tatra apuurva.h vidhi.h astu niyama.h vaa iti apuurva.h eva vidhi.h syaat na niyama.h . kim ca syaat yadi ayam niyama.h na syaat . aatmanepade.su aali:ngane ca ksa.h prasajyeta . yathaa eva ca ksa.h a:nam baadhate evam ci.nam api baadheta . upaa;sle.si kanyaa devadattena iti . siddham tu ;sli.sa.h aali:ngane aci.nvi.saye . siddham etat . katham . ;sli.sa.h aali:ngane aci.nvi.saye ksa.h bhavati iti vaktavyam . a:nvidhaane ca ;sli.sa.h anaali:ngane . a:nvidhaane ca ;sli.sa.h anaali:ngane iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam ;sli.sa.h aali:ngane niyamaanupapatti.h vidheyabhaavaat iti . na e.sa.h do.sa.h . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . ;sli.sa.h . ;sli.sa.h ksa.h bhavati . kimartham idam . pu.saadipaa.thaat a:n praapnoti . tadbaadhanaartham . tata.h aali:ngane . aali:ngane ca ;sli.sa.h ksa.h bhavati . idam idaaniim kimartham . niyamaartham . ;sli.sa.h aali:ngane eva . kva maa bhuut . upaa;sli.sat jatu ca kaa.s.tham ca . samaa;sli.sat braahma.nakulam iti . yat api ucyate yathaa eva ca ksa.h a:nam baadhate evam ci.nam api baadheta iti . purastaat apavaadaa.h anantaraan vidhiin baadhante na uttaraan iti evam ksa.h a:nam baadhi.syate . ci.nam na baadhi.syate . atha vaa tatra vak.syati : ci.ngraha.nasya prayojanam ci.n eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . (3.1.48) P II.55.2 - 16 R III.138 - 139 .ni;sridrusru.su kame.h upasa:nkhyaanam . .ni;sridrusru.su kame.h upasa:nkhyaanam kartavyam . naakam i.s.tamukham yaanti suyuktai.h va.davaarathai.h . atha patkaa.sii.na.h yaanti ye aciikamatabhaa.si.na.h . karmakartari ca . karmakartari ca upasa:nkhyaanam kartavyam . kaarayati ka.tam devadatta.h . aciikarata ka.ta.h svayam eva . ucchrayayati ka.tam devadatta.h . auda;si;sriyata ka.ta.h svayam eva . na vaa karma.ni avidhaanaat kart.rtvaat ca karmakartu.h siddham . na vaa kartavyam . kim kaara.nam . karma.ni avidhaanaat . na hi ka.h cit karma.ni vidhiiyate ya.h ca:nam baadheta . kart.rtvaat ca karmakartu.h siddham . asti ca karmakartari kart.rtvam iti k.rtvaa ca:n bhavi.syati . nanu ca ayam karma.ni vidhiiyate . ci.n bhaavakarma.no.h iti . prati.sidhyete tatra yakci.nau . yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam iti . ya.h tarhi ahetuma.n.nic . udapupucchata gau.h svayam eva . atra api yathaa bhaaradvaajiiyaa.h pa.thanti tathaa bhavitavyam prati.sedhena . yakci.no.h prati.sedhe .ni;srigranthibruu;naam aatmanepadaakarmakaa.naam upasa:nkhyaanam iti . (3.1.52) P II.55.18 - 24 R III.140 asyatigraha.nam kimartham . asyatigraha.nam aatmanepadaartham . asyatigraha.nam aatmanepadaartham dra.s.tavyam . kim ucyate aatmanepadaartham iti . na puna.h parasmaipadaartham api syaat . pu.saaditvaat . pu.saadipaa.thaat parasmaipade.su a:n bhavi.syati . karmakartari ca . karmakartari ca upasa:nkhyaanam kartavyam . paryaasthetaam ku.n.dale svayam eva . atra api na vaa karma.ni avidhaanaat kart.rtvaat ca karmakartu.h siddham iti eva . (3.1.58) P II.56.2 - 6 R III.140 idam lucigraha.nam glu;ncigraha.nam ca kriyate . anyatarat ;sakyam akartum . katham . yadi taavat glucigraha.nam kriyate glu;ncigraha.nam na kari.syate . tena eva siddham nyaglucat nyaglociit . idam idaaniim glu;nce.h ruupam nyaglu;nciit . atha glu;ncigraha.nam kriyate gluce.h graha.nam na kari.syate . tena eva siddham nyaglucat nyaglu;nciit . idam idaaniim gluce.h ruupam nyaglociit . (3.1.60) P II.56.8 - 9 R III.141 ayam ta;sabda.h asti eva aatmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam . kasya idam graha.nam . ya.h pade.h asti . ka.h ca pade.h asti . padi.h ayam aatmanepadii . (3.1.66) P II.56.11 - 13 R III.141 ci.n iti vartamaane puna.h ci.ngraha.nam kimartham . na iti evam tat abhuut . vidhyartham idam . atha vaa vaa iti evam tat abhuut . nityaartham idam . atha vaa ci.n iti vartamaane puna.h ci.ngraha.nasya etat prayojanam . ci.n eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 iha pa;syaama.h karma.ni dvivacanabahuvacanaani udaahriyante . pacyete* odanau , pacyante odanaa.h iti . bhaave puna.h ekavacanam eva : aasyate bhavataa , aasyate bhavadbhyaam , aasyate bhavadbhi.h iti . kena etat evam bhavati . karma anekam . tasya anekatvaat dvivacanabahuvacanaani bhavanti . bhaava.h puna.h eka.h eva . katham tarhi iha dvivacanabahuvacanaani bhavanti . paakau paakaa.h iti . aa;srayabhedaat . yat asau dravyam ;srita.h bhavati bhaava.h tasya bhedaat dvivacanabahuvacanaani bhavanti . iha api tarhi yaavanta.h taam kriyaam kurvanti sarve te tasyaa.h aa;srayaa bhavanti . tadbhedaat dvivacanabahuvacanaani praapnuvanti . evam tarhi idam taavat ayam pra.s.tavya.h . kim abhisamiik.sya etat prayujyate . paakau paakaa.h iti . yadi taavat paakavi;se.saan abhisamiik.sya ya.h ca odanasya paaka.h ya.h ca gu.dasya ya.h ca tilaanaam bahava.h te ;sabdaa.h saruupaa.h ca . tatra yuktam bahuvacanam eka;se.sa.h ca . ti:nabhihite ca api tadaa bhaave bahuvacanam ;sruuyate . tat yathaa : u.s.t.raasikaa aasyante . hata;saayikaa.h ;sayyante iti . atha kaalavi;se.saan abhisamiik.sya ya.h ca adyatana.h paaka.h ya.h hyastana.h ya.h ;svastana.h te api bahava.h ;sabdaa.h saruupaa.h ca . tatra yuktam bahuvacanam eka;se.sa.h ca . ti:nabhihite ca api tadaa bhaave asaaruupyaat eka;se.sa.h na bhavati . aasi aasyate , aasi.syate . asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . k.rdabhihita.h bhaava.h dravyavat bhavati . kim idam dravyavat iti . dravyam kriyayaa samavaayam gacchati . kam samavaayam . dravyam kriyaabhinirv.rttau saadhanatvam upaiti . tadvat ca asya bhaavasya k.rdabhihitasya bhavati . paaka.h vartate iti . kriyaavat na bhavati . kim idam kriyaavat iti . kriyaa kriyayaa samavaayam na gacchati . pacati pa.thati iti . tadvac ca asya k.rtabhihitasya na bhavati . paaka.h vartate iti . asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . ti:nabhihitena bhaavena kaalapuru.sopagrahaa.h abhivyajyante . k.rdabhihitena puna.h na vyajyante . asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . ti:nabhihita.h bhaava.h kartraa samprayujyate . k.rdabhihita.h puna.h na samprayujyate . yaavataa kim cit saamaanyam ka.h cit vi;se.sa.h yuktam yat ayam api vi;se.sa.h syaat li:ngak.rta.h sa:nkhyaak.rta.h ca iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 idam vicaaryate . bhaavakarmakartaara.h saarvadhaatukaarthaa.h vaa syu.h vikara.naarthaa.h vaa iti . katham ca saarvadhaatukaartha.h syu.h katham vaa vikara.naarthaa.h . bhaavakarmavaacini saarvadhaatuke yak bhavati kart.rvaacini ;sarvadhaatuke ;sap bhavati iti saarvadhaatukaarthaa.h . bhaavakarma.no.h yag bhavati saarvadhaatuke kartari ;sap bhavati saarvadhaatuke iti vikara.naarthaa.h . ka.h ca atra vi;se.sa.h . bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamaanupapatti.h atadarthatvaat . bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamasya anupapatti.h . kim kaara.nam . atadarthatvaat . na hi tadaaniim ekatvaadaya.h eva vibhaktyarthaa.h . kim tarhi bhaavakarmakartaara.h api . santu tarhi vikara.naarthaa.h . vikara.naarthaa.h iti cet k.rtaa abhihite vikara.naabhaava.h . vikara.naarthaa.h iti cet k.rtaa abhihite vikara.na.h na praapnoti . dhaaraya.h paaraya.h iti . kim ucyate k.rtaa abhihite . na lena api abhidhaanam bhavati . a;sakyam lena abhidhaanam aa;srayitum . pak.saantaram idam aasthitam bhaavakarmakartaara.h saarvadhaatukaarthaa.h vaa syu.h vikara.naarthaa.h vaa iti . yadi ca lena api abhidhaanam syaat na idam pak.saantaram syaat . katham a;sakyam yadaa bhavaan eva aaha la.h karma.ni ca bhaave ca akarmakebhya.h iti . evam vak.syaami . la.h karma.na.h bhaavaat ca akarmakebhya.h . yasmin tarhi le vikara.naa.h na ;sruuyante ka.h tatra bhaavakarmakart.r.rn abhidhaasyati . kva ca na ;sruuyante . ye ete lugvikara.naa.h ;sluvikara.naa.h ca . atra api ukte kart.rtve luk bhavi.syati . yasmin tarhi le vikara.naa.h na eva utpadyante ka.h tatra bhaavakarmakart.r.rn abhidhaasyati . kva ca na eva utpadyante . li:nli.to.h . tasmaat na etat ;sakyam vaktum . na lena abhidhaanam bhavati iti . bhavati cet abhihite vikara.naabhaava.h eva . evam tarhi idam syaat . yadaa bhaavakarma.no.h la.h tadaa kartari vikara.naa.h . yadaa kartari la.h tadaa bhaavakarma.no.h vikara.naa.h . idam asya yadi eva svaabhaavikam atha api vaacanikam : prak.rtipratyayau pratyayaartham saha bruuta.h iti . na ca asti sambhava.h yat ekasyaa.h prak.rte.h dvayo.h naanaarthayo.h yugapat anusahaayiibhaava.h syaat . evam ca k.rtvaa ekapak.siibhuutam idam bhavati : saarvadhaatukaarthaa.h eva iti . nanu ca uktam bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamaanupapatti.h atadarthatvaat iti . na e.sa.h do.sa.h . supaam karmaadaya.h api arthaa.h sa:nkhyaa ca eva tathaa ti:naam . supaam sa:nkhyaa ca eva artha.h karmaadaya.h ca . tathaa ti:naam . prasiddha.h niyama.h tatra . prasiddha.h tatra niyama.h . niyama.h prak.rte.su vaa . atha vaa prak.rtaan arthaan apek.sya niyama.h . ke ca prak.rtaa.h . ekatvaadaya.h . ekasmin eva ekavacanam na dvayo.h na bahu.su . dvayo.h eva dvivacanam naikasmin na bahu.su . bahu.su eva bahuvacanam na dvayo.h na ekasmin iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 bhaavakarma.no.h yagvidhaane karmakartari upasa:nkhyaanam . bhaavakarma.no.h yagvidhaane karmakartari upasa:nkhyaanam kartavyam . pacyate svayam eva . pa.thyate svayam eva . kim puna.h kaara.nam na sidhyati . viprati.sedhaat hi ;sapa.h baliiyastvam . viprati.sedhaat hi ;sapa.h baliiyastvam praapnoti . ;sapa.h avakaa;sa.h . pacati pa.thati . yaka.h avakaa;sa.h . pacyate odana.h devadattena . pa.thyate vidyaa devadattena . iha ubhayam praapnoti . pacyate svayam eva . pa.thyate svayam eva . paratvaat ;sap praapnoti . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . ci.n bhaavakarma.no.h . saarvadhaatuke yak bhaavakarma.no.h . tata.h kartari . kartari ca yak bhavati bhaavakarma.no.h . yathaa eva tarhi karma.ni kartari yak bhavati evam bhaave kartari praapnoti . eti jiivantam aananda.h . na asya kim cit rujati roga.h iti . dvitiiya.h yogavibhaaga.h kari.syate . ci.n bhaave . tata.h karma.ni . karma.ni ca ci.n bhavati . tata.h saarvadhaatuke yak bhavati bhaave ca karma.ni ca . tata.h kartari . kartari ca yak bhavati . karma.ni iti anuvartate . bhaave iti niv.rttam . tata.h ;sap . ;sap ca bhavati . kartari iti eva . karma.ni iti api niv.rttam . evam api upasa:nkhyaanam kartavyam . viprati.sedhaat hi ;syana.h baliiyastvam praapnoti . ;syana.h avakaa;sa.h . diivyati siivyati . yaka.h avakaa;sa.h . pacyate odana.h devadattena . pa.thyate vidyaa devadattena . iha ubhayam praapnoti . diivyate svayam eva . siivyate svayam eva . paratvaat ;syan praapnoti . nanu ca etat api yogavibhaagaat eva siddham . na sidhyati . anantaraa yaa prapti.h saa yogavibhaagena ;sakyaa baadhitum . kuta.h etat . anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . paraa praapti.h aprati.siddhaa . tayaa praapnoti . nanu ca iyam praapti.h paraam praaptim baadheta . na utsahate prati.siddhaa satii baadhitum . evam tarhi ;sabaade;saa.h ;syanaadaya.h kari.syante . ;sap ca syaadibhi.h baadhyate . tatra divaadibhya.h yagvi.saye ;sap eva na asti kuta.h ;syanaadaya.h . tat tarhi ;sapa.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . kartari ;sap iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . divaadibhya.h iti e.saa pa;ncamii ;sap iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . pratyayavidhi.h ayam . na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . na ayam pratyayavidhi.h . vihita.h pratyaya.h . prak.rta.h ca anuvartate . atha vaa bhaavakarma.no.h iti anuv.rttyaa eva siddhe sati aniv.rtti.h yaka.h bhaavaaya .iha saarvadhaatuke yak iti antare.na bhaavakarma.no.h iti anuv.rttim siddham . sa.h ayam evam siddhe sati yat bhaavakarma.no.h iti anuvartayati tasya etat prayojanam . karmakartari api yathaa syaat . kartari iti ca yogavibhaaga.h ;syana.h puurvaviprati.sedhaavacanaaya . kartari iti yogavibhaaga.h kartavya.h ;syana.h puurvaviprati.sedham maa vocam iti . atha vaa karmavadbhaavavacanasaamarthyaat yak bhavi.syati . asti anyat karmavadbhaavavacane prayojanam . kim . aatmanepadam yathaa syaat . vacanaat aatmanepadam bhavi.syati . ci.n tarhi yathaa syaat . ci.n api vacanaat bhavi.syati . ci.nvadbhaava.h tarhi yathaa syaat . na ekam prayojanam yogaarambham prayojayati . tatra karmavadbhaavavacanasaamarthyaat yak bhavi.syati . atha vaa aacaaryaprav.rtti.h j;naapayati bhavati karmakartari yak iti yat ayam na duhasnnunamaam yakci.nau iti yakci.no.h prati.sedham ;saasti . (3.1.71) P II.60.13 - 15 R III.153 anupasargaat iti kimartham . aayasyati prayasyati . anupasargaat iti ;sakyam akartum . katham aayasyati prayasyati . sa.myasa.h ca iti etat niyamaartham bhavi.syati . sampuurvaat yasa.h na anyapuurvaat iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 kimartha.h ;sakaara.h . saarvadhaatukaa.rtha.h . ;sit saarvadhaatukam iti saarvadhaatukasa;nj;naa . saarvadhaatukam apit iti :nittvam . :niti iti gu.naprati.sedha.h yathaa syaat . bhinatti chinatti iti . na etat asti prayojanam . saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate yasmaat ca pratyayavidhi.h tadaadi pratyaye a:ngasa;nj;nam bhavati . yasmaat ca atra pratyayavidhi.h na tat pratyaye parata.h . yat ca pratyaye parata.h na tasmaat pratyayavidhi.h . idam tarhi prayojanam . aardhadhaatukasa;nj;naa maa bhuut iti . kim ca syaat . valaadilak.sa.na.h i.t prasajyeta . etat api na asti prayojanam . valaade.h aardhadhaatukasya a:ngasya i.t ucyate . yasmaat ca pratyayavidhi.h tadaadi pratyaye a:ngasa;nj;nam bhavati . yasmaat ca atra pratyayavidhi.h na tat pratyaye parata.h . yat ca pratyaye parata.h na tasmaat pratyayavidhi.h . ata.h uttaram pa.thati . ;snami ;sitkara.nam pvaadihrasvaartham . ;snami ;sitkara.nam kriyate pvaadiinaam ;siti hrasvatvam yathaa syaat . p.r.nasi m.r.nasi iti . na vaa dhaatvanyatvaat . na vaa kartavyam . kim kaara.nam . dhaatvanyatvaat . dhaatvantaram p.r.nim.r.nii . yatra bhuumyaam v.r.nase . na e.sa.h ;snam . ;sna.h etat hrasvatvam . yadi ;sna.h hrasvatvam svara.h na sidhyati . v.r.nase . adupade;saat lasaarvadhaatukam anudaattam bhavati iti e.sa.h svara.h na praapnoti . tasmaat ;snam e.sa.h . yadi ;snam snaso.h allopa.h iti lopa.h praapnoti . upadhaayaa.h iti vartate . anupadhaatvaat na bhavi.syati . na sa.h ;sakhya.h upadhaayaa.h iti vij;naatum . iha hi do.sa.h syaat . a:nkta.h a;njanti . tasmaat ;sna.h eva hrasvatvam . svara.h katham . bahulam pit saarvadhaatukam chandasi . saarvadhaatukasya bhalulam chandasi pittvam vaktavyam . pita.h ca apittvam d.r;syate apita.h ca pittvam . pita.h taavat apittvam . maataram prami.niimi janitriim . apita.h pittvam . ;s.r.nota graavaa.na.h . tat tarhi hrasvatvam vaktavyam . ava;syam chandasi hrasvatvam vaktavyam upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti evamartham . vi;se.sa.naa.rtha.h tarhi . kva vi;se.sa.naa.rthena artha.h . ;snaat nalopa.h iti . naat nalopa.h iti ucyamaane yaj;naanaam yatnaanaam iti atra api prasajyeta . diirghatve k.rte na bhavi.syati . idam iha sampradhaaryam . diirghatvam kriyataam nalopa.h iti . kim atra kartavyam . paratvaat na lopa.h syaat . tasmaat ;sakaara.h kartavya.h . atha kriyamaa.ne api ;sakaare iha kasmaat na bhavati . vi;snaanaam pra;snaanaam iti . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 atha kimartham karote.h p.rthaggraha.nam kriyate na tanaadibhya.h iti eva ucyate . anyaani tanotyaadikaaryaa.ni maa bhuuvan iti . kaani . anunaasikalopaadiini . daivaraktaa.h ki.msukaa.h . anunaasikaabhaavaat eva anunaasikalopa.h na bhavi.syati . idam tarhi tanaadikaaryam maa bhuut tanaadibhya.h tathaaso.h iti . nanu ca bhavati eva atra hrasvaat a:ngaat iti . tena eva yathaa syaat . anena maa bhuut iti . ka.h ca atra vi;se.sa.h tena vaa sati anena vaa . tena sati sijlopasya asiddhatvaat ci.nvadbhaava.h siddha.h bhavati . anena puna.h sati ci.nvadbhaava.h na syaat . anena api sati ci.nvadbhaava.h siddha.h . katham . vibhaa.saa luk . yadaa na luk tadaa tena lopa.h . tatra sijlopasya asiddhatvaat ci.nvadbhaava.h siddha.h bhavati . tanaaditvaat k.r;na.h siddham sijlope ca na du.syati . ci.nvadbhaave atra do.sa.h syaat . sa.h api prokta.h vibhaa.sayaa . (3.1.80) P II.62.10 - 22 R III.156 - 157 kva ayam akaara.h ;sruuyate . na kva cit ;sruuyate . lopa.h asya bhavati ata.h lopa.h aardhadhaatuke iti . yadi na kva cit ;sruuyate kimartham atvam ucyate na lopa.h eva ucyate . na evam ;sakyam . lope hi sati gu.na.h prasajyeta . nanu ca lope api sati na dhaatulope aardhadhaatuke iti prati.sedha.h bhavi.syati . aardhadhaatukanimitte lope sa.h prati.sedha.h . na ca e.sa.h aardhadhaatukanimitta.h lopa.h . api ca pratyaakhyaayate sa.h yoga.h . tasmin pratyaakhyaate gu.na.h syaat eva . tasmaat atvam vaktavyam . atha kimartham numanu.saktayo.h graha.nam kriyate na dhivik.rvyo.h iti eva ucyate . dhivik.rvyo.h iti ucyamaane atve k.rte ani.s.te de;se num prasajyeta . idam iha sampradhaaryam . atvam kriyataam num iti . kim atra kartavyam . paratvaat numaagama.h . antara:ngam atvam . kaa antara:ngataa . pratyayotpattisanniyogena atvam ucyate . utpannepratyaye prak.rtipratyayau aa;sritya a:ngasya numaagama.h . num api antara:nga.h . katham . vak.syati etat numvidhau upade;sivadvacanam pratyayavidhyartham iti . ubhayo.h antara:ngayo.h paratvaat numaagama.h . tasmaat dhivik.rvyo.h iti vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 kimartha.h ;sakaara.h . ;sit saarvadhaatukam iti saarvadhaatukasa;nj;naa saarvadhaatukam apit iti :nittvam :niti iti prati.sedha.h yathaa syaat . ku.saa.na pu.saa.na iti . ata.h uttaram pa.thati . ;snaavikaarasya ;sitkara.naanarthakyam sthaanivatvaat . ;snaavikaarasya ;sitkara.nam anarthakam . kim kaara.nam . sthaanivatvaat . ;sita.h ayam aade;sa.h sthaanivadbhaavaat ;sit bhavi.syati . arthavat tu j;naapakam saarvadhaatukaade;se anubandhaasthaanivattvasya . arthavat tu ;snaavikaarasya ;sitkara.nam . ka.h artha.h . j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti . kim etasya j;napane prayojanam . prayojanam hitaata:no.h apittvam . he.h pittvam na prati.sedhyam . pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit bhavi.syati . taata:ni ca :nakaara.h na uccaarya.h bhavati . pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit bhavi.syati . tabaadi.su ca a:nittvam . tabaadi.su ca a:nittvam prayojanam . ;s.r.nota graavaa.na.h . :nita.h ime aade;saa.h sthaanivadbhaavaat :nita.h syu.h . saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ime :nita.h bhavanti . tasya do.sa.h mipa.h aade;se pidabhaava.h . tasya etasya lak.sa.nasya do.sa.h mipa.h aade;se pita.h abhaava.h . acinavam asunavam akaravam . pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit syaat . atyalpam idam ucyate . tipsibmipaam aade;saa.h iti vaktavyam . veda vettha . vide.h vaso.h ;sittvam . vide.h uttarasya vaso.h ;sittvam vaktavyam . ;sita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam ;sit syaat . kitkara.naat vaa siddham . atha vaa ava;syam atra saamaanyagraha.naavighaataartha.h kakaara.h anubandha.h kartavya.h . kva saamaanyagraha.naavighaataarthena artha.h . vaso.h samprasaara.nam . tena eva yatnena gu.na.h na bhavi.syati . asya j;naapakasya santi do.saa.h santi prayojanaani . samaa.h do.saa.h bhuuyaa.msa.h vaa . tasmaat na artha.h anena j;naapakena . katham yaani prayojanaani . taani kriyante nyaase eva . evam api bhavet pitkara.nasaamarthyaat pitk.rtam syaat :nitkara.nasaamarthyaat :nitk.rtam . yat tu khalu piti :nitk.rtam praapnoti :niti ca pitk.rtam kena tat na syaat . tasmaat vaktavyam pit na :nidvat bhavati :nit ca na pidvat bhavati iti . na vaktavyam . evam vak.syaami . saarvadhaatukam :nit bhavati pit na . evam taavat pita.h :nittvam prati.siddham . tata.h asa.myogaat li.t kit bhavati iti :nit ca pit na bhavati . evam :nita.h pittvam prati.siddham . (3.1.84) P II.64.13 - 15 R III.160 ;saayac chandasi sarvatra . ;saayac chandasi sarvatra iti vaktavyam . kva sarvatra . hau ca ahau ca . kim prayojanam . mahiiaskabhaayat ya.h askabhaayat udg.rbhaayata unmathaayata ityartham . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 yogavibhaaga.h kartavya.h . vyatyaya.h bhavati syaadiinaam iti . aa.n.daa ;su.s.nasya bh.r.rdati . bhinatti iti praapte . sa.h ca na marati . miryate iti praapte . tata.h bahulam . bahulam chandasi vi.saye sarve vidhaya.h bhavanti iti . supaam vyatyaya.h . ti:naam vyatyaya.h . var.navyatyaya.h . li:ngavyatyaya.h . kaalavyatyaya.h . puru.savyatyaya.h . aatmanepadavyatyaya.h . parasmaipadavyatyaya.h . supaam vyatyaya.h . yuktaa maataa aasiit dhuri dak.si.naayaa.h . dak.si.naayaam iti praapte . ti:naam vyatyaya.h . ca.saalam ye a;svayuupaaya tak.sati . tak.santi iti praapte . var.navyatyaya.h . tri.s.tubhauja.h ;subhitam ugraviiram . suhitam iti praapte . li:ngavyatyaya.h . madho.h g.rh.naati . madho.h t.rptaa.h iva aasate . madhuna.h iti praapte . kaalavyatyaya.h . ;sva.h agniin aadhaasyamaanena . ;sva.h somena yak.syamaa.nena . aadhaataa ya.s.taa iti evam praapte . puru.savyatyaya.h . adhaa sa.h viirai.h da;sabhi.h viyuuyaa.h . viyuuyaat iti praapte . aatmanepadavyatyaya.h . brahmnacaari.nam icchate . icchati iti praapte . parasmaipadavyatyaya.h . pratiipam anya.h uurmi.h yudhyati . yudhyate iti praapte . supti:nupagrahali:nganaraa.naam kaalhalacsvarakart.rya:naam ca vyatyayam icchati ;saastrak.rt e.saam . sa.h api ca sidhyati baahulakena . (3.1.86) P II.65.8 - 20 R III.161 - 162 ayam aa;si.si a:n vidhiiyate . tasya kim prayojanam . aa;si.si a:na.h prayojanam sthaagaagamivacividaya.h . sthaa . upa sthe.sam v.r.sabham . sthaa . gaa . a;njasaa satyam upa ge.sam . gaa . gami . yaj;nena prati.s.thaam gameyam . gami . vaci . mantram vocema agnaye . vaci . vidi . videyam enaam manasi pravi.s.taam . ;sakiruho.h ca iti vaktavyam . ;sakema tvaa samidham . asravantiim aa ruhema svastaye . d.r;so.h ak pitaram ca d.r;seyam maataram ca . d.r;so.h ak vaktavya.h pitaram ca d.r;seyam maataram ca iti evamartham . iha upastheyaama iti aa.t api vaktavya.h . na hi a:naa eva sidhyati . na vaktavya.h . saarvadhaatukatvaat salopa.h aardhadhaatukatvaat etvam . dtatra ubhayali:ngatvaat siddham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 vatkara.nam kimartham . svaa;srayam api yathaa syaat . bhidyate ku;suulena iti . akarmakaa.naam bhaave la.h bhavati iti la.h yathaa syaat . karma.naa iti kimartham . kara.naadhikara.naabhyaam tulyakriya.h kartaa ya.h sa.h karmavat maa bhuut . saadhu asi.h chinatti . saadhu sthaalii pacati . tulyakriya.h iti kimartham . pacati odanam devadatta.h . tulyakriya.h iti ucyamaane api atra praapnoti . atra api hi karma.naa tulyakriya.h kartaa . na tulyakriyagraha.nena samaanakriyatvam abhisambadhyate . kim tarhi . yasmin karma.ni kart.rbhuute api tadvat kriya lak.syate yathaa karma.ni sa.h karma.naa tulyakriya.h kartaa karmavat bhavati iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 karmavat akarmakasya kartaa . akarmakasya kartaa karmavat bhavati iti vaktavyam . kim prayojanam . sakarmakasya kartaa karmavat maa bhuut iti . bhidyamaana.h ku;suula.h paatraa.ni bhinatti . tathaa karma d.r.s.ta.h cet samaanadhaatau . karma d.r.s.ta.h cet samaanadhaatau iti vaktavyam . iha maa bhuut . pacati odanam devadatta.h . raadhyati odhana.h svayam eva . tathaa karmasthabhaavakaanam karmasthakriyaa.naam ca . karmasthabhaavakaanam karmasthakriyaa.naam vaa kartaa karmavat bhavati iti vaktavyam . kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa kartaa karmavat maa bhuut iti . yat taavat ucyate akarmakasya kartaa karmavat bhavati iti vaktavyam iti . na vaktavyam . vak.syati etat . sakarmakaa.naam prati.sedha.h anyonyam aa;sli.syata.h iti . yat api ucyate karma d.r.s.ta.h cet samaanadhaatau iti vaktavyam iti . na vaktavyam . dhaato.h iti vartate . dhaato.h karma.na.h katur.h ayam karmavadbhaava.h atidi;syate . tatra sambandhaat etat gantavyam yasya dhaato.h yat karma tasya cet kartaa syaat iti . tat yathaa dhaato.h karma.ni a.n bhavati iti . tatra sambandhaat etat gamyate yasya dhaato.h yat karma iti . iha maa bhuut . aahara kumbham karoti ka.tam iti . yat api ucyate karmasthabhaavakaanam karmasthakriyaa.naam vaa kartaa karmavat bhavati iti vaktavyam . kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa kartaa karmavat maa bhuut iti . na vaktavyam . karmasthayaa kriyayaa ayam kartaaram upamimiite . na ca kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa karma.ni kriyaayaa.h prav.rtti.h asti . (3.1.87.3) P II.67.3 - 9 R III.167 kim puna.h karmakartari karmaa;srayam eva bhavati aahosvit kartraa;srayam api . kim ca ata.h . yadi karmaa;srayam eva ca:n;sapk.rdvidhaya.h na sidhyanti . ca:n . aciikarata ka.ta.h svayam eva . ;sap . namate da.n.da.h svayam eva . k.rdvidhi.h . bhiduram kaa.s.tham svayam eva . atha kartraa;srayam api siddham etat bhavati . kim tarhi iti . aatmanepada;sabaadividhiprati.sedha.h . aatmanepadam vidheyam ;sabaadiinaam ca prati.sedha.h vaktavya.h . ubhayam kriyate nyaase eva . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 kimartham puna.h idam ucyate . karmakartari kart.rtvam svaatantryasya vivak.sitatvaat . karmakartari kart.rtvam asti . kuta.h . svaatantryasya vivak.sitatvaat . svaatantrye.na eva atra kartaa vivak.sita.h . kim puna.h sata.h svaatantryasya vivak.saa aahosvit vivak.saamaatram . sata.h iti aaha . katham j;naayate . bhidyate ku;suulena iti . na ca anya.h kartaa d.r;syate kriyaa ca upalabhyate . kim ca bho.h vigrahavataa eva kriyaayaa.h kartraa bhavitavyam na puna.h vaataatapakaalaa.h api kartaara.h syu.h . bhavet siddham yadi vaataatapakaalaanaam anyatama.h kartaa syaat . ya.h tu khalu nivaate nirabhivar.se acirakaalak.rta.h ku;suula.h bhidyate tasya na anya.h kartaa bhavati anyat ata.h ku;suulaat . yadi api taavat atra etat ;sakyate vaktum yatra anya.h kartaa na asti iha tu katham na syaat luuyate kedaara.h svayam eva iti yatra asu devadatta.h daatrahasta.h samantata.h viparipatan d.r;syate . atra api yaa asau sukarataa naama tasyaa.h na anyat kartaa bhavati anyat ata.h kedaaraat . asti prayojanam etat . kim tarhi iti . tatra laantasya karmavadanude;sa.h . tatra laantasya karmavadanude;sa.h kartavya.h . laantasya kartaa karmavat bhavati iti vaktavyam . itarathaa hi k.rtyaktakhalarthe.su prati.sedha.h . akriyamaa.ne hi lagraha.ne k.rtyaktakhalarthe.su prati.sedha.h vaktavya.h syaat . k.rtya . bhettavya.h ku;suula.h iti karma . sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . tasya prati.sedha.h vaktavya.h . tasmin prati.siddhi akarmakaa.naam bhaave k.rtyaa bhavanti iti bhaave yathaa syaat . bhettavyam ku;suulena iti . kta . bhinna.h ku;suula.h iti karma . sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . tasya prati.sedha.h vaktavya.h . tasmin prati.siddhi akarmakaa.naam bhaave kta.h bhavati iti bhaave kta.h yathaa syaat . bhinnam ku;suulena . khalartha.h . ii.sadbhedya.h ku;suula.h iti karma . sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . tasya prati.sedha.h vaktavya.h . tasmin prati.siddhe akarmakaa.naam bhaave khal bhavati iti bhaave yathaa syaat . ii.sadbhedyam ku;suulena iti . tat tarhi lagraha.nam kartavyam . na kartavyam . kriyate nyaase eva . li:ni aa;si.si a:n iti dvilakaaraka.h nirde;sa.h . siddham tu praak.rtakarmatvaat . siddham etat . katham . praak.rtakarmatvaat . praak.rtam eva etat karma yathaa ka.tam karoti ;saka.tam karoti . katham puna.h j;naayate praak.rtam eva etat karma iti . aatmasa.myoge akarmakartu.h karmadar;sanaat . aatmasa.myoge akarmakartu.h karma d.r;syate . kva . hanti aatmaanam . hanyata aatmanaa iti . vi.sama.h upanyaasa.h . hanti aatmaanam iti karma d.r;syate . kartaa na d.r;syate . aatmanaa hanyate iti kartaa d.r;syate . karma na d.r;syate . padalopa.h ca . padalopa.h ca dra.s.tavya.h . hanti aatmaanam aatmanaa . aatmanaa hanyate aatmaa iti . ka.h puna.h aatmaanam hanti ka.h vaa aatmanaa hanyate . dvau aatmaanau antaraatmaa ;sariiraatmaa ca . antaraatmaa tat karma karoti yena ;sariiraatmaa sukhadu.hke anubhavati . ;sariiraatmaa tat karma karoti yena antaraatmaa sukhadu.hke anubhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 sakarmakaa.naam prati.sedha.h anyonyam aa;sli.syata.h iti . sakarmakaa.naam prati.sedha.h vaktavya.h . kim prayojanam . anyonyam aa;sli.syata.h . anyonyam sa.msp.r;sata.h . anyonyam g.rh.niita.h iti . tape.h vaa sakarmakasya vacanam niyamaartham . tape.h vaa sakarmakasya vacanam niyamaartham bhavi.syati . tape.h eva sakarmakasya na anyasya sakarmakasya iti . tasya tarhi anyakarmakasya api praapnoti . uttapati suvar.nam suvar.nakaara.h . uttapyamaanam suvar.nam suvar.nakaaram uttapati . tasya ca tapa.hkarmakasya eva . tasya ca tapa.hkarmakasya eva kartaa karmavat bhavati na anyakarmakasya iti . kim idam tapa.h iti . tape.h ayam au.naadika.h askaara.h bhaavasaadhana.h . ka.h prak.rtyartha.h ka.h pratyayaartha.h . sa.h eva santapa.h . katham puna.h sa.h eva naama prak.rtyartha.h syaat sa.h eva pratyayaartha.h . saamaanyatape.h avayavatapi.h karma bhavati . tat yathaa . sa.h etaan po.saan apu.syat gopo.sam a;svapo.sam raipo.sam iti . saamaanyapu.se.h avayavipu.si.h karma bhavati . evam iha api saamaanyatape.h avayavatapi.h karma bhavati . duhipacyo.h bahulam sakarmakayo.h . duhipacyo.h sakarmakayo.h kartaa bahulam karmavat bhavati iti vaktavyam . dugdhe gau.h paya.h . tasmaat udumbara.h sa.h lohitam phalam pacyate . bahulavacanam kimartham . parasmaipadaartham . yadi evam na artha.h bahulavacanena . na hi parasmaipadam i.syate . s.rjiyujyo.h ;syan tu . s.rjiyujyo.h sakarmakayo.h kartaa bahulam karmavat bhavati iti vaktavyam . ;syan tu bhavati . s.rje.h ;sraddhopapanne kartari karmavadbhaava.h vaacya.h ci.naatmanepadaartha.h . s.rjyate maalaam . asarji maalaam . yaje.h tu nyaayye karmakartari yaka.h abhaavaaya . yujyate brahmacaarii yogam . kara.nena tulyakriya.h kartaa bahulam . kara.nena tulyakriya.h kartaa bahulam karmavat bhavati iti vaktavyam . parivaarayanti ka.n.takai.h v.rk.sam . parivaarayante ka.n.takaa.h v.rk.sam iti . sravatyaadiinaam prati.sedha.h . sravatyaadiinaam prati.sedha.h vaktavya.h . sravati ku.n.dikaa udakam . sravati ku.n.dikaayaa.h udakam . sravanti valiikaani udakam . sravati valiikebhya.h udakam iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . tulyakriya.h iti ucyate . kriyaantaram ca atra gamyate . iha taavat sravati ku.n.dikaa udakam iti . vis.rjati iti gamyate . sravati ku.n.dikaayaa.h udakam iti . ni.skraamati iti gamyate . sravanti valiikaani udakam iti . vis.rjanti iti gamyate . sravati valiikebhya.h udakam iti . patati iti gamyate . bhuu.saakarmakiratisanaam ca anyatra aatmanepadaat . bhuu.saakarmakiratisanaam ca prati.sedha.h vaktavya.h anyatra aatmanepadaat . bhuu.sayate kanyaa svayam eva . abubhuu.sata kanyaa svayam eva . ma.n.dayate kanyaa svayam eva . amama.n.data kanyaa svayam eva . kirati . avakirate hastii svayam eva . avaakiir.s.ta hastii svayam eva . san . cikiir.sate ka.ta.h svayam eva . acikiir.si.s.ta ka.ta.h svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam . yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam kartavyam . .ni . kaarayate ka.ta.h svayam eva . aciikarata ka.ta.h svayam eva . .ni . ;sri . ucchrayate da.n.da.h svayam eva . uda;si;sriyata da.n.da.h svayam eva . ;sri . bruu;n . bruute kathaa svayam eva . avocata kathaa svayam eva . bhaaradvaajiiyaa.h pa.thanti . yakci.no.h prati.sedhe .ni;srigranthibruu;naatmanepadaakarmakaa.naam upasa:nkhyaanam iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 ku.sirajo.h ;syanvidhaane saarvadhaatukavacanam .ku.sirajo.h ;syanvidhaane saarvadhaatukagraha.nam kartavyam . avacane hi li:nli.to.h prati.sedha.h . akriyamaa.ne hi saarvadhaatukagraha.ne li:nli.to.h prati.sedha.h vaktavya.h syaat . cuku.se paada.h svayam eva . rara;nje vastram svayam eva . ko.si.sii.s.ta paada.h svayam eva . ra:nk.sii.s.ta vastram svayam eva . kriyamaa.ne api saarvadhaatukagraha.ne iha praapnoti . kati iha ku.s.naa.naa.h paadaa.h . ;syanaa ca syaadiinaam baadhanam praapnoti . ko.si.syate paada.h svayam eva . ra:nk.syate vastram svayam eva . ako.si paada.h svayam eva . ara;nji vastram svayam eva . yat taavat ucyate saarvadhaatukagraha.nam kartavyam iti . prak.rtam anuvartate . kva prak.rtam . saarvadhaatuke yak iti . yadi tat anuvartate puurvasmin yoge kim samuccaya.h . le ca saarvadhaatuke ca iti . aahosvit lagraha.nam saarvadhaatukavi;se.sa.nam . kim ca ata.h . yadi samuccaya.h kati iha bhindaanaa.h ku;suulaa.h iti atra api praapnoti . atha lagraha.nam saarvadhaatukavi;se.sa.nam li:nli.to.h na sidhyati . bibhide ku;suula.h svayam eva . bhitsii.s.ta ku;suula.h svayam eva iti . astu lagraha.nam saarvadhaatukavi;se.sa.nam . nanu ca uktam li:nli.to.h na sidhyati iti . li:nli.dgraha.nam api prak.rtam anuvartate . kva prak.rtam . kaas pratyayaat aam amantre li.ti li:ni aa;si.si aa:n iti . evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam kati iha ku.s.naa.naa.h paadaa.h iti praapnoti . atra api lavi;si.s.tam saarvadhaatukagraha.nam anuvartate . yat api ucyate ;syanaa ca syaadiinaam baadhanam praapnoti . yakprati.sedhasambandhena ;syana.m vak.syaami . na duhasnunamaam yakci.nau . tata.h ku.sirajo.h praacaam yakci.nau na bhavata.h . tata.h ;syan parasmaipadam ca iti . yathaa eva tarhi yaka.h vi.saye ;syan bhavati evam ci.na.h api vi.saye praapnoti . ako.si paada.h svayam eva . ara;nji vastram svayam eva iti . evam tarhi dvitiiya.h yogavibhaaga.h kari.syate . na duhasnunamaam ci.n bhavati . tata.h yak . yak ca na bhavati duhasnunamaam . tata.h ku.sirajo.h praacaam yak na bhavati . tata.h ;syan parasmaipadam ca . atha vaa anuv.rtti.h kari.syate . syataasii l.rlu.to.h . cli lu:ni . cle.h sic bhavati . kartari ;sap syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . ku.sirajo.h praacaam ;syan parasmaipadam ca syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati iti . atha vaa antara:ngaa.h syaadaya.h . kaa antara:ngataa . lakaaraavasthaayaam eva syaadaya.h . saarvadhaatuke ;syan . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 aa kuta.h ayam dhaatvadhikaara.h . kim praak laade;saat aahosvit aa t.rtiiyaadhyaayaparisamaapte.h . dhaatuvadhikaara.h praak laade;saat . praak laade;saat dhaatvadhikaara.h . laade;se hi vyavahitatvaat aprasiddhi.h . anuvartamaane hi laade;se dhaatvadhikaare vyavahitavtaa aprasiddhi.h syaat . kim ca syaat . aadye yoge na vyavaaye ti:na.h syu.h . aadye yoge vikara.nai.h vyavahitatvaat ti:na.h na syu.h . pacati pa.thati . idam iha sampradhaaryam . vikara.naa.h kriyantaam aa.de;saa.h iti . kim atra kartavyam . paratvaat aade;saa.h . nityaa.h vikara.naa.h . k.rte.su aade;se.su praapnuvanti ak.rte.su api praapnuvanti . nityatvaat vikara.ne.su k.rte.su vikara.nai.h vyavahitatvaat aade;saa.h na praapnuvanti . anavakaa;sa.h tarhi aade;saa.h . saavakaa;saa.h aade;saa.h . ka.h avakaa;sa.h . ye ete lugvikara.naa.h ;sluvikara.naa.h ca li:nli.tau ca . na syaat etvam .te.h .titaam yat vidhatte . yat ca .titsa;nj;naanaam etvam vidhatte tat ca vikara.nai.h vyavahitatvaat na syaat . e;sa.h ;sittvam . ekaara.h ca ;sit kartavya.h . kim prayojanam . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . akriyamaa.ne hi ;sakaare tasmaat iti uttarasya aade.h iti takaarasya etve k.rte dvayo.h ekaarayo.h ;srava.nam prasajyeta . niv.rtte puna.h laade;se dhaatvadhikaare ala.h antyasya vidhaya.h bhavanti iti ekaarasya ekaarvacanane prayojanam na asti iti k.rtvaa antare.na api ;sakaaram sarvaade;sa.h bhavi.syati . yat ca lo.ta.h vidhatte . tat ca vikara.nai.h vyavahitatvaat na syaat . kim puna.h tat . lo.ta.h la:nvat e.h u.h se.h hi apit ca vaa chandasi iti . yat ca api uktam la:nli:no.h tat ca na syaat . kim puna.h tat . nityam :nita.h ita.h ca tasthasthamipaam taamtamtaama.h li:na.h siiyu.t yaasu.t parasmaipade.su udaatta.h :nit ca iti . tasmaat praak laade;saat dhaatvadhikaara.h . yadi praak laade;saat dhaatvadhikaara.h akaara.h ;sit kartavya.h . kim prayojanam . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . anuvartamaane puna.h laade;se dhaatvadhikaare tasmaat iti uttarasya aade.h iti thakaarasya atve k.rte dvayo.h akaarayo.h pararuupe.na siddham ruupam syaat . peca yuuyam . cakra yuuyam iti . nanu ca niv.rtte api laade;se dhaatvadhikaare ala.h antyasya vidhaya.h bhavanti iti akaarasya akaarvacanane prayojanam na asti iti k.rtvaa antare.na api ;sakaaram sarvaade;sa.h bhavi.syati . asti anyat akaarasya akaaravacane prayojanam . kim . vak.syati etat tat akaarasya akaaravacanam samasa:nkhyaartham iti . aardhadhaatukasa;nj;naayaam dhaatugraha.nam kartavyam dhaato.h parasya aardhadhaatukasa;nj;naa yathaa syaat . iha maa bhuut : v.rk.stvam v.rk.sataa iti . tasmaat laade;se dhaatvadhikaara.h anuvartya.h . nanu ca uktam aadye yoge na vyavaaye ti:na.h syu.h iti . na e.sa.h do.sa.h . aanupuurvyaat siddham etat . na atra ak.rte.su aade;se.su vikara.naa.h praapnuvanti . kim kaara.nam . saarvadhaatuke vikara.naa.h ucyante . na ca ak.rte.su aade;se.su saarvadhaatukatvam bhavati . ye tarhi na etasmin vi;se.se vidhiiyante . ke puna.h te . syaadaya.h . tatra api vihitavi;se.sa.nam dhaatugraha.nam . dhaato.h vihitasya lasya iti . yadi evam vindati iti .nalaadaya.h praapnuvanti . dhaatunaa atra vihitam vi;se.sayi.syaama.h vidinaa ca aanataryam . dhaato.h vihitasya lasya vide.h anantarasya iti . iha tarhi ajak.si.syan ajaagair.syan iti abhyastaat jhe.h jus bhavati iti jusbhaava.h praapnoti . atra api dhaatunaa vihitam vi;se.sayi.syaama.h abhyastena aanantaryam . dhaato.h vihitasya abhastaat anantarasya iti . aata.h iti atra katham vi;se.sayi.syasi . yadi taavat dhaatugraha.nam vihitavi;se.sa.nam aakaaragraha.nam aanantaryavi;se.sa.nam alunan iti atra api praapnoti . atha aakaaragraha.nam vihitavi;se.sa.nam dhaatugraha.nam aanantaryavi;se.sa.nam apiban iti atra api praapnoti . astu tarhi dhaatugraha.nam vihitavi;se.sa.nam aakaaragraha.nam aanantaryavi;se.sa.nam . nanu ca uktam alunan iti atra api praapnoti iti . na e.sa.h do.sa.h . lope k.rte na bhavi.syati . na atra lopa.h praapnoti . kim kaara.nam . iitvena baadhyate . na atra iitvam praapnoti . kim kaara.nam . antibhaavena baadhyate . na atra antibhaava.h praapnoti . kim kaara.nam . jusbhaavena baadhyate . na atra jusbhaava.h praapnoti . kim kaara.nam . lopena baadhyate . lopa.h iitvena iitvam antibhaavena antibhaava.h jusbhaavena jusbhaava.h lopena iti cakrakam avyavasthaa prasajyeta . na asti cakrakaprasa:nga.h . na hi avyavasthaakaari.naa ;saastre.na bhavitavyam . ;saastre.na naama vyavasthaakaari.naa bhavitavyam . na ca atra halaadinaa muhuurtam api ;sakyam avasthaatum . taavati eva antibhaavena bhavitavyam . antibhaave k.rte lopa.h . lopena vyavasthaa bhavi.syati . yat api ucyate e;sa.h ;sittvam iti . kriyate nyaase eva . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 kaani puna.h asya yogasya prayojanaani . prayojanam praatipadikaprati.sedha.h . praatipadikaprati.sedha.h prayojanam . dhaato.h tavyaadaya.h yathaa syu.h . praatipadikaat maa bhuuvan iti . na etat asti prayojanam . saadhane taavyaadaya.h vidhiiyante saadhanam ca kriyaayaa.h . kriyaabhaavaat saadhanaabhaava.h . saadhanaabhaavaat asati api dhaatvadhikaare praatipadikaat tavyaadaya.h na bhavi.syanti . svapaadi.su . svapaadi.su tarhi prayojanam . svapiti . supati iti maa bhuut . a:ngasa;nj;naa ca . a:ngasa;nj;naa ca prayojanam . yasmaat pratyayavidhi.h tadaadi pratyaye a:ngam iti dhaato.h a:ngasa;nj;naa siddhaa bhavati . k.rtsa;nj;naa ca . k.rtsa;nj;naa ca prayojanam . dhaatuvihitasya pratyayasya k.rtsa;nj;naa siddhaa bhavati . upapadasa;nj;naa ca . upapadasa;nj;naa ca prayojanam . tatra etasmin dhaatvadhikaare saptamiinirdi.s.tam upapadas;nj;nam bhavati iti upapadasa;nj;naa siddhaa bhavati . k.rdupapadasa;nj;ne taavan na prayojanam . adhikaaraat api ete siddhe . svapaadi.su tarhi a:ngasa;nj;naa ca prayojanam . dhaatugraha.nam anarthakam ya:nvidhau dhaatvadhikaaraat . dhaatugraha.nam anarthakam . kim kaara.nam . ya:nvidhau dhaatvadhikaaraat . ya:nvidhau dhaatugraha.nam prak.rtam anuvartate . tat ca ava;syam anuvartyam . anadhikaare hi a:ngasa;nj;naabhaava.h . anadhikaare hi sati a:ngasa;nj;naayaa.h abhaava.h syaat . kari.syati hari.syati iti . yad tat anuvartate cuur.nacuraadibhya.h .nic bhavati dhaato.h ca iti dhaatumaatraat .nic praapnoti . hetumadvacanam tu j;naapakam anyatraabhaavasya . yat ayam hetumati ca iti aaha tat j;naapayati aacaarya.h na dhaatumaatraat .nic bhavati iti . iha tarhi ka.n.dvaadibhya.h yak bhavati dhaato.h ca iti dhaatumaatraat yak praapnoti . ka.n.dvaadi.su ca vyapade;sivadvacanaat . yat ayam ka.n.dvaadibhya.h yak bhavati iti aaha tat j;naapayati aacaarya.h na dhaatumaatraat yak bhavati iti . atha vaa ka.n.dvaadibhya.h dhaatugraha.nena abhisambhantsyaama.h . ka.n.dvaadibhya.h dhaatubhya.h iti . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 sthagraha.nam kimartham . tatra upapadam saptamii iti iyati ucyamaane yatra eva saptamii ;sruuyate tatra eva syaat : stamberama.h kar.nejapa.h . yatra vaa etena ;sabdena nirde;sa.h kriyate . saptamyaam jane.h .da.h iti . iha na syaat . kumbhakaara.h nagarakaara.h . sthagraha.ne puna.h kriyamaa.ne yatra ca saptamii ;sruuyate ya ca na ;sruuyate yatra ca etena ;sabdena nirde;sa.h kriyate yatra ca anyena saptamiisthamaatre siddham bhavati . atha tatragraha.nam kimartham . tatragraha.nam vi.sayaartham . vi.saya.h pratinirdi;syate . tatra etasmin dhaatvadhikaare yat saptamiinirdi.s.tam tat upapadasa;nj;nam bhavati iti upapadasa;nj;naa siddhaa bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 upapadasa;nj;naayaam samarthavacanam . upapadasa;nj;naayaam samarthagraha.nam kartavyam . samartham upapadam pratyayasya iti vaktavyam . iha maa bhuut . aahara kumbham . karoti ka.tam iti . kriyamaa.ne ca api samarthagraha.ne mahaantam kumbham karoti iti atra api praapnoti . na vaa bhavitavyam mahaakumbhakaara.h iti . bhavaitavyam yadaa etat vaakyam bhavati . mahaan kumbha.h mahaakumbha.h mahaakumbham karoti iti mahaakumbhakaara.h . yadaa tu etat vaakyam bhavati mahaantam kumbham karoti iti tadaa na bhavitavyam . tadaa ca praapnoti . tadaa maa bhuut iti . yat taavat ucyate samarthagraha.nam kartavyam iti . na kartavyam . dhaato.h iti vartate . dhaato.h karma.ni a.n bhavati . tatra sambandhaat etat gantavyam . yasya dhaato.h yat karma iti . yat api ucyate kriyamaa.ne ca api samarthagraha.ne mahaantam kumbham karoti iti atra api praapnoti iti . upapadam iti mahatiiiham sa;nj;naa kriyate . sa;nj;naa ca naama yata.h na laghiiya.h . kuta.h etat . laghvartham hi sa;nj;naakara.nam . tatra mahatyaa.h sa;nj;naayaa.h kara.ne etat prayojanam anvarthasa;nj;naa yathaa vij;naayeta : upoccaari padam upapadam . yat ca atra upoccaari na tat padam yat ca padam na tat upoccaari . yaavataa ca idaaniim padagandha.h asti padavidhi.h ayam bhavati . padavidhi.h ca samarthaanaam bhavati . tatra asaamaarthyaan na bhavi.syati . atha cvyante upapade kim a.naa bhavitavyam . akumbham kumbham karoti kumbhiikaroti m.rdam iti . na bhavitavyam . kim kaara.nam . prak.rtivivak.saayaam cvi.h vidhiiyate . tat saapek.sam . saapek.sam ca asamartham bhavati . na tarhi idaaniim idam bhavati : icchaami aham kaa;saka.tiikaaram iti . i.s.tam eva etat gonardiiyasya . nimittopaadanam ca . nimittopaadanam ca kartavyam . nimittam upapadam pratyayasya iti vaktavyam . anupaadaane hi anupapade pratyayaprasa:nga.h . akriyamaa.ne hi nimittopaadaane anupapade api prasajyeta . nirde;sa.h idaaniim kimartha.h syaat . nirde;sa.h sa;nj;naakara.naartha.h . yadaa upapade pratyaya.h tadaa upapadasa;nj;naam vak.syaami iti . tat tarhi nimittopaadanam kartavyam . na kartavyam . tatravacanam upapadasanniyogaartham . tatravacanam kriyate . tat upapadasanniyogaartham bhavi.syati . karma.ni a.n vidhiiyate tatra cet pratyaya.h bhavati iti . nanu ca anyat tatragraha.nasya prayojanam uktam . kim . tatragraha.nam vi.sayaartham iti . adhikaaraat api etat siddham . (3.1.93) P II.77.2 - 17 R III.190 - 192 ati:n iti kimartham . pacati karoti . ati:n iti ;sakyam akartum . kasmaat na bhavati pacati karoti iti . dhaato.h parasya k.rtsa;nj;naa . praak ca laade;saat dhaatvadhikaara.h . evam api sthaanivadbhaavaat k.rtsa;nj;na praapnoti . yathaa ati:n iti ucyamaane yaavataa sthaanivadbhaava.h katham eva etat sidhyati . prati.sedhavacanasaamarthyaat . atha vaa ti:nbhaavina.h lakaarasya k.rtsa;nj;naaprati.sedha.h . kim ca syaat yati atra k.rtsa;nj;naa syaat . k.rtpraatipadikam iti praatipadikasa;nj;naa syaat . praatipadikaat iti svaadyutpatti.h prasajyeta . na e.sa.h do.sa.h . ekatvaadi.su arthe.su svaadaya.h vidhiiyante . te ca atra ti:noktaa.h ekatvaadaya.h iti k.rtvaa uktaarthatvaat na bhavi.syanti . .taabaadaya.h tarhi ti:nantaat maa bhuuvan iti . striyaam .taabaadaya.h vidhiiyante . na ca ti:nantasya striitvena yoga.h asti . a.naadaya.h tarhi ti:nantaat maa bhuuvan iti . apatyaadi.su arthe.su a.naadaya.h vidhiiyante . na ca ti:nantasya apatyaadibhi.h yoga.h asti . atha api katham cit yoga.h syaat . evam api na do.sa.h . aacaaryaprav.rtti.h j;naapayati na ti:nantaat a.naadaya.h bhavanti iti yat ayam kva cit taddhitavidhau ti:ngraha.nam karoti . ati;saayane tamabi.s.thanau ti:na.h ca iti . iha tarhi pacati pa.thati iti . hrasvasya piti k.rti tuk bhavati iti tuk praapnoti . dhaato.h iti vartate . evam api cikiir.sati iti atra praapnoti . atra api ;sapaa vyavadhaanam . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva iti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 katham idam vij;naayate . striyaam abhidheyaayaam vaa asruupa.h na bhavati iti aahosvit striipratyaye.su iti . kim ca ata.h . yadi striyaam abhidheyaayaam iti lavyaa lavitavyaa atra vaa asaruupa.h na praapnoti . atha vij;naayate striipratyaye.su iti vyaavakro;sii vayatikru.s.ti.h iti na sidhyati . evam tarhi na evam vij;naayate striyaam abhidheyaayaam na api striipratyaye.su iti . katham tarhi striigraha.nam svarayi.syate . tatra svaritena adhikaaragati.h bhavati iti striyaam iti adhik.rtya ye pratayaa.h vihitaa.h te.saam prati.sedha.h vij;naasyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 kimartham puna.h idam ucyate . asaruupasya vaavacanam utsargasya baadhakavi.saye aniv.rttyartham . asaruupasya vaavacanam kriyate utsargasya baadhakavi.saye aniv.rtti.h yathaa syaat . tavyattavyaaniiyara.h utsargaa.h . te.saam ajantaat yat apavaada.h . ceyam , cetavyam iti api yathaa syaat . na etat asti prayojanam . ajantaat yat vidhiiyate . halantaat .nyat vidhiiyate . etaavanta.h ca dhaatava.h yat uta ajantaa.h halantaa.h ca . ucyante ca tavyaadaya.h . te vacanaat bhavi.syanti . evam tarhi .nvult.rcau utsargau . tayo.h pacaadibhya.h ac apavaada.h . pacati iti paca.h . paktaa paacaka.h iti api yathaa syaat . etat api na asti prayojanam . vak.syati etat . ac api sarvadhaatubhya.h vaktavya.h iti . evam tarhi .nvult.rjaca.h utsargaa.h te.saam igupadhaat ka.h apavaada.h . vik.sipa.h vilikha.h . vik.septaa vik.sepaka.h iti api yathaa syaat . asti prayojanam etat . kim tarhi iti . tatra utpattivaaprasa:nga.h yathaa taddhite . tatra utpatti.h vibhaa.saa praapnoti yathaa taddhite . astu . yadaa vik.sipa.h vilikha.h iti etat na tadaa vik.septaa vik.sepaka.h iti etat bhavi.syati . yadi etat labhyeta k.rtam syaat . tat tu na labhyam . kim kaara.nam . yathaa taddhite iti ucyate . taddite.su ca sarvam eva utsargaapavaadam vibhaa.saa . utpadyate vaa na vaa . siddham tu asaruupasya baadhakasya vaavacanaat . siddham etat . katham . asaruupasya baadhakasya vaavacanaat . asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam tatra utpattivaaprasa:nga.h yathaa taddhite iti . na e.sa.h do.sa.h . asti kaara.nam yena taddhite vibhaa.saa utpatti.h bhavati . kim kaara.nam . prak.rti.h tatra prak.rtyarthe vartate . anyena ;sabdena pratyayaartha.h abhidhiiyate . iha puna.h na kevalaa prak.rti.h prak.rtyarthe vartate na ca anya.h ;sabda.h asti ya.h tam artham abhidadhiita iti k.rtvaa anutpatti.h na bhavi.syati . atha vaa samaya.h k.rta.h . na kevalaa prak.rti.h prayoktavyaa na ca kevala.h pratyaya.h iti . etasmaat samayaat anutpatti.h na bhavi.syati . nanu ca ya.h eva tasya samayasya kartaa sa.h eva idam api aaha . yadi asau tatra pramaa.nam iha api pramaa.nam bhavitum arhati . pramaa.nam asau tatra ca iha ca . saamarthyam tu iha dra.s.tavyam prayoge . na ca anutpattau saamarthyam asti . tena anutpatti.h na bhavi.syati . katham tarhi taddhite.su anutpattau saamarthyam bhavati . anyena pratyayena saamarthyam . kena . .sa.s.thyaa . atha vaa ruupavattaam aa;sritya vaavidhi.h ucyate . na ca anutpatti.h ruupavatii . tena anutpatti.h na bhavi.syati . evam api kuta.h etat apavaada.h vibhaa.saa bhavi.syati na puna.h utsarga.h iti . na ca eva asti vi;se.sa.h yat apavaada.h vibhaa.saa syaat utsarga.h vaa . api ca saapek.sa.h ayam nirde;sa.h kriyate vaa asaruupa.h iti . na ca utsargavelaayaam kim cit apek.syam asti . apavaadavelaayaam puna.h utsarga.h apek.syate . tena ya.h ruupavaan anyapuurvaka.h baadhaka.h praapnoti sa.h vaa baadhaka.h bhavi.syati . ka.h puna.h asau . apavaada.h . yadi ya.h ruupavaan anyapuurvaka.h baadhaka.h praapnoti sa.h vaa baadhaka.h bhavati iti ucyate kvibaadi.su samaave;sa.h na praapnoti . graama.nii.h graama.naaya.h iti . na hi ete ruupavanta.h . ete api ruupavanta.h . kasyaam avasthaayaam . upade;saavasthaayaam . yadi evam anubandhabhinne.su vibhaa.saaprasa:nga.h . anubandhabhinne.su vibhaa.saa praapnoti . karma.ni a.n aata.h anupasarge ka.h iti kavi.saye a.n api praapnoti . siddham anubandhasya anekaantatvaat . siddham etat . katham . anubandhasya anekaantatvaat . anekaantaa.h anubandhaa.h . atha vaa prayoge asaruupaa.naam vaavidhi.h nyaayya.h . prayoge cet laade;se.su prati.sedha.h . prayoge cet laade;se.su prati.sedha.h vaktavya.h . hya.h apacat iti atra lu:n api praapnoti . ;sva.h paktaa iti atra l.r.t api praapnoti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na laade;se.su vaa asaruupa.h bhavati iti yat ayam ha;sa;svato.h la:n ca iti aaha . atha vaa prayoge asaruupaa.naam vaavidhau na sarvam i.s.tam sa:ng.rhiitam iti k.rtvaa dvitiiya.h prayoga.h upaasyate . ka.h asau . upade;sa.h naama . upade;se ca ete saruupaa.h . nanu ca uktam anubandhabhinne.su vibhaa.saaprasa:nga.h iti . parih.rtam etat . katham . siddham anubandhasya anekaantatvaat . atha ekaante do.sa.h eva . ekaante ca na do.sa.h . aacaaryaprav.rtti.h j;naapayati na anubandhak.rtam asaaruupyam bhavati iti yat ayam dadaadidadhaatyo.h vibhaa.saa ;sam ;saasti . atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate . apavaada.h naama anubandhabhinna.h vaa bhavati ruupaanyatvena vaa . tena anena ava;syam kim cit tyaajyam kim cit tu sa:ngrahiitavyam . tat yat anubandhak.rtam asaaruupyam tat na aa;srayi.syaama.h yat tu ruupaanyatvena asaaruupyam tat aa;srayi.syaama.h . atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate sarva.h ca asaruupa.h . tatra prakar.sagati.h vij;naasyate : saadhiiya.h ya.h asaruupa.h iti . ka.h ca saadhiiya.h . ya.h prayoge ca praak ca prayogaat . atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate . na ca evam ka.h cit api saruupa.h . te evam vij;naasyaama.h : kvat cit ye asaruupaa.h . anubandhabhinnaa.h ca prayoge saruupaa.h . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 atha katham idam vij;naayate astriyaam iti . kim striyaam na bhavati aahosvit praak striyaa.h bhavati iti . ka.h ca atra vi;se.sa.h . striyaam prati.sedhe ktalyu.ttumunkhalarthe.su vibhaa.saaprasa:nga.h . striyaam prati.sedhe ktalyu.ttumunkhalarthe.su vibhaa.saa praapnoti . kta . hasitam chaatrasys ;sobhanam . gha;n api praapnoti . lyu.t . hasanam chaatrasys ;sobhanam . gha;n api praapnoti . tumun . icchati bhoktum . li:nlo.tau api praapnuta.h . khalartha.h . ii.satpaana.h soma.h bhavataa . khal api praapnoti . evam tarhi striyaa.h praak iti vak.syaami . striyaa.h praak iti cet ktvaayaam vaavacanam . striyaa.h praak iti cet ktvaayaam vaavacanam kartavyam . aasitvaa bhu:nkte . aasyate bhoktum iti api yathaa syaat . kaalaadi.su tumuni . kaalaadi.su tumuni vaavacanam kartavyam . kaala.h bhoktum . kaala.h bhojanasya iti api yathaa syaat . (3.1.94.4) P II.81.1 - 6 R III.200 arhe t.rjvidhaanam . arhe t.rc vidheya.h . ime arhe k.rtyaa.h vidhiiyante . te vi;se.savihitaa.h saamaanyavihitam t.rcam baadheran . na e.sa.h do.sa.h . bhaavakarma.no.h k.rtyaa.h vidhiiyante kartari t.rc . ka.h prasa:nga.h yat bhaavakarma.no.h k.rtyaa.h kartari t.rcam baadheran . evam tarhi arhe k.rtyat.rjvidhaanam . arhe k.rtyat.rca.h vidheyaa.h . ayam arhe li:n vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitaan k.rtyat.rca.h baadheta . (3.1.95) P II.81.8 - 14 R III.200 k.rtyasa;nj;naayaam praa:n.nvulvacanam . k.rtyasa;nj;naayaam praak .nvula.h iti vaktavyam . kim prayojanam . .nvula.h k.rtyasa;nj;naa maa bhuut . arhe k.rtyatrjvacanam tu j;naapakam praa:n.nvulavanaanarthyasya . yat ayam arhe k.rtyat.rca.h ca iti t.rjgraha.nam karoti tat j;naapayati aacaarya.h praak .nvula.h k.rtyasa;nj;naa bhavati iti . evam api .nvula.h k.rtyasa;nj;naa praapnoti . yogaapek.sam j;naapakam . (3.1.96) P II.81.16 - 22 R III.201 kelimara.h upasa:nkhyaanam . kelimara.h upasa:nkhyaanam kartavyam . pacelimaa.h maa.saa.h . paktavyaa.h . bhidelimaa.h saralaa.h . bhettavyaa.h . vase.h tavyat kartari .nit ca . vase.h tavyat kartari vaktavya.h . .nit ca asau bhavati iti vaktavyam . vasati iti vaastavya.h . taddhita.h vaa . taddhita.h vaa puna.h e.sa.h bhavi.syati . vaastuni bhava.h vaastavya.h . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 ajgraha.nam kimartham . ajantaat yathaa syaat . halantaat maa bhuut iti . na etat asti prayojanam . halantaat .nyat vidhiiyate . sa.h baadhaka.h bhavi.syati . yathaa eva tarhi .nyat yatam baadhate evam tavyaadiin api baadheta . ajgraha.ne puna.h kriyamaa.ne ajantaat yat vidhiiyate halantaat .nyat . etaavanta.h ca dhaatava.h yat uta ajantaa.h halantaa.h ca . ucyante ca tavyaadaya.h . te vacanaat bhavi.syanti . na etat asti prayojanam . vaasaruupe.na tavyaadaya.h bhavi.syanti . idam tarhi prayojanam . ajantabhuutapuurvamaatraat api yathaa syaat . lavyam pavyam . aardhadhaatukasaamaanye gu.ne k.rte yi pratyayasaamaanye ca vaantaade;se k.rte halantaat iti .nyat praapnoti . tathaa ditsyam dhitsyam . aardhadhaatukasaamaanye akaaralope k.rte halantaat iti .nyat praapnoti . ajgraha.nasaamarthyaat yat eva bhavati . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 yati jaate.h upasa:nkhyaanam . yati jaate.h upasa:nkhyaanam kartavyam . janyam vatsena . atyalpam idam ucyate . taki;sasicatiyatijaniinaam upasa:nkhyaanam iti vaktavyam . taki takyam : ;sasi ;sasyam . yati yatyam : jani : janyam . hana.h vaa vadha ca . hana.h vaa yat vaktavya.h vadha iti ayam ca aade;sa.h vaktavya.h . vadhya.h ghaatya.h . taddhita.h vaa . taddhita.h vaa puna.h e.sa.h bhavi.syati . vadham arhati vadhya.h . yadi taddhita.h samaasa.h na praapnoti : asivadhya.h , musalavadhya.h iti . yadi puna.h sati saadhanam k.rtaa iti vaa paadahaarakaadyartham iti samaasa.h siddha.h bhavati . yadi puna.h asivadha;sabdaat utpatti.h syaat . asivadham arhati iti . na evam ;sakyam . svare hi do.sa.h syaat . asivadhya.h evam svara.h prasajyeta . asivadhya.h iti ca i.syate . (3.1.100) P II.83.2 - 4 R III.203 anupasargaat care.h aa:ni ca agurau . anupasargaat care.h iti atra aa:ni ca agurau iti vaktavyam . aacarya.h de;sa.h . agurau iti kimartham . aacaarya.h upanayamaana.h . (3.1.103) P II.83.6 - 7 R III.203 svaamini antodaattatvam ca . svaamini antodaattatvam ca vaktavyam . aarya.h svaamii . (3.1.105) P II.83.9 - 16 R III.204 - 205 sa:ngatam iti kim pratyudaahriyate . ajara.h kambala.h . ajaritaa kambala.h iti . kim puna.h kaara.nam kart.rsaadhana.h pratyudaahriyate . na bhaavasaadhana.h pratyudaahaarya.h . evam tarhi ajaryam kartari . ajaryam kartari iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . gatyarthaanaam kta.h kartari vidhiiyate . tena yogaat ajaryam kartari bhavi.syati . gatyarthaanaam vai kta.h karma.ni api vidhiiyate . tena yogaat ajaryam karma.ni api praapnoti . jiiryati.h akarmaka.h . bhaave tarhi praapnoti . sa:ngatagraha.nam idaaniim kimartham syaat . kart.rvi;se.sa.nam sa:ngatagraha.nam . sa:ngatam cet kart.r bhavati iti . tat yathaa h.r.se.h lomasu iti lomaani cet kart.r.r.ni bhavanti . (3.1.106) P II.83.18 - 84.2 vada.h supi anupasargagraha.nam . vada.h supi anupasargagraha.nam kartavyam . iha maa bhuut . pravaadyam apavaadyam iti . tat tarhi vaktavyam . na vaktavyam . anupasarge iti vartate . evam tarhi anvaaca.s.te anupasarge iti vartate . na etat anvaakhyeyam adhikaaraa.h anuvartante iti . e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran iti . (3.1.107) P II.84.4 - 8 R III.205 - 206 bhaavagraha.nam kimartham . karma.ni maa bhuut iti . na etat asti prayojanam . bhavati.h ayam akarma.h . akarmakaa.h api vai dhaatava.h sopasargaa.h sakarmakaa.h bhavanti . tena anubhavyam aamantra.nam iti atra api praapnoti . etat api na asti prayojanam . anupasarge iti vartate . uttaraartham tarhi bhaavagraha.nam kartavyam . hana.h ta ca bhaave yathaa syaat . ;svahatyaa vartate . kva maa bhuut . ;svaghaatya.h v.r.saala.h iti . (3.1.108) P II.84.10 - 13 R III.206 hana.h ta.h cit striyaam chandasi . hana.h ta.h ca iti atra cit striyaam chandasi vaktavya.h . taam bhruu.nahatyaam nig.rhya anucara.nam . asyai tvaam bhruu.nahatyaayai caturtham pratig.rhaa.na . striyaam iti kimartham . aaghnate dasyuhatyaaya . chandasi iti kimartham . dasyuhatyaa ;svahatyaa vartate . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 kyap iti vartamaane puna.h kyabgraha.nam kimartham . kyap eva yathaa syaat . anyat yat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . .nyat . o.h aava;syake .nyata.h stote.h kyap puurvaviprati.siddham iti vak.syati . sa.h puurvaviprati.sedha.h na pa.thitavya.h bhavati . atha vaa hana.h ta.h cit striyaam chandasi codita.h . sa.h na vaktavya.h bhavati . kyabvidhau v.r;ngraha.nam . kyabvidhau v.r;ngraha.nam kartavyam . iha maa bhuut . vaaryaa.h .rtvija.h iti . a;nje.h ca upasa:nkhyaanam sa;nj;naayaam . sa;nj;naayaam a;nje.h ca upasa:nkhyaanam kartavyam . aajyam . yadi kyap v.rddhi.h na praapnoti . tasmaat .nyat e.sa.h . yadi .nyat upadhaalopa.h na praapnoti . tasmaat kyap e.sa.h . nanu ca uktam v.rddhi.h na praapnoti iti . aa:npuurvasya e.sa.h prayoga.h bhavi.syati . yadi evam avagraha.h praapnoti . na lak.sa.nena padakaaraa.h anuvartyaa.h . padkaarai.h naama lak.sa.nam anuvartyam . yathaalak.sa.nam padam kartavyam . (3.1.111) P II.85.7 - 10 R III.207 - 208 diirghoccaara.nam kimartham na i ca khana.h iti eva ucyeta . kaa ruupasiddhi.h : kheyam . aadgu.nena siddham . na sidhyati . .satvatuko.h asiddha.h ekaade;sa.h iti ekaade;sasya asiddhatvaat tuk prasajyeta . na etat asti . padaantapadaadyo.h ekaade;sa.h asiddha.h . na ca e.sa.h padaantapadaadyo.h ekaade;sa.h . tasmaat i ca khana.h iti eva vaktavyam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 asa;nj;naayaam iti kimartham . bhaaryaa . bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h anyena vihitatvaat . bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . kim kaara.nam . anyena vihitatvaat . anyena lak.sa.nena striyaam kyap vidhiiyate . sa;nj;naayaam samajani.sadanipatamanavida.su;n;sii:nbh.r;ni.na.h iti . prati.sedha.h idaaniim kimartha.h syaat . prati.sedha.h kimartha.h iti cet astriisa;nj;naaprati.sedhaartha.h . prati.sedha.h kimartha.h iti cet astriisa;nj;naa asti tadartha.h prati.sedha.h syaat . bhaaryaa.h naama k.satriyaa.h . siddham tu striyaam sa;nj;naaprati.sedhaat . siddham etat . katham . striyaam sa;nj;naaprati.sedha.h vaktavya.h . sa;nj;naayaam samajani.sadanipatamanavida.su;n;sii:nbh.r;ni.na.h tata.h na striyaam bh.r;na.h iti . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h anyena vihitatvaat iti . na e.sa.h do.sa.h . bhaave iti tatra anuvartate . karmasaadhana.h ca ayam . atha vaa ye ete sa;nj;naayaam vidhiiyante te.su na evam vij;naayate sa;nj;naayaam abhidheyaayaam iti . kim tarhi . pratyayaantena cet sa;nj;naa gamyate iti . apara.h aaha : sa;nj;naayaam pu.msi d.r.s.tatvaat na te bhaaryaa prasidhyati . sa;nj;naayaam pu.msi d.r.s.tatvaat tava bhaaryaa;sabda.h na sidhyati . striyaam bhaavaadhikaara.h asti tena bhaaryaa prasidhyati . bhaave iti tatra vartate . karmasaadhana.h ca ayam . atha vaa bahulam k.rtyaa.h sa;nj;naayaam iti tat sm.rtam . atha vaa k.rtyalyu.ta.h bahulam iti evam atra api .nyat bhavi.syati . yathaa yatyam janyam yathaa bhitti.h tathaa eva saa . sama.h ca bahulam . sama.h ca bahulam upasa:nkhyaanam kartavyam . sambh.rtyaa.h eva sambhaaraa.h . sambhaaryaa.h eva sambhaaraa.h . (3.1.114) P II.86.16 - 25 R III.210 suuryarucyaavyathyaa.h kartari . suurya ruci avyathya iti kartari nipaatyante . kim nipaatyate . suurya.h . suusartibhyaam sarte.h utvam suvate.h vaa ru.daagama.h . sara.naat vaa suvati vaa karma.ni iti suurya.h . rucya . rocate asau rucya.h . na vyathathe avyathya.h . kupyam sa;nj;naayaam . kupyam sa;nj;naayaam iti vaktavyam . gopyam anyat . k.r.s.tapacyasya antodaattatvam ca karmakartari ca . k.r.s.tapacyasya antodaattatvam ca karmakartari ca iti vaktavyam . k.r.s.te pacyante svayam eva . k.r.s.tapacyaa.h ca me ak.r.s.tapacyaa.h ca me . ya.h hi k.r.s.te paktavya.h k.s.tapaakya.h sa bhavati . (3.1.118) P II.87.2 - 4 R III.211 pratyapibhyaam grahe.h chandasi . pratyapibhyaam grahe.h chandasi iti vaktavyam . mattasya na pratig.rhyam . an.rtam hi matta.h bhavati . tasmaat na apig.rhyam . pratigraahyam apigraahyam iti eva anyatra . (3.1.122) P II.87.6 - 11 R III.211 - 212 kasya ayam anubandha.h . pradhaanasya . yadi pradhaanasya amaavasyaa evam svara.h prasajyeta . amaavasyaa iti ca i.syate . tathaa amaavaasyaagraha.nena amaavasyaagraha.nam na praapnoti . evam tarhi nipaatanasya . yadi tarhi nipaatanaani api eva;njaatiiyakaani bhavanti ;srotriyan chanda.h adhiite iti vyapavargaabhaavaat ;nniti iti aadyudaattatvam na praapnoti . evam tarhi amaavaso.h aham .nyato.h nipaatayaami av.rddhitaam . tathaa ekav.rttitaa tayo.h svara.h ca me prasidhyati . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 ni.s.tarkya iti kim nipaatyate . ni.s.tarkye k.rte.h aadyantaviparyaya.h chandasi k.rtaadyartha.h . yathaa k.rte.h tarku.h kase.h sikataa.h hi.mse.h si.mha.h . apara.h aaha : ni.s.tarkye vyatyayam vidyaat nisa.h .satvam nipaatanaat . .nyat aayaade;sa.h iti etau upacaayye nipaatitau . ni.s.tarkyam cinviita pa;sukaama.h . .nyat ekasmaat caturbhya.h kyaP caturbhya.h yata.h vidhi.h . .nyat ekasmaat ya;sabda.h ca dvau kyapau .nyadvidhi.h catu.h . .nyat ekasmaat . ni.s.tarkya.h . caturbhya.h kyap . devahuuya.h pra.niiya.h unniiya.h ucchi.sya.h . caturbhya.h ca yata.h vidhi.h . marya.h staryaa dhvarya.h khanya.h . .nyat ekasmaat . khaanya.h . ya;sabda.h ca . devayajyaa . dvau kyapau . aap.rcchya.h prati.siivya.h . .nyadvidhi.h catu.h . brahmavaadya.h bhaavya.h staavya.h upacaayyap.r.dam . upapuurvaat cinote.h aayaade;sa.h nipaatyate . na hi .nyataa eva sidhyati . hira.nye iti vaktavyam . upaceyap.r.dam eva anyatra . (3.1.124) P II.88.6 - 11 R III.213 paa.nau s.rje.h .nyadvidhi.h . paa.nau s.rje.h .nyat vidheya.h . paa.nisargyaa rajju.h . samavapuurvaat ca . samavapuurvaat ca iti vaktavyam . samavasargya.h . lapidamibhyaam ca . lapidamibhyaam ca iti vaktavyam . apalapyam avadaamyam . (3.1.125.1) P II.88.16 - 20 R III.214 katham idam vij;naayate . aava;syake upapade aahosvit dhyotye iti . ka.h ca atra vi;se.sa.h . aava;syake upapade iti cet dyotye upasa:nkhyaanam . aava;syake upapade iti cet dyotye upasa:nkhyaanam kartavyam . laavyam paavyam . astu tarhi dyotye . dyotye iti cet svarasamaasaanupapatti.h . dyotye iti cet svarasamaasaanupapatti.h . aava;syalaavyam aava;syapaavyam . na e.sa.h do.sa.h . mayuuravya.msakaaditvaat samaasa.h vi;spa.s.taadivat svara.h bhavi.syati . (3.1.125.2) P II.88.21 - 89.4 R III.214 o.h aava;syake .nyata.h staute.h kyaP puurvaviprati.siddham . o.h aava;syake .nyata.h staute.h kyap bhavati puurvaviprati.sdhena . o.h aava;syake .nyat bhavati iti asya avakaa;sa.h . ava;syalaavyam ava;syapaavyam . kyapa.h avakaa;sa.h . stutya.h . iha ubhayam praapnoti . ava;syastutya.h . kyap bhavati puurvaviprati.sdhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . uktam tatra kyap iti vartamaane puna.h kyabgraha.nasya prayojanam kyap eva yathaa syaat . anyat yat praapnoti tat maa bhuut iti . (3.1.127) P II.89.6 - 8 R III.215 dak.si.naagnau iti vaktavyam . aaneya.h anya.h . aanaayya.h anitya.h iti cet dak.si.naagnau k.rtam bhavet . ekayonau tu tam vidyaat . aaneya.h hi anyathaa bhavet . (3.1.129) P II.89.11 - 13 R III.215 paayyanikaayyayo.h kim nipaatyate . paayyanikaayyayo.h aadipatvakatvanipaatanam . paayyanikaayyayo.h aadipatvam aadikatvam ca nipaatyate . meyam niceyam iti eva anyatra . (3.1.130) P II.89.15 - 16 R III.215 ku.n.dapaayye yadvidhi.h . ku.n.dapaayye yat vidheya.h . ku.n.dapaayya.h kratu.h . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 samuuhya.h iti anarthakam vacanam saamaanyena k.rtatvaat . samuuhya.h iti vacanam anarthakam . kim kaara.nam . saamaanyena k.rtatvaat . saamaanyena eva .nyat bhavi.syati : .rhalo.h .nyat iti . vahyartham tarhi nipaatanam kartavyam . vahe.h .nyat yathaa syaat . vahyartham iti cet uuhe.h tadarthatvaat siddham . uuhi.h api vahyarthe vartate . katham puna.h anya.h naama anyasya arthe vartate . katham uuhi.h vahyarthe vartate . bahvarthaa.h api dhaatava.h bhavanti iti . asti puna.h kva cit anyatra api uuhi.h vahyarthe vartate . asti iti aaha . uuhivigrahaat ca braahma.ne siddham . uuhivigrahaat ca braahma.ne siddham etat . samuuhyam cinviita pa;sukaama.h . pa;sava.h vai purii.sam . pa;suun eva asmai tat samuuhati . (3.1.132) P II.90.11 - 12 R III.216 agnicityaa bhaave antodaatta.h . agnicityaa iti bhaave antodaatta.h . agnicayanam eva agnicityaa . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . na etat asti prayojanam . ekaac ayam . tatra na artha.h svaraarthena cakaare.na anubandhena . pratyayasvare.na eva siddham . vi;se.sa.naartha.h tarhi . kva vi;se.sa.naarthena artha.h : apt.rnt.rc iti . t.r iti ucyamaane maatarau maatara.h pitarau pitara.h atra api prasajyeta . svas.rnapt.rgraha.nam niyamaa.rtham bhavi.syati . etayo.h eva yonisambandhayo.h na anye.saam yonisambandhaanaam iti . saamaanyagraha.naavighaataartha.h tarhi . kva saamaanyagraha.naavighaataarthena artha.h . atra eva . yat etat t.rnt.rco.h graha.nam etat t.r iti vak.syaami . yadi t.r ici ucyate maatarau maatara.h pitarau pitara.h atra api prasajyeta . svas.rnapt.rgraha.nam niyamaa.rtham bhavi.syati : etayo.h eva yonisambandhayo.h na anye.saam yonisambandhaanaam iti . (3.1.133.2) P II.91.1 - 11 R III.217 .nvuli sakarmakagraha.nam . .nvuli sakarmakagraha.nam kartavyam . iha maa bhuut . aasitaa ;sayitaa iti . na vaa dhaatumaatraat dar;sanaat .nvula.h . na vaa vaktavyam . kim kaara.nam . dhaatumaatraat .nvul d.r;syate . ime asya aasakaa.h ime . asya ;saayakaa.h . utthitaa.h aasakaa vai;srava.nasya iti . t.rjaadi.su vartamaanakaalopaadaanam adhyaayakavedaadhyaayakaartham . t.rjaadi.su vartamaanakaalopaadaanam kartavyam . kim kaara.nam . adhyaayakavedaadhyaayakaartham . adhyaayaka.h vedaadhyaaya.h . adhiitavati adhye.syamaa.ne vaa maa bhuut . na vaa kaalamaatre dar;sanaat anye.saam . na vaa vaktavyam . kim kaara.nam . kaalamaatre dar;sanaat anye.saam . kaalamaatre hi anye pratyayaa.h d.r;syante . carcaapaara.h ;samaniipaara.h . (3.1.134) P II.91.13 - 18 R III.217- 218 ac api sarvadhaatubhya.h . ac api sarvadhaatubhya.h vaktavya.h . iha api yathaa syaat . bhava.h ;sarva.h . na tarhi idaaniim idam pacaadyanukrama.nam kartavyam . kartavyam ca . kim prayojanam . pacaadyanukrama.nam anubandhaasa;njaartham apavaadabaadhanaartham ca . anubandhaasa;njanaartham taavat . nada.t nadii cora.t corii . apavaadabaadhanaartham . jaarabharaa ;svapacaa iti . (3.1.135) P II.91.20 - 92.3 R III.218 igupadhebhya.h upasarge kavidhi.h me.saadyartha.h .igupadhebhya.h upasarge ka.h vidheya.h . kim prayojanam . me.saadyartha.h . me.sa.h deva.h seva.h . na vaa budhaadiinaam dar;sanaat anupasarge api . na vaa vaktavya.h . kim kaara.nam . budhaadiinaam anupasarge api ka.h d.r;syate . budha.h bhida.h yudha.h siva.h iti . katham me.sa.h deva.h seva.h iti . pacaaci.su paa.tha.h kari.syate . (3.1.137) P II.92.5 - 8 R III.218 jighra.h sa;nj;naayaam prati.sedha.h . jighra.h sa;nj;naayaam prati.sedha.h vaktavya.h . vyaajighrati iti vyaaghra.h . iha ke cit ;sasya eva prati.sedham aahu.h ke cit jighrabhaavasya . kim puna.h atra nyaayyam . ;sasya eva prati.sedha.h nyaayya.h . jighrabhaave hi prati.siddhe kena ;se aakaaralopa.h syaat . (3.1.138) P II.92.11 - 15 R III.218 - 219 anupasargaat nau limpe.h . anupasargaat nau limpe.h iti vaktavyam . nilimpaa.h naama devaa.h . gavi ca vinde.h sa;nj;naayaam . gavi ca upapade vinde.h sa;nj;naayaam upasa:nkhyaanam kartavyam . govinda.h iti . atyalpam idam ucyate : gavi iti . gavaadi.su iti vaktavyam . govinda.h aravinda.h . (3.1.140) P II.92.17 - 18 R III.219 tanote.h .na.h upasa:nkhyaanam . tanote.h .na.h upasa:nkhyaanam kartavyam . avatanoti iti avataana.h . (3.1.145) P II.92.20 R III.219 n.rtikhanira;njibhya.h iti vaktavyam . iha maa bhuut . hvaayaka.h iti . (3.1.149) P II.93.2 - 4 R III.219 prus.rlva.h saadhukaari.ni vunvidhaanam . prus.rlva.h saadhukaari.ni vun vidheya.h . sak.rt api ya.h su.s.thu karoti tatra yathaa syaat . bahu;sa.h ya.h du.s.thu karoti tatra maa bhuut . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 karma.ni nirvartyamaa.navikriyamaa.ne iti vaktatvyam . iha maa bhuut . aadityam pa;syati . hivavantam ;sr.noti . graamam gacchati iti . karma.ni nirvartyamaa.navikriyamaa.ne cet vedaadhyaayaadiinaam upasa:nkhyaanam . karma.ni nirvartyamaa.navikriyamaa.ne cet vedaadhyaayaadiinaam upasa:nkhyaanam kartavyam . vedaadhyaaya.h carcaapaara.h ;samaniipaara.h . yatra ca niyukta.h . yatra ca niyukta.h tatra upasa:nkhyaanam kartatvyam . chatradhaara.h dvaarapaala.h . h.rgrahiniivahibhya.h ca . h.rgrahiniivahibhya.h ca iti vaktavyam . h.r . bhaarahaara.h . grahi . kama.n.dalugraaha.h . nii . u.s.trapra.naaya.h . vahi . bhaaravaaha.h . apariga.nanam vaa . na vaa artha.h pariga.nanena . kasmaat na bhavati : aadityam pa;syati , himavantam ;sr.noti . graamam gacchati iti . anabhidhaanaat . anabhidhaanaat eva na bhavi.syati . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 akaaraat anupapadaat karmopapada.h viprati.sedhena . akaaraat anupapadaat karmopapada.h bhavati viprati.sedhena . anupapadasya avakaa;sa.h pacati iti paca.h . karmopapadasya avakaa;sa.h kumbhakaara.h nagarakaara.h . odanapaace ubhayam praapnoti . karmopada.h bhavati viprati.sedhena . anupapadasya avakaa;sa.h vik.sipa.h vilikha.h . karmopapadasya sa.h eva . kaa.s.thabhede ubhayam praapnoti . karmopada.h bhavati viprati.sedhena . anupapadasya avakaa;sa.h jaanaati iti j;na.h . karmopapadasya sa.h eva . arthaj;ne ubhayam praapnoti . karmopada.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . anupapada.h t.rtiiya.h . .nvult.rjaca.h . te.saam .na.h . .nasya ka.h . sa.h yathaa eva ka.h .nam baadhate evam karmopapadam api baadheta . karmopapada.h api t.rtiiya.h . .nvult.rjaca.h . te.saam a.n . a.na.h ka.h . ubhayo.h t.rtiiyayo.h yukta.h viprati.sedha.h . anupapadasya avakaa;sa.h limpati iti limpa.h . karmopapadasya sa.h eva . ku.dyalepe ubhayam praapnoti . karmopada.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . anupapada.h t.rtiiya.h . .nvult.rjaca.h . te.saam ka.h . kasya ka.h . sa.h yathaa eva ;sa.h kam baadhate evam karmopapadam api baadheta . kaa tarhi gati.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ;sa.h kam baadhi.syate . karmopapadam na baadhi.syate . anupapadasya avakaa;sa.h sugla.h sumla.h . karmopapadasya sa.h eva . va.davaasandaaye ubhayam praapnoti . karmopada.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . anupapada.h t.rtiiya.h . .nvult.rjaca.h . te.saam .na.h . .nasya ka.h . sa.h yathaa eva ka.h .nam baadhate evam karmopapadam api baadheta . kaa tarhi gati.h . purastaad apavaadaa.h anantaraa;nvidhiin baadhante iti evam ayam ka.h .nam baadhi.syate . karmopapadam na baadhi.syate . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 ;siilikaamibhak.syaacaribhya.h .na.h puurvapadaprak.rtisvaratvam ca . ;siilikaamibhak.syaacaribhya.h .na.h vaktavya.h puurvapadaprak.rtisvaratvam ca vaktavyam . ;siili . maa.msa;siila.h maa.msa;siilaa . ;siili . kaami . maa.msakaama.h maa.msakaamaa . kaami . bhak.si . maa.msabhak.sa.h maa.msabhak.saa . bhak.si aacari . kalyaa.naacaara.h kalyaa.naacaaraa . iik.sik.samibhyaam ca . iik.sik.samibhyaam ca iti vaktavyam . sukhapratiik.sa.h sukhapratiik.saa . kalyaa.nak.sama.h kalyaa.nak.samaa . kimartham idam ucyate . puurvapadaprak.rtsvaratvam ca vak.syaami iikaara.h ca maa bhuut iti . na etat asti prayojanam . iha ya.h maa.msam bhak.sayati maa.msam tasya bhak.sa.h bhavati . ya.h asau bhak.sayate.h ac tadantena bahuvriihi.h . evam tarhi siddhe sati yat karmopapadam .nam ;saasti tat j;naapayati aacaarya.h samaane arthe kevalam vigrahabhedaat yatra karmopapada.h ca praapnoti bahuvriihi.h ca karmopapada.h tatra bhavati iti . kim etasya j;naapane prayojanam . kaa.n.dalaava.h . kaa.n.daani laava.h asya iti bahuvriihi.h na bhavati . bhavati tu bahurviihi.h api . maa.mse kaama.h asya maa.msakaama.h maa.msakaamaka.h iti vaa . na tu ambhobhigamaa . na tu idam bhavati ambha.h abhigama.h asyaa.h iti . kim tarhi . ambhobhigaamii iti eva bhavati . kaa.n.dalaave api ca vigrahaabhaavaat na j;naapakasya prayojanam bhavati iti . na e.sa.h asti vigraha.h kaa.n.daani laava.h asya iti . aannaadaaya iti ca k.rtaam vyatyaya.h chandasi . aannaadaaya iti ca k.rtaam vyatyaya.h chandasi dra.s.tavya.h . annaadaaya annapataye . ye aahutim annaadiim k.rtvaa . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 kavidhau sarvatra prasaara.nibhya.h .da.h . kavidhau sarvatra prasaara.nibhya.h .da.h vaktavya.h . brahmajya.h . kim ucyate sarvatra iti . anyatra api na ava;syam iha eva . hva anyatra . aahva.h prahva.h iti . ke hi samprasaara.naprasa:nga.h . ke hi sati samprasaara.nam prasajyeta . samprasaara.ne k.rte samprasaara.napuurvatve ca uva:naade;se aahuva.h iti etat ruupam syaat . sa.h tarhi vaktavya.h . na vaktavya.h . astu atra samprasaara.nam . samprasaara.ne k.rte aakaaralopa.h . tasya sthaanivadbhaavaat uva:naade;sa.h na bhavi.syati . puurvatve k.rte praapnoti . evam tarhi idam iha sampradhaaryam . aakaaralopa.h kriyataam puurvatvam iti . kim atra kartavyam . paratvaat aakaaralopa.h . na sidhyati . antara:ngatvaat puurvatvam praapnoti . evam tarhi vaar.naat aa:ngam baliiya.h bhavati iti aakaaralopa.h bhavi.syati . evam tarhi idam iha sampradhaaryam . aakaaralopa.h kriyataam samprasaara.nam iti . kim atra kartavyam . paratvaat aakaaralopa.h . nityam samprasaara.nam . k.rte api aakaaralope praapnoti ak.rte api praapnoti . aakaaralopa.h api nitya.h . k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . anitya.h aakaaralopa.h . na hi k.rte samprasaara.ne praapnoti . antara:ngam hi puurvatvam bhaadhate . yasya lak.sa.naantare.na nimittam vihanyate na tat anityam . na ca samprasaara.nam eva aakaaralopasya nimittam hanti . ava;syam lak.sa.naantaram puurvatvam pratiik.syam . ubhayo.h nityayo.h paratvaat aakaaralopa.h . aakaaralope k.rte samprasaara.nam . samprasaara.ne k.rte ya.naade;se siddham ruupam aahva.h prahva.h iti . evam api na sidhyati . ya.h anaadi.s.taad aca.h puurva.h tasya vidhim prati sthaanivadbhaava.h . aadi.s.taat ca e.sa.h aca.h puurva.h bhavati . evam tarhi aakaaralopasya asiddhatvaat uva:naade;sa.h na bhavi.syati . iha api tarhi aakaaralopasya asiddhatvaat uva:naade;sa.h na syaat . juhuvatu.h jhuhuvu.h iti . asti atra vi;se.sa.h . ak.rte atra aattve puurvatvam bhavati . idam iha sampradhaaryam aattvam kriyataam puurvatvam iti . kim atra kartavyam . paratvaat puurvatvam . na sidhyati . antara:ngatvaat aattvam praapnoti . evam tarhi idam iha sampradhaaryam . aattvam kriyataam samprasaara.nam iti . kim atra kartavyam . paratvaat aattvam . nityam samprasaara.nam . k.rte api aattve praapnoti ak.rte api . aattvam api nityam . k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . anityam aattvam . na hi samprasaara.ne k.rte praapnoti . paratvaat puurvatvena eva bhavitavyam . yasya lak.sa.naantare.na nimittam vihanyate na tat anityam . na ca samprasaara.nam eva aattvasya nimittam vihanti . ava;syam lak.sa.naantaram puurvatvam pratiik.syam . ubhayo.h nityayo.h paratvaat aatttve k.rte samprasaara.nam . evam tarhi puurvatve yogavibhaaga.h kari.syate . samprasaara.naat para.h puurva.h bhavati . tata e:na.h . e:na.h ca samprasaara.naat puurva.h bhavati . kimartham idam . ak.rte aattve puurvatvam yathaa syaat . tata.h padaantaat ati . e:na.h iti eva . iha api tarhi ak.rte aattve puurvatvam syaat . aahva.h prahva.h iti . asti atra vi;se.sa.h . aakaaraantalak.sa.na.h kavidhi.h . tena anena ava;syam aattvam pratiik.syam . li.t puna.h avi;se.se.na dhaatumaatraat vidhiiyate . nityam prasaara.nam . hva.h ya.n . vaar.naat aa:ngam na puurvatvam . ya.h anaadi.s.taat aca.h puurva.h tatkaarye sthaanivattvam hi provaaca bhagavaan kaatya.h . tena asiddhi.h ya.na.h te . aata.h ka.h . li.t na . e:na.h puurva.h . siddha.h aahva.h tathaa sati . (3.2.4) P II.98.2 - 12 R III.229 supi stha.h bhaave ca . supi stha.h iti atra bhaave ca iti vaktavyam . iha api yathaa syaat . aakhuuttha.h vartate . ;syenottha.h ;salabhottha.h . tat tarhi vaktavyam . na vaktavyam . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . aata.h anupasarge ka.h bhavati . tata.h supi . supi ca ata.h ka.h bhavati . kacchena pibati kacchapa.h . ka.taahena pibati ka.taaha.h . dvaabhyaam pibati dvipa.h . tata.h stha.h . stha.h ca ka.h bhavati supi iti . kimartham idam . bhaave yathaa syaat . kuta.h nu khalvu etat bhaave bhavi.syati na puna.h karmaadi.su kaarake.su iti . yogavibhaagaat ayam kartu.h apak.r.syate . na ca anyasmin arthe aadi;syate . anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti svaarthe bhavi.syanti . tat yathaa guptijkidbhya.h san yaavaadibhya.h kan . sa.h asau svaarthe bhavan bhaave bhavi.syati . (3.2.5) P II.98.14 - 20 R III.230 tunda;sokayo.h parim.rjaapanudo.h aalasyasukhaahara.nayo.h . tunda;sokayo.h parim.rjaapanudo.h iti atra aalasyasukhaahara.nayo.h iti vaktavyam . tundaparim.rja.h alasa.h . ;sokaapanuda.h putra.h jaata.h . ya.h hi tundam parimaar.s.ti tundaparimaarja.h sa.h bhavati . ya.h ca ;sokam apanudati ;sokaapanoda.h sa.h bhavati . kaprakara.ne muuliavibhujaadibhya.h upasa:nkhyaanam . kaprakara.ne muuliavibhujaadibhya.h upasa:nkhyaanam kartavyam . muulavibhuja.h ratha.h . nakhamucaani dhanuu.m.si . kaakaguhaa.h tilaa.h . sarasiiruham kumudam . (3.2.8) P II.99.2 - 8 R III.230 - 231 suraasiidhvo.h pibate.h . suraasiidhvo.h pibate.h iti vaktavyam . iha maa bhuut . k.siirapaa braahma.nii iti . pibate.h iti kimartham . yaa hi suraam paati suraapaa saa bhavati . bahulam ta.ni . bahulam ta.ni iti vaktavyam . kim idam ta.ni iti . sa;nj;naachandaso.h graha.nam . yaa braahma.nii suraapii bhavati na enaam devaa.h patilokam nayanti . yaa braahma.nii suraapaa bhavati na enaam devaa.h patilokam nayanti . (3.2.9) P II.99.10 - 18 R III.231 acprakara.ne ;saktilaa:ngalaa:nku;saya.s.titomaragha.tagha.tiidhanu.h.su ghrahe.h upasa:nkhyaanam . acprakara.ne ;saktilaa:ngalaa:nku;saya.s.titomaragha.tagha.tiidhanu.h.su ghrahe.h upasa:nkhyaanam kartavyam . ;saktigraha.h . ;sakti . laa:ngala . laa:ngalagraha.h . laa:ngala . aa:nku;sa . aa:nku;sagraha.h . aa:nku;sa . ya.s.ti . ya.s.tigraha.h . ya.s.ti . tomara . tomaragraha.h . tomara . gha.ta . gha.tagraha.h . gha.ta . gha.tii . gha.tiigraha.h . gha.tii . dhanus . dhanurgraha.h . dhanus . suutre ca dhaaryarthe . suutre ca dhaaryarthe grahe.h upasa:nkhyaanam . suutragraha.h . dhaaryarthe iti kimartham . ya.h hi suutram g.rh.naati suutragraaha.n sa.h bhavati . (3.2.13) P II.99.20 - 22 R III.231 stambakar.nayo.h hastisuucakayo.h . stambakar.nayo.h iti atra hastisuucakayo.h iti vaktavyam . stamberama.h hastii . kar.nejapa.h suucaka.h . sambe rantaa kar.ne japitaa iti eva anyatra . (3.2.14) P II.100.2 - 9 R III.231 - 232 dhaatugraha.nam kimartham . ;sami sa;nj;nayaam dhaatugraha.nam k.r;na.h hetvaadi.su .taprati.sedhaartham . ;sami sa;nj;nayaam dhaatugraha.nam kriyate k.r;na.h hetvaadi.su .ta.h maa bhuut iti . ;sami sa;nj;nayaam ac bhavati iti asya avakaa;sa.h ;samvada.h ;sambhava.h . .tasya avakaa;sa.h ;sraaddhakara.h pi.n.dakara.h . ;sa:nkaraa naama parivraajikaa . ;sa:nkaraa ;sakunikaa tacchilaa ca . tasyaam ubhayam praapnoti . paratvaat .ta.h syaat . dhaatugraha.nasaamarthyaat ac eva bhavati . ku.naravaa.dava.h tu aaha . na e.saa ;sa:nkaraa . ;sa:ngaraa e.saa . g.r.naati.h ;sabdakarmaa . tasya e.sa.h prayoga.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 adhikara.ne ;sete.h paar;svaadi.su upasa:nkhyaanam . adhikara.ne ;sete.h paar;svaadi.su upasa:nkhyaanam kartavyam . paar;sva;saya.h p.r.s.tha;saya.h udara;saya.h . digdhasahapuurvaat ca . didghasahapuurvaat ca iti vaktavyam . digdhasaha;saya.h . uttaanaadi.su kart.r.su . uttaanaadi.su kart.r.su iti vaktavyam . uttaana;saya.h avamuurdha;saya.h . girau .da.h chandasi . girau upapade .da.h chandasi vaktavya.h . girau ;sete giri;sa.h . taddhita.h vaa . taddhita.h vaa puna.h e.sa.h bhavati . girau ;sete giri;sa.h iti . (3.2.16) P II.101.2 - 6 R III.233 iha kasmaat na bhavati . kuruun carati . pa;ncaalaan carati iti . adhikara.ne iti vartate . nanu ca karma.ni iti api vartate . tatra kuta.h etat . adhikara.ne bhavi.syati na puna.h karma.ni iti . care.h bhik.saagraha.nam j;napakam karma.ni aprasa:nga.h . yat ayam bhik.saasenaadaaye.su ca iti care.h bhik.saagraha.nam karoti tat j;naapayati aacaarya.h na bhavati karma.ni iti . (3.2.21) P II.101.9 - 11 R III.234 ki.myattadbahu.su k.r;na.h ajvidhaanam . ki.myattadbahu.su k.r;na.h ajvidhaanam kartavyam . ki:nkaraa . kim . yat . yatkaraa . yat . tat . tatkaraa . tat . bahu . bahukaraa . (3.2.24) P II.101.13 - 14 R III.234 stamba;sak.rto.h vriihivatsayo.h . vriihivatsayo.h iti vaktavyam . stambakari.h vriihi.h . ;sak.rtkari.h vatsa.h . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 aatmambhari.h iti kim nipaatyate . aatmana.h mum bh.r;na.h ca inpratyaya.h . atyalpam idam ucyate . bh.r;na.h kuk.syaatmano.h mum ca . bh.r;na.h kuk.syaatmano.h mum ca iti vaktavyam . kuk.simbhara.h . aatmambhari.h carati yuutham asevamaana.h . (3.2.28) P II.102.5 - 8 R III.235 kha;sprakara.ne vaatasuniitila;sardhe.su ajadhe.ttudajahaatibhya.h . kha;sprakara.ne vaatasuniitila;sardhe.su ajadhe.ttudajahaatibhya.h iti vaktavyam . vaatamajaa.h m.rgaa.h . vaata . ;sunii . ;suniindhaya.h . ;sunii . tila . tilandtuda.h . tila . ;sardha . ;sardha;njahaa.h maa.saa.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 stane dhe.ta.h . stane dhe.ta.h iti vaktavyam . stanandhaya.h . tata.h mu.s.tau dhma.h ca . mu.s.tau dhma.h ca dhe.ta.h ca iti vaktavyam . mu.s.tindhama.h mu.s.tidhaya.h . atayalpam idam ucyate . naasikaanaa.diimu.s.tigha.tiikhaarii.su iti vaktavyam . naasikandhama.h naasikandhaya.h . naasika . naa.dii . naa.dindhama.h naa.dindhaya.h . naa.dii . mu.s.ti . mu.s.tindhama.h mu.s.tidhaya.h . mu.s.ti . gha.tii . gha.tindhama.h gha.tindhaya.h . gha.tii . khaarii . khaarindhama.h khaarindhaya.h . khaarii . (3.2.38) P II.102.19 - 103..4 R III.236 khacprakara.ne game.h supi upasa:nkhyaanam . khacprakara.ne game.h supi upasa:nkhyaanam . mita:ngama.h . mita:ngamaa hastinii . vihaayasa.h viha ca . vihaayasa.h viha iti ayam aade;sa.h vaktavya.h . khac ca . viha:ngama.h . khac ca .dit vaa . khac ca .dit vaa vaktavya.h . viha:nga.h . .de ca . .de ca vihaayasa.h viha iti ayam aade;sa.h vaktavya.h . vihaga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 .daprakara.ne sarvatrapannayo.h upasa:nkhyaanam . .daprakara.ne sarvatrapannayo.h upasa:nkhyaanam kartavyam . sarvatraga.h pannaga.h . urasa.h lopa.h ca . urasa.h lopa.h ca vaktavya.h . uraga.h . suduro.h adhikara.ne . suduro.h adhikara.ne .da.h vaktavya.h . suga.h durga.h . nisa.h de;se . nisa.h de;se .da.h vaktavya.h . nirga.h . apara aaha . .daprakara.ne anye.su api d.r;syate . .daprakara.ne anye.su api d.r;syate iti vaktavyam . tata.h stryagaaraga.h . a;snute yaavat annaaya graamaga.h . dhva.msate gurutalpaga.h . (3.2.49) P II.103.17 - 104.3 R III.237 daarau aahana.h a.n antyasya ca .ta.h sa;nj;naayaam . daarau upapade aa:npuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaktavya.h . daarvaaghaa.ta.h te vanaspatiinaam . caarau vaa . caarau upapade aa:npuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaa vaktavya.h . caarvaaghaa.ta.h caarvaaghaata.h . karma.ni sami ca . karma.ni upapade sapuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaa vaktavya.h . var.nasa:nghaa.ta.h var.nasa:nghaata.h padasa:nghaa.ta.h padasa:nghaata.h . (3.2.52) P II.104.5 - 12 R III.237 - 238 katham idam vij;naayate . lak.sa.ne kartari iti aahosvit lak.sa.navati kartari iti . kim ca ata.h . yadi vij;naayate lak.sa.ne kartari iti siddham jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti . jaayaaghna.h tilakaalaka.h patighnii paa.nirekhaa iti . jaayaaghna.h braahma.na.h patighnii vr.salii iti na sidhyati . atha vij;naayate lak.sa.navati kartari iti siddham jaayaaghna.h braahma.na.h patighnii vr.salii iti . jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti na sidhyati . astu lak.sa.ne kartari iti . katham jaayaaghna.h , braahma.na.h patighnii vr.salii iti . akaara.h matvarthiiya.h . jaayaaghna.h asmin asti iti sa.h ayam jaayaaghna.h . patighniiv.r.salii iti na sidhyati . astu tarhi lak.sa.navati kartari iti . katham jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti . amanu.syakart.rke iti evam bhavi.syati . (3.2.53) P II.104.14 - 17 R III.238 apra.nikart.rke iti vaktavyam . iha maa bhuut . nagaraghaata.h hastii . yadi apra.nikart.rke iti ucyate ;sa;saghnii ;sakuni.h iti na sidhyati . astu tarhi amanu.syakart.rke iti eva . katham nagaraghaata.h hastii . k.rtyalyu.ta.h bahulam iti evam atra a.n bhavi.syati . (3.2.55) P II.104.19 - 20 R III.238 raajaghe upasa:nkhyaanam . raajaghe upasa:nkhyaanam kartavyam . raajagha.h . (3.2.56) P II.105.3 -20 R III.238 - 240 khyuni cviprati.sedhaanarthakyam lyu.tkhyno.h avi;se.saat . khyuni cviprati.sedha.h anarthaka.h . kim kaara.nam . lyu.tkhyno.h avi;se.saat . khyunaa mukte lyu.taa bhavitavyam . na ca asti vi;se.sa.h cvyante upapade lyu.ta.h khyuna.h vaa . tat eva ruupam sa.h eva svara.h . ayam asti vi;se.sa.h . lyu.ti sati iikaare.na bhavitavyam . khyuni sati na bhavitavyam . khyuni api sati bhavatavyam . evam hi saunaagaa.h pa.thanti . na;nsna;niikkhyu.mstaru.natalunaanaam upasa:nkhyaanam iti . ayam tarhi vi;se.sa.h . khyuni sati nityasamaasena bhavitavyam . upapadasamaasa.h hi nityasamaasa.h iti . lyu.ti sati na bhavitavyam . lyu.ti api bhavitavyam . gatisamaasa.h api hi nityasamaasa.h . cyvantam ca gatisa;nj;nam bhavati . mumartham tarhi prati.sedha.h vaktavya.h . khyuni sati mumaa bhavitavyam . lyuti sati na bhavitavyam . mumartham iti cet na avyayatvaat . mumartham iti cet tat na . kim kaara.nam . avyayatvaat . anavyayasya mum ucyate . cvyantam ca avyayasa;nj;nam . uttaraartham tu . uttaraartham tarhi prati.sedha.h vaktavya.h . kartari bhuva.h khi.s.nuckhuka;nau acvau iti eva . aa.dhyiibhavitaa . atha idaaniim anena mukte taacchiilila.h i.s.nuc vidhiiyate . sa.h atra kasmaat na bhavati . ruu.dhi;sabdaprakaaraa.h tacchiilikaa.h . na ca ruu.d.hi;sabdaa.h gatibhi.h vi;se.syante . na hi bhavati pradevadatta.h iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 kimartham khi.s.nuc ikaaraadi.h kriyate na ksnu.h iti eva ucyeta . tatra ayam api artha.h . svaraartha.h cakaara.h na kartavya.h bhavati . kena idaaniim ikaaraaditvam kriyate . i.s.nuca.h ikaaraaditvam udaattatvaat k.rtam bhuva.h . bhavate.h udaattatvaat ikaaraaditvam bhavi.syati . idam tarhi prayojanam . khit ayam kriyate . tatra cartve k.rte syaat . kit vaa khit vaa iti . sandehamaatram etat bhavati . sarvasandehe.su ca idam upati.s.thate . vyaakhyaanata.h vi;se.sapratipatti.h . na hi sandehaat alak.sa.nam iti . khit iti vyaakhyaasyaama.h . na;na.h tu svarasiddhyartham ikaaraaditvam i.s.nuca.h . idam tarhi prayojanam . k.rtyoke.s.nuccaarvaadaya.h ca iti e.sa.h svara.h yathaa syaat . etat api na asti prayojanam . ayam api i.ti k.rte .satve ca i.s.nuc bhavi.syati . na sidhyati . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . atha vaa asiddham khalu api .satvam . .satvasya asiddhatvaat isnuc eva bhavati . i.s.nuca.h ikaaraaditvam udaattatvaat k.rtam bhuva.h . na;na.h tu svarasiddhyartham ikaaraaditvam i.s.nuca.h . (3.2.58) P II.106.13 - 19 R III.241 - 242 kimartha.h nakaara.h . ;nniti iti aadyudaattatvam yathaa syaat . na etat asti prayojanam . ekaaca.h ayam vidhiiyate . tatra na artha.h svaraarthena nakaare.na anubandhena . dhaatusvare.na eva siddham . ya.h tarhi anekaac . dadh.rk iti . vak.syati etat dh.r.se.h dvirvacanam antodaattatvam ca nipaatyate iti . vi;se.sa.naartha.h tarhi . kva vi;se.sanaarthena artha.h . kvinpratyayasya ku.h iti . kvipratyayasya ku.h iti ucyamaane sandeha.h syaat . kvi.h vaa e.sa.h pratyaya.h kvip vaa iti . sandehamaatram etat bhavati . sarvasandehe.su ca idam upati.s.thate . vyaakhyaanata.h vi;se.sapratipatti.h . na hi sandehaat alak.sa.nam iti . kkvipratyayasya iti vyaakhyaasyaama.h . (3.2.59) P II.106.21 - 23 R III.242 dadh.rk iti kim nipaatyate . dh.r.se.h dvirvacanam antodaattatvam ca . dh.r.se.h dvirvacanam antodaattatvam ca nipaatyate . (3.2.60.1) P II.107.2 - 5 R III.242 kimartha.h ;nakaara.h . svaraartha.h . ;nniti iti aadyudaattatvam yathaa syaat . na etat asti prayojanam . nakaare.na api e.sa.h svara.h siddha.h . vi;se.sa.naartha.h tarhi bhavi.syati . kva vi;se.sa.naarthena artha.h . ka;nkvarap iti . kankvarap iti ucyaamaane yaacitikaa atra api prasajyeta .. (3.2.60.2) P II.107.6 - 15 R III.242 - 243 d.r;se.h samaanaanyayo.h ca upasa:nkhyaanam . d.r;se.h samaanaanyayo.h ca upasa:nkhyaanam kartavyam . sad.rk sad.r;sa.h anyaad.rk anyaad.r;sa.h . k.rdarthaanupapatti.h tu . k.rdartha.h tu na upapadyate . d.r;se.h kartari praapnoti . ivaarthe tu taddhita.h . ivaarthe ayam taddhita.h dra.s.tavya.h . sa.h iva ayam taad.rk . anya iva ayam anyaad.rk . atha vaa yukta.h eva atra k.rdartha.h . karmakartaa ayam . tam iva imam pa;syanti janaa.h . sa.h ayam sa.h iva d.r;syamaana.h tam iva aatmaanam pa;syati . taad.rk . anyam iva imam pa;syanti janaa.h . sa.h ayam anya.h iva d.r;syamaana.h anyam iva aatmaanam pa;syati . anyaad.rk iti . (3.2.61) P II.107.18 - 21 R III.243 - 244 sadaadi.su subgraha.nam . sadaadi.su subgraha.nam kartavyam . hotaa vedi.sat . atithi.h curo.nasat . na tarhi idaaniim upasarge api iti vaktavyam . vaktavyam ca . kim prayojanam . j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h . anyatra subgraha.ne upasargagraha.nam na bhavati iti . kim etasya j;naapane prayojanam . vada.h supi anupasargagraha.nam coditam . tat na vaktavyam bhavati . (3.2.68 - 69) P II.108.2 - 6 R III.244 kimartham idam ucyate na ada.h ananne iti eva siddham . na sidhyati . chandasi iti etat anuvartate . bhaa.saartha.h ayam aarambha.h . puurvasmin eva yoge chandograha.nam niv.rttam . tat ca ava;syam nivartyam amaat iti evamartham . ata.h uttaram pa.thati . ada.h ananne kravyegraha.nam vaasaruupaniv.rttyartham . ada.h ananne kravyegraha.nam kriyate vaasaruupa.h maa bhuut . (3.2.71) P II.108.8 - 18 R III.245 - 246 ;svetavahaadiinaa.m .das . ;svetavahaadiinaa.m .das vaktavya.h . ;svetavaa.h indra.h . padasya ca . padasya ca iti vaktavyam . iha maa bhuut . ;svetavaahau ;svetavaaha.h . kim prayojanam . rvartham . ru.h yathaa syaat . kriyate rvartham nipaatanam . avayaa.h ;svetavaa.h puro.daa.h ca iti . aata.h ca rvartham . uktha;sas;sabdasya saamaanyena ru.h siddha.h . na tasya nipaatanam kriyate . tat na vaktavyam . ava;syam tat vaktavyam diirghaartham . na etat asti prayojanam . siddham atra diirghatvam atvasantasya ca adhaato.h iti . yatra tena na sidhyati tadartham . kva ca tena na sidhyati . sambuddhau . he ;svetavaa.h iti . na tarhi idaaniim .das vaktavya.h . vaktavya.h ca . kim prayojanam . uttaraa.rtham . ;svetavobhyaam ;svetavobhi.h . (3.2.77) P II.108.20 - 109.3 R III.246 kimartham stha.h kakvipau ucyete na kvip siddha.h anyebhya.h api d.r;syate iti ka.h ca aata.h anupasarge ka.h iti . na sidhyati . vi;se.svihita.h ka.h saamaanyavihitam kvipam baadhate . vaasaruupe.na kvip api bhavi.syati . idam tarhi ;sa.mstha.h ;sa.msthaa.h . uktam etat . ;sami sa;nj;naayaam dhaatugraha.nam k.r;na.h hetvaadi.su .taprati.sedhaartham iti . sa.h yathaa eva ac .tam baadhate evam kakvipau api baadheta . (3.2.78) P II.109.5 - 10 R III.247 supi iti vartamaane puna.h subgraha.nam kimartham . anupasarge iti evam tat abhuut . idam submaatre yathaa syaat . pratyaasaari.nya.h udaasaari.nya.h . .ninvidhau saadhukaari.ni upasa:nkhyaanam . .ninvidhau saadhukaari.ni upasa:nkhyaanam kartavyam . saadhukaarii saadhudaayii . brahma.ni vada.h . brahma.ni vada.h upasa:nkhyaanam kartavyam . brahmavaadina.h vadanti . (3.2.80) P II.109.12 - 20 R III.247 - 248 kim udaahara.nam . a;sraaddhabhojii . kim ya.h a;sraaddham bhu:nkte sa.h a;sraaddhabhojii . kim ca ata.h . yadaa asau a;sraaddham na bhu:nkte tadaa asya vratalopa.h syaat . tat yathaa : sthaayii yadaa na ti.sthati tadaa asya vratalopa.h bhavati . evam tarhi .ninyantena samaasa.h bhavi.syati : na ;sraaddhabhojii a;sraaddhabhojii . na evam ;sakyam . svare hi do.sa.h syaat . a;sraaddhabhojii iti evam svara.h prasajyeta . a;sraaddhabhojii iti ca i.syate . evam tarhi na;na.h eva ayam bhujiprati.sedhavaacina.h ;sraaddha;sabdena asamarthasamaasa.h : na bhojii ;sraaddhasya iti . sa.h tarhi asamarthasamaasa.h vaktavya.h . yadi api vaktavya.h atha vaa etarhi bahuuni prayojanaani . kaani . asuuryampa;syaani mukhaani . apuurvageyaa.h ;slokaa.h . a;sraaddhabhojii braahma.na.h . su.t anapu.msakasya iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 aatmagraha.nam kimartham . paramaane maa bhuut . kriyamaa.ne api aatmagraha.ne paramaane praapnoti . kim kaara.nam . aatmana.h iti iyam kartari .sa.s.thii maana.h iti akaara.h bhaave . sa.h yadi eva aatmaanam manyate atha api param aatmana.h eva asau maana.h bhavati . na e.sa.h do.sa.h . aatmana.h iti karma.ni .sa.s.thii . katham . kart.rkarma.no.h k.rti iti . nanu ca kartari api vai etena eva vidhiiyate . tatra kuta.h etat karma.ni bhavi.syati na puna.h kartari iti . evam tarhi karmakartari ca . karmakartari ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . aatmana.h iti karma.ni .sa.s.thii . katham . kart.rkarma.no.h k.rti iti . nanu ca uktam kartari api vai etena eva vidhiiyate . tatra kuta.h etat karma.ni bhavi.syati na puna.h kartari iti . aatmagraha.nasaamarthyaat karma.ni vij;naasyate . evam api karmakart.rgraha.nam kartavyam karmaapadi.s.ta.h yak yathaa syaat ;syan maa bhuut iti . ka.h ca atra vi;se.sa.h yaka.h vaa ;syana.h vaa . yaki sati antodaattatvena bhavitayam ;syani sati aadyudaattatvena . ;syani api sati antodaattatvena eva bhavitavyam . katham . kha;sa.h svara.h ;syana.h svaram baadhi.syate . sati ;si.s.tatvaat ;syana.h svara.h praapnoti . aacaaryaprav.rtti.h j;naapayati sati ;si.s.ta.h api vikara.nasvara.h saarvadhaatukasvaram na baadhate iti yat ayam taase.h parasya lasaarvadhaatukasya anudaattatvam ;saasti . lasaarvadhaatuke etat j;naapakam syaat . na iti aaha . avi;se.se.na j;naapakam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 bhuute iti ucyate . kasmin bhuute . kaale . na vai kaalaadhikaara.h asti . evam tarhi dhaato.h iti vartate . dhaatau bhuute . dhaatu.h vai ;sabda.h . na ca ;sabdasya bhuutabhavi.syadvartamaanataayaam sambhava.h asti . ;sabde asambhavaat arthe kaaryam vij;naasyate . ka.h puna.h dhaatvartha.h . kriyaa . kriyaayaam bhuutaayaam . yadi evam ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . kaa itaretaraa;srayataa . bhuutakaalena ;sabdena nirde;sa.h kriyate . nirde;sottarakaalam ca bhuutakaalataa . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . avyayanirde;saat siddham . avyayavataa ;sabdena nirde;sa.h kari.syate . avartamaane abhavi.syati iti . sa.h tarhi avyayavataa ;sabdena nirde;sa.h kartavya.h . na kartavya.h . avyayam e.sa.h bhuute;sabda.h na bhavate.h ni.s.thaa . katham avyayatvam . vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . nipaatam avyayam iti avayayasa;nj;naa . atha api bhavate.h ni.s.thaa evam api avayayam eva . katham na vyeti iti avyayam . kva puna.h na vyeti . etau kaalavi;se.sau vartamaanabhavi.syantau . svabhaavata.h bhuute eva vartate . yadi tatri na vyeti iti avyayam . na vaa tadvidhaanasya anyatra abhaavaat . na vaa bhuutaadhikaare.na artha.h . kim kaara.nam . tadvidhaanasya anyatra abhaavaat . ye api ete ita.h uttaram pratyayaa.h ;si.syante ete api etau kaalavi;se.sau na viyanti vartamaanabhavi.syantau . svabhaavata.h eva te bhuute eva vartante . ata.h uttaram pa.thati . bhuutaadhikaarasya prayojanam kumaaraghaatii ;siir.saghaatii aakhuhaa bi.daala.h sutvaana.h sunavanta.h su.supu.sa.h anehaa.h agnim aadadhaanasya . kumaaraghaatii ;siir.saghaatii iti bhavi.syadvartamaanaartha.h bhuutaniv.rttyartha.h . aakhuhaa bi.daala.h iti bhavi.syadvartamaanaartha.h . itarathaa hi brahmaadi.su niyama.h tri.su kaale.su nivartaka.h syaat . sutvaana.h sunvanta.h . yaj;nasa.myoge :nvanipa.h tri.su kaale.su ;sataa apavaada.h maa bhuut . su.supu.sa.h . naji:n sarvakaalapavaada.h maa bhuut . anehaa.h iti vartamaanakaala.h eva . anyatra anaahantaa . aadadhaanasya . kaanaca.h caana;s taacchiilaadi.su sarvakaalaapavaada.h maa bhuut . agnim aadadhaanasya . aadadhaanasya iti eva anyatra . (3.2.87) P II.112.6 - 15 R III.254 - 255 kimartham brahmaadi.su hante.h kvip vidhiiyate . na kvip ca anyebhya.h api d.r;syate iti eva siddham . brahmaadi.su hante.h kvibvacanam niyamaartham . niyamaartha.h ayam aarambha.h . brahmaadi.su eva hante.h kvip yathaa syaat . kim avi;se.se.na . na iti aaha .upapadavi;se.se etasmin ca vi;se.se . atha brahmaadi.su hante.h .nininaa bhavitavyam . na bhavitavyam . kim kaara.nam . ubhayata.h niyamaat . ubhayata.h niyama.h ayam . brahmaadi.su eva hante.h kvip bhavati . kvip eva ca brahmaadi.su iti . tathaa ca uttarasya niyamaa.rtham . evam ca k.rtvaa uttarasya yogasya vacanaartha.h upapanna.h bhavati . bahulam chandasi iti . ya.h maat.rhaa pit.rhaa bhraat.rhaa . na ca bhavati . amitraghaata.h . (3.2.93) P II.112.17 - 18 R III.255 karma.ni kutsite . karma.ni kutsite iti vaktavyam . iha maa bhuut . dhaanyavikraaya.h . (3.2.101) P II.112.20 - 21 R III.256 anyebhya.h api d.r;syate iti vaktavyam , iha api yathaa syaat . aakhaa utkhaa parikhaa . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . kaa itaretaraa;srayataa . sato.h ktaktavatvo.h sa;nj;nayaa bhavitavyam sa;nj;nayaa ca ktaktavatuu bhaavyete . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . dvi.h vaa ktaktavtugraha.nam . dvi.h vaa ktaktavtugraha.nam kartavyam . ktaktavtuu bhuute . ktaktavatuu ni.s.thaa iti . yadi puna.h iha eva ni.s.thaasa;nj;naa api ucyeta : ktaktavtuu bhuute . tata.h ni.s.thaa . ni.s.thaasa;nj;nau ca ktaktavtuu bhavata.h iti . kim k.rtam bhavati . dvi.h vaa ktaktavtugraha.nam na kartavyam bhavati . evam api tau iti vaktavyam syaat . vak.syati hi etat . tau sat iti vacanam asa.msargaartham iti . asa.msaktayo.h bhuutena kaalena ni.s.thaasa;nj;naa yathaa syaat . ;nimidaa minna.h ;nik.svidaa k.svinna.h . yadi puna.h ad.r.s.ta;srutau eva ktaktavatuu g.rhiitvaa ni.s.thaasa;nj;naa ucyeta . na evam ;sakyam . d.r.s.ta;srutayo.h na syaat . ;nimidaa minna.h . tasmaat na evam ;sakyam . na cet evam dvi.h vaa ktaktavtugraha.nam kartavyam itaretaraa;srayam vaa bhavati . na e.sa.h do.sa.h . itaretaraa;srayamaatram etat bhavati . sarvaa.ni ca itaretaraa;srayaa.ni ekatvena parih.rtaani siddham tu nitya;sabdatvaat iti . na idam tulyam anyai.h itaretaraa;srayai.h . na hi sa;nj;naa nityaa . evam tarhi bhaavinii sa;nj;naa vij;naasyate . tat yathaa : ka.h cit kam cit tantuvaayam aaha : asya suutrasya ;saa.takam vaya iti . sa.h pa;syati . yadi ;saa.taka.h na vaatavya.h atha vaatavya.h na ;saa.taka.h . ;saa.taka.h vaatavya.h iti viprati.siddham . bhaavinii khalu asya sa;nj;naa abhipretaa . sa.h manye vaatavya.h yasmin ute ;saa.taka.h iti etat bhavati iti . evam iha api tau bhuute kaale bhavata.h yayo.h abhinirv.rtayo.h ni.s.thaa iti e.saa sa;nj;naa bhavi.syati . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 aadikarma.ni ni.s.thaa . aadikarma.ni ni.s.thaa vaktavyaa . prak.rta.h ka.tam devadatta.h . kim puna.h kaara.nam na sidhyati . yat vaa bhavantyarthe . yat vaa bhavantyarthe bhaa.syate . prak.rta.h ka.tam devadatta.h . prakaroti ka.tam devadatta.h iti . nyaayyaa tu aadyapavargaat . nyaayyaa tu e.saa bhuutakaalataa . kuta.h . aadyapavargaat . aadi.h atra apav.rkta.h . e.sa.h ca naama nyaayya.h bhuutakaala.h yatra kim cit apav.rktam d.r;syate . vaa ca adyatanyaam . vaa ca adyatanyaam bhaa.syate . prak.rta.h ka.tam devadatta.h . praakaar.siit ka.tam devadatta.h iti . kim ;sakyante ete ;sabdaa.h prayoktum iti ata.h nyaayyaa e.saa bhuutakaalataa . na ava;syam prayogaat eva . kriyaa naama iyam atyantaaparid.r.s.taa anumaanagamyaa a;sakyaa pi.n.diibhuutaa nidar;sayitum yathaa garbha.h nirlu.thita.h . saa asau yena yena ;sabdena abhisambadhyate taavati taavati parisampaapyate . tat yathaa . ka.h cit paa.taliputram jigami.su.h ekam aha.h gatvaa aaha idam adya gatam iti . na ca taavataa asya vrajikriyaa parisamaaptaa bhavati . yat tu gatam tat abhisamiik.sya etat prayujyate idam adya gatam iti . evam iha api yat k.rtam tat abhisamiik.sya etat prayujyate prak.rta.h ka.tam devadatta.h iti . yadaa hi ve.nikaanta.h ka.ta.h abhisamiik.sita.h bhavati prakaroti ka.tam iti eva tadaa bhavati . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 kimartham kaanackvaso.h vaavacanam kriyate . kaanackvaso.h vaavacanam chandasi ti:na.h dar;sanaat . kaanackvaso.h vaavacanam kriyate chandasi ti:na.h dar;sanaat . chandasi ti:n api d.r;syate . aham suuram ubhayata.h dadar;sa . aham dyaavaap.rthivii aatataana . na vaa anena vihitasya aade;savacanaat . na vaa etat prayojanam asti . kim kaara.nam . anena vihitasya aade;savacanaat . astu anena vihitasya aade;sa.h . kena idaaniim chandasi vihitasya li.ta.h ;srava.nam bhavi.syati . chandasi lu:nla:nli.ta.h iti anena . tat etat vaavacanam ti.s.thatu taavat saannyaasikam . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 atha kitkara.nam kimartham na asa.myogaat li.t kit iti eva siddham . kitkarara.nam sa.myogaartham . kitkarara.nam kriyate sa.myogaartham . sa.myogaantaa.h prayojayanti . v.rtrasya yat badbadhaanasya rodasii . tvam ar.navaan badbadhaanaa.m aram.naa.h . a;nje.h aajivaan iti . chaandasau kaanackvasuu . li.t ca chandasi saarvadhaatukam api bhavati . tatra saarvadhaatukam apit :nit bhavati iti :nittvaat lupadhaalopa.h bhavi.syati . .r.rkaaraantagu.naprati.sedhaartham vaa . .r.rkaaraantagu.naprati.sedhaartham tarhi kitkara.nam kartavyam . ayam li.ti .r.rkaaraantaanaam prati.sedhavi.saye gu.na.h aarabhyate . sa.h yathaa eva iha prati.sedham baadhitvaa gu.na.h bhavati teratu.h teru.h evam iha api syaat titiirvaan tiriraa.na.h . puna.h kitkara.naa prati.sidhyate . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 bhaa.saayaam sadaadibhya.h vaa li.t . bhaa.saayaam sadaadibhya.h vaa li.t vaktavya.h . kim prayojanam . tadvi.saye lu:na.h aniv.rttyartham . tasya li.ta.h vi.saye lu:na.h aniv.rtti.h yathaa syaat . upasedivaan kautsa.h paa.ninim . upaasadat . anadyatanaparok.sayo.h ca . anadyatanaparok.sayo.h ca vaa li.t vaktavya.h . upasedivaan kautsa.h paa.ninim . upaasiidat . upasasaada . apavaadaviprati.sedhaat hi tayo.h bhaava.h . apavaadaviprati.sedhaat hi tau syaataam . kau . la:nli.tau . tasya kvasu.h aparok.se nityam . tasya li.ta.h bhaa.saayaam kvasu.h aparok.se nityam iti vaktavyam . aparok.sagraha.nena na artha.h . tasya kvasu.h nityam iti eva . kena idaaniim li.ta.h parok.se ;srava.nam bhavi.syati . parok.se li.t iti anena . tat tarhi vaktavyam . na vaktavyam . anuv.rtti.h kari.syate . bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . tata.h lu:n . lu:n bhavati bhuute kaale . bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . tata.h anadyatane la:n . anadyatane bhuute kaale la:n bhavati . bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . parok.se li.t bhavati . bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . tatra ayam api artha.h . tasya kvasu.h aparok.se nityam iti etat na vaktavyam bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 kim upeyivaan iti nipaatanam kriyate . upeyu.si nipaatanam i.dartham . upeyu.si nipaatanam kriyate i.dartham . i.t yathaa syaat . na etat asti prayojanam . siddha.h atra i.t vasvekaakaadghasaam iti . dvirvacane k.rte anekaactvaat na praapnoti . idam iha sampradhaaryam . dvirvacanam kriyataam i.t iti . kim atra kartavyam . paratvaat i.daagama.h . nityam dvirvacanam . k.rte api i.ti praapnoti ak.rte api praapnoti . i.t api nitya.h . k.rte api dvirvacane ekaade;se ca praapnoti ak.rte api praapnoti . na atra ekaade;sa.h praapnoti . kim kaara.nam . diirgha.h i.na.h kiti iti diirghatvena baadhate . tat etat upeyu.si nipaatanam i.dartham kriyate . upeyu.si nipaatanam i.dartham iti cet ajaadau atiprasa:nga.h . upeyu.si nipaatanam i.dartham iti cet ajaadau atiprasa:nga.h bhavati . upeyu.saa upeyu.se upeyu.sa.h upeyu.si iti . ekaadi.s.tasya iiybhaavaartham tu . ekaadi.s.tasya iiybhaavaartham tu nipaatanam kriyate . ekaadi.s.tasya iiy iti etat ruupam nipaatyate . nanu ca uktam na atra ekaade;sa.h praapnoti . kim kaara.nam . diirgha.h i.na.h kiti iti diirghatvena baadhate iti . tat hi na su.s.thu ucyate . na hi diirghatvam ekaade;sam baadhate . ka.h tarhi baadhate . ya.naade;sa.h . sa.h ca kva baadhate . yatra asya nimittam asti . yatra hi nimittam na asti ni.spratidvandva.h tatra ekaade;sa.h . vya;njane ya.naade;saartham vaa . atha vaa vya;njane eva ya.naade;sa.h nipaatyate . ya.naade;se k.rte ekaaca.h iti i.t siddha.h bhavati . apara.h aaha : na upeyivaan nipaatya.h . dvirvacanaad i.t bhavi.syati paratvaat . dvirvacanam kriyataam i.t iti i.t bhavi.syati viprati.sedhena . iha api tarhi dvirvacanaat i.t syaat bibhidvaan cicchidvaan . anye.saam ekaacaam dvirvacanam nityam iti aahu.h . anye.saam ekaacaam nityam dvirvacanam . k.rte api i.ti praapnoti ak.rte api praapnoti . asya puna.h i.t ca nitya.h dvivracanam ca . asya puna.h i.t ca eva nitya.h dvivracanam ca . dvirvacane ca k.rte ekaac bhavati . katham . ekaade;se k.rte . tasmaat i.t baadhate dvitvam . tasmaat i.t dvirvacanam baadhate . anuucaana.h kartari . anuucaana.h kartariiti vaktavyam . anuuktavaan anuucaana.h . anuuktam iti eva anyatra . na upeyivaan nipaatya.h . dvirvacanaad i.t bhavi.syati paratvaat . anye.saam ekaacaam dvirvacanam nityam iti aahu.h . asya puna.h i.t ca nitya.h dvivracanam ca . na vihanyate hi asya . dvirvacane ca ekaactvaat . tasmaat i.t baadhate dvitvam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 lu:nl.r.to.h apavaadaprasa:nga.h bhuutabhavi.syato.h avi;se.savacanaat . lu:nl.r.to.h apavaada.h praapnoti . agaama gho.saan . apaama paya.h . a;sayi.smahi puutiikat.r.ne.su . gami.syaama.h gho.saan . paasyaama.h paya.h . ;sayi.syaamahe puutiikat.r.ne.su . kim kaara.nam . bhuutabhavi.syato.h avi;se.savacanaat . bhuutabhavi.syato.h avi;se.se.na vidhiiyete lu:nl.r.tau . tayo.h vi;se.savihitau lanlu.tau apavaadau praapnuta.h . na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam . na vaa e.sa.h do.sa.h . kim kaara.nam . apavaadasya nimittaabhaavaat . na atra apavaadasya nimittam asti . kim kaara.nam . anadyatane hi tayo.h vidhaanam . anadyatane hi tau vidhiiyete la:nlu.tau . na ca atra anadyatana.h kaala.h vivak.sita.h . kim tarhi . bhuutakaalasaamaanyam bhavi.syatkaalasaamaanyam ca . yadi api taavat atra etat ;sakyate vaktum gami.syaama.h gho.saan paasyaama.h paya.h ;sayi.syaamahe puutiikat.r.ne.su iti yatra etat na j;naayate kim kadaa iti . iha tu katham agaama gho.saan apaama paya.h a;sayi.smahi puutiikat.r.ne.su yatra etat nirj;naatam bhavati amu.smin ahani gatam iti . atra api na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam iti eva . katham puna.h sata.h naama avivak.saa syaat . sata.h api avivak.saa bhavati . tat yathaa . alomikaa e.dakaa . anudaraa kanyaa . asata.h ca vivak.saa bhavati . tat yathaa . samudra.h ku.n.dikaa . vindhya.h vardhitakam iti . (3.2.110.2) P II.118.15 - 20 R III.268 vase.h lu:n raatri;se.se . vase.h lu:n raatri;se.se vaktavya.h . nyaayye pratyutthaane pratyutthitam ka.h cit kam cit p.rcchati . kva bhavaan u.sita.h iti . sa.h aaha . amutra avaatsam iti . amutra avasam iti praapnoti . jaagara.nasantatau . jaagara.nasantatau iti vaktavyam . ya.h hi muhuurtamaatram api svapiti tatra amutra avasam iti eva bhavitavyam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 anadyatane iti bahuvriihinirde;sa.h adya hya.h abhuk.smahi iti . anadyatane iti bahuvriihinirde;sa.h kartavya.h . avidyamaanaadyatane anadyatane iti . kim prayojanam . adya hya.h abhuk.smahi iti . adya ca hya.h ca abhuk.smahi iti vyaami;sre lu:n eva yathaa syaat . yadi evam adyatane api la:n praapnoti . na hi adyatane adyatana.h vidyate . adyatane api adyatana.h vidyate . katham . vyapade;sivadbhaavena . parok.se ca lokavij;naate prayoktu.h dar;sanavi.saye . parok.se ca lokavij;naate prayoktu.h dar;sanavi.saye la:n vaktavya.h . aru.nat yavana.h saaketam . aru.nat yavana.h madhamikaam . parok.se iti kimartham . udagaat aaditya.h . lokavij;nate iti kimartham . cakaara ka.tam devadatta.h . prayoktu.h dar;sanavi.saye iti kimartham . jaghaana ka.msam kila vaasudeva.h . (3.2.114) P II.119.9 - 17 R III.269 - 270 kim udaahara.nam . tatra saktuun paasyaama.h . abhijaanaasi devadatta tatra saktuun apibaama . bhavet puurvam param aakaa:nk.sati iti saakaa:nk.sam syaat . param tu katham saakaa:nk.sam . param api saakaa:nk.sam . katham asti asmin aakaa:nk.saa iti ata.h saakaa:nk.sam . vibhaa.saa saakaa:nk.se sarvatra . vibhaa.saa saakaa:nk.se sarvatra iti vaktavyam . kva sarvatra . yadi ca ayadi ca . yadi taavat . abhijaanaasi devadatta yat ka;smiiraan gami.syaama.h yat ka;smiiraan agacchaama yat tatra odanam bhok.syaamahe yat tatra odanam abhu;njmahi . abhijaanaasi devadatta ka;smiiraan gami.syaama.h ka;smiiraan agacchaama tatra odanam bhok.syaamahe tatra odanam abhu;njmahi . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 parok.se iti ucyate . kim parok.sam naama . param ak.s.na.h parok.sam . ak.si puna.h kim . a;snote.h ayam au.naadika.h kara.nasaadhana.h si pratyaya.h . anute anena iti ak.si . yadi evam paraak.sam iti praapnoti . na e.sa.h do.sa.h . parobhaava.h parasya ak.se parok.se li.ti d.r;syataam . para;sabdasya ak.sa;sabde uttarapade parobhaava.h vaktavya.h . utvam vaa aade.h paraat ak.s.na.h .atha vaa para;sabdaat uttarasya ak.si;sabdasya utvam vaktavyam . siddham vaa asmaat nipaatanaat . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 kasmin puna.h parok.se . kaale . na vai kaalaadhikaara.h asti . evam tarhi dhaato.h iti vartate . dhaatau parok.se . dhaatu.h vai ;sabda.h . na ca ;sabdasya pratyak.saparok.sataayaam sambhava.h asti . ;sabde asambhavaat arthe kaaryam vij;naasyate . parok.se dhaatau parok.se dhaatvarthe iti . ka.h puna.h dhaatvartha.h . kriyaa . kriyaayaam parok.saayaam . yadi evam hya.h apacat iti atra api li.t praapnoti . kim kaara.nam . kriyaa naama iyam atyantaaparid.r.s.taa anumaanagamyaa a;sakyaa pi.n.diibhuutaa nidar;sayitum yathaa garbha.h nirlu.thita.h . evam tarhi saadhane.su parok.se.su . saadhane.su ca bhavata.h ka.h sampratyaya.h . yadi saavad gu.nasamudaaya.h saadhanam saadhanam api anumaanagamyam . atha anyat gu.nebhya.h saadhanam bhavati prtayak.saparok.sataayaam sambhava.h . atha yadaa anena rathyaayaam ta.n.dulodakam d.r.s.tam katham tatra bhavitavyam . yadi taavat saadhane.su parok.se.su papaaca iti bhavitavyam . bhavanti hi tasya saadhanaani parok.saa.ni . atha ye ete kriyaak.rtaa.h vi;se.saa.h ciitkaaraa.h phuutkaaraa.h ca te.su parok.se.su evam api papaaca iti bhavitavyam . katha;njaatiiyakam puna.h parok.sam naama . ke cit taavat aahu.h . var.sa;satav.rttam parok.sam iti . apare aahu.h . ka.taantaritam parok.sam iti . apare aahuu.h . dvyahav.rttam tryahv.rttam ca iti . sarvathaa uttama.h na sidhyati . suptamattoyo.h iti vaktavyam . supta.h aham kila vilalaapa . matta.h aham kila vilalaapa . supta.h nu aham kila vilalaapa . matta.h nu aham kila vilalaapa . atha vaa bhavati vai ka.h cit jaagarat api vartamaanakaalam na upalabhate . tat yathaa vaiyaakara.naanaam ;saaka.taayana.h rathamaarge aasiina.h ;saka.tasaa.rtham yaantam na upalabhate . kim puna.h kaara.nam jaagarat api vartamaanakaalam na upalabhate . manasaa sa.myuktaani indriyaa.ni upalabdhau kaara.naani bhavanti . manasa.h asaannidhyaat . (3.2.115.3) P II.120.24 - 29 R III.274 parok.se li.t atyantaaapahnave ca . parok.se li.t iti atra atyantaaapahnave ca iti vaktavyam . no kha.n.dikaan jagaama no kali:ngaan jagaama . na kaarisomam prapau . na daarvajasya pratijagraaha . ka.h me manu.sya.h praharet vadhaaya . parobhaava.h parasya ak.se parok.se li.ti d.r;syataam . utvam vaa aade.h paraat ak.s.na.h . siddham vaa asmaat nipaatanaat . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 sma puraa bhuutamaatre na sma puraa adyatane . sma puraa bhuutamaatre na sma puraa adyatane iti vaktavyam . kim ayam smaadividhi.h puraanta.h avi;se.se.na bhuutamaatre bhavati . tatra vaktavyam smalak.sa.na.h puraalak.sa.na.h ca adyatane na bhavata.h iti . aahosvit smalak.sa.na.h puraalak.sa.na.h ca avi;se.se.na bhuutamaatre bhavata.h iti . tatra smaadyartham na sma puraa adyatane iti vaktavyam . kim ca ata.h . smaadividhi.h puraanta.h yadi avi;se.se.na kim k.rtam bhavati na sma puraa adyatane iti bruvataa kaatyaayanena iha . smaadividhi.h puraanta.h yadi avi;se.se.na bhavati kim vaarttikakaara.h prati.sedhena karoti na sma puraa adyatane iti . anuv.rtti.h anadyatanasya laat sme iti tatra na asti na;nkaaryam . la.t sme iti atra anadyatane iti etat anuvarti.syate . aparok.saanadyatana.h nanau ca nanvo.h ca niv.rttau na puraa adyatane iti bhavet etat vaacyam . tatra etaavat vaktavyam syaat na puraa adyatane iti . tatra ca api la:ngraha.nam . tatra ca api la:ngraha.nam j;napakam na puraalak.sa.na.h adyatane bhavati iti . atha buddhi.h avi;se.saad sma puraa hetuu . atha buddhi.h avi;se.se.na sma puraa hetuu iti . tatra ca api ;sr.nu bhuuya.h . aparok.se ce iti e.sa.h praak purisa.m;sabdanaat aviniv.rtta.h sarvatra anadyatana.h . tathaa sati na;naa kim iha kaaryam . smaadau aparok.se ca iti akaaryam iti ;sakyam etat api viddhi . ;sakyam hi nivartayitum parok.se iti laat sme iti atra . syaat e.saa tava buddhi.h . smalak.sa.ne api evam eva siddham iti . la.t sme iti bhavet na artha.h . tasmaat kaaryam paraartham tu . evam tarhi j;naapayati aacaarya.h smalak.sa.na.h puraalak.sa.na.h ca anadyatane bhavata.h iti . (3.2.120) P II.122.5 - 10 R III.278 nanau p.r.s.taprativacane iti a;si.syam kriyaasamaapte.h vivak.sitatvaat . nanau p.r.s.taprativacane iti a;si.sya.h la.t . kim kaara.nam . kriyaasamaapte.h vivak.sitatvaat . kriyaayaa.h atra asamaapti.h vivak.sitaa . e.sa.h naama nyaayya.h vartamaana.h kaala.h yatra kriyaayaa.h asamaapti.h bhavat . tatra vartamaane la.t iti eva siddham . yadi vartamaane la.t iti eva la.t bhavati ;sat.r;saanacau api praapnuta.h . i.syete ;sat.r;saanacau : nanu maam kurvantam pa;sya . nanu maam kurvaa.nam pa;sya iti . (3.2.122) P II.122.12 - 22 R III.278 - 279 ha;sa;svadbhyaam puraa . ha;sa;svallak.sa.naat puraalak.sa.na.h bhavati viprati.sedhena . ha;sa;svallak.sa.nasya avakaa;sa.h . iti ha akarot . iha ha cakaara . ;sa;svat akarot . ;sa;svat cakaara . puraalak.sa.nasya avakaa;sa.h . rathena ayam puraa yaati . rathena ayam puraa ayaasiit . iha ubhayam praapnoti . rathena ha ;sa;svat puraa yaati . rathena ha ;sa;svat puraa ayaasiit . puraalak.sa.na.h bhavati viprati.sedhena . sma.h sarvebhya.h viprati.sedhena . smalak.sa.na.h sarvebhya.h bhavati viprati.sedhena . ha;sa;svallak.sa.naat puraalak.sa.naat ca . ha;sa;svallak.sa.nasya avakaa;sa.h . iti ha akarot . iha ha cakaara . ;sa;svat akarot . ;sa;svat cakaara . puraalak.sa.nasya avakaa;sa.h . rathena ayam puraa yaati . rathena ayam puraa ayaasiit . smalak.sa.nasya avakaa;sa.h . dharme.na sma kurava.h yudhyante . iha sarvam praapnoti . na ha sma vai puraa ;sa;svat apara;suv.rk.nam dahati . smalak.sa.na.h la.t bhavati viprati.sedhena . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 prav.rttasya aviraame ;si.syaa bhavantii avartamaanatvaat . prav.rttasya aviraame ;si.syaa bhavantii . iha adhiimahe . iha vasaama.h . iha pu.syamitram yaajayaama.h . kim puna.h kaara.nam na sidhyati . avartamaanatvaat . nityaprav.rtte ca kaalaavibhaagaat . nityaprav.rtte ca ;saasitavyaa bhavantii . ti.s.thanti parvataa.h . sravanti nadya.h iti . kim puna.h kaara.nam na sidhyati . kaalaavibhaagaat . iha bhuutabhavi.syatpratidvandva.h vartamaana.h kaala.h . na ca atra bhuutabhavi.syantau kaalau sta.h . nyaayyaa tu aarambhaanapavargaat . nyaayyaa tu e.saa vartamaanakaalataa . kuta.h . aarambhaanapavargaat . aarambha.h atra anapav.rkta.h . e.sa.h naam nyaayya.h vartamaana.h kaala.h yatra aarambha.h anapav.rkta.h . asti ca muktasa.m;saye viraama.h . yam khalu api bhavaan muktasa.m;sayam vartamaanam kaalam nyaayyam manyate bhu:nkte devadatta.h iti tena etat tulyam . sa.h api hi ava;syam bhu;njaana.h hasati vaa jalpati vaa paaniiyam vaa pibati . yadi atra yuktaa vartamaanakaalataa d.r;syate iha api yuktaa d.r;syataam . santi ca kaalavibhaagaa.h . santi khalu api kaalavibhaagaa.h . ti.s.thanti parvataa.h . sthaasyanti parvataa.h . tasthu.h parvataa.h . kim ;sakyante ete ;sabdaa.h prayoktum iti ata.h santi kaalavibhaagaa.h . na ava;syam prayogaat eva . iha bhuutabhavi.syadvartamaanaanaam raaj;naam yaa.h kriyaa.h taa.h ti.s.thate.h adhikara.nam . iha taavat ti.s.thanti parvataa.h iti . samprati ye raajaana.h te.saam yaa.h kriyaa.h taasu vartamaanaasu . sthaasyanti parvataa.h iti . ita.h uttaram ye raajaana.h bhavi.syanti te.saam yaa.h kriyaa.h taasu bhavi.syantii.su . tasthu.h parvataa.h iti . ye raajaana.h babhuuvu.h te.saam yaa.h kriyaa.h taasu vbhuutaasu . apara.h aaha : na asti vartamaana.h kaala.h iti . api ca atra ;slokaan udaaharanti : na vartate cakram . i.su.h na paatyate . na syandante sarita.h saagaraaya . kuu.tastha.h ayam loka.h na vice.s.taa asti . ya.h hi evam pa;syati sa.h api anandha.h . miimaa.msaka.h manyamaana.h yuvaa medhaavisammata.h kaakam sma iha anup.rcchati : kim te patitalak.sa.nam . anaagate na patasi atikraante ca kaaka na . yadi samprati patasi sarva.h loka.h patati ayam . himavaan api gacchati . anaagatam atikraantam vartamaanam iti trayam . sarvatra gati.h na asti . gacchati iti kim ucyate . kriyaaprav.rttau ya.h hetu.h tadartham yat vice.s.titam tat samiik.sya prayu;njiita gacchati iti avicaarayan . apra.h aaha . asti vartamaana.h kaala.h iti . aadityagativat na upalabhyate . api ca atra ;slokam udaaharanti . bisasya vaalaa.h iva dahyamaanaa.h na lak.syate vik.rti.h sannipaate . asti iti taam vedayante tribhabhaavaa.h . suuk.sma.h hi bhaava.h anumitena gamya.h . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 lasya aprathamaasamaanaadhikara.nena ayogaat ade;saanupapatti.h yathaa anyatra . lasya aprathamaasamaanaadhikara.nena ayogaat ade;sayo.h nupapatti.h yathaa anyatra . tat yathaa anyatra api lasya aprathamaasamaanaadhikara.nena yoga.h na bhavati . kva anyatra . la:ni . apacat odanam devadatta.h iti . yoga.h iti cet anyatra api yoga.h syaat . atha matam etat bhavati yoga.h iti anyatra api yoga.h syaat . kva anyatra . la:ni . apacat odanam devadatta.h iti . na kva cit yoga.h iti k.rtvaa ata.h sarvatra yogena bhavitavyam kva cit ayoga.h iti k.rtvaa sarvatra ayogena . tat yathaa . samaanam iihamaanaanaam ca adhiiyaanaanaam ca ke cit arthai.h yujyante apare na . na ca idaaniim ka.h cit arthavaan iti ata.h sarvai.h arthavadbhi.h ;sakyam bhavitum ka.h cit anarthaka.h iti sarvai.h anarthakai.h . tatra kim asmaabhi.h ;sakyam kartum . yat lo.ta.h aprathamaasamaanaadhikara.nena yoga.h bhavati la:na.h na svaabhaavikam etat . atha vaa aade;se saamaanaadhikara.nyam d.r.s.tvaa anumaanaat gantavyam prak.rte.h api saamaanaadhikara.nyam bhavati iti . tat yathaa dhuumam d.r.s.tvaa agni.h atra iti gamyate trivi.s.tabdhakam d.r.s.tvaa parivraajaka.h iti . vi.sama.h upanyaasa.h . pratyak.sa.h tena agnidhuumayo.h abhisambandha.h k.rta.h bhavati trivi.s.tabdhakaparivraajakayo.h ca . sa.h tadvide;sastham api d.r.s.tvaa jaanaati agni.h atra parivraajaka.h atra iti . bhavati vai pratyak.saat api anumaanabaliiyastvam . tat yathaa alaatacakram pratyak.sam d.r;syate anumaanaat ca gamyate na etat asti iti . kasya cit khalu api sak.rt k.rta.h abhisambandha.h atyantaaya k.rta.h bhavati . tat yathaa v.rk.sapar.nayo.h ayam v.rk.sa.h idam par.nam iti . sa.h tadvide;sastham api d.r.s.tvaa jaanaati v.rk.sasya idam par.nam iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 kim puna.h ayam paryudaasa.h : yat anyat prathamaasamaanaadhikara.naat iti , aahosvit prasajyaprati.sedha.h : prathamaasamaanaadhikara.ne na iti . ka.h ca atra vi;se.sa.h . la.ta.h ;sat.r;saanacau aprathamaasamaanaadhikara.ne iti cet pratyayottarapadayo.h upasa:nkhyaanam . la.ta.h ;sat.r;saanacau aprathamaasamaanaadhikara.ne iti cet pratyayottarapadayo.h upasa:nkhyaanam kartavyam . kaurvata.h paacata.h kurvadbhakti.h pacadbhakti.h kurvaa.nabhakti.h pacamaanabhakti.h . astu tarhi prasajyaprati.sedha.h .prathamaasamaanaadhikara.ne na iti . prasajyaprati.sedheuttarapade aade;saanupapatti.h . prasajyaprati.sedheuttarapade aade;sayo.h anupapatti.h . kurvatii ca asau bhakti.h ca kurvadbhakti.h pacabhakti.h kurvaa.nabhakti.h pacamaanabhakti.h iti . ye ca api ete samaanaadhikara.nav.rttaya.h taddhitaa.h tatra ca ;sat.r;saanacau na praapnuta.h . kurvattara.h pacattara.h kurvaa.natara.h pacamaanatara.h kurvadruupa.h pacadruupa.h kurvaa.naruupa.h pacamaanaruupa.h kurvatkalpa.h pacatkalpa.h kurvaa.nakalpa.h pacamaanakalpa.h iti . siddham tu pratyayottarapadayo.h ca iti vacanaat . siddham etat . katham . pratyayottarapadayo.h ca ;sat.r;saanacau bhavata.h iti vaktavyam . tatra pratyayasya aade;sanimittatvaat aprasiddhi.h . tatra pratyayasya aade;sanimittatvaat aprasiddhi.h . aade;sanimitta.h pratyaya.h pratyayanimitta.h ca aade;sa.h . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na praklpante . uttarapadasya ca subantanimittatvaat ;sat.r;saanaco.h aprasiddhi.h . uttarapadasya ca subantanimittatvaat ;sat.r;saanaco.h aprasiddhi.h . uttarapadanimitta.h sup subantanimittam ca uttarapadam . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na praklpante . na vaa lakaarasya k.rttvaat praatipadikatvam tadaa;srayam pratyayavidhaanam . na vaa e.sa.h do.sa.h . kim kaara.nam . lakaarasya k.rttvaat praatipadikatvam . lakaara.h k.rt k.rt praatipadikam iti praatipadikasa;nj;naa . tadaa;srayam pratyayavidhaanam . praatipadikaa;srayaa svaadyutpatti.h bhavi.syati . ti:naade;saat subutpatti.h . ti:naade;sa.h kriyataam subutpatti.h iti paratvaat subutpatti.h bhavi.syati . tasmaat uttarapadaprasiddhi.h . tasmaat uttarapadam prasiddham . uttarapade prasiddhe uttarapade iti ;sat.r;saanacau bhavi.syata.h . iha api tarhi ti:naade;saat subutpatti.h syaat pacati pa.thati iti . asti atra vi;se.sa.h . nitya.h atra ti:naade;sa.h . utpanne api supi praapnoti anutpanne api praapnoti . nityatvaat ti:naade;se k.rte subutpatti.h na bhavi.syati . iha api tarhi nityatvaat ti:naade;sa.h syaat kurvadbhakti.h pacadbhakti.h pacamaanabhakti.h iti . asti atra vi;se.sa.h . ;sat.r;saanacau ti:napavaadau tau ca nimittavantau . na ca apavaadavi.saye utsarga.h abhinivi;sate . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsarga.h . prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . na taavat atra kadaa cit ti:n bhavati . apavaadau ;sat.r;saanacau pratiik.sate . tat etat kva siddham bhavati . yatra saamaanyaat utpatti.h . yatra hi vi;se.saat ata.h i;n iti itaretaraa;srayam eva tatra bhavati . viik.samaa.nasya apatyam vaik.samaa.ni.h iti . iha ca ;sat.r;saanacau praapnuta.h . pacatitaraam jalpatitaraam pacatiruupam jalpatiruupam pacatikalpam jalpatikalpam pacati pa.thati iti . tat etat katham k.rtvaa siddham bhavati . ;sat.r;saanacau yadi la.ta.h vaa . yadi ;sat.r;saanacau yadi la.ta.h vaa bhavata.h vyavasthitavibhaa.saa ca . tena iha ca bhavi.syata.h kaurvata.h paacata.h kurvadbhakti.h pacadbhakti.h pacamaanabhakti.h kurvattara.h pacattara.h pacamaanatara.h kurvadruupa.h pacadruupa.h pacamaanaruupa.h kurvatkalpa.h pacatkalpa.h pacamaanakalpa.h pacan pa.than iti ca la.ta.h ;sat.r;saanacau . iha ca na bhavi.syata.h pacatitaraam jalpatitaraam pacatiruupam jalpatiruupam pacatikalpam jalpatikalpam pacati pa.thati iti ca la.ta.h ;sat.r;saanacau . tat tarhi vaavacanam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . nanvo.h vibhaa.saa iti . yadi tat anuvartate vartamaane la.ta iti la.t api vibhaa.saa praapnoti . sambandham anuvarti.syate . nanvo.h vibhaa.saa . puri lu:n ca asme vibhaa.saa . vartamaane la.t puri lu:n ca asme vibhaa.saa . la.ta.h ;sat.r;saanacau vibhaa.saa . puri lu:n ca asme iti niv.rttam . na tarhi idaaniim aprathamaasamaanaadhikara.ne iti vaktavyam . vaktavyam ca . kim prayojanam . nityaa.rtham . aprathamaasamaanaadhikara.ne nityau yathaa syaataam . kva tarhi idaaniim vibhaa.saa . prathamaasamaanaadhikara.ne . pacan pacati pacamaana.h pacate iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 lak.sa.nahetvo.h kriyaayaa.h gu.ne upasa:nkhyaanam . lak.sa.nahetvo.h kriyaayaa.h gu.ne upasa:nkhyaanam kartavyam . ti.s.than muutrayati . gacchan bhak.sayati . kartu.h ca lak.sa.nayo.h paryaaye.na acayoge . kartu.h ca lak.sa.nayo.h paryaaye.na acayoge upasa:nkhyaanam kartavyam . ya.h adhiiyaana.h aaste sa.h devadattta.h . ya.h aasiina.h adhiite sa.h devadatta.h . acayoge iti kimartham . ya.h aaste ca adhiite ca sa.h caitra.h . tattvaanvaakhyaane ca . tattvaanvaakhyaane ca upasa:nkhyaanam kartavyam . ;sayaanaa vardhate duurvaa . aasiinam vardhate bisam iti . sadaadaya.h ca bahulam . sadaadaya.h ca bahulam iti vaktavyam . san braahma.na.h asti braahma.na.h . vidyate braahma.na.h vidyamaana.h braahma.na.h iti . i:njuhotyo.h vaavacanam . i:njuhotyo.h vaa iti vaktavyam . adhiite adhiiyaana.h . juhoti juhvat . maa:ni aakro;se . maa:ni aakro;se iti vaktavyam . maa pacan . maa pacamaana.h . tat tarhi vaktavyam . na vaktavyam . lak.sa.nahetvo.h kriyaayaa.h iti eva siddham . iha taavat ti.s.than muutrayati iti . ti.s.thatikriyaa muutrayatikriyaayaa.h lak.sa.nam . gacchan bhak.sayati iti . gacchatikriyaa bhak.sayatikriyaayaa.h lak.sa.nam . ya.h adhiiyaana.h aaste sa.h devadattta.h iti . adhyayanakriyaa aasanakriyaayaa.h lak.sa.nam . ya.h aasiina.h adhiite sa.h devadatta.h iti . aasikriyaa adhyayanakriyaayaa.h lak.sa.nam . idam tarhi prayojanam . acayoge iti vak.syaami iti . iha maa bhuut . ya.h aaste ca adhiite ca sa.h caitra.h iti . etat api na asti prayojanam . na etat kriyaayaa.h lak.sa.nam . kim tarhi . kart.rlak.sa.nam etat . ;sayaanaa vardhate duurvaa iti . ;setikriyaa v.rddhikriyaayaa.h lak.sa.nam . aasiinam vardhate bisam iti . aasikriyaa v.rddhikriyaayaa.h lak.sa.nam . sadaadaya.h ca bahulam i:njuhotyo.h vaa maa:ni aakro;se iti vaktavyam eva. (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 taugraha.nam kimartham . ;sat.r;saanacau pratinirdi;syete . na etat asti prayojanam . prak.rtau ;sat.r;saanacau anuvarti.syete . kva prak.rtau . la.ta.h ;sat.rsaanacau aprathamaasamaanaadhikara.ne iti . ata.h uttaram pa.thati . tau sat iti vacanam asa.msargaartham .tau graha.nam kriyate asa.msargaartham . asa.msaktayo.h etai.h vi;se.sai.h ;sat.r;saanaco.h sa;nj;naa yathaa syaat . nanu ca ete vi;se.saa.h nivarteran . yadi api ete vi;se.saa.h nivartante ayam tu khalu vartamaana.h kaala.h ava;syam uttaraartha.h anuvartya.h . tasmin anuvartamaane vartamaanakaalavihitayo.h eva ;sat.r;saanaco.h sats;nj;naa syaat . bhuutabhavi.syakaalavihitayo.h na syaat . kim puna.h bhuutabhavi.syakaalavihitayo.h sats;nj;naavacane prayojanam . puura.nagu.nasuhitasat iti . braahma.nasya pak.syan . braahma.nasya pak.syamaa.na.h . atha kriyamaa.ne api taugraha.ne katham eva asa.msaktayo.h etai.h vi;se.sai.h sa;nj;naa labhyaa . labhyaa iti aaha . katham . tau iti ;sabdata.h sat iti yoge kriyamaa.ne tau graha.nam yogaa:ngam jaayate . sati ca yogaa:nge yogavibhaaga.h kari.syate . tau . tau etau ;sat.r;saanacau dhaatumaatraat parasya pratyayasya bhavata.h . tata.h sat . sats;nj;nau bhavatau ;sat.r;saanacau . iha api tarhi praapnuta.h . kaaraka.h haaraka.h iti . avadhaara.nam l.r.ti vidhaanam . l.rta.h sat vaa iti etat niyamaartham bhavi.syati . l.r.ta.h eva dhaatumaatraat parasya na anyasya iti . kaimarthyakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . kim . nityau ;sat.r;saanacau praaptau . tau vibhaa.saa vidheyau . tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . yogavibhaagata.h ca vihitam sat . evam tarhi yogavibhaaga.h kari.syate . l.r.ta.h sat . l.r.ta.h satsa;nj;nau bhavata.h . kimartham idam . niyamaartham . l.r.ta.h eva dhaatumaatraat parasya na anyasya iti . tata.h vaa . vaa ca l.r.ta.h ;sat.r;saanacau satsa;nj;nau bhavata.h . tatra ayam api artha.h . sadvidhi.h nityam aprathamaasamaanaadhikara.ne iti vak.syati . tat na vaktavyam bhavati . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 atha yau etau uttarau ;sataanau kim etau laade;sau aahosvit alaade;sau . ka.h ca atra vi;se.sa.h . uttarayo.h laade;se vaavacanam . uttarayo.h laade;se vaa iti vaktavyam . pavamaana.h yajamaana.h . pavate yajate iti api yathaa syaat . saadhanaabhidhaanam . saadhanaabhidhaanam ca praapnoti . la.h karma.ni ca bhaave ca akarmakebhya.h iti bhaavakarma.no.h api praapnuta.h . svara.h . svara.h ca saadhya.h . kati iha pavamaanaa.h . adupade;saat lasaarvadhaatukam anudaattam bhavati iti e.sa.h svara.h praapnoti . upagrahaprati.sedha.h ca . upagrahasya ca prati.sedha.h vaktavya.h . kati iha nighnaanaa.h . ta:naanau aatmanepadam iti aatmanepadasa;nj;naa praapnoti . staam tarhi alaade;sau . alaade;se .sa.s.thiiprati.sedha.h . alaade;se .sa.s.thiiprati.sedha.h vaktavya.h . somam pavamaana.h . na.dam aaghnaana.h . adhiiyan paaraaya.nam . laprayoge na iti prati.sedha.h na praapnoti . maa bhuut evam . t.rn iti eva bhavi.syati . katham . t.rn iti na idam pratyayagraha.nam . kim tarhi . pratyaahaaragraha.nam . kva sannivi.s.taa.naam pratyaahaara.h . la.ta.h ;sat.r iti ata.h aarabhya aa t.rna.h nakaaraat . yadi pratyaahaaragraha.nam caurasya dvi.san v.r.salasya dvi.san atra api praapnoti . dvi.sa.h ;satu.h vaavacanam . dvi.sa.h ;satu.h vaa iti vaktavyam . tat ca ava;syam vaktavyam pratyayagraha.ne sati prati.sedhaartham . tat eva pratyaahaaragraha.ne sati vidhyartham bhavi.syati. (3.2.135) P II.130.21 - 131.13 R III.298 - 300 t.rnvidhau .rtvik.su ca anupasargasya . t.rnvidhau .rtvik.su ca anupasargasya iti vaktavyam . hotaa potaa . anupasargasya iti kimartham . pra;saastaa pratihartaa . nayate.h .suk ca . nayate.h .suk vaktavya.h . t.rn ca pratyaya.h vaktavya;n . ne.s.taa . na vaa dhaatvanyatvaat . na vaa vaktavyam . kim kaara.nam . dhaatvanyatvaat . dhaatvantaram ne.sati.h . katham j;naayate . ne.satu ne.s.taat iti dar;sanaat . ne.satu ne.s.taat iti prayoga.h d.r;syate . indra.h na.h tena ne.satu . gaa.h va.h ne.s.taat . tvi.se.h devataayaam akaara.h ca upadhaayaa.h ani.tvam ca . tvi.se.h devataayaam t.rn vaktavya.h akaara.h ca upadhaayaa.h ani.tvam ca iti . tva.s.taa . kim puna.h idam tvi.se.h eva ani.tvam . na iti aaha . yat ca anukraantam yat ca anukra.msyate sarvasya e.sa.h ;se.sa.h ani.tvam iti . k.sade.h ca yukte . k.sade.h ca yukte t.rn vaktavya.h . k.sattaa . chandasi t.rc ca . chandasi t.rc ca t.rn ca vaktavya.h . k.satt.rbhya.h sa:ngrahiit.rbhya.h . k.satt.rbhya.h sa:ngrahiit.rbhya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 sno.h kittve stha.h iikaarprati.sedha.h . sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h . sthaasnu.h iti . ghumaasthaagaapaajahaatisaam hali iti iittvam praapnoti . evam tarhi na kit kari.syate . akiti gu.naprati.sedha.h . yadi akit gu.naprati.sedha.h vaktavya.h . ji.s.nu.h iti . bhuva.h i.tprati.sedha.h ca . bhuva.h i.tprati.sedha.h ca vaktavya.h . kim ca anyat . gu.naprati.sedha.h ca . bhuu.s.nu.h iti . astu tarhi kit . nanu ca uktam sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h iti . na e.sa.h do.sa.h . sthaada.m;sibhyaam snu.h chandasi . sthaada.m;sibhyaam snu.h chandasi vaktavya.h . sthaasnu ja:ngamam . da:nk.s.nava.h pa;sava.h iti . sa.h idaaniim stha.h avi;se.se.na vidhaasyate . suutram tarhi bhidyate . yathaanyaasam astu . nanu ca uktam sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h iti . evam tarhi git kari.syate . stho.h gittvaat na stha.h iikaara.h . stho.h gittvaat stha.h iikaara.h na bhavi.syati . kim kaara.nam . k:nito.h iittva;saasanaat . k:nito.h iittvam ;si.syate . iha tarhi ji.s.nu.h iti gu.na.h praapnoti . gu.naabhaava.h tri.su smaarya.h . gu.naabhaava.h tri.su smartavya.h . giti kiti :niti iti . tat gakaaragraha.nam kartavyam . na kartavyam . kriyate nyaase eva . kakaare gakaara.h cartvabhuuta.h nirdi;syate . kk:niti ca iti . iha tarhi bhuu.s.nu.h iti ;sryuka.h kiti iti i.tprati.sedha.h na praapnoti . ;sryuko ani.ttvam gako.h ito.h . ;sryuka.h ani.ttvam gakaarakakaarayo.h iti vaktavyam . tat gakaaragraha.nam kartavyam . na kartavyam . kriyate nyaasa.h eva . kakaare gakaara.h cartvabhuuta.h nirdi;syate . ;sryuka.h kkiti iti . yadi evam cartvasya asiddhatvaat ha;si iti uttvam praapnoti . sautra.h nirde;sa.h . atha vaa asa.mhitayaa nirde;sa.h kari.syate . ;sryuka.h kkiti iti . stho.h gittvaat na stha.h iikaara.h k:nito.h iittva;saasanaat . gu.naabhaava.h tri.su smaarya.h . ;sryuko ani.ttvam gako.h ito.h . (3.2.141) P II.132.22 - 133.4 R III.301 ghina.n ayam vaktavya.h . ghinu.ni hi sati ;saminau ;samina.h taminau tamina.h ugidacaam sarvanaamasthaane adhaato.h iti num prasajyeta . na e.sa.h do.sa.h . jhalgraha.nam tatra codayi.syati . iha tarhi : ;saminitaraa ;saminiitaraa taminitaraa taminiitaraa : ugita.h ghaadi.su nadyaa.h anyatarasyaam hrasva.h bhavati iti anyaratasyaam hrasvatvam prasajyeta . i.syate eva hrasvatvam . ghinu.n akarmakaa.naam . ghinu.n akarmakaa.naam iti vaktavyam . iha maa bhuut . samp.r.nakti ;saakam iti . uktam vaa . kim uktam . anabhidhaanaat iti . (3.2.146) P II.133.7 - 19 R III.301 - 302 kimartham nindaadibhya.h vu;n vidhiiyate na .nvulaa eva siddham . na hi asti vi;se.sa.h nindaadibhya.h .nvula.h vaa vu;na.h vaa . tat eva ruupam sa.h eva svara.h . vu;nm anekaaca.h . vu;nm anekaaca.h prayojayanti . asuuyaka.h . atha ye atra ekaaca.h pa.thyante te.saam graha.nam kimartham na te.saam .nvulaa eva siddham . na sidhyati . ayam tacchiilaadi.su t.rn vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . vaasaruupanyaayena .nvul api bhavi.syati . ata.h uttaram pa.thati . nindaadibhya.h vu;nvacanam anyebhya.h .nvula.h prati.sedhaartham . nindaadibhya.h vu;nvacanam kriyate j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h tacchiilaadi.su vaasaruupanyaayena anyebhya.h .nvul na bhavati iti . t.rjaadiprati.sedhaa.rtham vaa . atha vaa etat j;naapayati aacaarya.h . tacchiilaadi.su sarve eva t.rjaasaya.h vaasaruupe.na na bhavanti iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 padigraha.nam anarthakam anudaatteta.h ca halaade.h iti siddhatvaat . padigraha.nam anarthakam . kim kaara.nam . anudaatteta.h ca halaade.h iti eva atra yuc siddha.h . na sidhyati . ayam pade.h uka;n vidhiiyate la.sapadapadsthaabhuuv.r.sahanakamagama;s.r.rbhya.h uka;n iti . sa.h vi;se.savihita.h saamaanyavihitam yucam baadheta . vaasaruupanyaayena yuc api bhavi.syati . asaruupaniv.rttyartham tu . asaruupaniv.rttyartham tarhi padigraha.nam kriyate . etat j;naapayati aacaarya.h taacchiilike.su taacchilikaa.h vaasaruupe.na na bhavanti iti . yadi etat j;naapyate duudadiipadiik.sa.h ca iti diipagraha.nam anarthakam . ayam diipe.h ra.h vidhiiyate . namikampismyajasahi.msadiipa.h ra.h iti . sa.h vi;se.savihita.h saamaanyavihitam yucam baadhi.syate . evam tarhi siddhe sati yat diipagraha.nam karoti tat j;naapayati aacaarya.h bhavati yuca.h re.na samaave;sa.h iti . kim etasya j;naapane prayojanam . kamraa kanyaa kamanaa kanyaa iti etat siddham bhavati . (3.2.158) P II.134.11 - 16 R III.303 - 304 kimartham aaluc ucyate na lu;s eva ucyeta . kaa ruupasiddhi.h : sp.rhayaalu.h g.rhayaalu.h . ;sapi k.rte ata.h diirgha.h ya;ni iti diirghatvam bhavi.syati . evam tarhi siddhe sati yat aalucam ;saasti tat j;naapayati aacaarya.h anyebhya.h api ayam bhavati iti . kim etasya j;naapane prayojanam . aaluci ;sii:ngraha.nam codayi.syati . tat na kartavyam bhavati . aaluci ;sii:ngraha.nam . aaluci ;sii:ngraha.nam kartavyam . ;sayaalu.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 kimartham kikino.h kittvam ucyate na asa.myogaat li.t kit iti eva siddham . kikino.h kittvam .r.rkaaragu.naprati.sedhaa.rtham . kikino.h kittvam kriyate .r.rkaaragu.naprati.sedhaa.rtham . ayam .r.rkaaraaraantaanaam li.ti gu.na.h prati.sedhavi.saye aarabhyate .rcchaty.r.rtraam iti . sa.h yathaa iha bhavati aatastaratu.h atastaru.h iti evam iha api prasajyeta mitraavaru.nau taturi.h duure hi adhvaa jaguri.h iti . sa.h puna.h kittve baadhyate . utsarga.h chandasi sadaadibhya.h dar;sanaat . utsarga.h chandasi kikinau vaktavyau . kim prayojanam . sadaadibhya.h dar;sanaat . sadaadibhya.h hi kikinau d.r;syete . sadimaniraminamiviciinaam sedi.h meni.h remi.h . nemi.h cakram iva abhavat . vivicim ratnadhaatamam . bhaa.saayaam dhaa;nk.rs.rjaninimibhya.h . bhaa.saayaam dhaa;nk.rs.rjaninimibhya.h kikinau vaktavyau . dhaa;n . dadhi.h . dhaa;n . k.r . cakri.h . k.r . s.r . sasri.h . s.r . jani . jaj;ni.h . jani . nami . nemi.h . saasahivaavahicaacalipaapatiinaam nipaatanam . saasahivaavahicaacalipaapatiinaam nipaatanam kartavyam . v.r.saa sahamaanam saasahi.h . vaavahi.h caacali.h paapati.h . apara.h aaha : sahivahicalipatibhya.h ya:nantebhya.h kikinau vaktavyau . etaani eva udaahara.naani . (3.2.174) P II.135.14 R III.305 bhiya.h krukan api vaktavya.h . bhiiruka.h . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 kimartham idam ucyate na kvip anyebhya.h api d.r;syate iti eva siddham . kvibvidhi.h anupapadaartha.h . anupapadaartha.h ayam aarambha.h . pace.h pak . bhide.h bhit . chide.h chit . atha ya.h atra sopasarga.h tasya graha.nam kimartham na tena eva siddham . na sidhyati . iha ke cit aa kve.h iti suutram pa.thanti ke cit praak kve.h iti . tatra ye aa kve.h iti pa.thanti tai.h kvip api aak.sipta.h bhavati . tatra tacchiilaadi.su arthe.su kivp yathaa syaat . na etat asti prayojanam . ya.h eva asau avi;se.savihita.h sa.h tacchiilaadi.su bhavi.syati anyatra ca . na sidhyati . ayam tacchiilaadi.su t.rn vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . vaasaruupanyaayena .nvul api bhavi.syati . na sidhyati . idaaniim eva hi uktam tacchiilaadi.su varthe.su vaasaruupe.na t.rjaadaya.h na bhavanti iti . kvip ca api t.rjaadi.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 vacipracchyaayatastuka.tapruju;srii.naam diirgha.h ca . vacipracchyaayatastuka.tapruju;srii.naam diirghatvam ca vaktavyam kvip ca . vaci . vaak . vaci . pracchi . ;sabdapraa.t pracchi . aayatastu . aayatastuu.h . aayatastu . ka.tapru . ka.tapruu.h . ka.tapru . ju . juu.h . ju . ;sri . ;srii.h . apara.h aaha : vacipracchyo.h asamprasaara.nam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . diirghavacanasaamarthyaat samprasaara.nam na bhavi.syati . idam iha sampradhaaryam . diirghatvam kriyataam samprasaara.nam iti . kim atra kartavyam . paratvaat samprasaara.nam . antara:ngam diirghatvam . kaa antara:ngataa . pratyayotpattisanniyogena diirghatvam ucyate utpanne pratyaye samprasaara.nam . tatra antara:ngatvaat diirghatve k.rte samprasaara.nam . prasaara.naparapuurvatve k.rte kaaryak.rtatvaat puna.h diirghatvam na syaat . tasmaat su.s.thu ucyate diirghavacanasaamarthyaat samprasaara.nam na bhavi.syati iti . dyutigamijuhotiinaam dve ca . dyutigamijuhotiinaam dve ca iti vaktavyam . didyut . dyuti . gami . jagat . gami . juhoti . juhote.h diirgha.h ca . juhuu.h . d.r.naate.h hrasva.h ca dve ca kvip ca iti vaktavyam . dad.rt . juhuu.h juhote.h hvayate.h vaa . dad.rt d.r.naate.h diiryate.h vaa . juu.h jvarate.h jiiryate.h vaa . dhaayate.h samprasaara.nam ca . dhaayate.h samprasaara.nam ca kvip ca vaktavya.h . dhii.h dhyaayate.h vaa dadhaate.h vaa . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 .duprakara.ne mitadrvaadibhya.h upasa:nkhyaanam dhaatuvidhitukprati.sedhaartham . .duprakara.ne mitadrvaadibhya.h upasa:nkhyaanam kartavyam . kim prayojanam . dhaatuvidhitukprati.sedhaartham . dhaatuvidhe.h tuka.h ca prati.sedha.h yathaa syaat . mitradru.h mitadruu mitadrava.h . aci ;snudhaatubhruvaam iti uva:naade;sa.h maa bhuut . iha ca mitadrvaa mitadrve na uu:ndhaatvo.h iti prati.sedha.h maa bhuut . tugvidhi.h . mitadru.h . hrasvasya piti k.rti tuk bhavati iti tuk maa bhuut . (3.2.188) P II.137.4 - 8 R III.308 ;siilita.h rak.sita.h k.saanta.h aakru.s.ta.h ju.s.ta.h iti api ru.s.ta.h ca ru.sita.h ca ubhau abhivyaah.rta.h iti api h.r.s.tatu.s.tau tathaa kaanta.h tathaa ubhau sa.myotodyatau . ka.s.tam bhavi.syati iti aahu.h . am.rtaa.h puurvavat sm.rtaa.h . na mriyante am.rtaa.h . (3.3.1) P II.138.2 - 22 R III.309 - 312 bahulavacanam kimartham . baahulakam prak.rte.h tanud.r.s.te.h . tanviibhya.h prak.rtibhya.h u.naadaya.h d.r;syante . na sarvaabhya.h d.r;syante . praayasamuccayaad api te.saam . praaye.na khalu api te samuccitaa.h na sarve samuccitaa.h . kaaryasa;se.savidhe.h ca tat uktam . kaaryaa.ni khalu api sa;se.saa.ni k.rtaani na sarvaa.ni lak.sa.nena parisamaaptaani . kim puna.h kaara.nam tanviibhya.h prak.rtibhya.h u.naadaya.h d.r;syante na sarvaabhya.h d.r;syante . kim ca kaara.nam praaye.na samuccitaa.h na sarve samuccitaa.h . kim ca kaara.nam kaaryaa.ni sa;se.saa.ni k.rtaani na sarvaa.ni lak.sa.nena parisamaaptaani . naigamaruu.dibhavam hi susaadhu . naigamaa.h ca ruu.dhibhavaa.h ca au.naadikaa.h susaadhava.h katham syu.h . naama ca dhaatujam aaha nirukte . naama khalu api dhaatujam . evam aahu.h nairuktaa.h . vyaakara.ne ;saka.tasya ca tokam . vaiyaakara.naanaam ca ;saaka.taayana.h aaha dhaatujam naama iti . atha yasya vi;se.sapadaartha.h na samuttita.h katham tatra bhavitavyam . yat na vi;se.sapadaarthasamuttam pratyayata.h prak.rte.h ca tat uuhyam . prak.rtim d.r.s.tvaa pratyaya.h uuhitavya.h pratyayam ca d.r.s.tvaa prak.rti.h uuhitavyaa . sa;nj;naasu dhaaturuupaa.ni pratyayaa.h ca tata.h pare kaaryaat vidyaat anubandham . etat ;saastram u.naadi.su . (3.3.3) P II.139.2 - 21 R III.312 - 313 bhavi.syati iti anadyatane upasa:nkhyaanam . bhavi.syati iti anadyatane upasa:nkhyaanam kartavyam . ;sva.h graamam gamii . kim puna.h kaara.nam na sidhyati . l.r.taa ayam nirde;sa.h k.riyate . l.r.t ca anadyatane lu.taa baadhyate . tena l.r.ta.h eva vi.saye ete pratyayaa.h syu.h . lu.ta.h vi.saye na syu.h . itaretaraa;srayam ca . itaretaraa;srayam ca bhavati . kaa itaretaraa;srayataa . bhavi.syatkaalena ;sabdena nirde;sa.h kriyate . nirde;sottarakaalam ca bhbhavi.syatkaalataa . tat etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . uktam vaa . kim uktam . ekam taavat uktam na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam iti . aparam api uktam avyayanirde;saat siddham iti . avyayavataa ;sabdena nirde;sa.h kari.syate . avartamaane abhuute iti . sa.h tarhi avyayavataa ;sabdena nirde;sa.h kartavya.h . na kartavya.h . avyayam e.sa.h bhavi.syati;sabda.h na e.saa bhavate.h l.r.t . katham avyayatvam . vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . nipaatam avyayam iti avayayasa;nj;naa . atha api bhavate.h l.r.t evam api avayayam eva . katham na vyeti iti avyayam . kva puna.h na vyeti . etau kaalavi;se.sau bhuutavartamaanau . svabhaavata.h bhavi.syati eva vartate . yadi tatri na vyeti iti avyayam . na vaa tadvidhaanasya anyatra abhaavaat . na vaa bhavi.syadaadhikaare.na artha.h . kim kaara.nam . tadvidhaanasya anyatra abhaavaat . ye api ete ita.h uttaram pratyayaa.h ;si.syante ete api etau kaalavi;se.sau na viyanti bhuutavartamaanau . svabhaavata.h eva te bhavi.syati eva vartante . ata.h uttaram pa.thati . bhavi.syadadhikaarasya prayojanam yaavat pacati puraa pacati iti anapa;sabdatvaaya . (3.3.4) P II.139.23 - 140.4 R III.314 yaavatpuraadi.su la.dvidhi.h lu.ta.h puurvaviprati.siddham . yaavatpuraadi.su la.dvidhi.h bhavati lu.ta.h puurvaviprati.sedhena . yaavatpuraanipaatayo.h la.t bhavati iti asya avakaa;sa.h . yaavat bhu:nkte . puraa bhu:nkte . lu.ta.h avakaa;sa.h . ;sva.h kartaa . ;sva.h adhyetaa . iha ubhayam praapnoti . yaavat ;sva.h bhu:nkte . puraa ;sva.h bhu:nkte . la.t bhavati viprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . anadyatane lu.t iti atra yaavatpuraanipaatayo.h la.t iti anuvarti.syate . (3.3.7) P II.140.6 - 8 R III.314 kimartham idam ucyate na lipsyamaanasiddhi.h api lipsaa eva tatra ki.mv.rtte lipsaayaam iti eva siddham . aki.mv.rttaartha.h ayam aarambha.h . ya.h bhavataam odanam dadaati sa.h svargam lokam gacchati . ya.h bhavataam odanam daasyati sa.h svargam lokam gami.syati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 kimartham kriyaayaam upapade kriyaarthaayaam .nvul vidhiiyate na avi;se.se.na vihita.h .nvul sa.h kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syati . .nvuli sakarmakagraha.nam coditam . akaramakaartha.h ayam aarambha.h . aasaka.h vrajati . ;saayaka.h vrajati . pratyaakhyaatam tat na vaa dhaatumaatraat dar;sanaat .nvula.h iti . evam tarhi t.rjaadi.su vartamaanakaalopaadaanam coditam . avartamaanakaalaartha.h ayam aarambha.h . tat api pratyaakhyaatam na vaa kaalamaatre dar;sanaat anye.saam iti . idam tarhi prayojanam . akeno.h bhavi.syadaadhamr.nyayo.h iti atra .sa.s.thyaa.h prati.sedha.h ukta.h . sa.h yathaa syaat . etat api na asti prayojanam . ya.h eva asau avi;se.savihita.h sa.h yadaa bhavi.syati bhavi.syati tadaa asya prati.sedha.h bhavi.syati . evam tarhi bhavi.syadadhikaaravihitasya prati.sedha.h yathaa syaat . iha maa bhuut : a:nga yajataam . lapsyante asya yaajakaa.h . ye enam yaajayayi.syanti iti . na e.sa.h bhavi.syatkaala.h . ka.h tarhi . bhuutakaala.h . katham tarhi bhavi.syatkaalataa gamyate . dhaatusambandhe pratyayaa.h iti . ya.h tarhi na dhaatusambandha.h . ime asya yaajakaa.h . ime asya laavakaa.h iti . e.sa.h api bhuutakaala.h . katham tarhi bhavi.syatkaalataa gamyate . sambandhaat . sa.h ca taavat tai.h ayaajita.h bhavati . tasya ca taavat tai.h yavaa.h aluunaa.h bhavanti . ucyate ca . idam tarhi prayojanam . ayam kriyaayaam upapde kriyaarthaayaam tumun vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . etat api na asti prayojanam . bhaave tumun vidhiiyate kartari .nvul . tatra ka.h prasa:nga.h yat bhaave vihita.h tumun kartari vihitam .nvulam baadheta . l.r.t tarhi baadheta . vaasaruupe.na bhavi.syati . ata.h uttaram pa.thati . .nvula.h kriyaarthopapadasya punarvidhaanam t.rjaadiprati.sedhaartham . .nvula.h kriyaarthopapadasya punarvidhaanam kriyate j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h kriyaayaam upapade kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . .nvul api t.rjaadi.h . (3.3.11) P II.141.8 - 20 R III.316 - 317 kimartham idam ucyate na avi;se.se.na bhaave pratyayaa.h ye vihitaa.h te kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syanti . bhaavavacanaanaam yathaavihitaanaam pratipadavidhyartham . bhaavavacanaanaam yathaavihitaanaam pratipadavidhyartha.h ayam aarambha.h . idaaniim eva hi uktam kriyaayaam upapde kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . bhaavavacanaa.h ca api t.rjaadaya.h . asti prayojanam etat . kim tarhi iti . yathaavihitaa.h iti tu vaktavyam . kim prayojanam . iha yaabhya.h prak.rtibhya.h yena vi;se.se.na bhaave pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na kriyaayaam upapde kriyaarthaayaam yathaa syu.h . vyatikara.h maa bhuut iti . tat tarhi vaktavyam . na vaktavyam . iha bhaave pratyayaa.h bhavanti iti iya.ta siddham . sa.h ayam evam siddhe sati yat vacanagraha.nam karoti tasya etat prayojanam vaacakaa.h yathaa syu.h iti . yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na bhaave pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na kriyaayaam upapde kriyaarthaayaam bhavanti tata.h amii vaacakaa.h k.rtaa.h syu.h . atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amiivaacakaa.h k.rtaa.h syu.h . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 kimartham idam ucyate na avi;se.se.na karma.ni a.n vihita.h sa.h kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syati . a.na.h punarvacanam apavaadavi.saye aniv.rttyartham . a.na.h punarvacanam kriyate apavaadavi.saye aniv.rtti.h yathaa syaat . godaaya.h vrajati . kambaladaaya.h vrajati iti . kim ucyate apavaadavi.saye aniv.rtti.h yathaa syaat iti na puna.h utsargavi.saye pratipadavidhyartham syaat . idaaniim eva hi uktam kriyaayaam upapde kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . a.n ca api t.rjaadi.h . evam tarhi ubhayam anena kriyate . apavaadavi.saye caaniv.rtti.h utsargavi.saye pratipadavidhaanam . katham puna.h ekena yatnena ubhayam labhyam . labhyam iti aaha . katham . karmagraha.nasaamarthyaat . katham puna.h antare.na karmagraha.nam karma.ni a.n labhya.h . vacanagraha.nam prak.rtam anuvartate . asti prayojanam etat . kim tarhi iti . aparyaaye.na iti tu vaktavyam . kadaa cit hi karma.ni syaat kadaa cit kriyaayaam upapade kriyaarthaayaam iti . tat tarhi vaktavyam . na vaktavyam . cena sanniyoga.h kari.syate . a.n karma.ni ca . kim ca anyat . kriyaayaam upapade kriyaarthaayaam iti . evam api pratyekam upapadasa;nj;naa na praapnoti . cena eva sanniyoga.h kari.syate . pratyekam vaakyaparisamaapti.h d.r.s.taa iti pratyekam upapadasa;nj;na bhavi.syati . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 ;se.savacanam kimartham . l.r.ti ;se.savacanam kriyaayaam pratipadavidhyartham . l.r.ti ;se.savacanam kriyate kriyaayaam pratipadavidhyartham . pratipadavidhi.h yathaa syaat . avi;se.se.na vidhaane l.r.ta.h abhaava.h prati.siddhatvaat . avi;se.se.na vidhaane l.r.ta.h abhaava.h syaat . kari.syaami iti vrajati . hari.syaami iti vrajati iti . kim kaara.nam . prati.siddhatvaat . idaaniim eva hi uktam kriyaayaam upapade kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . l.r.t ca api t.rjaadi.h . asti prayojanam etat . kim tarhi iti . saadhiiya.h tu khalu ;se.sagraha.nena kriyaarthopapadaat l.r.t nirbhajyate . kim kaara.nam . akriyaarthopapadatvaat . ;se.se iti ucyate . ;se.sa.h ca ka.h . yat anyat kriyaayaa.h kriyaarthaayaa.h . evam tarhi l.r.ti ;se.savacanam kriyaayaam pratipadavidhyartham . l.r.ti ;se.savacanam kriyate kriyaayaam pratipadavidhi.h yathaa syaat . l.r.t ;se.se ca . kari.syati hari.syati iti . kva ca . kriyaayaam upapade kriyaarthaayaam iti . sa.h tarhi cakaara.h kartavya.h . na kartavya.h . iha l.r.t bhavati iti iyataa siddham . sa.h ayam evam siddhe sati yat ;se.sagraha.nam karoti tasya etat prayojanam yogaa:ngam yathaa upajaayeta . sati ca yogaa:nge yogavibhaaga.h kari.syate . l.r.t bhavati kriyaayaam upapade kriyaarthaayaam iti . tata.h ;se.se . ;se.se ca l.r.t bhavati iti . (3.3.14) P II.143.7 - 10 R III.320 sadvidhi.h nityam aprathamaasamaanaadhikara.ne . sadvidhi.h aprathamaasamaanaadhikara.ne nityam iti vaktavyam . pak.syantam pa;sya . pak.syamaa.nam pa;sya . kva tarhi idaaniim vibhaa.saa . prathamaasamaanaadhikara.ne . paak.syan pak.syati . pak.syamaa.na.h pak.syate . (3.3.15.1) P II.143.12 - 16 R III.320 yogavibhaaga.h kartavya.h . anadyatane l.r.ta.h sats;nj;nau bhavata.h . ;sva.h agniin aadhyaasyamaanena . ;sva.h somena yak.syamaa.nena . tata.h lu.t . lu.t bhavati anadyatane . ;sva.h kartaa . ;sva.h adhyetaa . kena vihitasya anadyatane l.r.ta.h satsa;nj;nau ucyete . etat eva j;naapayati bhavati anadyatane l.r.t iti yat ayam anadyatane l.r.ta.h sats;nj;nau ;saasti . evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam bhavi.syati iti anadyatane upasa:nkhyaanam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 paridevane ;svastaniibhavi.syantyarthe . paridevane ;svastaniibhavi.syantyaa.h arthe iti vaktavyam . iyam nu kadaa gantaa yaa evam paadau nidadhaati . ayam nu kadaa adhyetaa ya.h evam anabhiyukta.h iti . kaalaprakar.saat tu upamaanam . kaalaprakar.saat tu upamaanam . gantaa iva iyam gantaa . na iyam gami.syati . adhyetaa iva ayam adhyetaa . na vai ti:nantena upamaanam asti . evam tarhi anadyatane iva anadyatane iti . (3.3.16) P II.144.2 - 3 R III.321 sp.r;sa.h upataape . sp.r;sa.h upataape iti vaktavyam . iha maa bhuut . kambalaspar;sa.h iti . (3.3.17) P II.144.5 - 6 R III.321 vaadhimatsyabale.su iti vaktavyam . atiisaara.h vyaadhi.h . visaara.h matsya.h . bale . ;saalasaara.h khadirasaara.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 bhaave sarvali:nganirde;sa.h . bhaave sarvali:nganirde;sa.h kartavya.h . bhuutau bhavane bhaave iti . kim prayojanam . sarvali:nge bhaa:ne ete pratyayaa.h yathaa syu.h iti . kim puna.h kaara.nam na sidhyati . pu.mli:ngena ayam nirde;sa.h kriyate ekavacanena ca . ten pu.mli:nge eva ekavacane ca ete prratyayaa.h syu.h . striinapu.msakayo.h dvivacanabahuvacnayo.h ca na syu.h . na atra nirde;sa.h tantram . katham puna.h tena eva ca naama nirde;sa.h kriyate tat ca atantram syaat . tatkaarii ca bhavaan taddve.sii ca . naantariiyakatvaat atra pu.mli:ngena nirde;sa.h kriyate ekavacanena ca . ava;syam kayaa cit vibhaktyaa kena cit ca li:ngena nirde;sa.h kartavya.h . tat yathaa ka.h cit annaarthii ;saalikalaapam satu.sam sapalaalam aaharati naantariiyakatvaat . sa.h yaavat aadeyam taavat aadaaya tu.sapalaalaani uts.rjati . tathaa ka.h cit maa.msaarthii matsyaan sa;sakalaan saka.n.takaan aaharati naantariiyakatvaat . sa.h yaavat aadeyam taavat aadaaya ;sakalaka.n.takaan uts.rjati . evam iha api naantariiyakatvaat pu.mli:ngena nirde;sa.h kriyate ekavacanaantena ca . na hi atra nirde;sa.h tantram . kayaa cit vibhaktyaa kena cit ca li:ngena nirde;sa.h kartavya.h . atha vaa k.rbhvastaya.h kriyaasaamaanyavaacina.h kriyaavi;se.savaacina.h pacaadaya.h . yat ca atra pacate.h bhavati.h bhavati na tat bhavate.h pacati.h bhavati . yat ca bhavate.h pacati.h bhavati na tat pacate.h bhavati.h bhavati . kim ca pacate.h bhavati.h bhavati . saamaanyam . kim ca bhavate.h pacati.h bhavati . vi;se.sa.h . tat yathaa upaadhyaayasya ;si.sya.h maatulasya bhaagineyam gatvaa aaha . upaadhyaayam bhavaan abhivaadayataam iti . sa.h gatvaa maatulam abhivaadayate . tathaa maatulasya bhaagineya.h upaadhyaayasya ;si.syam gatvaa aaha . maatulam bhavaan abhivaadayataam iti . sa.h gatvaa upaadhyaayam abhivaadayate . evam iha api pacate.h bhavatau yat tat nirdi;syate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 kaarakagraha.nam kimartham . kaarakagraha.nam anaade;se svaarthavij;naanaat . kaarakagraha.nam anaade;se svaarthavij;naanaat . anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti . tat yathaa . guptijkidbhya.h san yaavaadibhya.h kan iti . evam ime api pratyayaa.h svaarthe syu.h . svaarthe maa bhuuvan kaarake yathaa syu.h iti evamartham idam ucyate . na etat asti prayojanam . vihita.h pratyaya.h svaarthe bhaave gha;n iti . tena atriprasaktam iti k.rtvaa niyamaartha.h ayam vij;naayeta . akartari sa;nj;naayaam eva iti . asti ca idaaniim ka.h cit sa;nj;naabhuuta.h bhaava.h yadartha.h vidhi.h syaat . asti iti aaha : aavaaha.h , vivaaha.h iti . kaimarthakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . akartari ca kaarake sa;nj;naayaam gha;n vidheya.h . tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . tat eva tarhi prayojanam svaarthe maa bhuuvan iti . nanu ca uktam vihita.h pratyaya.h svaarthe bhaave gha;n iti iti . anya.h sa.h bhaava.h baahya.h prak.rtyarthaat . anena idaaniim aabhyantare bhaave syaat . ka.h puna.h etayo.h bhaavayo.h vi;se.sa.h . ukta.h bhaavabheda.h bhaa.sye . etat api na asti prayojanam . na;nivayuktam anyasad.r;saadhikara.ne . tathaa hi arthagati.h . na;nyuktam ivayuktam ca asnyasmin tatsad.r;se kaaryam vij;nayate . tathaa hi artha.h gamyate . tat yathaa . abraahma.nam aanaya iti ukte braahma.nasad.r;sam puru.sam aanayati . na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api akartari iti kart.rprati.sedhaat anyasmin akartari kart.rsad.r;se kaaryam vij;nasyate . kim ca anyat akart.r kart.rsad.r;sam . kaarakam . uttaraartham tarhi kaarakagraha.nam kartavyam . parimaa.naakhyaayaam sarvebhya.h kaarake yathaa syaat . iha maa bhuut . ekaa tilocchriti.h . deve s.rtii iti . gha;nanukrama.nam ajabvi.saye avacane hi striipratyayaanaam api avaadavij;naanam iti vak.syati . tat na vaktavyam bhavati . etat api na asti prayojanam . atra api akartari iti eva anuvarti.syate . sa;nj;naagraha.naanarthakyam ca sarvatra gha;na.h dar;sanaat . sa;nj;naagraha.nam ca anarthakam . kim kaara.nam . sarvatra gha;na.h dar;sanaat . asa;nj;naayaam api hi gha;n d.r;syate . ka.h bhavataa daaya.h datta.h . ka.h bhavataa laabha.h labdha.h iti . yadi sa;nj;naagraha.nam na kriyate atiprasa:nga.h bhavati . k.rta.h ka.ta.h iti atra kaara.h ka.ta iti praapnoti . atiprasa:nga.h iti cet abhidhaanalak.sa.natvaat pratyayasya siddham . atiprasa:nga.h iti cet tat na . kim kaara.nam . abhidhaanalak.sa.natvaat pratyayasya siddham . abhidhaanalak.sa.naa.h k.rttaddhitasamaadaa.h . anabhidhaanaat na bhavi.syanti . (3.3.20.1) P II.146.147.6 R III.327 - 329 sarvagraha.nam kimartham . sarvebhya.h dhaatubhya.h gha;n yathaa syaat ajapo.h api vi.saye . eka.h ta.n.dulani;scaaya.h . dvau ;suurpani.spaavau . sarvagraha.nam anarthakam parimaa.naakhyaayam iti siddhatvaat . sarvagraha.nam anarthakam . kim kaara.nam . parimaa.naakhyaayam iti siddhatvaat . parimaa.naakhyaayam iti eva gha;n siddha.h ajapo.h api vi.saye . na artha.h sarvagraha.nena . asti anyat etasya vacane prayojanam . kim . eka.h paaka.h dvau paakau traya.h paakaa.h iti . puurve.na api etat siddham . na sidhyati . sa;nj;naayaam iti puurva.h yoga.h . na ca e.saa sa;nj;naa . pratyaakhyaayate sa;nj;naagraha.nam . atha api kriyate evam api na do.sa.h . ajau api sa;nj;naayaam eva . yathaajaatiiyaka.h utsarga.h tathaajaatiiyakena apavaadena bhavitavyam . uttaraartham tarhi . i:na.h ca sarvebhya.h api yathaa syaat . nanu ca ayam i:n eka.h eva va.n.tara.n.daakalpa.h . sarve.su saadhane.su yathaa syaat . upetya adhiiyate tasmaat adhyaaya.h . adhiiyate tasmin adhyaaya.h . adhyaayanyaayaayodyaavasa.mhaaraavaayaa.h ca iti etat nipaatanam na kartavyam bhavati . etat api na asti prayojanam . kriyate nyaase eva . uttaraa.rtham eva tarhi vaktavyam . karmavyatihaare .nac striyaam iti sarvebhya.h yathaa syaat . etat api na asti prayojanam . vak.syati etat . karmavyatihaare striigraha.nam vyatipaakaartham . p.rthak graha.nam baadhakabaadhanaartham . vyaavacoriivyaavacarcyartham . tatra vyatiik.saadi.su do.sa.h . siddham tu prak.rte striigraha.ne .najgraha.nam .nijgraha.nam ca iti . uttaraartham tarhi abhividhau bhaave inu.n sarvebhya.h yathaa syaat . saa.mraavi.nam . etat api na asti prayojanam . vak.syati etat . abhividhau bhaavagraha.nam napu.msake ktaadiniv.rttyartham . p.rthak graha.nam baadhakabaadhaartham . na tu lyu.t iti . idam tarhi prayojanam . prak.rtyaa;sraya.h ya.h apavaada.h tasya baadhanam yathaa syaat . arthaa;sraya.h ya.h apavaada.h tasya baadhanam maa bhuut . ekaa tilocchriti.h dve s.rtii iti . gha;nanukrama.nam ajabvi.saye . avacane hi striipratyayaanaam api apavaadavij;naanam iti codayi.syati . tat na vaktavyam bhavati . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 gha;nanukrama.nam ajabvi.saye . gha;nanukrama.nam ajabvi.saye iti vaktavyam . avacane hi striipratyayaanaam api apavaadavij;naanam . anucyamaane hi etasmin striipratyayaanaam api apavaada.h ayam vij;nayeta . ekaa tilocchriti.h dve s.rtii iti . daarajaarau kartari .niluk ca . daarajaarau kartari vaktavyau .niluk ca vaktavya.h . daarayanti iti daaraa.h . jarayanti iti jaaraa.h . kara.ne vaa . kara.ne vaa vaktavyau . diiryate tai.h daaraa.h . jiiryanti tai.h jaaraa.h . (3.3.21) P II.147.18 - 23 R III.330 i:na.h ca iti apaadaane striyaam upasa:nkhyaanam tadantaat ca vaa :nii.s . i:na.h ca iti atra apaadaane striyaam upasa:nkhyaanam kartavyam tadantaat ca vaa :nii.s vaktavya.h . upetya adhiiyate tasyaa.h uapaadhyaayii upaadhyaayaa . ;s.r.r vaayuvar.naniv.rte.su . ;s.r.r iti etasmaat vaayuvar.naniv.rte.su gha;n vaktavya.h . ;saara.h vaayu.h . ;saara.h var.na.h . gau.h iva ak.rtanii;saara.h praaye.na ;si;sire k.r;sa.h . (3.3.36) P II.148.2 - 9 R III.331 sami mu.s.tau iti anarthakam vacanam parimaa.naakhyaayaam iti siddhatvaat . sami mu.s.tau iti etat vacanam anarthakam . kim kaara.nam . parimaa.naakhyaayaam iti siddhatvaat . parimaa.naakhyaayaam iti eva siddham . aparimaa.naartham tu . aparimaa.naartham tu ayam aarambha.h . mallasya sa:ngraaha.h mu.s.tikasya sa:ngaaha.h iti . udgraabhinigraabhau ca chandasi srugudyamananipaatanayo.h . udgraabha.h nibraabha.h iti imau ;sabdau chandasi vaktavyau srugudyamananipaatanayo.h . udgraabham ca nigraabham ca brahma devaa.h aviiv.rdhan . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 striigraha.nam kimartham . karmavyatihaare striigraha.nam vyatipaakaartham . karmavyatihaare striigraha.nam kriyate vyatipaakaartham . iha maa bhuut . vyatipaaka.h vartate iti . atha kimartham p.rthak graha.nam . p.rthak graha.nam baadhakabaadhanaartham . p.rthak graha.nam kriyate baadhakabaadhanaartham . ye tasya baadhakaa.h tadbaadhanaartham . kim prayojanam . vyaavacoriivyaavacarcyartham . vyaavacorii vartate . vyaavacarcii vartate . tatra vyatiik.saadi.su do.sa.h . tatra vyatiik.saadi.su do.sa.h bhavati . vyatiik.saa vartate . vyatiihaa vartate . siddham tu prak.rte striigraha.ne .najgraha.nam .nijgraha.nam ca . siddham etat . katham . prak.rte eva striigraha.ne ayam yoga.h kartavya.h . striyaam ktin . tata.h karmavyatihaare .nac . tata.h .nica.h . (3.3.44) P II.149.5 - 12 R III.332 - 333 bhaavagraha.nam kimartham . abhividhau bhaavagraha.nam napu.msake ktaadiniv.rttyartham . abhividhau bhaavagraha.nam kriyate napu.msake ktaadiniv.rttyartham . napu.msakali:nge ktaadaya.h maa bhuuvan iti . atha kimartham p.rthak graha.nam . p.rthak graha.nam baadhakabaadhaartham . p.rthak graha.nam kriyate baadhakabaadhaartham : ye tasya baadhakaa.h tadbaadhanaartham . na tu lyu.ta.h . lyu.ta.h tu baadhanam na i.syate . sa:nkuu.tanam iti eva bhavati . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 ajvidhau bhayasya upasa:nkhyaanam . ajvidhau bhayasya upasa:nkhyaanam kartavyam . bhayam . atyalpam idam ucyate : bhayasya iti . bhayaadiinaam iti vaktavyam iha api yathaa syaat : bhayam var.sam . kim prayojanam . napu.msake ktaadiniv.rttyartham . napu.msakali:nge ktaadaya.h maa bhuuvan iti . kalpaadibhya.h ca prati.sedha.h . kalpaadibhya.h ca prati.sedha.h vaktavya.h . kalpa.h artha.h mantra.h . javasavau chandasi . javasavau chandasi vaktavyau . uurvo.h astu me java.h . ayam me pa;ncaudana.h sava.h . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 kimartham ni.spuurvaat cinote.h ap vidhiiyate na acaa eva siddham . na hi asti vi;se.sa.h ni.spuurvaat cinote.h apa.h vaa aca.h vaa . tat eva ruupam sa.h eva svara.h . na sidhyati . hastaadaane ce.h gha;n praapta.h . tadbaadhanaartham . ata.h uttaram pa.thati . abvidhau ni;scigraha.nam anarthakam steyasya gha;nvidhau prati.sedhaat . abvidhau ni;scigraha.nam anarthakam . kim kaara.nam . steyasya gha;nvidhau prati.sedhaat . steyasya gha;nvidhau prati.sedha.h ucyate . ni.spuurva.h cinoti.h steye vartate . asteyaartham tarhi idam vaktavyam . ni.spuurvaat cinote.h asteye yathaa syaat . asteyaartham iti cet na ani.s.tatvaat . asteyaartham iti cet tat na . kim kaara.nam . ani.s.tatvaat . na ni.spuurvaat cinote.h asteye ap i.syate . kim tarhi gha;n eva i.syate . evam tarhi siddhe sati yat ni.spuurvaat cinote.h apam ;saasti tat j;naapayati aacaarya.h yat tat anta.h thaathagha;nktaajabit.rkaa.naam iti tat ni.spuurvaat cinote.h na bhavati iti . kim etasya j;naapane prayojanam . ni;scaya.h . e.sa.h svara.h siddha.h bhavati . (3.3.58.2) P II.150.17 - 24 R III.335 va;sira.nyo.h ca upasa:nkhyaanam . va;sira.nyo.h ca upasa:nkhyaanam . sa.h va;sam saindhavam . dhana;njaya.h ra.ne ra.ne . gha;narthe kavidhaanam sthaasnaapaavyadhihaniyudhyartham . gha;narthe ka.h vidheya.h . kim prayojanam . sthaasnaapaavyadhihaniyudhyartham . sthaa . prati.s.thante asmin dhaanyaani iti prastha.h . prasthe himavata.h ;sr:nge . sthaa . snaa . prasnaanti tasmin iti prasna.h . snaa . paa . prapibanti asyaam iti prapaa . paa . vyadhi . aavidhyanti tena aavidham . vyadhi . hani . vighnanti tasmin manaa.msi vighna.h . hani . yudhi . aayudhyante tena aayudham . (3.3.83) P II.151.2 - 11 R III.336 kasmaat ayam ka.h vidhiiyate . hante.h iti aaha . tat hantigraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . hana.h ca vadha.h . tat vai anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum . na etaani nipaatanaani . hante.h ete aade;saa.h . yadi aade;saa.h ghanasvara.h na sidhyati . ghana.h . santu tarhi nipaatanaani . nanu ca uktam tat vai anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum iti . sambandham anuvarti.syate . atha vaa puna.h santu aade;saa.h . nanu ca uktam svara.h na sidhyati iti . na e.sa.h do.sa.h . akaaraanta.h aade;sa.h . atha yadaa i.siikayaa stamba.h hanyate katham tatra bhavitavyam . ke cid taavat aahu.h . stambaghnaa iti bhavitavyam . apare aahu.h : stambaheti.h iti bhavitavyam . uutiyuutijuutisaatihetikiirtaya.h ca iti nipaatanam iti . apare aahu.h . stambahananiiiti bhavitavyam iti . vak.syati etat . ajabbhyaam striiiikhalanaa.h . striyaa.h khalanau viprati.sedhena iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h . yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h vaktavya.h . pra;sna.h iti . evan tarhi aa:nit kari.syate . a:niti gu.naprati.sedha.h . yadi a:nit gu.naprati.sedha.h vaktavya.h . vi;sna.h iti . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h iti . na e.sa.h do.sa.h . nipaatanaat etat siddham . kim nipaatanam . pra;sne ca aasannakaale iti . (3.3.94) P II.151.21 - 152.6 R III.337 striyaam ktin aabaadibhya.h ca . striyaam ktin iti atra aabaadibhya.h ca iti vaktavyam . aapti.h raaddhi.h diipti.h . ni.s.thaayaam vaa se.ta.h akaaravacanaat siddham . atha vaa ni.s.thaayaam se.ta.h akaara.h bhavati iti vaktavyam . yadi ni.s.thaayaam se.ta.h akaara.h bhavati iti ucyate sra.msaa dhva.msaa iti na sidhyati . srasti.h dhvasti.h iti praapnoti . kim puna.h idam pariga.nanam traya.h eva aabaadaya.h aahosvit udaahara.namaatram . kim ca ata.h . yadi pariga.nanam bheda.h bhavati . atha udaahara.namaatram na asti bheda.h . srasti dhvasti.h iti eva bhavitavyam . (3.3.95) P II.152.8 - 20 R III.338 sthaadibhya.h sarvaapavaadaprasa:nga.h . sthaadibhya.h sarvaapavaada.h ktin praapnoti . sa.h yathaa eva a:nam baadhate evam .nvuli;nau api baadheta . kaam tvam sthaayikaam asthaa.h . kaam sthaayim . siddham tu a:nvidhaane sthaadiprati.sedhaat . siddham etat . katham . a:nvidhaane eva sthaadiprati.sedha.h vaktavya.h . prati.siddhe tasmin ktin eva bhavi.syati . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam sthaadibhya.h sarvaapavaadaprasa:nga.h iti . na e.sa.h do.sa.h . purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam ayam striyaam ktin a:nam baadhi.syate . .nvuli;nau na baadhi.syate . ;srutiji.sistubhya.h kara.ne . ;srutiji.sistubhya.h kara.ne ktin vaktavya.h . ;sruuyate anayaa ;sruti.h . ijyate anayaa i.s.ti.h . i.syate anayaa i.s.ti.h . stuuyate anayaa stuti.h . glaajyaahaabhya.h ni.h . glaajyaahaabhya.h ni.h vaktavya.h . glaani.h jyaani.h haani.h . (3.3.98) P II.152.22 - 23 R III.339 kyabvidhi.h adhikara.ne ca . kyabvidhi.h adhikara.ne ca iti vaktavyam . samajanti tasyaam samajyaa . (3.3.100) P II.153.2 - 3 R III.339 k.r;na.h ;sa ca iti vaavacanam ktinartham . k.r;na.h ;sa ca iti vaavacanam kartavyam ktin api yathaa syaat . k.rti.h . (3.3.102) P II.153.5 - 7 R III.339 kim nipaatyate . i.se.h ;se yagabhaava.h . atyalpam idam ucyate icchaa iti . icchaaparicaryaaparisaryaam.rgayaa.taa.tyaanaam nipaatanam kartavyam . jaagarte.h akaara.h vaa . jaagarya jaagaraa . (3.3.104) P II.153.9 - 18 R III.340 bhidaa vidaara.ne . bhidaa vidaara.ne iti vaktavyam . bhitti.h anyaa . chidhaa dvaidhiikara.ne . chidhaa dvaidhiikara.ne iti vaktavyam . chitti.h anyaa . aaraa ;sastryaam . aaraa ;sastryaam iti vaktavyam . aarti.h anyaa . dhaaraa prapaate . dhaaraa prapaate iti vaktavyam . dh.rti.h anyaa . guhaa giryo.sadhyo.h . guhaa giryo.sadhyo.h iti vaktavyam . guu.dhi.h anyaa . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . na etat asti prayojanam . udaatta.h iti vartate bhuuviiraa.h udaatta.h iti . yadi udaatta.h iti vartate vajayajo.h bhaave kyap kimartha.h pakaara.h . tugartha.h . hrasvasya piti k.rti tuk iti . udaatta.h iti vartate . evam api kuta.h etat tadantasya udaattatvam bhavi.syati na puna.h aade.h iti . udaatta.h iti anuvartanasaamarthyaat yasya apraapta.h svara.h tasya bhavati . kasya ca apraapta.h . antyasya . saamaanyagraha.naavighaataartha.h tarhi . kva saamaanyagraha.naavighaataarthena artha.h . yuvo.h anaakau iti . etat api na asti prayojanam . vak.syati etat . siddham tu yuvo.h anunaasikavacanaat iti . (3.3.107.2) P II.154.8 - 13 R III.341 yucprakara.ne gha.t.tivandividhibhya.h ca upasa:nkhyaanam . yucprakara.ne gha.t.tivandividhibhya.h ca upasa:nkhyaanam kartavyam . gha.t.tanaa vandanaa vedanaa . i.se.h anicchaarthasya . i.se.h anicchaarthasya iti vaktavyam . anvi.syate anve.sa.naa . pare.h vaa . pare.h vaa iti vaktavyam . anyaam parii.s.tim cara . anyaam parye.sa.naam cara . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 dhaatvartanirde;se .nvul . dhaatvartanirde;se .nvul vaktavya.h . kaa naama aasikaa anye.su iihamaane.su . kaa naam ;saayikaa anye.su adhiiyaane.su . ik;stipau dhaatunirde;se . ik;stipau iti etau pratyayau dhaatunirde;se vaktavyau . pace.h bruuhi . pacate.h bruuhi . var.naat kaara.h . var.naat kaarapratyaya.h vaktavya.h . akaara.h ikaara.h . raat ipha.h . raat ipha.h vaktavya.h . repha.h . matvarthaat cha.h . matvarthaat cha.h vaktavya.h . matvarthiiya.h . i.n ajaadibhya.h . i.n ajaadibhya.h vaktavya.h . aaji.h aati.h aadi.h . i;n vapaadibhya.h . i;n vapaadibhya.h vaktavya.h . vaapi.h vaasi.h vaadi.h . ik k.r.syaadibhya.h . ik k.r.syaadibhya.h vaktavya.h . k.r.si.h kiri.h giri.h . sampadaadibhya.h kvip . sampadaadibhya.h kvip vaktavya.h . sampat vipat pratipat aapat pari.sat . (3.3.113) P II.155.12 - 13 R III.343 k.rta.h bahulam iti vaktavyam paadahaarakaadyartham . paadaabhyaam hriyate paadahaaraka.h . gale copyate galecopaka.h . ;sva.h agniin aadhaasyamaanena . ;sva.h somena yak.syamaa.nena . (3.3.119) P II.155.15 - 17 R III.343 gocaraadiinaam agraha.nam praayavacanaat yathaa ka.sa.h nika.sa.h iti . gocaraadiinaam graha.nam ;sakyam akartum . gha;n kasmaat na bhavati . praayavacanaat yathaa ka.sa.h nika.sa.h iti praayavacanaat gha;n na bhavati . (3.3.121) P II.155.19 - 21 R III.344 gha;nvidhau avahaaraadhaaraavaayaanaam upasa:nkhyaanam . gha;nvidhau avahaaraadhaaraavaayaanaam upasa:nkhyaanam kartavyam . avahriyante asmin avahaara.h . aadhriyante asmin aadhaara.h . etya etasmin vayanti aavaaya.h . (3.3.123) P II.156.2 - 7 R III.344 kimartham idam ucyate na hala.h ca iti eva siddham . anudake it vak.syaami iti . iha maa bhuut . udakoda;ncana.h . uda:nka.h anudakagraha.naanarthakyam ca praayavacanaat yathaa godohana.h prasaadhana.h iti . uda:nka.h anudakagraha.nam ca anarthakam . gha;n kasmaat na bhavati . praayavacanaat yathaa godohana.h prasaadhana.h iti . (3.3.125) P II.156.9 - 10 R III.344 .da.h vaktavya.h . aakha.h . .dara.h vaktavya.h . aakhara.h . ika.h vaktavya.h . aakhanika.h . ikavaka.h vaktavya.h . aakhanikavaka.h . (3.3.126) P II.156.12 - 22 R III.345 ajabbhyaam striikhalanaa.h . ajabbhyaam striikhalanaa.h bhavanti viprati.sedhena . ajapo.h avakaa;sa.h caya.h lava.h . striipratyayaanaam avakaa;sa.h k.rti.h h.rti.h . iha ubhayam praapnoti . citi.h stuti.h . khala.h avakaa;sa.h ii.sadbheda.h subheda.h . ajapo.h sa.h eva . iha ubhayam praapnoti . ii.saccaya.h sucaya.h ii.sallava.h sulava.h . anasya avakaa;sa.h idhmapravra;scana.h . ajapo.h sa.h eva . iha ubhayam praapnoti . palaa;sacayana.h avilavana.h . striikhalanaa.h bhavanti viprati.sedhena . striyaa.h khalanau viprati.sedhena . striyaa.h khalanau bhavata.h viprati.sedhena . striipratyayaanaam avakaa;sa.h k.rti.h h.rti.h . khala.h avakaa;sa.h ii.sadbheda.h subheda.h . iha ubhayam praapnoti . ii.sadbhedaa subhedaa . anasya avakaa;sa.h idhmapravra;scana.h . striipratyayaanaam sa.h eva . iha ubhayam praapnoti . saktudhaanii tilapii.danii . khalanau bhavata.h viprati.sedhena . (3.3.127) P 157.2 - 7 R III.345 - 346 khal kart.rkara.nayo.h cvyarthayo.h . khal kart.rkara.nayo.h cvyarthayo.h iti vaktavyam . anaa.dhyena bhavataa ii.sadaa.dhyena ;sakyam bhavitum ii.sadaa.dhyambhavam bhavataa . duraa.dhyambhavam svaa.dhyambhavam . kart.rkarmagraha.nam ca upapadasa;nj;naartham . kart.rkarmagraha.nam ca upapadasa;nj;naartham dra.s.tavyam . dve.syam vijaaniiyaat : abhidheyayo.h iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : kart.rkarmagraha.nam ca upapadasa;nj;naartham iti . (3.3.130) P II.157.9 - 12 R III.346 bhaa.saayaam ;saasiyudhid.r;sidh.r.sibhya.h yuc . bhaa.saayaam ;saasiyudhid.r;sidh.r.sibhya.h yuc vaktavya.h . du.h;saasana.h duryodhana.h durdar;sana.h durdhar.sa.na.h . m.r.se.h ca iti vaktavyam . durmar.sa.na.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 vatkara.nam kimartham . vartamaanasaamiipye vartmaanaa.h vaa iti iyati ucyamaane vartamaane ye pratyayaa.h vihitaa.h vartamaanasaamiipye dhaatumaatraat syu.h . vatkara.ne puna.h kriyamaa.ne na do.sa.h bhavati . yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na vartamaane pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na vartamaanasaamiipye bhavanti tata.h amiivartamaanavat k.rtaa.h syu.h . atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amiivartamaanavat k.rtaa.h syu.h . iha vartamaanasaamiipye vartamaanavat vaa iti uktvaa lo.t eva udaahriyate . yadi puna.h vaa la.t bhavati iti eva ucyeta . ata.h uttaram pa.thati . vartamaanasaamiipye vartamaanavadvacanam ;satraadyartham . vartamaanasaamiipye vartamaanavadvacanam kriyate ;satraadyartham . ;satraadyartha.h ayam aarambha.h . e.sa.h asmi pacan . e.sa.h asmi pacamaana.h iti . na etat asti prayojanam . la.daade;sau ;sat.r;saanacau . tatra vaa la.t bhavati iti eva siddham . yau tarhi ala.daade;sau . e.sa.h asmi pavamaana.h . e.sa.h asmi yajamaana.h . yau ca api la.daade;sau tau api prayojayata.h . vartamaanavihitasya la.ta.h ;sat.r;saanacau ucyete . avi;se.se.na vihita.h ca ayam yoga.h . ;satraadyartham iti khalu api ucyate . bahava.h ca ;satraadaya.h . e.sa.h asmi ala:nkari.s.nu.h . e.sa.h asmi prajani.s.nu.h . (3.3.132.1) P II.158.18 - 24 R III.347 aa;sa.msaa naama bhavi.syatkaalaa . aa;sa.msaayaam bhuutavadatide;se la:nli.to.h prati.sedha.h . aa;sa.msaayaam bhuutavadatide;se la:nli.to.h prati.sedha.h vaktavya.h . na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam . na vaa vaktavya.h . kim kaara.nam . apavaadasya nimittaabhaavaat . na atra apavaadasya nimittam asti . katham . anadyatane hi tayo.h vidhaanam . anadyatane hi tau vidhiiyete la:nli.tau . na ca atra anadyatana.h kaala.h vivak.sita.h . ka.h tarhi . bhuutakaalasaamaanyam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 aa;sa.msaasambhaavanayo.h avi;se.saat tadvidhaanasya apraapti.h . aa;sa.msaa sambhaavanam iti avi;si.s.tau etau arthau . aa;sa.msaasambhaavanayo.h avi;se.saat tadvidhaanasya apraapti.h . aa;sa.msaayaam ye vidhiiyante te sambhaavane api praapnuvanti . ye ca sambhaavane vidhiiyante te aa;sa.msaayaam api praapnuvanti . kim tarhi ucyate apraapti.h iti . na saadhiiya.h praapti.h bhavati . i.s.taa vyavasthaa na prakalpeta . na sarve sarvatra i.syante . na vaa sambhaavanaavayavatvaat aa;sa.msaayaa.h . na vaa e.sa.h do.sa.h . kim kaara.nam . sambhaavanaavayavatvaat aa;sa.msaayaa.h . sambhaavanaavayavaatmikaa aa;sa.msaa . aa;sa.msaa naama pradhaarita.h artha.h abhiniita.h ca anabhiniita.h ca . sambhaavanam naama pradhaarita.h artha.h abhiniita.h eva . arthaasandeha.h vaa alamarthatvaat sambhaavanasya . atha vaa arthaasandeha.h eva puna.h asya . kim kaara.nam . alamarthatvaat sambhaavanasya . sambhaavane aalamarthyam gamyate aasa.m;saayaam puna.h anaalamarthyam . aacaaryaprav.rtti.h j;naapayati sambhaavane api anaalamarthyam gamyate iti yat ayam sambhaavane alam iti aaha . tasmaat su.s.thu ucyate na vaa sambhaavanaavayavatvaat aa;sa.msaayaa.h iti . (3.3.133.1) P II.159.16 - 201.2 R III.350 k.sipravacane l.ra.h aa;sa.msaavacane li:n viprati.sedhena . k.sipravacane l.ra.h aa;sa.msaavacane li:n bhavati viprati.sedhena . k.sipravacane l.r.t bhavati iti asya avakaa;sa.h . upaadhyaaya.h cet aagata.h k.sipram adhye.syaamahe . aa;sa.msaavacabe li:n bhavati iti asya avakaa;sa.h . upaadhyaaya.h cet aagata.h aa;sa.mse yukta.h adhiiyiiya . iha ubhayam praapnoti . upaadhyaaya.h cet aagata.h aa;sa.mse k.sipram adhiiyiiya . li:n bhavati viprati.sedhena . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 ani.spanne ni.spanna;sabda.h ;si.sya.h ani.spannatvaat . ani.spanne ni.spanna;sabda.h ;si.sya.h ;saasitavya.h . kim kaara.nam . ani.spannatvaat . deva.h cet v.r.s.ta.h ni.spannaa.h ;saalaya.h . tatra bhavitavyam sampatsyante ;saalaya.h iti . siddham tu bhavi.syatprati.sedhaat . siddham etat . katham . bhavi.syatprati.sedhaat . yat loka.h bhavi.syadvaacina.h ;sabdasya prayogam na m.r.syati . ka.h cit aaha . deva.h cet v.r.s.ta.h sampatsyante ;saalaya.h iti . sa.h ucyate . maa evam voca.h . sampannaa.h ;saalaya.h iti evam bruuhi . hetubhuutakaalasamprek.sitatvaat vaa . hetubhuutakaalasamprek.sitatvaat vaa puna.h siddham etat . hetubhuutakaalam var.sam var.saakaalaa ca kriyaa . yadi tarhi ni.spanna.h artha.h kim ni.spannakaaryaa.ni na kriyante . kaani . bhojanaadiini . anyat idaaniim etat ucyate kim ni.spannakaaryaa.ni na kriyante iti . yat tu tat ni.spanna.h artha.h na ni.spanna.h iti . sa.h ni.spanna.h artha.h . ava;syam khalu api ko.s.thagate.su api ;saali.su avahananaadiini pratiik.syaa.ni . evam iha api ni.spanna.h artha.h . ava;syam tu jananaadiini pratiik.syaa.ni . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 astyarthaanaam bhavantyarthe sarvaa.h vibhaktaya.h . astyarthaanaam bhavantyarthe sarvaa.h vibhaktaya.h . kuupa.h asti . kuupa.h bhavi.syati . kuupa.h bhavitaa . kuupa.h abhuut . kuupa.h aasiit . kuupa.h babhuuva iti . katham puna.h j;naayate bhavantyaa.h e.sa.h artha.h iti . kartu.h vidyamaanatvaat . kartaa atra vidyate . katham puna.h j;naayate kartaa atra vidyate iti . kuupa.h anena kadaa cit d.r.s.ta.h . na ca asya kam cid api apaayam pa;syati . sa.h tu tatra buddhyaa nityaam sattaam adhyavasyati . kuupa.h asti iti . siddham tu yathaasvam kaalasamuccaara.naat . siddham etat . katham . yathaasvam etaa.h vibhaktaya.h sve.su sve.su kaale.su prayujyante iti . katham puna.h j;naayate yathaasvam etaa.h vibhaktaya.h sve.su sve.su kaale.su prayujyante iti . avaatvaat . yat na vaa bhaa.syante . asiddhaviparyaasa.h ca . asiddha.h ca viparyaasa.h . na hi ka.h cit kuupa.h asti iti prayoktavye kuupa.h abhuut iti prayu:nkte . kim puna.h kaara.nam . na vaa bhaa.syante asiddha.h ca viparyaasa.h . iha kim cit indriyakarma kim cit buddhikarma . indriyakarma samaasaadanam buddhikarmavyavasaaya.h . evam hi ka.h cit paa.taliputram jigami.su.h aaha . ya.h ayam adhvaa gantavya.h aa paa.taliputraat etasmin kuupa.h bhavi.syati . samaasaadya atikramya u.sitvaa kuupa.h aasiit iti . samaasaadya atikramya u.sitvaa vism.rtya kuupa.h babhuuva iti . tat yadaa indriyakarma tadaa etaa.h vibhaktaya.h . yadaa hi buddhikarma tadaa vartamaanaa bhavi.syati . (3.3.135) P II.161.4 - 14 R III.353 - 354 kimartham imau dvau prati.sedhau ucyete na adyatanavat iti eva ucyeta . na anadyatanavatprati.sedhe la:nlu.to.h prati.sedha.h . na anadyatanavatprati.sedhe la:nlu.to.h prati.sedha.h dra.s.tavya.h . adyatanavadvacane hi vidhaanam . adyatanavadvacane hi sati vidhi.h iyam vij;naayeta . tatra ka.h do.sa.h . tatra la.dvidhiprasa:nga.h . tatra la.dvidhi.h prasajyeta . lu:nl.r.to.h ca ayathaakaalam . lu:nl.r.to.h ca ayathaakaalam prayoga.h prasajyeta . lu:na.h api vi.saye l.r.t syaat l.r.ta.h ca vi.saye lu:n syaat . adya puna.h ayam dvau prati.sedhau uktvaa tuu.s.niim aaste . yathaapraaptem eva adyatane bhavi.syati iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 kimartham idam ucyate na na anadyatanavat iti eva siddham . bhavi.syati maryaadaavacane avarasmin iti akriyaaprabandhaartham . akriyaaprabandhaartha.h ayam aarambha.h . kim ucyate akriyaaprabandha.h . na puna.h kriyaaprabandhaartha.h api syaat . kriyaaprabandhaartham iti cet vacanaanarthakyam . kriyaaprabandhaartham iti cet vacanam anarthakam . siddham kriyaaprabandhe puurve.na eva . idam tarhi prayojanam . anahoraatraa.naam iti vak.syaami iti . iha maa bhuut . ya.h ayam tri.m;sadraatra.h aagaamii tasya ya.h avara.h pa;ncada;saraatra.h iti . ahoraatraprati.sedhaartham iti cet na ani.s.tatvaat . ahoraatraprati.sedhaartham iti cet tat na ani.s.tatvaat . kim kaara.nam . ani.s.tatvaat . atra api na anadyatanavat iti eva i.syate . idam tarhi prayojanam : bhavi.syati iti vak.syaami iti . iha ma bhuut . ya.h ayam adhvaa gata.h aa paa.taliputraat tasya yat avaram saaketaat iti . na ani.s.tatvaat . atra api na anadyatanavat iti eva i.syate . idam tarhi prayojanam maryaadaavacane iti vak.syaami iti . iha maa bhuut . ya.h ayam adhvaa aparimaa.na.h gantavya.h tasya yat avaram saaketaat iti . atra api na anadyatanavat iti eva i.syate . tasmaat su.s.thu ucyate bhavi.syati maryaadaavacane avarasmin iti akriyaaprabandhaartham . kriyaaprabandhaartham iti cet vacanaanarthakyam iti . (3.3.137) P II.162.15 - 21 R III.356 anahoraatraa.naam iti tadvibhaage prati.sedha.h . anahoraatraa.naam iti tadvibhaage prati.sedha.h vaktavya.h . ya.h ayam tri.m;sadraatra.h aagaamiitasya ya.h avara.h ardhamaasa.h . tai.h ca vibhaage . tai.h ca vibhaage iti vaktavyam : ya.h ayam maasa.h aagaamiitasya ya.h avara.h pa;ncada;saraatra.h iti . dve.syam vijaaniiyaat : ahoraatraa.naam eva ahoraatrai.h vibhaage prati.sedha.h iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : anahoraatraa.naam iti tadvibhaage prati.sedha.h . tai.h ca vibhaage iti . (3.3.138) P II.162.23 R III.356) kasmin parasmin . kaalavibhaage . kuta.h etat . yogavibhaagakara.nasaamarthyaat . (3.3.139) P II.163.2 - 5 R III.357 saadhanaatipattau iti api vaktavyam iha api yathaa syaat . abhok.syata bhavaan maa.msena yadi matsamiipe aasi.syata iti . tat tarhi vaktavyam . na vaktavyam . na antare.na saadhanam kriyaayaa.h prav.rtti.h asti iti saadhanaatipatti.h cet kriyaatipatti.h api bhavati . tatra kriyaatipattau iti eva siddham . (3.3.140) P II.163.7 - 8 R III.357 bhuute l.r:n utaapyaadi.su . bhuute l.r:n utaapyaadi.su dra.s.tavya.h . uta adhyaai.syata . api adhyai.syata . (3.3.141) P II.163.10 - 13 R III.357- 358 vibhaa.saa garhaaprabh.rtau praak utaapibhyaam . vibhaa.saa garhaaprabh.rtau praak utaapibhyaam iti vaktavyam . vaa aa utaapyo.h iti hi ucyamaane sandeha.h syaat : praak vaa utaapibhyaam saha vaa iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te vibhaa.saa garhaaprabh.rtau praak utaapibhyaam iti . (3.3.142) P II.163.15 - 20 R III.358 garhaayaam la.dvidhaanaanarthakyam kriyaasamaaptivivak.sitatvaat . garhaayaam la.dvidhi.h narthaka.h . kim kaara.nam . kriyaasamaaptivivak.sitatvaat . kriyaayaa.h atra asamaapti.h gamyate . e.sa.h ca naama nyaayya.h vartamaana.h kaala.h yatra kriyaa aparisamaaptaa bhavati . tatra vartamaane la.t iti eva siddham . yadi vartamaane la.t iti evam atra la.t bhavati ;sat.r;saanacau praapnuta.h . i.syete ca ;sat.r;saanacau : api maam yaajayantam pa;sya . api maam yaajayamaanam pa;sya . (3.3.145) P II.164.2 - 8 R III.358 - 359 ki.mv.rttasya anadhikaaraat uttaratra aki.mv.rttagraha.naanarthakyam . ki.mv.rttasya anadhikaaraat uttaratra aki.mv.rttagraha.nam anarthakam . niv.rttam ki.mv.rtte iti . tasmin niv.rtte avi;se.se.na ki.mv.rtte aki.mv.rtte ca bhavi.syati . idam tarhi prayojanam upapadasa;nj;naam vak.syaami iti . upapadasa;nj;naavacane kim prayojanam . upapadam ati:n iti samaasa.h yathaa syaat . ati:n iti prati.sedha.h praapnoti . yadaa tarhi l.r.ta.h satsa;nj;nau tadaa upapadasa;nj;naa bhavi.syati . bhavi.syadadhikaaravihitasya l.r.ta.h sats;nj;nau ucyete avi;se.savihita.h ca ayam . (3.3.147) P II.164.10 - 12 R III.359 jaatuyado.h li:nvidhaane yadaayadyo.h upasa:nkhyaanam . jaatuyado.h li:nvidhaane yadaayadyo.h upasa:nkhyaanam kartavyam . yadaa bhavadvidha.h k.satriyam yaajayet . yadi bhavadvidha.h k.satriyam yaajayet . (3.3.151) P II.164.14 - 16 R III.359 - 360 citriikara.ne yadiprati.sedhaanarthakyam arthaanyatvaat . citriikara.ne yadiprati.sedha.h anarthaka.h . kim kaara.nam . arthaanyatvaat . na hi yadau upapade citriikara.nam gamyate . kim tarhi . sambhaavanam . (3.3.156) P II.164.18 - 165.5 R III.360 hetuhetumato.h li:n vaa . hetuhetumato.h li:n vaa iti vaktavyam . anena cet yaayaat na ;saka.tam paryaabhavet . anena cet yaasyati na ;saka.tam paryaabhavi.syati . bhavi.syadadhikaare . bhavi.syadadhikaare iti vaktavyam . iha maa bhuut . var.sati iti dhaavati . hanti iti palayate . atha idaaniim ;sat.r;saanacau atra kasmaat na bhavata.h . devatraata.h gala.h graaha.h itiyoge ca sadvidhi.h . mitha.h te na vibhaa.syante . gavaak.sa.h sa.m;sitavrata.h . (3.3.157) P II.165.7 - 8 R III.361 kaamapravedanam cet . kaamapravedanam cet gamyate iti vaktavyam . iha maa bhuut . icchan ka.tam karoti . (3.3.161.1) P II.165.10 - 15 R III.361 vidhyadhii.s.tayo.h ka.h vi;se.sa.h . vidhi.h naama pre.sa.nam . adhii.s.tam naam satkaarpuurvikaa vyaapaara.naa . atha nimantra.naamantra.nayo.h ka.h vi;se.sa.h . sannihitena nimantra.nam bhavati asannihitena ca aamantra.nam . na e.sa.h asti vi;se.sa.h . asannihitena api nimantra.nam bhavati sannihitena ca aamantra.nam . evam tarhi yat niyogata.h kartavyam tat nimantra.nam . kim puna.h tat . havyam kavyam vaa . braahma.nena siddham bhujyataam iti ukte adharma.h pratyaakhyaatu.h . aamantra.ne kaamacaara.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 katham puna.h idam vij;naayate . nimantra.naadiiiinaam arthe iti aahosvit nimantra.naadi.su gamyamaane.su iti . ka.h ca atra vi;se.sa.h . nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h prak.rtyaa abhihitatvaat . nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h . kim kaara.nam . prak.rtyaa abhihitatvaat . prak.rtyaa abhihita.h sa.h artha.h iti k.rtvaa pratyaya.h na praapnoti . dvivacanabahuvanaaprasiddhi.h ca ekaarthatvaat . dvivacanabahuvanayo.h ca a prasiddhi.h . kim kaara.nam . ekaarthatvaat . eka.h ayam artha.h nimantra.nam naama . tasya ekatvaat ekavacanam eva praapnoti . astu tarhi nimantra.naadi.su gamyamaane.su . iha api tarhi praapnoti . devadatta.h bhavantam aamantrayate . devadatta.h bhavantam nimantrayate iti . siddham tu dvitiiyaakaa:nk.sasya prak.rte pratyayaarthe pratyayavidhaanaat . siddham etat . katham . dvitiiyaakaa:nk.sasya dhaato.h prak.rte pratyayaarthe pratyaya.h bhavati iti vaktavyam . ke ca prak.rtaa.h arthaa.h . bhaavakarmakartaara.h . bhavet siddham praapnotu bhavaan aamantra.nam anubhavatu bhavaan amantra.nam iti yatra dvitiiya.h aakaa:nkyate . idam tu na sidhyati aamantrayai nimantrayai iti . atra api dvitiiya.h aakaa:nkyate . ka.h . nimantri.h eva . aamantrayai aamantra.nam . nimantrayai nimantra.nam . katham puna.h nimnatri.h nimantra.nam aakaa:nk.set . d.r.s.ta.h ca bhaavena bhaavayoga.h . tat yathaa i.si.h i.si.naa yujyate striitvam ca striitvena . yaavataa atra dvitiiya.h aakaa:nk.syate asti tarhi nimantra.naadiinaam arthe iti . nanu ca uktam nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h prak.rtyaa abhihitatvaat iti . na e.sa.h do.sa.h . ya.h asau dvitiiya.h aakaa:nk.syate sa.h eva mama pratyayaartha.h bhavi.syati . ayam tarhi do.sa.h dvivacanabahuvanaaprasiddhi.h ca ekaarthatvaat iti . na e.sa.h do.sa.h . supaam karmaadaya.h api arthaa.h sa:nkhyaa ca eva tathaa ti:naam . supaam sa:nkhyaa ca eva artha.h karmaadaya.h ca . tathaa ti:naam . prasiddha.h niyama.h tatra . prasiddha.h tatra niyama.h . niyama.h prak.rte.su vaa . atha vaa prak.rtaan arthaan apek.sya niyama.h . ke ca prak.rtaa.h . ekatvaadaya.h . ekasmin eva ekavacanam na dvayo.h na bahu.su . dvayo.h eva dvivacanam naikasmin na bahu.su . bahu.su eva bahuvacanam na ekasmin na dvayo.h iti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 kimartham prai.saadi.su arthe.su k.rtyaa.h vidhiiyante na avi;se.se.na vihitaa.h k.rtyaa.h te prai.saadi.su bhavi.syanti anyatra ca . prai.saadi.su k.rtyaanaam vidhaanam niyamaartham . niyamaartha.h ayam aarambha.h . prai.saadi.su eva k.rtyaa.h yathaa syu.h iti . prai.saadi.su k.rtyaanaam vacanam niyamaartham iti cet tat ani.s.tam . prai.saadi.su k.rtyaanaam vacanam niyamaartham iti cet tat ani.s.tam praapnoti . na hi prai.saadi.su eva k.rtyaa.h i.syante . kim tarhi . avi;se.se.na i.syante . busopendhyam t.r.nopendhyam ghanghaatyam . vidhyartham tu striyaa.h praak iti vacanaat . vidhyartham tu prai.saadi.su k.rtyaanaam vacanam . ayam prai.saadi.su lo.t vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitaan k.rtyaan baadheta . vaasaruupe.na k.rtyaa.h api bhavi.syanti . na syu.h . kim kaara.nam . striyaa.h praak iti vacanaat . praak striyaa.h vaa asaruupa.h . (3.3.167) P II.167.9 - 12 R III.366 prathamaante.su iti vaktavyam . kim prayojanam . iha maa bhuut . kaale bhu:nkte . tat tarhi vaktavyam . na vaktavyam . prai.saadi.su iti vartate . tat ca ava;syam prai.saadigraha.nam anuvartyam . prathamaante.su iti hi ucyamaane iha api prasajyeta . kaala.h pacati bhuutaani kaala.h sa.mharati prajaa.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 hisvo.h parasmaipadaatmanepadagraha.nam laade;saprati.sedhaartham . hisvo.h parasmaipadaatmanepadagraha.nam kartavyam hi.h parasmaipadaanaam yathaa syaat sva.h aatmanepadaanaam iti . kim prayojanam . laade;saprati.sedhaartham . laade;sau hisvau maa bhuutaam iti . kim ca syaat yadi laade;sau hisvau syaataam . ti:nantam padam iti padasa;nj;naa na syaat . maat bhuut evam . subantam padam iti padasa;nj;naa bhavi.syati . katham svaadyutpatti.h . lakaarasya k.rttvaat praatipadikatvam tadaa;srayam pratyayavidhaanam . lakaara.h k.rt . tasya k.rttvaat k.rt praatipadikam iti praatipadikasa;nj;naa . praatipadikaa;srayaa svaadyutpatti.h api bhavi.syati . yadi svaadyutpatti.h supaam ;srava.nam praapnoti . avyayaat iti subluk bhavi.syati . katham avyayatvam . vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . nipaatam avyayam iti avyayasa;nj;naa . iha tarhi sa.h bhavaan luniihi luniihi iti eva ayam lunaati ti:n ati:na.h iti nighaata.h na praapnoti . samasa:nkhyaartham ca . samasa:nkhyaartham ca hisvo.h parasmaipadaatmanepadagraha.nam kartavyam hi.h parasmaipadaanaam yathaa syaat sva.h aatmanepadaanaam . vyatikara.h maa bhuut iti . na vaa tadhvamo.h aade;savacanam j;naapakam padaade;sasya . na vaa hisvo.h parasmaipadaatmanepadagraha.nam kartavyam . kim kaara.nam . tadhvamo.h aade;savacanam j;naapakam padaade;sasya . yat ayam vaa ca tadhvamo.h iti aaha tat j;naapayati aacaarya.h padaade;sau hisvau iti . tatra padaade;se pittvaa.to.h prati.sedha.h . tatra padaade;se pittvasya aa.ta.h ca prati.sedha.h vaktavya.h . pittvasya taavat . sa.h bhavaan luniihi luniihi iti eva ayam lunaati . aa.ta.h khalu api . sa.h aham luniihi luniihi iti evam lunaani . pittvasya taavat na vaktavya.h . pitprati.sedhe yogavibhaaga.h kari.syate . iha se.h hi bhavati . tata.h apit ca . apit ca bhavati yaavaan hi.h naama . aa.ta.h ca api na vaktavya.h . aa.ti k.rte saa.tkasya aade;sa.h bhavi.syati . idam iha sampradhaaryam : aa.t kriyataam aade;sa.h iti . kim atra kartavyam . paratvaat aa.daagama.h . nitya.h aade;sa.h . k.rte api aa.ti praapnoti ak.rte api praapnoti . aa.t api nitya.h . k.rte api aade;se praapnoti ak.rte api praapnoti . anitya.h aa.t . anyasya k.rte api aade;se praapnoti anyasya ak.rte api praapnoti . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . aade;sa.h api anitya.h . anyasya k.rte aa.ti praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat aa.daagama.h . aa.ti k.rte saa.tkasya aade;sa.h bhavi.syati . idam tarhi sa.h aham bhu:nk.sva bhu:nk.sva iti evam bhunajai iti ;snaso.h allopa.h iti akaaralopa.h na praapnoti . samasa:nkhyaarthatvam ca api aparih.rtam eva . siddham tu lo.dmadhyamapuru.saikavacanasya kriyaasamabhihaare dvirvacanaat . siddham etat . katham . lo.dmadhyamapuru.saikavacanasya kriyaasamabhihaare dve bhavata.h iti vaktavyam . kena vihitasya kriyaasamabhihaare lo.dmadhyamapuru.saikavacanasya dvirvacanam ucyate . etat eva j;naapayati aacaarya.h bhavati kriyaasamabhihaare lo.t iti yat ayam kriyaasamabhihaare lo.dmadhyamapuru.saikavacanasya dvirvacanam ;saasti . kuta.h nu khalu etat j;naapakaat atra lo.t bhavi.syati . na puna.h ya.h eva asau avi;se.savihita.h sa.h yadaa kriyaasamabhihaare bhavati tadaa asya dvirvacanam bhavati iti . lo.dmadhyamapuru.saikavacane eva khalu api siddham syaat . imau ca anyau hisvau sarve.saam puru.saa.naam sarve.saam vacanaanaam i.syete . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam hisvo.h parasmaipadaatmanepadagraha.nam laade;saprati.sedhaartham . samasa:nkhyaartham ca iti . na e.sa.h do.sa.h . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . kriyaasamabhihaare lo.t bhavati . tata.h lo.ta.h hisvau bhavata.h . lo.t iti eva anuvartate . lo.ta.h yau hisvau iti . katham vaa ca tadhvamo.h iti . vaa ca tadhvambhaavina.h lo.ta.h iti evam etat vij;naayate . (3.4.4) P II.170.16 - 19 R III.373 kimartham idam ucyate . anuprayoga.h yathaa syaat . na etat asti prayojanam . hisvaantam avyaktapadaarthakam . tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . idam tarhi prayojanam . yathaavidhi iti vak.syaami iti . etat api na asti prayojanam . samuccaye saamaanyavacanasya iti vak.syati . tatra antare.na vacanam yathaavidhi anuprayoga.h bhavi.syati . (3.4.5) P II.170.21 - 24 R III.373 - 374 kimartham idam ucyate . anuprayoga.h yathaa syaat . na etat asti prayojanam . hisvaantam avyaktapadaarthakam . tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . idam tarhi prayojanam . saamaanyavacanasya iti vak.syaami iti . etat api na asti prayojanam . saamaanyavacanasya anuprayoga.h astu vi;se.savacanasya iti saamaanyavacanasya anuprayoga.h bhavi.syati laghutvaat . (3.4.8) P II.171.2 - 6 R III.374 upasa.mvaadaa;sa:nkayo.h vacanaanarthakyam li:narthatvaat . upasa.mvaadaa;sa:nkayo.h vacanam narthakam . kim kaara.nam . li:narthatvaat . li:narthe le.t iti eva siddham . ka.h puna.h li:nartha.h . ke cit taavat aahu.h . hetuhetumato.h li:n iti . apare aahu.h : vaktavya.h eva etasmin vi;se.se li:n . prayujyate hi loke yadi me bhavaan idam kuryaat aham api te idam dadyaam . (3.4.9) P II.171.9 - 17 R III.375 tumarthe iti ucyate . ka.h tumartha.h . kartaa . yadi evam na artha.h tumarthagraha.nena . yena eva khalu api hetunaa kartari tumun bhavati tena eva hetunaa sayaadaya.h api bhavi.syanti . evam tarhi siddhe sati yat tumarthagraha.nam karoti tat j;naapayati aacaarya.h asti anya.h kartu.h tumuna.h artha.h iti . ka.h puna.h asau . bhaava.h . kuta.h nu khalu etat bhaave tumun bhavi.syati . na puna.h karmaadi.su kaarake.su iti . j;naapakaat ayam kartu.h apak.r.syate . na ca anyasmin arthe aadi;syate . anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti svaarthe bhavi.syati tat yathaa guptijkidbhya.h san yaavaadibhya.h kan iti . sa.h asau svaarthe bhavan bhaave bhavi.syati . kim etasya j;naapane prayojanam . avyayak.rta.h bhaave bhavanti iti etat na vaktavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 kimartham me:na.h saanubandhakasya aattvabhuutasya graha.nam kriyate na udiicaam me:na.h iti eva ucyeta . tatra ayam api artha.h . udiicaam me:na.h iti vyatihaaragraha.nam na kartavyam bhavati . kim kaara.nam . tadvi.saya.h hi sa.h . vaytihaaravi.saya.h eva mayati.h . evam tarhi siddhe sati yat me:na.h saanubandhakasya aattvabhuutasya graha.nam karoti tat j;naapayati aacaarya.h na anubandhak.rtam anejantatvam bhavati iti .kim etasya j;naapane prayojanam . tatra asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h anaakaaraantatvaat iti uktam . tat na vaktavyam bhavati . kimartham puna.h idam ucyate na samaanakart.rkayo.h puurvakaale iti eva siddham . apuurvakaalaartha.h ayam aarambha.h . puurvam hi asau yaacate pa;scaat apamayate . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 iha kasmaat na bhavati : puurvam bhu:nkte pa;scaat vrajati . sva;sabdena uktatvaat na bhavati . na tarhi idaaniim idam bhavati : puurvam bhuktvaa tata.h vrajati iti . na etat kriyaapaurvakaalyam . kim tarhi . kart.rpaurvakaalyam . puurvam hi asau bhuktvaa anyebhya.h bhokt.rbhya.h tata.h pa;scaat vrajati anyebhya.h vrajit.rbhya.h . iha kasmaat na bhavati : aasyate bhoktum iti . kuta.h kasmaat na bhavati . kim aase.h aahosvit bhuje.h . bhuje.h kasmaat na bhavati . apuurvakaalatvaat . aase.h tarhi kasmaat na bhavati . yasmaat atra la.t bhavati . etat atra pra.s.tavyam . la.t atra katham bhavati iti . la.t ca atra vaasaruupe.na bhavi.syati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 samaanakart.rkayo.h iti bahu.su apraapti.h . samaanakart.rkayo.h iti bahu.su ktvaa na praapnoti . snaatvaa bhuktvaa piitvaa vrajati iti . kim puna kaara.nam na sidhyati . dvivacananirde;saat . dvivacanena ayam nirde;sa.h kriyate . tena dvayo.h eva paurvakaalye syaat . bahuunaam na syaat . siddham tu kriyaapradhanatvaat . siddham etat . katham . kriyaapradhanatvaat . kriyaapradhaana.h ayam nirde;sa.h . na atra nirde;sa.h tantram . katham puna.h tena eva naama nirde;sa.h kriyate tat ca atantram syaat . tatkaarii ca bhavaan taddve.sii ca . naantariiyakatvaat atra dvivacanena nirde;sa.h kriyate . ava;syam kayaa cit vibhaktyaa kena cit vacanena nirde;sa.h kartavya.h . tat yathaa ka.h cit annaarthii ;saalikalaapam satu.sam sapalaalam aaharati naantariiyakatvaat . sa.h yaavat aadeyam taavat aadaaya tu.sapalaalaani uts.rjati . tathaa ka.h cit maa.msaarthii matsyaan sa;sakalaan saka.n.takaan aaharati naantariiyakatvaat . sa.h yaavat aadeyam taavat aadaaya ;sakalaka.n.takaan uts.rjati . evam iha api naantariiyakatvaat dvivacanena nirde;sa.h kriyate . na hi atra nirde;sa.h tantram . evam api lokavij;naanaat na sidhyati . tat yathaa . loke braahma.naanaam puurvam aaniiyataam iti ukte sarvapuurva.h aaniiyate . evam iha api sarvapuurvaayaa.h kriyaayaa.h praapnoti . anantyavacanaat tu siddham . samaanakart.rkayo.h anantyasya iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam samaanakart.rkayo.h iti bahu.su apraapti.h iti . parih.rtam etat siddham tu kriyaapradhanatvaat iti . nanu ca uktam evam api lokavij;naanaat na sidhyati iti . na e.sa.h do.sa.h sarve.saam atra vrajikriyaam prati paurvakaalyam . snaatvaa vrajati bhuktvaa vrajati piitvaa vrajati iti . evam ca k.rtvaa prayoga.h aniyata.h bhavati . snaatvaa bhuktva piitvaa vrajati . piitvaa snaatvaa bhutvaa vrajati iti . (3.4.21.3) P II.173.11 - 16 R III.379 vyaadaaya svapiti iti upasa:nkhyaanam apuurvakaalatvaat . vyaadaaya svapiti iti upasa:nkhyaanam kartavyam . kim puna.h kaara.nam na sidhyati . apuurvakaalatvaat . puurvam hi asau svapiti pa;scaat vyaadadaati . na vaa svapnasya avakaalatvaat . na vaa kartavyam . kim kaara.nam . svapnasya avakaalatvaat . avarakaala.h svapna.h . ava;syam asau vyaadaaya muhurtam api svapiti . (3.4.24) P II.173.18 - 25 R III.379 - 381 kim iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham vaa apraapte . aabhiik.s.nye iti vaa nitye praapte anyatra vaa apraapte . kim ca ata.h . yadi praapte aabhiik.s.nye ani.s.taa vibhaa.saa praapnoti anyatra ca i.s.taa na sidhyati . atha apraapte . agraadi.su apraaptavidhe.h samaasaprati.sedha.h . agraadi.su apraaptavidhe.h samaasaprati.sedha.h vaktavya.h . sa.h tarhi vaktavya.h . na vaktavya.h . uktam etat amaa eva avyayena iti atra evakaarakara.nasya prajojanam . amaa eva avyayena yat tulyavidhaanam upapadam tatra samaasa.h yathaa syaat . amaa ca anyena ca yat tulyavidhaanam upapadam tatra maa bhuut iti . (3.4.26.1) P II.174.2 - 8 R III.381 kimartham svaadumi makaaraantatvam nipaatyate na khamu;n prak.rta.h sa.h anuvarti.syate . svaadumi maantanipaatanam iikaaraabhaavaartham . svaadumi maantanipaatanam kriyate iikaaraabhaavaartham . iikaara.h maa bhuut iti . svaadviim k.rtvaa yavaaguum bhu:nkte . svaadu:nkaaram yavaaguum bhu:nkte . cvyantasya ca makaaraantaartham . cvyantasya ca makaaraantatvam nipaatyate . asvaadu svaadu k.rtvaa bhu:nkte . svaadu:nkaaram bhu:nkte . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 aa ca tumuna.h samaanaadhikara.ne . aa ca tumuna.h pratyayaa.h samaanaadhikara.ne vaktavyaa.h . kena . anuprayoge.na . kim prayojanam . svaadu:nkaaram yavaaguu.h bhujyate devadattena iti devadatte t.rtiiyaa yathaa syaat . kim ca kaara.nam na syaat . .namulaa abhihita.h kartaa iti . nanu ca bhujipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa yavaagvaam dvitiiyaa praapnoti . kim kaara.nam . .namulaa anabhihitam karma iti . yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . iha hi svaadu:nkaaram yavaaguum bhu:nkte devadatta.h iti yavaagvaam dvitiiyaa na syaat . kim kaara.nam . .namulaa abhihitam karma iti . nanu ca bhujipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . kim kaara.nam . .namulaa anabhihita.h kartaa iti . atha anena ktvaayaam artha.h : paktvaa odana.h bhujyate devadattena iti . baa.dham artha.h . devadatte t.rtiiyaa yathaa syaat . kim ca kaara.nam na syaat . ktvayaa abhihita.h kartaa iti . nanu ca bhujipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa odane dvitiiyaa praapnoti . kim kaara.nam . ktvayaa anabhihitam karma iti . yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . iha hi paktvaa odanam bhu:nkte devadatta.h iti odane dvitiiyaa na syaat . kim kaara.nam . ktvayaa abhihitam karma iti . nanu ca bhujipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . kim kaara.nam . ktvayaa anabhihita.h kartaa iti . atha anena tumuni artha.h . bhoktum odana.h pacyate devadattena . baa.dham artha.h . devadatte t.rtiiyaa yathaa syaat . kim ca kaara.nam na syaat . tumunaa abhihita.h kartaa iti . nanu ca pacipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa odane dvitiiyaa praapnoti . kim kaara.nam . tumunaa anabhihitam karma iti . yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . iha hi bhoktum odanam pacati devadatta.h iti odane dvitiiyaa na syaat . kim kaara.nam . tumunaa abhihitam karma iti . nanu ca pacipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . kim kaara.nam . tumunaa anabhihita.h kartaa iti . atha anena iha artha.h paktvaa odanam graama.h gamyate devadattena . baa.dham artha.h . devadatte t.rtiiyaa yathaa syaat . kim ca kaara.nam na syaat . ktvayaa abhihita.h kartaa iti . nanu ca gamipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa yat uktam odane dvitiiyaa praapnoti iti sa.h do.sa.h na jaayate . tat tarhi vaktavyam aa ca tumuna.h samaanaadhikara.ne iti . na vaktavyam . avyayak.rta.h bhaave bhavanti iti bhaave bhavi.syanti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . tumarthe iti vartate . tumartha.h ca ka.h . bhaava.h . (3.4.32) P II.175.24 - 26 R III.385 uulopa;scaasyaanyatarasyaa:ngraha.nam ;sakyam akartum . katham go.spadam v.r.s.ta.h deva.h iti . praati.h puura.nakarmaa . tasmaat e.sa.h ka.h . yadi ka.h vibhatiinaam ;srava.nam praapnoti . ;sruuyante eva atra vibhaktaya.h . tat yathaa ekena go.spadapre.na . (3.4.37) P II.176.2 - 14 R III.386 hana.h kara.ne anarthakam vacanam hi.msaarthebhya.h .namulvidhaanaat . hana.h kara.ne anarthakam vacanam . kim kaara.nam . hi.msaarthebhya.h .namulvidhaanaat . hi.msaarthebhya.h .namulvidhiiyate . tena eva siddham . arthavat tu ahi.msaarthasya vidhaanaat . arthavat tu hante.h .namulvacanam . ka.h artha.h . ahi.msaarthasya vidhaanaat . ahi.msaarthaanaam .namul yathaa syaat . asti puna.h ayam kva cit hanti.h ahi.msaartha.h yadartha.h vidhi.h syaat . asti iti aaha . paa.nyupaghaatam vedim hanti . nityasamaasaartham ca . nityasamaasaartham ca hi.msaarthaat api hante.h anena vidhi.h e.sitavya.h . katham puna.h icchataa api hi.msaarthaat hante.h anena vidhi.h labhya.h . anena astu tena vaa iti tena syaat viprati.sedhena . hante.h puurvaviprati.sedha.h vaarttikena eva j;naapita.h . yat ayam nityasamaasaartham ca iti aaha tat j;naapayati aacaarya.h hi.msaarthaat api hante.h anena vidhi.h bhavati iti . (3.4.41) P II.176.16 - 18 R III.387 iha kasmaat na bhavati . graame baddha.h iti . evam vak.syaami . adhikara.ne bandha.h sa;nj;naayaam . tata.h kartro.h jiivapuru.sayo.h na;sivaho.h iti . katham a.t.taalikaabandham baddha.h ca.n.daalikaabanadham baddha.h . upamaane karma.ni ca iti evam bhavi.syati . (3.4.60) P II.176.20 R III.387 ayukta.h ayam nirde;sa.h . tira;sci iti bhavitavyam . sautra.h ayam nirde;sa.h . (3.4.62) P II.176.22 - 177.3 R III.387- 388 arthagraha.nam kimartham . naadhaapratyaye iti iyati ucyamaane iha eva syaat dvidhaak.rtya . iha na syaat dvaidha:nk.rtya . arthagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . naadhaapratyaye siddham bhavati ya.h ca anya.h tena samaanaartha.h . atha pratyayagraha.nam kimartham iha maa bhuut hiruk k.rtvaa p.rthak k.rtvaa . (3.4.64) P II.177.5 R III.388 ayukta.h ayam nirde;sa.h . anuuci iti bhavitavyam . sautra.h ayam nirde;sa.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 kimartham idam ucyate . kartari k.rdvacanam anaade;se svaa.rthavij;naanaat . kartari k.rta.h bhavanti iti ucyate anaade;se svaa.rthavij;naanaat . anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti . tat yathaa . guptijkidbhya.h san yaavaadibhya.h kan iti . evam ime api pratyayaa.h svaarthe syu.h . svaarthe maa bhuuvan kartari yathaa syu.h iti evamartham idam ucyate . na etat asti prayojanam . yam icchati svaarthe aaha tam . bhaave gha;n bhavati iti . karma.ni tarhi maa bhuuvan iti . karma.ni api yam icchati aaha tam . dha.h karma.ni .s.tran iti . kara.naadhikara.nayo.h tarhi maa bhuuvan iti . kara.naadhikara.nayo.h api yam icchati aaha tam . lyu.t kara.naadhikara.nayo.h bhavati iti . sampradaanaapaadaanayo.h tarhi maa bhuuvan iti . sampradaanaapaadaanayo.h api yam icchati aaha tam . daa;sagoghnau sampradaane bhiimaadaya.h apaadaane iti . ya.h idaaniim anya.h pratyaya.h ;se.sa.h sa.h antare.na vacanam kartari eva bhavi.syati . tat eva tarhi prayojanam svaarthe maa bhuuvan iti . nanu ca uktam yam icchati svaarthe aaha tam . bhaave gha;n bhavati iti . anya.h sa.h bhaava.h baahya.h prak.rtyarthaat . anena idaaniim aabhyantare bhaave syu.h . tatra maa bhuuvan iti kart.rgraha.nam . ka.h puna.h anayo.h bhaavayo.h vi;se.sa.h . ukta.h bhaavabheda.h bhaa.sye . asti prayojanam etat . kim tarhi iti . tatra khyunaadiprati.sedha.h naanaavaakyatvaat . tatra khyunaadiinaam prati.sedha.h vaktavya.h . khyunaadaya.h kartari maa bhuuvan iti . nanu ca kara.ne khunaadaya.h vidhiiyante . te kartari na bhavi.syanti . tena ca kara.ne syu.h anena ca kartari . nanu ca apavaadatvaat khyunaaday.h baadhakaa.h syu.h . na syu.h . kim kaara.nam . naanaavaakyatvaat . naanaavaakyam tat ca idam ca . samaanavaakye apavaadai.h utsargaah.h baadhyante . naanaavaakyatvaat baadhanam na praapnoti . tadvat ca k.rtye.su evakaarakara.nam . evam ca k.rtvaa k.rtye.su evakaara.h kriyate . tayo.h eva k.rtyaktakhalarthaa.h iti bhaave ca akarmakebhya.h iti . kim prayojanam . tat ca bhavyaadyartham . bhavyaadi.su samaave;sa.h siddha.h bhavati . geya.h maa.navaka.h saamnaam . geyaani maa.navakena saamaani iti . .r.sidevatayo.h tu k.rdbhi.h samaave;savacanam j;naapakam asamaave;sasya . yat ayam kartari ca .r.sidevatayo.h iti siddhe sati samaave;se samaave;saartham cakaaram ;saasti tat j;naapayati aacaarya.h na bhavati samaave;sa.h iti . kimartham tarhi k.rtye.su evakaara.h kriyate . evakaarakara.nam ca caarthe . evakaarakara.nam ca caarthe dra.s.tavyam . tayo.h bhaavakarma.no.h k.rtyaa bhavanti bhavyaadiinaam kartari ca iti . kim prayojanam . tat ca bhavyaadyartham . bhavyaadi.su samaave;sa.h siddha.h bhavati . geya.h maa.navaka.h saamnaam . geyaani maa.navakena saamaani iti . yat taavat ucyate .r.sidevatayo.h tu k.rdbhi.h samaave;savacanam j;naapakam asamaave;sasya iti . na etat j;naapakasaadhyam apavaadai.h utsargaa.h apavaadai.h baadhyante iti . e.sa.h eva nyaaya.h yat uta apavaadai.h utsargaa.h baadhyeran . nanu ca uktam naanaavaakyatvaat baadhanam na praapnoti iti . na vide;sastham iti k.rtvaa naanaavaakyam bhavati . vide;sastham api sat ekavaakyam bhavati . tat yathaa dvitiiye adhyaaye luk ucyate . tasya caturtha.sa.s.thayo.h aluk ucyate apavaada.h . yat api ucyate evakaarakara.nam ca caarthe iti . katham puna.h anya.h naama anyasya arthe vartate . katham evakaara.h caarthe vartate . sa.h e.sa.h evakaara.h svaarthe vartate . kim prayojanam . j;naapakaartham . etat j;naapayati acaarya.h ita.h uttaram samaave;sa.h bhavati iti . kim etasya j;napane prayojanam . tat ca bhavyaadyartham . bhavyaadi.su samaave;sa.h siddha.h bhavati . geya.h maa.navaka.h saamnaam . geyaani maa.navakena saamaani iti . yadi etat j;napyate iha api samaave;sa.h praapnoti daa;sagoghnau sampradaane bhiimaadaya.h apaadaane iti . atra api siddham bhavati . yat ayam aadikarma.ni kta.h kartari ca iti siddhe samaave;se samaave;sam ;saasti tat j;napayati aacaarya.h praak amuta.h samaave;sa.h bhavati iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 kim puna.h ayam pratyayaniyama.h : dhaato.h para.h akaara.h aka;sabda.h vaa niyogata.h kartaaram bruvan k.rtsa;nj;na.h ca bhavati pratyayasa;nj;na.h ca iti . aahosvit sa;nj;naaniyama.h : dhaato.h para.h akaara.h aka;sabda.h vaa svabhaavata.h kartaaram bruvan k.rtsa;nj;na.h ca bhavati pratyayasa;nj;na.h ca iti . ka.h ca atra vi;se.sa.h . tatra pratyayaniyame ani.s.taprasa:nga.h . tatra pratyayaniyame sati ani.s.tam praapnoti . kaa.s.thabhit abraahma.na.h , balabhit abraahma.na.h . e.sa.h api niyogata.h kartaaram bruvan k.rtsa;nj;na.h ca syaat pratyayasa;nj;na.h ca . sa;nj;naaniyame siddham . sa;nj;naaniyame sati siddham bhavati . yadi sa;nj;naaniyama.h vibhaktaadi.su do.sa.h . vibhaktaa.h bhraatara.h piitaa.h gaava.h iti na sidhyati . pratyayaniyame puna.h sati pariga.nitaabhya.h prak.rtibhya.h para.h kta.h niyogata.h kartaaram aaha . na ca imaa.h tatra pariga.nyante prak.rtaya.h . vibhaktaadi.su ca apraapti.h prak.rte.h pratyayaparavacanaat . vibhaktaadi.su ca pratyayaniyamasya apraapti.h . kim kaara.nam . prak.rte.h pratyayaparavacanaat . pariga.nitaabhya.h prak.rtibhya.h para.h kta.h svabhaavata.h kartaaram aaha . na ca imaa.h tatra pariga.nyante . na tarhi idaaniim ayam saadhu.h bhavati . bhavati saadhu.h na tu kartari . katham tarhi idaaniim atra kart.rtvam gamyate . akaara.h matvarthiiya.h : vibhaktam e.saam asti vibhaktaa.h . piitam e.saam asti pitaa.h iti . atha vaa uttarapadalopa.h atra dra.s.tavya.h . vibhaktadhanaa.h vibhaktaa.h . piitodakaa.h pitaa.h iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 kimartham idam ucyate . la.h e.su saadhane.su yathaa syaat kartari ca karma.ni ca bhaave ca akarmakebhya.h iti . na etat asti prayojanam . bhaavakarma.no.h aatmanepadam vidhiiyate ;se.saat kartari parasmaipadam . etaavaan ca la.h yat uta parasmaipadam aatmanepadam ca . sa.h ca ayam evam vihita.h . ata.h uttaram pa.thati . lagraha.nam sakarmakaniv.rttyartham . lagraha.nam kriyate sakarmakaniv.rttyartham . sakarmakaa.naam bhaave la.h maa bhuute iti . yadi puna.h tatra eva akarmakagraha.nam kriyeta . tatra akarmakagraha.nam kartavyam . nanu ca iha api kriyate bhaave ca akarmakebhya.h iti . paraartham etat bhavi.syati . tayo.h eva k.rtyaktakhalarthaa.h bhaave ca akarmakebhya.h . yaavat iha lagraha.nam taavat tatra akarmakagraha.nam . iha vaa lagraha.nam kriyeta tatra vaa akarmakagraha.nam . ka.h nu atra vi;se.sa.h . ayam asti vi;se.sa.h . iha lagraha.ne kriyamaa.ne aana.h kartari siddha.h bhavati . tatra puna.h akarmakagraha.ne kriyamaa.ne aana.h kartari na praapnoti . tatra api akarmakagraha.ne kriyamaa.ne aana.h kartari siddha.h bhavati . katham . bhaavakarma.no.h iti ata.h anyat yat aatmanepadaanukrama.nam sarvam tat kartrartham . viprati.sedhaat vaa aana.h kartari . viprati.sedhaat vaa aana.h kartari bhavi.syati . tatra bhaavakarma.no.h iti etat astu kartari k.rt iti . kartari k.rt iti etat bhavi.syati viprati.sedhena . sarvaprasa:nga.h tu . sarvebhya.h tu dhaatubhya.h aana.h kartari praapnoti . parasmaipadibhya.h api . na e.sa.h do.sa.h . anudaatta:nita.h iti e.sa.h yoga.h niyamaartha.h bhavi.syati . yadi e.sa.h yoga.h niyamaartha.h vidhi.h na prakalpate . aaste ;sete iti . atha vidhyartha.h aanasya niyama.h na praapnoti . aasiina.h ;sayaana.h . tathaa ne.h vi;sa.h iti evamaadi anukrama.nam yadi niyamaa.rtha.h vidhi.h na prakalpate . atha vidhyartha.h aanasya niyama.h na praapnoti . astu tarhi niyamaartham . nanu ca uktam vidhi.h na prakalpate iti . vidhi.h ca prak.lpta.h . katham . bhaavakarma.no.h iti atra anudaatta:nita.h iti etat anuvarti.syate . yadi anuvartate evam api anudaatta:nita.h eva bhaavakarma.no.h aatmanepadam praapnoti . evam tarhi yogavibhaaga.h kari.syate . anudaatta:nita.h aatmanepadam bhavati . tata.h bhaavakarma.no.h . tata.h kartari . kartari ca aatmanepadam bhavati anudaatta:nita.h iti eva . bhaavakarma.no.h iti niv.rttam . tata.h karmavyatihaare . kartari iti eva anuvartate . anudaatta:nita.h iti api niv.rttam . yat api ucyate ne.h vi;sa.h iti evamaadi anukrama.nam yadi niyamaartham vidhi.h na prakalpate . atha vidhyartha.h aanasya niyama.h na praapnoti iti . astu vidhyartham . nanu ca uktam aanasya niyama.h na praapnoti iti . na e.sa.h do.sa.h . yathaa eva atra apraaptaa.h ta:na.h bhavanti evam aana.h api bhavi.syati . sarvatra aprasa:nga.h tu . sarve.su tu saadhane.su aana.h na praapnoti . viprati.sedhaat vaa aana.h kartari iti bhaavakarma.no.h na syaat . kartari eva syaat . iha puna.h lagraha.ne kriyamaa.ne kartari k.rt iti etat astu la.h karma.ni ca bhaave ca akarmakebhya.h iti la.h karma.ni ca bhaave ca akarmakebhya.h iti etat bhavi.syat viprati.sedhena . sarvaprasa:nga.h tu . laade;sa.h sarve.su saadhane.su praapnoti . ;sat.rkvasuuca bhaavakarma.no.h api praapnuta.h . na e.sa.h do.sa.h . ;se.saat parasmaipadam kartari iti evam tau kartaaram hriyete . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 laade;se sarvaprasa:nga.h avi;se.saat .laade;se sarvaprasa:nga.h . sarvasya lakaarasya aade;sa.h praapnoti . asya api praapnoti : lunaati labhate . kim kaara.nam . avi;se.saat . na hi ka.h cit vi;se.sa.h upaadiiyate : eva;njaatiiyakasya lakaarasya aade;sa.h bhavati iti . anupaadiiyamaane vi;se.se sarvaprasa:nga.h . arthavadgraha.naat siddham . arthavata.h lakaarasya graha.nam na ca e.sa.h artahvat . arthavadgraha.naat siddham iti cet na var.nagraha.ne.su . arthavadgraha.naat siddham iti cet tat na . kim kaara.nam . var.nagraha.nam idam . na ca etat var.nagraha.ne.su bhavati arthavadgraha.ne na anarthakasya iti . tasmaat vi;si.stagraha.nam . tasmaat vi;si.stasya lakaarasya graha.nam kartavyam . na kartavyam . dhaato.h iti vartate . evam api ;saalaa maalaa malla.h iti atra praapnoti . u.naadaya.h avyutpannaani praatipadikaani . evam api nandana.h atra praapnoti . itsa;nj;naa atra baadhikaa bhavi.syati . iha api tarhi baadheta . pacati pa.thati iti . itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . idam asti itkaaryam liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . liti iti ucyate . na ca atra litam pa;syaama.h . atha api katham cit vacanaat vaa anuvartanaat vaa itsa;nj;nakaanaam aade;sa.h syaat evam api na do.sa.h . aacaaryaprav.rtti.h j;naapayati na laade;se litkaaryam bhavati iti yat ayam .nalam litam karoti . atha api u.naadaya.h vyutpaadyante evam api no do.sa.h . kriyate vi;si.s.tagraha.nam lasya iti . (3.4.77.2) P II.182.1 - 6 R III.402 laade;sa.h var.navidhe.h puurvaviprati.siddham . laade;sa.h var.navidhe.h bhavati puurvaviprati.sedhena . laade;sasya avakaa;sa.h pacatu pa.thatu . var.navidhe.h avakaa;sa.h dadhyatra madhvatra . iha ubhayam praapnoti . pacatu atra . pa.thatu atra . laade;sa.h bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . uktam vaa . kim uktam . laade;sa.h var.navidhe.h iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 .tita.h etve aatmanepade.su aanaprati.sedha.h . .tita.h etve aatmanepade.su aanaprati.sedha.h vaktavya.h . pacamaana.h yajamaana.h . .tita.h iti etvam praapnoti . uktam vaa . kim uktam . j;naapakam vaa saanubandhakasya aade;savacane itkaaryaabhaavasya iti . na etat asti uktam . evam kila tat uktam syaat yadi evam vij;naayeta . .tit aatmanepadam .tidaatmanepadam . .tidaatmanepadaanaam iti . tat ca na . .tita.h lakaarasya yaani aatmanepadaani iti evam etat vij;naayate . ava;syam ca etat evam vij;neyam . .tit aatmanepadam .tidaatmanepadam . .tidaatmanepadaanaam iti vij;naayamaane akurvi atra api prasajyeta . na e.sa.h .tit . ka.h tarhi . .thit . sa.h ca ava;syam .thit kartavya.h aadi.h maa bhuut iti . katham i.ta.h at iti . i.tha.h at iti vak.syaami iti . tat ca ava;syam vaktavyam paryavapaadyasya maa bhuut . lavi.sii.s.ta . iha tarhi i.sam uurjam aham ita.h aadi aata.h lopa.h i.ti ca iti aakaaralopa.h na praapnoti . tasmaat .tit e.sa.h . aadi.h tarhi kasmaat na bhavati . saptada;sa aade;saa.h sthaaneyogatvam prayojayanti . taan eka.h na utsahate vihantum iti k.rtvaa aadi.h na bhavi.syati . paryavapaadyasya kasmaat na bhavati . lavi.sii.s.ta iti . asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . idam tarhi uktam praak.rtaanaam aatmanepadaanaam etvam bhavati iti . ke ca prak.rtaa.h . taadaya.h . aane muk j;naapakam tu etve .titta:naam . i;sisiirica.h .daaraura.hsu . .tit a.tita.h . prak.rte tat . gu.ne katham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 .nala.h ;sitkara.nam sarvaade;saartham . .nal ;sit kartavya.h . kim prayojanam . sarvaade;saartham . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . akriyamaa.ne hi ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya prasajyeta . uktam vaa . kim uktam . anittvaat siddham iti . .nakaara.h kriyate . tasya anittvaat siddham . ka.h e.sa.h parihaara.h nyaayya.h . ;sakaaram asi codita.h . .nakaaram kari.syaami ;sakaaram na kari.syaami iti . .nakaara.h atra kriyeta ;sakaara.h vaa ka.h nu atra vi;se.sa.h . ava;syam atra .nakaara.h v.rddhyartha.h kartavya.h .niti iti v.rddhi.h yathaa syaat . na artha.h v.rddhyarthena .nakaare.na . .nittve yogavibhaaga.h kari.syate . idam asti gota.h .nit . tata.h al . al ca .nit bhavati . tata.h uttama.h vaa iti . evam tarhi lakaara.h kriyate . tasya anittvaat siddham . ka.h e.sa.h parihaara.h nyaayya.h . ;sakaaram asi codita.h . lakaaram kari.syaami ;sakaaram na kari.syaami iti . lakaara.h atra kriyeta ;sakaara.h vaa ka.h nu atra vi;se.sa.h . ava;syam eva atra svaraartha.h lakaara.h kartavya.h liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . na etat asti prayojanam . dhaatusvare k.rte dvirvacanam . tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h bhavi.syati . katham puna.h ayam antodaatta.h syaat yadaa ekaac . vyapade;sivadbhaavena . yathaa eva tarhi vyapade;sivadbhaavena antodaatta.h evam aadyudaatta.h api . tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h prasajyeta . satyam etat . na tu idam lak.sa.nam asti dhaato.h aadi.h udaatta.h bhavati iti . idam puna.h asti dhaato.h anta.h udaatta.h bhavati iti . sa.h asau lak.sa.nena antodaatta.h . tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h bhavi.syati . etat api aade;se na asti aade;sasya anta.h udaatta.h bhavati iti . prak.rtita.h anena svara.h labhya.h . prak.rti.h ca asya yathaa eva antodaattaa evam aadyudaattaa api . dvi.hprayoge ca api dvirvacane ubhayo.h antodaattatvam prasajyeta . anudaattam padam ekavarjam iti na asti yaugapadyena sambhava.h . paryaaya.h prasajyeta . tasmaat svaraartha.h lakaara.h kartavya.h . lakaara.h kriyate . tasya anittvaat siddham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 akaarasya ;sitkara.nam sarvaade;saartham . akaara.h ;sitkartavya.h . kim prayojanam . sarvaade;saartham . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . akriyamaa.ne hi ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya prasajyeta . nanu ca akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na ;sakaaram sarvaade;sa.h bhavi.syati . asti anyat akaarasya akaaravacane prayojanam . kim . akaaravacanam samasa:nkhyaartham . sa:nkhyaataanude;sa.h yathaa syaat . tasmaat ;sitkara.nam . tasmaat ;sakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva . pra;sli.s.tanirde;sa.h ayam . a* a* a . sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . (3.4.85) P II.184.14 - 24 R III.408 - 409 la:nvadatide;se jusbhaavaprati.sedha.h . la:nvadatide;se jusbhaavasya prati.sedha.h vaktavya.h . yaantu vaantu . la:na.h ;saaka.taayanasya eva iti jusbhaava.h praapnoti . utvavacanaat siddham . utvam atra baadhakam bhavi.syati . anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti . saavakaa;sam ca utvam . ka.h avakaa;sa.h . pacatu pa.thatu . atra api ikaaralopa.h praapnoti . tat yathaa eva utvam ikaaralopam baadhate evam jusbhaavam api baadhate . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam bhavati . na ca apraapte ikaaralope utvam aarabhyate . jusbhaave puna.h praapte ca apraapte ca . atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam utvam ikaaralopam baadhate jubhaavam na baadhate . evam tarhi vak.syati tatra la:ngraha.nasya prayojanam . la:n eva ya.h la:n tatra yathaa syaat . la:nvadbhaavena ya.h la:n tatra maa bhuut iti . (3.4.87, 89) P II.185.3 - 9 R III.409 hinyo.h utvaprati.sedha.h . hinyo.h ukaarasya prati.sedha.h vaktavya.h . luniihi lunaani . e.h u.h iti utvam praapnoti . na vaa uccaara.nasaamarthyaat . na vaa vaktavya.h . kim kaara.nam . uccaara.nasaamarthyaat atra utvam na bhavi.syati . alaghiiya.h ca eva hi ikaaroccaara.nam ukaaroccaara.naat . ikaaram ca uccaarayati ukaaram ca na uccaarayati . tasya etat prayojanam utvam maa bhuut iti . (3.4.93) P II.185.11 - 16 R III.409 - 410 eta.h aitve aadgu.naprati.sedha.h . eta.h aitve aadgu.nasya prati.sedha.h vaktavya.h . pacaava idam (pacaavedam) . pacaama idam (pacaamedam) . aadgu.ne k.rte eta ait iti aitvam praapnoti . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavya.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h aadgu.na.h antara:ngalak.sa.nam aitvam . asiddham bahira:ngam antara:nge . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 yaasu.daade.h siiyu.tprati.sedha.h . yaasu.daade.h siiyu.ta.h prati.sedha.h vaktavya.h . cinuyu.h sunuyu.h . li:na.h siiyu.t iti siiyu.t praapnoti . na vaa vaakyaapakar.saat . na vaa vaktavya.h . kim kaara.nam . vaakyaapakar.saat . vaakyaapakar.saat yaasu.t siiyu.tam baadhi.syate . su.ttitho.h tu apakar.savij;naanam . su.ta.h titho.h tu apakar.sa.h vij;naayeta . k.r.sii.s.ta k.r.sii.s.thaa.h . anaade.h ca su.dvacanam . anaade.h ca su.t vaktavya.h . k.r.siiyaastaam k.r.siiyaasthaam . takaarathakaaraade.h li:na.h iti su.t na praapnoti . na vaa titho.h pradhaanabhaavaat tadvi;se.sa.nam li:ngraha.nam . na vaa vaktavyam . kim kaara.nam . titho.h pradhaanabhaavaat . tithau eva tatra pradhaanam . tadvi;se.sa.nam li:ngraha.nam . na evam vij;naayate . takaarathakaarayo.h li:na.h iti . katham tarhi . takaarathakaarayo.h su.t bhavati tau cet li:na.h iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 kimartham yaasu.ta.h :nittvam ucyate . yaasu.ta.h :nidvacanam pidartham . piti vacanaani prayojayanti . atha kimartham udaattavacanam kriyate . udaattavacanam ca . kim . pidartham eva . aagamaanudaattaartham vaa . atha vaa etat j;naapayati aacaarya.h aagamaa.h anudaattaa.h bhavanti iti . asati anyasmin prayojane j;naapakam bhavati . uktam ca etat yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . ;sakyam anena vaktum yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h aagamaa.h anudaattaa.h bhavanti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 kim idam jusi aakaaragraha.nam niyamaartham aahosvit praapakam . katham ca niyamaartham syaat katham vaa praapakam . yadi sijgraha.nam anuvartate tata.h niyamaartham . atha niv.rttam tata.h praapakam . ka.h ca atra vi;se.sa.h . jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam . jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam kartavyam . aata.h sijlugantaat iti vaktavyam . iha maa bhuut . akaar.su.h ahaar.su.h . astu tarhi praapakam . praapakam iti cet pratyayalak.sa.naprati.sedha.h . praapakam iti cet pratyayalak.sa.naprati.sedha.h vaktavya.h . abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . evakaarakara.nam ca . evakaarakara.nam ca kartavyam . la:na.h ;saaka.taayanasya eva iti . niyamaa.rtha.h puna.h sati na artha.h evakaare.na . nanu ca praapake api sati siddhi vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha.h bhavi.syati . i.s.tata.h avadhaara.naartha.h tarhi evakaara.h kartavya.h . yathaa evam vij;naayeta la:na.h ;saaka.taayanasya eva . maa evam vij;naayi la:na.h eva ;saaka.taayanasya iti . kim ca syaat . lu:na.h ;saaka.taayanasya na syaat . adu.h apu.h adhu.h asthu.h . la:ngraha.nam ca . la:ngraha.nam ca kartavyam . la:na.h ;saaka.taayanasya eva iti . niyamaarthe puna.h sati na artha.h la:ngraha.nena . aata.h :nita.h iti vartate . na ca anya.h aakaaraat anantara.h :nit asti anyat ata.h la:na.h . astu tarhi niyamaartha.h . nanu ca uktam jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam iti . na e.sa.h do.sa.h . tulyajaatiiyasya niyama.h . ka.h ca tulyajaatiiya.h . ya.h dvaabhyaam anantara.h aata.h ca sica.h ca . atha tat evakaarakara.nam na eva kartavyam . kartavyam ca . kim prayojanam . uttaraartham . li.t ca li:n aa;si.si aardhadhaatukam eva yathaa syaat . itarathaa hi vacanaat aardhadhaatukasa;nj;naa syaat ti:ngraha.nena ca graha.naat saarvadhaatukasa;nj;naa . atha tat la:ngraha.nam na eva kartavyam . kartavyam ca . kim prayojanam . la:n eva ya.h la:n tatra yathaa syaat . la:nvadbhaavena ya.h la:n tatra maa bhuut iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 aardhadhaatukasa;nj;naayaam dhaatugraha.nam . aardhadhaatukasa;nj;naayaam dhaatugraha.nam kartavyam . dhaato.h parasya aardhadhaatukasa;nj;naa yathaa syaat . iha maa bhuut . v.rk.satvam v.rk.sataa iti . kriyamaa.ne ca api dhaatugraha.ne svaadiprati.sedha.h . svaadiinaam prati.sedha.h vaktavya.h . iha maa bhuut . luubhyaam luubhi.h iti . anukraantaapek.sam ;se.sagraha.nam .evam api agnikaampyati vaayukaamyati iti praapnoti . tasmaat dhaatugraha.nam kartavyam . na kartavyam . aa t.rtiiyaadhyaayaparisamaapte.h dhaatvadhikaara.h prak.rta.h anuvartate . kva prak.rta.h . dhaato.h ekaaca.h halaade.h iti . evam api ;sriikaamyati bhuukaamyati iti praapnoti . tadvidhaanaat siddham . vihitavi;se.sa.nam dhaatugraha.nam . dhaato.h ya.h vihita.h iti . dhaato.h e.sa.h vihita.h . sa:nkiirtya dhaato.h iti evam ya.h vihita.h iti.