(3.1.1) P II.1.2 - 3.13 R III.3 - 12 {1/111} adhikaare.na iyam pratyayasa;nj;naa kriyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {2/111} saa prak.rtyupapadopaadhiinaam api praapnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {3/111} tasyaa.h prati.sedha.h vaktavya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {4/111} prak.rti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {5/111} guptijkibhya.h san . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {6/111} upapada . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {7/111} stambakar.nayo.h ramajapo.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {8/111} upaadhi . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {9/111} harate.h d.rtinaathayo.h pa;sau . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {10/111} ete.saam prati.sedha.h vaktavya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {11/111} kim ca syaat yadi ete.saam api pratyayasa;nj;naa syaat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {12/111} paratvam aadyudaattatvam a:ngasa;nj;naa iti ete vidhaya.h prasajyeran . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {13/111} ata.h uttaram pa.thati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {14/111} pratyayaadhikaare prak.rtyupapadopaadhiinaam aprati.sedha.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {15/111} adhikaare.na api pratyayasa;nj;naayaam satyaam prak.rtyupapadopaadhiinaam aprati.sedha.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {16/111} anarthaka.h prati.sedha.h aprati.sedha.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {17/111} pratyayasa;nj;naa kasmaat na bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {18/111} nimittasya nimittikaaryaarthatvaat anyatra api . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {19/111} nimittaani hi nimittikaaryaarthaani bhavanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {20/111} kim puna.h nimittam ka.h vaa nimittii . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {21/111} prak.rtyupapaopaadhaya.h nimittam pratyaya.h nimittii . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {22/111} anyatra api ca e.sa.h nyaaya.h d.r.s.ta.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {23/111} kva anyatra . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {24/111} loke . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {25/111} tat yathaa . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {26/111} bahu.su aasiine.su ka.h cit kam cit p.rcchati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {27/111} katama.h devadatta.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {28/111} katara.h yaj;nadatta.h iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {29/111} sa.h tasmai aaca.s.te . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {30/111} ya.h a;sve ya.h pii.the iti ukte nimittasya nimittikaaryaarthatvaat adhyavasyati ayam devadatta.h ayam yaj;ndatta iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {31/111} na idaaniim a;svasya pii.thasya vaa devadatta.h iti sa;nj;naa bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {32/111} kim puna.h nimittam ka.h vaa nimittii . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {33/111} nirj;naata.h artha.h nimittam anirj;naataartha.h nimittii . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {34/111} iha ca pratyaya.h anirj;naata.h prak.rtyupapadopaadhaya.h nirj;naataa.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {35/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {36/111} dhaatuupade;se praatipadikopade;se ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {37/111} te nirj;naataa.h nimittatvena upaadiiyante . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {38/111} pradhaane kaaryasampratyayaat vaa siddham . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {39/111} atha vaa pradhaane kaaryasampratyaya.h bhavi.syati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {40/111} kim ca pradhaanam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {41/111} pratyaya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {42/111} tat yathaa . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {43/111} bahu.su yaatsu ka.h cit kam cit p.rcchati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {44/111} ka.h yaati iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {45/111} sa.h aaha raajaa iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {46/111} raajaa iti ukte pradhaane kaaryasampratyayaat ya.h p.rcchati ya.h ca aaca.s.te ubhayo.h sampratyaya.h bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {47/111} ki:nk.rtam puna.h praadhaanyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {48/111} arthak.rtam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {49/111} yathaa puna.h loke arthak.rtam praadhaanyam ;sabdasya idaaniim ki:nk.rtam praadhaanyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {50/111} ;sabdasya apuurvopade;sa.h praadhaanyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {51/111} yasya apuurvopade;sa.h sa.h pradhaanam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {52/111} prak.rtyupapadopaadhaya.h ca upadi.s.taa.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {53/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {54/111} dhaatuupade;se praatipadikopade;se ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {55/111} yadi eva nimittasya nimittikaaryaarthatvaat atha api pradhaane kaaryasampratyayaat prak.rtyupapadopaadhiinaam na bhavati vikaaraagamaanaam tu praapnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {56/111} hana.h ta ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {57/111} trapujatuno.h .suk iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {58/111} ete.saam hi apuurvopade;saat praadhaanyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {59/111} nimittina.h ca ete . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {60/111} vikaaraagame.su ca paravij;naanaat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {61/111} vikaaraagame.su ca paravij;naanaat pratyayasa;nj;naa na bhavi.syati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {62/111} pratyaya.h para.h bahvati iti ucyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {63/111} na ca vikaaraagamaa.h pare sambhavanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {64/111} kim puna.h kaara.nam samaane apuurvopade;se pratyaya.h para.h vikaaraagamaa.h na pare . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {65/111} .sa.s.thiinirdi.s.tasya ca tadyuktatvaat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {66/111} .sa.s.thiinirdi.stam vikaaraagamayuktam pa;ncamiinird.s.taat ca pratyaya.h vidhiiyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {67/111} pratyayavidhaanaanupapatti.h tu . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {68/111} pratyayavidhi.h tu na upapapdyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {69/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {70/111} yatra vikaaraagamaa.h vidhiiyante . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {71/111} hana.h ta ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {72/111} tarpujatuno.h .suk . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {73/111} kim puna.h kaara.nam na sidhyati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {74/111} vikaaraagamayuktatvaat apa;ncamiinirdi.s.tatvaat ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {75/111} tasmaat tatra pa;ncamiinirde;saat siddham . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {76/111} tasmaat tatra pa;ncamiinirde;sa.h kartavya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {77/111} na kartavya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {78/111} iha taavat hana.h te iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {79/111} dhaato.h iti vartate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {80/111} iha trapujatuno.h .suk iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {81/111} praatipadikaat iti vartate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {82/111} yadi evam hana.h ta ca dhaato.h kyap bhavati iti dhaatumaatraat kyap praapnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {83/111} na e.sa.h do.sa.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {84/111} aacaaryaprav.rtti.h j;naapayati na dhaatumaatraat kyap bhavati iti yat ayam etistu;sasv.rd.rju.sa.h kyap iti pariga.nanam karoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {85/111} atha vaa hantim eva atra dhaatugraha.nena abhisambhantsyaama.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {86/111} hana.h ta.h bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {87/111} dhaato.h kyap bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {88/111} kasmaat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {89/111} hante.h iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {90/111} arthaa;srayatvaat vaa . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {91/111} atha vaa arthaa;sraya.h pratyayavidhi.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {92/111} ya.h tam artham sampratyaayayati sa.h pratyaya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {93/111} kim vaktavyam etat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {94/111} na hi . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {95/111} katham anucyamaanam ga.msyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {96/111} pratyaya.h iti mahatii sa;nj;naa kriyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {97/111} sa;nj;naa ca naama yata.h na laghiiya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {98/111} kuta.h etat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {99/111} laghvartham hi sa;nj;naakara.nam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {100/111} tatra mahatyaa.h sa;nj;naayaa.h kara.ne etat prayojanam anvarthasa;nj;naa yathaa vij;naayeta . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {101/111} pratyaayayiti iti pratyaya.h . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {102/111} yadi pratyaayayiti iti pratyaya.h avikaadiinaam pratyayasa;nj;naa na praapnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {103/111} na hi te kim cit pratyaayayanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {104/111} evam tarhi pratyaayyate pratyaya.h iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {105/111} evam api sanaadiinaam na praapnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {106/111} evam tari ubhayasaadhana.h ayam kart.rsaadhana.h karmasaadhana.h ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {107/111} evam api kuta.h etat samaane apuurvopade;se traapu.sam jaatu.sam iti atra akaara.h tam artham sampratyaayayati na puna.h .sakaara.h iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {108/111} anyatra api akaare.na tasya arthasya vacanaat manyaamahe akaara.h tam artham sampratyaayayatina .sakaara.h iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {109/111} kva anyatra . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {110/111} bilvaadibhya.h a.n . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {111/111} bailva.h . . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {1/103} kimartham idam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {2/103} para.h yathaa syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {3/103} puurva.h maa bhuut iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {4/103} na etat asti prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {5/103} yam icchati puurvam aaha tam : vibhaa.saa supa.h bahuc purastaat tu iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {6/103} madhye tarhi maa bhuut iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {7/103} madhye api yam icchati aaha tam : avyayasarvanaamnaam akac praak .te.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {8/103} ya.h idaaniim anya.h pratyaya.h ;se.sa.h sa.h antare.na vacanam para.h eva bhavi.syati iti naa artha.h paravacanena . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {9/103} evam api ye.saam eva pratyayaanaam de;sa.h niyamyate te eva niyatade;saa.h syu.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {10/103} ya.h idaaniim aniyatade;sa.h sa.h kadaa cit puurva.h kadaa cit para.h kadaa cit madhye syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {11/103} tat yathaa maatu.h vatsa.h kadaa cit agrata.h kadaa cit p.r.s.thata.h kadaa cit paar;svata.h bhavati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {12/103} para.h eva yathaa syaat iti evamartham paravacanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {13/103} paravacanam anarthakam pa;ncamiinirdi.s.tatvaat parasya . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {14/103} paragraha.nam anarthakam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {15/103} kim kaara.nam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {16/103} pa;ncamiinirdi.s.tatvaat parasya kaaryam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {17/103} tat yathaa dvyantarupasargebhya.h apa.h iit . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {18/103} vi.sama.h upanyaasa.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {19/103} sata.h tatra parasya kaaryam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {20/103} iha idaaniim kasya sata.h parasya kaaryam bhavitum arhati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {21/103} iha api sata.h eva . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {22/103} katham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {23/103} paratvam svaabhaavikam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {24/103} atha vaacanike paratve sati artha.h syaat paragraha.nena . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {25/103} vaacanike ca na artha.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {26/103} etat hi tasya parasya kaaryam yat asau para.h syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {27/103} atha vaa yat asya parasya sata.h sa;nj;naa syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {28/103} yatra tarhi pa;ncamii na asti tadartham ayam yoga.h vaktavya.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {29/103} kva ca pa;ncamii na asti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {30/103} yatra vikaaraagamaa.h ;si.syante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {31/103} kva ca vikaaraagamaa.h ;si.syante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {32/103} hana.h ta ca . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {33/103} trapujatuno.h .suk iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {34/103} vikaaraagame.su ca uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {35/103} kim uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {36/103} pratyayavidhaanaanupapatti.h tu . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {37/103} tasmaat tatra pa;ncamiinirde;saat siddham iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {38/103} atyantaaparad.r.s.taanaam vaa parabhuutalopaartham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {39/103} atyantaaparad.r.s.taanaam tarhi parabhuutalopaartham paragraha.nam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {40/103} ye ete atyantaaparad.r.s.taa.h kvibaadaya.h lupyante te.saam parabhuutaanaam lopa.h yathaa syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {41/103} aparabhuutaanaam maa bhuut . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {42/103} kim puna.h atyantaaparad.r.s.taanaam parabhuutalopavacane prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {43/103} kiti .niti iti kaaryaa.ni yathaa syu.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {44/103} etat api na asti prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {45/103} aacaaryaprav.rtti.h j;naapayati atyantaaparad.r.s.taa.h parabhuutaa.h lupyante iti yat ayam te.su kaadiin anubandhaan aasajati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {46/103} katham k.rtvaa j;naapakam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {47/103} anubandhaasa;njane etat prayojanam kiti .niti iti kaaryaa.ni yathaa syu.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {48/103} yadi ca atra atyantaaparad.r.s.taa.h parabhuutaa.h lupyantetata.h anubandhaasa;njanam arthavat bhavati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {49/103} prayoganiyamaartham vaa . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {50/103} prayoganiyamaartham tarhi paragraha.nam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {51/103} parabhuutaanaam prayoga.h yathaa syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {52/103} aparabhuutaanaam maa bhuut iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {53/103} asti puna.h kim cit ani.s.tam yadartha.h niyama.h syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {54/103} asti iti aaha . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {55/103} prak.rte.h arthaabhidhaane pratyayaadar;sanaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {56/103} prak.rte.h arthaabhidhaane apratyayikaa.h d.r;syante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {57/103} kva sa.h devadatta.h kva sa.h yaj;ndatta.h babhru.h ma.n.du.h lamaka.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {58/103} baabhravya.h maa.n.davya.h laamakaayana.h iti prayoktavye babhru.h ma.n.du.h lamaka.h iti prayujyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {59/103} dvayasajaadiinaam ca kevalad.r.s.tatvaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {60/103} dvayasajaadiinaam ca kevalaanaam prayoga.h d.r;syate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {61/103} kim asya dvayasam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {62/103} kim asya maatram . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {63/103} kaa adya tithii iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {64/103} dvayasajaadaya.h vai v.rttijasad.r;saa.h av.rttijaa.h yathaa bahu.h tathaa . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {65/103} vaavacane ca anutpattyartham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {66/103} vaavacane ca anutpattyartham paragraha.nam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {67/103} vaa vacanena anutpatti.h yathaa syaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {68/103} atha kriyamaa.ne api vai paragraha.ne katham iva vaavacanena anutpatti.h labhyaa . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {69/103} kriyamaa.ne paragraha.ne vaavacanena vaa para.h iti etat abhisambadhyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {70/103} akriyamaa.ne puna.h paragraha.ne vaavacanena kim anyat ;sakyam abhisambandhum anyat ata.h sa;nj;naayaa.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {71/103} na ca sa;nj;naayaa.h bhaavaabhaavau i.syete . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {72/103} vaavacane ca uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {73/103} kim uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {74/103} vaavacanaanarthakyam ca tatra nityatvaat sana.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {75/103} prayoganiyamaartham eva tarhi paragraha.nam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {76/103} atha etasmin prayoganiyame sati kim ayam pratyayahiyama.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {77/103} prak.rtipara.h eva pratyaya.h prayoktavya.h aprak.rtipara.h na iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {78/103} aahosvit prak.rtiniyama.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {79/103} pratyayaparaa eva prak.rti.h prayoktavyaa apratyayaa na iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {80/103} ka.h ca atra vi;se.sa.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {81/103} tatra pratyayaniyame prk.rtiniyamaabhaava.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {82/103} tatra pratyayaniyame sati prk.rtiniyama.h na praapnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {83/103} apratyayikaayaa.h prak.rte.h prayoga.h praapnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {84/103} kva sa.h devadatta.h kva sa.h yaj;ndatta.h babhru.h ma.n.du.h lamaka.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {85/103} astu tarhi prak.rtiniyama.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {86/103} prak.rtiniyame pratyayaaniyama.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {87/103} prak.rtiniyame sati pratyayasya niyama.h na praapnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {88/103} kim asya dvayasam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {89/103} kim asya maatram . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {90/103} kaa adya tithii iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {91/103} aprak.rtikasya pratyayasya prayoga.h praapnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {92/103} siddham tu ubhayaniyamaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {93/103} siddham etat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {94/103} katham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {95/103} ubhayaniyamaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {96/103} ubhayaniyama.h ayam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {97/103} prak.rtipara.h eva pratyaya.h prayoktavya.h pratyayaparaa eva ca prak.rti.h iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {98/103} kim vaktavyam etat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {99/103} na hi . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {100/103} katham anucyamaanam ga.msyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {101/103} paragraha.nasaamarthyaat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {102/103} antare.na api paragraha.nam syaat ayam para.h . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {103/103} para.h eva yathaa syaat iti evamartham paragraha.nam . . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {1/15} kimartham idam ucyate . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {2/15} aadyudaatta.h yathaa syaat . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {3/15} antodaatta.h maa bhuut iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {4/15} na etat asti prayojanam . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {5/15} yam icchati antodaattam karoti tatra cakaaram anubandham aaha ca cita.h anta.h udaatta.h iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {6/15} madhyodaatta.h tarhi maa bhuut iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {7/15} madyodaattam yam icchati tatra repham anubandham karoti aaha ca upottamam riti iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {8/15} anudaatta.h tarhi maa bhuut iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {9/15} anudaattam api yam icchati tatra pakaaram anubandham karoti aaha ca anudaattau suppitau iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {10/15} svarita.h tarhi maa bhuut iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {11/15} svaritam api yam icchati karoti tatra takaaram anubandham aaha ca tit svaritam iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {12/15} ya.h idaaniim ata.h anya.h pratyaya.h ;se.sa.h sa.h antare.na api vacanam aadyudaatta.h eva bhavi.syati iti na artha.h aadyudaattavacanena . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {13/15} evam api ye.saam eva pratyayaanaam svara.h niyamyate te eva niyatasvaraa.h syu.h . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {14/15} ya.h idaaniim aniyatasvara.h sa.h kadaa cit aadyudaatta.h kadaa cit antodaatta.h kadaa cit madhyodaatta.h kadaa cit anudaatta.h kacaa cit svarita.h syaat . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {15/15} aadyudaatta.h eva yathaa syaat iti evam artham idam ucyate . . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {1/115} atha kimartham pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate anudaattatvam ca na yatra eva anya.h svara.h tatra eva ayam ucyeta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {2/115} ;nniti aadi.h nityam pratyayasya ca . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {3/115} adupade;saat lasaarvadhaatukam anudaattam suppitau ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {4/115} tatra ayam api artha.h dvi.h aadyudaattagraha.nam dvi.h ca anudaattagraha.nam na kartavyam bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {5/115} prak.rtam anuvartate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {6/115} ata.h uttaram pa.thati : aadyudaattatvasya pratyayasa;nj;naasanniyoge prayojanam yasya sa;nj;naakara.nam tasya aadyudaattaartham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {7/115} aadyudaattatvasya pratyayasa;nj;naasanniyogakara.ne etat prayojanam yasya sa;nj;naakara.nam tasya aadyudaattatvam yathaa syaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {8/115} asanniyoge hi yasmaat sa.h tadaade.h aadyudaattatvam tadantasya ca anudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {9/115} akriyamaa.ne hi pratyayasa;nj;naasanniyogena aadyudaattatve pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti tadaade.h aadyudaattatvam prasajyeta tadantasya ca anudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {10/115} atha kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve anudaattatve ca kasmaat eva tadaade.h aadyudaattatvam na bhavati tadantasya ca anudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {11/115} utpanna.h pratyaya.h pratyayaa;srayaa.naam kaaryaa.naam nimittam bhavati na utpadyamaana.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {12/115} tat yathaa gha.ta.h k.rta.h gha.taa;srayaa.naam kaaryaa.naam nimittam bhavati na kriyamaa.na.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {13/115} na vaa prak.rte.h aadyudaattavacanam j;naapakam tadaade.h agraha.nasya . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {14/115} na vaa e.sa.h do.sa.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {15/115} kim kaara.nam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {16/115} yat ayam ;nniti aadi.h nityam iti prak.rte.h aadyudaattatvam ;saasti tat j;naapayati aacaarya.h na tadaade.h aadyudaattatvam bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {17/115} tadantasya tarhi anudaattatvam praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {18/115} prak.rtisvarasya ca vidhaanasaamarthyaat pratyayasvaraabhaava.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {19/115} yat ayam dhaato.h anta.h praatipadikasya anta.h iti prak.rte.h antodaattatvam ;saasti tat j;naapayati aacaarya.h na tadantasya anudaattatvam bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {20/115} katham k.rtvaa j;naapakam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {21/115} yatra hi anudaatta.hpratyaya.h prak.rtisvara.h tat prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {22/115} aagamaanudaattaartham vaa . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {23/115} aagamaanudaattaartham tarhi pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {24/115} pratyayasa;nj;naasanniyogena aadyudaattatve k.rte aagamaa.h anudaattaa.h yathaa syu.h iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {25/115} na vaa aagamasya anudaattavacanaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {26/115} na vaa etat api prayojanam asti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {27/115} kim kaara.nam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {28/115} aagamasya anudaattavacanaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {29/115} aagamaa.h anudaattaa.h bhavanti iti vak.syaami . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {30/115} ke puna.h aagamaa.h anudaattatvam prayojayanti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {31/115} i.t . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {32/115} lavitaa . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {33/115} i.t taavat na prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {34/115} idam iha sampradhaaryam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {35/115} i.t kriyataam aadyudaattatvam iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {36/115} kim atra kartavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {37/115} paratvaat i.daagama.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {38/115} nityam aadyudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {39/115} k.rte api i.ti praapnoti ak.rte api praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {40/115} i.t api nitya.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {41/115} k.rte api aadyudaattatve praapnoti ak.rte api praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {42/115} anitya.h i.t . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {43/115} anyathaasvarasya k.rte aadyudaattatve prapnoti anyathaasvarasya ak.rte . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {44/115} svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {45/115} aadyudaattatvam api anityam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {46/115} anyasya k.rte i.ti praapnoti anyasya ak.rte . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {47/115} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {48/115} ubhayo.h anityayo.h paratvaat i.daagama.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {49/115} antara:ngam tarhi aadyudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {50/115} kaa antara:ngataa . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {51/115} utpattisanniyogena aadyudaattatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {52/115} utpanne pratyaye prak.rtipratyayau aa;sritya a:ngasya i.daagama.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {53/115} aadyudaattatvam api na antara:ngam yaavataa pratyaye aa;sriiyamaa.ne prak.rti.h api aa;sritaa bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {54/115} antara:ngam eva aadyudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {55/115} katham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {56/115} idaaniim eva hi uktam na pratyayasvaravidhau tadaadividhi.h bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {57/115} siiyu.t tarhi prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {58/115} avacane hi siiyu.daade.h aadyudaattatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {59/115} akriyamaa.ne hi aagamaanudaattatve kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve siiyu.daade.h li:na.h aadyudaattatvam prasajyeta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {60/115} lavi.siiya pavi.siiya . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {61/115} tat tarhi vaktavyam aagamaa.h anudaattaa.h bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {62/115} na vaktavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {63/115} aacaaryaprav.rtti.h j;naapayati aagamaa.h anudaattaa.h bhavanti iti yat ayam yaasu.t parasamaipade.su udaatta.h :nit ca iti aaha . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {64/115} na etat asti j;naapakam vak.syati etat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {65/115} yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {66/115} ;sakyam anena vaktum : yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {67/115} sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;napayati aacaarya.h aagamaa.h anudaattaa.h bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {68/115} ;sakyam idam labdhum . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {69/115} yadi eva vacanaat atha api j;naapakaat aagamaa.h anudaattaa.h bhavanti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {70/115} aagamai.h tu vyavahitatvaat aadyudaattatvam na praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {71/115} aagamaa.h avidyamaanavat bhavanti iti vak.syaami . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {72/115} yadi aagamaa.h avidyamaanavat bhavanti iti ucyate lavitaa avaade;sa.h na praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {73/115} svaravidhau iti vak.syaami . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {74/115} evam api lavitaa udaattaat anudaattasya svarita.h iti svarita.h na praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {75/115} .saa.s.thike svare iti vak.syaami . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {76/115} evam api ;sik.sita.h ni.s.thaa ca dvyac anaat it e.sa.h svara.h praapnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {77/115} pratyayasvaravidhau iti vak.syaami . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {78/115} tat tarhi vaktavyam avidyamaanavat bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {79/115} na vaktavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {80/115} aacaaryaprav.rtti.h j;naapayati aagamaa.h avidyamaanavat bhavanti iti yat ayam yaasu.t parasamaipade.su udaatta.h :nit ca iti aaha . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {81/115} na etat asti j;naapakam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {82/115} vak.syati etat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {83/115} yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {84/115} ;sakyam anena vaktum . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {85/115} yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {86/115} sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;napayati aacaarya.h aagamaa.h avidyamaanavat bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {87/115} aadyudaattasya vaa lopaartham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {88/115} aadyudaattasya tarhi lopaartham pratyayasa;nj;naasanniyogena aadyudaattatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {89/115} pratyayasa;nj;naasanniyogena aadyudaattatve k.rte udaattaniv.rttisvara.h siddha.h bhavati : sraughnii maathurii . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {90/115} atra hi paratvaat lopa.h pratyaysvaram baadheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {91/115} na vaa bahira:ngalak.sa.natvaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {92/115} na vaa etat prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {93/115} kim kaara.nam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {94/115} bahira:ngalak.sa.natvaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {95/115} bahira:ngalak.sa.na.h lopa.h antara:ngalak.sa.na.h svara.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {96/115} asiddham bahira:ngam antara:nge . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {97/115} ava;syam ca e.saa paribhaa.saa aa;srayitavyaa . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {98/115} avacane hi ;ninnitkitsu atiprasa:nga.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {99/115} anaa;sriiyamaa.naayaam asyaam paribhaa.saayaam kriyamaa.ne api pratyayasa;nj;naasanniyogena aadyudaattatve;ninnitkitsu atiprasa:nga.h syaat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {100/115} autsii ka.msikii aatreyii iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {101/115} atra hi paratvaat lopa.h ;ninnitkitsvaraan baadheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {102/115} na e.sa.h do.sa.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {103/115} ;ninnitkitsvaraa.h pratyaysvaraapavaadaa.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {104/115} na ca apavaadavi.saye utsarga.h bhinivi;sate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {105/115} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsarga.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {106/115} prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {107/115} na taavat atra kadaa cit pratyayaadyudaattatvam bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {108/115} apavaadaan ;ninnitkitsvaraan pratiik.sate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {109/115} ka.msikyaam bhuuyaan apahaara.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {110/115} anyasya atra udaattatvam anyasya lopa.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {111/115} aade.h udaattatvam antyasya lopa.h . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {112/115} idam tarhi aatreyii iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {113/115} atra hi paratvaat lopa.h kitsvaram baadheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {114/115} tasmaat e.saa paribhaa.saa aa;srayitavyaa . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {115/115} etasyaam ca satyaam ;sakyam pratyayasanniyogena aadyudaattatvam avaktum . . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {1/62} pratyayaadyudaattatvaat dhaato.h anta.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {2/62} pratyayaadyudaattatvaat dhaato.h anta.h iti etat bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {3/62} pratyayaadyudaattatvasya avakaa;sa.h yatra anudaattaa prak.rti.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {4/62} samatvam simatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {5/62} dhaato.h anta.h iti asya avakaa;sa.h yatra anudaatta.h pratyaya.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {6/62} pacati pa.thati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {7/62} iha ubhayam praapnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {8/62} gopaayati dhapaayati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {9/62} dhaato.h anta.h iti etat bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {10/62} pitsvaraat titsvara.h .taapi . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {11/62} pitsvaraat titsvara.h .taapi bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {12/62} pitsvarasya avakaa;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {13/62} pacati pa.thati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {14/62} titsvarasya avakaa;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {15/62} kaaryam haaryam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {16/62} iha ubhayam praapnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {17/62} kaaryaa haaryaa . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {18/62} titsvara.h bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {19/62} citsvara.h caapi pitsvaraat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {20/62} citsvara.h caapi pitsvaraat bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {21/62} citsvarasya avakaa;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {22/62} calana.h copana.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {23/62} pitsvarasya sa.h eva . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {24/62} iha ubhayam praapnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {25/62} aamba.s.thyaa sauviiryaa . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {26/62} citsvara.h bhavati viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {27/62} na vaa aadyutaattasya pratyayasa;nj;naasanniyogaat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {28/62} na vaa artha.h viprati.sedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {29/62} kim kaara.nam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {30/62} aadyutaattasya pratyayasa;nj;naasanniyogaat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {31/62} pratyayasa;nj;naasanniyogena aadyudaattatve k.rte sati;si.s.tatvaat dhaatusvara.h bhavi.syati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {32/62} ayam ca api ayukta.h viprati.sedha.h pitsvarasya titsvarasya ca . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {33/62} kim kaara.nam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {34/62} .taapi svaritenaikaade;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {35/62} .taapi svaritena ekaade;sa.h bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {36/62} idam iha sampradhaaryam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {37/62} svaritatvam kriyataam ekaade;sa.h iti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {38/62} kim atra kartavyam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {39/62} paratvaat svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {40/62} nitya.h ekaade;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {41/62} k.rte api svaritatve praapnoti ak.rte api praapnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {42/62} . svaritatvam api nityam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {43/62} k.rte api ekaade;se praapnoti ak.rte api . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {44/62} anityam svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {45/62} anyasya k.rte ekaade;se praapnoti anyasya ak.rte . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {46/62} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {47/62} ekaade;sa.h api anitya.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {48/62} anyathaasvarasya k.rte svaritatve praapnoti anyathaasvarasya ak.rte . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {49/62} svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {50/62} antara:nga.h tarhi ekaade;sa.h . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {51/62} kaa antara:ngataa . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {52/62} var.nau aa;sritya ekaade;sa.h padasya svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {53/62} svaritatvam api antara:ngam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {54/62} katham . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {55/62} vak.syati etat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {56/62} padagraha.nam parimaa.naartham iti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {57/62} ubhayo.h antara:ngayo.h paratvaat svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {58/62} svaritatve k.rte aantaryata.h svaridaanudaattayo.h svarita.h bhavi.syati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {59/62} ayam ca api ayukta.h viprati.sedha.h pitsvarasya citsvarasya ca . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {60/62} kim kaara.nam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {61/62} caapi citkara.naat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {62/62} caapi citkara.nasaamarthyaat antodaattatvam bhavi.syati . . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {1/18} gupaadi.su anubandhakara.nam kimartham . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {2/18} gupaadi.su anubandhakara.nam aatmanepadaartham . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {3/18} gupaadi.su anubandhaa.h kriyante aatmanepadam yathaa syaat . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {4/18} kriyamaa.ne.su api anubandhe.su aatmanepadam na eva praapnoti . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {5/18} kim kaara.nam . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {6/18} sanaa vyavahitatvaat . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {7/18} puurvavat sana.h iti evam bhavi.syati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {8/18} puurvavat sana.h iti ucyate . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {9/18} na ce etebhya.h praak sana.h aatmanepadam na api parasmaipadam pa;syaama.h . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {10/18} evam tarhi anubandhakara.nasaamarthyaat bhavi.syati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {11/18} atha vaa avayave k.rtam li:ngam samudaayasya vi;se.sakam bhavi.syati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {12/18} tat yathaa go.h sakthani kar.ne vaa k.rtam li:ngam go.h vi;se.sakam bhavati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {13/18} yadi avayave k.rtam li:ngam samudaayasya vi;se.sakam bhavati jugupsayati miimaa.msayati iti atra api praapnoti . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {14/18} avayave k.rtam li:ngam kasya samudaayasya vi;se.sakam bhavati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {15/18} yam samudaayam ya.h avayava.h na vyabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {16/18} sanam ca na vhabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {17/18} .nicam puna.h vyabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {18/18} tat yathaa tat yathaa go.h sakthani kar.ne vaa k.rtam li:ngam go.h vi;se.sakam bhavati na goma.n.dalasya . . (3.1.6) P II.11.11 - 25 R III.31 - 32 {1/27} abhyaasadiirghatve avar.nasya diirghaprasa:nga.h . (3.1.6) P II.11.11 - 25 R III.31 - 32 {2/27} abhyaasadiirghatve avar.nasya diirghatvam praapnoti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {3/27} miimaa.msate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {4/27} nanu ce ittve k.rte diirghatvam bhavi.syati . (3.1.6) P II.11.11 - 25 R III.31 - 32 {5/27} katham puna.h utpattisanniyogena diirghatvam ucyamaanam ittvam pratiik.sate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {6/27} atha katham abhyaasam pratiik.sate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {7/27} vacanaat abhyaasam pratiik.sate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {8/27} ittvam puna.h na pratiik.sate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {9/27} na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . (3.1.6) P II.11.11 - 25 R III.31 - 32 {10/27} na vaa e.sa.h do.sa.h . (3.1.6) P II.11.11 - 25 R III.31 - 32 {11/27} kim kaara.nam . (3.1.6) P II.11.11 - 25 R III.31 - 32 {12/27} abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . (3.1.6) P II.11.11 - 25 R III.31 - 32 {13/27} abhyaasavikaare.su apavaadaa.h utsargaan na baadhante iti evam diirghatvam ucyamaanam ittvam na baadhi.syate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {14/27} atha vaa maanbadhadaan;sanbhya.h ii ca abhyaasasya iti vak.syaami . (3.1.6) P II.11.11 - 25 R III.31 - 32 {15/27} evam api halaadi;se.saapavaada.h iikaara.h praapnoti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {16/27} ii ca aca.h iti vak.syaami . (3.1.6) P II.11.11 - 25 R III.31 - 32 {17/27} atha vaa maanbadhadaan;sanbhya.h diirgha.h ca ita.h abhyaasasya iti vak.syaami . (3.1.6) P II.11.11 - 25 R III.31 - 32 {18/27} sidhyati . (3.1.6) P II.11.11 - 25 R III.31 - 32 {19/27} suutram tarhi bhidyate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {20/27} yathaanyaasam eva astu . (3.1.6) P II.11.11 - 25 R III.31 - 32 {21/27} nanu ca uktam abhyaasadiirghatve avar.nasya diirghaprasa:nga.h iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {22/27} parih.rtam etat na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {23/27} atha vaa na evam vij;naayate diirgha.h ca abhyaasasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {24/27} katham tarhi . (3.1.6) P II.11.11 - 25 R III.31 - 32 {25/27} diirgha.h ca aabhyaasasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {26/27} kim idam aabhyaasasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {27/27} abhyaasavikaara.h aabhyaasa.h tasya iti . . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {1/91} dhaato.h iti kimartham . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {2/91} prakartum aicchat praacikiir.sat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {3/91} sopasargaat maa bhuut . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {4/91} karmagraha.naat sanvidhau dhaatugraha.naanarthakyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {5/91} karmagraha.naat sanvidhau dhaatugraha.nam anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {6/91} karma.na.h samaanakart.rkaat icchaayaam vaa sambhavati iti eva dhaato.h utpatti.h bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {7/91} soparsargam vai karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {8/91} tata.h utpatti.h praapnoti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {9/91} sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {10/91} sopasargam karma iti cet karmavi;se.saka.h upasarga.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {11/91} anupasargam hi karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {12/91} ava;syam ca etat evam vij;neyam anupasargam karma iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {13/91} sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {14/91} ya.h hi manyate sopasargam karma iti kriyamaa.ne api tasya dhaatugraha.ne sana.h avidhi.h syaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {15/91} kim kaara.nam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {16/91} akarmatvaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {17/91} idam tarhi prayojanam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {18/91} subantaat utpatti.h maa bhuut . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {19/91} subantaat ca aprasa:nga.h kyajaadiinaam apavaadatvaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {20/91} subantaat ca sana.h aprasa:nga.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {21/91} kim kaara.nam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {22/91} kyajaadiinaam apavaadatvaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {23/91} subantaat kyajaadaya.h vidhiiyante . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {24/91} te apavaadatvaat baadhakaa.h bhavi.syanti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {25/91} anabhidhaanaat vaa . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {26/91} atha vaa anabhidhaanaat subantaat utpatti.h na bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {27/91} na hi subantaat utpadyamaanena sanaa icchaayaa abhidhaanam syaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {28/91} anabhidhaanaat tata.h utpatti.h na bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {29/91} iyam taavat agatikaa gati.h yat ucyate anabhidhaanaat iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {30/91} yat api ucyate subantaat ca aprasa:nga.h kyajaadiinaam apavaadatvaat iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {31/91} bhavet kasmaat cit aprasa:nga.h syaat aatmecchaayaam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {32/91} parecchaayaam tu praapnoti : raaj;na.h putram icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {33/91} evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {34/91} kim . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {35/91} samaanakart.rkaat iti ucyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {36/91} na ca subantasya samaana.h kartaa asti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {37/91} evam api bhavet kasmaat cit aprasa:nga.h yasya kartaa na asti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {38/91} iha tu praapnoti : aasitum icchati ;sayitum icchati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {39/91} icchaayaam arthe san vidhiiyate icchaarthe.su ca tumun . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {40/91} tatra tumunaa uktatatvaat tasya arthasya san na bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {41/91} evam api iha praapnoti : aasanam icchati ;sayanam icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {42/91} iha ya.h vi;se.sa.h upaadhi.h vaa upaadiiyate dyotye tasmin tena bhavitavyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {43/91} ya.h ca iha artha.h gamyate aasitum icchati ;sayitum icchati svayam taam kriyaam kartum icchati iti na asau iha gamyate aasanam icchati ;sayanam icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {44/91} anyasya api aasanam icchati iti e.sa.h api artha.h gamyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {45/91} ava;syam ca etat evam vij;neyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {46/91} ya.h hi manyate adyotye tasmin tena bhavitavyam iti kriyamaa.ne api tasya dhaatugraha.ne iha prasajyeta : sa:ngatam icchati devadatta.h yaj;nadattena iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {47/91} karmasamaanakart.rkagraha.naanarthakyam ca icchaabhidhaane pratyayavidhaanaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {48/91} karmasamaanakart.rkagraha.nam ca anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {49/91} kim kaara.nam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {50/91} icchaabhidhaane pratyayavidhaanaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {51/91} icchaayaam abhidheyaayaam san vidhiiyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {52/91} akarma.na.h hi asamaanakart.rkaat vaa anabhidhaanam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {53/91} icchaayaam abhidheyaayaam san vidhiiyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {54/91} na ca akarma.na.h asamaanakart.rkaat vaa utpadyamaanena sanaa icchaayaa abhidhaanam syaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {55/91} anabhidhaanaat tata.h utpatti.h na bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {56/91} a:ngaparimaa.naartham tu . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {57/91} a:ngaparimaa.naartham tarhi anyatarat kartavyam karmagraha.nam dhaatugraha.nam vaa . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {58/91} a:ngaparimaa.nam j;naasyaami iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {59/91} kim puna.h atra jyaaya.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {60/91} dhaatugraha.nam eva jyaaya.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {61/91} a:ngaparimaa.nam ca eva vij;naatam bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {62/91} api ca dhaato.h vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;na.h bhavati iti sana.h aardhadhaatukasa;nj;naa siddhaa bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {63/91} yat ca api etat uktam karmagraha.naat sanvidhau dhaatugraha.naanarthakyam sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti svapak.sa.h anena var.nita.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {64/91} yuktam iha dra.s.tavyam kim nyaayyam karma iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {65/91} etat ca atra yuktam yat sopasargam karma syaat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {66/91} nanu ca uktam sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {67/91} na e.sa.h do.sa.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {68/91} karma.na.h iti na e.saa dhaatusamaanaadhikara.naa pa;ncamii . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {69/91} karma.na.h dhaato.h iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {70/91} kim tarhi . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {71/91} avayavayogaa e.saa .sa.s.thii . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {72/91} karma.na.h ya.h dhaatu.h avayava.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {73/91} yadi avayavayogaa e.saa .sa.s.thiikevalaat utpatti.h na praapnoti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {74/91} cikiir.sati jihiir.sati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {75/91} e.sa.h api vyapade;sivadbhaavena karma.na.h dhaatu.h avaya.h bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {76/91} kaamam tarhi anena eva hetunaa kyac api kartavya.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {77/91} mahaantam putram icchati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {78/91} karma.na.h yat subantam avayaya.h iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {79/91} na kartavya.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {80/91} asaamarthyaat na bhavi.syati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {81/91} katham asaamarthyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {82/91} saapek.sam asamartham bhavati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {83/91} vaavacanaanarthakyam ca tatra nityatvaat sana.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {84/91} vaavacanam ca anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {85/91} kim kaara.nam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {86/91} tatra nityatvaat sana.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {87/91} iha hi dvau pak.sau v.rttipak.sa.h av.rttipak.sa.h ca . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {88/91} svabhaavata.h ca etat bhavati vaakyam ca pratyaya.h ca . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {89/91} tatra svaabhaavike v.rttivi.saye nitye pratyaye praapte vaavacanena kim anyat ;sakyam abhisambandhum anyat ata.h sa;nj;naayaa.h . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {90/91} na ca sa;nj;naayaa.h bhaavaabhaavau i.syete . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {91/91} tasmaat na artha.h vaavacanena . . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {1/48} tumunantaat vaa tasya ca lugvacanam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {2/48} tumunantaat vaa san vaktavya.h tasya ca tumuna.h luk vaktavya.h . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {3/48} kartum icchati cikiir.sati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {4/48} li:nuttamaat vaa . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {5/48} li:nuttamaat vaa san vaktavya.h tasya ca li:na.h luk vaktavya.h . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {6/48} kuryaam iti icchati cikiir.sati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {7/48} aa;sa:nkaayaam acetane.su upasa:nkhyaanam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {8/48} aa;sa:nkaayaam acetane.su upasa:nkhyaanam kartavyam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {9/48} a;smaa lulu.thi.sate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {10/48} kuulam pipati.sati iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {11/48} kim puna.h kaara.nam na sidhyati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {12/48} evam manyate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {13/48} cetanaavata.h etat bhavati icchaa iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {14/48} kuulam ca acetanam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {15/48} acetanagraha.nena na artha.h . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {16/48} aa;sa:nkaayaam iti eva . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {17/48} idam api siddham bhavati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {18/48} ;svaa mumuur.sati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {19/48} na vaa tulyakaara.natvaat icchayaa.h hi prav.rttita.h upalabdhi.h . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {20/48} na vaa kartavyam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {21/48} kim kaara.nam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {22/48} tulyakaara.natvaat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {23/48} tulyam hi kaara.nam cetanaavati devadatte kuule ca acetane . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {24/48} kim kaara.nam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {25/48} icchayaa.h hi prav.rttita.h upalabdhi.h . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {26/48} icchayaa.h hi prav.rttita.h upalabdhi.h bhavati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {27/48} ya.h api asu ka.tam cikiir.su.h bhavati na asau aagho.sayati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {28/48} ka.tam kari.syaami iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {29/48} kim tarhi . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {30/48} sannaddham rajjukiilakpuulapaa.nim d.r.s.tvaa tata.h icchaa gamyate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {31/48} kuulasya api pipati.sata.h lo.s.taa.h ;siiryante bhidaa jaayante de;saat de;saantaram upasa:nkraamati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {32/48} ;svaana.h khalu api mumuur.sava.h ekaanta;siilaa.h ;suunaak.saa.h ca bhavanti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {33/48} upamaanaat vaa siddham . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {34/48} upamaanaat vaa siddham etat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {35/48} katham . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {36/48} lulu.thi.sate iva lulu.thi.sate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {37/48} pipati.sati iva pipati.sati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {38/48} na ti:nantena upamaanam asti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {39/48} evam tarhi icchaa iva icchaa . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {40/48} sarvasya vaa cetanaavattvaat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {41/48} atha vaa sarvam cetanaavat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {42/48} evam hi aaha . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {43/48} ka.msakaa.h sarpanti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {44/48} ;sirii.sa.h adha.h svapiti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {45/48} suvarcalaa aadityam anu paryeti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {46/48} aaskanda kapilaka iti ukte t.r.nam aaskandati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {47/48} ayaskaantam aya.h sa:nkraamati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {48/48} .r.si.h pa.thati ;sr.nota graavaa.na.h . . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {1/33} ime i.sava.h bahava.h pa.thyante . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {2/33} tatra na j;naayate kasya ayam arthe san vidhiiyate iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {3/33} i.se.h chatvabhaavina.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {4/33} yadi evam kartum anvicchati kartum anve.sa.naa atra api praapnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {5/33} evam tarhi yasya striyaam icchaa iti etat ruupam nipaatyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {6/33} kasya ca etat nipaatyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {7/33} kaantikarma.na.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {8/33} atha iha graamam gantum icchati iti kasya kim karma . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {9/33} i.se.h ubhe karma.nii . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {10/33} yadi evam graamam gantum icchati graamaaya gantum icchati iti gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {11/33} evam tarhi game.h graama.h karma i.se.h gami.h karma . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {12/33} evam api i.syate graama.h gantum iti parasaadhane utpadyamaanena lena graamasya abhidhaanam na praapnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {13/33} evam tarhi game.h graama.h karma i.se.h ubhe karma.nii . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {14/33} atha sanantaat sanaa bhavitavyam : cikiir.situm icchati jihiir.situm icchati iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {15/33} na bhavitavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {16/33} kim kaara.nam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {17/33} arthagatyartha.h ;sabdaprayoga.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {18/33} artham sampratyaayayi.syaami iti ;sabda.h prayujyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {19/33} tatra ekena uktatvaat tasya arthasya aparasya prayoge.na na bhavitavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {20/33} kim kaara.nam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {21/33} uktaarthaanaam aprayoga.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {22/33} na tarhi idaaniim idam bhavati : e.situm icchati e.si.si.sati iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {23/33} asti atra vi;se.sa.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {24/33} ekasya atra i.se.h i.si.h saadhanam vartamaanakaala.h ca pratyaya.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {25/33} aparasya baahyam saadhanam sarvakaala.h ca pratyaya.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {26/33} iha api tarhi ekasya i.se.h karotivi.si.s.ta.h i.si.h saadhanam vartamaanakaala.h ca pratyaya.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {27/33} aparasya baahyam saadhanam sarvakaala.h ca pratyaya.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {28/33} yena eva khalu api hetunaa etat vaakyam bhavati cikiir.situm icchati jihiir.situm icchati iti tena eva hetunaa v.rtti.h api praapnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {29/33} tasmaat sanantaat sana.h prati.sedha.h vaktavya.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {30/33} tam ca api bruvataa i.sisana.h iti vaktavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {31/33} bhavati hi jugupsi.sate miimaa.msi.sate iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {32/33} ;sai.sikaat matubarthiiyaat ;sai.sika.h matubarthika.h saruupa.h pratyaya.h na i.s.ta.h . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {33/33} sanantaat na san i.syate . . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {1/84} kimartha.h cakaara.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {2/84} svaraartha.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {3/84} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {4/84} na etat asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {5/84} ekaac ayam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {6/84} tatra na artha.h svaraarthena cakaare.na anubandhena . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {7/84} pratyayasvare.na eva siddham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {8/84} vi;se.sa.naartha.h tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {9/84} kva vi;se.sa.naarthena artha.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {10/84} asya cvau kyaci ca iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {11/84} kye ca iti ucyamaane api kaaka.h ;syenaayate atra api prasayjeta . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {12/84} na etat asti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {13/84} tadanubandhakagraha.ne atadanubandhakasya graha.nam na iti evam etasya na bhavi.syati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {14/84} saamaanyagraha.naavighaataartha.h tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {15/84} kva ca saamaanyagraha.naavighaataarthena artha.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {16/84} na.h kye iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {17/84} atha aatmangraha.nam kimartham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {18/84} aatmecchaayaam yathaa syaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {19/84} parecchaayaam maa bhuut iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {20/84} raaj;na.h putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {21/84} kriyamaa.ne api aatmagraha.ne parecchaayaam praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {22/84} kim kaara.nam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {23/84} aatmana.h iti iyam kartari .sa.s.thii . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {24/84} icchaa iti akaara.h bhaave . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {25/84} sa.h yadi eva aatmana.h icchaa atha api parasya aatmecchaa eva asau bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {26/84} na aatmagraha.nena icchaa abhisambadhyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {27/84} kim tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {28/84} subantam abhisambadhyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {29/84} aatmana.h yat subantam iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {30/84} yadi aatmagraha.nam kriyate chandasi parecchaayaam na praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {31/84} maa tvaa v.rkaa.h aghaayava.h vidan . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {32/84} tasmaat na artha.h aatmagraha.nena . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {33/84} iha kasmaat na bhavati : raaj;na.h putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {34/84} asaamarthyaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {35/84} katham asaamarthyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {36/84} saapek.sam asamartham bhavati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {37/84} chandasi api tarhi na praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {38/84} maa tvaa v.rkaa.h aghaayava.h vidan . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {39/84} asti atra vi;se.sa.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {40/84} antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {41/84} katham puna.h antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {42/84} te ca eva v.rkaa.h evamaatmaka.h hi.msraa.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {43/84} ka.h ca aatmana.h agham e.situm arhati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {44/84} ata.h antare.na api atra t.rtiiyasya padasya prayogam parecchaa gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {45/84} yathaa eva tarhi chandasi agha;sabdaat parecchaayaam khyac bhavati evam bhaa.saayaam api praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {46/84} agham icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {47/84} tasmaat aatmagraha.nam kartavyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {48/84} chandasi katham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {49/84} aacaaryaprav.rtti.h j;naapayati bhavati chandasi agha;sabdaat parecchaayaam kyac iti yat ayam a;svaaghasyaat iti kyaci pratk.rte iitvabaadhanaartham aakaaram ;saasti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {50/84} atha subgraha.nam kimartham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {51/84} subantaat utpatti.h yatha syaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {52/84} praatipadikaat maa bhuut iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {53/84} na etat asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {54/84} na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa ayam asti vi;se.sa.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {55/84} subantaat utpattau satyaam padasa;nj;naa siddhaa bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {56/84} praatipadikaat utpattau satyaam padasa;nj;naa na praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {57/84} nanu ca praatipadikaat utpattau satyaam padasa;nj;naa siddhaa . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {58/84} katham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {59/84} aarabhyate na.h kye iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {60/84} tat ca ava;syam kartavyam subantaat utpattau satyaam niyamaartham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {61/84} tat eva praatipadikaat utpattau satyaam vidhyartham bhavi.syati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {62/84} idam tarhi prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {63/84} subantaat utpatti.h yatha syaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {64/84} dhaato.h maa bhuut iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {65/84} etat api na asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {66/84} dhaato.h san vidhiiyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {67/84} sa.h baadhaka.h bhavi.syati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {68/84} anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca san . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {69/84} ka.h avakaa;sa.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {70/84} parecchaa . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {71/84} na parecchaayaam sanaa bhavitavyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {72/84} kim kaara.nam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {73/84} samaanakart.rkaat iti ucyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {74/84} yaavat ca iha aatmagraha.nam taavat tatra samaanakart.rkagraha.nam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {75/84} idam tarhi prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {76/84} subantaat utpatti.h yatha syaat . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {77/84} vaakyaat maat bhuut iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {78/84} mahaantam putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {79/84} na vaa bhavati mahaaputriiyati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {80/84} bhavati yadaa etat vaakyam bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {81/84} mahaan putra.h mahaaputra.h . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {82/84} mahaaputram icchati mahaaputriiyati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {83/84} yadaa tu etat vaakyam bhavati mahaantam putram icchati iti tadaa na bhavitavyam tadaa ca praapnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {84/84} tadaa maa bhuut iti . . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {1/63} atha kriyamaa.ne api subgraha.ne kasmaat eva atra na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {2/63} subantam hi etat vaakyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {3/63} na etat subantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {4/63} katham . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {5/63} pratyayagraha.ne yasmaat tadaade.h graha.nam bhavati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {6/63} atha yat atra subantam tasmaat utpatti.h kasmaat na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {7/63} samaanaadhikara.naanaam sarvatra av.rtti.h ayogaat ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {8/63} samaanaadhikara.naanaam sarvatra eva v.rtti.h na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {9/63} kva sarvatra . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {10/63} samaasavidhau pratyayavidhau . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {11/63} samaasavidhau taavat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {12/63} .rddhasya raaj;na.h puru.sa.h . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {13/63} mahat ka.s.tam ;srita.h iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {14/63} pratyayavidhau . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {15/63} .rddhasya upago.h apatyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {16/63} mahaantam putram icchati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {17/63} iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {18/63} kim puna.h kaara.nam samaanaadhikara.naanaam sarvatra v.rtti.h na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {19/63} ayogaat ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {20/63} na hi ekena padena yoga.h bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {21/63} iha taavat .rddhasya raaj;na.h puru.sa.h iti .sa.s.thyantena subantena saamarthye sati samaasa.h vidhiiyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {22/63} yat ca atra .sa.sthyantam na tasya subantena saamarthyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {23/63} yasya ca saamarthyam na tat .sa.s.thyantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {24/63} vaakyam tat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {25/63} .rddhasya upago.h apatyam iti ca . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {26/63} .sa.s.thiisamarthaat apatyena yoge pratyaya.h vidhiiyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {27/63} yat ca atra .sa.s.t.hiisamartham na tasya apatatyena yoga.h yasya ca aptatyena yoga.h na tat .sa.s.thyantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {28/63} vaakyam tat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {29/63} samaanaadhikara.naanaam iti ucyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {30/63} atha vyadhikara.naanaam katham . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {31/63} raaj;na.h putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {32/63} evam tarhi idam pa.thitavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {33/63} savi;se.sa.naanaam sarvatra av.rtti.h ayogaat ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {34/63} dvitiiyaanupapatti.h tu . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {35/63} dvitiiyaa tu na upapadyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {36/63} mahaantam putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {37/63} kim kaara.nam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {38/63} na putra.h i.sikarma . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {39/63} yadi putra.h na i.sikarma na ca ava;syam dvitiiyaa eva . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {40/63} kim tarhi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {41/63} sarvaa.h dvitiiyaadaya.h vibhaktaya.h . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {42/63} mahataa putre.na k.rtam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {43/63} mahate putraaya dehi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {44/63} maha.h putraat aanaya . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {45/63} mahata.h putrasya svam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {46/63} mahati putre nidhehi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {47/63} tasmaat na evam ;sakyam vaktum na putra.h i.sikarma iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {48/63} putra eva i.sikarma . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {49/63} tatsaamaanaadhikara.nyaat dvitiiyaadaya.h bhavi.syanti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {50/63} v.rtti.h tarhi kasmaat na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {51/63} savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate iti vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {52/63} yadi savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate iti ucyate mu.n.dayati maa.navakam iti atra v.rtti.h na praapnoti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {53/63} amu.n.daadiinaam iti vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {54/63} tat tarhi vaktavyam savi;se.sa.naanaam v.rtti.h na v.rttasya vaa vi;se.sa.nam na prayujyate amu.n.daadiinaam iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {55/63} na vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {56/63} v.rtti.h kasmaat na bhavati mahaantam putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {57/63} agamakatvaat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {58/63} iha samaanaarthena vaakyena bhavitavyam pratyayaantena ca . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {59/63} ya.h ca iha artha.h vaakyena gamyate mahaantam putram icchati iti na asau jaatu cit pratyayaantena gamyate mahaantam putriiyati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {60/63} etasmaat heto.h bruuma.h agamakatvaat iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {61/63} na bruuma.h apa;sabda.h syaat iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {62/63} yatra ca gamakatvam bhavati tatra v.rtti.h . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {63/63} tat yathaa mu.n.dayati maa.navakam iti . . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {1/73} atha asya kyajantasya kaani saadhanaani bhavanti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {2/73} bhaava.h kartaa ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {3/73} atha karma . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {4/73} na asti karma . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {5/73} nanu ca ayam i.si.h sakarmaka.h yasya ayam arthe kyac vidhiiyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {6/73} abhihitam tat karma antarbhuutam dhaatvartha.h sampanna.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {7/73} na ca idaaniim anyat karma asti yena sakarmaka.h syaat . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {8/73} katham tarhi ayam sakarmaka.h bhavati aputram putram iva aacarati putriiyati maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {9/73} asti atra vi;se.sa.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {10/73} dve hi atra karma.nii upamaanakarma upameyakarma ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {11/73} upamaanakarma antarbhuutam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {12/73} upameyena karma.naa sakarmaka.h bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {13/73} tat yathaa . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {14/73} api kaaka.h ;syenaayate iti atra dvau kartaarau upamaanakartaa ca upameyakartaa ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {15/73} upamaanakartaa antarbhuuta.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {16/73} upemeyakartraa sakrt.rka.h bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {17/73} ayam tarhi katham sakarmaka.h bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {18/73} mu.n.dayati maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {19/73} atra api dve karma.nii saamaanyakarma vi;se.sakarma ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {20/73} saamaanyakarma antarbhuutam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {21/73} vi;se.sakarma.naa sakarmaka.h bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {22/73} nanu ca v.rttyaa eva atra na bhavitavyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {23/73} kim kaara.nam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {24/73} asaamarthyaat . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {25/73} katham asaamarthyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {26/73} saapek.sam asamartham bhavati iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {27/73} na e.sa.h do.sa.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {28/73} na atra ubhau karotiyuktau mu.n.da.h maa.navaka.h ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {29/73} na hi maa.navaka.h kriyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {30/73} yadaa ca ubhau karotiyuktau bhavata.h na bhavati tadaa v.rtti.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {31/73} tat yathaa baliivardam karoti mu.n.dam ca enam karoti iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {32/73} kaamam tarhi anena eva hetunaa kyac api kartavya.h maa.navakam mu.n.dam icchati iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {33/73} na ubhau i.siyuktau iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {34/73} na kartavya.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {35/73} ubhau atra i.siyuktau mu.n.da.h maa.navaka.h ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {36/73} katham . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {37/73} na hi asau mau.n.dyamaatre.na santo.sam karoti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {38/73} maa.navakastham asau mau.n.dyam icchati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {39/73} iha api tarhi na praapnoti mu.n.dayati maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {40/73} atra api hi ubhau karotiyukta mu.n.da.h maa.navaka.h ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {41/73} na hi asau mau.n.dyamaatre.na santo.sam karoti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {42/73} maa.navakastham asu mau.n.dyam nirvartayati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {43/73} evam tarhi mu.n.daadaya.h gua.navacanaa.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {44/73} gu.navacanaa.h ca saapek.saa.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {45/73} vacanaat saapek.saa.naam api v.rtti.h bhavi.syati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {46/73} atha vaa dhaatava.h eva mu.n.daadaya.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {47/73} na na eva hi arthaa.h aadi;syante kriyaavacanataa ca gamyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {48/73} atha vaa na idam ubhayam yugapat bhavati vaakyam ca pratyaya.h ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {49/73} yadaa vaakyam na tadaa pratyaya.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {50/73} yadaa pratyaya.h saamaanyena tadaa v.rtti.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {51/73} tatra av;syam vi;se.saarthinaa vi;se.sa.h anuprayoktavya.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {52/73} mu.n.dayati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {53/73} kam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {54/73} maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {55/73} mu.n.davi;si.s.tena vaa karotina tam aaptum icchati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {56/73} atha vaa uktam etat . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {57/73} na atra vyaapaara.h anugantavya.h iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {58/73} gamaktvaat iha v.rtti.h bhavi.syati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {59/73} mu.n.dayati maa.navakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {60/73} atha iha kyacaa bhavitavyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {61/73} i.s.ta.h putra.h . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {62/73} i.syate putra.h iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {63/73} ke cit taavat aahu.h na bhavitavyam it . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {64/73} kim kaara.nam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {65/73} sva;sabdena uktatvaat iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {66/73} apare aahu.h : bhavitavyam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {67/73} kim kaara.nam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {68/73} dhaatvarthe ayam kyac vidhiiyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {69/73} sa.h ca dhaatvartha.h kena cit eva ;sabdena nirde.s.tavya.h iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {70/73} ihabhavanta.h tu aahu.h na bhavitavyam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {71/73} kim kaara.nam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {72/73} iha samaanaarthena vaakyena bhavitavyam pratyayaantena ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {73/73} ya.h ca iha artha.h vaakyena gamyate i.s.ta.h putra.h i.syate putra.h iti na asau jaatu cit pratyayaantena gamyate . . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {1/13} kyaci maantaavyayaprati.sedha.h . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {2/13} kyaci maantaavyayaanaam prati.sedha.h vaktavya.h . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {3/13} iha maat bhuut . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {4/13} idam icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {5/13} kim icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {6/13} uccai.h icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {7/13} niicai.h icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {8/13} gosamaanaak.saranaantaat iti eke . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {9/13} gaam icchati gavyati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {10/13} samaanaak.saraat . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {11/13} dadhiiyati madhati kartriiyati hartriiyati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {12/13} naantaat . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {13/13} raajiiyati tak.siiyati . . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {1/38} kimartha.h cakaara.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {2/38} svaraartha.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {3/38} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {4/38} na etat asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {5/38} dhaatusvare.na api etat siddham . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {6/38} kakaarasya tarhi itsa;nj;naaparitraa.naartha.h aadita.h cakaara.h kartavya.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {7/38} ata.h uttaram pa.thati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {8/38} kaamyaca.h citkara.naanarthakyam kasya idarthaabhaavaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {9/38} kaamyaca.h citkara.nam anarthakam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {10/38} kakaarasya tarhi itsa;nj;naa kasmaat na bhavati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {11/38} idarthaabhaavaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {12/38} itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {13/38} nanu ca lopa.h eva itkaaryam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {14/38} akaaryam lopa.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {15/38} iha hi ;sabdasya kaaryaartha.h vaa bhavati upade;sa.h ;srava.naartha.h vaa . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {16/38} karyam ca iha na asti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {17/38} kaarye asati yadi ;srava.nam api na syaat upade;sa.h anarthaka.h syaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {18/38} idam tarhi itkaaryam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {19/38} agnicitkamyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {20/38} kiti iti gu.naprati.sedha.h yathaa syaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {21/38} na etat asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {22/38} saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {23/38} dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {24/38} na ca ayam dhaato.h vidhiiyate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {25/38} idam tarhi . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {26/38} upaya.tkaamyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {27/38} kiti iti samprasaara.nam yathaa syaat .. etat api na asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {28/38} yajaadibhi.h atra kitam vi;se.sayi.syaama.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {29/38} yajaadiinaam ya.h kit iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {30/38} ka.h ca yajaadiinaam kit . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {31/38} yajaadibhya.h ya.h vihita.h iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {32/38} atha api katham cit itkaaryam syaat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {33/38} evam api na do.sa.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {34/38} kriyate nyaase eva dvicakaaraka.h nirde;sa.h . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {35/38} supa.h aatmana.h kyac ckaamyat ca iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {36/38} atha vaa chaandasam etat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {37/38} d.r.s.taanuvidhi.h chandasi bhavati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {38/38} na ca atra samprasaara.nam d.r;syate . . (3.1.10) P II.20.17 - 19 R II.57 {1/3} adhikara.naat ca . (3.1.10) P II.20.17 - 19 R II.57 {2/3} adhikara.naat ca iti vaktavyam . (3.1.10) P II.20.17 - 19 R II.57 {3/3} praasaadayati ku.tyaam ku.tiiyati praasaade iti atra api yathaa syaat . . (3.1.11.1) P II.20.21 - 7 R III.58 {1/25} salopasanniyogena ayam kya:n vidhiiyate . (3.1.11.1) P II.20.21 - 7 R III.58 {2/25} tena yatra eva salopa.h tatra eva syaat . (3.1.11.1) P II.20.21 - 7 R III.58 {3/25} payaayate . (3.1.11.1) P II.20.21 - 7 R III.58 {4/25} iha na syaat . (3.1.11.1) P II.20.21 - 7 R III.58 {5/25} api kaaka.h ;syenaayate . (3.1.11.1) P II.20.21 - 7 R III.58 {6/25} na e.sa.h do.sa.h . (3.1.11.1) P II.20.21 - 7 R III.58 {7/25} pradhaan;si.s.ta.h kya:n . (3.1.11.1) P II.20.21 - 7 R III.58 {8/25} anvaacaya;si.s.ta.h salopa.h . (3.1.11.1) P II.20.21 - 7 R III.58 {9/25} yatra ca sakaaram pa;syasi iti . (3.1.11.1) P II.20.21 - 7 R III.58 {10/25} tat yatha . (3.1.11.1) P II.20.21 - 7 R III.58 {11/25} ka.h cit ukta.h graame bhik.saam cara devadattam ca aanaya iti . (3.1.11.1) P II.20.21 - 7 R III.58 {12/25} sa.h graame bhik.saam carati . (3.1.11.1) P II.20.21 - 7 R III.58 {13/25} yadi devadattam pa;syati tam api aanayati . (3.1.11.1) P II.20.21 - 7 R III.58 {14/25} salopa.h vaa . (3.1.11.1) P II.20.21 - 7 R III.58 {15/25} salopa.h vaa iti vaktavyam . (3.1.11.1) P II.20.21 - 7 R III.58 {16/25} payaayate payasyate . (3.1.11.1) P II.20.21 - 7 R III.58 {17/25} ojopsaraso.h nityam . (3.1.11.1) P II.20.21 - 7 R III.58 {18/25} ojopsaraso.h nityam salopa.h vaktavya.h . (3.1.11.1) P II.20.21 - 7 R III.58 {19/25} ojaayamaanam ya.h ahim jaghaana . (3.1.11.1) P II.20.21 - 7 R III.58 {20/25} apsaraayate . (3.1.11.1) P II.20.21 - 7 R III.58 {21/25} apra.h aaha salopa.h apsarasa.h eva . (3.1.11.1) P II.20.21 - 7 R III.58 {22/25} payasyate iti eva bhavitavyam iti . (3.1.11.1) P II.20.21 - 7 R III.58 {23/25} katham ojaayamaanam ya.h ahim jaghaana iti . (3.1.11.1) P II.20.21 - 7 R III.58 {24/25} chaandasa.h prayoga.h . (3.1.11.1) P II.20.21 - 7 R III.58 {25/25} chandasi ca d.r.s.taanuvidhi.h vidhiiyate . . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {1/29} aacaare galbhakliibaho.debhya.h kviP vaa . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {2/29} aacaare galbhakliibaho.debhya.h kvip vaa vaktavya.h . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {3/29} avagalbhate avagalbhaayate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {4/29} kliiba . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {5/29} vikliibate vikliibaayate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {6/29} kliiba . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {7/29} ho.da . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {8/29} viho.date viho.daayate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {9/29} kim prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {10/29} kriyaavacanataa yathaa syaat . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {11/29} na etat asti prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {12/29} dhaatava.h eva galbhaadaya.h . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {13/29} na ca eva hi arthaa.h aadi;syante kriyaavacanataa ca gamyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {14/29} idam tarhi prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {15/29} avagalbhaa vikliibaa viho.daa . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {16/29} a pratyayaat iti akaara.h yathaa syaat . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {17/29} maa bhuut evam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {18/29} guro.h ca hala.h iti evam bhavi.syati . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {19/29} idam tarhi . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {20/29} avagalbhaam cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {21/29} vikliibaam cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {22/29} viho.daam cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {23/29} kaaspratyayaat aam amantre iti aam yathaa syaat . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {24/29} apara.h aaha : sarvapraatipadikebhya.h aacaare kvip vaktavya.h a;svati gardabhati iti evamartham . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {25/29} na tarhi idaaniim galbhaadyanukrama.nam kartavyam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {26/29} kartavyam ca . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {27/29} kim prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {28/29} aatmanepadaartham anubandhaan aasa:nk.syaami iti . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {29/29} galbha kliiba ho.da . . (3.1.12.1) P II.21.20 - 22 R III.60 {1/6} hala.h lopasanniyogena ayam kya:n vidhiiyate . (3.1.12.1) P II.21.20 - 22 R III.60 {2/6} tena yatra eva hala.h lopa.h tatra eva prasajyeta . (3.1.12.1) P II.21.20 - 22 R III.60 {3/6} na e.sa.h do.sa.h . (3.1.12.1) P II.21.20 - 22 R III.60 {4/6} pradhaana;si.s.ta.h kya:n . (3.1.12.1) P II.21.20 - 22 R III.60 {5/6} anvaacaya;si.s.ta.h hala.h lopa.h . (3.1.12.1) P II.21.20 - 22 R III.60 {6/6} yatra ca halam pa;syasi iti . . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {1/32} bh.r;saadi.su abhuutatadbhaavagraha.nam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {2/32} bh.r;saadi.su abhuutatadbhaavagraha.nam kartavyam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {3/32} iha maa bhuut . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {4/32} kva divaa bh.r;saa.h bhavanti iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {5/32} cviprati.sedhaanarthakyam ca bhavatyarthe kya:nvacanaat . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {6/32} cviprati.sedha.h ca anarthaka.h . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {7/32} kim kaara.nam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {8/32} bhavatyarthe kya:nvacanaat . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {9/32} bhavatyarthe hi kya:n vidhiiyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {10/32} bhavatiyoge cvividhaanam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {11/32} bhavatinaa yoge cvi.h vidhiiyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {12/32} tatra cvinaa uktatvaat tasya arthasya kya:n na bhavi.syati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {13/32} .daajantaat api tarhi na praapnoti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {14/32} pa.tapa.taayate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {15/32} .daac api hi bhavatinaa yoge vidhiiyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {16/32} bhavatyarthe kya.s . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {17/32} .daaci vacanapraamaa.nyaat . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {18/32} .daaci vacanapraamaa.nyaat bhavi.syati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {19/32} kim vacanapraamaa.nyam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {20/32} lohitaadi.daajbhya.h kya.s iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {21/32} iha kim cit akriyamaa.nam codyate kim cit kriyamaa.nam pratyaakhyaayate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {22/32} sa.h suutrabheda.h k.rta.h bhavati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {23/32} yathaanyaasam eva astu . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {24/32} nanu ca uktam iha kasmaat na bhavati kva divaa bh.r;saa.h bhavanti iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {25/32} na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {26/32} na;nyuktam ivayuktam va yat kim cit iha d.r;syate tatra anyasmin tatsad.r;se kaaryam vij;naayate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {27/32} tathaa hi artha.h gamyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {28/32} abraahma.nam aanaya iti ukte braahma.nasad.r;sa.h aaniiyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {29/32} na asau lo.s.tam aaniiya k.rtii bhavati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {30/32} evam iha api acve.h iti cviprati.sedhaat anyasmin acvyante cvisad.r;se kaaryam vij;naasyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {31/32} kim ca ata.h anyat advyantam cvisad.rsam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {32/32} abhuutatadbhaava.h . . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {1/50} iha kaa.h cit prak.rtaya.h sopasargaa.h pa.thyante : abhimanas , sumanas , unmanas , durmanas . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {2/50} tatra vicaaryate : bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam vaa syaat : abhibhavatau subhavatau udbhavatau durbhavatau iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {3/50} prak.rtyarthavi;se.sa.nam vaa . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {4/50} abhimanas;sabdaat sumanas;sabdaat unmanas;sabdaat durmanas;sabdaat iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {5/50} yuktam puna.h idam vicaarayatum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {6/50} nanu tena asandigdhena prak.rtyarthavi;se.sa.nam bhavitavyam yaavataa praak prak.rte.h pa.thyante . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {7/50} yadi hi pratyayaarthavi;se.sa.nam syaat praak bhavate.h pa.thyeran . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {8/50} na ime ;sakyaa.h praak bhavate.h pa.thitum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {9/50} evam vi;si.s.te hi pratyayaa.rthe bh.r;saadimaatraat utpatti.h prasajyeta . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {10/50} tasmaat na evam ;sakyam kartum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {11/50} na cet evam jaayate vicaara.naa . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {12/50} ka.h ca atra vi;se.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {13/50} bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {14/50} bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {15/50} abhimanaayate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {16/50} ti:n ati:na.h iti nighaata.h prasajyate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {17/50} astu tarhi prak.rtyarthavi;se.sa.nam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {18/50} sopasargaat iti cet a.ti do.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {19/50} sopasargaat iti cet a.ti do.sa.h bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {20/50} svamanayata iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {21/50} atyalpam idam ucyate : a.ti do.sa.h bhavati iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {22/50} a.dlyavdvirvacane.su iti vaktavyam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {23/50} a.ti : udaah.rtam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {24/50} lyapi : sumanaayya . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {25/50} dvirvacane : abhimimanaayi.sate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {26/50} na e.sa.h do.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {27/50} ava;syam sa:ngraamayate.h sopasargaat utpatti.h vaktavyaa asa:ngraamayata ;suura.h iti evamartham . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {28/50} tat niyamaartham bhavi.syati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {29/50} sa:ngraamayate.h eva sopasargaat na anyasmaat sopasargaat iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {30/50} yadi niyama.h kriyate svara.h na sidhyati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {31/50} evam tarhi bh.r;saadi.su upasargasya paraa:ngavadbhaavam vak.syaami . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {32/50} yadi paraa:ngavadbhaava.h ucyate a.dlyavdvirvacanaani na sidhyanti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {33/50} svaravidhau iti vak.syaami . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {34/50} evam ca k.rtvaa astu pratyayaarthavi;se.sa.nam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {35/50} nanu ca uktam bh.r;saadi.su upasarga.h pratyayaarthavi;se.sa.nam iti cet svare do.sa.h iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {36/50} svare paraa:ngavadbhaavena parih.rtam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {37/50} ayam tarhi pratyayaarthavi;se.sa.ne sati do.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {38/50} kya:naa uktatvaat tasya arthasya upasargasya prayoga.h na praapnoti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {39/50} kim kaara.nam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {40/50} uktaarthaanaam aprayoga.h iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {41/50} tat yathaa . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {42/50} api kaaka.h ;syenaayate iti kya:naa uktatvaat aacaaraarthasya aa:na.h prayoga.h na bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {43/50} asti atra vi;se.sa.h . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {44/50} ekena atra vi;si.s.te pratyayaarthe pratyaya.h utpadyate iha puna.h anekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {45/50} tatra manaayate iti ukte sandeha.h syaat abhibhavatau subhavatau durbhavatau iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {46/50} tatra asandehaartham upasarga.h prayujyate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {47/50} yatra tarhi ekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {48/50} utpucchayate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {49/50} atra api anekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {50/50} pucchaat udasane pucchaat vyasane pucchaat paryasane iti . . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {1/51} kimartha.h kakaara.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {2/51} k:niti iti gu.naprati.sedha.h yathaa syaat . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {3/51} na etat asti prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {4/51} saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {5/51} dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {6/51} na ca ayam dhaato.h vidhiiyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {7/51} lohitaadiini praatipadikaani . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {8/51} saamaanyagraha.naartha.h tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {9/51} kva saamaanyagraha.nena artha.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {10/51} na.h kye iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {11/51} na ayam naantaat vidhiiyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {12/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {13/51} yasya hala.h kyasya vibhaa.saa iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {14/51} na ayam halantaat vidhiiyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {15/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {16/51} aapatyayasya ca taddhite anaati kyacvyo.h ca iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {17/51} na ayam aapatyaat vidhiiyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {18/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {19/51} kyaat chandasi iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {20/51} yaat chandasi iti etaavat vaktavyam cara.nyuu.h tura.nyu.h bhura.nyu.h iti evamartham . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {21/51} idam tarhi prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {22/51} yat tat ak.rtyakaare iti diirghatvam tatra k:nidgraha.nam anuvartate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {23/51} tat iha api yathaa syaat . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {24/51} lohitaayate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {25/51} kim puna.h kaara.nam tatra k:nidgraha.nam anuvartate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {26/51} iha maa bhuut . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {27/51} uruyaa dh.r.s.nuyaa iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {28/51} yadi k:nidgraha.nam anuvartate ;itryam iti pitu.h rii:nbhaava.h na praapnoti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {29/51} rii:nbhaave k:nidgraha.nam nivarti.syate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {30/51} yadi nivartate katham asuuyaa vasuuyaa ca yamaamahe . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {31/51} asuuyate.h asuuyaa vasuuyate.h vasuuyaa . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {32/51} atha vaa chaandasam etat . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {33/51} d.r.s.taanuvidhi.h ca chandasi bhavati iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {34/51} yadi chaandasatvam hetu.h na artha.h k:nidgraha.nena anuvartamaanena . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {35/51} kasmaat na bhavati uruyaa dh.r.s.nuyaa iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {36/51} chaandasatvaat . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {37/51} atha vaa astu atra diirghatvam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {38/51} chaandasam hrasvatvam bhavi.syati . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {39/51} tat yathaa upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {40/51} atha kimartha.h .sakaara.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {41/51} vi;se.sa.naartha.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {42/51} kva vi;se.sa.naarthena artha.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {43/51} vaa kya.sa.h iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {44/51} vaa yaat iti hi ucyamaane ata.h api prasajyeta . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {45/51} na etat asi prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {46/51} parasmaipadam iti ucyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {47/51} na ca ata.h parasmaipadam na api aatmanepadam pa;syaama.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {48/51} saamaanyagraha.naavighaataartha.h tarhi bhavi.syati . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {49/51} kva saamaanyagraha.naavighaataarthena artha.h . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {50/51} kyaat chandasi iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {51/51} yaat chandasi iti evam vaktavyam cara.nyuu.h tura.nyu.h bhura.nyu.h iti evamartham . . (3.1.13.2) P II.24.20 - 25 R III.66 {1/8} lohita.daajbhya.h kya.svacanam . (3.1.13.2) P II.24.20 - 25 R III.66 {2/8} lohita.daajbhya.h kya.s vaktavya.h . (3.1.13.2) P II.24.20 - 25 R III.66 {3/8} lohitaayati lohitaayate pa.tapa.taayati pa.tapa.taayate . (3.1.13.2) P II.24.20 - 25 R III.66 {4/8} atha anyaani lohitaadiini . (3.1.13.2) P II.24.20 - 25 R III.66 {5/8} bh.r;saadi.su itaraa.ni . (3.1.13.2) P II.24.20 - 25 R III.66 {6/8} bh.r;saadi.su itaraa.ni pa.thitavyaani . (3.1.13.2) P II.24.20 - 25 R III.66 {7/8} kim prayojanam . (3.1.13.2) P II.24.20 - 25 R III.66 {8/8} :nita.h iti aatmanepadam yathaa syaat iti . . (3.1.14) P II.215.2 - 11 R III.67 - 68 {1/29} ka.s.taaya iti kim nipaatyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {2/29} ka.s.ta;sabdaat caturthiisamarthaat krama.ne anaarjave ky:n nipaatyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {3/29} ka.s.taaya karma.ne kraamati ka.s.taayate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {4/29} atyalpam idam ucyate : ka.s.taaya iti . (3.1.14) P II.215.2 - 11 R III.67 - 68 {5/29} sattrakak.saka.s.tagahanebhya.h ka.nvacikiir.saayaam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {6/29} sattrakak.saka.s.tagahanebhya.h ka.nvacikiir.saayaam iti vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {7/29} sattraayate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {8/29} sattra . (3.1.14) P II.215.2 - 11 R III.67 - 68 {9/29} kaka.sa . (3.1.14) P II.215.2 - 11 R III.67 - 68 {10/29} kak.saayate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {11/29} ka.s.ta . (3.1.14) P II.215.2 - 11 R III.67 - 68 {12/29} ka.s.taayate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {13/29} ka.s.ta . (3.1.14) P II.215.2 - 11 R III.67 - 68 {14/29} gahana . (3.1.14) P II.215.2 - 11 R III.67 - 68 {15/29} gahanaayate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {16/29} apara.h aaha: . (3.1.14) P II.215.2 - 11 R III.67 - 68 {17/29} sattraadibhya.h caturthyantebhya.h krama.ne anaarjave kya:n vaktavya.h . (3.1.14) P II.215.2 - 11 R III.67 - 68 {18/29} etaani eva udaahara.naani . (3.1.14) P II.215.2 - 11 R III.67 - 68 {19/29} sattraadibhya.h iti kimartham . (3.1.14) P II.215.2 - 11 R III.67 - 68 {20/29} ku.tilaaya kraamati anuvaakaaya . (3.1.14) P II.215.2 - 11 R III.67 - 68 {21/29} caturthyantebhya.h iti kimartham . (3.1.14) P II.215.2 - 11 R III.67 - 68 {22/29} aja.h ka.s.tam kraamati . (3.1.14) P II.215.2 - 11 R III.67 - 68 {23/29} tat tarhi vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {24/29} na vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {25/29} na etat pratyayaantanipaatanam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {26/29} kim tarhi . (3.1.14) P II.215.2 - 11 R III.67 - 68 {27/29} taadarthye e.saa caturthii . (3.1.14) P II.215.2 - 11 R III.67 - 68 {28/29} ka.s.taaya yat praatipadikam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {29/29} ka.s.taarthe yat praatipadikam iti . . (3.1.15) P II.25.13 - 20 R III.68 {1/16} romanthe iti ucyate . (3.1.15) P II.25.13 - 20 R III.68 {2/16} ka.h romantha.h naama . (3.1.15) P II.25.13 - 20 R III.68 {3/16} udgiir.nasya vaa avagiir.nasya vaa mantha.h romantha.h iti . (3.1.15) P II.25.13 - 20 R III.68 {4/16} yadi evam hanucalane iti vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {5/16} iha maa bhuut . (3.1.15) P II.25.13 - 20 R III.68 {6/16} kii.ta.h romatham vartayati . (3.1.15) P II.25.13 - 20 R III.68 {7/16} tat tarhi vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {8/16} na vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {9/16} kasmaat na bhavati . (3.1.15) P II.25.13 - 20 R III.68 {10/16} kii.ta.h romatham vartayati iti . (3.1.15) P II.25.13 - 20 R III.68 {11/16} anabhidhaanaat . (3.1.15) P II.25.13 - 20 R III.68 {12/16} tapasa.h parasmaipadam ca . (3.1.15) P II.25.13 - 20 R III.68 {13/16} tapasa.h parasmaipadam ca iti vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {14/16} tapa.h carati tapasyati . (3.1.15) P II.25.13 - 20 R III.68 {15/16} katham tapasyate lokajigii.su.h agne.h . (3.1.15) P II.25.13 - 20 R III.68 {16/16} chaandasatvaat bhavi.syati . . (3.1.16) P II.25.22 R III.69 {1/2} phenaat ca iti vaktavyam . (3.1.16) P II.25.22 R III.69 {2/2} phenaayate . . (3.1.17) P II.26.2 - 8 R III.69 {1/24} a.taa.ttaa;siikaako.taapo.taaso.taapru.s.taaplu.s.taagraha.nam kartavyam . (3.1.17) P II.26.2 - 8 R III.69 {2/24} a.taa . (3.1.17) P II.26.2 - 8 R III.69 {3/24} a.taayate . (3.1.17) P II.26.2 - 8 R III.69 {4/24} a.t.taa . (3.1.17) P II.26.2 - 8 R III.69 {5/24} a.t.taayate . (3.1.17) P II.26.2 - 8 R III.69 {6/24} ;siikaa . (3.1.17) P II.26.2 - 8 R III.69 {7/24} ;siikaayate . (3.1.17) P II.26.2 - 8 R III.69 {8/24} ko.taa . (3.1.17) P II.26.2 - 8 R III.69 {9/24} ko.taayate . (3.1.17) P II.26.2 - 8 R III.69 {10/24} po.taa . (3.1.17) P II.26.2 - 8 R III.69 {11/24} po.taayate . (3.1.17) P II.26.2 - 8 R III.69 {12/24} so.taa . (3.1.17) P II.26.2 - 8 R III.69 {13/24} so.taayate . (3.1.17) P II.26.2 - 8 R III.69 {14/24} pru.s.taa . (3.1.17) P II.26.2 - 8 R III.69 {15/24} pru.s.tayate . (3.1.17) P II.26.2 - 8 R III.69 {16/24} plu.s.taa . (3.1.17) P II.26.2 - 8 R III.69 {17/24} plu.s.taayate . (3.1.17) P II.26.2 - 8 R III.69 {18/24} sudinadurdinaabhyaam ca . (3.1.17) P II.26.2 - 8 R III.69 {19/24} sudinadurdinaabhyaam ca iti vaktavyam . (3.1.17) P II.26.2 - 8 R III.69 {20/24} sudinaayate . (3.1.17) P II.26.2 - 8 R III.69 {21/24} durdinaayate . (3.1.17) P II.26.2 - 8 R III.69 {22/24} niihaaraat ca . (3.1.17) P II.26.2 - 8 R III.69 {23/24} niihaaraat ca iti vaktavyam . (3.1.17) P II.26.2 - 8 R III.69 {24/24} niihaaraayate . . (3.1.18) P II.26.10 - 14 R III.69 {1/12} kart.rvedanaayaam iti kimartham . (3.1.18) P II.26.10 - 14 R III.69 {2/12} iha maa bhuut . (3.1.18) P II.26.10 - 14 R III.69 {3/12} sukham vedayate prasaadhaka.h devadattasya . (3.1.18) P II.26.10 - 14 R III.69 {4/12} kart.rvedanaayaam iti ucyamaane api atra praapnoti . (3.1.18) P II.26.10 - 14 R III.69 {5/12} kim kaara.nam . (3.1.18) P II.26.10 - 14 R III.69 {6/12} kartu.h iti iyam kartari .sa.s.thii . (3.1.18) P II.26.10 - 14 R III.69 {7/12} vedanaayaam iti ca ana.h bhaave . (3.1.18) P II.26.10 - 14 R III.69 {8/12} sa.h yadi eva aatmana.h vedayate atha api parasya kart.rvedanaa eva asau bhavati . (3.1.18) P II.26.10 - 14 R III.69 {9/12} na kart.rgraha.nena vedanaa abhisambadhyate . (3.1.18) P II.26.10 - 14 R III.69 {10/12} kim tarhi . (3.1.18) P II.26.10 - 14 R III.69 {11/12} sukhaadiini abhisambadhyante . (3.1.18) P II.26.10 - 14 R III.69 {12/12} kartu.h yaani sukhaadiini . . (3.1.19.1) P II.16 -23 R III.70 {1/14} namasa.h kyaci dvitiiyaanupapatti.h . (3.1.19.1) P II.16 -23 R III.70 {2/14} namasa.h kyaci dvitiiyaa na upapadyate . (3.1.19.1) P II.16 -23 R III.70 {3/14} namasyati devaan . (3.1.19.1) P II.16 -23 R III.70 {4/14} kim kaara.nam . (3.1.19.1) P II.16 -23 R III.70 {5/14} nama.h;sabdena yoge caturthii vidhiiyate . (3.1.19.1) P II.16 -23 R III.70 {6/14} saa praapnoti . (3.1.19.1) P II.16 -23 R III.70 {7/14} prak.rtyantaratvaat siddham . (3.1.19.1) P II.16 -23 R III.70 {8/14} nama.h;sabdena yoge caturthii vidhiiyate namasyati;sabda.h ca ayam . (3.1.19.1) P II.16 -23 R III.70 {9/14} nanu ca namasyati;sabde nama.h;sabda.h asti . (3.1.19.1) P II.16 -23 R III.70 {10/14} tena yoge praapnoti . (3.1.19.1) P II.16 -23 R III.70 {11/14} na e.sa.h do.sa.h . (3.1.19.1) P II.16 -23 R III.70 {12/14} arthavata.h nama.hsaabdasya graha.nam . (3.1.19.1) P II.16 -23 R III.70 {13/14} na ca namasyati;sabde nama.h;sabda.h arthavaan . (3.1.19.1) P II.16 -23 R III.70 {14/14} atha vaa upapadavibhakte.h kaarakavibhakti.h baliiyasii iti dvitiiyaa bhavi.syati . . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {1/43} kyajaadi.su pratyayaarthanirde;sa.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {2/43} kyajaadi.su pratyayaarthanirde;sa.h kartavya.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {3/43} namasa.h puujaayaam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {4/43} varivasa.h paricaryaayaam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {5/43} citra:na.h aa;scarye . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {6/43} bhaa.n.daat samaacayane . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {7/43} ciivaraat arjane paridhaane vaa . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {8/43} pucchaat udasane vysasane ca iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {9/43} kim prayojanam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {10/43} kriyaavacanataa yathaa syaat . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {11/43} na etat asti prayojanam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {12/43} aacaaryaprav.rtti.h j;naapayati kriyaavacanaa.h kyajaadaya.h iti yat ayam sanaadyantaa.h dhaatava.h iti dhaatusa;nj;naam ;saasti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {13/43} dhaatusa;nj;naavacane etat prayojanam : dhaato.h iti tavyadaadiinaam utpatti.h yathaa syaat . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {14/43} yadi ca atra kriyaavacanataa na syaat dhaatusa;nj;naavacanam anarthakam syaat . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {15/43} satyaam api dhaatusa;nj;naayaam tavyadaadaya.h na syu.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {16/43} kim kaara.nam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {17/43} saadhane taavyaadaya.h vidhiiyante saadhanam ca kriyaayaa.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {18/43} kriyaabhaavaat saadhanaabhaava.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {19/43} saadhanaabhaavaat satyaam api dhaatusa;nj;naayaam tavyadaadaya.h na syu.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {20/43} pa;syati tu aacaarya.h kriyaavacanaa.h kyajaadaya.h iti tata.h sanaadyantaa.h dhaatava.h iti dhaatusa;nj;naam ;saasti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {21/43} nanu ca idam prayojanam syaat . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {22/43} parasaadhane utpattim vak.syaami iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {23/43} na parasaadhane utpattyaa bhavitavyam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {24/43} kim kaara.nam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {25/43} saadhanam iti sambandhi;sabda.h ayam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {26/43} sambandhi;sabdaa.h ca puna.h evamaatmakaa.h yat uta sambandhinam aak.sipanti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {27/43} tat yathaa . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {28/43} maatari vartitatvyam , pitari ;su;sruu.sitavyam iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {29/43} na ca ucyate svasyaam maatari svasmin vaa pitari iti , sambandhaat ca etat gamyate yaa yasya maataa ya.h ca yasya pitaa iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {30/43} evam iha api sambandhaat etat gantavyam yasya dhaato.h yat saadhanam iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {31/43} atha vaa dhaatava.h eva kyajaadaya.h . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {32/43} na ca eva hi arthaa.h aadi;syante . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {33/43} kriyaavacanataa ca gamyate . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {34/43} ka.h khalu api pacaadiinaam kriyaavacanatve yatnam karoti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {35/43} yena eva khalu api hetunaa pacaadaya.h kriyaavacanaa.h tena eva kyajaadaya.h api . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {36/43} evamartham aacaarya.h citrayati . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {37/43} kva cit arthaan aadi;sati kva cit na . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {38/43} evam api arthaade;sanam kartavyam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {39/43} katham ime abudhaa.h budhyeran iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {40/43} atha vaa ;sakyam aade;sanam akartum . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {41/43} katham . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {42/43} kara.ne iti vartate . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {43/43} kara.nam ca karote.h karoti.h ca kriyaasaamaanye vartate . . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {1/29} imau halikalii sta.h ikaaraantau . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {2/29} asti hala;sabda.h kala;sabda.h ca akaaraanta.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {3/29} kayo.h idam graha.nam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {4/29} yau ikaaraantau tayo.h atvam nipaatyate . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {5/29} kim prayojanam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {6/29} halikalyo.h atvanipaatanam sanvadbhaavaprati.sedhaartham . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {7/29} halikalyo.h atvanipaatanam kriyate sanvadbhaava.h maa bhuut iti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {8/29} ajahalat acakalat . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {9/29} na etat asti prayojanam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {10/29} ikaaralope k.rte aglopinaam na iti prati.sedha.h bhavi.syati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {11/29} v.rddhau k.rtaayaam lopa.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {12/29} tat na aglopi a:ngam bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {13/29} idam iha sampradhaaryam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {14/29} v.rddhi.h kriyataam aglopa.h iti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {15/29} kim atra kartavyam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {16/29} paratvaat v.rddhi.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {17/29} nitya.h lopa.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {18/29} k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api praapnoti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {19/29} anitya.h lopa.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {20/29} anyasya k.rtaayaam v.rddhau praapnoti anyasya ak.rtaayaam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {21/29} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {22/29} v.rddhi.h api anityaa . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {23/29} anyasya k.rte lope praapnoti anyasya ak.rte . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {24/29} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {25/29} ubhayo.h anityayo.h paratvaat v.rddhi.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {26/29} v.rddhau k.rtaayaam lopa.h . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {27/29} tat na aglopi a:ngam bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {28/29} atve puna.h sati v.rddhi.h kriyataam lopa.h iti yadi api paratvaat v.rddhi.h v.rddhau k.rtaayaam api ak eva lupyate . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {29/29} tasmaat su.s.thu ucyate halikalyo.h atvanipaatanam sanvadbhaavaprati.sedhaartham . . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {1/12} samabhihaara.h iti ka.h ayam ;sabda.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {2/12} samabhipuurvaat harate.h bhaavasaadhana.h gha;n . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {3/12} samabhihara.nam samabhihaara.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {4/12} tat yatha pu.spaabhihaara.h phalaabhihaara.h iti . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {5/12} vi.sama.h upanyaasa.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {6/12} bahvya.h hi taa.h sumanasa.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {7/12} tatra yukta.h samabhihaara.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {8/12} iha puna.h ekaa kriyaa . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {9/12} yadi api ekaa saamaanyakriyaa avayavakriyaa.h tu bahvya.h adhi;sraya.nodakaasecanata.n.dulaavapanaidhkopakar.sa.nkriyaa.h . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {10/12} taa.h ka.h cit kaartsnyena karoti ka.h cit akaartsnyena . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {11/12} ya.h kaartsnyena karoti sa.h ucyate paapacyate iti . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {12/12} puna.h puna.h vaa pacati paapacyate iti . . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {1/28} atha dhaatugraha.nam kimartham . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {2/28} iha maa bhuut praa.tati bh.r;sam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {3/28} ata.h uttaram pa.thati . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {4/28} ya:nvidhau dhaatugraha.ne uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {5/28} kim uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {6/28} tatra taavat uktam karmagraha.naat sanvidhau dhaatugraha.naanarthakyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {7/28} sopasargam karma iti cet karmavi;se.sakatvaat upasargasya anupasargam karma . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {8/28} sopasargasya hi karmatve dhaatvadhikaare api sana.h avidhaanam akarmatvaat iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {9/28} evam iha api kriyaasamabhihaaragraha.naat ya:nvidhau dhaatugraha.naanarthakyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {10/28} sopasarga.h kriyaasamabhihaara.h iti cet kriyaasamabhihaaravi;se.sakatvaat upasargasya anupasarga.h kriyaasamabhihaara.h . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {11/28} sopasargasya hi kriyaasamahibhaaratve dhaatvadhikaare api ya:na.h avidhaanam akriyaasamabhihaaratvaat iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {12/28} atha ekaajjhalaadigraha.nam kimartham . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {13/28} iha maa bhuut : jaagarti bh.r;sam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {14/28} iik.sate bh.r;sam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {15/28} ekaajjhalaadigraha.ne ca . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {16/28} ekaajjhalaadigraha.ne ca uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {17/28} kim uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {18/28} tatra taavat uktam karmasamaanakart.rkagraha.naanarthakyam ca icchaabhidhaane pratyayavidhaanaat . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {19/28} akarma.na.h hi asamaanakart.rkaat vaa anabhidhaanam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {20/28} iha api ekaajjhalaadigraha.naanarthakyam kriyaasamabhihaare ya:nvacanaat anekaaca.h ahalaade.h hi anabhidhaanam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {21/28} tat ca ava;syam anabhidaanam aa;srayitavyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {22/28} kriyamaa.ne api hi ekaajjhalaadigraha.ne yatra ekaaca.h halaade.h ca utpadyamaanena ya:naa arthasya abhidhaanam na bhavati na bhavati tatra utpatti.h . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {23/28} tat yathaa . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {24/28} bh.r;sam ;sobhate . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {25/28} bh.r;sam rocate . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {26/28} yatra ca anekaaca.h ahalaade.h vo utpadyamaanena ya:naa arthasya abhidhaanam bhavati bhavati tatra utpatti.h . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {27/28} tat yathaa . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {28/28} a.taa.tyate araaryate a;saa;syate sosuucyate sosuutryate momuutryate . . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {1/11} uur.note.h ca upasa:nkhyaanam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {2/11} uur.note.h ca upasa:nkhyaanam kartavyam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {3/11} pror.nonuuyate . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {4/11} atyalpam idam ucyate : uur.note.h iti . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {5/11} suucisuutrimuutrya.tyartya;syuur.nugraha.nam ya:nvidhau anekaajahalaadyartham . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {6/11} suucisuutrimuutrya.tyartya;syuur.notiinaam graha.nam kartavyam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {7/11} kim prayojanam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {8/11} ya:nvidhau anekaajahalaadyartham . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {9/11} sosuucyate sosuutryate momuutryate a.taa.tyate araaryate a;saa;syate pror.nonuuyate . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {10/11} vaacya.h uur.nor.nuvadbhaava.h ya:nprasiddhi.h prayojanam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {11/11} aama.h ca prati.sedhaartham ekaaca.h ca i.dupagrahaat . . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {1/24} kriyaasamabhihaare ya:na.h viprati.sedhena lo.dvidhaanam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {2/24} kriyaasamabhihaare lo.t bhavati ya:na.h viprati.sedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {3/24} kriyaasamabhihaare ya:n bhavati iti asya avakaa;sa.h dhaatu.h ya.h ekaac halaadi.h kriyaasamabhihaare vartate adhaatusambandha.h : loluuyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {4/24} lo.ta.h avakaa;sa.h dhaatu.h ya.h anekaac ahalaadi.h kriyaasamabhihaare vartate dhaatusambandha.h : sa.h bhavaan jaag.rhi jaag.rhi iti eva ayam jaagarti . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {5/24} sa.h bhavaan iihasva iihasva iti eva ayam iihate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {6/24} dhaatu.h ya.h ekaac halaadi.h kriyaasamabhihaare vartate dhaatusambandha.h ca tasmaat ubhayam praapnoti : sa.h bhavaan luniihi luniihi iti eva ayam lunaati . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {7/24} lo.t bhavati viprati.sedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {8/24} na tarhi idaaniim idam bhavati : sa.h bhavaan loluuyasva loluuyasva iti eva ayam loluuyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {9/24} bhavati ca . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {10/24} na vaa naanaarthatvaat . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {11/24} kart.rkarma.no.h hi lavidhaanam kriyaavi;se.se svaarthe ya:n . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {12/24} na vaa artha.h viprati.sedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {13/24} kim kaara.nam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {14/24} naanaarthatvaat . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {15/24} kaa naanaarthataa . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {16/24} kart.rkarma.no.h hi lavidhaanam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {17/24} kart.rkarma.no.h hi lo.t vidhiiyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {18/24} kriyaavi;se.se svaarthe ya:n . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {19/24} tatra antara:ngatvaat ya:naa bhavitavyam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {20/24} na tarhi idam idaaniim bhavati . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {21/24} sa.h bhavaan luniihi luniihi iti eva ayam lunaati . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {22/24} bhavati ca . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {23/24} vibhaa.saa ya:n . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {24/24} yadaa na ya:n tadaa lo.t . . (3.1.24) P II.30.9 - 14 R III.78 - 79 {1/8} uttarayo.h vigrahe.na vi;se.saasampratyayaat nityagraha.naanarthakyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {2/8} uttarayo.h yogayo.h vigrahe.na vi;se.saasampratyayaat nityagraha.naanarthakyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {3/8} na hi ku.tilam kraamati iti ca:nkramyate iti gamyate . (3.1.24) P II.30.9 - 14 R III.78 - 79 {4/8} athe etebhya.h kriyaasamabhihaare ya:naa bhavitavyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {5/8} kriyaasamabhihaare ca na etebhya.h . (3.1.24) P II.30.9 - 14 R III.78 - 79 {6/8} kriyaasamabhihaare ca na etebhya.h ya:naa bhavitavyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {7/8} bh.r;sam japati braahma.na.h . (3.1.24) P II.30.9 - 14 R III.78 - 79 {8/8} bh.r;sam samida.h dahati iti eva. . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {1/26} satyaapa iti kim nipaatyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {2/26} satyasya k.r;ni aapuk ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {3/26} satyasya k.r;ni aapuk ca nipaatyate .nic ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {4/26} satyam karoti satyaapayati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {5/26} atyalpam idam ucyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {6/26} .nividau arthavedasatyaanaam apuk ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {7/26} .nividau arthavedasatyaanaam apuk ca iti vaktavyam . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {8/26} arthaapayati vedaapayati satyaapayati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {9/26} yadi aapuk kriyate .tilopa.h praapnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {10/26} evam tarhi puk kari.syate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {11/26} evam api .tilopa.h praapnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {12/26} evam tarhi aak kari.syate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {13/26} evam api .tilopa.h praapnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {14/26} evam tarhi ak kari.syate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {15/26} evam api anaakaaraantatvaat puk na praapnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {16/26} evam tarhi apu.t kari.syate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {17/26} atha vaa puna.h astu aapuk eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {18/26} nanu ca uktam . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {19/26} .tilopa.h praapnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {20/26} aapugvacanasaamarthyaat na bhavi.syati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {21/26} atha vaa puna.h astu puk eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {22/26} nanu ca uktam evam api .tilopa.h praapnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {23/26} pugvacanasaamarthyaat na bhavi.syati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {24/26} atha vaa puna.h astu aak eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {25/26} nanu ca uktam evam api .tilopa.h praapnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {26/26} aagvacanasaamarthyaat na bhavi.syati . . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {1/70} katham idam vij;naayate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {2/70} hetumati abhidheye .nic bhavati iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {3/70} aahosvit hetumati ya.h dhaatu.h vartate iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {4/70} yuktam puna.h idam vicaarayitum . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {5/70} nanu anena asandigdhena pratyayaarthavi;se.sa.nena bhavitavyam yaavataa hetumati iti ucyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {6/70} yadi hi prak.rtarthavi;se.sa.nam syaat hetumata.h iti evam bruuyaat . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {7/70} na etat asti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {8/70} bhavanti iha hi vi.sayasaptamya.h api . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {9/70} tat yathaa . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {10/70} pramaa.ne yat praatipadikam vartate striyaam yat praatipadikam vartate iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {11/70} evam iha api hetumati abhidheye .nic bhavati hetumati ya.h dhaatu.h vartate iti jaayate vicaara.naa . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {12/70} ata uttaram pa.thati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {13/70} hetumati iti kaarakopaadaanam pratyayaarthaparigrahaartham yathaa tanuukara.ne tak.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {14/70} hetumati iti kaarakam upaadiiyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {15/70} kim prayojanam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {16/70} pratyayaarthaparigrahaartham . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {17/70} evam sati pratyayaartha.h suparig.rhiita.h bhavati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {18/70} yathaa tanuukara.ne tak.sa.h iti tanuukara.nam upaadiiyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {19/70} yadi tarhi tadvat prak.rtyarthavi;se.sa.nam bhavati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {20/70} prak.rtyarthavi;se.sa.nam hi tat tatra vij;naayate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {21/70} tanuukara.nakriyaayaam tak.sa.h iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {22/70} astu prak.rtyarthavi;se.sa.nam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {23/70} ka.h do.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {24/70} iha hi ukta.h karoti pre.sita.h karoti iti .nic praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {25/70} pratyayaarthavi;se.sa.ne puna.h sati na e.sa.h do.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {26/70} sva;sabdena uktatvaat na bhavi.syati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {27/70} prak.rtyarthavi;se.sa.ne api sati na e.sa.h do.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {28/70} yatra na antare.na ;sabdam arthasya gati.h bhavati tatra ;sabda.h prayujyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {29/70} yatra hi antare.na api ;sabdam arthasya gati.h bhavati na tatra ;sabda.h prayujyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {30/70} iha tarhi paacayati odanam devadatta.h yaj;nadattena iti ubhayo.h kartro.h lena abhidhaanam praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {31/70} pratyayaarthavi;se.sa.ne puna.h sati na do.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {32/70} pradhaanakartari laadaya.h bhavanti iti pradhaanakartaa lena abhidhiiyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {33/70} ya.h ca apradhaanam siddha tatra kartari iti eva t.rtiiyaa . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {34/70} iha ca gamita.h graamam devadatta.h yaj;nadattanea iti avyatirikta.h gatyartha.h iti k.rtvaa gatyarthaanaam kartari iti kartari kta.h praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {35/70} iha ca vyatibhedayante vyaticchedayante iti avyatirikta.h hi.msaartha.h iti k.rtvaa na gatihi.msaarthebhya.h iti prati.sedha.h praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {36/70} astu tarhi pratyayaarthavi;se.sa.nam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {37/70} yadi pratyayaarthavi;se.sa.nam paacayati odanam devadatta.h yaj;nadattena iti prayojye kartari karmasa;nj;naa praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {38/70} bhavati hi tasya tasmin iipsaa . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {39/70} iha ca graamam gamayati graamaaya gamayati iti vyatirikta.h gatyartha.h iti k.rtvaa gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {40/70} iha ca edhodakasya upaskaarayati iti vyatirikta.h karotyartha.h iti k.rtvaa k.r;na.h pratiyatne iti .sa.s.thii na praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {41/70} iha ca bhedikaa devadattasya yaj;nadattasya kaa.s.thaanaam iti prayojye kartari .sa.s.thii na praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {42/70} iha ca abhi.saavayati pari.saavayati iti vyatirikta.h sunotyartha.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {43/70} na e.sa.h do.sa.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {44/70} yat taavat ucyate paacayati odanam devadatta.h yaj;nadattena iti prayojye kartari karmasa;nj;naa praapnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {45/70} gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naam a.ni iti etat niyamaartham bhavi.syati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {46/70} ete.saam eva a.nyantaanaam ya.h kartaa sa.h .nau karmasa;nj;na.h bhavati na anye.saam iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {47/70} yat api ucyate iha ca graamam gamayati graamaaya gamayati iti vyatirikta.h gatyartha.h iti k.rtvaa gatyarthakarma.ni dvitiiyaacaturthyau na praapnuta.h iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {48/70} na asau evam pre.syate gaccha graamam iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {49/70} katham tarhi . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {50/70} saadhanavi;si.s.taam asau kriyaam pre.syate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {51/70} graamam gaccha . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {52/70} graamaaya gaccha iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {53/70} yat api ucyate iha ca edhodakasya upaskaarayati iti vyatirikta.h karotyartha.h iti k.rtvaa k.r;na.h pratiyatne iti .sa.s.thii na praapnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {54/70} na asau evam pre.syate upaskuru.sva edhodakasya iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {55/70} katham tarhi . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {56/70} saadhanavi;si.s.taam asau kriyaam pre.syate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {57/70} edhodakasya upaskuru.sva iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {58/70} yat api ucyate iha ca bhedikaa devadattasya yaj;nadattasya kaa.s.thaanaam iti prayojye kartari .sa.s.thii na praapnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {59/70} uktam tatra k.rdgraha.nasya prayojanam kart.rbhuutapuurvamaatre api .sa.s.thii yathaa syaat iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {60/70} yat api ucyate iha ca abhi.saavayati pari.saavayati iti vyatirikta.h sunotyartha.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {61/70} na asau evam pre.syate sunu abhi iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {62/70} katham tarhi upasargavi;si.s.taam asau kriyaam pre.syate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {63/70} abhi.sunu iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {64/70} yuktam puna.h idam vicaarayitum . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {65/70} nanu anena asandigdhena pratyayaarthavi;se.sa.nena bhavitavyam yaavataa vyaktam arthaantaram gamyate pacati paacayati iti ca . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {66/70} baa.dham yuktam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {67/70} iha pace.h ka.h pradhaanaartha.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {68/70} yaa asau ta.n.dulaanaam viklitti.h . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {69/70} atha idaaniim tadabhisandhipuurvakam pre.sa.nam adhye.sa.nam vaa . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {70/70} yuktam yat sarvam pacyartha.h syaat . . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {1/16} hetunirde;sa.h ca nimittamaatram bik.saadi.su dar;sanaat . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {2/16} hetunirde;sa.h ca nimittamaatram dra.s.tavyam . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {3/16} yaavat bruuyaat nimittam kaara.nam iti taavt hetu.h iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {4/16} kim prayojanam . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {5/16} bik.saadi.su dar;sanaat . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {6/16} bhik.saadi.su hi .nic d.r;syate . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {7/16} bhik.saa.h vaasayanti .kaari.sa.h agni.h adhyaapayati iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {8/16} kim puna.h kaara.nam paaribhaa.sike hetau na sidhyati . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {9/16} evam manyate . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {10/16} cetanaavata.h etat bhavati pre.sa.nam adhye.sa.nam ca iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {11/16} bhik.saa.h ca acetanaa.h . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {12/16} na e.sa.h do.sa.h . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {13/16} na ava;syam sa.h eva vaasam prayojayati ya.h aaha u.syataam iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {14/16} tuu.s.niim aasiina.h ya.h tatsamarthaani aacarati sa.h api vaasam prayojayati . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {15/16} bhik.saa.h ca api pracuraa.h vya;njanavatya.h labhyamaanaa.h vaasam prayojayanti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {16/16} tathaa kaarii.sa.h agni.h nirvaate ekaante suprajvalita.h adhyayanam prayojayati . . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {1/28} iha ka.h cit kam cit aaha . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {2/28} p.rcchatu maa bhavaan . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {3/28} anuyu:nktaam maa bhavaan iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {4/28} atra .nic kasmaat na bhavati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {5/28} akart.rtvaat . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {6/28} na hi asau samprati p.rcchati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {7/28} tuu.s.niim aaste . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {8/28} kim ca bho.h vartamaanakaalaayaa.h eva kriyaayaa.h kartraa bhavitavyam na bhuutabhavi.syatkaalaayaa.h . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {9/28} bhuutabhavi.syatkaalaayaa.h api bhavitavyam . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {10/28} abhisambandha.h tatra kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {11/28} imaam kriyaam akaar.siit . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {12/28} imaam kriyaam kari.syati iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {13/28} iha puna.h na ka.h cit abhisambandha.h kriyate na ca asau samprati p.rcchati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {14/28} tuu.s.niim aaste . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {15/28} yadi tarhi kartaa na asti katham tarhi kart.rpratyayena lo.taa abhidhiiyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {16/28} atham katham asmin ap.rcchati ayam pracchi.h vartate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {17/28} abhisambandha.h tatra kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {18/28} imaam kriyaam kuru iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {19/28} kartraa api tarhi abhisambandha.h kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {20/28} katham . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {21/28} kartaa ca asyaa.h kriyaayaa.h bhava iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {22/28} evam na ca kartaa kart.rpratyayena ca lo.taa abhidhiiyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {23/28} atha api katham cit kartaa syaat . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {24/28} evam api na do.sa.h . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {25/28} lo.taa uktatvaat pre.sa.nasya .nic na bhavi.syati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {26/28} vidhiiyante hi ete.su arthe.su prai.saadi.su lo.daadaya.h . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {27/28} yatra ca dvitiiya.h prayojya.h artha.h bhavati bhavati tatra .nic . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {28/28} tat yathaa aasaya ;saayaya iti . . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {1/34} k.r.syaadi.su ca anutpatti.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {2/34} k.r.syaadi.su ca anutpatti.h vaktavyaa . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {3/34} ekaante tuu.s.niim aasiina.h ucyate pa;ncabhi.h halai.h k.r.sati iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {4/34} tatra bhavitavyam . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {5/34} pa;ncabhi.h halai.h kar.sayati iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {6/34} k.r.syaadi.su ca anutpatti.h naanaakriyaa.naam k.r.syarthatvaat . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {7/34} k.r.syaadi.su ca anutpatti.h siddhaa . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {8/34} kuta.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {9/34} naanaakriyaa.naam k.r.syarthatvaat . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {10/34} naanaakriyaa.h k.r.se.h arthaa.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {11/34} na ava;syam k.r.si.h vilekhane eva vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {12/34} kim tarhi . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {13/34} pratividhaane api vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {14/34} yat asau bhaktabiijabaliivardai.h pratividhaanam karoti sa.h k.r.syartha.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {15/34} aata.h ca pratividhaane vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {16/34} yadaha.h eva asau na pratividhatte tadaha.h tat karma na pravartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {17/34} yajyaadi.su ca aviparyaasa.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {18/34} yajyaadi.su ca aviparyaasa.h vaktavya.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {19/34} pu.syamitra.h yajate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {20/34} yaajakaa.h yaajayanti iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {21/34} tatra bhavitavyam . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {22/34} pu.syamitra.h yaajayate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {23/34} yaajakaa.h yajanti iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {24/34} yajyaadi.su ca aviparyaasa.h naanaakriyaa.naam yajyarthatvaat . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {25/34} yajyaadi.su ca aviparyaasa.h siddha.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {26/34} kuta.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {27/34} naanaakriyaa.naam yajyarthatvaat . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {28/34} naanaakriyaa.h yaje.h arthaa.h . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {29/34} na ava;syam yaji.h havi.sprak.sepa.ne eva vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {30/34} kim tarhi . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {31/34} tyaage api vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {32/34} aho yajate iti ucyate ya.h su.s.thu tyaagam karoti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {33/34} tam ca pu.syamitra.h karoti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {34/34} yaajakaa.h prayojayanti . . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {1/12} tat karoti iti upasa:nkhyaanam suutrayatyaadyartham . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {2/12} tat karoti iti upasa:nkhyaanam kartavyam . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {3/12} kim prayojanam . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {4/12} suutrayatyaadyartham . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {5/12} suutram karoti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {6/12} suutrayati . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {7/12} iha vyaakara.nasya suutram karoti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {8/12} vyaakara.nam suutrayati iti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {9/12} vaakye .sa.s.thii utpanne ca pratyaye dvitiiyaa . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {10/12} kena etat evam bhavati . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {11/12} ya.h asau suutravyaakara.nayo.h abhisambandha.h sa.h utpanne pratyaye nivartate . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {12/12} asti ca karote.h vyaakara.nena saamarthyam iti k.rtvaa dvitiiyaa bhavi.syati . . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {1/81} aakhyaanaat k.rta.h tat aaca.s.te iti k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {2/81} aakhyaanaat k.rdantaat tat aaca.s.te iti etasmin arthe k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {3/81} ka.msavadham aaca.s.te ka.msam ghaatayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {4/81} balibandham aaca.s.te balim bandhayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {5/81} aakhyaanaat ca prati.sedha.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {6/81} aakhyaana;sabdaat ca prati.sedha.h vaktavya.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {7/81} aakhyaanam aaca.s.te . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {8/81} kim puna.h yaani etaani sa;nj;naabhuutaani aakhyaanaani tata.h utpattyaa bhavitavyam aahosvit kriyaanvaakhyaanamaatraat . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {9/81} kim ca ata.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {10/81} yadi sa;nj;naabhuutebhya.h iha na praapnoti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {11/81} raajaagamanam aaca.s.te .rajaanam aagamayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {12/81} atha kriyaanvaakhyaanamaatraat na do.sa.h bhavati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {13/81} yathaa na do.sa.h tathaa astu . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {14/81} d.r;syarthaanaam ca prav.rttau . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {15/81} d.r;syarthaanaam ca prav.rttau k.rdantaat .nic vaktaya.h tat aaca.s.te iti etasmin arthe k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {16/81} m.rgarama.nam aaca.s.te m.rgaan ramayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {17/81} d.r;syarthaanaam iti kimartham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {18/81} yadaa hi graame m.rgarama.nam aaca.s.te m.rgarama.nam aaca.s.te iti eva tadaa bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {19/81} aa:nlopa.h ca kaalaatyantasa.myoge maryaadaayaam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {20/81} kaalaatyantasa.myoge maryaadayaam k.rdantaat .nic vaktaya.h tat aaca.s.te iti etasmin arthe aa:nlopa.h ca k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {21/81} aaraatrimvivaasam aaca.s.te raatrim vivaasayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {22/81} citriikara.ne praapi . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {23/81} citriikara.ne praapyarthe k.rdantaat .nic vaktaya.h k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {24/81} ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayate suuryam udgamayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {25/81} nak.satrayoge j;ni . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {26/81} nak.satrayoge jaanaatyarthe k.rdantaat .nic vaktaya.h k.rlluk prak.rtipratyaapatti.h prak.rtivat ca kaarakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {27/81} pu.syayogam jaanaati pu.sye.na yojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {28/81} maghaabhi.h yojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {29/81} tat tarhi bahu vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {30/81} na vaa saamaanyak.rtatvaat hetuta.h hi avi;si.s.tam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {31/81} na vaa vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {32/81} kim kaara.nam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {33/81} saamaanyak.rtatvaat . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {34/81} saamaanyena eva atra .nic bhavi.syati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {35/81} hetumati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {36/81} kim kaara.nam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {37/81} hetuta.h hi avi;si.s.tam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {38/81} hetuta.h hi avi;si.s.tam bhavati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {39/81} tulyaa hi hetutaa devadatte ca aaditye ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {40/81} na sidhyati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {41/81} svatantraprayojaka.h hetusa;nj;na.h bhavati iti ucyate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {42/81} na ca asau aadityam prayojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {43/81} svatantraprayojakatvaat aprayojaka.h iti cet muktasa.m;sayena tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {44/81} yam bhavaan svatrantraprayojakam muktasa.m;sayam nyaayyam manyate paacayati odanam devadatta.h yaj;nadattena iti tena etat tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {45/81} katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {46/81} prav.rtti.h hi ubhayatra anapek.sya . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {47/81} prav.rtti.h hi ubhayatra anapek.sya eva kim cit bhavati devadatte ca aaditye ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {48/81} na iha ka.h cit para.h anugrahiitavya.h iti pravartate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {49/81} sarve ime svabhuutyartham pravartante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {50/81} ye taavat ete guru;su;sruu.sava.h te api svabhuutyartham eva pravartante paaralaukikam ca na.h bhavi.syati iha ca na.h priita.h guru.h adhyaapayi.syati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {51/81} tathaa yat etat daasakarmakaram naama ete api svabhuutyartham eva pravartantebhaktam celam ca lapsyaamahe paribhaa.saa.h ca na na.h bhavi.syanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {52/81} tathaa ye ete ;silpina.h naame te api svabhuutyartham eva pravartante vetanam ca lapsyaamahe mitraa.ni ca na.h bhavi.syanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {53/81} evam ete.su sarve.su svabhuutyartham pravartamaane.su kurvata.h prayojaka.h iti cet tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {54/81} yadi ka.h cit kurvata.h prayojaka.h naama bhavati tena etat tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {55/81} yadi tarhi sarve ime svabhuutyartham pravartanteka.h prayojyaartha.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {56/81} yat abhipraaye.su sajjante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {57/81} iid.r;sau vadhrau kuru . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {58/81} iid.r;sau pa.tukau kuru . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {59/81} aaditya.h ca asya abhipraaye sajjate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {60/81} e.sa.h tasya abhipraaya.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {61/81} ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayeya iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {62/81} tam ca asya abhipraayam aaditya.h nirvartayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {63/81} bhavet iha vartamaanakaalataa yuktaa . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {64/81} ujjayinyaa.h prasthita.h maahi.smatyaam suryodgamanam sambhaavayate suuryam udgamayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {65/81} tatrasthasya hi tasya aaditya.h udeti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {66/81} iha tu katham vartamaanakaalataam ka.msam ghaatayati balim bandhayati iti cirahate ka.mse cirabaddhe ca balau . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {67/81} atra api yuktaa . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {68/81} katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {69/81} ye taavat ete ;sobhikaa.h naama ete pratyak.sam ka.msam ghaatayanti pratyak.sam ca balim bandhayanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {70/81} citre.su katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {71/81} citre.su api udguur.naa.h nipatitaa.h ca prahaaraa.h d.r;syante ka.msakar.sa.nya.h ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {72/81} granthike.su katham yatra ;sabdaga.dumaatram lak.syate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {73/81} te api hi te.saam utpattiprabh.rti aa vinaa;saat .rddhii.h vyaacak.saa.naa.h sata.h buddhivi.sayaan prakaa;sayanti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {74/81} aata.h ca sata.h vyaami;sraa.h hi d.r;syante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {75/81} ke cit ka.msabhaktaa.h bhavanti ke cit vaasudevabhaktaa.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {76/81} var.naanyatvam khalu api pu.syanti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {77/81} ke cit raktamukhaa.h bhavanti ke cit kaalamukhaa.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {78/81} traikaalyam khalu api loke lak.syate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {79/81} gaccha hanyate ka.msa.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {80/81} gaccha ghaani.syate ka.msa.h . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {81/81} kim gatena hata.h ka.msa.h iti . . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {1/59} kimartha.h kakaara.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {2/59} k:niti iti gu.naprati.sedha.h yathaa syaat . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {3/59} na etat asti prayojanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {4/59} saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {5/59} dhaato.h ca vihita.h pratyaya.h ;se.sa.h aardhadhaatukasa;nj;naam labhate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {6/59} na ca ayam dhaato.h vidhiiyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {7/59} ka.n.dvaadiini hi praatipadikaani . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {8/59} ka.n.dvaadibhya.h vaavacanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {9/59} ka.n.dvaadibhya.h vaa iti vaktavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {10/59} avacane hi nityapratyayatvam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {11/59} akriyamaa.ne hi vaavacane nitya.h pratyayavidhi.h prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {12/59} tatra ka.h do.sa.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {13/59} tatra dhaatuvidhitukprati.sedha.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {14/59} tatra dhaatuvidhe.h tuka.h ca prati.sedha.h vaktavya.h syaat . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {15/59} ka.n.dvau ka.n.dva.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {16/59} aci ;snudhaatubhruvaam yvo.h iya:nuva:nau iti uva:nade;sa.h prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {17/59} iha ca ka.n.dvaa ka.n.dve na uu:ndhaatvo.h iti prati.sedha.h prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {18/59} tuk ca prati.sedhya.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {19/59} valgu.h mantu.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {20/59} hrasvasya piti k.rti tuk praapnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {21/59} hrasvayalopau ca vaktavyau . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {22/59} hrasvayalopau ca vaktavyau syaataam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {23/59} valgu.h mantu.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {24/59} kimartham idam na hrasva.h eva ayam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {25/59} antara:ngatvaat ak.rdyakaare iti diirghatvam praapnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {26/59} yalopa.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {27/59} yalopa.h ca vaktavya.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {28/59} ka.n.duu.h valgu.h mantu.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {29/59} kimartham idam na vali iti eva siddham . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {30/59} vali iti ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {31/59} na ca atra valim pa;syaama.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {32/59} nanu cal kvip valaadi.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {33/59} kviblope k.rte valaadyabhaavaat na praapnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {34/59} idam iha sampradhaaryam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {35/59} kviblopa.h kriyataam vali lopa.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {36/59} kim atra kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {37/59} paratvaat kviblopa.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {38/59} nitya.h khalu api kviblopa.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {39/59} k.rte api yalope praapnoti ak.rte api praapnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {40/59} nityatvaat paratvaat ca kvilope k.rte valaadyabhaavaat na praapnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {41/59} evam tarhi pratyayalak.sa.nena bhavi.syati . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {42/59} var.naa;sraye na asti pratyayalak.sa.nam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {43/59} atha kriyamaa.ne api vaavacane yadaa yagantaat kvip tadaa ete do.saa.h kasmaat na bhavanti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {44/59} na etebhya.h tadaa kvip drak.syate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {45/59} kim kaara.nam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {46/59} anyebhya.h api d.r;syate iti ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {47/59} na ca etebhya.h tadaa kvip d.r;syate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {48/59} yathaa eva tarhi kriyamaa.ne vaavacane anyebhya.h api d.r;syate iti evam atra kvip na bhavati evam akriyamaa.ne api na bhavi.syati . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {49/59} ava;syam etebhya.h tadaa kvip e.sitavya.h . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {50/59} kim prayojanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {51/59} etaani ruupaa.ni yathaa syu.h iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {52/59} tat tarhi vaavacanam kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {53/59} na kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {54/59} ubhayam ka.n.dvaadiini dhaatava.h ca praatipadikaani ca . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {55/59} aata.h ca ubhayam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {56/59} ka.n.duuyati iti kriyaam kurvaa.ne prayujyate asti me ka.n.duu.h iti vedanaamaatrasya saannidhye . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {57/59} apara.h aaha : dhaatuprakara.naat dhaatu.h kasya aasa;njanaat api . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {58/59} aaha ca ayam imam diirgham . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {59/59} manye dhaatu.h vibhaa.sita.h . . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {1/84} kimartha.h ayam .nakaara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {2/84} v.rddhyartha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {3/84} ;n.niti iti v.rddhi.h yathaa syaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {4/84} kriyamaa.ne api vai .nakaare v.rddhi.h na praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {5/84} kim kaara.nam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {6/84} k:niti ca iti prati.sedhaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {7/84} .nitkara.nasaamarthyaat bhavi.syati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {8/84} ata.h uttaram pa.thati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {9/84} .ni:ni .nitkara.nasya saavakaa;satvaat v.rddhiprati.sedhaprasa:nga.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {10/84} .ni:ni .nitkara.nam saavakaa;sam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {11/84} ka.h avakaa;sa.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {12/84} saamaanyagraha.naartha.h .nakaara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {13/84} kva saamaanyagraha.naarthena artha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {14/84} .ne.h ani.ti iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {15/84} .ni:ni .nitkara.nasya saavakaa;satvaat v.rddhiprati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {16/84} :nitkara.nam api tarhi saavakaa;sam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {17/84} ka.h avakaa;sa.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {18/84} saamaanyagraha.naavighaataartha.h :nakaara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {19/84} kva saamaanyagraha.naavighaataarthena artha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {20/84} atra eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {21/84} ;sakya.h atra saamaanyagraha.naavighaataartha.h anya.h anubandha.h aasa:nktum . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {22/84} tatra :nakaaraanurodhaat v.rddhiprati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {23/84} ava;sayam atra aatmanepadaartha.h :nakaara.h anubandha.h aasa:nktavya.h :nita.h iti aatmanepadam yathaa syaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {24/84} evam ubhayo.h saavaka;sayo.h prati.sedhabaliiyastvaat prati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {25/84} evam tarhi aacaaryaprav.rtti.h j;naapayati na kame.h v.rddhiprati.sedha.h bhavati iti yat ayam na kamyamicamaam iti mitsa;nj;naayaa prati.sedham ;saasti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {26/84} mitprati.sedhasya ca arthavattvaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {27/84} mitprati.sedhasya ca arthavattvaat prati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {28/84} arthavaan mitprati.sedha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {29/84} ka.h artha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {30/84} .ni:nantasya .nici yaa v.rddhi.h tasyaa.h hrasvatvam maa bhuut iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {31/84} nanu etasyaa.h api k:niti ca iti prati.sedhena bhavitavyam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {32/84} na bhavitavyam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {33/84} uktam etat k:niti prati.sedhe tannimittagraha.nam iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {34/84} evam tarhi na .ni:nantasya .nici yaa v.rddhi.h tasyaa.h hrasvatvam praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {35/84} kim kaara.nam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {36/84} .ni:naa vyavahitatvaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {37/84} lope k.rte na asti vyavadhaanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {38/84} sthaanivadbhaavaat vyavadhaanam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {39/84} .ni:ni eva tarhi maa bhuut iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {40/84} .ni:ni ca na praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {41/84} kim kaara.nam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {42/84} asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {43/84} na eva vaa puna.h .ni:nantasya .nici v.rddhi.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {44/84} kim kaara.nam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {45/84} .ni:naa vyavahitatvaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {46/84} lope k.rte na asti vyavadhaanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {47/84} sthaanivadbhaavaat vyavadhaanam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {48/84} idam tarhi prayojanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {49/84} yat tat ci.n.namulo.h diirgha.h anyatarasyaam iti diirghatvam tat kame.h .ni:ni maa bhuut iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {50/84} kim puna.h kaara.nam tatra diirgha.h anyatarasyaam iti ucyate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {51/84} na hrasva.h anyatarasyaam iti eva ucyeta . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {52/84} yathaapraaptam ca api kame.h hrasvatvam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {53/84} tatra ayam api artha.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {54/84} hrasvagraha.nam na kartavyam bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {55/84} prak.rtam anuvartate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {56/84} kva prak.rtam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {57/84} mitaam hrasva.h iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {58/84} kaa ruupasiddhi.h : a;sami a;saami ;samam ;samam ;saamam ;saamam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {59/84} v.rddhyaa siddham . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {60/84} na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {61/84} na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {62/84} na udaattopade;sasya maantasya anaacame.h iti v.rddhiprati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {63/84} ci.nk.rto.h sa.h prati.sedha.h na .nici . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {64/84} idam tarhi . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {65/84} ajani ajaani janam janam jaanam jaanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {66/84} janivadhyo.h ca iti v.rddhiprati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {67/84} sa.h api ci.nk.rto.h eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {68/84} .nijvyavahite.su tarhi ya:nlope ca upasa:nkhyaanam kartavyam syaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {69/84} ;samayantam prayojitavaan a;sami a;saami ;samam ;samam ;saamam ;saamam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {70/84} ;sa.m;samayate.h a;sa.msami a;sa.m;saami ;sa.m;samam ;sa.m;samam ;sa.m;saamam ;sa.m;saamam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {71/84} kim puna.h kaara.nam na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {72/84} ci.n.namulpare .nau mitaam a:ngaanaam hrasva.h bhavati iti ucyate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {73/84} ya.h ca atra .ni.h ci.n.namulpara.h na tasmin mit a:ngam yasmin ca mit a:ngam na asau .ni.h .namulpara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {74/84} .nilope k.rte ci.n.namulpara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {75/84} sthaanivadbhaavaat na ci.n.namulpara.h . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {76/84} atha diirgha.h anyatarasyaam iti ucyamaane yaavataa sthaanivadbhaava.h katham eva etat sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {77/84} etat idaaniim diirghagraha.nasya prayojanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {78/84} diirghavidhim prati ajaade;sa.h na sthaanivat iti sthaanivadbhaavaprati.sedha.h siddha.h bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {79/84} yadaa khalu api aayaadaya.h aardhadhaatuke vaa bhavanti tadaa .nici .ni:n na bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {80/84} tadartham ca mitprati.sedha.h syaat . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {81/84} tasmaat prati.sedha.h praapnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {82/84} uktam vaa . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {83/84} kim uktam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {84/84} taddhitakaamyo.h ikprakara.naat iti . . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {1/70} katham idam vij;naayate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {2/70} aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {3/70} aahosvit aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {4/70} kim gatam etat iyataa suutre.naa aahosvit anyatarasmin pak.se bhuuya.h suutram kartavyam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {5/70} gatam iti aaha . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {6/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {7/70} yadaa taavat aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati iti tadaa avi;se.se.na sarvam aayaadiprakara.nam anukramya aayaadaya.h aardhadhaatuke vaa iti ucyate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {8/70} yadaa api aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti tadaa ekam vaakyam tat ca idam ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {9/70} gupuudhuupavicchipa.nipanibhya.h aaya.h aardhadhaatuke vaa . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {10/70} .rte.h iiya:n aardhadhaatuke vaa . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {11/70} kame.h .ni:n aardhadhaatuke vaa iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {12/70} ka.h ca atra vi;se.sa.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {13/70} aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.taprasa:nga.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {14/70} aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.tam praapnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {15/70} yadi vij;naayate aayaadibhya.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam niv.rtti.h bhavati iti gupti.h jugopa iti ca i.s.tam na sidhyati idam ca ani.s.tam praapnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {16/70} gopaam cakaara gopaa iti ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {17/70} idam taavat i.s.tam siddham bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {18/70} gopaayaam cakaara gopaaya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {19/70} atha vij;naayate aayaadiprak.rte.h yat aardhadhaatukam tasmin avasthite vaa aayaadiinaam utpatti.h bhavati iti gupti.h jugopa iti ca i.s.tam siddham bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {20/70} idam ca ani.s.tam na praapnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {21/70} gopaayaam cakaara gopaaya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {22/70} idam tu i.s.tam na sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {23/70} gopayaam cakaara gopaaya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {24/70} idam taavat i.s.tam sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {25/70} gopayaam cakaara iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {26/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {27/70} astu atra aayaadiprak.rte.h yat aardhadhaatukam li.t . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {28/70} tasmin avasthite vaa aayaadaya.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {29/70} aam madhye pati.syati yathaa vikara.naa.h tadvat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {30/70} idam tarhi i.s.tam na sidhyati gopaayaa iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {31/70} siddham tu saarvadhaatuke nityavacanaat anaa;sritya vaavidhaanam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {32/70} siddham etat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {33/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {34/70} avi;se.se.na aayaadiinaam vaavidhaanam uktvaa saarvadhaatuke nityam iti vak.syaami . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {35/70} syaadibaliiyastvam tu viprati.sedhena tulyanimittatvaat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {36/70} syaadibhi.h tu aayaadiinaam baadhanam praapnoti viprati.sedhena . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {37/70} kim kaara.nam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {38/70} tulyanimittatvaat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {39/70} tulyam nimittam syaadiinaam aayaadiinaam ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {40/70} syaadiinaam avakaa;sa.h kari.syati hari.syati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {41/70} aayaadiinaam avakaa;sa.h gopaayati dhuupaayati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {42/70} iha ubhayam praapnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {43/70} gopaayi.syati dhuupaayi.syati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {44/70} paratvaat syaadaya.h praapnuvanti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {45/70} na vaa aayaadividhaanasya anavakaa;satvaat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {46/70} na vaa e.sa.h do.sa.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {47/70} kim kaara.nam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {48/70} aayaadividhaanasya anavakaa;satvaat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {49/70} anavakaa;saa.h aayaadaya.h ucyante ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {50/70} te vacanaat bhavi.syanti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {51/70} nanu ca idaaniim eva avakaa;sa.h prak.lpta.h gopaayati dhuupaayati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {52/70} atra api ;sap syaadi.h bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {53/70} yadi api atra api bhavati na tu atra asti vi;se.sa.h sati vaa ;sapi asati vaa . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {54/70} anyat idaaniim etat ucyate na asti vi;se.sa.h iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {55/70} yat tu tat uktam aayaadiinaam syaadibhi.h avyaapta.h avakaa;sa.h it sa na asti avakaa;sa.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {56/70} ava;syam khalu api atra ;sap syaadi.h e.sitavya.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {57/70} kim kaara.nam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {58/70} gopaayantii dhuupaayantii iti : ;sap;syano.h nityam iti num yathaa syaat iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {59/70} yadi tarhi anavakaa;saa.h aayaadaya.h aayaadibhi.h syaadiinaam baadhanam praapnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {60/70} yathaa puna.h ayam suutrebhedena parihaara.h yadi puna.h ;sapi nityam iti ucyeta . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {61/70} sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {62/70} suutram tarhi bhidyate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {63/70} yathaanyaasam eva astu . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {64/70} nanu ca uktam aayaadibhya.h yat aardhadhaatukam aayaadiprak.rte.h yat aardhadhaatukam iti ca ubhayathaa ani.s.taprasa:nga.h iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {65/70} na e.sa.h do.sa.h . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {66/70} aardhadhaatuke iti na e.saa parasaptamii . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {67/70} kaa tarhi . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {68/70} vi.sayasaptamii . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {69/70} aardhadhaatukavi.saye iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {70/70} tatra aardhadhaatukavi.saye aayaadiprak.rte.h aayaadi.su k.rte.su ya.h yata.h pratyaya.h praapnoti sa.h tata.h bhavi.syati . . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {1/34} antagraha.nam kimartham na sanaadaya.h dhaatava.h iti eva ucyeta . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {2/34} kena idaaniim tadantaanaam bhavi.syati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {3/34} tadantavidhinaa . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {4/34} ata.h uttaram pa.thati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {5/34} sanaadi.su antagraha.ne uktam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {6/34} kim uktam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {7/34} padasa;nj;naayaam antagraha.nam anyatra sa;nj;naavidhau pratyayagraha.ne tadantavidhiprati.sedhaartham iti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {8/34} idam ca api pratyayagraha.nam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {9/34} ayam ca api sa;nj;naavidhi.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {10/34} kimartham puna.h idam ucyate na bhuuvaadaya.h dhaatava.h iti eva siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {11/34} na sidhyati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {12/34} paa.thena dhaatusa;nj;naa kriyate na ca ime tatra pa.thyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {13/34} katham tarhi anye.saam apa.thyamaanaanaam dhaatusa;nj;naa bhavati : aste.h bhuu.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {14/34} bruva.h vaci.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {15/34} cak.si:na.h khyaa;n iti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {16/34} yadi api ete tatra na pa.thyante prak.rtaya.h tu e.saam tatra pa.thyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {17/34} tatra sthaanivadbhaavaat siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {18/34} ime api tarhi yadi api tatra na pa.thyante ye.saam tu arthaa.h aadi;syante te tatra pa.thyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {19/34} tatra sthaanivadbhaavaat siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {20/34} na sidhyati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {21/34} aade;sa.h sthaanivat bhavati iti ucyate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {22/34} na ca ime aade;saa.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {23/34} ime api aade;saa.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {24/34} katham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {25/34} aadi;syate ya.h sa.h aade;sa.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {26/34} ime ca api aadi;syante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {27/34} evam api .sa.s.thiinirdi.s.tasya aade;saa.h sthaanivat bhavanti iti ucyate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {28/34} na ce ime .sa.s.thiinirdi.s.tasya aade;saa.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {29/34} .sa.s.thiigraha.nam nivarti.syate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {30/34} yadi nivartate apavaade utsargak.rtam praapnoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {31/34} karma.ni a.n aata.h anupasarge ka.h iti ke api a.nk.rtam praapnoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {32/34} na e.sa.h do.sa.h . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {33/34} aacaaryaprav.rtti.h j;naapayati na apavaade utsargak.rtam bhavati iti yat ayam ;syanaadiin kaan cit ;sita.h karoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {34/34} ;snam ;snaa ;snu.h iti. . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {1/50} ime vikara.naa.h pa.thyante . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {2/50} tatra na j;naayate ka.h utsarga.h ka.h apavaada.h iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {3/50} tatra vaktyam : ayam utsarga.h ayam apavaada.h iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {4/50} ime bruuma.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {5/50} yak utsarga.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {6/50} apavaada.h ;sabdaadi.h syaadaya.h ca . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {7/50} yadi evam apavaadaviprati.sedhaat ;sabaadibaadhanam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {8/50} apavaadviprati.sedhaat ;sabaadibhi.h syaadiinaam baadhanam praapnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {9/50} ;sabaadiinaam avakaa;sa.h pacati yajati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {10/50} syaadiinaam avakaa;sa.h pak.syate yak.syate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {11/50} iha ubhayam praapnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {12/50} pak.syati yak.syati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {13/50} paratvaat ;sabaadaya.h praapnuvanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {14/50} apavaada.h naama anekalak.sa.naprasa:nga.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {15/50} apavaada.h naama bhavati yatra anekalak.sa.naprasa:nga.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {16/50} tatra bhaavakarma.no.h yak vidhiiyate kartari ;sap . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {17/50} ka.h prasa:nga.h yat bhaavakarma.no.h yakam kartari ;sabaadaya.h baadheran . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {18/50} evam tarhi yak;sapau utsargau . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {19/50} apavaadaa.h ;syanaadaya syaadaya.h ca . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {20/50} apavaadaviprati.sedhaat ;syanaadibaadhanam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {21/50} apavaadviprati.sedhaat ;syanaadibhi.h syaadiinaam baadhanam praapnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {22/50} ;syanaadiinaam avakaa;sa.h diivyati siivyati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {23/50} syaadiinaam avakaa;sa.h pak.syati yak.syati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {24/50} iha ubhayam praapnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {25/50} devi.syati sevi.syati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {26/50} paratvaat ;syanaadaya.h praapnuvanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {27/50} na e.sa.h do.sa.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {28/50} ;sabaade;saa.h ;syanaadaya.h kari.syante . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {29/50} ;sap ca syaadibhi.h baadhyate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {30/50} tatra divaadibhya.h syaadivi.saye ;sap eva na asti kuta.h ;syanaadaya.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {31/50} tat tarhi ;sapa.h graha.nam kartavyam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {32/50} na kartavyam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {33/50} prak.rtam anuvartate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {34/50} kva prak.rtam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {35/50} kartari ;sap iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {36/50} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {37/50} divaadibhya.h iti e.saa pa;ncamii ;sap iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {38/50} pratyayavidhi.h ayam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {39/50} na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {40/50} na ayam pratyayavidhi.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {41/50} vihita.h pratyaya.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {42/50} prak.rta.h ca anuvartate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {43/50} atha vaa anuv.rtti.h kari.syate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {44/50} saarvadhaatuke yak syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {45/50} kartari ;sap syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {46/50} divaadibhya.h ;syan syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {47/50} atha vaa antara:ngaa.h syaadaya.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {48/50} kaa antara:ngataa . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {49/50} laavasthaayaam eva syaadaya.h . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {50/50} saarvadhaatuke ;syanaadaya.h . . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {1/13} siP utsarga.h chandasi . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {2/13} sip utsarga.h chandasi kartavya.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {3/13} sanaadyante ne.satvaadyartha.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {4/13} sanaadyante ca kartavya.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {5/13} kim prajojanam . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {6/13} ne.satvaadyartha.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {7/13} indra.h na.h tena ne.satu . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {8/13} gaa va.h ne.s.taat . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {9/13} prak.rtyantaratvaat siddham . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {10/13} prak.rtyantaratvaat siddham etat . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {11/13} prk.rtyantaram ne.sati.h . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {12/13} ne.satu ne.s.taat iti dar;sanaat . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {13/13} ne.satu ne.s.taat iti d.r;syate . . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {1/30} atha kimartha.h pakaara.h . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {2/30} svaraartha.h . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {3/30} anudaattau suppitau iti e.sa.h svara.h yathaa syaat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {4/30} pitkara.naanarthakyam ca anackatvaat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {5/30} pitkara.nam ca anarthakam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {6/30} kim kaara.nam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {7/30} anackatvaat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {8/30} anacka.h ayam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {9/30} tatra na artha.h svaraarthena pakaare.na anubandhena . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {10/30} i.ti k.rte saacka.h bhavi.syati . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {11/30} i.ta.h anudaattaartham iti cet aagamaanudaattatvaat siddham . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {12/30} aagamaanudaattatvena i.ta.h anudaattatvam bhavi.syati . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {13/30} evam tarhi sap ayam kartavya.h . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {14/30} kim prayojanam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {15/30} yat eva yaasi.sii.s.thaa.h . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {16/30} ekaajlak.sa.na.h i.tprati.sedha.h maa bhuut iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {17/30} kva ayam akaara.h ;sruuyate . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {18/30} na kva cit ;sruuyate . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {19/30} lopa.h asya bhavi.syati ata.h lopa.h aardhadhaatuke iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {20/30} yadi na kva cit ;sruuyate na artha.h svaraarthena pakaare.na anubandhena . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {21/30} evam api kartavya.h eva . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {22/30} kim prayojanam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {23/30} anudaattasya lopa.h yathaa syaat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {24/30} udaattasya maa bhuut iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {25/30} kim ca syaat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {26/30} udaattaniv.rttisvara.h prasajyeta . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {27/30} sip bahulam chandasi .nit . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {28/30} sip bahulam chandasi .nit vaktavya.h . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {29/30} savitaa dharmam daavi.sat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {30/30} pra .na.h aayuu.m.si taari.sat . . (3.1.35) P II.44.11 - 18 R III.114 - 115 {1/21} kaasgraha.ne cakaasa.h upasa:nkhyaanam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {2/21} kaasgraha.ne cakaasa.h upasa:nkhyaanam kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {3/21} cakaasaam cakaara . (3.1.35) P II.44.11 - 18 R III.114 - 115 {4/21} na kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {5/21} cakaaspratayayaat iti vak.syaami . (3.1.35) P II.44.11 - 18 R III.114 - 115 {6/21} cakaasgraha.ne kaasa.h upasa:nkhyaanam kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {7/21} kaasaam cakre . (3.1.35) P II.44.11 - 18 R III.114 - 115 {8/21} suutram ca bhidyate . (3.1.35) P II.44.11 - 18 R III.114 - 115 {9/21} yathaanyaasam eva astu . (3.1.35) P II.44.11 - 18 R III.114 - 115 {10/21} nanu ca uktam kaasgraha.ne cakaasa.h upasa:nkhyaanam iti . (3.1.35) P II.44.11 - 18 R III.114 - 115 {11/21} na e.sa.h do.sa.h . (3.1.35) P II.44.11 - 18 R III.114 - 115 {12/21} cakaas;sabde kaas;sabda.h asti . (3.1.35) P II.44.11 - 18 R III.114 - 115 {13/21} tatra kaaspratyayaat iti eva siddham . (3.1.35) P II.44.11 - 18 R III.114 - 115 {14/21} na sidhyati . (3.1.35) P II.44.11 - 18 R III.114 - 115 {15/21} kim kaara.nam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {16/21} arthavata.h kaas;sabdasya graha.nam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {17/21} na ca cakaas;sabde kaas;sabda.h arthavaan . (3.1.35) P II.44.11 - 18 R III.114 - 115 {18/21} evam tarhi kaasi anekaaca.h iti vaktavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {19/21} kim prayojanam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {20/21} culumpaadyartham . (3.1.35) P II.44.11 - 18 R III.114 - 115 {21/21} culumpaam cakaara daridraam cakaara . . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {1/64} gurumata.h aamvidhaane li.nnimittaat prati.sedha.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {2/64} gurumata.h aamvidhaane li.nnimittaat prati.sedha.h vaktavya.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {3/64} iye.sa uvo.sa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {4/64} gu.ne k.rte ijaade.h ca gurumata.h an.rccha.h iti aam praapnoti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {5/64} gurumadvacanam idaaniim kimartham syaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {6/64} gurumadvacanam kimartham iti cet .nali uttame yajaadiprati.sedhaa.rtham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {7/64} gurumadvacanam kimartham iti cet .nali uttame yajaadiinaam maa bhuut iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {8/64} iyaja aham uvapa aham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {9/64} upade;savacanaat siddham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {10/64} upade;se gurumata.h iti vaktavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {11/64} yadi upade;sagraha.nam kriyate ucche.h aam vaktavya.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {12/64} vyucchaam cakaara iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {13/64} .rcchiprati.sedha.h j;naapaka.h ucche.h aambhaavasya . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {14/64} yat ayam an.rccha.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h tugnimittaa yasya gurumattaa bhavati tasmaat aam iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {15/64} sa tarhi j;naapakaartha.h .rcchiprati.sedha.h vaktavya.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {16/64} nanu ca ava;syam praaptyartha.h api vaktavya.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {17/64} na artha.h praaptyarthena . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {18/64} .rcchaty.r.rtaam iti .rcche.h li.ti gu.navacanam j;naapakam na .rcche.h li.ti aam bhavati iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {19/64} na etat asti j;naapakam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {20/64} artyartham etat syaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {21/64} katham puna.h .rcche.h li.ti gu.na.h ucyamaana.h artyartha.h ;sakya.h vij;naatum . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {22/64} saamarthyaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {23/64} .rcchi.h li.ti na asti iti k.rtvaa prak.rtyartham vij;naayate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {24/64} tat yathaa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {25/64} ti.s.thate.h it jighrate.h vaa iti ca:ni ti.s.thatijighratii na sta.h iti k.rtvaa prak.rtyartham vij;naayate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {26/64} kim puna.h arte.h gu.navacane prayojanam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {27/64} aaratu.h aaru.h etat ruupam yathaa syaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {28/64} kim puna.h kaara.nam na sidhyati . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {29/64} dvirvacane k.rte savar.nadiirghatve ca yadi taavat dhaatugraha.nena graha.nam .r.rkaaraantaanaam li.ti gu.na.h bhavati iti gu.ne k.rte raparate aratu.h aru.h iti etat ruupam prasajyeta . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {30/64} atha abhyaasagraha.nena graha.nam u.h attvam raparatvam halaadi;se.sa.h ata.h aade.h iti diirghatvam aata.h lopa.h i.ti ca iti aakaaralopa.h atu.h u.h iti vacanam eva ;sruuyeta . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {31/64} gu.na puna.h sati gu.ne k.rte raparatve ca dvirvacanam ata.h aade.h iti diirghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {32/64} tata.h siddham bhavati yathaa aa.tatu.h aa.tu.h iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {33/64} kim puna.h savar.nadiirghatvam taavat bhavati na puna.h u.h attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {34/64} paratvaat u.h attvena bhavitavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {35/64} antara:ngatvaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {36/64} antara:ngam savar.nadiirghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {37/64} bahira:ngam u.h attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {38/64} kaa antara:ngataa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {39/64} var.nau aa;sritya savar.nadiirghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {40/64} a:ngasya u.h attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {41/64} u.h attvam api antara:ngam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {42/64} katham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {43/64} vak.syati etat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {44/64} praak abhyaasavikaarebhya.h a:ngaadhikaara.h iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {45/64} ubhayo.h antara:ngayo.h paratvaat u.h attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {46/64} u.h attve k.rte raparatvam halaadi;se.sa.h ata.h aade.h iti diirghatvam parasya ruupasya ya.naade;sa.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {47/64} siddham bhavati aaratu.h aaru.h iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {48/64} atha api katham cit arte.h li.ti gu.nena artha.h syaat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {49/64} evam api na do.sa.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {50/64} .rcchaty.r.rtaam iti .rkaara.h api nirdi;syate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {51/64} katham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {52/64} ayam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {53/64} .rcchati .r .rtaam .rcchaty.r.rtaam iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {54/64} iha api tarhi praapnoti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {55/64} cakratu.h cakru.h iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {56/64} sa.myogaadigraha.nam niyamaartham bhavi.syati . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {57/64} sa.myogaade.h eva akevalasya na anyasya akevalasya iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {58/64} tat etat antare.na arte.h li.ti gu.navacanam ruupam siddham antare.na ca .rcchigraha.nam arte.h li.ti gu.na.h siddha.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {59/64} sa.h e.sa.h ananyaartha.h .rcchiprati.sedha.h vaktavya.h ucche.h vaa aam vaktavya.h . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {60/64} ubhayam na vaktavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {61/64} upade;sagraha.nam na kari.syate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {62/64} kasmaat na bhavati iye.sa uvo.sa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {63/64} uktam vaa .kim uktam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {64/64} sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {1/12} uur.note.h ca upasa:nkhyaanam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {2/12} uur.note.h ca upasa:nkhyaanam kartavyam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {3/12} pror.nunaava . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {4/12} na vaktavyam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {5/12} vaacya.h uur.no.h .nuvadbhaava.h . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {6/12} ya:nprasiddhi.h prayojanam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {7/12} aama.h ca prati.sedhaartham . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {8/12} ekaaca.h ca i.dupagrahaat . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {9/12} atha vaa ukaara.h api atra nirdi;syate . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {10/12} katham . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {11/12} avibhaktika.h nirde;sa.h . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {12/12} an.rccha u an.rccho dayaayaasa.h ca iti . . (3.1.38) P II.46.17 - 21 R III.120 {1/11} vide.h aam kit . (3.1.38) P II.46.17 - 21 R III.120 {2/11} vide.h aam kit vaktavya.h . (3.1.38) P II.46.17 - 21 R III.120 {3/11} vidaam cakaara . (3.1.38) P II.46.17 - 21 R III.120 {4/11} na vaktavya.h . (3.1.38) P II.46.17 - 21 R III.120 {5/11} vidi.h akaaraanta.h . (3.1.38) P II.46.17 - 21 R III.120 {6/11} yadi akaaraanta.h vetti iti gu.na.h na sidhyati . (3.1.38) P II.46.17 - 21 R III.120 {7/11} li.tsanniyogena . (3.1.38) P II.46.17 - 21 R III.120 {8/11} evam api viveda iti na sidhyati . (3.1.38) P II.46.17 - 21 R III.120 {9/11} evam tarhi aamsanniyogena . (3.1.38) P II.46.17 - 21 R III.120 {10/11} bhaaradvaajiiyaa.h pa.thanti . (3.1.38) P II.46.17 - 21 R III.120 {11/11} vide.h aam kit nipaatanaat vaa agu.natvam iti . . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {1/3} ;sluvadatide;se kim prayojanam . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {2/3} ;sluvadatide;se prayojanam dvitvettve . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {3/3} bibharaam cakaara . . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {1/76} kimartham idam ucyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {2/76} anuprayoga.h yathaa syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {3/76} na etat asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {4/76} aamantam avyaktapadaarthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {5/76} tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {6/76} ata.h uttaram pa.thati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {7/76} k.r;na.h anuprayogavacanam astibhuuprati.sedhaartham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {8/76} k.r;na.h anuprayogavacanam kriyate astibhuuprati.sedhaartham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {9/76} astibhuvo.h anuprayoga.h maa bhuut iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {10/76} aatmanepadavidhyartham ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {11/76} aatmanepadavidhyartham ca k.r;na.h anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {12/76} aatmanepadam yathaa syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {13/76} ucyamaane api etasmin ava;syam aatmanepadaartha.h yatna.h kartavya.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {14/76} astibhuuprati.sedhaarthena ca api na artha.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {15/76} i.s.ta.h sarvaanuprayoga.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {16/76} sarve.saam eva k.rbhvastiinaam anuprayoga.h i.syate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {17/76} kim i.syate eva aahosvit praapnoti api . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {18/76} i.syate ca praapnoti ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {19/76} katham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {20/76} k.r;n iti na etat dhaatugraha.nam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {21/76} kim tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {22/76} pratyaahaaragraha.nam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {23/76} kva sannivi.s.taanaam pratyaahaara.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {24/76} k.rbhvastiyoge iti ata.h prabh.rti aa k.r;na.h ;nakaaraat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {25/76} sarvaanuprayoga.h iti cet a;si.syam arthaabhaavaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {26/76} sarvaanuprayoga.h iti cet a;si.syam k.r;na.h anuprayogavacanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {27/76} kim kaara.nam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {28/76} arthaabhaavaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {29/76} aamantam avyaktapadaarthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {30/76} tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {31/76} idam tarhi prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {32/76} k.rbhvastiinaam eva anuprayoga.h yathaa syaat pacaadiinaam maa bhuut iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {33/76} etat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {34/76} arthaabhaavaat ca anyasya . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {35/76} arthaabhaavaat ca anyasya siddham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {36/76} k.rbhvastaya.h kriyaasaamaanyavaacina.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {37/76} kriyaavi;se.savaacina.h pacaadaya.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {38/76} na ca saamaanyavaacino.h eva vi;se.savaacino.h eva va prayoga.h bhavati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {39/76} tatra vi;se.savaacina.h utpatti.h . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {40/76} saamaanyavaacina.h anuprayok.syante . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {41/76} li.tparaartham vaa . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {42/76} li.tparaartham tarhi k.r;na.h anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {43/76} li.tparasya eva anuprayoga.h yathaa syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {44/76} anyaparasya maa bhuut iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {45/76} kimparasya puna.h praapnoti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {46/76} la.tparasya . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {47/76} na la.tparasya anuprayoge.na bhuutakaala.h vi;se.sita.h syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {48/76} ni.s.thaaparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {49/76} nani.s.thaaparasya anuprayoge.na puru.sopagrahau vi;sei.sitau syaataam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {50/76} lu:nparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {51/76} na lu:nparasya anuprayoge.na anadyatana.h bhuutakaala.h vi;se.sita.h syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {52/76} la:nparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {53/76} na la:nparasya anuprayoge.na anadyatana.h parok.sa.h kaala.h vi;se.sita.h syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {54/76} ayam tarhi bhuute parok.se anadyatane la:n vidhiiyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {55/76} ha;sa;svato.h la:n ca iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {56/76} tatparasya maa bhuut iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {57/76} atat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {58/76} ekasyaa.h aak.rte.h carita.h prayoga.h dvitiiyasyaa.h t.rtiiyasyaa.h ca na bhavati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {59/76} tat yathaa go.su svaami a;sve.su ca iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {60/76} na ca bhavati go.su ca a;svaanaam ca svaamii iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {61/76} arthasamaapte.h vaa anuprayoga.h na syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {62/76} arthasamaapte.h tarhi anuprayoga.h na syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {63/76} aamantena parisamaapta.h artha.h iti k.rtvaa anuprayoga.h na syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {64/76} etat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {65/76} idaaniim eva uktam aamantam avyaktapadaarthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {66/76} tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {67/76} viparyaasaniv.rttyartham vaa . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {68/76} viparyaasaniv.rttyartham tarhi k.r;na.h anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {69/76} iihaam cakre . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {70/76} cakre iihaam iti maa bhuut . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {71/76} vyavahitniv.rttyartham ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {72/76} vyavahitniv.rttyartham ca k.r;na.h anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {73/76} anv eva ca anuprayoga.h yathaa syaat . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {74/76} iihaam cakre . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {75/76} vyavahitasya maa bhuut . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {76/76} iihaam devadatta.h cakre iti . . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {1/87} kva ayam cli.h ;sruuyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {2/87} na kva cit ;sruuyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {3/87} sijaadaya.h aade;saa.h ucyante . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {4/87} yad na kva cit ;sruuyate kimartha.h tarhi clu.h utsarga.h kriyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {5/87} na sic utsarga.h eva kartavya.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {6/87} tasya ksaadaya.h apavaadaa.h bhavi.syanti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {7/87} ata uttaram pa.thati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {8/87} clyutsarga.h saamaanyagraha.naartha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {9/87} cli.h utsarga.h kriyate saamaanyagraha.naartha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {10/87} kva saamaanyagraha.naarthena artha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {11/87} mantra ghasahvara.na;sav.rdahaadv.rck.rgamijanibhya.h le.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {12/87} tatra avarata.h trayaa.naam graha.nam kartavyam syaat . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {13/87} ca:na:no.h sica.h ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {14/87} ksavidhaane ca ani.dvacane clisampratyayaartha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {15/87} ksavidhaane ca ani.dvacane clisampratyayaartha.h cli.h utsarga.h kriyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {16/87} cle.h ani.ta.h ksa.h siddha.h bhavati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {17/87} ghas.lbhaave ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {18/87} ghas.lbhaave ca clav eva k.rte l.rdita.h iti a:n siddha.h bhavati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {19/87} atha citkara.nam kimartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {20/87} cle.h citkara.nam vi;se.sa.naa.rtham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {21/87} cle.h citkara.nam kriyate vi;se.sa.naartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {22/87} kva vi;se.sa.naarthena artha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {23/87} cle.h sic iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {24/87} le.h sic iti ucyamaane li:nli.to.h api prasajyeta . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {25/87} na etat asti prayojanam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {26/87} lu:ni iti ucyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {27/87} na ca lu:ni li:nli.tau bhavata.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {28/87} atha iditkara.nam kimartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {29/87} iditkara.nam saamaanyagraha.naartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {30/87} iditkara.nam kriyate ca saamaanyagraha.naartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {31/87} kva saamaanyagraha.naarthena artha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {32/87} mantre ghasahvara.na;sav.rdahaadv.rck.rgamijanibhya.h le.h iti aama.h iti ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {33/87} ikaare ca idaaniim saamaanyagraha.naarthe kriyamaa.ne ava;syam saamaanyagraha.naavighaataartha.h cakaara.h kartavya.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {34/87} kva saamaanyagraha.naavighaataarthena artha.h cakaare.na . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {35/87} atra eva . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {36/87} yat taavat ucyate clyutsarga.h saamaanyagraha.naartha.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {37/87} kriyamaa.ne api vai clyutsarge taani eva trii.ni graha.naani bhavanti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {38/87} clu lu:ni cle.h sic le.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {39/87} yat etat le.h iti tat paraartham bhavi.syati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {40/87} katham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {41/87} yat etat gaatisthaaghupaabhuubhya.h sica.h parasmaipade.su iti atra sica.h graha.nam etat le.h iti vak.syaami . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {42/87} yadi le.h iti ucyate dhe.ta.h caatu.h;sabdyam praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {43/87} adadhat adhaat adhaasiit . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {44/87} adadhaat iti api praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {45/87} na ca:na.h luki dvirvacanena bhavitavyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {46/87} kim kaara.nam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {47/87} ca:ni iti ucyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {48/87} na ca atra ca:nam pa;syaama.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {49/87} pratyayalak.sa.nena . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {50/87} na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {51/87} bahuvacane tarhi caatu.h;sabdyam praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {52/87} adadhan adhu.h adhaasi.su.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {53/87} adhaan iti api praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {54/87} na e.sa.h do.sa.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {55/87} aata.h iti jusbhaava.h bhavi.syati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {56/87} na sidhyati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {57/87} sijgraha.nam tatra anuvartate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {58/87} sijgraha.nam nivarti.syate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {59/87} yadi nivartate abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {60/87} evam tarhi luk sijapavaada.h vij;naasyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {61/87} yadi luk sijapavaada.h vij;naayate maa hi daataam maa hi dhaataam iti atra aadi.h sica.h anyatarasyaam iti e.sa.h svara.h na praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {62/87} tasmaat na etat ;sakyam vaktum luk sijapavaada.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {63/87} na cet ucyate abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {64/87} tasmaat aata.h iti atra sijgraha.nam anuvartyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {65/87} tasmin ca anuvartamaane dhe.ta.h caatu.h;sabdyam praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {66/87} tasmaat gaatisthaaghupaabhuubhya.h sica.h parasmaipade.su iti atra sica.h graha.nam kartavyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {67/87} tasmin ca kriyamaa.ne taani eva trii.ni graha.naani bhavanti cli lu:ni cle.h sic le.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {68/87} yat api ucyate ksavidhaane ca ani.dvacane clisampratyayaartha.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {69/87} dhaatum eva atra ani.tvena vi;se.sayi.syaama.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {70/87} dhaato.h ani.ta.h iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {71/87} katham puna.h dhaatu.h naama ani.t syaat . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {72/87} dhaatu.h eva ani.t . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {73/87} katham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {74/87} animittam vaa i.ta.h ani.ta.h na vaa tasmaat i.t asti sa.h ayam ani.t iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {75/87} atha dhaatau vi;se.syamaa.ne kva ya.h ani.t iti vi;se.sayi.syasi . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {76/87} kim ca ata.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {77/87} yadi vij;naayate ni.s.thaayaam ani.ta.h iti bhuuyi.s.thebhya.h praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {78/87} bhuuyi.s.thaa.h hi ;salantaa.h igupadhaa.h ni.s.thaayaam ani.ta.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {79/87} atha vij;naayate li.ti ya.h ani.t iti na kuta.h cit praapnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {80/87} sarve his ;salantaa.h igupadhaa.h li.ti se.ta.h . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {81/87} kim puna.h kaara.nam dhaatau vi;se.syamaa.ne etayo.h vi;se.sayo.h vi;se.sayi.syate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {82/87} na puna.h atra saamaanyena i.ta.h vidhiprati.sedhau . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {83/87} kva saamanyena . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {84/87} valaadau aardhadhaatuke . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {85/87} yat api ucyate ghas.lbhaave ca iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {86/87} aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {87/87} tatra aardhadhaatukasaamaanye ghas.lbhaave k.rte l.rdita.h iti a:n bhavi.syati . . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {1/56} kimartha.h cakaara.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {2/56} vi;se.sa.naartha.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {3/56} kva vi;se.sa.naarthena artha.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {4/56} sici v.rddhi.h parasmaipade.su iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {5/56} sau v.rddhi.h iti ucyamaane agni.h vaayu.h iti atra api prasajyeta . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {6/56} na etat asti prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {7/56} parasmaipade.su iti ucyate . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {8/56} na ca atra parasmaipadam pa;syaama.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {9/56} svaraartha.h tarhi . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {10/56} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {11/56} etat api na asti prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {12/56} anacka.h ayam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {13/56} tatra na artha.h svaraarthena cakaare.na anubandhena . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {14/56} i.ti k.rte saacka.h bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {15/56} tatra pratyayaadyudaattatvena i.ta.h udaattatvam bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {16/56} na sidhyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {17/56} aagamaa.h anudaattaa.h bhavanti iti anudaattatvam praapnoti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {18/56} ata.h uttaram pa.thati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {19/56} sica.h citkara.naanarthakyam sthaanivatvaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {20/56} sica.h citkara.nam narthayam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {21/56} kim kaara.nam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {22/56} sthaanivatvaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {23/56} sthaanivadbhaavaat cit bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {24/56} arthavat tu citkara.nasaamarthyaat hi i.ta.h udaattatvam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {25/56} arthavat tu citkara.nam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {26/56} ka.h artha.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {27/56} citkara.nasaamarthyaat hi i.ta.h udaattatvam bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {28/56} na apraapte pratyayasvare aagamaanudaattatvam aarabhyate . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {29/56} tat yathaa eva pratyayasvaram baadhate evam sthaanivadbhaavaat api yaa praapti.h taam api baadheta . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {30/56} tasmaat citkara.nam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {31/56} tasmaat cakaara.h kartavya.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {32/56} atha iditkara.nam kimartham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {33/56} iditkara.nam nakaaralopaabhaavaartham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {34/56} iditkara.nam kriyate nakaaralopa.h maa bhuut iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {35/56} ama.msta ama.msthaa.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {36/56} aniditaam hala.h upadhaayaa.h k:niti iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {37/56} na vaa hante.h sica.h kitkara.nam nakaaralopaabhaavasya . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {38/56} na vaa etat prayojanam asti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {39/56} kim kaara.nam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {40/56} yat ayam hana.h sic iti hante.h sica.h kittvam ;saasti tat j;naapayati aacaarya.h na sijantasya nakaarlopa.h bhavati iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {41/56} na etat asti j;naapakam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {42/56} asti hi anyat etasya vacane prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {43/56} kim . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {44/56} sici eva nalopa.h yathaa syaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {45/56} parasmin nimitte maa bhuut iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {46/56} ka.h puna.h atra vi;se.sa.h sici vaa nalope sati parasmin vaa nimitte . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {47/56} ayam asti vi;se.sa.h . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {48/56} sici nalope sati nalopasya asiddhatvaat akaaralopa.h na bhavati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {49/56} parasmin puna.h nimitte nalope sati akaaralopa.h praapnoti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {50/56} samaanaa;srayam asiddham vyaa;srayam ca idam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {51/56} nanu ca parasmin api nimitte nalope sati akaaralopa.h na bhavi.syati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {52/56} katham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {53/56} asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti .tat etat hante.h sica.h kitkara.nam j;naapakam eva na sijantasya nalopa.h bhavati iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {54/56} idittvaat vaa sthaanivattvaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {55/56} atha api anena iditaa artha.h syaat . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {56/56} ayam aade;sa.h sthaanivadbhaavaat idit bhavi.syati. . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {1/55} sp.r;sam.r;sak.r.sat.rpad.rpa.h sic vaa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {2/55} sp.r;sm.r;sak.r.sat.rpad.rpa.h sic vaa iti vaktavyam . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {3/55} sp.r;sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {4/55} asp.rk.sat aspraak.siit . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {5/55} sp.r;sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {6/55} m.r;sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {7/55} am.rk.sat amraak.siit . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {8/55} m.r;sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {9/55} k.r.sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {10/55} ak.rk.sat akraak.siit . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {11/55} k.r.sa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {12/55} t.rpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {13/55} at.rpat atraapsiit . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {14/55} t.rpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {15/55} d.rpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {16/55} ad.rpat adrapsiit . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {17/55} kim prayojanam . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {18/55} sic yathaa syaata . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {19/55} atha ksa.h siddha.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {20/55} siddha.h ;sala.h igupadhaat ani.ta.h iti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {21/55} sic api siddha.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {22/55} katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {23/55} cle.h citkara.nam pratyaakhyaayate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {24/55} tatra clau eva jhallak.sa.ne amaagame k.rte vihatanimittatvaat ksa.h na bhavi.syati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {25/55} yadi evam antyasaya sijaadaya.h praapnuvanti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {26/55} siddham tu sica.h yaaditvaat . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {27/55} siddham etat . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {28/55} katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {29/55} yaadi.h sic kari.syate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {30/55} sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {31/55} kim na ;sruuyate yakaara.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {32/55} luptanirdi.s.ta.h yakaara.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {33/55} ca:na:no.h katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {34/55} ca:na:no.h pra;sli.s.tanirde;saat siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {35/55} ca:na:no.h api pra;sli.s.tanirde;sa.h ayam : ca a:n ca:n a a:n a:n . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {36/55} sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {37/55} ci.na.h katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {38/55} ci.na.h anittvaat siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {39/55} ci.na.h anittvaat siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {40/55} kim idam anittvaat . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {41/55} antyasya ayam sthaane bhavan na pratyaya.h syaat . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {42/55} asatyaayaam pratyayasa;nj;nayaam itsa;nj;naa na . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {43/55} asatyaam itsa;nj;naayaam lopa.h na . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {44/55} asati lope anekaal . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {45/55} yadaa anekaal tadaa sarvaade;sa.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {46/55} yadaa sarvaade;sa.h tadaa prayaya.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {47/55} yadaa pratyaya.h tadaa itsa;nj;naa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {48/55} yadaa itsa;nj;naa tadaa lopa.h . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {49/55} evam ca tatra vaarttikakaarasya nir.naya.h saprayojanam citkara.nam iti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {50/55} api ca trai;sabdyam na prakalpate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {51/55} asp.rk.sat aspraak.siit aspaark.siit iti na sidhyati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {52/55} sici puna.h sati vibhaa.saa sic . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {53/55} sici api jhallak.sa.na.h amaagama.h vibhaa.saa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {54/55} yasya khalu api amaa nimittam na vihanyate sa.h syaat eva . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {55/55} tasmaat su.s.thu ucyate sp.r;sm.r;sak.r.sat.rpad.rpa.h sic vaa iti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {1/35} ksavidhaane igupadhaabhaava.h cle.h gu.nanimittatvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {2/35} ksavidhaane igupadhaabhaava.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {3/35} kim kaara.nam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {4/35} cle.h gu.nanimittatvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {5/35} cli.h gu.nanimittam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {6/35} tatra clau eva gu.ne k.rte igupadhaat iti ksa.h na praapnoti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {7/35} na vaa ksasya anavakaa;satvaat apavaada.h gu.nasya . (3.1.45) P II.53.7 - 25 R III.135 - 136 {8/35} na vaa e.sa.h do.sa.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {9/35} kim kaara.nam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {10/35} ksasya anavakaa;satvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {11/35} anavakaa;sa.h ksa.h gu.nam baadhi.syate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {12/35} ani.dvacanam avi;se.sa.nam cle.h nityaadi.s.tatvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {13/35} ani.dvacanam avi;se.sa.nam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {14/35} kim kaara.nam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {15/35} cle.h nityaadi.s.tatvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {16/35} nityaadi.s.ta.h cli.h na kva cit ;sruuyate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {17/35} tatra cle.h ani.ta.h iti ksa.h na praapnoti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {18/35} na vaa ksasya sijapavaadatvaat tasya ca ani.daa;srayatvaat ani.ti prasiddhe ksaviddhi.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {19/35} na vaa e.sa.h do.sa.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {20/35} kim kaara.nam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {21/35} ksasya sijapavaadatvaat . (3.1.45) P II.53.7 - 25 R III.135 - 136 {22/35} sijapavaada.h ksa.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {23/35} sa.h ca ani.daa;sraya.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {24/35} na ca apavaadavi.saye upasarga.h abhinivi;sate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {25/35} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {26/35} prakalpya vaa apavaadavi.sayam utsarga.h abhinivi;sate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {27/35} tat na taavat atra kadaa cit sic bhavati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {28/35} apavaadam ksam pratiik.sate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {29/35} ksasya sijapavaadatvaat tasya ca ani.daa;srayatvaat ani.ttvam prasiddham . (3.1.45) P II.53.7 - 25 R III.135 - 136 {30/35} ani.ti prasiddhe ksaviddhi.h . (3.1.45) P II.53.7 - 25 R III.135 - 136 {31/35} ani.ti prasiddhe ksa.h bhavi.syati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {32/35} sic idaaniim kva bhavi.syati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {33/35} ;se.se sijvidhaanam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {34/35} ;se.se sijvidhaanam bhavi.syati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {35/35} ako.siit amo.siit iti . . (3.1.46) P II.54.2 - 24 R III.136 - 138 {1/52} kimartham idam ucyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {2/52} niyamaartham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {3/52} ;sli.sa.h aali:ngane eva ksa.h yathaa syaat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {4/52} iha maa bhuut : upaa;sli.sat jatu ca kaa.s.tham ca . (3.1.46) P II.54.2 - 24 R III.136 - 138 {5/52} samaa;sli.sat braahma.nakulam iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {6/52} ata.h uttaram pa.thati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {7/52} ;sli.sa.h aali:ngane niyamaanupapatti.h vidheyabhaavaat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {8/52} ;sli.sa.h aali:ngane niyamasya anupapatti.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {9/52} kim kaara.nam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {10/52} vidheyabhaavaat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {11/52} kaimarthakyaat niyama.h bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {12/52} vidheyam na asti iti k.rtvaa . (3.1.46) P II.54.2 - 24 R III.136 - 138 {13/52} iha ca asti vidheyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {14/52} kim . (3.1.46) P II.54.2 - 24 R III.136 - 138 {15/52} pu.saadipaa.thaat a:n praapta.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {16/52} tadbaadhanaartha.h ksa.h vidheya.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {17/52} tatra apuurva.h vidhi.h astu niyama.h vaa iti apuurva.h eva vidhi.h syaat na niyama.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {18/52} kim ca syaat yadi ayam niyama.h na syaat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {19/52} aatmanepade.su aali:ngane ca ksa.h prasajyeta . (3.1.46) P II.54.2 - 24 R III.136 - 138 {20/52} yathaa eva ca ksa.h a:nam baadhate evam ci.nam api baadheta . (3.1.46) P II.54.2 - 24 R III.136 - 138 {21/52} upaa;sle.si kanyaa devadattena iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {22/52} siddham tu ;sli.sa.h aali:ngane aci.nvi.saye . (3.1.46) P II.54.2 - 24 R III.136 - 138 {23/52} siddham etat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {24/52} katham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {25/52} ;sli.sa.h aali:ngane aci.nvi.saye ksa.h bhavati iti vaktavyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {26/52} a:nvidhaane ca ;sli.sa.h anaali:ngane . (3.1.46) P II.54.2 - 24 R III.136 - 138 {27/52} a:nvidhaane ca ;sli.sa.h anaali:ngane iti vaktavyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {28/52} sidhyati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {29/52} suutram tarhi bhidyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {30/52} yathaanyaasam eva astu . (3.1.46) P II.54.2 - 24 R III.136 - 138 {31/52} nanu ca uktam ;sli.sa.h aali:ngane niyamaanupapatti.h vidheyabhaavaat iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {32/52} na e.sa.h do.sa.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {33/52} yogavibhaagaat siddham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {34/52} yogavibhaaga.h kari.syate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {35/52} ;sli.sa.h . (3.1.46) P II.54.2 - 24 R III.136 - 138 {36/52} ;sli.sa.h ksa.h bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {37/52} kimartham idam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {38/52} pu.saadipaa.thaat a:n praapnoti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {39/52} tadbaadhanaartham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {40/52} tata.h aali:ngane . (3.1.46) P II.54.2 - 24 R III.136 - 138 {41/52} aali:ngane ca ;sli.sa.h ksa.h bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {42/52} idam idaaniim kimartham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {43/52} niyamaartham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {44/52} ;sli.sa.h aali:ngane eva . (3.1.46) P II.54.2 - 24 R III.136 - 138 {45/52} kva maa bhuut . (3.1.46) P II.54.2 - 24 R III.136 - 138 {46/52} upaa;sli.sat jatu ca kaa.s.tham ca . (3.1.46) P II.54.2 - 24 R III.136 - 138 {47/52} samaa;sli.sat braahma.nakulam iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {48/52} yat api ucyate yathaa eva ca ksa.h a:nam baadhate evam ci.nam api baadheta iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {49/52} purastaat apavaadaa.h anantaraan vidhiin baadhante na uttaraan iti evam ksa.h a:nam baadhi.syate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {50/52} ci.nam na baadhi.syate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {51/52} atha vaa tatra vak.syati : ci.ngraha.nasya prayojanam ci.n eva yathaa syaat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {52/52} yat anyat praapnoti tat maa bhuut iti . . (3.1.48) P II.55.2 - 16 R III.138 - 139 {1/25} .ni;sridrusru.su kame.h upasa:nkhyaanam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {2/25} .ni;sridrusru.su kame.h upasa:nkhyaanam kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {3/25} naakam i.s.tamukham yaanti suyuktai.h va.davaarathai.h . (3.1.48) P II.55.2 - 16 R III.138 - 139 {4/25} atha patkaa.sii.na.h yaanti ye aciikamatabhaa.si.na.h . (3.1.48) P II.55.2 - 16 R III.138 - 139 {5/25} karmakartari ca . (3.1.48) P II.55.2 - 16 R III.138 - 139 {6/25} karmakartari ca upasa:nkhyaanam kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {7/25} kaarayati ka.tam devadatta.h . (3.1.48) P II.55.2 - 16 R III.138 - 139 {8/25} aciikarata ka.ta.h svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {9/25} ucchrayayati ka.tam devadatta.h . (3.1.48) P II.55.2 - 16 R III.138 - 139 {10/25} auda;si;sriyata ka.ta.h svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {11/25} na vaa karma.ni avidhaanaat kart.rtvaat ca karmakartu.h siddham . (3.1.48) P II.55.2 - 16 R III.138 - 139 {12/25} na vaa kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {13/25} kim kaara.nam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {14/25} karma.ni avidhaanaat . (3.1.48) P II.55.2 - 16 R III.138 - 139 {15/25} na hi ka.h cit karma.ni vidhiiyate ya.h ca:nam baadheta . (3.1.48) P II.55.2 - 16 R III.138 - 139 {16/25} kart.rtvaat ca karmakartu.h siddham . (3.1.48) P II.55.2 - 16 R III.138 - 139 {17/25} asti ca karmakartari kart.rtvam iti k.rtvaa ca:n bhavi.syati . (3.1.48) P II.55.2 - 16 R III.138 - 139 {18/25} nanu ca ayam karma.ni vidhiiyate . (3.1.48) P II.55.2 - 16 R III.138 - 139 {19/25} ci.n bhaavakarma.no.h iti . (3.1.48) P II.55.2 - 16 R III.138 - 139 {20/25} prati.sidhyete tatra yakci.nau . (3.1.48) P II.55.2 - 16 R III.138 - 139 {21/25} yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam iti . (3.1.48) P II.55.2 - 16 R III.138 - 139 {22/25} ya.h tarhi ahetuma.n.nic . (3.1.48) P II.55.2 - 16 R III.138 - 139 {23/25} udapupucchata gau.h svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {24/25} atra api yathaa bhaaradvaajiiyaa.h pa.thanti tathaa bhavitavyam prati.sedhena . (3.1.48) P II.55.2 - 16 R III.138 - 139 {25/25} yakci.no.h prati.sedhe .ni;srigranthibruu;naam aatmanepadaakarmakaa.naam upasa:nkhyaanam iti . . (3.1.52) P II.55.18 - 24 R III.140 {1/11} asyatigraha.nam kimartham . (3.1.52) P II.55.18 - 24 R III.140 {2/11} asyatigraha.nam aatmanepadaartham . (3.1.52) P II.55.18 - 24 R III.140 {3/11} asyatigraha.nam aatmanepadaartham dra.s.tavyam . (3.1.52) P II.55.18 - 24 R III.140 {4/11} kim ucyate aatmanepadaartham iti . (3.1.52) P II.55.18 - 24 R III.140 {5/11} na puna.h parasmaipadaartham api syaat . (3.1.52) P II.55.18 - 24 R III.140 {6/11} pu.saaditvaat . (3.1.52) P II.55.18 - 24 R III.140 {7/11} pu.saadipaa.thaat parasmaipade.su a:n bhavi.syati . (3.1.52) P II.55.18 - 24 R III.140 {8/11} karmakartari ca . (3.1.52) P II.55.18 - 24 R III.140 {9/11} karmakartari ca upasa:nkhyaanam kartavyam . (3.1.52) P II.55.18 - 24 R III.140 {10/11} paryaasthetaam ku.n.dale svayam eva . (3.1.52) P II.55.18 - 24 R III.140 {11/11} atra api na vaa karma.ni avidhaanaat kart.rtvaat ca karmakartu.h siddham iti eva . . (3.1.58) P II.56.2 - 6 R III.140 {1/9} idam lucigraha.nam glu;ncigraha.nam ca kriyate . (3.1.58) P II.56.2 - 6 R III.140 {2/9} anyatarat ;sakyam akartum . (3.1.58) P II.56.2 - 6 R III.140 {3/9} katham . (3.1.58) P II.56.2 - 6 R III.140 {4/9} yadi taavat glucigraha.nam kriyate glu;ncigraha.nam na kari.syate . (3.1.58) P II.56.2 - 6 R III.140 {5/9} tena eva siddham nyaglucat nyaglociit . (3.1.58) P II.56.2 - 6 R III.140 {6/9} idam idaaniim glu;nce.h ruupam nyaglu;nciit . (3.1.58) P II.56.2 - 6 R III.140 {7/9} atha glu;ncigraha.nam kriyate gluce.h graha.nam na kari.syate . (3.1.58) P II.56.2 - 6 R III.140 {8/9} tena eva siddham nyaglucat nyaglu;nciit . (3.1.58) P II.56.2 - 6 R III.140 {9/9} idam idaaniim gluce.h ruupam nyaglociit . . (3.1.60) P II.56.8 - 9 R III.141 {1/5} ayam ta;sabda.h asti eva aatmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam . (3.1.60) P II.56.8 - 9 R III.141 {2/5} kasya idam graha.nam . (3.1.60) P II.56.8 - 9 R III.141 {3/5} ya.h pade.h asti . (3.1.60) P II.56.8 - 9 R III.141 {4/5} ka.h ca pade.h asti . (3.1.60) P II.56.8 - 9 R III.141 {5/5} padi.h ayam aatmanepadii . . (3.1.66) P II.56.11 - 13 R III.141 {1/8} ci.n iti vartamaane puna.h ci.ngraha.nam kimartham . (3.1.66) P II.56.11 - 13 R III.141 {2/8} na iti evam tat abhuut . (3.1.66) P II.56.11 - 13 R III.141 {3/8} vidhyartham idam . (3.1.66) P II.56.11 - 13 R III.141 {4/8} atha vaa vaa iti evam tat abhuut . (3.1.66) P II.56.11 - 13 R III.141 {5/8} nityaartham idam . (3.1.66) P II.56.11 - 13 R III.141 {6/8} atha vaa ci.n iti vartamaane puna.h ci.ngraha.nasya etat prayojanam . (3.1.66) P II.56.11 - 13 R III.141 {7/8} ci.n eva yathaa syaat . (3.1.66) P II.56.11 - 13 R III.141 {8/8} yat anyat praapnoti tat maa bhuut iti . . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {1/46} iha pa;syaama.h karma.ni dvivacanabahuvacanaani udaahriyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {2/46} pacyete* odanau , pacyante odanaa.h iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {3/46} bhaave puna.h ekavacanam eva : aasyate bhavataa , aasyate bhavadbhyaam , aasyate bhavadbhi.h iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {4/46} kena etat evam bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {5/46} karma anekam . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {6/46} tasya anekatvaat dvivacanabahuvacanaani bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {7/46} bhaava.h puna.h eka.h eva . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {8/46} katham tarhi iha dvivacanabahuvacanaani bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {9/46} paakau paakaa.h iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {10/46} aa;srayabhedaat . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {11/46} yat asau dravyam ;srita.h bhavati bhaava.h tasya bhedaat dvivacanabahuvacanaani bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {12/46} iha api tarhi yaavanta.h taam kriyaam kurvanti sarve te tasyaa.h aa;srayaa bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {13/46} tadbhedaat dvivacanabahuvacanaani praapnuvanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {14/46} evam tarhi idam taavat ayam pra.s.tavya.h . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {15/46} kim abhisamiik.sya etat prayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {16/46} paakau paakaa.h iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {17/46} yadi taavat paakavi;se.saan abhisamiik.sya ya.h ca odanasya paaka.h ya.h ca gu.dasya ya.h ca tilaanaam bahava.h te ;sabdaa.h saruupaa.h ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {18/46} tatra yuktam bahuvacanam eka;se.sa.h ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {19/46} ti:nabhihite ca api tadaa bhaave bahuvacanam ;sruuyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {20/46} tat yathaa : u.s.t.raasikaa aasyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {21/46} hata;saayikaa.h ;sayyante iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {22/46} atha kaalavi;se.saan abhisamiik.sya ya.h ca adyatana.h paaka.h ya.h hyastana.h ya.h ;svastana.h te api bahava.h ;sabdaa.h saruupaa.h ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {23/46} tatra yuktam bahuvacanam eka;se.sa.h ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {24/46} ti:nabhihite ca api tadaa bhaave asaaruupyaat eka;se.sa.h na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {25/46} aasi aasyate , aasi.syate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {26/46} asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {27/46} k.rdabhihita.h bhaava.h dravyavat bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {28/46} kim idam dravyavat iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {29/46} dravyam kriyayaa samavaayam gacchati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {30/46} kam samavaayam . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {31/46} dravyam kriyaabhinirv.rttau saadhanatvam upaiti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {32/46} tadvat ca asya bhaavasya k.rdabhihitasya bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {33/46} paaka.h vartate iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {34/46} kriyaavat na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {35/46} kim idam kriyaavat iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {36/46} kriyaa kriyayaa samavaayam na gacchati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {37/46} pacati pa.thati iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {38/46} tadvac ca asya k.rtabhihitasya na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {39/46} paaka.h vartate iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {40/46} asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {41/46} ti:nabhihitena bhaavena kaalapuru.sopagrahaa.h abhivyajyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {42/46} k.rdabhihitena puna.h na vyajyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {43/46} asti khalu api vi;se.sa.h k.rdabhihitasya bhaavasya ti:nabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {44/46} ti:nabhihita.h bhaava.h kartraa samprayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {45/46} k.rdabhihita.h puna.h na samprayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {46/46} yaavataa kim cit saamaanyam ka.h cit vi;se.sa.h yuktam yat ayam api vi;se.sa.h syaat li:ngak.rta.h sa:nkhyaak.rta.h ca iti . . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {1/54} idam vicaaryate . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {2/54} bhaavakarmakartaara.h saarvadhaatukaarthaa.h vaa syu.h vikara.naarthaa.h vaa iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {3/54} katham ca saarvadhaatukaartha.h syu.h katham vaa vikara.naarthaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {4/54} bhaavakarmavaacini saarvadhaatuke yak bhavati kart.rvaacini ;sarvadhaatuke ;sap bhavati iti saarvadhaatukaarthaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {5/54} bhaavakarma.no.h yag bhavati saarvadhaatuke kartari ;sap bhavati saarvadhaatuke iti vikara.naarthaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {6/54} ka.h ca atra vi;se.sa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {7/54} bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamaanupapatti.h atadarthatvaat . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {8/54} bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamasya anupapatti.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {9/54} kim kaara.nam . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {10/54} atadarthatvaat . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {11/54} na hi tadaaniim ekatvaadaya.h eva vibhaktyarthaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {12/54} kim tarhi bhaavakarmakartaara.h api . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {13/54} santu tarhi vikara.naarthaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {14/54} vikara.naarthaa.h iti cet k.rtaa abhihite vikara.naabhaava.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {15/54} vikara.naarthaa.h iti cet k.rtaa abhihite vikara.na.h na praapnoti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {16/54} dhaaraya.h paaraya.h iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {17/54} kim ucyate k.rtaa abhihite . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {18/54} na lena api abhidhaanam bhavati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {19/54} a;sakyam lena abhidhaanam aa;srayitum . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {20/54} pak.saantaram idam aasthitam bhaavakarmakartaara.h saarvadhaatukaarthaa.h vaa syu.h vikara.naarthaa.h vaa iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {21/54} yadi ca lena api abhidhaanam syaat na idam pak.saantaram syaat . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {22/54} katham a;sakyam yadaa bhavaan eva aaha la.h karma.ni ca bhaave ca akarmakebhya.h iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {23/54} evam vak.syaami . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {24/54} la.h karma.na.h bhaavaat ca akarmakebhya.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {25/54} yasmin tarhi le vikara.naa.h na ;sruuyante ka.h tatra bhaavakarmakart.r.rn abhidhaasyati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {26/54} kva ca na ;sruuyante . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {27/54} ye ete lugvikara.naa.h ;sluvikara.naa.h ca . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {28/54} atra api ukte kart.rtve luk bhavi.syati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {29/54} yasmin tarhi le vikara.naa.h na eva utpadyante ka.h tatra bhaavakarmakart.r.rn abhidhaasyati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {30/54} kva ca na eva utpadyante . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {31/54} li:nli.to.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {32/54} tasmaat na etat ;sakyam vaktum . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {33/54} na lena abhidhaanam bhavati iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {34/54} bhavati cet abhihite vikara.naabhaava.h eva . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {35/54} evam tarhi idam syaat . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {36/54} yadaa bhaavakarma.no.h la.h tadaa kartari vikara.naa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {37/54} yadaa kartari la.h tadaa bhaavakarma.no.h vikara.naa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {38/54} idam asya yadi eva svaabhaavikam atha api vaacanikam : prak.rtipratyayau pratyayaartham saha bruuta.h iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {39/54} na ca asti sambhava.h yat ekasyaa.h prak.rte.h dvayo.h naanaarthayo.h yugapat anusahaayiibhaava.h syaat . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {40/54} evam ca k.rtvaa ekapak.siibhuutam idam bhavati : saarvadhaatukaarthaa.h eva iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {41/54} nanu ca uktam bhaavakarmakartaara.h saarvadhaatukaarthaa.h cet ekadvibahu.su niyamaanupapatti.h atadarthatvaat iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {42/54} na e.sa.h do.sa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {43/54} supaam karmaadaya.h api arthaa.h sa:nkhyaa ca eva tathaa ti:naam . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {44/54} supaam sa:nkhyaa ca eva artha.h karmaadaya.h ca . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {45/54} tathaa ti:naam . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {46/54} prasiddha.h niyama.h tatra . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {47/54} prasiddha.h tatra niyama.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {48/54} niyama.h prak.rte.su vaa . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {49/54} atha vaa prak.rtaan arthaan apek.sya niyama.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {50/54} ke ca prak.rtaa.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {51/54} ekatvaadaya.h . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {52/54} ekasmin eva ekavacanam na dvayo.h na bahu.su . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {53/54} dvayo.h eva dvivacanam naikasmin na bahu.su . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {54/54} bahu.su eva bahuvacanam na dvayo.h na ekasmin iti . . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {1/89} bhaavakarma.no.h yagvidhaane karmakartari upasa:nkhyaanam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {2/89} bhaavakarma.no.h yagvidhaane karmakartari upasa:nkhyaanam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {3/89} pacyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {4/89} pa.thyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {5/89} kim puna.h kaara.nam na sidhyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {6/89} viprati.sedhaat hi ;sapa.h baliiyastvam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {7/89} viprati.sedhaat hi ;sapa.h baliiyastvam praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {8/89} ;sapa.h avakaa;sa.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {9/89} pacati pa.thati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {10/89} yaka.h avakaa;sa.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {11/89} pacyate odana.h devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {12/89} pa.thyate vidyaa devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {13/89} iha ubhayam praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {14/89} pacyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {15/89} pa.thyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {16/89} paratvaat ;sap praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {17/89} yogavibhaagaat siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {18/89} yogavibhaaga.h kari.syate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {19/89} ci.n bhaavakarma.no.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {20/89} saarvadhaatuke yak bhaavakarma.no.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {21/89} tata.h kartari . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {22/89} kartari ca yak bhavati bhaavakarma.no.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {23/89} yathaa eva tarhi karma.ni kartari yak bhavati evam bhaave kartari praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {24/89} eti jiivantam aananda.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {25/89} na asya kim cit rujati roga.h iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {26/89} dvitiiya.h yogavibhaaga.h kari.syate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {27/89} ci.n bhaave . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {28/89} tata.h karma.ni . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {29/89} karma.ni ca ci.n bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {30/89} tata.h saarvadhaatuke yak bhavati bhaave ca karma.ni ca . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {31/89} tata.h kartari . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {32/89} kartari ca yak bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {33/89} karma.ni iti anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {34/89} bhaave iti niv.rttam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {35/89} tata.h ;sap . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {36/89} ;sap ca bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {37/89} kartari iti eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {38/89} karma.ni iti api niv.rttam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {39/89} evam api upasa:nkhyaanam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {40/89} viprati.sedhaat hi ;syana.h baliiyastvam praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {41/89} ;syana.h avakaa;sa.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {42/89} diivyati siivyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {43/89} yaka.h avakaa;sa.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {44/89} pacyate odana.h devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {45/89} pa.thyate vidyaa devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {46/89} iha ubhayam praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {47/89} diivyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {48/89} siivyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {49/89} paratvaat ;syan praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {50/89} nanu ca etat api yogavibhaagaat eva siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {51/89} na sidhyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {52/89} anantaraa yaa prapti.h saa yogavibhaagena ;sakyaa baadhitum . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {53/89} kuta.h etat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {54/89} anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {55/89} paraa praapti.h aprati.siddhaa . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {56/89} tayaa praapnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {57/89} nanu ca iyam praapti.h paraam praaptim baadheta . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {58/89} na utsahate prati.siddhaa satii baadhitum . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {59/89} evam tarhi ;sabaade;saa.h ;syanaadaya.h kari.syante . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {60/89} ;sap ca syaadibhi.h baadhyate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {61/89} tatra divaadibhya.h yagvi.saye ;sap eva na asti kuta.h ;syanaadaya.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {62/89} tat tarhi ;sapa.h graha.nam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {63/89} na kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {64/89} prak.rtam anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {65/89} kva prak.rtam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {66/89} kartari ;sap iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {67/89} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {68/89} divaadibhya.h iti e.saa pa;ncamii ;sap iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {69/89} pratyayavidhi.h ayam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {70/89} na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {71/89} na ayam pratyayavidhi.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {72/89} vihita.h pratyaya.h . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {73/89} prak.rta.h ca anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {74/89} atha vaa bhaavakarma.no.h iti anuv.rttyaa eva siddhe sati aniv.rtti.h yaka.h bhaavaaya .iha saarvadhaatuke yak iti antare.na bhaavakarma.no.h iti anuv.rttim siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {75/89} sa.h ayam evam siddhe sati yat bhaavakarma.no.h iti anuvartayati tasya etat prayojanam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {76/89} karmakartari api yathaa syaat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {77/89} kartari iti ca yogavibhaaga.h ;syana.h puurvaviprati.sedhaavacanaaya . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {78/89} kartari iti yogavibhaaga.h kartavya.h ;syana.h puurvaviprati.sedham maa vocam iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {79/89} atha vaa karmavadbhaavavacanasaamarthyaat yak bhavi.syati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {80/89} asti anyat karmavadbhaavavacane prayojanam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {81/89} kim . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {82/89} aatmanepadam yathaa syaat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {83/89} vacanaat aatmanepadam bhavi.syati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {84/89} ci.n tarhi yathaa syaat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {85/89} ci.n api vacanaat bhavi.syati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {86/89} ci.nvadbhaava.h tarhi yathaa syaat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {87/89} na ekam prayojanam yogaarambham prayojayati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {88/89} tatra karmavadbhaavavacanasaamarthyaat yak bhavi.syati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {89/89} atha vaa aacaaryaprav.rtti.h j;naapayati bhavati karmakartari yak iti yat ayam na duhasnnunamaam yakci.nau iti yakci.no.h prati.sedham ;saasti . . (3.1.71) P II.60.13 - 15 R III.153 {1/6} anupasargaat iti kimartham . (3.1.71) P II.60.13 - 15 R III.153 {2/6} aayasyati prayasyati . (3.1.71) P II.60.13 - 15 R III.153 {3/6} anupasargaat iti ;sakyam akartum . (3.1.71) P II.60.13 - 15 R III.153 {4/6} katham aayasyati prayasyati . (3.1.71) P II.60.13 - 15 R III.153 {5/6} sa.myasa.h ca iti etat niyamaartham bhavi.syati . (3.1.71) P II.60.13 - 15 R III.153 {6/6} sampuurvaat yasa.h na anyapuurvaat iti . . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {1/65} kimartha.h ;sakaara.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {2/65} saarvadhaatukaa.rtha.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {3/65} ;sit saarvadhaatukam iti saarvadhaatukasa;nj;naa . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {4/65} saarvadhaatukam apit iti :nittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {5/65} :niti iti gu.naprati.sedha.h yathaa syaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {6/65} bhinatti chinatti iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {7/65} na etat asti prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {8/65} saarvadhaatukaardhadhaatukayo.h a:ngasya gu.na.h ucyate yasmaat ca pratyayavidhi.h tadaadi pratyaye a:ngasa;nj;nam bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {9/65} yasmaat ca atra pratyayavidhi.h na tat pratyaye parata.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {10/65} yat ca pratyaye parata.h na tasmaat pratyayavidhi.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {11/65} idam tarhi prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {12/65} aardhadhaatukasa;nj;naa maa bhuut iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {13/65} kim ca syaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {14/65} valaadilak.sa.na.h i.t prasajyeta . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {15/65} etat api na asti prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {16/65} valaade.h aardhadhaatukasya a:ngasya i.t ucyate . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {17/65} yasmaat ca pratyayavidhi.h tadaadi pratyaye a:ngasa;nj;nam bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {18/65} yasmaat ca atra pratyayavidhi.h na tat pratyaye parata.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {19/65} yat ca pratyaye parata.h na tasmaat pratyayavidhi.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {20/65} ata.h uttaram pa.thati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {21/65} ;snami ;sitkara.nam pvaadihrasvaartham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {22/65} ;snami ;sitkara.nam kriyate pvaadiinaam ;siti hrasvatvam yathaa syaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {23/65} p.r.nasi m.r.nasi iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {24/65} na vaa dhaatvanyatvaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {25/65} na vaa kartavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {26/65} kim kaara.nam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {27/65} dhaatvanyatvaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {28/65} dhaatvantaram p.r.nim.r.nii . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {29/65} yatra bhuumyaam v.r.nase . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {30/65} na e.sa.h ;snam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {31/65} ;sna.h etat hrasvatvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {32/65} yadi ;sna.h hrasvatvam svara.h na sidhyati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {33/65} v.r.nase . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {34/65} adupade;saat lasaarvadhaatukam anudaattam bhavati iti e.sa.h svara.h na praapnoti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {35/65} tasmaat ;snam e.sa.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {36/65} yadi ;snam snaso.h allopa.h iti lopa.h praapnoti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {37/65} upadhaayaa.h iti vartate . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {38/65} anupadhaatvaat na bhavi.syati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {39/65} na sa.h ;sakhya.h upadhaayaa.h iti vij;naatum . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {40/65} iha hi do.sa.h syaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {41/65} a:nkta.h a;njanti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {42/65} tasmaat ;sna.h eva hrasvatvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {43/65} svara.h katham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {44/65} bahulam pit saarvadhaatukam chandasi . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {45/65} saarvadhaatukasya bhalulam chandasi pittvam vaktavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {46/65} pita.h ca apittvam d.r;syate apita.h ca pittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {47/65} pita.h taavat apittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {48/65} maataram prami.niimi janitriim . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {49/65} apita.h pittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {50/65} ;s.r.nota graavaa.na.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {51/65} tat tarhi hrasvatvam vaktavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {52/65} ava;syam chandasi hrasvatvam vaktavyam upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti evamartham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {53/65} vi;se.sa.naa.rtha.h tarhi . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {54/65} kva vi;se.sa.naa.rthena artha.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {55/65} ;snaat nalopa.h iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {56/65} naat nalopa.h iti ucyamaane yaj;naanaam yatnaanaam iti atra api prasajyeta . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {57/65} diirghatve k.rte na bhavi.syati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {58/65} idam iha sampradhaaryam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {59/65} diirghatvam kriyataam nalopa.h iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {60/65} kim atra kartavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {61/65} paratvaat na lopa.h syaat . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {62/65} tasmaat ;sakaara.h kartavya.h . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {63/65} atha kriyamaa.ne api ;sakaare iha kasmaat na bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {64/65} vi;snaanaam pra;snaanaam iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {65/65} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {1/21} atha kimartham karote.h p.rthaggraha.nam kriyate na tanaadibhya.h iti eva ucyate . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {2/21} anyaani tanotyaadikaaryaa.ni maa bhuuvan iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {3/21} kaani . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {4/21} anunaasikalopaadiini . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {5/21} daivaraktaa.h ki.msukaa.h . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {6/21} anunaasikaabhaavaat eva anunaasikalopa.h na bhavi.syati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {7/21} idam tarhi tanaadikaaryam maa bhuut tanaadibhya.h tathaaso.h iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {8/21} nanu ca bhavati eva atra hrasvaat a:ngaat iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {9/21} tena eva yathaa syaat . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {10/21} anena maa bhuut iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {11/21} ka.h ca atra vi;se.sa.h tena vaa sati anena vaa . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {12/21} tena sati sijlopasya asiddhatvaat ci.nvadbhaava.h siddha.h bhavati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {13/21} anena puna.h sati ci.nvadbhaava.h na syaat . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {14/21} anena api sati ci.nvadbhaava.h siddha.h . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {15/21} katham . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {16/21} vibhaa.saa luk . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {17/21} yadaa na luk tadaa tena lopa.h . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {18/21} tatra sijlopasya asiddhatvaat ci.nvadbhaava.h siddha.h bhavati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {19/21} tanaaditvaat k.r;na.h siddham sijlope ca na du.syati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {20/21} ci.nvadbhaave atra do.sa.h syaat . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {21/21} sa.h api prokta.h vibhaa.sayaa . . (3.1.80) P II.62.10 - 22 R III.156 - 157 {1/27} kva ayam akaara.h ;sruuyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {2/27} na kva cit ;sruuyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {3/27} lopa.h asya bhavati ata.h lopa.h aardhadhaatuke iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {4/27} yadi na kva cit ;sruuyate kimartham atvam ucyate na lopa.h eva ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {5/27} na evam ;sakyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {6/27} lope hi sati gu.na.h prasajyeta . (3.1.80) P II.62.10 - 22 R III.156 - 157 {7/27} nanu ca lope api sati na dhaatulope aardhadhaatuke iti prati.sedha.h bhavi.syati . (3.1.80) P II.62.10 - 22 R III.156 - 157 {8/27} aardhadhaatukanimitte lope sa.h prati.sedha.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {9/27} na ca e.sa.h aardhadhaatukanimitta.h lopa.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {10/27} api ca pratyaakhyaayate sa.h yoga.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {11/27} tasmin pratyaakhyaate gu.na.h syaat eva . (3.1.80) P II.62.10 - 22 R III.156 - 157 {12/27} tasmaat atvam vaktavyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {13/27} atha kimartham numanu.saktayo.h graha.nam kriyate na dhivik.rvyo.h iti eva ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {14/27} dhivik.rvyo.h iti ucyamaane atve k.rte ani.s.te de;se num prasajyeta . (3.1.80) P II.62.10 - 22 R III.156 - 157 {15/27} idam iha sampradhaaryam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {16/27} atvam kriyataam num iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {17/27} kim atra kartavyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {18/27} paratvaat numaagama.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {19/27} antara:ngam atvam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {20/27} kaa antara:ngataa . (3.1.80) P II.62.10 - 22 R III.156 - 157 {21/27} pratyayotpattisanniyogena atvam ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {22/27} utpannepratyaye prak.rtipratyayau aa;sritya a:ngasya numaagama.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {23/27} num api antara:nga.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {24/27} katham . (3.1.80) P II.62.10 - 22 R III.156 - 157 {25/27} vak.syati etat numvidhau upade;sivadvacanam pratyayavidhyartham iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {26/27} ubhayo.h antara:ngayo.h paratvaat numaagama.h . (3.1.80) P II.62.10 - 22 R III.156 - 157 {27/27} tasmaat dhivik.rvyo.h iti vaktavyam . . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {1/59} kimartha.h ;sakaara.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {2/59} ;sit saarvadhaatukam iti saarvadhaatukasa;nj;naa saarvadhaatukam apit iti :nittvam :niti iti prati.sedha.h yathaa syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {3/59} ku.saa.na pu.saa.na iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {4/59} ata.h uttaram pa.thati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {5/59} ;snaavikaarasya ;sitkara.naanarthakyam sthaanivatvaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {6/59} ;snaavikaarasya ;sitkara.nam anarthakam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {7/59} kim kaara.nam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {8/59} sthaanivatvaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {9/59} ;sita.h ayam aade;sa.h sthaanivadbhaavaat ;sit bhavi.syati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {10/59} arthavat tu j;naapakam saarvadhaatukaade;se anubandhaasthaanivattvasya . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {11/59} arthavat tu ;snaavikaarasya ;sitkara.nam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {12/59} ka.h artha.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {13/59} j;naapakaartham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {14/59} kim j;naapyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {15/59} etat j;naapayati aacaarya.h saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {16/59} kim etasya j;napane prayojanam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {17/59} prayojanam hitaata:no.h apittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {18/59} he.h pittvam na prati.sedhyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {19/59} pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {20/59} saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit bhavi.syati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {21/59} taata:ni ca :nakaara.h na uccaarya.h bhavati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {22/59} pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {23/59} saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit bhavi.syati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {24/59} tabaadi.su ca a:nittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {25/59} tabaadi.su ca a:nittvam prayojanam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {26/59} ;s.r.nota graavaa.na.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {27/59} :nita.h ime aade;saa.h sthaanivadbhaavaat :nita.h syu.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {28/59} saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ime :nita.h bhavanti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {29/59} tasya do.sa.h mipa.h aade;se pidabhaava.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {30/59} tasya etasya lak.sa.nasya do.sa.h mipa.h aade;se pita.h abhaava.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {31/59} acinavam asunavam akaravam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {32/59} pita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {33/59} saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam pit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {34/59} atyalpam idam ucyate . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {35/59} tipsibmipaam aade;saa.h iti vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {36/59} veda vettha . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {37/59} vide.h vaso.h ;sittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {38/59} vide.h uttarasya vaso.h ;sittvam vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {39/59} ;sita.h ayam aade;sa.h sthaanivadbhaavaat pit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {40/59} saarvadhaatukaade;se anubandhaa.h na sthaanivat bhavanti iti na ayam ;sit syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {41/59} kitkara.naat vaa siddham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {42/59} atha vaa ava;syam atra saamaanyagraha.naavighaataartha.h kakaara.h anubandha.h kartavya.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {43/59} kva saamaanyagraha.naavighaataarthena artha.h . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {44/59} vaso.h samprasaara.nam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {45/59} tena eva yatnena gu.na.h na bhavi.syati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {46/59} asya j;naapakasya santi do.saa.h santi prayojanaani . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {47/59} samaa.h do.saa.h bhuuyaa.msa.h vaa . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {48/59} tasmaat na artha.h anena j;naapakena . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {49/59} katham yaani prayojanaani . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {50/59} taani kriyante nyaase eva . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {51/59} evam api bhavet pitkara.nasaamarthyaat pitk.rtam syaat :nitkara.nasaamarthyaat :nitk.rtam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {52/59} yat tu khalu piti :nitk.rtam praapnoti :niti ca pitk.rtam kena tat na syaat . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {53/59} tasmaat vaktavyam pit na :nidvat bhavati :nit ca na pidvat bhavati iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {54/59} na vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {55/59} evam vak.syaami . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {56/59} saarvadhaatukam :nit bhavati pit na . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {57/59} evam taavat pita.h :nittvam prati.siddham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {58/59} tata.h asa.myogaat li.t kit bhavati iti :nit ca pit na bhavati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {59/59} evam :nita.h pittvam prati.siddham . . (3.1.84) P II.64.13 - 15 R III.160 {1/6} ;saayac chandasi sarvatra . (3.1.84) P II.64.13 - 15 R III.160 {2/6} ;saayac chandasi sarvatra iti vaktavyam . (3.1.84) P II.64.13 - 15 R III.160 {3/6} kva sarvatra . (3.1.84) P II.64.13 - 15 R III.160 {4/6} hau ca ahau ca . (3.1.84) P II.64.13 - 15 R III.160 {5/6} kim prayojanam . (3.1.84) P II.64.13 - 15 R III.160 {6/6} mahiiaskabhaayat ya.h askabhaayat udg.rbhaayata unmathaayata ityartham . . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {1/44} yogavibhaaga.h kartavya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {2/44} vyatyaya.h bhavati syaadiinaam iti . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {3/44} aa.n.daa ;su.s.nasya bh.r.rdati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {4/44} bhinatti iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {5/44} sa.h ca na marati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {6/44} miryate iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {7/44} tata.h bahulam . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {8/44} bahulam chandasi vi.saye sarve vidhaya.h bhavanti iti . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {9/44} supaam vyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {10/44} ti:naam vyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {11/44} var.navyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {12/44} li:ngavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {13/44} kaalavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {14/44} puru.savyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {15/44} aatmanepadavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {16/44} parasmaipadavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {17/44} supaam vyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {18/44} yuktaa maataa aasiit dhuri dak.si.naayaa.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {19/44} dak.si.naayaam iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {20/44} ti:naam vyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {21/44} ca.saalam ye a;svayuupaaya tak.sati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {22/44} tak.santi iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {23/44} var.navyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {24/44} tri.s.tubhauja.h ;subhitam ugraviiram . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {25/44} suhitam iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {26/44} li:ngavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {27/44} madho.h g.rh.naati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {28/44} madho.h t.rptaa.h iva aasate . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {29/44} madhuna.h iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {30/44} kaalavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {31/44} ;sva.h agniin aadhaasyamaanena . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {32/44} ;sva.h somena yak.syamaa.nena . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {33/44} aadhaataa ya.s.taa iti evam praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {34/44} puru.savyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {35/44} adhaa sa.h viirai.h da;sabhi.h viyuuyaa.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {36/44} viyuuyaat iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {37/44} aatmanepadavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {38/44} brahmnacaari.nam icchate . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {39/44} icchati iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {40/44} parasmaipadavyatyaya.h . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {41/44} pratiipam anya.h uurmi.h yudhyati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {42/44} yudhyate iti praapte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {43/44} supti:nupagrahali:nganaraa.naam kaalhalacsvarakart.rya:naam ca vyatyayam icchati ;saastrak.rt e.saam . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {44/44} sa.h api ca sidhyati baahulakena . . (3.1.86) P II.65.8 - 20 R III.161 - 162 {1/27} ayam aa;si.si a:n vidhiiyate . (3.1.86) P II.65.8 - 20 R III.161 - 162 {2/27} tasya kim prayojanam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {3/27} aa;si.si a:na.h prayojanam sthaagaagamivacividaya.h . (3.1.86) P II.65.8 - 20 R III.161 - 162 {4/27} sthaa . (3.1.86) P II.65.8 - 20 R III.161 - 162 {5/27} upa sthe.sam v.r.sabham . (3.1.86) P II.65.8 - 20 R III.161 - 162 {6/27} sthaa . (3.1.86) P II.65.8 - 20 R III.161 - 162 {7/27} gaa . (3.1.86) P II.65.8 - 20 R III.161 - 162 {8/27} a;njasaa satyam upa ge.sam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {9/27} gaa . (3.1.86) P II.65.8 - 20 R III.161 - 162 {10/27} gami . (3.1.86) P II.65.8 - 20 R III.161 - 162 {11/27} yaj;nena prati.s.thaam gameyam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {12/27} gami . (3.1.86) P II.65.8 - 20 R III.161 - 162 {13/27} vaci . (3.1.86) P II.65.8 - 20 R III.161 - 162 {14/27} mantram vocema agnaye . (3.1.86) P II.65.8 - 20 R III.161 - 162 {15/27} vaci . (3.1.86) P II.65.8 - 20 R III.161 - 162 {16/27} vidi . (3.1.86) P II.65.8 - 20 R III.161 - 162 {17/27} videyam enaam manasi pravi.s.taam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {18/27} ;sakiruho.h ca iti vaktavyam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {19/27} ;sakema tvaa samidham . (3.1.86) P II.65.8 - 20 R III.161 - 162 {20/27} asravantiim aa ruhema svastaye . (3.1.86) P II.65.8 - 20 R III.161 - 162 {21/27} d.r;so.h ak pitaram ca d.r;seyam maataram ca . (3.1.86) P II.65.8 - 20 R III.161 - 162 {22/27} d.r;so.h ak vaktavya.h pitaram ca d.r;seyam maataram ca iti evamartham . (3.1.86) P II.65.8 - 20 R III.161 - 162 {23/27} iha upastheyaama iti aa.t api vaktavya.h . (3.1.86) P II.65.8 - 20 R III.161 - 162 {24/27} na hi a:naa eva sidhyati . (3.1.86) P II.65.8 - 20 R III.161 - 162 {25/27} na vaktavya.h . (3.1.86) P II.65.8 - 20 R III.161 - 162 {26/27} saarvadhaatukatvaat salopa.h aardhadhaatukatvaat etvam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {27/27} dtatra ubhayali:ngatvaat siddham . . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {1/15} vatkara.nam kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {2/15} svaa;srayam api yathaa syaat . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {3/15} bhidyate ku;suulena iti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {4/15} akarmakaa.naam bhaave la.h bhavati iti la.h yathaa syaat . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {5/15} karma.naa iti kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {6/15} kara.naadhikara.naabhyaam tulyakriya.h kartaa ya.h sa.h karmavat maa bhuut . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {7/15} saadhu asi.h chinatti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {8/15} saadhu sthaalii pacati . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {9/15} tulyakriya.h iti kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {10/15} pacati odanam devadatta.h . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {11/15} tulyakriya.h iti ucyamaane api atra praapnoti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {12/15} atra api hi karma.naa tulyakriya.h kartaa . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {13/15} na tulyakriyagraha.nena samaanakriyatvam abhisambadhyate . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {14/15} kim tarhi . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {15/15} yasmin karma.ni kart.rbhuute api tadvat kriya lak.syate yathaa karma.ni sa.h karma.naa tulyakriya.h kartaa karmavat bhavati iti . . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {1/31} karmavat akarmakasya kartaa . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {2/31} akarmakasya kartaa karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {3/31} kim prayojanam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {4/31} sakarmakasya kartaa karmavat maa bhuut iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {5/31} bhidyamaana.h ku;suula.h paatraa.ni bhinatti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {6/31} tathaa karma d.r.s.ta.h cet samaanadhaatau . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {7/31} karma d.r.s.ta.h cet samaanadhaatau iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {8/31} iha maa bhuut . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {9/31} pacati odanam devadatta.h . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {10/31} raadhyati odhana.h svayam eva . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {11/31} tathaa karmasthabhaavakaanam karmasthakriyaa.naam ca . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {12/31} karmasthabhaavakaanam karmasthakriyaa.naam vaa kartaa karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {13/31} kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa kartaa karmavat maa bhuut iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {14/31} yat taavat ucyate akarmakasya kartaa karmavat bhavati iti vaktavyam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {15/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {16/31} vak.syati etat . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {17/31} sakarmakaa.naam prati.sedha.h anyonyam aa;sli.syata.h iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {18/31} yat api ucyate karma d.r.s.ta.h cet samaanadhaatau iti vaktavyam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {19/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {20/31} dhaato.h iti vartate . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {21/31} dhaato.h karma.na.h katur.h ayam karmavadbhaava.h atidi;syate . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {22/31} tatra sambandhaat etat gantavyam yasya dhaato.h yat karma tasya cet kartaa syaat iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {23/31} tat yathaa dhaato.h karma.ni a.n bhavati iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {24/31} tatra sambandhaat etat gamyate yasya dhaato.h yat karma iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {25/31} iha maa bhuut . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {26/31} aahara kumbham karoti ka.tam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {27/31} yat api ucyate karmasthabhaavakaanam karmasthakriyaa.naam vaa kartaa karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {28/31} kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa kartaa karmavat maa bhuut iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {29/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {30/31} karmasthayaa kriyayaa ayam kartaaram upamimiite . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {31/31} na ca kart.rsthabhaavakaanaam kart.rsthakriyaa.naam vaa karma.ni kriyaayaa.h prav.rtti.h asti . . (3.1.87.3) P II.67.3 - 9 R III.167 {1/14} kim puna.h karmakartari karmaa;srayam eva bhavati aahosvit kartraa;srayam api . (3.1.87.3) P II.67.3 - 9 R III.167 {2/14} kim ca ata.h . (3.1.87.3) P II.67.3 - 9 R III.167 {3/14} yadi karmaa;srayam eva ca:n;sapk.rdvidhaya.h na sidhyanti . (3.1.87.3) P II.67.3 - 9 R III.167 {4/14} ca:n . (3.1.87.3) P II.67.3 - 9 R III.167 {5/14} aciikarata ka.ta.h svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {6/14} ;sap . (3.1.87.3) P II.67.3 - 9 R III.167 {7/14} namate da.n.da.h svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {8/14} k.rdvidhi.h . (3.1.87.3) P II.67.3 - 9 R III.167 {9/14} bhiduram kaa.s.tham svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {10/14} atha kartraa;srayam api siddham etat bhavati . (3.1.87.3) P II.67.3 - 9 R III.167 {11/14} kim tarhi iti . (3.1.87.3) P II.67.3 - 9 R III.167 {12/14} aatmanepada;sabaadividhiprati.sedha.h . (3.1.87.3) P II.67.3 - 9 R III.167 {13/14} aatmanepadam vidheyam ;sabaadiinaam ca prati.sedha.h vaktavya.h . (3.1.87.3) P II.67.3 - 9 R III.167 {14/14} ubhayam kriyate nyaase eva . . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {1/69} kimartham puna.h idam ucyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {2/69} karmakartari kart.rtvam svaatantryasya vivak.sitatvaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {3/69} karmakartari kart.rtvam asti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {4/69} kuta.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {5/69} svaatantryasya vivak.sitatvaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {6/69} svaatantrye.na eva atra kartaa vivak.sita.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {7/69} kim puna.h sata.h svaatantryasya vivak.saa aahosvit vivak.saamaatram . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {8/69} sata.h iti aaha . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {9/69} katham j;naayate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {10/69} bhidyate ku;suulena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {11/69} na ca anya.h kartaa d.r;syate kriyaa ca upalabhyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {12/69} kim ca bho.h vigrahavataa eva kriyaayaa.h kartraa bhavitavyam na puna.h vaataatapakaalaa.h api kartaara.h syu.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {13/69} bhavet siddham yadi vaataatapakaalaanaam anyatama.h kartaa syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {14/69} ya.h tu khalu nivaate nirabhivar.se acirakaalak.rta.h ku;suula.h bhidyate tasya na anya.h kartaa bhavati anyat ata.h ku;suulaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {15/69} yadi api taavat atra etat ;sakyate vaktum yatra anya.h kartaa na asti iha tu katham na syaat luuyate kedaara.h svayam eva iti yatra asu devadatta.h daatrahasta.h samantata.h viparipatan d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {16/69} atra api yaa asau sukarataa naama tasyaa.h na anyat kartaa bhavati anyat ata.h kedaaraat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {17/69} asti prayojanam etat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {18/69} kim tarhi iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {19/69} tatra laantasya karmavadanude;sa.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {20/69} tatra laantasya karmavadanude;sa.h kartavya.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {21/69} laantasya kartaa karmavat bhavati iti vaktavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {22/69} itarathaa hi k.rtyaktakhalarthe.su prati.sedha.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {23/69} akriyamaa.ne hi lagraha.ne k.rtyaktakhalarthe.su prati.sedha.h vaktavya.h syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {24/69} k.rtya . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {25/69} bhettavya.h ku;suula.h iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {26/69} sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {27/69} tasya prati.sedha.h vaktavya.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {28/69} tasmin prati.siddhi akarmakaa.naam bhaave k.rtyaa bhavanti iti bhaave yathaa syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {29/69} bhettavyam ku;suulena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {30/69} kta . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {31/69} bhinna.h ku;suula.h iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {32/69} sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {33/69} tasya prati.sedha.h vaktavya.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {34/69} tasmin prati.siddhi akarmakaa.naam bhaave kta.h bhavati iti bhaave kta.h yathaa syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {35/69} bhinnam ku;suulena . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {36/69} khalartha.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {37/69} ii.sadbhedya.h ku;suula.h iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {38/69} sa.h yadaa svaatantrye.na vivak.sita.h tadaa asya karmavadbhaava.h syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {39/69} tasya prati.sedha.h vaktavya.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {40/69} tasmin prati.siddhe akarmakaa.naam bhaave khal bhavati iti bhaave yathaa syaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {41/69} ii.sadbhedyam ku;suulena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {42/69} tat tarhi lagraha.nam kartavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {43/69} na kartavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {44/69} kriyate nyaase eva . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {45/69} li:ni aa;si.si a:n iti dvilakaaraka.h nirde;sa.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {46/69} siddham tu praak.rtakarmatvaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {47/69} siddham etat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {48/69} katham . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {49/69} praak.rtakarmatvaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {50/69} praak.rtam eva etat karma yathaa ka.tam karoti ;saka.tam karoti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {51/69} katham puna.h j;naayate praak.rtam eva etat karma iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {52/69} aatmasa.myoge akarmakartu.h karmadar;sanaat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {53/69} aatmasa.myoge akarmakartu.h karma d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {54/69} kva . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {55/69} hanti aatmaanam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {56/69} hanyata aatmanaa iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {57/69} vi.sama.h upanyaasa.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {58/69} hanti aatmaanam iti karma d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {59/69} kartaa na d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {60/69} aatmanaa hanyate iti kartaa d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {61/69} karma na d.r;syate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {62/69} padalopa.h ca . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {63/69} padalopa.h ca dra.s.tavya.h . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {64/69} hanti aatmaanam aatmanaa . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {65/69} aatmanaa hanyate aatmaa iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {66/69} ka.h puna.h aatmaanam hanti ka.h vaa aatmanaa hanyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {67/69} dvau aatmaanau antaraatmaa ;sariiraatmaa ca . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {68/69} antaraatmaa tat karma karoti yena ;sariiraatmaa sukhadu.hke anubhavati . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {69/69} ;sariiraatmaa tat karma karoti yena antaraatmaa sukhadu.hke anubhavati . . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {1/74} sakarmakaa.naam prati.sedha.h anyonyam aa;sli.syata.h iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {2/74} sakarmakaa.naam prati.sedha.h vaktavya.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {3/74} kim prayojanam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {4/74} anyonyam aa;sli.syata.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {5/74} anyonyam sa.msp.r;sata.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {6/74} anyonyam g.rh.niita.h iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {7/74} tape.h vaa sakarmakasya vacanam niyamaartham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {8/74} tape.h vaa sakarmakasya vacanam niyamaartham bhavi.syati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {9/74} tape.h eva sakarmakasya na anyasya sakarmakasya iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {10/74} tasya tarhi anyakarmakasya api praapnoti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {11/74} uttapati suvar.nam suvar.nakaara.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {12/74} uttapyamaanam suvar.nam suvar.nakaaram uttapati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {13/74} tasya ca tapa.hkarmakasya eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {14/74} tasya ca tapa.hkarmakasya eva kartaa karmavat bhavati na anyakarmakasya iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {15/74} kim idam tapa.h iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {16/74} tape.h ayam au.naadika.h askaara.h bhaavasaadhana.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {17/74} ka.h prak.rtyartha.h ka.h pratyayaartha.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {18/74} sa.h eva santapa.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {19/74} katham puna.h sa.h eva naama prak.rtyartha.h syaat sa.h eva pratyayaartha.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {20/74} saamaanyatape.h avayavatapi.h karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {21/74} tat yathaa . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {22/74} sa.h etaan po.saan apu.syat gopo.sam a;svapo.sam raipo.sam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {23/74} saamaanyapu.se.h avayavipu.si.h karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {24/74} evam iha api saamaanyatape.h avayavatapi.h karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {25/74} duhipacyo.h bahulam sakarmakayo.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {26/74} duhipacyo.h sakarmakayo.h kartaa bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {27/74} dugdhe gau.h paya.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {28/74} tasmaat udumbara.h sa.h lohitam phalam pacyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {29/74} bahulavacanam kimartham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {30/74} parasmaipadaartham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {31/74} yadi evam na artha.h bahulavacanena . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {32/74} na hi parasmaipadam i.syate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {33/74} s.rjiyujyo.h ;syan tu . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {34/74} s.rjiyujyo.h sakarmakayo.h kartaa bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {35/74} ;syan tu bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {36/74} s.rje.h ;sraddhopapanne kartari karmavadbhaava.h vaacya.h ci.naatmanepadaartha.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {37/74} s.rjyate maalaam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {38/74} asarji maalaam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {39/74} yaje.h tu nyaayye karmakartari yaka.h abhaavaaya . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {40/74} yujyate brahmacaarii yogam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {41/74} kara.nena tulyakriya.h kartaa bahulam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {42/74} kara.nena tulyakriya.h kartaa bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {43/74} parivaarayanti ka.n.takai.h v.rk.sam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {44/74} parivaarayante ka.n.takaa.h v.rk.sam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {45/74} sravatyaadiinaam prati.sedha.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {46/74} sravatyaadiinaam prati.sedha.h vaktavya.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {47/74} sravati ku.n.dikaa udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {48/74} sravati ku.n.dikaayaa.h udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {49/74} sravanti valiikaani udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {50/74} sravati valiikebhya.h udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {51/74} sa.h tarhi prati.sedha.h vaktavya.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {52/74} na vaktavya.h . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {53/74} tulyakriya.h iti ucyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {54/74} kriyaantaram ca atra gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {55/74} iha taavat sravati ku.n.dikaa udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {56/74} vis.rjati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {57/74} sravati ku.n.dikaayaa.h udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {58/74} ni.skraamati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {59/74} sravanti valiikaani udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {60/74} vis.rjanti iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {61/74} sravati valiikebhya.h udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {62/74} patati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {63/74} bhuu.saakarmakiratisanaam ca anyatra aatmanepadaat . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {64/74} bhuu.saakarmakiratisanaam ca prati.sedha.h vaktavya.h anyatra aatmanepadaat . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {65/74} bhuu.sayate kanyaa svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {66/74} abubhuu.sata kanyaa svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {67/74} ma.n.dayate kanyaa svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {68/74} amama.n.data kanyaa svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {69/74} kirati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {70/74} avakirate hastii svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {71/74} avaakiir.s.ta hastii svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {72/74} san . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {73/74} cikiir.sate ka.ta.h svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {74/74} acikiir.si.s.ta ka.ta.h svayam eva . . (3.1.89) P II.70.9 - 15 R III.176 - 177 {1/15} yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam . (3.1.89) P II.70.9 - 15 R III.176 - 177 {2/15} yakci.no.h prati.sedhe hetuma.n.ni;sribruu;naam upasa:nkhyaanam kartavyam . (3.1.89) P II.70.9 - 15 R III.176 - 177 {3/15} .ni . (3.1.89) P II.70.9 - 15 R III.176 - 177 {4/15} kaarayate ka.ta.h svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {5/15} aciikarata ka.ta.h svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {6/15} .ni . (3.1.89) P II.70.9 - 15 R III.176 - 177 {7/15} ;sri . (3.1.89) P II.70.9 - 15 R III.176 - 177 {8/15} ucchrayate da.n.da.h svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {9/15} uda;si;sriyata da.n.da.h svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {10/15} ;sri . (3.1.89) P II.70.9 - 15 R III.176 - 177 {11/15} bruu;n . (3.1.89) P II.70.9 - 15 R III.176 - 177 {12/15} bruute kathaa svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {13/15} avocata kathaa svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {14/15} bhaaradvaajiiyaa.h pa.thanti . (3.1.89) P II.70.9 - 15 R III.176 - 177 {15/15} yakci.no.h prati.sedhe .ni;srigranthibruu;naatmanepadaakarmakaa.naam upasa:nkhyaanam iti . . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {1/57} ku.sirajo.h ;syanvidhaane saarvadhaatukavacanam .ku.sirajo.h ;syanvidhaane saarvadhaatukagraha.nam kartavyam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {2/57} avacane hi li:nli.to.h prati.sedha.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {3/57} akriyamaa.ne hi saarvadhaatukagraha.ne li:nli.to.h prati.sedha.h vaktavya.h syaat . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {4/57} cuku.se paada.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {5/57} rara;nje vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {6/57} ko.si.sii.s.ta paada.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {7/57} ra:nk.sii.s.ta vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {8/57} kriyamaa.ne api saarvadhaatukagraha.ne iha praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {9/57} kati iha ku.s.naa.naa.h paadaa.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {10/57} ;syanaa ca syaadiinaam baadhanam praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {11/57} ko.si.syate paada.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {12/57} ra:nk.syate vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {13/57} ako.si paada.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {14/57} ara;nji vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {15/57} yat taavat ucyate saarvadhaatukagraha.nam kartavyam iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {16/57} prak.rtam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {17/57} kva prak.rtam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {18/57} saarvadhaatuke yak iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {19/57} yadi tat anuvartate puurvasmin yoge kim samuccaya.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {20/57} le ca saarvadhaatuke ca iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {21/57} aahosvit lagraha.nam saarvadhaatukavi;se.sa.nam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {22/57} kim ca ata.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {23/57} yadi samuccaya.h kati iha bhindaanaa.h ku;suulaa.h iti atra api praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {24/57} atha lagraha.nam saarvadhaatukavi;se.sa.nam li:nli.to.h na sidhyati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {25/57} bibhide ku;suula.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {26/57} bhitsii.s.ta ku;suula.h svayam eva iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {27/57} astu lagraha.nam saarvadhaatukavi;se.sa.nam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {28/57} nanu ca uktam li:nli.to.h na sidhyati iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {29/57} li:nli.dgraha.nam api prak.rtam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {30/57} kva prak.rtam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {31/57} kaas pratyayaat aam amantre li.ti li:ni aa;si.si aa:n iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {32/57} evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam kati iha ku.s.naa.naa.h paadaa.h iti praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {33/57} atra api lavi;si.s.tam saarvadhaatukagraha.nam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {34/57} yat api ucyate ;syanaa ca syaadiinaam baadhanam praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {35/57} yakprati.sedhasambandhena ;syana.m vak.syaami . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {36/57} na duhasnunamaam yakci.nau . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {37/57} tata.h ku.sirajo.h praacaam yakci.nau na bhavata.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {38/57} tata.h ;syan parasmaipadam ca iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {39/57} yathaa eva tarhi yaka.h vi.saye ;syan bhavati evam ci.na.h api vi.saye praapnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {40/57} ako.si paada.h svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {41/57} ara;nji vastram svayam eva iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {42/57} evam tarhi dvitiiya.h yogavibhaaga.h kari.syate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {43/57} na duhasnunamaam ci.n bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {44/57} tata.h yak . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {45/57} yak ca na bhavati duhasnunamaam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {46/57} tata.h ku.sirajo.h praacaam yak na bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {47/57} tata.h ;syan parasmaipadam ca . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {48/57} atha vaa anuv.rtti.h kari.syate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {49/57} syataasii l.rlu.to.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {50/57} cli lu:ni . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {51/57} cle.h sic bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {52/57} kartari ;sap syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {53/57} ku.sirajo.h praacaam ;syan parasmaipadam ca syataasii l.rlu.to.h cli lu:ni cle.h sic bhavati iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {54/57} atha vaa antara:ngaa.h syaadaya.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {55/57} kaa antara:ngataa . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {56/57} lakaaraavasthaayaam eva syaadaya.h . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {57/57} saarvadhaatuke ;syan . . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {1/97} aa kuta.h ayam dhaatvadhikaara.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {2/97} kim praak laade;saat aahosvit aa t.rtiiyaadhyaayaparisamaapte.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {3/97} dhaatuvadhikaara.h praak laade;saat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {4/97} praak laade;saat dhaatvadhikaara.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {5/97} laade;se hi vyavahitatvaat aprasiddhi.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {6/97} anuvartamaane hi laade;se dhaatvadhikaare vyavahitavtaa aprasiddhi.h syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {7/97} kim ca syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {8/97} aadye yoge na vyavaaye ti:na.h syu.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {9/97} aadye yoge vikara.nai.h vyavahitatvaat ti:na.h na syu.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {10/97} pacati pa.thati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {11/97} idam iha sampradhaaryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {12/97} vikara.naa.h kriyantaam aa.de;saa.h iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {13/97} kim atra kartavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {14/97} paratvaat aade;saa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {15/97} nityaa.h vikara.naa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {16/97} k.rte.su aade;se.su praapnuvanti ak.rte.su api praapnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {17/97} nityatvaat vikara.ne.su k.rte.su vikara.nai.h vyavahitatvaat aade;saa.h na praapnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {18/97} anavakaa;sa.h tarhi aade;saa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {19/97} saavakaa;saa.h aade;saa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {20/97} ka.h avakaa;sa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {21/97} ye ete lugvikara.naa.h ;sluvikara.naa.h ca li:nli.tau ca . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {22/97} na syaat etvam .te.h .titaam yat vidhatte . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {23/97} yat ca .titsa;nj;naanaam etvam vidhatte tat ca vikara.nai.h vyavahitatvaat na syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {24/97} e;sa.h ;sittvam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {25/97} ekaara.h ca ;sit kartavya.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {26/97} kim prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {27/97} ;sit sarvasya iti sarvaade;sa.h yathaa syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {28/97} akriyamaa.ne hi ;sakaare tasmaat iti uttarasya aade.h iti takaarasya etve k.rte dvayo.h ekaarayo.h ;srava.nam prasajyeta . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {29/97} niv.rtte puna.h laade;se dhaatvadhikaare ala.h antyasya vidhaya.h bhavanti iti ekaarasya ekaarvacanane prayojanam na asti iti k.rtvaa antare.na api ;sakaaram sarvaade;sa.h bhavi.syati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {30/97} yat ca lo.ta.h vidhatte . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {31/97} tat ca vikara.nai.h vyavahitatvaat na syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {32/97} kim puna.h tat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {33/97} lo.ta.h la:nvat e.h u.h se.h hi apit ca vaa chandasi iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {34/97} yat ca api uktam la:nli:no.h tat ca na syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {35/97} kim puna.h tat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {36/97} nityam :nita.h ita.h ca tasthasthamipaam taamtamtaama.h li:na.h siiyu.t yaasu.t parasmaipade.su udaatta.h :nit ca iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {37/97} tasmaat praak laade;saat dhaatvadhikaara.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {38/97} yadi praak laade;saat dhaatvadhikaara.h akaara.h ;sit kartavya.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {39/97} kim prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {40/97} ;sit sarvasya iti sarvaade;sa.h yathaa syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {41/97} anuvartamaane puna.h laade;se dhaatvadhikaare tasmaat iti uttarasya aade.h iti thakaarasya atve k.rte dvayo.h akaarayo.h pararuupe.na siddham ruupam syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {42/97} peca yuuyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {43/97} cakra yuuyam iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {44/97} nanu ca niv.rtte api laade;se dhaatvadhikaare ala.h antyasya vidhaya.h bhavanti iti akaarasya akaarvacanane prayojanam na asti iti k.rtvaa antare.na api ;sakaaram sarvaade;sa.h bhavi.syati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {45/97} asti anyat akaarasya akaaravacane prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {46/97} kim . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {47/97} vak.syati etat tat akaarasya akaaravacanam samasa:nkhyaartham iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {48/97} aardhadhaatukasa;nj;naayaam dhaatugraha.nam kartavyam dhaato.h parasya aardhadhaatukasa;nj;naa yathaa syaat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {49/97} iha maa bhuut : v.rk.stvam v.rk.sataa iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {50/97} tasmaat laade;se dhaatvadhikaara.h anuvartya.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {51/97} nanu ca uktam aadye yoge na vyavaaye ti:na.h syu.h iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {52/97} na e.sa.h do.sa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {53/97} aanupuurvyaat siddham etat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {54/97} na atra ak.rte.su aade;se.su vikara.naa.h praapnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {55/97} kim kaara.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {56/97} saarvadhaatuke vikara.naa.h ucyante . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {57/97} na ca ak.rte.su aade;se.su saarvadhaatukatvam bhavati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {58/97} ye tarhi na etasmin vi;se.se vidhiiyante . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {59/97} ke puna.h te . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {60/97} syaadaya.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {61/97} tatra api vihitavi;se.sa.nam dhaatugraha.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {62/97} dhaato.h vihitasya lasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {63/97} yadi evam vindati iti .nalaadaya.h praapnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {64/97} dhaatunaa atra vihitam vi;se.sayi.syaama.h vidinaa ca aanataryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {65/97} dhaato.h vihitasya lasya vide.h anantarasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {66/97} iha tarhi ajak.si.syan ajaagair.syan iti abhyastaat jhe.h jus bhavati iti jusbhaava.h praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {67/97} atra api dhaatunaa vihitam vi;se.sayi.syaama.h abhyastena aanantaryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {68/97} dhaato.h vihitasya abhastaat anantarasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {69/97} aata.h iti atra katham vi;se.sayi.syasi . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {70/97} yadi taavat dhaatugraha.nam vihitavi;se.sa.nam aakaaragraha.nam aanantaryavi;se.sa.nam alunan iti atra api praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {71/97} atha aakaaragraha.nam vihitavi;se.sa.nam dhaatugraha.nam aanantaryavi;se.sa.nam apiban iti atra api praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {72/97} astu tarhi dhaatugraha.nam vihitavi;se.sa.nam aakaaragraha.nam aanantaryavi;se.sa.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {73/97} nanu ca uktam alunan iti atra api praapnoti iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {74/97} na e.sa.h do.sa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {75/97} lope k.rte na bhavi.syati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {76/97} na atra lopa.h praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {77/97} kim kaara.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {78/97} iitvena baadhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {79/97} na atra iitvam praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {80/97} kim kaara.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {81/97} antibhaavena baadhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {82/97} na atra antibhaava.h praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {83/97} kim kaara.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {84/97} jusbhaavena baadhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {85/97} na atra jusbhaava.h praapnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {86/97} kim kaara.nam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {87/97} lopena baadhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {88/97} lopa.h iitvena iitvam antibhaavena antibhaava.h jusbhaavena jusbhaava.h lopena iti cakrakam avyavasthaa prasajyeta . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {89/97} na asti cakrakaprasa:nga.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {90/97} na hi avyavasthaakaari.naa ;saastre.na bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {91/97} ;saastre.na naama vyavasthaakaari.naa bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {92/97} na ca atra halaadinaa muhuurtam api ;sakyam avasthaatum . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {93/97} taavati eva antibhaavena bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {94/97} antibhaave k.rte lopa.h . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {95/97} lopena vyavasthaa bhavi.syati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {96/97} yat api ucyate e;sa.h ;sittvam iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {97/97} kriyate nyaase eva . . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {1/42} kaani puna.h asya yogasya prayojanaani . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {2/42} prayojanam praatipadikaprati.sedha.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {3/42} praatipadikaprati.sedha.h prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {4/42} dhaato.h tavyaadaya.h yathaa syu.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {5/42} praatipadikaat maa bhuuvan iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {6/42} na etat asti prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {7/42} saadhane taavyaadaya.h vidhiiyante saadhanam ca kriyaayaa.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {8/42} kriyaabhaavaat saadhanaabhaava.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {9/42} saadhanaabhaavaat asati api dhaatvadhikaare praatipadikaat tavyaadaya.h na bhavi.syanti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {10/42} svapaadi.su . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {11/42} svapaadi.su tarhi prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {12/42} svapiti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {13/42} supati iti maa bhuut . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {14/42} a:ngasa;nj;naa ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {15/42} a:ngasa;nj;naa ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {16/42} yasmaat pratyayavidhi.h tadaadi pratyaye a:ngam iti dhaato.h a:ngasa;nj;naa siddhaa bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {17/42} k.rtsa;nj;naa ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {18/42} k.rtsa;nj;naa ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {19/42} dhaatuvihitasya pratyayasya k.rtsa;nj;naa siddhaa bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {20/42} upapadasa;nj;naa ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {21/42} upapadasa;nj;naa ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {22/42} tatra etasmin dhaatvadhikaare saptamiinirdi.s.tam upapadas;nj;nam bhavati iti upapadasa;nj;naa siddhaa bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {23/42} k.rdupapadasa;nj;ne taavan na prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {24/42} adhikaaraat api ete siddhe . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {25/42} svapaadi.su tarhi a:ngasa;nj;naa ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {26/42} dhaatugraha.nam anarthakam ya:nvidhau dhaatvadhikaaraat . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {27/42} dhaatugraha.nam anarthakam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {28/42} kim kaara.nam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {29/42} ya:nvidhau dhaatvadhikaaraat . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {30/42} ya:nvidhau dhaatugraha.nam prak.rtam anuvartate . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {31/42} tat ca ava;syam anuvartyam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {32/42} anadhikaare hi a:ngasa;nj;naabhaava.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {33/42} anadhikaare hi sati a:ngasa;nj;naayaa.h abhaava.h syaat . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {34/42} kari.syati hari.syati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {35/42} yad tat anuvartate cuur.nacuraadibhya.h .nic bhavati dhaato.h ca iti dhaatumaatraat .nic praapnoti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {36/42} hetumadvacanam tu j;naapakam anyatraabhaavasya . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {37/42} yat ayam hetumati ca iti aaha tat j;naapayati aacaarya.h na dhaatumaatraat .nic bhavati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {38/42} iha tarhi ka.n.dvaadibhya.h yak bhavati dhaato.h ca iti dhaatumaatraat yak praapnoti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {39/42} ka.n.dvaadi.su ca vyapade;sivadvacanaat . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {40/42} yat ayam ka.n.dvaadibhya.h yak bhavati iti aaha tat j;naapayati aacaarya.h na dhaatumaatraat yak bhavati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {41/42} atha vaa ka.n.dvaadibhya.h dhaatugraha.nena abhisambhantsyaama.h . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {42/42} ka.n.dvaadibhya.h dhaatubhya.h iti . . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {1/11} sthagraha.nam kimartham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {2/11} tatra upapadam saptamii iti iyati ucyamaane yatra eva saptamii ;sruuyate tatra eva syaat : stamberama.h kar.nejapa.h . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {3/11} yatra vaa etena ;sabdena nirde;sa.h kriyate . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {4/11} saptamyaam jane.h .da.h iti . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {5/11} iha na syaat . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {6/11} kumbhakaara.h nagarakaara.h . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {7/11} sthagraha.ne puna.h kriyamaa.ne yatra ca saptamii ;sruuyate ya ca na ;sruuyate yatra ca etena ;sabdena nirde;sa.h kriyate yatra ca anyena saptamiisthamaatre siddham bhavati . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {8/11} atha tatragraha.nam kimartham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {9/11} tatragraha.nam vi.sayaartham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {10/11} vi.saya.h pratinirdi;syate . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {11/11} tatra etasmin dhaatvadhikaare yat saptamiinirdi.s.tam tat upapadasa;nj;nam bhavati iti upapadasa;nj;naa siddhaa bhavati . . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {1/56} upapadasa;nj;naayaam samarthavacanam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {2/56} upapadasa;nj;naayaam samarthagraha.nam kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {3/56} samartham upapadam pratyayasya iti vaktavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {4/56} iha maa bhuut . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {5/56} aahara kumbham . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {6/56} karoti ka.tam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {7/56} kriyamaa.ne ca api samarthagraha.ne mahaantam kumbham karoti iti atra api praapnoti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {8/56} na vaa bhavitavyam mahaakumbhakaara.h iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {9/56} bhavaitavyam yadaa etat vaakyam bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {10/56} mahaan kumbha.h mahaakumbha.h mahaakumbham karoti iti mahaakumbhakaara.h . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {11/56} yadaa tu etat vaakyam bhavati mahaantam kumbham karoti iti tadaa na bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {12/56} tadaa ca praapnoti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {13/56} tadaa maa bhuut iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {14/56} yat taavat ucyate samarthagraha.nam kartavyam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {15/56} na kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {16/56} dhaato.h iti vartate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {17/56} dhaato.h karma.ni a.n bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {18/56} tatra sambandhaat etat gantavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {19/56} yasya dhaato.h yat karma iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {20/56} yat api ucyate kriyamaa.ne ca api samarthagraha.ne mahaantam kumbham karoti iti atra api praapnoti iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {21/56} upapadam iti mahatiiiham sa;nj;naa kriyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {22/56} sa;nj;naa ca naama yata.h na laghiiya.h . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {23/56} kuta.h etat . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {24/56} laghvartham hi sa;nj;naakara.nam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {25/56} tatra mahatyaa.h sa;nj;naayaa.h kara.ne etat prayojanam anvarthasa;nj;naa yathaa vij;naayeta : upoccaari padam upapadam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {26/56} yat ca atra upoccaari na tat padam yat ca padam na tat upoccaari . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {27/56} yaavataa ca idaaniim padagandha.h asti padavidhi.h ayam bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {28/56} padavidhi.h ca samarthaanaam bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {29/56} tatra asaamaarthyaan na bhavi.syati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {30/56} atha cvyante upapade kim a.naa bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {31/56} akumbham kumbham karoti kumbhiikaroti m.rdam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {32/56} na bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {33/56} kim kaara.nam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {34/56} prak.rtivivak.saayaam cvi.h vidhiiyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {35/56} tat saapek.sam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {36/56} saapek.sam ca asamartham bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {37/56} na tarhi idaaniim idam bhavati : icchaami aham kaa;saka.tiikaaram iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {38/56} i.s.tam eva etat gonardiiyasya . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {39/56} nimittopaadanam ca . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {40/56} nimittopaadanam ca kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {41/56} nimittam upapadam pratyayasya iti vaktavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {42/56} anupaadaane hi anupapade pratyayaprasa:nga.h . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {43/56} akriyamaa.ne hi nimittopaadaane anupapade api prasajyeta . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {44/56} nirde;sa.h idaaniim kimartha.h syaat . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {45/56} nirde;sa.h sa;nj;naakara.naartha.h . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {46/56} yadaa upapade pratyaya.h tadaa upapadasa;nj;naam vak.syaami iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {47/56} tat tarhi nimittopaadanam kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {48/56} na kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {49/56} tatravacanam upapadasanniyogaartham . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {50/56} tatravacanam kriyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {51/56} tat upapadasanniyogaartham bhavi.syati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {52/56} karma.ni a.n vidhiiyate tatra cet pratyaya.h bhavati iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {53/56} nanu ca anyat tatragraha.nasya prayojanam uktam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {54/56} kim . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {55/56} tatragraha.nam vi.sayaartham iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {56/56} adhikaaraat api etat siddham . . (3.1.93) P II.77.2 - 17 R III.190 - 192 {1/33} ati:n iti kimartham . (3.1.93) P II.77.2 - 17 R III.190 - 192 {2/33} pacati karoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {3/33} ati:n iti ;sakyam akartum . (3.1.93) P II.77.2 - 17 R III.190 - 192 {4/33} kasmaat na bhavati pacati karoti iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {5/33} dhaato.h parasya k.rtsa;nj;naa . (3.1.93) P II.77.2 - 17 R III.190 - 192 {6/33} praak ca laade;saat dhaatvadhikaara.h . (3.1.93) P II.77.2 - 17 R III.190 - 192 {7/33} evam api sthaanivadbhaavaat k.rtsa;nj;na praapnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {8/33} yathaa ati:n iti ucyamaane yaavataa sthaanivadbhaava.h katham eva etat sidhyati . (3.1.93) P II.77.2 - 17 R III.190 - 192 {9/33} prati.sedhavacanasaamarthyaat . (3.1.93) P II.77.2 - 17 R III.190 - 192 {10/33} atha vaa ti:nbhaavina.h lakaarasya k.rtsa;nj;naaprati.sedha.h . (3.1.93) P II.77.2 - 17 R III.190 - 192 {11/33} kim ca syaat yati atra k.rtsa;nj;naa syaat . (3.1.93) P II.77.2 - 17 R III.190 - 192 {12/33} k.rtpraatipadikam iti praatipadikasa;nj;naa syaat . (3.1.93) P II.77.2 - 17 R III.190 - 192 {13/33} praatipadikaat iti svaadyutpatti.h prasajyeta . (3.1.93) P II.77.2 - 17 R III.190 - 192 {14/33} na e.sa.h do.sa.h . (3.1.93) P II.77.2 - 17 R III.190 - 192 {15/33} ekatvaadi.su arthe.su svaadaya.h vidhiiyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {16/33} te ca atra ti:noktaa.h ekatvaadaya.h iti k.rtvaa uktaarthatvaat na bhavi.syanti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {17/33} .taabaadaya.h tarhi ti:nantaat maa bhuuvan iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {18/33} striyaam .taabaadaya.h vidhiiyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {19/33} na ca ti:nantasya striitvena yoga.h asti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {20/33} a.naadaya.h tarhi ti:nantaat maa bhuuvan iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {21/33} apatyaadi.su arthe.su a.naadaya.h vidhiiyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {22/33} na ca ti:nantasya apatyaadibhi.h yoga.h asti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {23/33} atha api katham cit yoga.h syaat . (3.1.93) P II.77.2 - 17 R III.190 - 192 {24/33} evam api na do.sa.h . (3.1.93) P II.77.2 - 17 R III.190 - 192 {25/33} aacaaryaprav.rtti.h j;naapayati na ti:nantaat a.naadaya.h bhavanti iti yat ayam kva cit taddhitavidhau ti:ngraha.nam karoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {26/33} ati;saayane tamabi.s.thanau ti:na.h ca iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {27/33} iha tarhi pacati pa.thati iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {28/33} hrasvasya piti k.rti tuk bhavati iti tuk praapnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {29/33} dhaato.h iti vartate . (3.1.93) P II.77.2 - 17 R III.190 - 192 {30/33} evam api cikiir.sati iti atra praapnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {31/33} atra api ;sapaa vyavadhaanam . (3.1.93) P II.77.2 - 17 R III.190 - 192 {32/33} ekaade;se k.rte na asti vyavadhaanam . (3.1.93) P II.77.2 - 17 R III.190 - 192 {33/33} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva iti . . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {1/8} katham idam vij;naayate . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {2/8} striyaam abhidheyaayaam vaa asruupa.h na bhavati iti aahosvit striipratyaye.su iti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {3/8} kim ca ata.h . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {4/8} yadi striyaam abhidheyaayaam iti lavyaa lavitavyaa atra vaa asaruupa.h na praapnoti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {5/8} atha vij;naayate striipratyaye.su iti vyaavakro;sii vayatikru.s.ti.h iti na sidhyati . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {6/8} evam tarhi na evam vij;naayate striyaam abhidheyaayaam na api striipratyaye.su iti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {7/8} katham tarhi striigraha.nam svarayi.syate . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {8/8} tatra svaritena adhikaaragati.h bhavati iti striyaam iti adhik.rtya ye pratayaa.h vihitaa.h te.saam prati.sedha.h vij;naasyate . . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {1/117} kimartham puna.h idam ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {2/117} asaruupasya vaavacanam utsargasya baadhakavi.saye aniv.rttyartham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {3/117} asaruupasya vaavacanam kriyate utsargasya baadhakavi.saye aniv.rtti.h yathaa syaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {4/117} tavyattavyaaniiyara.h utsargaa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {5/117} te.saam ajantaat yat apavaada.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {6/117} ceyam , cetavyam iti api yathaa syaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {7/117} na etat asti prayojanam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {8/117} ajantaat yat vidhiiyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {9/117} halantaat .nyat vidhiiyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {10/117} etaavanta.h ca dhaatava.h yat uta ajantaa.h halantaa.h ca . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {11/117} ucyante ca tavyaadaya.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {12/117} te vacanaat bhavi.syanti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {13/117} evam tarhi .nvult.rcau utsargau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {14/117} tayo.h pacaadibhya.h ac apavaada.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {15/117} pacati iti paca.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {16/117} paktaa paacaka.h iti api yathaa syaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {17/117} etat api na asti prayojanam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {18/117} vak.syati etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {19/117} ac api sarvadhaatubhya.h vaktavya.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {20/117} evam tarhi .nvult.rjaca.h utsargaa.h te.saam igupadhaat ka.h apavaada.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {21/117} vik.sipa.h vilikha.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {22/117} vik.septaa vik.sepaka.h iti api yathaa syaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {23/117} asti prayojanam etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {24/117} kim tarhi iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {25/117} tatra utpattivaaprasa:nga.h yathaa taddhite . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {26/117} tatra utpatti.h vibhaa.saa praapnoti yathaa taddhite . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {27/117} astu . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {28/117} yadaa vik.sipa.h vilikha.h iti etat na tadaa vik.septaa vik.sepaka.h iti etat bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {29/117} yadi etat labhyeta k.rtam syaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {30/117} tat tu na labhyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {31/117} kim kaara.nam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {32/117} yathaa taddhite iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {33/117} taddite.su ca sarvam eva utsargaapavaadam vibhaa.saa . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {34/117} utpadyate vaa na vaa . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {35/117} siddham tu asaruupasya baadhakasya vaavacanaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {36/117} siddham etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {37/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {38/117} asaruupasya baadhakasya vaavacanaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {39/117} asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti vaktavyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {40/117} sidhyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {41/117} suutram tarhi bhidyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {42/117} yathaanyaasam eva astu . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {43/117} nanu ca uktam tatra utpattivaaprasa:nga.h yathaa taddhite iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {44/117} na e.sa.h do.sa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {45/117} asti kaara.nam yena taddhite vibhaa.saa utpatti.h bhavati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {46/117} kim kaara.nam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {47/117} prak.rti.h tatra prak.rtyarthe vartate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {48/117} anyena ;sabdena pratyayaartha.h abhidhiiyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {49/117} iha puna.h na kevalaa prak.rti.h prak.rtyarthe vartate na ca anya.h ;sabda.h asti ya.h tam artham abhidadhiita iti k.rtvaa anutpatti.h na bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {50/117} atha vaa samaya.h k.rta.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {51/117} na kevalaa prak.rti.h prayoktavyaa na ca kevala.h pratyaya.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {52/117} etasmaat samayaat anutpatti.h na bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {53/117} nanu ca ya.h eva tasya samayasya kartaa sa.h eva idam api aaha . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {54/117} yadi asau tatra pramaa.nam iha api pramaa.nam bhavitum arhati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {55/117} pramaa.nam asau tatra ca iha ca . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {56/117} saamarthyam tu iha dra.s.tavyam prayoge . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {57/117} na ca anutpattau saamarthyam asti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {58/117} tena anutpatti.h na bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {59/117} katham tarhi taddhite.su anutpattau saamarthyam bhavati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {60/117} anyena pratyayena saamarthyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {61/117} kena . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {62/117} .sa.s.thyaa . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {63/117} atha vaa ruupavattaam aa;sritya vaavidhi.h ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {64/117} na ca anutpatti.h ruupavatii . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {65/117} tena anutpatti.h na bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {66/117} evam api kuta.h etat apavaada.h vibhaa.saa bhavi.syati na puna.h utsarga.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {67/117} na ca eva asti vi;se.sa.h yat apavaada.h vibhaa.saa syaat utsarga.h vaa . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {68/117} api ca saapek.sa.h ayam nirde;sa.h kriyate vaa asaruupa.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {69/117} na ca utsargavelaayaam kim cit apek.syam asti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {70/117} apavaadavelaayaam puna.h utsarga.h apek.syate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {71/117} tena ya.h ruupavaan anyapuurvaka.h baadhaka.h praapnoti sa.h vaa baadhaka.h bhavi.syati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {72/117} ka.h puna.h asau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {73/117} apavaada.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {74/117} yadi ya.h ruupavaan anyapuurvaka.h baadhaka.h praapnoti sa.h vaa baadhaka.h bhavati iti ucyate kvibaadi.su samaave;sa.h na praapnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {75/117} graama.nii.h graama.naaya.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {76/117} na hi ete ruupavanta.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {77/117} ete api ruupavanta.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {78/117} kasyaam avasthaayaam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {79/117} upade;saavasthaayaam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {80/117} yadi evam anubandhabhinne.su vibhaa.saaprasa:nga.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {81/117} anubandhabhinne.su vibhaa.saa praapnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {82/117} karma.ni a.n aata.h anupasarge ka.h iti kavi.saye a.n api praapnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {83/117} siddham anubandhasya anekaantatvaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {84/117} siddham etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {85/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {86/117} anubandhasya anekaantatvaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {87/117} anekaantaa.h anubandhaa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {88/117} atha vaa prayoge asaruupaa.naam vaavidhi.h nyaayya.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {89/117} prayoge cet laade;se.su prati.sedha.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {90/117} prayoge cet laade;se.su prati.sedha.h vaktavya.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {91/117} hya.h apacat iti atra lu:n api praapnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {92/117} ;sva.h paktaa iti atra l.r.t api praapnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {93/117} na e.sa.h do.sa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {94/117} aacaaryaprav.rtti.h j;naapayati na laade;se.su vaa asaruupa.h bhavati iti yat ayam ha;sa;svato.h la:n ca iti aaha . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {95/117} atha vaa prayoge asaruupaa.naam vaavidhau na sarvam i.s.tam sa:ng.rhiitam iti k.rtvaa dvitiiya.h prayoga.h upaasyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {96/117} ka.h asau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {97/117} upade;sa.h naama . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {98/117} upade;se ca ete saruupaa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {99/117} nanu ca uktam anubandhabhinne.su vibhaa.saaprasa:nga.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {100/117} parih.rtam etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {101/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {102/117} siddham anubandhasya anekaantatvaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {103/117} atha ekaante do.sa.h eva . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {104/117} ekaante ca na do.sa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {105/117} aacaaryaprav.rtti.h j;naapayati na anubandhak.rtam asaaruupyam bhavati iti yat ayam dadaadidadhaatyo.h vibhaa.saa ;sam ;saasti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {106/117} atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {107/117} apavaada.h naama anubandhabhinna.h vaa bhavati ruupaanyatvena vaa . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {108/117} tena anena ava;syam kim cit tyaajyam kim cit tu sa:ngrahiitavyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {109/117} tat yat anubandhak.rtam asaaruupyam tat na aa;srayi.syaama.h yat tu ruupaanyatvena asaaruupyam tat aa;srayi.syaama.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {110/117} atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate sarva.h ca asaruupa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {111/117} tatra prakar.sagati.h vij;naasyate : saadhiiya.h ya.h asaruupa.h iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {112/117} ka.h ca saadhiiya.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {113/117} ya.h prayoge ca praak ca prayogaat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {114/117} atha vaa asaruupa.h baadhaka.h vaa baadhaka.h bhavati iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {115/117} na ca evam ka.h cit api saruupa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {116/117} te evam vij;naasyaama.h : kvat cit ye asaruupaa.h . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {117/117} anubandhabhinnaa.h ca prayoge saruupaa.h . . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {1/26} atha katham idam vij;naayate astriyaam iti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {2/26} kim striyaam na bhavati aahosvit praak striyaa.h bhavati iti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {3/26} ka.h ca atra vi;se.sa.h . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {4/26} striyaam prati.sedhe ktalyu.ttumunkhalarthe.su vibhaa.saaprasa:nga.h . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {5/26} striyaam prati.sedhe ktalyu.ttumunkhalarthe.su vibhaa.saa praapnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {6/26} kta . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {7/26} hasitam chaatrasys ;sobhanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {8/26} gha;n api praapnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {9/26} lyu.t . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {10/26} hasanam chaatrasys ;sobhanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {11/26} gha;n api praapnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {12/26} tumun . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {13/26} icchati bhoktum . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {14/26} li:nlo.tau api praapnuta.h . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {15/26} khalartha.h . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {16/26} ii.satpaana.h soma.h bhavataa . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {17/26} khal api praapnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {18/26} evam tarhi striyaa.h praak iti vak.syaami . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {19/26} striyaa.h praak iti cet ktvaayaam vaavacanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {20/26} striyaa.h praak iti cet ktvaayaam vaavacanam kartavyam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {21/26} aasitvaa bhu:nkte . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {22/26} aasyate bhoktum iti api yathaa syaat . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {23/26} kaalaadi.su tumuni . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {24/26} kaalaadi.su tumuni vaavacanam kartavyam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {25/26} kaala.h bhoktum . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {26/26} kaala.h bhojanasya iti api yathaa syaat . (3.1.94.4) P II.81.1 - 6 R III.200 {1/11} arhe t.rjvidhaanam . (3.1.94.4) P II.81.1 - 6 R III.200 {2/11} arhe t.rc vidheya.h . (3.1.94.4) P II.81.1 - 6 R III.200 {3/11} ime arhe k.rtyaa.h vidhiiyante . (3.1.94.4) P II.81.1 - 6 R III.200 {4/11} te vi;se.savihitaa.h saamaanyavihitam t.rcam baadheran . (3.1.94.4) P II.81.1 - 6 R III.200 {5/11} na e.sa.h do.sa.h . (3.1.94.4) P II.81.1 - 6 R III.200 {6/11} bhaavakarma.no.h k.rtyaa.h vidhiiyante kartari t.rc . (3.1.94.4) P II.81.1 - 6 R III.200 {7/11} ka.h prasa:nga.h yat bhaavakarma.no.h k.rtyaa.h kartari t.rcam baadheran . (3.1.94.4) P II.81.1 - 6 R III.200 {8/11} evam tarhi arhe k.rtyat.rjvidhaanam . (3.1.94.4) P II.81.1 - 6 R III.200 {9/11} arhe k.rtyat.rca.h vidheyaa.h . (3.1.94.4) P II.81.1 - 6 R III.200 {10/11} ayam arhe li:n vidhiiyate . (3.1.94.4) P II.81.1 - 6 R III.200 {11/11} sa.h vi;se.savihita.h saamaanyavihitaan k.rtyat.rca.h baadheta . . (3.1.95) P II.81.8 - 14 R III.200 {1/8} k.rtyasa;nj;naayaam praa:n.nvulvacanam . (3.1.95) P II.81.8 - 14 R III.200 {2/8} k.rtyasa;nj;naayaam praak .nvula.h iti vaktavyam . (3.1.95) P II.81.8 - 14 R III.200 {3/8} kim prayojanam . (3.1.95) P II.81.8 - 14 R III.200 {4/8} .nvula.h k.rtyasa;nj;naa maa bhuut . (3.1.95) P II.81.8 - 14 R III.200 {5/8} arhe k.rtyatrjvacanam tu j;naapakam praa:n.nvulavanaanarthyasya . (3.1.95) P II.81.8 - 14 R III.200 {6/8} yat ayam arhe k.rtyat.rca.h ca iti t.rjgraha.nam karoti tat j;naapayati aacaarya.h praak .nvula.h k.rtyasa;nj;naa bhavati iti . (3.1.95) P II.81.8 - 14 R III.200 {7/8} evam api .nvula.h k.rtyasa;nj;naa praapnoti . (3.1.95) P II.81.8 - 14 R III.200 {8/8} yogaapek.sam j;naapakam . . (3.1.96) P II.81.16 - 22 R III.201 {1/13} kelimara.h upasa:nkhyaanam . (3.1.96) P II.81.16 - 22 R III.201 {2/13} kelimara.h upasa:nkhyaanam kartavyam . (3.1.96) P II.81.16 - 22 R III.201 {3/13} pacelimaa.h maa.saa.h . (3.1.96) P II.81.16 - 22 R III.201 {4/13} paktavyaa.h . (3.1.96) P II.81.16 - 22 R III.201 {5/13} bhidelimaa.h saralaa.h . (3.1.96) P II.81.16 - 22 R III.201 {6/13} bhettavyaa.h . (3.1.96) P II.81.16 - 22 R III.201 {7/13} vase.h tavyat kartari .nit ca . (3.1.96) P II.81.16 - 22 R III.201 {8/13} vase.h tavyat kartari vaktavya.h . (3.1.96) P II.81.16 - 22 R III.201 {9/13} .nit ca asau bhavati iti vaktavyam . (3.1.96) P II.81.16 - 22 R III.201 {10/13} vasati iti vaastavya.h . (3.1.96) P II.81.16 - 22 R III.201 {11/13} taddhita.h vaa . (3.1.96) P II.81.16 - 22 R III.201 {12/13} taddhita.h vaa puna.h e.sa.h bhavi.syati . (3.1.96) P II.81.16 - 22 R III.201 {13/13} vaastuni bhava.h vaastavya.h . . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {1/20} ajgraha.nam kimartham . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {2/20} ajantaat yathaa syaat . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {3/20} halantaat maa bhuut iti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {4/20} na etat asti prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {5/20} halantaat .nyat vidhiiyate . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {6/20} sa.h baadhaka.h bhavi.syati . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {7/20} yathaa eva tarhi .nyat yatam baadhate evam tavyaadiin api baadheta . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {8/20} ajgraha.ne puna.h kriyamaa.ne ajantaat yat vidhiiyate halantaat .nyat . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {9/20} etaavanta.h ca dhaatava.h yat uta ajantaa.h halantaa.h ca . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {10/20} ucyante ca tavyaadaya.h . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {11/20} te vacanaat bhavi.syanti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {12/20} na etat asti prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {13/20} vaasaruupe.na tavyaadaya.h bhavi.syanti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {14/20} idam tarhi prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {15/20} ajantabhuutapuurvamaatraat api yathaa syaat . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {16/20} lavyam pavyam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {17/20} aardhadhaatukasaamaanye gu.ne k.rte yi pratyayasaamaanye ca vaantaade;se k.rte halantaat iti .nyat praapnoti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {18/20} tathaa ditsyam dhitsyam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {19/20} aardhadhaatukasaamaanye akaaralope k.rte halantaat iti .nyat praapnoti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {20/20} ajgraha.nasaamarthyaat yat eva bhavati . . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {1/21} yati jaate.h upasa:nkhyaanam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {2/21} yati jaate.h upasa:nkhyaanam kartavyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {3/21} janyam vatsena . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {4/21} atyalpam idam ucyate . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {5/21} taki;sasicatiyatijaniinaam upasa:nkhyaanam iti vaktavyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {6/21} taki takyam : ;sasi ;sasyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {7/21} yati yatyam : jani : janyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {8/21} hana.h vaa vadha ca . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {9/21} hana.h vaa yat vaktavya.h vadha iti ayam ca aade;sa.h vaktavya.h . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {10/21} vadhya.h ghaatya.h . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {11/21} taddhita.h vaa . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {12/21} taddhita.h vaa puna.h e.sa.h bhavi.syati . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {13/21} vadham arhati vadhya.h . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {14/21} yadi taddhita.h samaasa.h na praapnoti : asivadhya.h , musalavadhya.h iti . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {15/21} yadi puna.h sati saadhanam k.rtaa iti vaa paadahaarakaadyartham iti samaasa.h siddha.h bhavati . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {16/21} yadi puna.h asivadha;sabdaat utpatti.h syaat . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {17/21} asivadham arhati iti . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {18/21} na evam ;sakyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {19/21} svare hi do.sa.h syaat . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {20/21} asivadhya.h evam svara.h prasajyeta . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {21/21} asivadhya.h iti ca i.syate . . (3.1.100) P II.83.2 - 4 R III.203 {1/5} anupasargaat care.h aa:ni ca agurau . (3.1.100) P II.83.2 - 4 R III.203 {2/5} anupasargaat care.h iti atra aa:ni ca agurau iti vaktavyam . (3.1.100) P II.83.2 - 4 R III.203 {3/5} aacarya.h de;sa.h . (3.1.100) P II.83.2 - 4 R III.203 {4/5} agurau iti kimartham . (3.1.100) P II.83.2 - 4 R III.203 {5/5} aacaarya.h upanayamaana.h . . (3.1.103) P II.83.6 - 7 R III.203 {1/3} svaamini antodaattatvam ca . (3.1.103) P II.83.6 - 7 R III.203 {2/3} svaamini antodaattatvam ca vaktavyam . (3.1.103) P II.83.6 - 7 R III.203 {3/3} aarya.h svaamii . . (3.1.105) P II.83.9 - 16 R III.204 - 205 {1/19} sa:ngatam iti kim pratyudaahriyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {2/19} ajara.h kambala.h . (3.1.105) P II.83.9 - 16 R III.204 - 205 {3/19} ajaritaa kambala.h iti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {4/19} kim puna.h kaara.nam kart.rsaadhana.h pratyudaahriyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {5/19} na bhaavasaadhana.h pratyudaahaarya.h . (3.1.105) P II.83.9 - 16 R III.204 - 205 {6/19} evam tarhi ajaryam kartari . (3.1.105) P II.83.9 - 16 R III.204 - 205 {7/19} ajaryam kartari iti vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {8/19} tat tarhi vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {9/19} na vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {10/19} gatyarthaanaam kta.h kartari vidhiiyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {11/19} tena yogaat ajaryam kartari bhavi.syati . (3.1.105) P II.83.9 - 16 R III.204 - 205 {12/19} gatyarthaanaam vai kta.h karma.ni api vidhiiyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {13/19} tena yogaat ajaryam karma.ni api praapnoti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {14/19} jiiryati.h akarmaka.h . (3.1.105) P II.83.9 - 16 R III.204 - 205 {15/19} bhaave tarhi praapnoti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {16/19} sa:ngatagraha.nam idaaniim kimartham syaat . (3.1.105) P II.83.9 - 16 R III.204 - 205 {17/19} kart.rvi;se.sa.nam sa:ngatagraha.nam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {18/19} sa:ngatam cet kart.r bhavati iti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {19/19} tat yathaa h.r.se.h lomasu iti lomaani cet kart.r.r.ni bhavanti . . (3.1.106) P II.83.18 - 84.2 {1/10} vada.h supi anupasargagraha.nam . (3.1.106) P II.83.18 - 84.2 {2/10} vada.h supi anupasargagraha.nam kartavyam . (3.1.106) P II.83.18 - 84.2 {3/10} iha maa bhuut . (3.1.106) P II.83.18 - 84.2 {4/10} pravaadyam apavaadyam iti . (3.1.106) P II.83.18 - 84.2 {5/10} tat tarhi vaktavyam . (3.1.106) P II.83.18 - 84.2 {6/10} na vaktavyam . (3.1.106) P II.83.18 - 84.2 {7/10} anupasarge iti vartate . (3.1.106) P II.83.18 - 84.2 {8/10} evam tarhi anvaaca.s.te anupasarge iti vartate . (3.1.106) P II.83.18 - 84.2 {9/10} na etat anvaakhyeyam adhikaaraa.h anuvartante iti . (3.1.106) P II.83.18 - 84.2 {10/10} e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran iti . . (3.1.107) P II.84.4 - 8 R III.205 - 206 {1/13} bhaavagraha.nam kimartham . (3.1.107) P II.84.4 - 8 R III.205 - 206 {2/13} karma.ni maa bhuut iti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {3/13} na etat asti prayojanam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {4/13} bhavati.h ayam akarma.h . (3.1.107) P II.84.4 - 8 R III.205 - 206 {5/13} akarmakaa.h api vai dhaatava.h sopasargaa.h sakarmakaa.h bhavanti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {6/13} tena anubhavyam aamantra.nam iti atra api praapnoti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {7/13} etat api na asti prayojanam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {8/13} anupasarge iti vartate . (3.1.107) P II.84.4 - 8 R III.205 - 206 {9/13} uttaraartham tarhi bhaavagraha.nam kartavyam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {10/13} hana.h ta ca bhaave yathaa syaat . (3.1.107) P II.84.4 - 8 R III.205 - 206 {11/13} ;svahatyaa vartate . (3.1.107) P II.84.4 - 8 R III.205 - 206 {12/13} kva maa bhuut . (3.1.107) P II.84.4 - 8 R III.205 - 206 {13/13} ;svaghaatya.h v.r.saala.h iti . . (3.1.108) P II.84.10 - 13 R III.206 {1/8} hana.h ta.h cit striyaam chandasi . (3.1.108) P II.84.10 - 13 R III.206 {2/8} hana.h ta.h ca iti atra cit striyaam chandasi vaktavya.h . (3.1.108) P II.84.10 - 13 R III.206 {3/8} taam bhruu.nahatyaam nig.rhya anucara.nam . (3.1.108) P II.84.10 - 13 R III.206 {4/8} asyai tvaam bhruu.nahatyaayai caturtham pratig.rhaa.na . (3.1.108) P II.84.10 - 13 R III.206 {5/8} striyaam iti kimartham . (3.1.108) P II.84.10 - 13 R III.206 {6/8} aaghnate dasyuhatyaaya . (3.1.108) P II.84.10 - 13 R III.206 {7/8} chandasi iti kimartham . (3.1.108) P II.84.10 - 13 R III.206 {8/8} dasyuhatyaa ;svahatyaa vartate . . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {1/26} kyap iti vartamaane puna.h kyabgraha.nam kimartham . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {2/26} kyap eva yathaa syaat . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {3/26} anyat yat praapnoti tat maa bhuut iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {4/26} kim ca anyat praapnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {5/26} .nyat . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {6/26} o.h aava;syake .nyata.h stote.h kyap puurvaviprati.siddham iti vak.syati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {7/26} sa.h puurvaviprati.sedha.h na pa.thitavya.h bhavati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {8/26} atha vaa hana.h ta.h cit striyaam chandasi codita.h . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {9/26} sa.h na vaktavya.h bhavati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {10/26} kyabvidhau v.r;ngraha.nam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {11/26} kyabvidhau v.r;ngraha.nam kartavyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {12/26} iha maa bhuut . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {13/26} vaaryaa.h .rtvija.h iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {14/26} a;nje.h ca upasa:nkhyaanam sa;nj;naayaam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {15/26} sa;nj;naayaam a;nje.h ca upasa:nkhyaanam kartavyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {16/26} aajyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {17/26} yadi kyap v.rddhi.h na praapnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {18/26} tasmaat .nyat e.sa.h . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {19/26} yadi .nyat upadhaalopa.h na praapnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {20/26} tasmaat kyap e.sa.h . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {21/26} nanu ca uktam v.rddhi.h na praapnoti iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {22/26} aa:npuurvasya e.sa.h prayoga.h bhavi.syati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {23/26} yadi evam avagraha.h praapnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {24/26} na lak.sa.nena padakaaraa.h anuvartyaa.h . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {25/26} padkaarai.h naama lak.sa.nam anuvartyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {26/26} yathaalak.sa.nam padam kartavyam . . (3.1.111) P II.85.7 - 10 R III.207 - 208 {1/9} diirghoccaara.nam kimartham na i ca khana.h iti eva ucyeta . (3.1.111) P II.85.7 - 10 R III.207 - 208 {2/9} kaa ruupasiddhi.h : kheyam . (3.1.111) P II.85.7 - 10 R III.207 - 208 {3/9} aadgu.nena siddham . (3.1.111) P II.85.7 - 10 R III.207 - 208 {4/9} na sidhyati . (3.1.111) P II.85.7 - 10 R III.207 - 208 {5/9} .satvatuko.h asiddha.h ekaade;sa.h iti ekaade;sasya asiddhatvaat tuk prasajyeta . (3.1.111) P II.85.7 - 10 R III.207 - 208 {6/9} na etat asti . (3.1.111) P II.85.7 - 10 R III.207 - 208 {7/9} padaantapadaadyo.h ekaade;sa.h asiddha.h . (3.1.111) P II.85.7 - 10 R III.207 - 208 {8/9} na ca e.sa.h padaantapadaadyo.h ekaade;sa.h . (3.1.111) P II.85.7 - 10 R III.207 - 208 {9/9} tasmaat i ca khana.h iti eva vaktavyam . . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {1/40} asa;nj;naayaam iti kimartham . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {2/40} bhaaryaa . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {3/40} bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h anyena vihitatvaat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {4/40} bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {5/40} anarthaka.h prati.sedha.h aprati.sedha.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {6/40} kim kaara.nam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {7/40} anyena vihitatvaat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {8/40} anyena lak.sa.nena striyaam kyap vidhiiyate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {9/40} sa;nj;naayaam samajani.sadanipatamanavida.su;n;sii:nbh.r;ni.na.h iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {10/40} prati.sedha.h idaaniim kimartha.h syaat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {11/40} prati.sedha.h kimartha.h iti cet astriisa;nj;naaprati.sedhaartha.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {12/40} prati.sedha.h kimartha.h iti cet astriisa;nj;naa asti tadartha.h prati.sedha.h syaat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {13/40} bhaaryaa.h naama k.satriyaa.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {14/40} siddham tu striyaam sa;nj;naaprati.sedhaat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {15/40} siddham etat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {16/40} katham . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {17/40} striyaam sa;nj;naaprati.sedha.h vaktavya.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {18/40} sa;nj;naayaam samajani.sadanipatamanavida.su;n;sii:nbh.r;ni.na.h tata.h na striyaam bh.r;na.h iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {19/40} sidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {20/40} suutram tarhi bhidyate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {21/40} yathaanyaasam eva astu . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {22/40} nanu ca uktam bh.r;na.h sa;nj;naaprati.sedhe striyaam aprati.sedha.h anyena vihitatvaat iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {23/40} na e.sa.h do.sa.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {24/40} bhaave iti tatra anuvartate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {25/40} karmasaadhana.h ca ayam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {26/40} atha vaa ye ete sa;nj;naayaam vidhiiyante te.su na evam vij;naayate sa;nj;naayaam abhidheyaayaam iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {27/40} kim tarhi . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {28/40} pratyayaantena cet sa;nj;naa gamyate iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {29/40} apara.h aaha : sa;nj;naayaam pu.msi d.r.s.tatvaat na te bhaaryaa prasidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {30/40} sa;nj;naayaam pu.msi d.r.s.tatvaat tava bhaaryaa;sabda.h na sidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {31/40} striyaam bhaavaadhikaara.h asti tena bhaaryaa prasidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {32/40} bhaave iti tatra vartate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {33/40} karmasaadhana.h ca ayam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {34/40} atha vaa bahulam k.rtyaa.h sa;nj;naayaam iti tat sm.rtam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {35/40} atha vaa k.rtyalyu.ta.h bahulam iti evam atra api .nyat bhavi.syati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {36/40} yathaa yatyam janyam yathaa bhitti.h tathaa eva saa . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {37/40} sama.h ca bahulam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {38/40} sama.h ca bahulam upasa:nkhyaanam kartavyam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {39/40} sambh.rtyaa.h eva sambhaaraa.h . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {40/40} sambhaaryaa.h eva sambhaaraa.h . . (3.1.114) P II.86.16 - 25 R III.210 {1/17} suuryarucyaavyathyaa.h kartari . (3.1.114) P II.86.16 - 25 R III.210 {2/17} suurya ruci avyathya iti kartari nipaatyante . (3.1.114) P II.86.16 - 25 R III.210 {3/17} kim nipaatyate . (3.1.114) P II.86.16 - 25 R III.210 {4/17} suurya.h . (3.1.114) P II.86.16 - 25 R III.210 {5/17} suusartibhyaam sarte.h utvam suvate.h vaa ru.daagama.h . (3.1.114) P II.86.16 - 25 R III.210 {6/17} sara.naat vaa suvati vaa karma.ni iti suurya.h . (3.1.114) P II.86.16 - 25 R III.210 {7/17} rucya . (3.1.114) P II.86.16 - 25 R III.210 {8/17} rocate asau rucya.h . (3.1.114) P II.86.16 - 25 R III.210 {9/17} na vyathathe avyathya.h . (3.1.114) P II.86.16 - 25 R III.210 {10/17} kupyam sa;nj;naayaam . (3.1.114) P II.86.16 - 25 R III.210 {11/17} kupyam sa;nj;naayaam iti vaktavyam . (3.1.114) P II.86.16 - 25 R III.210 {12/17} gopyam anyat . (3.1.114) P II.86.16 - 25 R III.210 {13/17} k.r.s.tapacyasya antodaattatvam ca karmakartari ca . (3.1.114) P II.86.16 - 25 R III.210 {14/17} k.r.s.tapacyasya antodaattatvam ca karmakartari ca iti vaktavyam . (3.1.114) P II.86.16 - 25 R III.210 {15/17} k.r.s.te pacyante svayam eva . (3.1.114) P II.86.16 - 25 R III.210 {16/17} k.r.s.tapacyaa.h ca me ak.r.s.tapacyaa.h ca me . (3.1.114) P II.86.16 - 25 R III.210 {17/17} ya.h hi k.r.s.te paktavya.h k.s.tapaakya.h sa bhavati . . (3.1.118) P II.87.2 - 4 R III.211 {1/6} pratyapibhyaam grahe.h chandasi . (3.1.118) P II.87.2 - 4 R III.211 {2/6} pratyapibhyaam grahe.h chandasi iti vaktavyam . (3.1.118) P II.87.2 - 4 R III.211 {3/6} mattasya na pratig.rhyam . (3.1.118) P II.87.2 - 4 R III.211 {4/6} an.rtam hi matta.h bhavati . (3.1.118) P II.87.2 - 4 R III.211 {5/6} tasmaat na apig.rhyam . (3.1.118) P II.87.2 - 4 R III.211 {6/6} pratigraahyam apigraahyam iti eva anyatra . . (3.1.122) P II.87.6 - 11 R III.211 - 212 {1/9} kasya ayam anubandha.h . (3.1.122) P II.87.6 - 11 R III.211 - 212 {2/9} pradhaanasya . (3.1.122) P II.87.6 - 11 R III.211 - 212 {3/9} yadi pradhaanasya amaavasyaa evam svara.h prasajyeta . (3.1.122) P II.87.6 - 11 R III.211 - 212 {4/9} amaavasyaa iti ca i.syate . (3.1.122) P II.87.6 - 11 R III.211 - 212 {5/9} tathaa amaavaasyaagraha.nena amaavasyaagraha.nam na praapnoti . (3.1.122) P II.87.6 - 11 R III.211 - 212 {6/9} evam tarhi nipaatanasya . (3.1.122) P II.87.6 - 11 R III.211 - 212 {7/9} yadi tarhi nipaatanaani api eva;njaatiiyakaani bhavanti ;srotriyan chanda.h adhiite iti vyapavargaabhaavaat ;nniti iti aadyudaattatvam na praapnoti . (3.1.122) P II.87.6 - 11 R III.211 - 212 {8/9} evam tarhi amaavaso.h aham .nyato.h nipaatayaami av.rddhitaam . (3.1.122) P II.87.6 - 11 R III.211 - 212 {9/9} tathaa ekav.rttitaa tayo.h svara.h ca me prasidhyati . . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {1/26} ni.s.tarkya iti kim nipaatyate . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {2/26} ni.s.tarkye k.rte.h aadyantaviparyaya.h chandasi k.rtaadyartha.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {3/26} yathaa k.rte.h tarku.h kase.h sikataa.h hi.mse.h si.mha.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {4/26} apara.h aaha : ni.s.tarkye vyatyayam vidyaat nisa.h .satvam nipaatanaat . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {5/26} .nyat aayaade;sa.h iti etau upacaayye nipaatitau . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {6/26} ni.s.tarkyam cinviita pa;sukaama.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {7/26} .nyat ekasmaat caturbhya.h kyaP caturbhya.h yata.h vidhi.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {8/26} .nyat ekasmaat ya;sabda.h ca dvau kyapau .nyadvidhi.h catu.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {9/26} .nyat ekasmaat . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {10/26} ni.s.tarkya.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {11/26} caturbhya.h kyap . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {12/26} devahuuya.h pra.niiya.h unniiya.h ucchi.sya.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {13/26} caturbhya.h ca yata.h vidhi.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {14/26} marya.h staryaa dhvarya.h khanya.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {15/26} .nyat ekasmaat . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {16/26} khaanya.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {17/26} ya;sabda.h ca . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {18/26} devayajyaa . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {19/26} dvau kyapau . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {20/26} aap.rcchya.h prati.siivya.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {21/26} .nyadvidhi.h catu.h . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {22/26} brahmavaadya.h bhaavya.h staavya.h upacaayyap.r.dam . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {23/26} upapuurvaat cinote.h aayaade;sa.h nipaatyate . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {24/26} na hi .nyataa eva sidhyati . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {25/26} hira.nye iti vaktavyam . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {26/26} upaceyap.r.dam eva anyatra . . (3.1.124) P II.88.6 - 11 R III.213 {1/9} paa.nau s.rje.h .nyadvidhi.h . (3.1.124) P II.88.6 - 11 R III.213 {2/9} paa.nau s.rje.h .nyat vidheya.h . (3.1.124) P II.88.6 - 11 R III.213 {3/9} paa.nisargyaa rajju.h . (3.1.124) P II.88.6 - 11 R III.213 {4/9} samavapuurvaat ca . (3.1.124) P II.88.6 - 11 R III.213 {5/9} samavapuurvaat ca iti vaktavyam . (3.1.124) P II.88.6 - 11 R III.213 {6/9} samavasargya.h . (3.1.124) P II.88.6 - 11 R III.213 {7/9} lapidamibhyaam ca . (3.1.124) P II.88.6 - 11 R III.213 {8/9} lapidamibhyaam ca iti vaktavyam . (3.1.124) P II.88.6 - 11 R III.213 {9/9} apalapyam avadaamyam . . (3.1.125.1) P II.88.16 - 20 R III.214 {1/12} katham idam vij;naayate . (3.1.125.1) P II.88.16 - 20 R III.214 {2/12} aava;syake upapade aahosvit dhyotye iti . (3.1.125.1) P II.88.16 - 20 R III.214 {3/12} ka.h ca atra vi;se.sa.h . (3.1.125.1) P II.88.16 - 20 R III.214 {4/12} aava;syake upapade iti cet dyotye upasa:nkhyaanam . (3.1.125.1) P II.88.16 - 20 R III.214 {5/12} aava;syake upapade iti cet dyotye upasa:nkhyaanam kartavyam . (3.1.125.1) P II.88.16 - 20 R III.214 {6/12} laavyam paavyam . (3.1.125.1) P II.88.16 - 20 R III.214 {7/12} astu tarhi dyotye . (3.1.125.1) P II.88.16 - 20 R III.214 {8/12} dyotye iti cet svarasamaasaanupapatti.h . (3.1.125.1) P II.88.16 - 20 R III.214 {9/12} dyotye iti cet svarasamaasaanupapatti.h . (3.1.125.1) P II.88.16 - 20 R III.214 {10/12} aava;syalaavyam aava;syapaavyam . (3.1.125.1) P II.88.16 - 20 R III.214 {11/12} na e.sa.h do.sa.h . (3.1.125.1) P II.88.16 - 20 R III.214 {12/12} mayuuravya.msakaaditvaat samaasa.h vi;spa.s.taadivat svara.h bhavi.syati . . (3.1.125.2) P II.88.21 - 89.4 R III.214 {1/13} o.h aava;syake .nyata.h staute.h kyaP puurvaviprati.siddham . (3.1.125.2) P II.88.21 - 89.4 R III.214 {2/13} o.h aava;syake .nyata.h staute.h kyap bhavati puurvaviprati.sdhena . (3.1.125.2) P II.88.21 - 89.4 R III.214 {3/13} o.h aava;syake .nyat bhavati iti asya avakaa;sa.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {4/13} ava;syalaavyam ava;syapaavyam . (3.1.125.2) P II.88.21 - 89.4 R III.214 {5/13} kyapa.h avakaa;sa.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {6/13} stutya.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {7/13} iha ubhayam praapnoti . (3.1.125.2) P II.88.21 - 89.4 R III.214 {8/13} ava;syastutya.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {9/13} kyap bhavati puurvaviprati.sdhena . (3.1.125.2) P II.88.21 - 89.4 R III.214 {10/13} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {11/13} na vaktavya.h . (3.1.125.2) P II.88.21 - 89.4 R III.214 {12/13} uktam tatra kyap iti vartamaane puna.h kyabgraha.nasya prayojanam kyap eva yathaa syaat . (3.1.125.2) P II.88.21 - 89.4 R III.214 {13/13} anyat yat praapnoti tat maa bhuut iti . . (3.1.127) P II.89.6 - 8 R III.215 {1/5} dak.si.naagnau iti vaktavyam . (3.1.127) P II.89.6 - 8 R III.215 {2/5} aaneya.h anya.h . (3.1.127) P II.89.6 - 8 R III.215 {3/5} aanaayya.h anitya.h iti cet dak.si.naagnau k.rtam bhavet . (3.1.127) P II.89.6 - 8 R III.215 {4/5} ekayonau tu tam vidyaat . (3.1.127) P II.89.6 - 8 R III.215 {5/5} aaneya.h hi anyathaa bhavet . . (3.1.129) P II.89.11 - 13 R III.215 {1/4} paayyanikaayyayo.h kim nipaatyate . (3.1.129) P II.89.11 - 13 R III.215 {2/4} paayyanikaayyayo.h aadipatvakatvanipaatanam . (3.1.129) P II.89.11 - 13 R III.215 {3/4} paayyanikaayyayo.h aadipatvam aadikatvam ca nipaatyate . (3.1.129) P II.89.11 - 13 R III.215 {4/4} meyam niceyam iti eva anyatra . . (3.1.130) P II.89.15 - 16 R III.215 {1/3} ku.n.dapaayye yadvidhi.h . (3.1.130) P II.89.15 - 16 R III.215 {2/3} ku.n.dapaayye yat vidheya.h . (3.1.130) P II.89.15 - 16 R III.215 {3/3} ku.n.dapaayya.h kratu.h . . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {1/19} samuuhya.h iti anarthakam vacanam saamaanyena k.rtatvaat . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {2/19} samuuhya.h iti vacanam anarthakam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {3/19} kim kaara.nam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {4/19} saamaanyena k.rtatvaat . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {5/19} saamaanyena eva .nyat bhavi.syati : .rhalo.h .nyat iti . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {6/19} vahyartham tarhi nipaatanam kartavyam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {7/19} vahe.h .nyat yathaa syaat . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {8/19} vahyartham iti cet uuhe.h tadarthatvaat siddham . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {9/19} uuhi.h api vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {10/19} katham puna.h anya.h naama anyasya arthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {11/19} katham uuhi.h vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {12/19} bahvarthaa.h api dhaatava.h bhavanti iti . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {13/19} asti puna.h kva cit anyatra api uuhi.h vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {14/19} asti iti aaha . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {15/19} uuhivigrahaat ca braahma.ne siddham . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {16/19} uuhivigrahaat ca braahma.ne siddham etat . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {17/19} samuuhyam cinviita pa;sukaama.h . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {18/19} pa;sava.h vai purii.sam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {19/19} pa;suun eva asmai tat samuuhati . . (3.1.132) P II.90.11 - 12 R III.216 {1/3} agnicityaa bhaave antodaatta.h . (3.1.132) P II.90.11 - 12 R III.216 {2/3} agnicityaa iti bhaave antodaatta.h . (3.1.132) P II.90.11 - 12 R III.216 {3/3} agnicayanam eva agnicityaa . . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {1/18} kimartha.h cakaara.h . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {2/18} svaraartha.h . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {3/18} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {4/18} na etat asti prayojanam . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {5/18} ekaac ayam . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {6/18} tatra na artha.h svaraarthena cakaare.na anubandhena . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {7/18} pratyayasvare.na eva siddham . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {8/18} vi;se.sa.naartha.h tarhi . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {9/18} kva vi;se.sa.naarthena artha.h : apt.rnt.rc iti . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {10/18} t.r iti ucyamaane maatarau maatara.h pitarau pitara.h atra api prasajyeta . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {11/18} svas.rnapt.rgraha.nam niyamaa.rtham bhavi.syati . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {12/18} etayo.h eva yonisambandhayo.h na anye.saam yonisambandhaanaam iti . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {13/18} saamaanyagraha.naavighaataartha.h tarhi . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {14/18} kva saamaanyagraha.naavighaataarthena artha.h . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {15/18} atra eva . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {16/18} yat etat t.rnt.rco.h graha.nam etat t.r iti vak.syaami . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {17/18} yadi t.r ici ucyate maatarau maatara.h pitarau pitara.h atra api prasajyeta . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {18/18} svas.rnapt.rgraha.nam niyamaa.rtham bhavi.syati : etayo.h eva yonisambandhayo.h na anye.saam yonisambandhaanaam iti . . (3.1.133.2) P II.91.1 - 11 R III.217 {1/23} .nvuli sakarmakagraha.nam . (3.1.133.2) P II.91.1 - 11 R III.217 {2/23} .nvuli sakarmakagraha.nam kartavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {3/23} iha maa bhuut . (3.1.133.2) P II.91.1 - 11 R III.217 {4/23} aasitaa ;sayitaa iti . (3.1.133.2) P II.91.1 - 11 R III.217 {5/23} na vaa dhaatumaatraat dar;sanaat .nvula.h . (3.1.133.2) P II.91.1 - 11 R III.217 {6/23} na vaa vaktavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {7/23} kim kaara.nam . (3.1.133.2) P II.91.1 - 11 R III.217 {8/23} dhaatumaatraat .nvul d.r;syate . (3.1.133.2) P II.91.1 - 11 R III.217 {9/23} ime asya aasakaa.h ime . (3.1.133.2) P II.91.1 - 11 R III.217 {10/23} asya ;saayakaa.h . (3.1.133.2) P II.91.1 - 11 R III.217 {11/23} utthitaa.h aasakaa vai;srava.nasya iti . (3.1.133.2) P II.91.1 - 11 R III.217 {12/23} t.rjaadi.su vartamaanakaalopaadaanam adhyaayakavedaadhyaayakaartham . (3.1.133.2) P II.91.1 - 11 R III.217 {13/23} t.rjaadi.su vartamaanakaalopaadaanam kartavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {14/23} kim kaara.nam . (3.1.133.2) P II.91.1 - 11 R III.217 {15/23} adhyaayakavedaadhyaayakaartham . (3.1.133.2) P II.91.1 - 11 R III.217 {16/23} adhyaayaka.h vedaadhyaaya.h . (3.1.133.2) P II.91.1 - 11 R III.217 {17/23} adhiitavati adhye.syamaa.ne vaa maa bhuut . (3.1.133.2) P II.91.1 - 11 R III.217 {18/23} na vaa kaalamaatre dar;sanaat anye.saam . (3.1.133.2) P II.91.1 - 11 R III.217 {19/23} na vaa vaktavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {20/23} kim kaara.nam . (3.1.133.2) P II.91.1 - 11 R III.217 {21/23} kaalamaatre dar;sanaat anye.saam . (3.1.133.2) P II.91.1 - 11 R III.217 {22/23} kaalamaatre hi anye pratyayaa.h d.r;syante . (3.1.133.2) P II.91.1 - 11 R III.217 {23/23} carcaapaara.h ;samaniipaara.h . . (3.1.134) P II.91.13 - 18 R III.217- 218 {1/12} ac api sarvadhaatubhya.h . (3.1.134) P II.91.13 - 18 R III.217- 218 {2/12} ac api sarvadhaatubhya.h vaktavya.h . (3.1.134) P II.91.13 - 18 R III.217- 218 {3/12} iha api yathaa syaat . (3.1.134) P II.91.13 - 18 R III.217- 218 {4/12} bhava.h ;sarva.h . (3.1.134) P II.91.13 - 18 R III.217- 218 {5/12} na tarhi idaaniim idam pacaadyanukrama.nam kartavyam . (3.1.134) P II.91.13 - 18 R III.217- 218 {6/12} kartavyam ca . (3.1.134) P II.91.13 - 18 R III.217- 218 {7/12} kim prayojanam . (3.1.134) P II.91.13 - 18 R III.217- 218 {8/12} pacaadyanukrama.nam anubandhaasa;njaartham apavaadabaadhanaartham ca . (3.1.134) P II.91.13 - 18 R III.217- 218 {9/12} anubandhaasa;njanaartham taavat . (3.1.134) P II.91.13 - 18 R III.217- 218 {10/12} nada.t nadii cora.t corii . (3.1.134) P II.91.13 - 18 R III.217- 218 {11/12} apavaadabaadhanaartham . (3.1.134) P II.91.13 - 18 R III.217- 218 {12/12} jaarabharaa ;svapacaa iti . . (3.1.135) P II.91.20 - 92.3 R III.218 {1/11} igupadhebhya.h upasarge kavidhi.h me.saadyartha.h .igupadhebhya.h upasarge ka.h vidheya.h . (3.1.135) P II.91.20 - 92.3 R III.218 {2/11} kim prayojanam . (3.1.135) P II.91.20 - 92.3 R III.218 {3/11} me.saadyartha.h . (3.1.135) P II.91.20 - 92.3 R III.218 {4/11} me.sa.h deva.h seva.h . (3.1.135) P II.91.20 - 92.3 R III.218 {5/11} na vaa budhaadiinaam dar;sanaat anupasarge api . (3.1.135) P II.91.20 - 92.3 R III.218 {6/11} na vaa vaktavya.h . (3.1.135) P II.91.20 - 92.3 R III.218 {7/11} kim kaara.nam . (3.1.135) P II.91.20 - 92.3 R III.218 {8/11} budhaadiinaam anupasarge api ka.h d.r;syate . (3.1.135) P II.91.20 - 92.3 R III.218 {9/11} budha.h bhida.h yudha.h siva.h iti . (3.1.135) P II.91.20 - 92.3 R III.218 {10/11} katham me.sa.h deva.h seva.h iti . (3.1.135) P II.91.20 - 92.3 R III.218 {11/11} pacaaci.su paa.tha.h kari.syate . . (3.1.137) P II.92.5 - 8 R III.218 {1/7} jighra.h sa;nj;naayaam prati.sedha.h . (3.1.137) P II.92.5 - 8 R III.218 {2/7} jighra.h sa;nj;naayaam prati.sedha.h vaktavya.h . (3.1.137) P II.92.5 - 8 R III.218 {3/7} vyaajighrati iti vyaaghra.h . (3.1.137) P II.92.5 - 8 R III.218 {4/7} iha ke cit ;sasya eva prati.sedham aahu.h ke cit jighrabhaavasya . (3.1.137) P II.92.5 - 8 R III.218 {5/7} kim puna.h atra nyaayyam . (3.1.137) P II.92.5 - 8 R III.218 {6/7} ;sasya eva prati.sedha.h nyaayya.h . (3.1.137) P II.92.5 - 8 R III.218 {7/7} jighrabhaave hi prati.siddhe kena ;se aakaaralopa.h syaat . . (3.1.138) P II.92.11 - 15 R III.218 - 219 {1/9} anupasargaat nau limpe.h . (3.1.138) P II.92.11 - 15 R III.218 - 219 {2/9} anupasargaat nau limpe.h iti vaktavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {3/9} nilimpaa.h naama devaa.h . (3.1.138) P II.92.11 - 15 R III.218 - 219 {4/9} gavi ca vinde.h sa;nj;naayaam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {5/9} gavi ca upapade vinde.h sa;nj;naayaam upasa:nkhyaanam kartavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {6/9} govinda.h iti . (3.1.138) P II.92.11 - 15 R III.218 - 219 {7/9} atyalpam idam ucyate : gavi iti . (3.1.138) P II.92.11 - 15 R III.218 - 219 {8/9} gavaadi.su iti vaktavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {9/9} govinda.h aravinda.h . . (3.1.140) P II.92.17 - 18 R III.219 {1/3} tanote.h .na.h upasa:nkhyaanam . (3.1.140) P II.92.17 - 18 R III.219 {2/3} tanote.h .na.h upasa:nkhyaanam kartavyam . (3.1.140) P II.92.17 - 18 R III.219 {3/3} avatanoti iti avataana.h . . (3.1.145) P II.92.20 R III.219 {1/3} n.rtikhanira;njibhya.h iti vaktavyam . (3.1.145) P II.92.20 R III.219 {2/3} iha maa bhuut . (3.1.145) P II.92.20 R III.219 {3/3} hvaayaka.h iti . . (3.1.149) P II.93.2 - 4 R III.219 {1/4} prus.rlva.h saadhukaari.ni vunvidhaanam . (3.1.149) P II.93.2 - 4 R III.219 {2/4} prus.rlva.h saadhukaari.ni vun vidheya.h . (3.1.149) P II.93.2 - 4 R III.219 {3/4} sak.rt api ya.h su.s.thu karoti tatra yathaa syaat . (3.1.149) P II.93.2 - 4 R III.219 {4/4} bahu;sa.h ya.h du.s.thu karoti tatra maa bhuut . . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {1/27} karma.ni nirvartyamaa.navikriyamaa.ne iti vaktatvyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {2/27} iha maa bhuut . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {3/27} aadityam pa;syati . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {4/27} hivavantam ;sr.noti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {5/27} graamam gacchati iti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {6/27} karma.ni nirvartyamaa.navikriyamaa.ne cet vedaadhyaayaadiinaam upasa:nkhyaanam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {7/27} karma.ni nirvartyamaa.navikriyamaa.ne cet vedaadhyaayaadiinaam upasa:nkhyaanam kartavyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {8/27} vedaadhyaaya.h carcaapaara.h ;samaniipaara.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {9/27} yatra ca niyukta.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {10/27} yatra ca niyukta.h tatra upasa:nkhyaanam kartatvyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {11/27} chatradhaara.h dvaarapaala.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {12/27} h.rgrahiniivahibhya.h ca . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {13/27} h.rgrahiniivahibhya.h ca iti vaktavyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {14/27} h.r . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {15/27} bhaarahaara.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {16/27} grahi . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {17/27} kama.n.dalugraaha.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {18/27} nii . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {19/27} u.s.trapra.naaya.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {20/27} vahi . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {21/27} bhaaravaaha.h . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {22/27} apariga.nanam vaa . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {23/27} na vaa artha.h pariga.nanena . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {24/27} kasmaat na bhavati : aadityam pa;syati , himavantam ;sr.noti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {25/27} graamam gacchati iti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {26/27} anabhidhaanaat . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {27/27} anabhidhaanaat eva na bhavi.syati . . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {1/51} akaaraat anupapadaat karmopapada.h viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {2/51} akaaraat anupapadaat karmopapada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {3/51} anupapadasya avakaa;sa.h pacati iti paca.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {4/51} karmopapadasya avakaa;sa.h kumbhakaara.h nagarakaara.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {5/51} odanapaace ubhayam praapnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {6/51} karmopada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {7/51} anupapadasya avakaa;sa.h vik.sipa.h vilikha.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {8/51} karmopapadasya sa.h eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {9/51} kaa.s.thabhede ubhayam praapnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {10/51} karmopada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {11/51} anupapadasya avakaa;sa.h jaanaati iti j;na.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {12/51} karmopapadasya sa.h eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {13/51} arthaj;ne ubhayam praapnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {14/51} karmopada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {15/51} na e.sa.h yukta.h viprati.sedha.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {16/51} anupapada.h t.rtiiya.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {17/51} .nvult.rjaca.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {18/51} te.saam .na.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {19/51} .nasya ka.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {20/51} sa.h yathaa eva ka.h .nam baadhate evam karmopapadam api baadheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {21/51} karmopapada.h api t.rtiiya.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {22/51} .nvult.rjaca.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {23/51} te.saam a.n . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {24/51} a.na.h ka.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {25/51} ubhayo.h t.rtiiyayo.h yukta.h viprati.sedha.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {26/51} anupapadasya avakaa;sa.h limpati iti limpa.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {27/51} karmopapadasya sa.h eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {28/51} ku.dyalepe ubhayam praapnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {29/51} karmopada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {30/51} na e.sa.h yukta.h viprati.sedha.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {31/51} anupapada.h t.rtiiya.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {32/51} .nvult.rjaca.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {33/51} te.saam ka.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {34/51} kasya ka.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {35/51} sa.h yathaa eva ;sa.h kam baadhate evam karmopapadam api baadheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {36/51} kaa tarhi gati.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {37/51} madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ;sa.h kam baadhi.syate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {38/51} karmopapadam na baadhi.syate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {39/51} anupapadasya avakaa;sa.h sugla.h sumla.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {40/51} karmopapadasya sa.h eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {41/51} va.davaasandaaye ubhayam praapnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {42/51} karmopada.h bhavati viprati.sedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {43/51} na e.sa.h yukta.h viprati.sedha.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {44/51} anupapada.h t.rtiiya.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {45/51} .nvult.rjaca.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {46/51} te.saam .na.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {47/51} .nasya ka.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {48/51} sa.h yathaa eva ka.h .nam baadhate evam karmopapadam api baadheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {49/51} kaa tarhi gati.h . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {50/51} purastaad apavaadaa.h anantaraa;nvidhiin baadhante iti evam ayam ka.h .nam baadhi.syate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {51/51} karmopapadam na baadhi.syate . . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {1/37} ;siilikaamibhak.syaacaribhya.h .na.h puurvapadaprak.rtisvaratvam ca . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {2/37} ;siilikaamibhak.syaacaribhya.h .na.h vaktavya.h puurvapadaprak.rtisvaratvam ca vaktavyam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {3/37} ;siili . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {4/37} maa.msa;siila.h maa.msa;siilaa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {5/37} ;siili . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {6/37} kaami . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {7/37} maa.msakaama.h maa.msakaamaa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {8/37} kaami . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {9/37} bhak.si . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {10/37} maa.msabhak.sa.h maa.msabhak.saa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {11/37} bhak.si aacari . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {12/37} kalyaa.naacaara.h kalyaa.naacaaraa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {13/37} iik.sik.samibhyaam ca . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {14/37} iik.sik.samibhyaam ca iti vaktavyam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {15/37} sukhapratiik.sa.h sukhapratiik.saa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {16/37} kalyaa.nak.sama.h kalyaa.nak.samaa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {17/37} kimartham idam ucyate . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {18/37} puurvapadaprak.rtsvaratvam ca vak.syaami iikaara.h ca maa bhuut iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {19/37} na etat asti prayojanam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {20/37} iha ya.h maa.msam bhak.sayati maa.msam tasya bhak.sa.h bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {21/37} ya.h asau bhak.sayate.h ac tadantena bahuvriihi.h . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {22/37} evam tarhi siddhe sati yat karmopapadam .nam ;saasti tat j;naapayati aacaarya.h samaane arthe kevalam vigrahabhedaat yatra karmopapada.h ca praapnoti bahuvriihi.h ca karmopapada.h tatra bhavati iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {23/37} kim etasya j;naapane prayojanam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {24/37} kaa.n.dalaava.h . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {25/37} kaa.n.daani laava.h asya iti bahuvriihi.h na bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {26/37} bhavati tu bahurviihi.h api . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {27/37} maa.mse kaama.h asya maa.msakaama.h maa.msakaamaka.h iti vaa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {28/37} na tu ambhobhigamaa . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {29/37} na tu idam bhavati ambha.h abhigama.h asyaa.h iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {30/37} kim tarhi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {31/37} ambhobhigaamii iti eva bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {32/37} kaa.n.dalaave api ca vigrahaabhaavaat na j;naapakasya prayojanam bhavati iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {33/37} na e.sa.h asti vigraha.h kaa.n.daani laava.h asya iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {34/37} aannaadaaya iti ca k.rtaam vyatyaya.h chandasi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {35/37} aannaadaaya iti ca k.rtaam vyatyaya.h chandasi dra.s.tavya.h . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {36/37} annaadaaya annapataye . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {37/37} ye aahutim annaadiim k.rtvaa . . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {1/91} kavidhau sarvatra prasaara.nibhya.h .da.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {2/91} kavidhau sarvatra prasaara.nibhya.h .da.h vaktavya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {3/91} brahmajya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {4/91} kim ucyate sarvatra iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {5/91} anyatra api na ava;syam iha eva . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {6/91} hva anyatra . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {7/91} aahva.h prahva.h iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {8/91} ke hi samprasaara.naprasa:nga.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {9/91} ke hi sati samprasaara.nam prasajyeta . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {10/91} samprasaara.ne k.rte samprasaara.napuurvatve ca uva:naade;se aahuva.h iti etat ruupam syaat . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {11/91} sa.h tarhi vaktavya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {12/91} na vaktavya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {13/91} astu atra samprasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {14/91} samprasaara.ne k.rte aakaaralopa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {15/91} tasya sthaanivadbhaavaat uva:naade;sa.h na bhavi.syati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {16/91} puurvatve k.rte praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {17/91} evam tarhi idam iha sampradhaaryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {18/91} aakaaralopa.h kriyataam puurvatvam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {19/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {20/91} paratvaat aakaaralopa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {21/91} na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {22/91} antara:ngatvaat puurvatvam praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {23/91} evam tarhi vaar.naat aa:ngam baliiya.h bhavati iti aakaaralopa.h bhavi.syati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {24/91} evam tarhi idam iha sampradhaaryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {25/91} aakaaralopa.h kriyataam samprasaara.nam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {26/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {27/91} paratvaat aakaaralopa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {28/91} nityam samprasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {29/91} k.rte api aakaaralope praapnoti ak.rte api praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {30/91} aakaaralopa.h api nitya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {31/91} k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {32/91} anitya.h aakaaralopa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {33/91} na hi k.rte samprasaara.ne praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {34/91} antara:ngam hi puurvatvam bhaadhate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {35/91} yasya lak.sa.naantare.na nimittam vihanyate na tat anityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {36/91} na ca samprasaara.nam eva aakaaralopasya nimittam hanti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {37/91} ava;syam lak.sa.naantaram puurvatvam pratiik.syam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {38/91} ubhayo.h nityayo.h paratvaat aakaaralopa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {39/91} aakaaralope k.rte samprasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {40/91} samprasaara.ne k.rte ya.naade;se siddham ruupam aahva.h prahva.h iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {41/91} evam api na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {42/91} ya.h anaadi.s.taad aca.h puurva.h tasya vidhim prati sthaanivadbhaava.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {43/91} aadi.s.taat ca e.sa.h aca.h puurva.h bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {44/91} evam tarhi aakaaralopasya asiddhatvaat uva:naade;sa.h na bhavi.syati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {45/91} iha api tarhi aakaaralopasya asiddhatvaat uva:naade;sa.h na syaat . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {46/91} juhuvatu.h jhuhuvu.h iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {47/91} asti atra vi;se.sa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {48/91} ak.rte atra aattve puurvatvam bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {49/91} idam iha sampradhaaryam aattvam kriyataam puurvatvam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {50/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {51/91} paratvaat puurvatvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {52/91} na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {53/91} antara:ngatvaat aattvam praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {54/91} evam tarhi idam iha sampradhaaryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {55/91} aattvam kriyataam samprasaara.nam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {56/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {57/91} paratvaat aattvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {58/91} nityam samprasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {59/91} k.rte api aattve praapnoti ak.rte api . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {60/91} aattvam api nityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {61/91} k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {62/91} anityam aattvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {63/91} na hi samprasaara.ne k.rte praapnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {64/91} paratvaat puurvatvena eva bhavitavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {65/91} yasya lak.sa.naantare.na nimittam vihanyate na tat anityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {66/91} na ca samprasaara.nam eva aattvasya nimittam vihanti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {67/91} ava;syam lak.sa.naantaram puurvatvam pratiik.syam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {68/91} ubhayo.h nityayo.h paratvaat aatttve k.rte samprasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {69/91} evam tarhi puurvatve yogavibhaaga.h kari.syate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {70/91} samprasaara.naat para.h puurva.h bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {71/91} tata e:na.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {72/91} e:na.h ca samprasaara.naat puurva.h bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {73/91} kimartham idam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {74/91} ak.rte aattve puurvatvam yathaa syaat . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {75/91} tata.h padaantaat ati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {76/91} e:na.h iti eva . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {77/91} iha api tarhi ak.rte aattve puurvatvam syaat . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {78/91} aahva.h prahva.h iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {79/91} asti atra vi;se.sa.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {80/91} aakaaraantalak.sa.na.h kavidhi.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {81/91} tena anena ava;syam aattvam pratiik.syam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {82/91} li.t puna.h avi;se.se.na dhaatumaatraat vidhiiyate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {83/91} nityam prasaara.nam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {84/91} hva.h ya.n . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {85/91} vaar.naat aa:ngam na puurvatvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {86/91} ya.h anaadi.s.taat aca.h puurva.h tatkaarye sthaanivattvam hi provaaca bhagavaan kaatya.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {87/91} tena asiddhi.h ya.na.h te . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {88/91} aata.h ka.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {89/91} li.t na . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {90/91} e:na.h puurva.h . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {91/91} siddha.h aahva.h tathaa sati . . (3.2.4) P II.98.2 - 12 R III.229 {1/25} supi stha.h bhaave ca . (3.2.4) P II.98.2 - 12 R III.229 {2/25} supi stha.h iti atra bhaave ca iti vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {3/25} iha api yathaa syaat . (3.2.4) P II.98.2 - 12 R III.229 {4/25} aakhuuttha.h vartate . (3.2.4) P II.98.2 - 12 R III.229 {5/25} ;syenottha.h ;salabhottha.h . (3.2.4) P II.98.2 - 12 R III.229 {6/25} tat tarhi vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {7/25} na vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {8/25} yogavibhaagaat siddham . (3.2.4) P II.98.2 - 12 R III.229 {9/25} yogavibhaaga.h kari.syate . (3.2.4) P II.98.2 - 12 R III.229 {10/25} aata.h anupasarge ka.h bhavati . (3.2.4) P II.98.2 - 12 R III.229 {11/25} tata.h supi . (3.2.4) P II.98.2 - 12 R III.229 {12/25} supi ca ata.h ka.h bhavati . (3.2.4) P II.98.2 - 12 R III.229 {13/25} kacchena pibati kacchapa.h . (3.2.4) P II.98.2 - 12 R III.229 {14/25} ka.taahena pibati ka.taaha.h . (3.2.4) P II.98.2 - 12 R III.229 {15/25} dvaabhyaam pibati dvipa.h . (3.2.4) P II.98.2 - 12 R III.229 {16/25} tata.h stha.h . (3.2.4) P II.98.2 - 12 R III.229 {17/25} stha.h ca ka.h bhavati supi iti . (3.2.4) P II.98.2 - 12 R III.229 {18/25} kimartham idam . (3.2.4) P II.98.2 - 12 R III.229 {19/25} bhaave yathaa syaat . (3.2.4) P II.98.2 - 12 R III.229 {20/25} kuta.h nu khalvu etat bhaave bhavi.syati na puna.h karmaadi.su kaarake.su iti . (3.2.4) P II.98.2 - 12 R III.229 {21/25} yogavibhaagaat ayam kartu.h apak.r.syate . (3.2.4) P II.98.2 - 12 R III.229 {22/25} na ca anyasmin arthe aadi;syate . (3.2.4) P II.98.2 - 12 R III.229 {23/25} anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti svaarthe bhavi.syanti . (3.2.4) P II.98.2 - 12 R III.229 {24/25} tat yathaa guptijkidbhya.h san yaavaadibhya.h kan . (3.2.4) P II.98.2 - 12 R III.229 {25/25} sa.h asau svaarthe bhavan bhaave bhavi.syati . . (3.2.5) P II.98.14 - 20 R III.230 {1/12} tunda;sokayo.h parim.rjaapanudo.h aalasyasukhaahara.nayo.h . (3.2.5) P II.98.14 - 20 R III.230 {2/12} tunda;sokayo.h parim.rjaapanudo.h iti atra aalasyasukhaahara.nayo.h iti vaktavyam . (3.2.5) P II.98.14 - 20 R III.230 {3/12} tundaparim.rja.h alasa.h . (3.2.5) P II.98.14 - 20 R III.230 {4/12} ;sokaapanuda.h putra.h jaata.h . (3.2.5) P II.98.14 - 20 R III.230 {5/12} ya.h hi tundam parimaar.s.ti tundaparimaarja.h sa.h bhavati . (3.2.5) P II.98.14 - 20 R III.230 {6/12} ya.h ca ;sokam apanudati ;sokaapanoda.h sa.h bhavati . (3.2.5) P II.98.14 - 20 R III.230 {7/12} kaprakara.ne muuliavibhujaadibhya.h upasa:nkhyaanam . (3.2.5) P II.98.14 - 20 R III.230 {8/12} kaprakara.ne muuliavibhujaadibhya.h upasa:nkhyaanam kartavyam . (3.2.5) P II.98.14 - 20 R III.230 {9/12} muulavibhuja.h ratha.h . (3.2.5) P II.98.14 - 20 R III.230 {10/12} nakhamucaani dhanuu.m.si . (3.2.5) P II.98.14 - 20 R III.230 {11/12} kaakaguhaa.h tilaa.h . (3.2.5) P II.98.14 - 20 R III.230 {12/12} sarasiiruham kumudam . . (3.2.8) P II.99.2 - 8 R III.230 - 231 {1/12} suraasiidhvo.h pibate.h . (3.2.8) P II.99.2 - 8 R III.230 - 231 {2/12} suraasiidhvo.h pibate.h iti vaktavyam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {3/12} iha maa bhuut . (3.2.8) P II.99.2 - 8 R III.230 - 231 {4/12} k.siirapaa braahma.nii iti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {5/12} pibate.h iti kimartham . (3.2.8) P II.99.2 - 8 R III.230 - 231 {6/12} yaa hi suraam paati suraapaa saa bhavati . (3.2.8) P II.99.2 - 8 R III.230 - 231 {7/12} bahulam ta.ni . (3.2.8) P II.99.2 - 8 R III.230 - 231 {8/12} bahulam ta.ni iti vaktavyam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {9/12} kim idam ta.ni iti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {10/12} sa;nj;naachandaso.h graha.nam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {11/12} yaa braahma.nii suraapii bhavati na enaam devaa.h patilokam nayanti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {12/12} yaa braahma.nii suraapaa bhavati na enaam devaa.h patilokam nayanti . . (3.2.9) P II.99.10 - 18 R III.231 {1/30} acprakara.ne ;saktilaa:ngalaa:nku;saya.s.titomaragha.tagha.tiidhanu.h.su ghrahe.h upasa:nkhyaanam . (3.2.9) P II.99.10 - 18 R III.231 {2/30} acprakara.ne ;saktilaa:ngalaa:nku;saya.s.titomaragha.tagha.tiidhanu.h.su ghrahe.h upasa:nkhyaanam kartavyam . (3.2.9) P II.99.10 - 18 R III.231 {3/30} ;saktigraha.h . (3.2.9) P II.99.10 - 18 R III.231 {4/30} ;sakti . (3.2.9) P II.99.10 - 18 R III.231 {5/30} laa:ngala . (3.2.9) P II.99.10 - 18 R III.231 {6/30} laa:ngalagraha.h . (3.2.9) P II.99.10 - 18 R III.231 {7/30} laa:ngala . (3.2.9) P II.99.10 - 18 R III.231 {8/30} aa:nku;sa . (3.2.9) P II.99.10 - 18 R III.231 {9/30} aa:nku;sagraha.h . (3.2.9) P II.99.10 - 18 R III.231 {10/30} aa:nku;sa . (3.2.9) P II.99.10 - 18 R III.231 {11/30} ya.s.ti . (3.2.9) P II.99.10 - 18 R III.231 {12/30} ya.s.tigraha.h . (3.2.9) P II.99.10 - 18 R III.231 {13/30} ya.s.ti . (3.2.9) P II.99.10 - 18 R III.231 {14/30} tomara . (3.2.9) P II.99.10 - 18 R III.231 {15/30} tomaragraha.h . (3.2.9) P II.99.10 - 18 R III.231 {16/30} tomara . (3.2.9) P II.99.10 - 18 R III.231 {17/30} gha.ta . (3.2.9) P II.99.10 - 18 R III.231 {18/30} gha.tagraha.h . (3.2.9) P II.99.10 - 18 R III.231 {19/30} gha.ta . (3.2.9) P II.99.10 - 18 R III.231 {20/30} gha.tii . (3.2.9) P II.99.10 - 18 R III.231 {21/30} gha.tiigraha.h . (3.2.9) P II.99.10 - 18 R III.231 {22/30} gha.tii . (3.2.9) P II.99.10 - 18 R III.231 {23/30} dhanus . (3.2.9) P II.99.10 - 18 R III.231 {24/30} dhanurgraha.h . (3.2.9) P II.99.10 - 18 R III.231 {25/30} dhanus . (3.2.9) P II.99.10 - 18 R III.231 {26/30} suutre ca dhaaryarthe . (3.2.9) P II.99.10 - 18 R III.231 {27/30} suutre ca dhaaryarthe grahe.h upasa:nkhyaanam . (3.2.9) P II.99.10 - 18 R III.231 {28/30} suutragraha.h . (3.2.9) P II.99.10 - 18 R III.231 {29/30} dhaaryarthe iti kimartham . (3.2.9) P II.99.10 - 18 R III.231 {30/30} ya.h hi suutram g.rh.naati suutragraaha.n sa.h bhavati . . (3.2.13) P II.99.20 - 22 R III.231 {1/5} stambakar.nayo.h hastisuucakayo.h . (3.2.13) P II.99.20 - 22 R III.231 {2/5} stambakar.nayo.h iti atra hastisuucakayo.h iti vaktavyam . (3.2.13) P II.99.20 - 22 R III.231 {3/5} stamberama.h hastii . (3.2.13) P II.99.20 - 22 R III.231 {4/5} kar.nejapa.h suucaka.h . (3.2.13) P II.99.20 - 22 R III.231 {5/5} sambe rantaa kar.ne japitaa iti eva anyatra . . (3.2.14) P II.100.2 - 9 R III.231 - 232 {1/15} dhaatugraha.nam kimartham . (3.2.14) P II.100.2 - 9 R III.231 - 232 {2/15} ;sami sa;nj;nayaam dhaatugraha.nam k.r;na.h hetvaadi.su .taprati.sedhaartham . (3.2.14) P II.100.2 - 9 R III.231 - 232 {3/15} ;sami sa;nj;nayaam dhaatugraha.nam kriyate k.r;na.h hetvaadi.su .ta.h maa bhuut iti . (3.2.14) P II.100.2 - 9 R III.231 - 232 {4/15} ;sami sa;nj;nayaam ac bhavati iti asya avakaa;sa.h ;samvada.h ;sambhava.h . (3.2.14) P II.100.2 - 9 R III.231 - 232 {5/15} .tasya avakaa;sa.h ;sraaddhakara.h pi.n.dakara.h . (3.2.14) P II.100.2 - 9 R III.231 - 232 {6/15} ;sa:nkaraa naama parivraajikaa . (3.2.14) P II.100.2 - 9 R III.231 - 232 {7/15} ;sa:nkaraa ;sakunikaa tacchilaa ca . (3.2.14) P II.100.2 - 9 R III.231 - 232 {8/15} tasyaam ubhayam praapnoti . (3.2.14) P II.100.2 - 9 R III.231 - 232 {9/15} paratvaat .ta.h syaat . (3.2.14) P II.100.2 - 9 R III.231 - 232 {10/15} dhaatugraha.nasaamarthyaat ac eva bhavati . (3.2.14) P II.100.2 - 9 R III.231 - 232 {11/15} ku.naravaa.dava.h tu aaha . (3.2.14) P II.100.2 - 9 R III.231 - 232 {12/15} na e.saa ;sa:nkaraa . (3.2.14) P II.100.2 - 9 R III.231 - 232 {13/15} ;sa:ngaraa e.saa . (3.2.14) P II.100.2 - 9 R III.231 - 232 {14/15} g.r.naati.h ;sabdakarmaa . (3.2.14) P II.100.2 - 9 R III.231 - 232 {15/15} tasya e.sa.h prayoga.h . . (3.2.15) P II.100.11 - 21 R III.232 - 233 {1/15} adhikara.ne ;sete.h paar;svaadi.su upasa:nkhyaanam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {2/15} adhikara.ne ;sete.h paar;svaadi.su upasa:nkhyaanam kartavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {3/15} paar;sva;saya.h p.r.s.tha;saya.h udara;saya.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 {4/15} digdhasahapuurvaat ca . (3.2.15) P II.100.11 - 21 R III.232 - 233 {5/15} didghasahapuurvaat ca iti vaktavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {6/15} digdhasaha;saya.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 {7/15} uttaanaadi.su kart.r.su . (3.2.15) P II.100.11 - 21 R III.232 - 233 {8/15} uttaanaadi.su kart.r.su iti vaktavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {9/15} uttaana;saya.h avamuurdha;saya.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 {10/15} girau .da.h chandasi . (3.2.15) P II.100.11 - 21 R III.232 - 233 {11/15} girau upapade .da.h chandasi vaktavya.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 {12/15} girau ;sete giri;sa.h . (3.2.15) P II.100.11 - 21 R III.232 - 233 {13/15} taddhita.h vaa . (3.2.15) P II.100.11 - 21 R III.232 - 233 {14/15} taddhita.h vaa puna.h e.sa.h bhavati . (3.2.15) P II.100.11 - 21 R III.232 - 233 {15/15} girau ;sete giri;sa.h iti . . (3.2.16) P II.101.2 - 6 R III.233 {1/9} iha kasmaat na bhavati . (3.2.16) P II.101.2 - 6 R III.233 {2/9} kuruun carati . (3.2.16) P II.101.2 - 6 R III.233 {3/9} pa;ncaalaan carati iti . (3.2.16) P II.101.2 - 6 R III.233 {4/9} adhikara.ne iti vartate . (3.2.16) P II.101.2 - 6 R III.233 {5/9} nanu ca karma.ni iti api vartate . (3.2.16) P II.101.2 - 6 R III.233 {6/9} tatra kuta.h etat . (3.2.16) P II.101.2 - 6 R III.233 {7/9} adhikara.ne bhavi.syati na puna.h karma.ni iti . (3.2.16) P II.101.2 - 6 R III.233 {8/9} care.h bhik.saagraha.nam j;napakam karma.ni aprasa:nga.h . (3.2.16) P II.101.2 - 6 R III.233 {9/9} yat ayam bhik.saasenaadaaye.su ca iti care.h bhik.saagraha.nam karoti tat j;naapayati aacaarya.h na bhavati karma.ni iti . . (3.2.21) P II.101.9 - 11 R III.234 {1/12} ki.myattadbahu.su k.r;na.h ajvidhaanam . (3.2.21) P II.101.9 - 11 R III.234 {2/12} ki.myattadbahu.su k.r;na.h ajvidhaanam kartavyam . (3.2.21) P II.101.9 - 11 R III.234 {3/12} ki:nkaraa . (3.2.21) P II.101.9 - 11 R III.234 {4/12} kim . (3.2.21) P II.101.9 - 11 R III.234 {5/12} yat . (3.2.21) P II.101.9 - 11 R III.234 {6/12} yatkaraa . (3.2.21) P II.101.9 - 11 R III.234 {7/12} yat . (3.2.21) P II.101.9 - 11 R III.234 {8/12} tat . (3.2.21) P II.101.9 - 11 R III.234 {9/12} tatkaraa . (3.2.21) P II.101.9 - 11 R III.234 {10/12} tat . (3.2.21) P II.101.9 - 11 R III.234 {11/12} bahu . (3.2.21) P II.101.9 - 11 R III.234 {12/12} bahukaraa . . (3.2.24) P II.101.13 - 14 R III.234 {1/4} stamba;sak.rto.h vriihivatsayo.h . (3.2.24) P II.101.13 - 14 R III.234 {2/4} vriihivatsayo.h iti vaktavyam . (3.2.24) P II.101.13 - 14 R III.234 {3/4} stambakari.h vriihi.h . (3.2.24) P II.101.13 - 14 R III.234 {4/4} ;sak.rtkari.h vatsa.h . . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {1/7} aatmambhari.h iti kim nipaatyate . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {2/7} aatmana.h mum bh.r;na.h ca inpratyaya.h . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {3/7} atyalpam idam ucyate . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {4/7} bh.r;na.h kuk.syaatmano.h mum ca . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {5/7} bh.r;na.h kuk.syaatmano.h mum ca iti vaktavyam . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {6/7} kuk.simbhara.h . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {7/7} aatmambhari.h carati yuutham asevamaana.h . . (3.2.28) P II.102.5 - 8 R III.235 {1/12} kha;sprakara.ne vaatasuniitila;sardhe.su ajadhe.ttudajahaatibhya.h . (3.2.28) P II.102.5 - 8 R III.235 {2/12} kha;sprakara.ne vaatasuniitila;sardhe.su ajadhe.ttudajahaatibhya.h iti vaktavyam . (3.2.28) P II.102.5 - 8 R III.235 {3/12} vaatamajaa.h m.rgaa.h . (3.2.28) P II.102.5 - 8 R III.235 {4/12} vaata . (3.2.28) P II.102.5 - 8 R III.235 {5/12} ;sunii . (3.2.28) P II.102.5 - 8 R III.235 {6/12} ;suniindhaya.h . (3.2.28) P II.102.5 - 8 R III.235 {7/12} ;sunii . (3.2.28) P II.102.5 - 8 R III.235 {8/12} tila . (3.2.28) P II.102.5 - 8 R III.235 {9/12} tilandtuda.h . (3.2.28) P II.102.5 - 8 R III.235 {10/12} tila . (3.2.28) P II.102.5 - 8 R III.235 {11/12} ;sardha . (3.2.28) P II.102.5 - 8 R III.235 {12/12} ;sardha;njahaa.h maa.saa.h . . (3.2.29) P II.102.10 - 17 R III.235 - 236 {1/22} stane dhe.ta.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {2/22} stane dhe.ta.h iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {3/22} stanandhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {4/22} tata.h mu.s.tau dhma.h ca . (3.2.29) P II.102.10 - 17 R III.235 - 236 {5/22} mu.s.tau dhma.h ca dhe.ta.h ca iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {6/22} mu.s.tindhama.h mu.s.tidhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {7/22} atayalpam idam ucyate . (3.2.29) P II.102.10 - 17 R III.235 - 236 {8/22} naasikaanaa.diimu.s.tigha.tiikhaarii.su iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {9/22} naasikandhama.h naasikandhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {10/22} naasika . (3.2.29) P II.102.10 - 17 R III.235 - 236 {11/22} naa.dii . (3.2.29) P II.102.10 - 17 R III.235 - 236 {12/22} naa.dindhama.h naa.dindhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {13/22} naa.dii . (3.2.29) P II.102.10 - 17 R III.235 - 236 {14/22} mu.s.ti . (3.2.29) P II.102.10 - 17 R III.235 - 236 {15/22} mu.s.tindhama.h mu.s.tidhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {16/22} mu.s.ti . (3.2.29) P II.102.10 - 17 R III.235 - 236 {17/22} gha.tii . (3.2.29) P II.102.10 - 17 R III.235 - 236 {18/22} gha.tindhama.h gha.tindhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {19/22} gha.tii . (3.2.29) P II.102.10 - 17 R III.235 - 236 {20/22} khaarii . (3.2.29) P II.102.10 - 17 R III.235 - 236 {21/22} khaarindhama.h khaarindhaya.h . (3.2.29) P II.102.10 - 17 R III.235 - 236 {22/22} khaarii . . (3.2.38) P II.102.19 - 103..4 R III.236 {1/14} khacprakara.ne game.h supi upasa:nkhyaanam . (3.2.38) P II.102.19 - 103..4 R III.236 {2/14} khacprakara.ne game.h supi upasa:nkhyaanam . (3.2.38) P II.102.19 - 103..4 R III.236 {3/14} mita:ngama.h . (3.2.38) P II.102.19 - 103..4 R III.236 {4/14} mita:ngamaa hastinii . (3.2.38) P II.102.19 - 103..4 R III.236 {5/14} vihaayasa.h viha ca . (3.2.38) P II.102.19 - 103..4 R III.236 {6/14} vihaayasa.h viha iti ayam aade;sa.h vaktavya.h . (3.2.38) P II.102.19 - 103..4 R III.236 {7/14} khac ca . (3.2.38) P II.102.19 - 103..4 R III.236 {8/14} viha:ngama.h . (3.2.38) P II.102.19 - 103..4 R III.236 {9/14} khac ca .dit vaa . (3.2.38) P II.102.19 - 103..4 R III.236 {10/14} khac ca .dit vaa vaktavya.h . (3.2.38) P II.102.19 - 103..4 R III.236 {11/14} viha:nga.h . (3.2.38) P II.102.19 - 103..4 R III.236 {12/14} .de ca . (3.2.38) P II.102.19 - 103..4 R III.236 {13/14} .de ca vihaayasa.h viha iti ayam aade;sa.h vaktavya.h . (3.2.38) P II.102.19 - 103..4 R III.236 {14/14} vihaga.h . . (3.2.48) P II.103.6 - 15 R III.236 - 237 {1/18} .daprakara.ne sarvatrapannayo.h upasa:nkhyaanam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {2/18} .daprakara.ne sarvatrapannayo.h upasa:nkhyaanam kartavyam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {3/18} sarvatraga.h pannaga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {4/18} urasa.h lopa.h ca . (3.2.48) P II.103.6 - 15 R III.236 - 237 {5/18} urasa.h lopa.h ca vaktavya.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {6/18} uraga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {7/18} suduro.h adhikara.ne . (3.2.48) P II.103.6 - 15 R III.236 - 237 {8/18} suduro.h adhikara.ne .da.h vaktavya.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {9/18} suga.h durga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {10/18} nisa.h de;se . (3.2.48) P II.103.6 - 15 R III.236 - 237 {11/18} nisa.h de;se .da.h vaktavya.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {12/18} nirga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {13/18} apara aaha . (3.2.48) P II.103.6 - 15 R III.236 - 237 {14/18} .daprakara.ne anye.su api d.r;syate . (3.2.48) P II.103.6 - 15 R III.236 - 237 {15/18} .daprakara.ne anye.su api d.r;syate iti vaktavyam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {16/18} tata.h stryagaaraga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {17/18} a;snute yaavat annaaya graamaga.h . (3.2.48) P II.103.6 - 15 R III.236 - 237 {18/18} dhva.msate gurutalpaga.h . . (3.2.49) P II.103.17 - 104.3 R III.237 {1/9} daarau aahana.h a.n antyasya ca .ta.h sa;nj;naayaam . (3.2.49) P II.103.17 - 104.3 R III.237 {2/9} daarau upapade aa:npuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaktavya.h . (3.2.49) P II.103.17 - 104.3 R III.237 {3/9} daarvaaghaa.ta.h te vanaspatiinaam . (3.2.49) P II.103.17 - 104.3 R III.237 {4/9} caarau vaa . (3.2.49) P II.103.17 - 104.3 R III.237 {5/9} caarau upapade aa:npuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaa vaktavya.h . (3.2.49) P II.103.17 - 104.3 R III.237 {6/9} caarvaaghaa.ta.h caarvaaghaata.h . (3.2.49) P II.103.17 - 104.3 R III.237 {7/9} karma.ni sami ca . (3.2.49) P II.103.17 - 104.3 R III.237 {8/9} karma.ni upapade sapuurvaat hante.h a.n vaktavya.h antyasya ca .ta.h vaa vaktavya.h . (3.2.49) P II.103.17 - 104.3 R III.237 {9/9} var.nasa:nghaa.ta.h var.nasa:nghaata.h padasa:nghaa.ta.h padasa:nghaata.h . . (3.2.52) P II.104.5 - 12 R III.237 - 238 {1/16} katham idam vij;naayate . (3.2.52) P II.104.5 - 12 R III.237 - 238 {2/16} lak.sa.ne kartari iti aahosvit lak.sa.navati kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {3/16} kim ca ata.h . (3.2.52) P II.104.5 - 12 R III.237 - 238 {4/16} yadi vij;naayate lak.sa.ne kartari iti siddham jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {5/16} jaayaaghna.h tilakaalaka.h patighnii paa.nirekhaa iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {6/16} jaayaaghna.h braahma.na.h patighnii vr.salii iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {7/16} atha vij;naayate lak.sa.navati kartari iti siddham jaayaaghna.h braahma.na.h patighnii vr.salii iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {8/16} jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {9/16} astu lak.sa.ne kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {10/16} katham jaayaaghna.h , braahma.na.h patighnii vr.salii iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {11/16} akaara.h matvarthiiya.h . (3.2.52) P II.104.5 - 12 R III.237 - 238 {12/16} jaayaaghna.h asmin asti iti sa.h ayam jaayaaghna.h . (3.2.52) P II.104.5 - 12 R III.237 - 238 {13/16} patighniiv.r.salii iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {14/16} astu tarhi lak.sa.navati kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {15/16} katham jaayaaghna.h tilakaalaka.h patighnii paa.nilekhaa iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {16/16} amanu.syakart.rke iti evam bhavi.syati . . (3.2.53) P II.104.14 - 17 R III.238 {1/7} apra.nikart.rke iti vaktavyam . (3.2.53) P II.104.14 - 17 R III.238 {2/7} iha maa bhuut . (3.2.53) P II.104.14 - 17 R III.238 {3/7} nagaraghaata.h hastii . (3.2.53) P II.104.14 - 17 R III.238 {4/7} yadi apra.nikart.rke iti ucyate ;sa;saghnii ;sakuni.h iti na sidhyati . (3.2.53) P II.104.14 - 17 R III.238 {5/7} astu tarhi amanu.syakart.rke iti eva . (3.2.53) P II.104.14 - 17 R III.238 {6/7} katham nagaraghaata.h hastii . (3.2.53) P II.104.14 - 17 R III.238 {7/7} k.rtyalyu.ta.h bahulam iti evam atra a.n bhavi.syati . . (3.2.55) P II.104.19 - 20 R III.238 {1/3} raajaghe upasa:nkhyaanam . (3.2.55) P II.104.19 - 20 R III.238 {2/3} raajaghe upasa:nkhyaanam kartavyam . (3.2.55) P II.104.19 - 20 R III.238 {3/3} raajagha.h . . (3.2.56) P II.105.3 -20 R III.238 - 240 {1/38} khyuni cviprati.sedhaanarthakyam lyu.tkhyno.h avi;se.saat . (3.2.56) P II.105.3 -20 R III.238 - 240 {2/38} khyuni cviprati.sedha.h anarthaka.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {3/38} kim kaara.nam . (3.2.56) P II.105.3 -20 R III.238 - 240 {4/38} lyu.tkhyno.h avi;se.saat . (3.2.56) P II.105.3 -20 R III.238 - 240 {5/38} khyunaa mukte lyu.taa bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {6/38} na ca asti vi;se.sa.h cvyante upapade lyu.ta.h khyuna.h vaa . (3.2.56) P II.105.3 -20 R III.238 - 240 {7/38} tat eva ruupam sa.h eva svara.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {8/38} ayam asti vi;se.sa.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {9/38} lyu.ti sati iikaare.na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {10/38} khyuni sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {11/38} khyuni api sati bhavatavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {12/38} evam hi saunaagaa.h pa.thanti . (3.2.56) P II.105.3 -20 R III.238 - 240 {13/38} na;nsna;niikkhyu.mstaru.natalunaanaam upasa:nkhyaanam iti . (3.2.56) P II.105.3 -20 R III.238 - 240 {14/38} ayam tarhi vi;se.sa.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {15/38} khyuni sati nityasamaasena bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {16/38} upapadasamaasa.h hi nityasamaasa.h iti . (3.2.56) P II.105.3 -20 R III.238 - 240 {17/38} lyu.ti sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {18/38} lyu.ti api bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {19/38} gatisamaasa.h api hi nityasamaasa.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {20/38} cyvantam ca gatisa;nj;nam bhavati . (3.2.56) P II.105.3 -20 R III.238 - 240 {21/38} mumartham tarhi prati.sedha.h vaktavya.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {22/38} khyuni sati mumaa bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {23/38} lyuti sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {24/38} mumartham iti cet na avyayatvaat . (3.2.56) P II.105.3 -20 R III.238 - 240 {25/38} mumartham iti cet tat na . (3.2.56) P II.105.3 -20 R III.238 - 240 {26/38} kim kaara.nam . (3.2.56) P II.105.3 -20 R III.238 - 240 {27/38} avyayatvaat . (3.2.56) P II.105.3 -20 R III.238 - 240 {28/38} anavyayasya mum ucyate . (3.2.56) P II.105.3 -20 R III.238 - 240 {29/38} cvyantam ca avyayasa;nj;nam . (3.2.56) P II.105.3 -20 R III.238 - 240 {30/38} uttaraartham tu . (3.2.56) P II.105.3 -20 R III.238 - 240 {31/38} uttaraartham tarhi prati.sedha.h vaktavya.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {32/38} kartari bhuva.h khi.s.nuckhuka;nau acvau iti eva . (3.2.56) P II.105.3 -20 R III.238 - 240 {33/38} aa.dhyiibhavitaa . (3.2.56) P II.105.3 -20 R III.238 - 240 {34/38} atha idaaniim anena mukte taacchiilila.h i.s.nuc vidhiiyate . (3.2.56) P II.105.3 -20 R III.238 - 240 {35/38} sa.h atra kasmaat na bhavati . (3.2.56) P II.105.3 -20 R III.238 - 240 {36/38} ruu.dhi;sabdaprakaaraa.h tacchiilikaa.h . (3.2.56) P II.105.3 -20 R III.238 - 240 {37/38} na ca ruu.d.hi;sabdaa.h gatibhi.h vi;se.syante . (3.2.56) P II.105.3 -20 R III.238 - 240 {38/38} na hi bhavati pradevadatta.h iti . . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {1/26} kimartham khi.s.nuc ikaaraadi.h kriyate na ksnu.h iti eva ucyeta . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {2/26} tatra ayam api artha.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {3/26} svaraartha.h cakaara.h na kartavya.h bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {4/26} kena idaaniim ikaaraaditvam kriyate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {5/26} i.s.nuca.h ikaaraaditvam udaattatvaat k.rtam bhuva.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {6/26} bhavate.h udaattatvaat ikaaraaditvam bhavi.syati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {7/26} idam tarhi prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {8/26} khit ayam kriyate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {9/26} tatra cartve k.rte syaat . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {10/26} kit vaa khit vaa iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {11/26} sandehamaatram etat bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {12/26} sarvasandehe.su ca idam upati.s.thate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {13/26} vyaakhyaanata.h vi;se.sapratipatti.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {14/26} na hi sandehaat alak.sa.nam iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {15/26} khit iti vyaakhyaasyaama.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {16/26} na;na.h tu svarasiddhyartham ikaaraaditvam i.s.nuca.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {17/26} idam tarhi prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {18/26} k.rtyoke.s.nuccaarvaadaya.h ca iti e.sa.h svara.h yathaa syaat . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {19/26} etat api na asti prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {20/26} ayam api i.ti k.rte .satve ca i.s.nuc bhavi.syati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {21/26} na sidhyati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {22/26} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {23/26} atha vaa asiddham khalu api .satvam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {24/26} .satvasya asiddhatvaat isnuc eva bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {25/26} i.s.nuca.h ikaaraaditvam udaattatvaat k.rtam bhuva.h . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {26/26} na;na.h tu svarasiddhyartham ikaaraaditvam i.s.nuca.h . . (3.2.58) P II.106.13 - 19 R III.241 - 242 {1/19} kimartha.h nakaara.h . (3.2.58) P II.106.13 - 19 R III.241 - 242 {2/19} ;nniti iti aadyudaattatvam yathaa syaat . (3.2.58) P II.106.13 - 19 R III.241 - 242 {3/19} na etat asti prayojanam . (3.2.58) P II.106.13 - 19 R III.241 - 242 {4/19} ekaaca.h ayam vidhiiyate . (3.2.58) P II.106.13 - 19 R III.241 - 242 {5/19} tatra na artha.h svaraarthena nakaare.na anubandhena . (3.2.58) P II.106.13 - 19 R III.241 - 242 {6/19} dhaatusvare.na eva siddham . (3.2.58) P II.106.13 - 19 R III.241 - 242 {7/19} ya.h tarhi anekaac . (3.2.58) P II.106.13 - 19 R III.241 - 242 {8/19} dadh.rk iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {9/19} vak.syati etat dh.r.se.h dvirvacanam antodaattatvam ca nipaatyate iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {10/19} vi;se.sa.naartha.h tarhi . (3.2.58) P II.106.13 - 19 R III.241 - 242 {11/19} kva vi;se.sanaarthena artha.h . (3.2.58) P II.106.13 - 19 R III.241 - 242 {12/19} kvinpratyayasya ku.h iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {13/19} kvipratyayasya ku.h iti ucyamaane sandeha.h syaat . (3.2.58) P II.106.13 - 19 R III.241 - 242 {14/19} kvi.h vaa e.sa.h pratyaya.h kvip vaa iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {15/19} sandehamaatram etat bhavati . (3.2.58) P II.106.13 - 19 R III.241 - 242 {16/19} sarvasandehe.su ca idam upati.s.thate . (3.2.58) P II.106.13 - 19 R III.241 - 242 {17/19} vyaakhyaanata.h vi;se.sapratipatti.h . (3.2.58) P II.106.13 - 19 R III.241 - 242 {18/19} na hi sandehaat alak.sa.nam iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {19/19} kkvipratyayasya iti vyaakhyaasyaama.h . . (3.2.59) P II.106.21 - 23 R III.242 {1/3} dadh.rk iti kim nipaatyate . (3.2.59) P II.106.21 - 23 R III.242 {2/3} dh.r.se.h dvirvacanam antodaattatvam ca . (3.2.59) P II.106.21 - 23 R III.242 {3/3} dh.r.se.h dvirvacanam antodaattatvam ca nipaatyate . . (3.2.60.1) P II.107.2 - 5 R III.242 {1/9} kimartha.h ;nakaara.h . (3.2.60.1) P II.107.2 - 5 R III.242 {2/9} svaraartha.h . (3.2.60.1) P II.107.2 - 5 R III.242 {3/9} ;nniti iti aadyudaattatvam yathaa syaat . (3.2.60.1) P II.107.2 - 5 R III.242 {4/9} na etat asti prayojanam . (3.2.60.1) P II.107.2 - 5 R III.242 {5/9} nakaare.na api e.sa.h svara.h siddha.h . (3.2.60.1) P II.107.2 - 5 R III.242 {6/9} vi;se.sa.naartha.h tarhi bhavi.syati . (3.2.60.1) P II.107.2 - 5 R III.242 {7/9} kva vi;se.sa.naarthena artha.h . (3.2.60.1) P II.107.2 - 5 R III.242 {8/9} ka;nkvarap iti . (3.2.60.1) P II.107.2 - 5 R III.242 {9/9} kankvarap iti ucyaamaane yaacitikaa atra api prasajyeta .. . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {1/18} d.r;se.h samaanaanyayo.h ca upasa:nkhyaanam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {2/18} d.r;se.h samaanaanyayo.h ca upasa:nkhyaanam kartavyam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {3/18} sad.rk sad.r;sa.h anyaad.rk anyaad.r;sa.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {4/18} k.rdarthaanupapatti.h tu . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {5/18} k.rdartha.h tu na upapadyate . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {6/18} d.r;se.h kartari praapnoti . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {7/18} ivaarthe tu taddhita.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {8/18} ivaarthe ayam taddhita.h dra.s.tavya.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {9/18} sa.h iva ayam taad.rk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {10/18} anya iva ayam anyaad.rk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {11/18} atha vaa yukta.h eva atra k.rdartha.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {12/18} karmakartaa ayam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {13/18} tam iva imam pa;syanti janaa.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {14/18} sa.h ayam sa.h iva d.r;syamaana.h tam iva aatmaanam pa;syati . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {15/18} taad.rk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {16/18} anyam iva imam pa;syanti janaa.h . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {17/18} sa.h ayam anya.h iva d.r;syamaana.h anyam iva aatmaanam pa;syati . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {18/18} anyaad.rk iti . . (3.2.61) P II.107.18 - 21 R III.243 - 244 {1/14} sadaadi.su subgraha.nam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {2/14} sadaadi.su subgraha.nam kartavyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {3/14} hotaa vedi.sat . (3.2.61) P II.107.18 - 21 R III.243 - 244 {4/14} atithi.h curo.nasat . (3.2.61) P II.107.18 - 21 R III.243 - 244 {5/14} na tarhi idaaniim upasarge api iti vaktavyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {6/14} vaktavyam ca . (3.2.61) P II.107.18 - 21 R III.243 - 244 {7/14} kim prayojanam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {8/14} j;naapakaartham . (3.2.61) P II.107.18 - 21 R III.243 - 244 {9/14} kim j;naapyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {10/14} etat j;naapayati aacaarya.h . (3.2.61) P II.107.18 - 21 R III.243 - 244 {11/14} anyatra subgraha.ne upasargagraha.nam na bhavati iti . (3.2.61) P II.107.18 - 21 R III.243 - 244 {12/14} kim etasya j;naapane prayojanam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {13/14} vada.h supi anupasargagraha.nam coditam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {14/14} tat na vaktavyam bhavati . . (3.2.68 - 69) P II.108.2 - 6 R III.244 {1/9} kimartham idam ucyate na ada.h ananne iti eva siddham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {2/9} na sidhyati . (3.2.68 - 69) P II.108.2 - 6 R III.244 {3/9} chandasi iti etat anuvartate . (3.2.68 - 69) P II.108.2 - 6 R III.244 {4/9} bhaa.saartha.h ayam aarambha.h . (3.2.68 - 69) P II.108.2 - 6 R III.244 {5/9} puurvasmin eva yoge chandograha.nam niv.rttam . (3.2.68 - 69) P II.108.2 - 6 R III.244 {6/9} tat ca ava;syam nivartyam amaat iti evamartham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {7/9} ata.h uttaram pa.thati . (3.2.68 - 69) P II.108.2 - 6 R III.244 {8/9} ada.h ananne kravyegraha.nam vaasaruupaniv.rttyartham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {9/9} ada.h ananne kravyegraha.nam kriyate vaasaruupa.h maa bhuut . . (3.2.71) P II.108.8 - 18 R III.245 - 246 {1/28} ;svetavahaadiinaa.m .das . (3.2.71) P II.108.8 - 18 R III.245 - 246 {2/28} ;svetavahaadiinaa.m .das vaktavya.h . (3.2.71) P II.108.8 - 18 R III.245 - 246 {3/28} ;svetavaa.h indra.h . (3.2.71) P II.108.8 - 18 R III.245 - 246 {4/28} padasya ca . (3.2.71) P II.108.8 - 18 R III.245 - 246 {5/28} padasya ca iti vaktavyam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {6/28} iha maa bhuut . (3.2.71) P II.108.8 - 18 R III.245 - 246 {7/28} ;svetavaahau ;svetavaaha.h . (3.2.71) P II.108.8 - 18 R III.245 - 246 {8/28} kim prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {9/28} rvartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {10/28} ru.h yathaa syaat . (3.2.71) P II.108.8 - 18 R III.245 - 246 {11/28} kriyate rvartham nipaatanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {12/28} avayaa.h ;svetavaa.h puro.daa.h ca iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {13/28} aata.h ca rvartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {14/28} uktha;sas;sabdasya saamaanyena ru.h siddha.h . (3.2.71) P II.108.8 - 18 R III.245 - 246 {15/28} na tasya nipaatanam kriyate . (3.2.71) P II.108.8 - 18 R III.245 - 246 {16/28} tat na vaktavyam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {17/28} ava;syam tat vaktavyam diirghaartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {18/28} na etat asti prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {19/28} siddham atra diirghatvam atvasantasya ca adhaato.h iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {20/28} yatra tena na sidhyati tadartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {21/28} kva ca tena na sidhyati . (3.2.71) P II.108.8 - 18 R III.245 - 246 {22/28} sambuddhau . (3.2.71) P II.108.8 - 18 R III.245 - 246 {23/28} he ;svetavaa.h iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {24/28} na tarhi idaaniim .das vaktavya.h . (3.2.71) P II.108.8 - 18 R III.245 - 246 {25/28} vaktavya.h ca . (3.2.71) P II.108.8 - 18 R III.245 - 246 {26/28} kim prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {27/28} uttaraa.rtham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {28/28} ;svetavobhyaam ;svetavobhi.h . . (3.2.77) P II.108.20 - 109.3 R III.246 {1/8} kimartham stha.h kakvipau ucyete na kvip siddha.h anyebhya.h api d.r;syate iti ka.h ca aata.h anupasarge ka.h iti . (3.2.77) P II.108.20 - 109.3 R III.246 {2/8} na sidhyati . (3.2.77) P II.108.20 - 109.3 R III.246 {3/8} vi;se.svihita.h ka.h saamaanyavihitam kvipam baadhate . (3.2.77) P II.108.20 - 109.3 R III.246 {4/8} vaasaruupe.na kvip api bhavi.syati . (3.2.77) P II.108.20 - 109.3 R III.246 {5/8} idam tarhi ;sa.mstha.h ;sa.msthaa.h . (3.2.77) P II.108.20 - 109.3 R III.246 {6/8} uktam etat . (3.2.77) P II.108.20 - 109.3 R III.246 {7/8} ;sami sa;nj;naayaam dhaatugraha.nam k.r;na.h hetvaadi.su .taprati.sedhaartham iti . (3.2.77) P II.108.20 - 109.3 R III.246 {8/8} sa.h yathaa eva ac .tam baadhate evam kakvipau api baadheta . . (3.2.78) P II.109.5 - 10 R III.247 {1/10} supi iti vartamaane puna.h subgraha.nam kimartham . (3.2.78) P II.109.5 - 10 R III.247 {2/10} anupasarge iti evam tat abhuut . (3.2.78) P II.109.5 - 10 R III.247 {3/10} idam submaatre yathaa syaat . (3.2.78) P II.109.5 - 10 R III.247 {4/10} pratyaasaari.nya.h udaasaari.nya.h . (3.2.78) P II.109.5 - 10 R III.247 {5/10} .ninvidhau saadhukaari.ni upasa:nkhyaanam . (3.2.78) P II.109.5 - 10 R III.247 {6/10} .ninvidhau saadhukaari.ni upasa:nkhyaanam kartavyam . (3.2.78) P II.109.5 - 10 R III.247 {7/10} saadhukaarii saadhudaayii . (3.2.78) P II.109.5 - 10 R III.247 {8/10} brahma.ni vada.h . (3.2.78) P II.109.5 - 10 R III.247 {9/10} brahma.ni vada.h upasa:nkhyaanam kartavyam . (3.2.78) P II.109.5 - 10 R III.247 {10/10} brahmavaadina.h vadanti . . (3.2.80) P II.109.12 - 20 R III.247 - 248 {1/19} kim udaahara.nam . (3.2.80) P II.109.12 - 20 R III.247 - 248 {2/19} a;sraaddhabhojii . (3.2.80) P II.109.12 - 20 R III.247 - 248 {3/19} kim ya.h a;sraaddham bhu:nkte sa.h a;sraaddhabhojii . (3.2.80) P II.109.12 - 20 R III.247 - 248 {4/19} kim ca ata.h . (3.2.80) P II.109.12 - 20 R III.247 - 248 {5/19} yadaa asau a;sraaddham na bhu:nkte tadaa asya vratalopa.h syaat . (3.2.80) P II.109.12 - 20 R III.247 - 248 {6/19} tat yathaa : sthaayii yadaa na ti.sthati tadaa asya vratalopa.h bhavati . (3.2.80) P II.109.12 - 20 R III.247 - 248 {7/19} evam tarhi .ninyantena samaasa.h bhavi.syati : na ;sraaddhabhojii a;sraaddhabhojii . (3.2.80) P II.109.12 - 20 R III.247 - 248 {8/19} na evam ;sakyam . (3.2.80) P II.109.12 - 20 R III.247 - 248 {9/19} svare hi do.sa.h syaat . (3.2.80) P II.109.12 - 20 R III.247 - 248 {10/19} a;sraaddhabhojii iti evam svara.h prasajyeta . (3.2.80) P II.109.12 - 20 R III.247 - 248 {11/19} a;sraaddhabhojii iti ca i.syate . (3.2.80) P II.109.12 - 20 R III.247 - 248 {12/19} evam tarhi na;na.h eva ayam bhujiprati.sedhavaacina.h ;sraaddha;sabdena asamarthasamaasa.h : na bhojii ;sraaddhasya iti . (3.2.80) P II.109.12 - 20 R III.247 - 248 {13/19} sa.h tarhi asamarthasamaasa.h vaktavya.h . (3.2.80) P II.109.12 - 20 R III.247 - 248 {14/19} yadi api vaktavya.h atha vaa etarhi bahuuni prayojanaani . (3.2.80) P II.109.12 - 20 R III.247 - 248 {15/19} kaani . (3.2.80) P II.109.12 - 20 R III.247 - 248 {16/19} asuuryampa;syaani mukhaani . (3.2.80) P II.109.12 - 20 R III.247 - 248 {17/19} apuurvageyaa.h ;slokaa.h . (3.2.80) P II.109.12 - 20 R III.247 - 248 {18/19} a;sraaddhabhojii braahma.na.h . (3.2.80) P II.109.12 - 20 R III.247 - 248 {19/19} su.t anapu.msakasya iti . . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {1/33} aatmagraha.nam kimartham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {2/33} paramaane maa bhuut . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {3/33} kriyamaa.ne api aatmagraha.ne paramaane praapnoti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {4/33} kim kaara.nam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {5/33} aatmana.h iti iyam kartari .sa.s.thii maana.h iti akaara.h bhaave . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {6/33} sa.h yadi eva aatmaanam manyate atha api param aatmana.h eva asau maana.h bhavati . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {7/33} na e.sa.h do.sa.h . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {8/33} aatmana.h iti karma.ni .sa.s.thii . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {9/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {10/33} kart.rkarma.no.h k.rti iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {11/33} nanu ca kartari api vai etena eva vidhiiyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {12/33} tatra kuta.h etat karma.ni bhavi.syati na puna.h kartari iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {13/33} evam tarhi karmakartari ca . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {14/33} karmakartari ca iti vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {15/33} tat tarhi vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {16/33} na vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {17/33} aatmana.h iti karma.ni .sa.s.thii . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {18/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {19/33} kart.rkarma.no.h k.rti iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {20/33} nanu ca uktam kartari api vai etena eva vidhiiyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {21/33} tatra kuta.h etat karma.ni bhavi.syati na puna.h kartari iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {22/33} aatmagraha.nasaamarthyaat karma.ni vij;naasyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {23/33} evam api karmakart.rgraha.nam kartavyam karmaapadi.s.ta.h yak yathaa syaat ;syan maa bhuut iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {24/33} ka.h ca atra vi;se.sa.h yaka.h vaa ;syana.h vaa . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {25/33} yaki sati antodaattatvena bhavitayam ;syani sati aadyudaattatvena . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {26/33} ;syani api sati antodaattatvena eva bhavitavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {27/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {28/33} kha;sa.h svara.h ;syana.h svaram baadhi.syate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {29/33} sati ;si.s.tatvaat ;syana.h svara.h praapnoti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {30/33} aacaaryaprav.rtti.h j;naapayati sati ;si.s.ta.h api vikara.nasvara.h saarvadhaatukasvaram na baadhate iti yat ayam taase.h parasya lasaarvadhaatukasya anudaattatvam ;saasti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {31/33} lasaarvadhaatuke etat j;naapakam syaat . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {32/33} na iti aaha . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {33/33} avi;se.se.na j;naapakam . . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {1/55} bhuute iti ucyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {2/55} kasmin bhuute . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {3/55} kaale . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {4/55} na vai kaalaadhikaara.h asti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {5/55} evam tarhi dhaato.h iti vartate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {6/55} dhaatau bhuute . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {7/55} dhaatu.h vai ;sabda.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {8/55} na ca ;sabdasya bhuutabhavi.syadvartamaanataayaam sambhava.h asti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {9/55} ;sabde asambhavaat arthe kaaryam vij;naasyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {10/55} ka.h puna.h dhaatvartha.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {11/55} kriyaa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {12/55} kriyaayaam bhuutaayaam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {13/55} yadi evam ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {14/55} ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {15/55} kaa itaretaraa;srayataa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {16/55} bhuutakaalena ;sabdena nirde;sa.h kriyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {17/55} nirde;sottarakaalam ca bhuutakaalataa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {18/55} tat etat itaretaraa;srayam bhavati . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {19/55} itaretaraa;srayaa.ni ca na prakalpante . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {20/55} avyayanirde;saat siddham . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {21/55} avyayavataa ;sabdena nirde;sa.h kari.syate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {22/55} avartamaane abhavi.syati iti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {23/55} sa.h tarhi avyayavataa ;sabdena nirde;sa.h kartavya.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {24/55} na kartavya.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {25/55} avyayam e.sa.h bhuute;sabda.h na bhavate.h ni.s.thaa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {26/55} katham avyayatvam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {27/55} vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {28/55} nipaatam avyayam iti avayayasa;nj;naa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {29/55} atha api bhavate.h ni.s.thaa evam api avayayam eva . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {30/55} katham na vyeti iti avyayam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {31/55} kva puna.h na vyeti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {32/55} etau kaalavi;se.sau vartamaanabhavi.syantau . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {33/55} svabhaavata.h bhuute eva vartate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {34/55} yadi tatri na vyeti iti avyayam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {35/55} na vaa tadvidhaanasya anyatra abhaavaat . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {36/55} na vaa bhuutaadhikaare.na artha.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {37/55} kim kaara.nam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {38/55} tadvidhaanasya anyatra abhaavaat . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {39/55} ye api ete ita.h uttaram pratyayaa.h ;si.syante ete api etau kaalavi;se.sau na viyanti vartamaanabhavi.syantau . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {40/55} svabhaavata.h eva te bhuute eva vartante . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {41/55} ata.h uttaram pa.thati . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {42/55} bhuutaadhikaarasya prayojanam kumaaraghaatii ;siir.saghaatii aakhuhaa bi.daala.h sutvaana.h sunavanta.h su.supu.sa.h anehaa.h agnim aadadhaanasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {43/55} kumaaraghaatii ;siir.saghaatii iti bhavi.syadvartamaanaartha.h bhuutaniv.rttyartha.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {44/55} aakhuhaa bi.daala.h iti bhavi.syadvartamaanaartha.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {45/55} itarathaa hi brahmaadi.su niyama.h tri.su kaale.su nivartaka.h syaat . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {46/55} sutvaana.h sunvanta.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {47/55} yaj;nasa.myoge :nvanipa.h tri.su kaale.su ;sataa apavaada.h maa bhuut . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {48/55} su.supu.sa.h . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {49/55} naji:n sarvakaalapavaada.h maa bhuut . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {50/55} anehaa.h iti vartamaanakaala.h eva . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {51/55} anyatra anaahantaa . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {52/55} aadadhaanasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {53/55} kaanaca.h caana;s taacchiilaadi.su sarvakaalaapavaada.h maa bhuut . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {54/55} agnim aadadhaanasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {55/55} aadadhaanasya iti eva anyatra . . (3.2.87) P II.112.6 - 15 R III.254 - 255 {1/14} kimartham brahmaadi.su hante.h kvip vidhiiyate . (3.2.87) P II.112.6 - 15 R III.254 - 255 {2/14} na kvip ca anyebhya.h api d.r;syate iti eva siddham . (3.2.87) P II.112.6 - 15 R III.254 - 255 {3/14} brahmaadi.su hante.h kvibvacanam niyamaartham . (3.2.87) P II.112.6 - 15 R III.254 - 255 {4/14} niyamaartha.h ayam aarambha.h . (3.2.87) P II.112.6 - 15 R III.254 - 255 {5/14} brahmaadi.su eva hante.h kvip yathaa syaat . (3.2.87) P II.112.6 - 15 R III.254 - 255 {6/14} kim avi;se.se.na . (3.2.87) P II.112.6 - 15 R III.254 - 255 {7/14} na iti aaha .upapadavi;se.se etasmin ca vi;se.se . (3.2.87) P II.112.6 - 15 R III.254 - 255 {8/14} atha brahmaadi.su hante.h .nininaa bhavitavyam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {9/14} na bhavitavyam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {10/14} kim kaara.nam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {11/14} ubhayata.h niyamaat . (3.2.87) P II.112.6 - 15 R III.254 - 255 {12/14} ubhayata.h niyama.h ayam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {13/14} brahmaadi.su eva hante.h kvip bhavati . (3.2.87) P II.112.6 - 15 R III.254 - 255 {14/14} kvip eva ca brahmaadi.su iti . . (3.2.93) P II.112.17 - 18 R III.255 {1/4} karma.ni kutsite . (3.2.93) P II.112.17 - 18 R III.255 {2/4} karma.ni kutsite iti vaktavyam . (3.2.93) P II.112.17 - 18 R III.255 {3/4} iha maa bhuut . (3.2.93) P II.112.17 - 18 R III.255 {4/4} dhaanyavikraaya.h . . (3.2.101) P II.112.20 - 21 R III.256 {1/2} anyebhya.h api d.r;syate iti vaktavyam , iha api yathaa syaat . (3.2.101) P II.112.20 - 21 R III.256 {2/2} aakhaa utkhaa parikhaa . . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {1/39} ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {2/39} ni.s.thaayaam itaretaraa;srayatvaat aprasiddhi.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {3/39} kaa itaretaraa;srayataa . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {4/39} sato.h ktaktavatvo.h sa;nj;nayaa bhavitavyam sa;nj;nayaa ca ktaktavatuu bhaavyete . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {5/39} tat etat itaretaraa;srayam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {6/39} itaretaraa;srayaa.ni ca na prakalpante . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {7/39} dvi.h vaa ktaktavtugraha.nam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {8/39} dvi.h vaa ktaktavtugraha.nam kartavyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {9/39} ktaktavtuu bhuute . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {10/39} ktaktavatuu ni.s.thaa iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {11/39} yadi puna.h iha eva ni.s.thaasa;nj;naa api ucyeta : ktaktavtuu bhuute . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {12/39} tata.h ni.s.thaa . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {13/39} ni.s.thaasa;nj;nau ca ktaktavtuu bhavata.h iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {14/39} kim k.rtam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {15/39} dvi.h vaa ktaktavtugraha.nam na kartavyam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {16/39} evam api tau iti vaktavyam syaat . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {17/39} vak.syati hi etat . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {18/39} tau sat iti vacanam asa.msargaartham iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {19/39} asa.msaktayo.h bhuutena kaalena ni.s.thaasa;nj;naa yathaa syaat . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {20/39} ;nimidaa minna.h ;nik.svidaa k.svinna.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {21/39} yadi puna.h ad.r.s.ta;srutau eva ktaktavatuu g.rhiitvaa ni.s.thaasa;nj;naa ucyeta . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {22/39} na evam ;sakyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {23/39} d.r.s.ta;srutayo.h na syaat . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {24/39} ;nimidaa minna.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {25/39} tasmaat na evam ;sakyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {26/39} na cet evam dvi.h vaa ktaktavtugraha.nam kartavyam itaretaraa;srayam vaa bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {27/39} na e.sa.h do.sa.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {28/39} itaretaraa;srayamaatram etat bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {29/39} sarvaa.ni ca itaretaraa;srayaa.ni ekatvena parih.rtaani siddham tu nitya;sabdatvaat iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {30/39} na idam tulyam anyai.h itaretaraa;srayai.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {31/39} na hi sa;nj;naa nityaa . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {32/39} evam tarhi bhaavinii sa;nj;naa vij;naasyate . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {33/39} tat yathaa : ka.h cit kam cit tantuvaayam aaha : asya suutrasya ;saa.takam vaya iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {34/39} sa.h pa;syati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {35/39} yadi ;saa.taka.h na vaatavya.h atha vaatavya.h na ;saa.taka.h . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {36/39} ;saa.taka.h vaatavya.h iti viprati.siddham . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {37/39} bhaavinii khalu asya sa;nj;naa abhipretaa . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {38/39} sa.h manye vaatavya.h yasmin ute ;saa.taka.h iti etat bhavati iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {39/39} evam iha api tau bhuute kaale bhavata.h yayo.h abhinirv.rtayo.h ni.s.thaa iti e.saa sa;nj;naa bhavi.syati . . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {1/28} aadikarma.ni ni.s.thaa . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {2/28} aadikarma.ni ni.s.thaa vaktavyaa . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {3/28} prak.rta.h ka.tam devadatta.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {4/28} kim puna.h kaara.nam na sidhyati . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {5/28} yat vaa bhavantyarthe . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {6/28} yat vaa bhavantyarthe bhaa.syate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {7/28} prak.rta.h ka.tam devadatta.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {8/28} prakaroti ka.tam devadatta.h iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {9/28} nyaayyaa tu aadyapavargaat . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {10/28} nyaayyaa tu e.saa bhuutakaalataa . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {11/28} kuta.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {12/28} aadyapavargaat . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {13/28} aadi.h atra apav.rkta.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {14/28} e.sa.h ca naama nyaayya.h bhuutakaala.h yatra kim cit apav.rktam d.r;syate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {15/28} vaa ca adyatanyaam . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {16/28} vaa ca adyatanyaam bhaa.syate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {17/28} prak.rta.h ka.tam devadatta.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {18/28} praakaar.siit ka.tam devadatta.h iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {19/28} kim ;sakyante ete ;sabdaa.h prayoktum iti ata.h nyaayyaa e.saa bhuutakaalataa . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {20/28} na ava;syam prayogaat eva . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {21/28} kriyaa naama iyam atyantaaparid.r.s.taa anumaanagamyaa a;sakyaa pi.n.diibhuutaa nidar;sayitum yathaa garbha.h nirlu.thita.h . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {22/28} saa asau yena yena ;sabdena abhisambadhyate taavati taavati parisampaapyate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {23/28} tat yathaa . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {24/28} ka.h cit paa.taliputram jigami.su.h ekam aha.h gatvaa aaha idam adya gatam iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {25/28} na ca taavataa asya vrajikriyaa parisamaaptaa bhavati . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {26/28} yat tu gatam tat abhisamiik.sya etat prayujyate idam adya gatam iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {27/28} evam iha api yat k.rtam tat abhisamiik.sya etat prayujyate prak.rta.h ka.tam devadatta.h iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {28/28} yadaa hi ve.nikaanta.h ka.ta.h abhisamiik.sita.h bhavati prakaroti ka.tam iti eva tadaa bhavati . . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {1/14} kimartham kaanackvaso.h vaavacanam kriyate . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {2/14} kaanackvaso.h vaavacanam chandasi ti:na.h dar;sanaat . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {3/14} kaanackvaso.h vaavacanam kriyate chandasi ti:na.h dar;sanaat . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {4/14} chandasi ti:n api d.r;syate . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {5/14} aham suuram ubhayata.h dadar;sa . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {6/14} aham dyaavaap.rthivii aatataana . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {7/14} na vaa anena vihitasya aade;savacanaat . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {8/14} na vaa etat prayojanam asti . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {9/14} kim kaara.nam . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {10/14} anena vihitasya aade;savacanaat . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {11/14} astu anena vihitasya aade;sa.h . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {12/14} kena idaaniim chandasi vihitasya li.ta.h ;srava.nam bhavi.syati . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {13/14} chandasi lu:nla:nli.ta.h iti anena . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {14/14} tat etat vaavacanam ti.s.thatu taavat saannyaasikam . . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {1/15} atha kitkara.nam kimartham na asa.myogaat li.t kit iti eva siddham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {2/15} kitkarara.nam sa.myogaartham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {3/15} kitkarara.nam kriyate sa.myogaartham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {4/15} sa.myogaantaa.h prayojayanti . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {5/15} v.rtrasya yat badbadhaanasya rodasii . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {6/15} tvam ar.navaan badbadhaanaa.m aram.naa.h . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {7/15} a;nje.h aajivaan iti . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {8/15} chaandasau kaanackvasuu . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {9/15} li.t ca chandasi saarvadhaatukam api bhavati . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {10/15} tatra saarvadhaatukam apit :nit bhavati iti :nittvaat lupadhaalopa.h bhavi.syati . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {11/15} .r.rkaaraantagu.naprati.sedhaartham vaa . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {12/15} .r.rkaaraantagu.naprati.sedhaartham tarhi kitkara.nam kartavyam . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {13/15} ayam li.ti .r.rkaaraantaanaam prati.sedhavi.saye gu.na.h aarabhyate . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {14/15} sa.h yathaa eva iha prati.sedham baadhitvaa gu.na.h bhavati teratu.h teru.h evam iha api syaat titiirvaan tiriraa.na.h . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {15/15} puna.h kitkara.naa prati.sidhyate . . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {1/36} bhaa.saayaam sadaadibhya.h vaa li.t . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {2/36} bhaa.saayaam sadaadibhya.h vaa li.t vaktavya.h . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {3/36} kim prayojanam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {4/36} tadvi.saye lu:na.h aniv.rttyartham . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {5/36} tasya li.ta.h vi.saye lu:na.h aniv.rtti.h yathaa syaat . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {6/36} upasedivaan kautsa.h paa.ninim . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {7/36} upaasadat . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {8/36} anadyatanaparok.sayo.h ca . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {9/36} anadyatanaparok.sayo.h ca vaa li.t vaktavya.h . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {10/36} upasedivaan kautsa.h paa.ninim . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {11/36} upaasiidat . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {12/36} upasasaada . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {13/36} apavaadaviprati.sedhaat hi tayo.h bhaava.h . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {14/36} apavaadaviprati.sedhaat hi tau syaataam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {15/36} kau . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {16/36} la:nli.tau . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {17/36} tasya kvasu.h aparok.se nityam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {18/36} tasya li.ta.h bhaa.saayaam kvasu.h aparok.se nityam iti vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {19/36} aparok.sagraha.nena na artha.h . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {20/36} tasya kvasu.h nityam iti eva . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {21/36} kena idaaniim li.ta.h parok.se ;srava.nam bhavi.syati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {22/36} parok.se li.t iti anena . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {23/36} tat tarhi vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {24/36} na vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {25/36} anuv.rtti.h kari.syate . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {26/36} bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {27/36} tata.h lu:n . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {28/36} lu:n bhavati bhuute kaale . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {29/36} bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {30/36} tata.h anadyatane la:n . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {31/36} anadyatane bhuute kaale la:n bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {32/36} bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {33/36} parok.se li.t bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {34/36} bhaa.saayaam sadaadibhya.h vaa li.t bhavati li.ta.h ca kvasu.h bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {35/36} tatra ayam api artha.h . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {36/36} tasya kvasu.h aparok.se nityam iti etat na vaktavyam bhavati . . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {1/63} kim upeyivaan iti nipaatanam kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {2/63} upeyu.si nipaatanam i.dartham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {3/63} upeyu.si nipaatanam kriyate i.dartham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {4/63} i.t yathaa syaat . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {5/63} na etat asti prayojanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {6/63} siddha.h atra i.t vasvekaakaadghasaam iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {7/63} dvirvacane k.rte anekaactvaat na praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {8/63} idam iha sampradhaaryam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {9/63} dvirvacanam kriyataam i.t iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {10/63} kim atra kartavyam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {11/63} paratvaat i.daagama.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {12/63} nityam dvirvacanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {13/63} k.rte api i.ti praapnoti ak.rte api praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {14/63} i.t api nitya.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {15/63} k.rte api dvirvacane ekaade;se ca praapnoti ak.rte api praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {16/63} na atra ekaade;sa.h praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {17/63} kim kaara.nam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {18/63} diirgha.h i.na.h kiti iti diirghatvena baadhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {19/63} tat etat upeyu.si nipaatanam i.dartham kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {20/63} upeyu.si nipaatanam i.dartham iti cet ajaadau atiprasa:nga.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {21/63} upeyu.si nipaatanam i.dartham iti cet ajaadau atiprasa:nga.h bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {22/63} upeyu.saa upeyu.se upeyu.sa.h upeyu.si iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {23/63} ekaadi.s.tasya iiybhaavaartham tu . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {24/63} ekaadi.s.tasya iiybhaavaartham tu nipaatanam kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {25/63} ekaadi.s.tasya iiy iti etat ruupam nipaatyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {26/63} nanu ca uktam na atra ekaade;sa.h praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {27/63} kim kaara.nam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {28/63} diirgha.h i.na.h kiti iti diirghatvena baadhate iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {29/63} tat hi na su.s.thu ucyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {30/63} na hi diirghatvam ekaade;sam baadhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {31/63} ka.h tarhi baadhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {32/63} ya.naade;sa.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {33/63} sa.h ca kva baadhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {34/63} yatra asya nimittam asti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {35/63} yatra hi nimittam na asti ni.spratidvandva.h tatra ekaade;sa.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {36/63} vya;njane ya.naade;saartham vaa . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {37/63} atha vaa vya;njane eva ya.naade;sa.h nipaatyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {38/63} ya.naade;se k.rte ekaaca.h iti i.t siddha.h bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {39/63} apara.h aaha : na upeyivaan nipaatya.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {40/63} dvirvacanaad i.t bhavi.syati paratvaat . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {41/63} dvirvacanam kriyataam i.t iti i.t bhavi.syati viprati.sedhena . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {42/63} iha api tarhi dvirvacanaat i.t syaat bibhidvaan cicchidvaan . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {43/63} anye.saam ekaacaam dvirvacanam nityam iti aahu.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {44/63} anye.saam ekaacaam nityam dvirvacanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {45/63} k.rte api i.ti praapnoti ak.rte api praapnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {46/63} asya puna.h i.t ca nitya.h dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {47/63} asya puna.h i.t ca eva nitya.h dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {48/63} dvirvacane ca k.rte ekaac bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {49/63} katham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {50/63} ekaade;se k.rte . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {51/63} tasmaat i.t baadhate dvitvam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {52/63} tasmaat i.t dvirvacanam baadhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {53/63} anuucaana.h kartari . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {54/63} anuucaana.h kartariiti vaktavyam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {55/63} anuuktavaan anuucaana.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {56/63} anuuktam iti eva anyatra . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {57/63} na upeyivaan nipaatya.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {58/63} dvirvacanaad i.t bhavi.syati paratvaat . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {59/63} anye.saam ekaacaam dvirvacanam nityam iti aahu.h . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {60/63} asya puna.h i.t ca nitya.h dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {61/63} na vihanyate hi asya . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {62/63} dvirvacane ca ekaactvaat . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {63/63} tasmaat i.t baadhate dvitvam . . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {1/35} lu:nl.r.to.h apavaadaprasa:nga.h bhuutabhavi.syato.h avi;se.savacanaat . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {2/35} lu:nl.r.to.h apavaada.h praapnoti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {3/35} agaama gho.saan . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {4/35} apaama paya.h . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {5/35} a;sayi.smahi puutiikat.r.ne.su . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {6/35} gami.syaama.h gho.saan . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {7/35} paasyaama.h paya.h . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {8/35} ;sayi.syaamahe puutiikat.r.ne.su . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {9/35} kim kaara.nam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {10/35} bhuutabhavi.syato.h avi;se.savacanaat . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {11/35} bhuutabhavi.syato.h avi;se.se.na vidhiiyete lu:nl.r.tau . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {12/35} tayo.h vi;se.savihitau lanlu.tau apavaadau praapnuta.h . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {13/35} na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {14/35} na vaa e.sa.h do.sa.h . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {15/35} kim kaara.nam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {16/35} apavaadasya nimittaabhaavaat . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {17/35} na atra apavaadasya nimittam asti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {18/35} kim kaara.nam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {19/35} anadyatane hi tayo.h vidhaanam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {20/35} anadyatane hi tau vidhiiyete la:nlu.tau . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {21/35} na ca atra anadyatana.h kaala.h vivak.sita.h . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {22/35} kim tarhi . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {23/35} bhuutakaalasaamaanyam bhavi.syatkaalasaamaanyam ca . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {24/35} yadi api taavat atra etat ;sakyate vaktum gami.syaama.h gho.saan paasyaama.h paya.h ;sayi.syaamahe puutiikat.r.ne.su iti yatra etat na j;naayate kim kadaa iti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {25/35} iha tu katham agaama gho.saan apaama paya.h a;sayi.smahi puutiikat.r.ne.su yatra etat nirj;naatam bhavati amu.smin ahani gatam iti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {26/35} atra api na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam iti eva . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {27/35} katham puna.h sata.h naama avivak.saa syaat . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {28/35} sata.h api avivak.saa bhavati . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {29/35} tat yathaa . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {30/35} alomikaa e.dakaa . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {31/35} anudaraa kanyaa . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {32/35} asata.h ca vivak.saa bhavati . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {33/35} tat yathaa . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {34/35} samudra.h ku.n.dikaa . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {35/35} vindhya.h vardhitakam iti . . (3.2.110.2) P II.118.15 - 20 R III.268 {1/10} vase.h lu:n raatri;se.se . (3.2.110.2) P II.118.15 - 20 R III.268 {2/10} vase.h lu:n raatri;se.se vaktavya.h . (3.2.110.2) P II.118.15 - 20 R III.268 {3/10} nyaayye pratyutthaane pratyutthitam ka.h cit kam cit p.rcchati . (3.2.110.2) P II.118.15 - 20 R III.268 {4/10} kva bhavaan u.sita.h iti . (3.2.110.2) P II.118.15 - 20 R III.268 {5/10} sa.h aaha . (3.2.110.2) P II.118.15 - 20 R III.268 {6/10} amutra avaatsam iti . (3.2.110.2) P II.118.15 - 20 R III.268 {7/10} amutra avasam iti praapnoti . (3.2.110.2) P II.118.15 - 20 R III.268 {8/10} jaagara.nasantatau . (3.2.110.2) P II.118.15 - 20 R III.268 {9/10} jaagara.nasantatau iti vaktavyam . (3.2.110.2) P II.118.15 - 20 R III.268 {10/10} ya.h hi muhuurtamaatram api svapiti tatra amutra avasam iti eva bhavitavyam . . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {1/21} anadyatane iti bahuvriihinirde;sa.h adya hya.h abhuk.smahi iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {2/21} anadyatane iti bahuvriihinirde;sa.h kartavya.h . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {3/21} avidyamaanaadyatane anadyatane iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {4/21} kim prayojanam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {5/21} adya hya.h abhuk.smahi iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {6/21} adya ca hya.h ca abhuk.smahi iti vyaami;sre lu:n eva yathaa syaat . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {7/21} yadi evam adyatane api la:n praapnoti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {8/21} na hi adyatane adyatana.h vidyate . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {9/21} adyatane api adyatana.h vidyate . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {10/21} katham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {11/21} vyapade;sivadbhaavena . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {12/21} parok.se ca lokavij;naate prayoktu.h dar;sanavi.saye . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {13/21} parok.se ca lokavij;naate prayoktu.h dar;sanavi.saye la:n vaktavya.h . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {14/21} aru.nat yavana.h saaketam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {15/21} aru.nat yavana.h madhamikaam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {16/21} parok.se iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {17/21} udagaat aaditya.h . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {18/21} lokavij;nate iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {19/21} cakaara ka.tam devadatta.h . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {20/21} prayoktu.h dar;sanavi.saye iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {21/21} jaghaana ka.msam kila vaasudeva.h . . (3.2.114) P II.119.9 - 17 R III.269 - 270 {1/14} kim udaahara.nam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {2/14} tatra saktuun paasyaama.h . (3.2.114) P II.119.9 - 17 R III.269 - 270 {3/14} abhijaanaasi devadatta tatra saktuun apibaama . (3.2.114) P II.119.9 - 17 R III.269 - 270 {4/14} bhavet puurvam param aakaa:nk.sati iti saakaa:nk.sam syaat . (3.2.114) P II.119.9 - 17 R III.269 - 270 {5/14} param tu katham saakaa:nk.sam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {6/14} param api saakaa:nk.sam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {7/14} katham asti asmin aakaa:nk.saa iti ata.h saakaa:nk.sam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {8/14} vibhaa.saa saakaa:nk.se sarvatra . (3.2.114) P II.119.9 - 17 R III.269 - 270 {9/14} vibhaa.saa saakaa:nk.se sarvatra iti vaktavyam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {10/14} kva sarvatra . (3.2.114) P II.119.9 - 17 R III.269 - 270 {11/14} yadi ca ayadi ca . (3.2.114) P II.119.9 - 17 R III.269 - 270 {12/14} yadi taavat . (3.2.114) P II.119.9 - 17 R III.269 - 270 {13/14} abhijaanaasi devadatta yat ka;smiiraan gami.syaama.h yat ka;smiiraan agacchaama yat tatra odanam bhok.syaamahe yat tatra odanam abhu;njmahi . (3.2.114) P II.119.9 - 17 R III.269 - 270 {14/14} abhijaanaasi devadatta ka;smiiraan gami.syaama.h ka;smiiraan agacchaama tatra odanam bhok.syaamahe tatra odanam abhu;njmahi . . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {1/12} parok.se iti ucyate . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {2/12} kim parok.sam naama . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {3/12} param ak.s.na.h parok.sam . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {4/12} ak.si puna.h kim . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {5/12} a;snote.h ayam au.naadika.h kara.nasaadhana.h si pratyaya.h . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {6/12} anute anena iti ak.si . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {7/12} yadi evam paraak.sam iti praapnoti . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {8/12} na e.sa.h do.sa.h . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {9/12} parobhaava.h parasya ak.se parok.se li.ti d.r;syataam . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {10/12} para;sabdasya ak.sa;sabde uttarapade parobhaava.h vaktavya.h . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {11/12} utvam vaa aade.h paraat ak.s.na.h .atha vaa para;sabdaat uttarasya ak.si;sabdasya utvam vaktavyam . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {12/12} siddham vaa asmaat nipaatanaat . . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {1/41} kasmin puna.h parok.se . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {2/41} kaale . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {3/41} na vai kaalaadhikaara.h asti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {4/41} evam tarhi dhaato.h iti vartate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {5/41} dhaatau parok.se . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {6/41} dhaatu.h vai ;sabda.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {7/41} na ca ;sabdasya pratyak.saparok.sataayaam sambhava.h asti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {8/41} ;sabde asambhavaat arthe kaaryam vij;naasyate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {9/41} parok.se dhaatau parok.se dhaatvarthe iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {10/41} ka.h puna.h dhaatvartha.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {11/41} kriyaa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {12/41} kriyaayaam parok.saayaam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {13/41} yadi evam hya.h apacat iti atra api li.t praapnoti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {14/41} kim kaara.nam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {15/41} kriyaa naama iyam atyantaaparid.r.s.taa anumaanagamyaa a;sakyaa pi.n.diibhuutaa nidar;sayitum yathaa garbha.h nirlu.thita.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {16/41} evam tarhi saadhane.su parok.se.su . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {17/41} saadhane.su ca bhavata.h ka.h sampratyaya.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {18/41} yadi saavad gu.nasamudaaya.h saadhanam saadhanam api anumaanagamyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {19/41} atha anyat gu.nebhya.h saadhanam bhavati prtayak.saparok.sataayaam sambhava.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {20/41} atha yadaa anena rathyaayaam ta.n.dulodakam d.r.s.tam katham tatra bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {21/41} yadi taavat saadhane.su parok.se.su papaaca iti bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {22/41} bhavanti hi tasya saadhanaani parok.saa.ni . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {23/41} atha ye ete kriyaak.rtaa.h vi;se.saa.h ciitkaaraa.h phuutkaaraa.h ca te.su parok.se.su evam api papaaca iti bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {24/41} katha;njaatiiyakam puna.h parok.sam naama . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {25/41} ke cit taavat aahu.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {26/41} var.sa;satav.rttam parok.sam iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {27/41} apare aahu.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {28/41} ka.taantaritam parok.sam iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {29/41} apare aahuu.h . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {30/41} dvyahav.rttam tryahv.rttam ca iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {31/41} sarvathaa uttama.h na sidhyati . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {32/41} suptamattoyo.h iti vaktavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {33/41} supta.h aham kila vilalaapa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {34/41} matta.h aham kila vilalaapa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {35/41} supta.h nu aham kila vilalaapa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {36/41} matta.h nu aham kila vilalaapa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {37/41} atha vaa bhavati vai ka.h cit jaagarat api vartamaanakaalam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {38/41} tat yathaa vaiyaakara.naanaam ;saaka.taayana.h rathamaarge aasiina.h ;saka.tasaa.rtham yaantam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {39/41} kim puna.h kaara.nam jaagarat api vartamaanakaalam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {40/41} manasaa sa.myuktaani indriyaa.ni upalabdhau kaara.naani bhavanti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {41/41} manasa.h asaannidhyaat . . (3.2.115.3) P II.120.24 - 29 R III.274 {1/9} parok.se li.t atyantaaapahnave ca . (3.2.115.3) P II.120.24 - 29 R III.274 {2/9} parok.se li.t iti atra atyantaaapahnave ca iti vaktavyam . (3.2.115.3) P II.120.24 - 29 R III.274 {3/9} no kha.n.dikaan jagaama no kali:ngaan jagaama . (3.2.115.3) P II.120.24 - 29 R III.274 {4/9} na kaarisomam prapau . (3.2.115.3) P II.120.24 - 29 R III.274 {5/9} na daarvajasya pratijagraaha . (3.2.115.3) P II.120.24 - 29 R III.274 {6/9} ka.h me manu.sya.h praharet vadhaaya . (3.2.115.3) P II.120.24 - 29 R III.274 {7/9} parobhaava.h parasya ak.se parok.se li.ti d.r;syataam . (3.2.115.3) P II.120.24 - 29 R III.274 {8/9} utvam vaa aade.h paraat ak.s.na.h . (3.2.115.3) P II.120.24 - 29 R III.274 {9/9} siddham vaa asmaat nipaatanaat . . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {1/27} sma puraa bhuutamaatre na sma puraa adyatane . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {2/27} sma puraa bhuutamaatre na sma puraa adyatane iti vaktavyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {3/27} kim ayam smaadividhi.h puraanta.h avi;se.se.na bhuutamaatre bhavati . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {4/27} tatra vaktavyam smalak.sa.na.h puraalak.sa.na.h ca adyatane na bhavata.h iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {5/27} aahosvit smalak.sa.na.h puraalak.sa.na.h ca avi;se.se.na bhuutamaatre bhavata.h iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {6/27} tatra smaadyartham na sma puraa adyatane iti vaktavyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {7/27} kim ca ata.h . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {8/27} smaadividhi.h puraanta.h yadi avi;se.se.na kim k.rtam bhavati na sma puraa adyatane iti bruvataa kaatyaayanena iha . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {9/27} smaadividhi.h puraanta.h yadi avi;se.se.na bhavati kim vaarttikakaara.h prati.sedhena karoti na sma puraa adyatane iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {10/27} anuv.rtti.h anadyatanasya laat sme iti tatra na asti na;nkaaryam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {11/27} la.t sme iti atra anadyatane iti etat anuvarti.syate . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {12/27} aparok.saanadyatana.h nanau ca nanvo.h ca niv.rttau na puraa adyatane iti bhavet etat vaacyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {13/27} tatra etaavat vaktavyam syaat na puraa adyatane iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {14/27} tatra ca api la:ngraha.nam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {15/27} tatra ca api la:ngraha.nam j;napakam na puraalak.sa.na.h adyatane bhavati iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {16/27} atha buddhi.h avi;se.saad sma puraa hetuu . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {17/27} atha buddhi.h avi;se.se.na sma puraa hetuu iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {18/27} tatra ca api ;sr.nu bhuuya.h . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {19/27} aparok.se ce iti e.sa.h praak purisa.m;sabdanaat aviniv.rtta.h sarvatra anadyatana.h . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {20/27} tathaa sati na;naa kim iha kaaryam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {21/27} smaadau aparok.se ca iti akaaryam iti ;sakyam etat api viddhi . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {22/27} ;sakyam hi nivartayitum parok.se iti laat sme iti atra . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {23/27} syaat e.saa tava buddhi.h . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {24/27} smalak.sa.ne api evam eva siddham iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {25/27} la.t sme iti bhavet na artha.h . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {26/27} tasmaat kaaryam paraartham tu . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {27/27} evam tarhi j;naapayati aacaarya.h smalak.sa.na.h puraalak.sa.na.h ca anadyatane bhavata.h iti . . (3.2.120) P II.122.5 - 10 R III.278 {1/10} nanau p.r.s.taprativacane iti a;si.syam kriyaasamaapte.h vivak.sitatvaat . (3.2.120) P II.122.5 - 10 R III.278 {2/10} nanau p.r.s.taprativacane iti a;si.sya.h la.t . (3.2.120) P II.122.5 - 10 R III.278 {3/10} kim kaara.nam . (3.2.120) P II.122.5 - 10 R III.278 {4/10} kriyaasamaapte.h vivak.sitatvaat . (3.2.120) P II.122.5 - 10 R III.278 {5/10} kriyaayaa.h atra asamaapti.h vivak.sitaa . (3.2.120) P II.122.5 - 10 R III.278 {6/10} e.sa.h naama nyaayya.h vartamaana.h kaala.h yatra kriyaayaa.h asamaapti.h bhavat . (3.2.120) P II.122.5 - 10 R III.278 {7/10} tatra vartamaane la.t iti eva siddham . (3.2.120) P II.122.5 - 10 R III.278 {8/10} yadi vartamaane la.t iti eva la.t bhavati ;sat.r;saanacau api praapnuta.h . (3.2.120) P II.122.5 - 10 R III.278 {9/10} i.syete ;sat.r;saanacau : nanu maam kurvantam pa;sya . (3.2.120) P II.122.5 - 10 R III.278 {10/10} nanu maam kurvaa.nam pa;sya iti . . (3.2.122) P II.122.12 - 22 R III.278 - 279 {1/30} ha;sa;svadbhyaam puraa . (3.2.122) P II.122.12 - 22 R III.278 - 279 {2/30} ha;sa;svallak.sa.naat puraalak.sa.na.h bhavati viprati.sedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {3/30} ha;sa;svallak.sa.nasya avakaa;sa.h . (3.2.122) P II.122.12 - 22 R III.278 - 279 {4/30} iti ha akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {5/30} iha ha cakaara . (3.2.122) P II.122.12 - 22 R III.278 - 279 {6/30} ;sa;svat akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {7/30} ;sa;svat cakaara . (3.2.122) P II.122.12 - 22 R III.278 - 279 {8/30} puraalak.sa.nasya avakaa;sa.h . (3.2.122) P II.122.12 - 22 R III.278 - 279 {9/30} rathena ayam puraa yaati . (3.2.122) P II.122.12 - 22 R III.278 - 279 {10/30} rathena ayam puraa ayaasiit . (3.2.122) P II.122.12 - 22 R III.278 - 279 {11/30} iha ubhayam praapnoti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {12/30} rathena ha ;sa;svat puraa yaati . (3.2.122) P II.122.12 - 22 R III.278 - 279 {13/30} rathena ha ;sa;svat puraa ayaasiit . (3.2.122) P II.122.12 - 22 R III.278 - 279 {14/30} puraalak.sa.na.h bhavati viprati.sedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {15/30} sma.h sarvebhya.h viprati.sedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {16/30} smalak.sa.na.h sarvebhya.h bhavati viprati.sedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {17/30} ha;sa;svallak.sa.naat puraalak.sa.naat ca . (3.2.122) P II.122.12 - 22 R III.278 - 279 {18/30} ha;sa;svallak.sa.nasya avakaa;sa.h . (3.2.122) P II.122.12 - 22 R III.278 - 279 {19/30} iti ha akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {20/30} iha ha cakaara . (3.2.122) P II.122.12 - 22 R III.278 - 279 {21/30} ;sa;svat akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {22/30} ;sa;svat cakaara . (3.2.122) P II.122.12 - 22 R III.278 - 279 {23/30} puraalak.sa.nasya avakaa;sa.h . (3.2.122) P II.122.12 - 22 R III.278 - 279 {24/30} rathena ayam puraa yaati . (3.2.122) P II.122.12 - 22 R III.278 - 279 {25/30} rathena ayam puraa ayaasiit . (3.2.122) P II.122.12 - 22 R III.278 - 279 {26/30} smalak.sa.nasya avakaa;sa.h . (3.2.122) P II.122.12 - 22 R III.278 - 279 {27/30} dharme.na sma kurava.h yudhyante . (3.2.122) P II.122.12 - 22 R III.278 - 279 {28/30} iha sarvam praapnoti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {29/30} na ha sma vai puraa ;sa;svat apara;suv.rk.nam dahati . (3.2.122) P II.122.12 - 22 R III.278 - 279 {30/30} smalak.sa.na.h la.t bhavati viprati.sedhena . . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {1/60} prav.rttasya aviraame ;si.syaa bhavantii avartamaanatvaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {2/60} prav.rttasya aviraame ;si.syaa bhavantii . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {3/60} iha adhiimahe . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {4/60} iha vasaama.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {5/60} iha pu.syamitram yaajayaama.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {6/60} kim puna.h kaara.nam na sidhyati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {7/60} avartamaanatvaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {8/60} nityaprav.rtte ca kaalaavibhaagaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {9/60} nityaprav.rtte ca ;saasitavyaa bhavantii . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {10/60} ti.s.thanti parvataa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {11/60} sravanti nadya.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {12/60} kim puna.h kaara.nam na sidhyati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {13/60} kaalaavibhaagaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {14/60} iha bhuutabhavi.syatpratidvandva.h vartamaana.h kaala.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {15/60} na ca atra bhuutabhavi.syantau kaalau sta.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {16/60} nyaayyaa tu aarambhaanapavargaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {17/60} nyaayyaa tu e.saa vartamaanakaalataa . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {18/60} kuta.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {19/60} aarambhaanapavargaat . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {20/60} aarambha.h atra anapav.rkta.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {21/60} e.sa.h naam nyaayya.h vartamaana.h kaala.h yatra aarambha.h anapav.rkta.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {22/60} asti ca muktasa.m;saye viraama.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {23/60} yam khalu api bhavaan muktasa.m;sayam vartamaanam kaalam nyaayyam manyate bhu:nkte devadatta.h iti tena etat tulyam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {24/60} sa.h api hi ava;syam bhu;njaana.h hasati vaa jalpati vaa paaniiyam vaa pibati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {25/60} yadi atra yuktaa vartamaanakaalataa d.r;syate iha api yuktaa d.r;syataam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {26/60} santi ca kaalavibhaagaa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {27/60} santi khalu api kaalavibhaagaa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {28/60} ti.s.thanti parvataa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {29/60} sthaasyanti parvataa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {30/60} tasthu.h parvataa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {31/60} kim ;sakyante ete ;sabdaa.h prayoktum iti ata.h santi kaalavibhaagaa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {32/60} na ava;syam prayogaat eva . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {33/60} iha bhuutabhavi.syadvartamaanaanaam raaj;naam yaa.h kriyaa.h taa.h ti.s.thate.h adhikara.nam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {34/60} iha taavat ti.s.thanti parvataa.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {35/60} samprati ye raajaana.h te.saam yaa.h kriyaa.h taasu vartamaanaasu . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {36/60} sthaasyanti parvataa.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {37/60} ita.h uttaram ye raajaana.h bhavi.syanti te.saam yaa.h kriyaa.h taasu bhavi.syantii.su . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {38/60} tasthu.h parvataa.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {39/60} ye raajaana.h babhuuvu.h te.saam yaa.h kriyaa.h taasu vbhuutaasu . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {40/60} apara.h aaha : na asti vartamaana.h kaala.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {41/60} api ca atra ;slokaan udaaharanti : na vartate cakram . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {42/60} i.su.h na paatyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {43/60} na syandante sarita.h saagaraaya . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {44/60} kuu.tastha.h ayam loka.h na vice.s.taa asti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {45/60} ya.h hi evam pa;syati sa.h api anandha.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {46/60} miimaa.msaka.h manyamaana.h yuvaa medhaavisammata.h kaakam sma iha anup.rcchati : kim te patitalak.sa.nam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {47/60} anaagate na patasi atikraante ca kaaka na . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {48/60} yadi samprati patasi sarva.h loka.h patati ayam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {49/60} himavaan api gacchati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {50/60} anaagatam atikraantam vartamaanam iti trayam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {51/60} sarvatra gati.h na asti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {52/60} gacchati iti kim ucyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {53/60} kriyaaprav.rttau ya.h hetu.h tadartham yat vice.s.titam tat samiik.sya prayu;njiita gacchati iti avicaarayan . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {54/60} apra.h aaha . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {55/60} asti vartamaana.h kaala.h iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {56/60} aadityagativat na upalabhyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {57/60} api ca atra ;slokam udaaharanti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {58/60} bisasya vaalaa.h iva dahyamaanaa.h na lak.syate vik.rti.h sannipaate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {59/60} asti iti taam vedayante tribhabhaavaa.h . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {60/60} suuk.sma.h hi bhaava.h anumitena gamya.h . . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {1/27} lasya aprathamaasamaanaadhikara.nena ayogaat ade;saanupapatti.h yathaa anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {2/27} lasya aprathamaasamaanaadhikara.nena ayogaat ade;sayo.h nupapatti.h yathaa anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {3/27} tat yathaa anyatra api lasya aprathamaasamaanaadhikara.nena yoga.h na bhavati . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {4/27} kva anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {5/27} la:ni . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {6/27} apacat odanam devadatta.h iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {7/27} yoga.h iti cet anyatra api yoga.h syaat . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {8/27} atha matam etat bhavati yoga.h iti anyatra api yoga.h syaat . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {9/27} kva anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {10/27} la:ni . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {11/27} apacat odanam devadatta.h iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {12/27} na kva cit yoga.h iti k.rtvaa ata.h sarvatra yogena bhavitavyam kva cit ayoga.h iti k.rtvaa sarvatra ayogena . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {13/27} tat yathaa . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {14/27} samaanam iihamaanaanaam ca adhiiyaanaanaam ca ke cit arthai.h yujyante apare na . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {15/27} na ca idaaniim ka.h cit arthavaan iti ata.h sarvai.h arthavadbhi.h ;sakyam bhavitum ka.h cit anarthaka.h iti sarvai.h anarthakai.h . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {16/27} tatra kim asmaabhi.h ;sakyam kartum . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {17/27} yat lo.ta.h aprathamaasamaanaadhikara.nena yoga.h bhavati la:na.h na svaabhaavikam etat . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {18/27} atha vaa aade;se saamaanaadhikara.nyam d.r.s.tvaa anumaanaat gantavyam prak.rte.h api saamaanaadhikara.nyam bhavati iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {19/27} tat yathaa dhuumam d.r.s.tvaa agni.h atra iti gamyate trivi.s.tabdhakam d.r.s.tvaa parivraajaka.h iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {20/27} vi.sama.h upanyaasa.h . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {21/27} pratyak.sa.h tena agnidhuumayo.h abhisambandha.h k.rta.h bhavati trivi.s.tabdhakaparivraajakayo.h ca . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {22/27} sa.h tadvide;sastham api d.r.s.tvaa jaanaati agni.h atra parivraajaka.h atra iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {23/27} bhavati vai pratyak.saat api anumaanabaliiyastvam . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {24/27} tat yathaa alaatacakram pratyak.sam d.r;syate anumaanaat ca gamyate na etat asti iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {25/27} kasya cit khalu api sak.rt k.rta.h abhisambandha.h atyantaaya k.rta.h bhavati . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {26/27} tat yathaa v.rk.sapar.nayo.h ayam v.rk.sa.h idam par.nam iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {27/27} sa.h tadvide;sastham api d.r.s.tvaa jaanaati v.rk.sasya idam par.nam iti . . (3.2.124.2) P II.125.21 - 127.24 R III.292 {1/81} kim puna.h ayam paryudaasa.h : yat anyat prathamaasamaanaadhikara.naat iti , aahosvit prasajyaprati.sedha.h : prathamaasamaanaadhikara.ne na iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {2/81} ka.h ca atra vi;se.sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {3/81} la.ta.h ;sat.r;saanacau aprathamaasamaanaadhikara.ne iti cet pratyayottarapadayo.h upasa:nkhyaanam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {4/81} la.ta.h ;sat.r;saanacau aprathamaasamaanaadhikara.ne iti cet pratyayottarapadayo.h upasa:nkhyaanam kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {5/81} kaurvata.h paacata.h kurvadbhakti.h pacadbhakti.h kurvaa.nabhakti.h pacamaanabhakti.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {6/81} astu tarhi prasajyaprati.sedha.h .prathamaasamaanaadhikara.ne na iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {7/81} prasajyaprati.sedheuttarapade aade;saanupapatti.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {8/81} prasajyaprati.sedheuttarapade aade;sayo.h anupapatti.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {9/81} kurvatii ca asau bhakti.h ca kurvadbhakti.h pacabhakti.h kurvaa.nabhakti.h pacamaanabhakti.h iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {10/81} ye ca api ete samaanaadhikara.nav.rttaya.h taddhitaa.h tatra ca ;sat.r;saanacau na praapnuta.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {11/81} kurvattara.h pacattara.h kurvaa.natara.h pacamaanatara.h kurvadruupa.h pacadruupa.h kurvaa.naruupa.h pacamaanaruupa.h kurvatkalpa.h pacatkalpa.h kurvaa.nakalpa.h pacamaanakalpa.h iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {12/81} siddham tu pratyayottarapadayo.h ca iti vacanaat . (3.2.124.2) P II.125.21 - 127.24 R III.292 {13/81} siddham etat . (3.2.124.2) P II.125.21 - 127.24 R III.292 {14/81} katham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {15/81} pratyayottarapadayo.h ca ;sat.r;saanacau bhavata.h iti vaktavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {16/81} tatra pratyayasya aade;sanimittatvaat aprasiddhi.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {17/81} tatra pratyayasya aade;sanimittatvaat aprasiddhi.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {18/81} aade;sanimitta.h pratyaya.h pratyayanimitta.h ca aade;sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {19/81} tat etat itaretaraa;srayam bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {20/81} itaretaraa;srayaa.ni ca na praklpante . (3.2.124.2) P II.125.21 - 127.24 R III.292 {21/81} uttarapadasya ca subantanimittatvaat ;sat.r;saanaco.h aprasiddhi.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {22/81} uttarapadasya ca subantanimittatvaat ;sat.r;saanaco.h aprasiddhi.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {23/81} uttarapadanimitta.h sup subantanimittam ca uttarapadam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {24/81} tat etat itaretaraa;srayam bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {25/81} itaretaraa;srayaa.ni ca na praklpante . (3.2.124.2) P II.125.21 - 127.24 R III.292 {26/81} na vaa lakaarasya k.rttvaat praatipadikatvam tadaa;srayam pratyayavidhaanam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {27/81} na vaa e.sa.h do.sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {28/81} kim kaara.nam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {29/81} lakaarasya k.rttvaat praatipadikatvam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {30/81} lakaara.h k.rt k.rt praatipadikam iti praatipadikasa;nj;naa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {31/81} tadaa;srayam pratyayavidhaanam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {32/81} praatipadikaa;srayaa svaadyutpatti.h bhavi.syati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {33/81} ti:naade;saat subutpatti.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {34/81} ti:naade;sa.h kriyataam subutpatti.h iti paratvaat subutpatti.h bhavi.syati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {35/81} tasmaat uttarapadaprasiddhi.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {36/81} tasmaat uttarapadam prasiddham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {37/81} uttarapade prasiddhe uttarapade iti ;sat.r;saanacau bhavi.syata.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {38/81} iha api tarhi ti:naade;saat subutpatti.h syaat pacati pa.thati iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {39/81} asti atra vi;se.sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {40/81} nitya.h atra ti:naade;sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {41/81} utpanne api supi praapnoti anutpanne api praapnoti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {42/81} nityatvaat ti:naade;se k.rte subutpatti.h na bhavi.syati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {43/81} iha api tarhi nityatvaat ti:naade;sa.h syaat kurvadbhakti.h pacadbhakti.h pacamaanabhakti.h iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {44/81} asti atra vi;se.sa.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {45/81} ;sat.r;saanacau ti:napavaadau tau ca nimittavantau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {46/81} na ca apavaadavi.saye utsarga.h abhinivi;sate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {47/81} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsarga.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {48/81} prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {49/81} na taavat atra kadaa cit ti:n bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {50/81} apavaadau ;sat.r;saanacau pratiik.sate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {51/81} tat etat kva siddham bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {52/81} yatra saamaanyaat utpatti.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {53/81} yatra hi vi;se.saat ata.h i;n iti itaretaraa;srayam eva tatra bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {54/81} viik.samaa.nasya apatyam vaik.samaa.ni.h iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {55/81} iha ca ;sat.r;saanacau praapnuta.h . (3.2.124.2) P II.125.21 - 127.24 R III.292 {56/81} pacatitaraam jalpatitaraam pacatiruupam jalpatiruupam pacatikalpam jalpatikalpam pacati pa.thati iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {57/81} tat etat katham k.rtvaa siddham bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {58/81} ;sat.r;saanacau yadi la.ta.h vaa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {59/81} yadi ;sat.r;saanacau yadi la.ta.h vaa bhavata.h vyavasthitavibhaa.saa ca . (3.2.124.2) P II.125.21 - 127.24 R III.292 {60/81} tena iha ca bhavi.syata.h kaurvata.h paacata.h kurvadbhakti.h pacadbhakti.h pacamaanabhakti.h kurvattara.h pacattara.h pacamaanatara.h kurvadruupa.h pacadruupa.h pacamaanaruupa.h kurvatkalpa.h pacatkalpa.h pacamaanakalpa.h pacan pa.than iti ca la.ta.h ;sat.r;saanacau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {61/81} iha ca na bhavi.syata.h pacatitaraam jalpatitaraam pacatiruupam jalpatiruupam pacatikalpam jalpatikalpam pacati pa.thati iti ca la.ta.h ;sat.r;saanacau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {62/81} tat tarhi vaavacanam kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {63/81} na kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {64/81} prak.rtam anuvartate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {65/81} kva prak.rtam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {66/81} nanvo.h vibhaa.saa iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {67/81} yadi tat anuvartate vartamaane la.ta iti la.t api vibhaa.saa praapnoti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {68/81} sambandham anuvarti.syate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {69/81} nanvo.h vibhaa.saa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {70/81} puri lu:n ca asme vibhaa.saa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {71/81} vartamaane la.t puri lu:n ca asme vibhaa.saa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {72/81} la.ta.h ;sat.r;saanacau vibhaa.saa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {73/81} puri lu:n ca asme iti niv.rttam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {74/81} na tarhi idaaniim aprathamaasamaanaadhikara.ne iti vaktavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {75/81} vaktavyam ca . (3.2.124.2) P II.125.21 - 127.24 R III.292 {76/81} kim prayojanam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {77/81} nityaa.rtham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {78/81} aprathamaasamaanaadhikara.ne nityau yathaa syaataam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {79/81} kva tarhi idaaniim vibhaa.saa . (3.2.124.2) P II.125.21 - 127.24 R III.292 {80/81} prathamaasamaanaadhikara.ne . (3.2.124.2) P II.125.21 - 127.24 R III.292 {81/81} pacan pacati pacamaana.h pacate iti . . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {1/50} lak.sa.nahetvo.h kriyaayaa.h gu.ne upasa:nkhyaanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {2/50} lak.sa.nahetvo.h kriyaayaa.h gu.ne upasa:nkhyaanam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {3/50} ti.s.than muutrayati . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {4/50} gacchan bhak.sayati . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {5/50} kartu.h ca lak.sa.nayo.h paryaaye.na acayoge . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {6/50} kartu.h ca lak.sa.nayo.h paryaaye.na acayoge upasa:nkhyaanam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {7/50} ya.h adhiiyaana.h aaste sa.h devadattta.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {8/50} ya.h aasiina.h adhiite sa.h devadatta.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {9/50} acayoge iti kimartham . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {10/50} ya.h aaste ca adhiite ca sa.h caitra.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {11/50} tattvaanvaakhyaane ca . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {12/50} tattvaanvaakhyaane ca upasa:nkhyaanam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {13/50} ;sayaanaa vardhate duurvaa . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {14/50} aasiinam vardhate bisam iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {15/50} sadaadaya.h ca bahulam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {16/50} sadaadaya.h ca bahulam iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {17/50} san braahma.na.h asti braahma.na.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {18/50} vidyate braahma.na.h vidyamaana.h braahma.na.h iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {19/50} i:njuhotyo.h vaavacanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {20/50} i:njuhotyo.h vaa iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {21/50} adhiite adhiiyaana.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {22/50} juhoti juhvat . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {23/50} maa:ni aakro;se . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {24/50} maa:ni aakro;se iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {25/50} maa pacan . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {26/50} maa pacamaana.h . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {27/50} tat tarhi vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {28/50} na vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {29/50} lak.sa.nahetvo.h kriyaayaa.h iti eva siddham . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {30/50} iha taavat ti.s.than muutrayati iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {31/50} ti.s.thatikriyaa muutrayatikriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {32/50} gacchan bhak.sayati iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {33/50} gacchatikriyaa bhak.sayatikriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {34/50} ya.h adhiiyaana.h aaste sa.h devadattta.h iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {35/50} adhyayanakriyaa aasanakriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {36/50} ya.h aasiina.h adhiite sa.h devadatta.h iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {37/50} aasikriyaa adhyayanakriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {38/50} idam tarhi prayojanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {39/50} acayoge iti vak.syaami iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {40/50} iha maa bhuut . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {41/50} ya.h aaste ca adhiite ca sa.h caitra.h iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {42/50} etat api na asti prayojanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {43/50} na etat kriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {44/50} kim tarhi . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {45/50} kart.rlak.sa.nam etat . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {46/50} ;sayaanaa vardhate duurvaa iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {47/50} ;setikriyaa v.rddhikriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {48/50} aasiinam vardhate bisam iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {49/50} aasikriyaa v.rddhikriyaayaa.h lak.sa.nam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {50/50} sadaadaya.h ca bahulam i:njuhotyo.h vaa maa:ni aakro;se iti vaktavyam eva. . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {1/50} taugraha.nam kimartham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {2/50} ;sat.r;saanacau pratinirdi;syete . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {3/50} na etat asti prayojanam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {4/50} prak.rtau ;sat.r;saanacau anuvarti.syete . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {5/50} kva prak.rtau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {6/50} la.ta.h ;sat.rsaanacau aprathamaasamaanaadhikara.ne iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {7/50} ata.h uttaram pa.thati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {8/50} tau sat iti vacanam asa.msargaartham .tau graha.nam kriyate asa.msargaartham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {9/50} asa.msaktayo.h etai.h vi;se.sai.h ;sat.r;saanaco.h sa;nj;naa yathaa syaat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {10/50} nanu ca ete vi;se.saa.h nivarteran . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {11/50} yadi api ete vi;se.saa.h nivartante ayam tu khalu vartamaana.h kaala.h ava;syam uttaraartha.h anuvartya.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {12/50} tasmin anuvartamaane vartamaanakaalavihitayo.h eva ;sat.r;saanaco.h sats;nj;naa syaat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {13/50} bhuutabhavi.syakaalavihitayo.h na syaat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {14/50} kim puna.h bhuutabhavi.syakaalavihitayo.h sats;nj;naavacane prayojanam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {15/50} puura.nagu.nasuhitasat iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {16/50} braahma.nasya pak.syan . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {17/50} braahma.nasya pak.syamaa.na.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {18/50} atha kriyamaa.ne api taugraha.ne katham eva asa.msaktayo.h etai.h vi;se.sai.h sa;nj;naa labhyaa . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {19/50} labhyaa iti aaha . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {20/50} katham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {21/50} tau iti ;sabdata.h sat iti yoge kriyamaa.ne tau graha.nam yogaa:ngam jaayate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {22/50} sati ca yogaa:nge yogavibhaaga.h kari.syate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {23/50} tau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {24/50} tau etau ;sat.r;saanacau dhaatumaatraat parasya pratyayasya bhavata.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {25/50} tata.h sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {26/50} sats;nj;nau bhavatau ;sat.r;saanacau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {27/50} iha api tarhi praapnuta.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {28/50} kaaraka.h haaraka.h iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {29/50} avadhaara.nam l.r.ti vidhaanam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {30/50} l.rta.h sat vaa iti etat niyamaartham bhavi.syati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {31/50} l.r.ta.h eva dhaatumaatraat parasya na anyasya iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {32/50} kaimarthyakyaat niyama.h bhavati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {33/50} vidheyam na asti iti k.rtvaa . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {34/50} iha ca asti vidheyam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {35/50} kim . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {36/50} nityau ;sat.r;saanacau praaptau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {37/50} tau vibhaa.saa vidheyau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {38/50} tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {39/50} yogavibhaagata.h ca vihitam sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {40/50} evam tarhi yogavibhaaga.h kari.syate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {41/50} l.r.ta.h sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {42/50} l.r.ta.h satsa;nj;nau bhavata.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {43/50} kimartham idam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {44/50} niyamaartham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {45/50} l.r.ta.h eva dhaatumaatraat parasya na anyasya iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {46/50} tata.h vaa . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {47/50} vaa ca l.r.ta.h ;sat.r;saanacau satsa;nj;nau bhavata.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {48/50} tatra ayam api artha.h . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {49/50} sadvidhi.h nityam aprathamaasamaanaadhikara.ne iti vak.syati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {50/50} tat na vaktavyam bhavati . . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {1/37} atha yau etau uttarau ;sataanau kim etau laade;sau aahosvit alaade;sau . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {2/37} ka.h ca atra vi;se.sa.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {3/37} uttarayo.h laade;se vaavacanam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {4/37} uttarayo.h laade;se vaa iti vaktavyam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {5/37} pavamaana.h yajamaana.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {6/37} pavate yajate iti api yathaa syaat . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {7/37} saadhanaabhidhaanam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {8/37} saadhanaabhidhaanam ca praapnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {9/37} la.h karma.ni ca bhaave ca akarmakebhya.h iti bhaavakarma.no.h api praapnuta.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {10/37} svara.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {11/37} svara.h ca saadhya.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {12/37} kati iha pavamaanaa.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {13/37} adupade;saat lasaarvadhaatukam anudaattam bhavati iti e.sa.h svara.h praapnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {14/37} upagrahaprati.sedha.h ca . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {15/37} upagrahasya ca prati.sedha.h vaktavya.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {16/37} kati iha nighnaanaa.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {17/37} ta:naanau aatmanepadam iti aatmanepadasa;nj;naa praapnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {18/37} staam tarhi alaade;sau . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {19/37} alaade;se .sa.s.thiiprati.sedha.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {20/37} alaade;se .sa.s.thiiprati.sedha.h vaktavya.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {21/37} somam pavamaana.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {22/37} na.dam aaghnaana.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {23/37} adhiiyan paaraaya.nam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {24/37} laprayoge na iti prati.sedha.h na praapnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {25/37} maa bhuut evam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {26/37} t.rn iti eva bhavi.syati . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {27/37} katham . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {28/37} t.rn iti na idam pratyayagraha.nam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {29/37} kim tarhi . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {30/37} pratyaahaaragraha.nam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {31/37} kva sannivi.s.taa.naam pratyaahaara.h . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {32/37} la.ta.h ;sat.r iti ata.h aarabhya aa t.rna.h nakaaraat . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {33/37} yadi pratyaahaaragraha.nam caurasya dvi.san v.r.salasya dvi.san atra api praapnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {34/37} dvi.sa.h ;satu.h vaavacanam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {35/37} dvi.sa.h ;satu.h vaa iti vaktavyam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {36/37} tat ca ava;syam vaktavyam pratyayagraha.ne sati prati.sedhaartham . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {37/37} tat eva pratyaahaaragraha.ne sati vidhyartham bhavi.syati. . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {1/32} t.rnvidhau .rtvik.su ca anupasargasya . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {2/32} t.rnvidhau .rtvik.su ca anupasargasya iti vaktavyam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {3/32} hotaa potaa . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {4/32} anupasargasya iti kimartham . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {5/32} pra;saastaa pratihartaa . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {6/32} nayate.h .suk ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {7/32} nayate.h .suk vaktavya.h . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {8/32} t.rn ca pratyaya.h vaktavya;n . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {9/32} ne.s.taa . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {10/32} na vaa dhaatvanyatvaat . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {11/32} na vaa vaktavyam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {12/32} kim kaara.nam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {13/32} dhaatvanyatvaat . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {14/32} dhaatvantaram ne.sati.h . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {15/32} katham j;naayate . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {16/32} ne.satu ne.s.taat iti dar;sanaat . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {17/32} ne.satu ne.s.taat iti prayoga.h d.r;syate . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {18/32} indra.h na.h tena ne.satu . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {19/32} gaa.h va.h ne.s.taat . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {20/32} tvi.se.h devataayaam akaara.h ca upadhaayaa.h ani.tvam ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {21/32} tvi.se.h devataayaam t.rn vaktavya.h akaara.h ca upadhaayaa.h ani.tvam ca iti . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {22/32} tva.s.taa . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {23/32} kim puna.h idam tvi.se.h eva ani.tvam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {24/32} na iti aaha . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {25/32} yat ca anukraantam yat ca anukra.msyate sarvasya e.sa.h ;se.sa.h ani.tvam iti . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {26/32} k.sade.h ca yukte . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {27/32} k.sade.h ca yukte t.rn vaktavya.h . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {28/32} k.sattaa . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {29/32} chandasi t.rc ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {30/32} chandasi t.rc ca t.rn ca vaktavya.h . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {31/32} k.satt.rbhya.h sa:ngrahiit.rbhya.h . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {32/32} k.satt.rbhya.h sa:ngrahiit.rbhya.h . . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {1/54} sno.h kittve stha.h iikaarprati.sedha.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {2/54} sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {3/54} sthaasnu.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {4/54} ghumaasthaagaapaajahaatisaam hali iti iittvam praapnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {5/54} evam tarhi na kit kari.syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {6/54} akiti gu.naprati.sedha.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {7/54} yadi akit gu.naprati.sedha.h vaktavya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {8/54} ji.s.nu.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {9/54} bhuva.h i.tprati.sedha.h ca . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {10/54} bhuva.h i.tprati.sedha.h ca vaktavya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {11/54} kim ca anyat . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {12/54} gu.naprati.sedha.h ca . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {13/54} bhuu.s.nu.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {14/54} astu tarhi kit . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {15/54} nanu ca uktam sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {16/54} na e.sa.h do.sa.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {17/54} sthaada.m;sibhyaam snu.h chandasi . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {18/54} sthaada.m;sibhyaam snu.h chandasi vaktavya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {19/54} sthaasnu ja:ngamam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {20/54} da:nk.s.nava.h pa;sava.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {21/54} sa.h idaaniim stha.h avi;se.se.na vidhaasyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {22/54} suutram tarhi bhidyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {23/54} yathaanyaasam astu . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {24/54} nanu ca uktam sno.h kittve stha.h iikaarprati.sedha.h vaktavya.h iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {25/54} evam tarhi git kari.syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {26/54} stho.h gittvaat na stha.h iikaara.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {27/54} stho.h gittvaat stha.h iikaara.h na bhavi.syati . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {28/54} kim kaara.nam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {29/54} k:nito.h iittva;saasanaat . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {30/54} k:nito.h iittvam ;si.syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {31/54} iha tarhi ji.s.nu.h iti gu.na.h praapnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {32/54} gu.naabhaava.h tri.su smaarya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {33/54} gu.naabhaava.h tri.su smartavya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {34/54} giti kiti :niti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {35/54} tat gakaaragraha.nam kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {36/54} na kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {37/54} kriyate nyaase eva . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {38/54} kakaare gakaara.h cartvabhuuta.h nirdi;syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {39/54} kk:niti ca iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {40/54} iha tarhi bhuu.s.nu.h iti ;sryuka.h kiti iti i.tprati.sedha.h na praapnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {41/54} ;sryuko ani.ttvam gako.h ito.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {42/54} ;sryuka.h ani.ttvam gakaarakakaarayo.h iti vaktavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {43/54} tat gakaaragraha.nam kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {44/54} na kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {45/54} kriyate nyaasa.h eva . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {46/54} kakaare gakaara.h cartvabhuuta.h nirdi;syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {47/54} ;sryuka.h kkiti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {48/54} yadi evam cartvasya asiddhatvaat ha;si iti uttvam praapnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {49/54} sautra.h nirde;sa.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {50/54} atha vaa asa.mhitayaa nirde;sa.h kari.syate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {51/54} ;sryuka.h kkiti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {52/54} stho.h gittvaat na stha.h iikaara.h k:nito.h iittva;saasanaat . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {53/54} gu.naabhaava.h tri.su smaarya.h . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {54/54} ;sryuko ani.ttvam gako.h ito.h . . (3.2.141) P II.132.22 - 133.4 R III.301 {1/13} ghina.n ayam vaktavya.h . (3.2.141) P II.132.22 - 133.4 R III.301 {2/13} ghinu.ni hi sati ;saminau ;samina.h taminau tamina.h ugidacaam sarvanaamasthaane adhaato.h iti num prasajyeta . (3.2.141) P II.132.22 - 133.4 R III.301 {3/13} na e.sa.h do.sa.h . (3.2.141) P II.132.22 - 133.4 R III.301 {4/13} jhalgraha.nam tatra codayi.syati . (3.2.141) P II.132.22 - 133.4 R III.301 {5/13} iha tarhi : ;saminitaraa ;saminiitaraa taminitaraa taminiitaraa : ugita.h ghaadi.su nadyaa.h anyatarasyaam hrasva.h bhavati iti anyaratasyaam hrasvatvam prasajyeta . (3.2.141) P II.132.22 - 133.4 R III.301 {6/13} i.syate eva hrasvatvam . (3.2.141) P II.132.22 - 133.4 R III.301 {7/13} ghinu.n akarmakaa.naam . (3.2.141) P II.132.22 - 133.4 R III.301 {8/13} ghinu.n akarmakaa.naam iti vaktavyam . (3.2.141) P II.132.22 - 133.4 R III.301 {9/13} iha maa bhuut . (3.2.141) P II.132.22 - 133.4 R III.301 {10/13} samp.r.nakti ;saakam iti . (3.2.141) P II.132.22 - 133.4 R III.301 {11/13} uktam vaa . (3.2.141) P II.132.22 - 133.4 R III.301 {12/13} kim uktam . (3.2.141) P II.132.22 - 133.4 R III.301 {13/13} anabhidhaanaat iti . . (3.2.146) P II.133.7 - 19 R III.301 - 302 {1/19} kimartham nindaadibhya.h vu;n vidhiiyate na .nvulaa eva siddham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {2/19} na hi asti vi;se.sa.h nindaadibhya.h .nvula.h vaa vu;na.h vaa . (3.2.146) P II.133.7 - 19 R III.301 - 302 {3/19} tat eva ruupam sa.h eva svara.h . (3.2.146) P II.133.7 - 19 R III.301 - 302 {4/19} vu;nm anekaaca.h . (3.2.146) P II.133.7 - 19 R III.301 - 302 {5/19} vu;nm anekaaca.h prayojayanti . (3.2.146) P II.133.7 - 19 R III.301 - 302 {6/19} asuuyaka.h . (3.2.146) P II.133.7 - 19 R III.301 - 302 {7/19} atha ye atra ekaaca.h pa.thyante te.saam graha.nam kimartham na te.saam .nvulaa eva siddham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {8/19} na sidhyati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {9/19} ayam tacchiilaadi.su t.rn vidhiiyate . (3.2.146) P II.133.7 - 19 R III.301 - 302 {10/19} sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . (3.2.146) P II.133.7 - 19 R III.301 - 302 {11/19} vaasaruupanyaayena .nvul api bhavi.syati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {12/19} ata.h uttaram pa.thati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {13/19} nindaadibhya.h vu;nvacanam anyebhya.h .nvula.h prati.sedhaartham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {14/19} nindaadibhya.h vu;nvacanam kriyate j;naapakaartham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {15/19} kim j;naapyam . (3.2.146) P II.133.7 - 19 R III.301 - 302 {16/19} etat j;naapayati aacaarya.h tacchiilaadi.su vaasaruupanyaayena anyebhya.h .nvul na bhavati iti . (3.2.146) P II.133.7 - 19 R III.301 - 302 {17/19} t.rjaadiprati.sedhaa.rtham vaa . (3.2.146) P II.133.7 - 19 R III.301 - 302 {18/19} atha vaa etat j;naapayati aacaarya.h . (3.2.146) P II.133.7 - 19 R III.301 - 302 {19/19} tacchiilaadi.su sarve eva t.rjaasaya.h vaasaruupe.na na bhavanti iti . . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {1/18} padigraha.nam anarthakam anudaatteta.h ca halaade.h iti siddhatvaat . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {2/18} padigraha.nam anarthakam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {3/18} kim kaara.nam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {4/18} anudaatteta.h ca halaade.h iti eva atra yuc siddha.h . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {5/18} na sidhyati . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {6/18} ayam pade.h uka;n vidhiiyate la.sapadapadsthaabhuuv.r.sahanakamagama;s.r.rbhya.h uka;n iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {7/18} sa.h vi;se.savihita.h saamaanyavihitam yucam baadheta . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {8/18} vaasaruupanyaayena yuc api bhavi.syati . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {9/18} asaruupaniv.rttyartham tu . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {10/18} asaruupaniv.rttyartham tarhi padigraha.nam kriyate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {11/18} etat j;naapayati aacaarya.h taacchiilike.su taacchilikaa.h vaasaruupe.na na bhavanti iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {12/18} yadi etat j;naapyate duudadiipadiik.sa.h ca iti diipagraha.nam anarthakam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {13/18} ayam diipe.h ra.h vidhiiyate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {14/18} namikampismyajasahi.msadiipa.h ra.h iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {15/18} sa.h vi;se.savihita.h saamaanyavihitam yucam baadhi.syate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {16/18} evam tarhi siddhe sati yat diipagraha.nam karoti tat j;naapayati aacaarya.h bhavati yuca.h re.na samaave;sa.h iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {17/18} kim etasya j;naapane prayojanam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {18/18} kamraa kanyaa kamanaa kanyaa iti etat siddham bhavati . . (3.2.158) P II.134.11 - 16 R III.303 - 304 {1/10} kimartham aaluc ucyate na lu;s eva ucyeta . (3.2.158) P II.134.11 - 16 R III.303 - 304 {2/10} kaa ruupasiddhi.h : sp.rhayaalu.h g.rhayaalu.h . (3.2.158) P II.134.11 - 16 R III.303 - 304 {3/10} ;sapi k.rte ata.h diirgha.h ya;ni iti diirghatvam bhavi.syati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {4/10} evam tarhi siddhe sati yat aalucam ;saasti tat j;naapayati aacaarya.h anyebhya.h api ayam bhavati iti . (3.2.158) P II.134.11 - 16 R III.303 - 304 {5/10} kim etasya j;naapane prayojanam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {6/10} aaluci ;sii:ngraha.nam codayi.syati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {7/10} tat na kartavyam bhavati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {8/10} aaluci ;sii:ngraha.nam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {9/10} aaluci ;sii:ngraha.nam kartavyam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {10/10} ;sayaalu.h . . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {1/36} kimartham kikino.h kittvam ucyate na asa.myogaat li.t kit iti eva siddham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {2/36} kikino.h kittvam .r.rkaaragu.naprati.sedhaa.rtham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {3/36} kikino.h kittvam kriyate .r.rkaaragu.naprati.sedhaa.rtham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {4/36} ayam .r.rkaaraaraantaanaam li.ti gu.na.h prati.sedhavi.saye aarabhyate .rcchaty.r.rtraam iti . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {5/36} sa.h yathaa iha bhavati aatastaratu.h atastaru.h iti evam iha api prasajyeta mitraavaru.nau taturi.h duure hi adhvaa jaguri.h iti . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {6/36} sa.h puna.h kittve baadhyate . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {7/36} utsarga.h chandasi sadaadibhya.h dar;sanaat . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {8/36} utsarga.h chandasi kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {9/36} kim prayojanam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {10/36} sadaadibhya.h dar;sanaat . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {11/36} sadaadibhya.h hi kikinau d.r;syete . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {12/36} sadimaniraminamiviciinaam sedi.h meni.h remi.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {13/36} nemi.h cakram iva abhavat . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {14/36} vivicim ratnadhaatamam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {15/36} bhaa.saayaam dhaa;nk.rs.rjaninimibhya.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {16/36} bhaa.saayaam dhaa;nk.rs.rjaninimibhya.h kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {17/36} dhaa;n . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {18/36} dadhi.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {19/36} dhaa;n . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {20/36} k.r . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {21/36} cakri.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {22/36} k.r . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {23/36} s.r . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {24/36} sasri.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {25/36} s.r . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {26/36} jani . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {27/36} jaj;ni.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {28/36} jani . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {29/36} nami . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {30/36} nemi.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {31/36} saasahivaavahicaacalipaapatiinaam nipaatanam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {32/36} saasahivaavahicaacalipaapatiinaam nipaatanam kartavyam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {33/36} v.r.saa sahamaanam saasahi.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {34/36} vaavahi.h caacali.h paapati.h . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {35/36} apara.h aaha : sahivahicalipatibhya.h ya:nantebhya.h kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {36/36} etaani eva udaahara.naani . . (3.2.174) P II.135.14 R III.305 {1/2} bhiya.h krukan api vaktavya.h . (3.2.174) P II.135.14 R III.305 {2/2} bhiiruka.h . . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {1/20} kimartham idam ucyate na kvip anyebhya.h api d.r;syate iti eva siddham . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {2/20} kvibvidhi.h anupapadaartha.h . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {3/20} anupapadaartha.h ayam aarambha.h . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {4/20} pace.h pak . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {5/20} bhide.h bhit . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {6/20} chide.h chit . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {7/20} atha ya.h atra sopasarga.h tasya graha.nam kimartham na tena eva siddham . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {8/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {9/20} iha ke cit aa kve.h iti suutram pa.thanti ke cit praak kve.h iti . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {10/20} tatra ye aa kve.h iti pa.thanti tai.h kvip api aak.sipta.h bhavati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {11/20} tatra tacchiilaadi.su arthe.su kivp yathaa syaat . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {12/20} na etat asti prayojanam . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {13/20} ya.h eva asau avi;se.savihita.h sa.h tacchiilaadi.su bhavi.syati anyatra ca . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {14/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {15/20} ayam tacchiilaadi.su t.rn vidhiiyate . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {16/20} sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {17/20} vaasaruupanyaayena .nvul api bhavi.syati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {18/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {19/20} idaaniim eva hi uktam tacchiilaadi.su varthe.su vaasaruupe.na t.rjaadaya.h na bhavanti iti . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {20/20} kvip ca api t.rjaadi.h . . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {1/50} vacipracchyaayatastuka.tapruju;srii.naam diirgha.h ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {2/50} vacipracchyaayatastuka.tapruju;srii.naam diirghatvam ca vaktavyam kvip ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {3/50} vaci . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {4/50} vaak . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {5/50} vaci . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {6/50} pracchi . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {7/50} ;sabdapraa.t pracchi . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {8/50} aayatastu . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {9/50} aayatastuu.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {10/50} aayatastu . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {11/50} ka.tapru . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {12/50} ka.tapruu.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {13/50} ka.tapru . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {14/50} ju . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {15/50} juu.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {16/50} ju . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {17/50} ;sri . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {18/50} ;srii.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {19/50} apara.h aaha : vacipracchyo.h asamprasaara.nam ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {20/50} tat tarhi vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {21/50} na vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {22/50} diirghavacanasaamarthyaat samprasaara.nam na bhavi.syati . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {23/50} idam iha sampradhaaryam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {24/50} diirghatvam kriyataam samprasaara.nam iti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {25/50} kim atra kartavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {26/50} paratvaat samprasaara.nam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {27/50} antara:ngam diirghatvam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {28/50} kaa antara:ngataa . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {29/50} pratyayotpattisanniyogena diirghatvam ucyate utpanne pratyaye samprasaara.nam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {30/50} tatra antara:ngatvaat diirghatve k.rte samprasaara.nam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {31/50} prasaara.naparapuurvatve k.rte kaaryak.rtatvaat puna.h diirghatvam na syaat . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {32/50} tasmaat su.s.thu ucyate diirghavacanasaamarthyaat samprasaara.nam na bhavi.syati iti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {33/50} dyutigamijuhotiinaam dve ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {34/50} dyutigamijuhotiinaam dve ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {35/50} didyut . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {36/50} dyuti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {37/50} gami . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {38/50} jagat . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {39/50} gami . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {40/50} juhoti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {41/50} juhote.h diirgha.h ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {42/50} juhuu.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {43/50} d.r.naate.h hrasva.h ca dve ca kvip ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {44/50} dad.rt . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {45/50} juhuu.h juhote.h hvayate.h vaa . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {46/50} dad.rt d.r.naate.h diiryate.h vaa . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {47/50} juu.h jvarate.h jiiryate.h vaa . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {48/50} dhaayate.h samprasaara.nam ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {49/50} dhaayate.h samprasaara.nam ca kvip ca vaktavya.h . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {50/50} dhii.h dhyaayate.h vaa dadhaate.h vaa . . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {1/11} .duprakara.ne mitadrvaadibhya.h upasa:nkhyaanam dhaatuvidhitukprati.sedhaartham . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {2/11} .duprakara.ne mitadrvaadibhya.h upasa:nkhyaanam kartavyam . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {3/11} kim prayojanam . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {4/11} dhaatuvidhitukprati.sedhaartham . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {5/11} dhaatuvidhe.h tuka.h ca prati.sedha.h yathaa syaat . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {6/11} mitradru.h mitadruu mitadrava.h . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {7/11} aci ;snudhaatubhruvaam iti uva:naade;sa.h maa bhuut . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {8/11} iha ca mitadrvaa mitadrve na uu:ndhaatvo.h iti prati.sedha.h maa bhuut . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {9/11} tugvidhi.h . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {10/11} mitadru.h . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {11/11} hrasvasya piti k.rti tuk bhavati iti tuk maa bhuut . . (3.2.188) P II.137.4 - 8 R III.308 {1/4} ;siilita.h rak.sita.h k.saanta.h aakru.s.ta.h ju.s.ta.h iti api ru.s.ta.h ca ru.sita.h ca ubhau abhivyaah.rta.h iti api h.r.s.tatu.s.tau tathaa kaanta.h tathaa ubhau sa.myotodyatau . (3.2.188) P II.137.4 - 8 R III.308 {2/4} ka.s.tam bhavi.syati iti aahu.h . (3.2.188) P II.137.4 - 8 R III.308 {3/4} am.rtaa.h puurvavat sm.rtaa.h . (3.2.188) P II.137.4 - 8 R III.308 {4/4} na mriyante am.rtaa.h . . (3.3.3) P II.139.2 - 21 R III.312 - 313 {1/41} bhavi.syati iti anadyatane upasa:nkhyaanam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {2/41} bhavi.syati iti anadyatane upasa:nkhyaanam kartavyam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {3/41} ;sva.h graamam gamii . (3.3.3) P II.139.2 - 21 R III.312 - 313 {4/41} kim puna.h kaara.nam na sidhyati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {5/41} l.r.taa ayam nirde;sa.h k.riyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {6/41} l.r.t ca anadyatane lu.taa baadhyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {7/41} tena l.r.ta.h eva vi.saye ete pratyayaa.h syu.h . (3.3.3) P II.139.2 - 21 R III.312 - 313 {8/41} lu.ta.h vi.saye na syu.h . (3.3.3) P II.139.2 - 21 R III.312 - 313 {9/41} itaretaraa;srayam ca . (3.3.3) P II.139.2 - 21 R III.312 - 313 {10/41} itaretaraa;srayam ca bhavati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {11/41} kaa itaretaraa;srayataa . (3.3.3) P II.139.2 - 21 R III.312 - 313 {12/41} bhavi.syatkaalena ;sabdena nirde;sa.h kriyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {13/41} nirde;sottarakaalam ca bhbhavi.syatkaalataa . (3.3.3) P II.139.2 - 21 R III.312 - 313 {14/41} tat etat itaretaraa;srayam bhavati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {15/41} itaretaraa;srayaa.ni ca na prakalpante . (3.3.3) P II.139.2 - 21 R III.312 - 313 {16/41} uktam vaa . (3.3.3) P II.139.2 - 21 R III.312 - 313 {17/41} kim uktam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {18/41} ekam taavat uktam na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {19/41} aparam api uktam avyayanirde;saat siddham iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {20/41} avyayavataa ;sabdena nirde;sa.h kari.syate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {21/41} avartamaane abhuute iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {22/41} sa.h tarhi avyayavataa ;sabdena nirde;sa.h kartavya.h . (3.3.3) P II.139.2 - 21 R III.312 - 313 {23/41} na kartavya.h . (3.3.3) P II.139.2 - 21 R III.312 - 313 {24/41} avyayam e.sa.h bhavi.syati;sabda.h na e.saa bhavate.h l.r.t . (3.3.3) P II.139.2 - 21 R III.312 - 313 {25/41} katham avyayatvam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {26/41} vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . (3.3.3) P II.139.2 - 21 R III.312 - 313 {27/41} nipaatam avyayam iti avayayasa;nj;naa . (3.3.3) P II.139.2 - 21 R III.312 - 313 {28/41} atha api bhavate.h l.r.t evam api avayayam eva . (3.3.3) P II.139.2 - 21 R III.312 - 313 {29/41} katham na vyeti iti avyayam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {30/41} kva puna.h na vyeti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {31/41} etau kaalavi;se.sau bhuutavartamaanau . (3.3.3) P II.139.2 - 21 R III.312 - 313 {32/41} svabhaavata.h bhavi.syati eva vartate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {33/41} yadi tatri na vyeti iti avyayam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {34/41} na vaa tadvidhaanasya anyatra abhaavaat . (3.3.3) P II.139.2 - 21 R III.312 - 313 {35/41} na vaa bhavi.syadaadhikaare.na artha.h . (3.3.3) P II.139.2 - 21 R III.312 - 313 {36/41} kim kaara.nam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {37/41} tadvidhaanasya anyatra abhaavaat . (3.3.3) P II.139.2 - 21 R III.312 - 313 {38/41} ye api ete ita.h uttaram pratyayaa.h ;si.syante ete api etau kaalavi;se.sau na viyanti bhuutavartamaanau . (3.3.3) P II.139.2 - 21 R III.312 - 313 {39/41} svabhaavata.h eva te bhavi.syati eva vartante . (3.3.3) P II.139.2 - 21 R III.312 - 313 {40/41} ata.h uttaram pa.thati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {41/41} bhavi.syadadhikaarasya prayojanam yaavat pacati puraa pacati iti anapa;sabdatvaaya . . (3.3.4) P II.139.23 - 140.4 R III.314 {1/15} yaavatpuraadi.su la.dvidhi.h lu.ta.h puurvaviprati.siddham . (3.3.4) P II.139.23 - 140.4 R III.314 {2/15} yaavatpuraadi.su la.dvidhi.h bhavati lu.ta.h puurvaviprati.sedhena . (3.3.4) P II.139.23 - 140.4 R III.314 {3/15} yaavatpuraanipaatayo.h la.t bhavati iti asya avakaa;sa.h . (3.3.4) P II.139.23 - 140.4 R III.314 {4/15} yaavat bhu:nkte . (3.3.4) P II.139.23 - 140.4 R III.314 {5/15} puraa bhu:nkte . (3.3.4) P II.139.23 - 140.4 R III.314 {6/15} lu.ta.h avakaa;sa.h . (3.3.4) P II.139.23 - 140.4 R III.314 {7/15} ;sva.h kartaa . (3.3.4) P II.139.23 - 140.4 R III.314 {8/15} ;sva.h adhyetaa . (3.3.4) P II.139.23 - 140.4 R III.314 {9/15} iha ubhayam praapnoti . (3.3.4) P II.139.23 - 140.4 R III.314 {10/15} yaavat ;sva.h bhu:nkte . (3.3.4) P II.139.23 - 140.4 R III.314 {11/15} puraa ;sva.h bhu:nkte . (3.3.4) P II.139.23 - 140.4 R III.314 {12/15} la.t bhavati viprati.sedhena . (3.3.4) P II.139.23 - 140.4 R III.314 {13/15} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (3.3.4) P II.139.23 - 140.4 R III.314 {14/15} na vaktavya.h . (3.3.4) P II.139.23 - 140.4 R III.314 {15/15} anadyatane lu.t iti atra yaavatpuraanipaatayo.h la.t iti anuvarti.syate . . (3.3.7) P II.140.6 - 8 R III.314 {1/4} kimartham idam ucyate na lipsyamaanasiddhi.h api lipsaa eva tatra ki.mv.rtte lipsaayaam iti eva siddham . (3.3.7) P II.140.6 - 8 R III.314 {2/4} aki.mv.rttaartha.h ayam aarambha.h . (3.3.7) P II.140.6 - 8 R III.314 {3/4} ya.h bhavataam odanam dadaati sa.h svargam lokam gacchati . (3.3.7) P II.140.6 - 8 R III.314 {4/4} ya.h bhavataam odanam daasyati sa.h svargam lokam gami.syati . . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {1/46} kimartham kriyaayaam upapade kriyaarthaayaam .nvul vidhiiyate na avi;se.se.na vihita.h .nvul sa.h kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {2/46} .nvuli sakarmakagraha.nam coditam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {3/46} akaramakaartha.h ayam aarambha.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {4/46} aasaka.h vrajati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {5/46} ;saayaka.h vrajati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {6/46} pratyaakhyaatam tat na vaa dhaatumaatraat dar;sanaat .nvula.h iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {7/46} evam tarhi t.rjaadi.su vartamaanakaalopaadaanam coditam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {8/46} avartamaanakaalaartha.h ayam aarambha.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {9/46} tat api pratyaakhyaatam na vaa kaalamaatre dar;sanaat anye.saam iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {10/46} idam tarhi prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {11/46} akeno.h bhavi.syadaadhamr.nyayo.h iti atra .sa.s.thyaa.h prati.sedha.h ukta.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {12/46} sa.h yathaa syaat . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {13/46} etat api na asti prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {14/46} ya.h eva asau avi;se.savihita.h sa.h yadaa bhavi.syati bhavi.syati tadaa asya prati.sedha.h bhavi.syati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {15/46} evam tarhi bhavi.syadadhikaaravihitasya prati.sedha.h yathaa syaat . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {16/46} iha maa bhuut : a:nga yajataam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {17/46} lapsyante asya yaajakaa.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {18/46} ye enam yaajayayi.syanti iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {19/46} na e.sa.h bhavi.syatkaala.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {20/46} ka.h tarhi . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {21/46} bhuutakaala.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {22/46} katham tarhi bhavi.syatkaalataa gamyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {23/46} dhaatusambandhe pratyayaa.h iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {24/46} ya.h tarhi na dhaatusambandha.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {25/46} ime asya yaajakaa.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {26/46} ime asya laavakaa.h iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {27/46} e.sa.h api bhuutakaala.h . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {28/46} katham tarhi bhavi.syatkaalataa gamyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {29/46} sambandhaat . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {30/46} sa.h ca taavat tai.h ayaajita.h bhavati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {31/46} tasya ca taavat tai.h yavaa.h aluunaa.h bhavanti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {32/46} ucyate ca . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {33/46} idam tarhi prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {34/46} ayam kriyaayaam upapde kriyaarthaayaam tumun vidhiiyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {35/46} sa.h vi;se.savihita.h saamaanyavihitam .nvulam baadheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {36/46} etat api na asti prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {37/46} bhaave tumun vidhiiyate kartari .nvul . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {38/46} tatra ka.h prasa:nga.h yat bhaave vihita.h tumun kartari vihitam .nvulam baadheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {39/46} l.r.t tarhi baadheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {40/46} vaasaruupe.na bhavi.syati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {41/46} ata.h uttaram pa.thati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {42/46} .nvula.h kriyaarthopapadasya punarvidhaanam t.rjaadiprati.sedhaartham . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {43/46} .nvula.h kriyaarthopapadasya punarvidhaanam kriyate j;naapakaartham . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {44/46} kim j;naapyam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {45/46} etat j;naapayati aacaarya.h kriyaayaam upapade kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {46/46} .nvul api t.rjaadi.h . . (3.3.11) P II.141.8 - 20 R III.316 - 317 {1/17} kimartham idam ucyate na avi;se.se.na bhaave pratyayaa.h ye vihitaa.h te kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syanti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {2/17} bhaavavacanaanaam yathaavihitaanaam pratipadavidhyartham . (3.3.11) P II.141.8 - 20 R III.316 - 317 {3/17} bhaavavacanaanaam yathaavihitaanaam pratipadavidhyartha.h ayam aarambha.h . (3.3.11) P II.141.8 - 20 R III.316 - 317 {4/17} idaaniim eva hi uktam kriyaayaam upapde kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {5/17} bhaavavacanaa.h ca api t.rjaadaya.h . (3.3.11) P II.141.8 - 20 R III.316 - 317 {6/17} asti prayojanam etat . (3.3.11) P II.141.8 - 20 R III.316 - 317 {7/17} kim tarhi iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {8/17} yathaavihitaa.h iti tu vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {9/17} kim prayojanam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {10/17} iha yaabhya.h prak.rtibhya.h yena vi;se.se.na bhaave pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na kriyaayaam upapde kriyaarthaayaam yathaa syu.h . (3.3.11) P II.141.8 - 20 R III.316 - 317 {11/17} vyatikara.h maa bhuut iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {12/17} tat tarhi vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {13/17} na vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {14/17} iha bhaave pratyayaa.h bhavanti iti iya.ta siddham . (3.3.11) P II.141.8 - 20 R III.316 - 317 {15/17} sa.h ayam evam siddhe sati yat vacanagraha.nam karoti tasya etat prayojanam vaacakaa.h yathaa syu.h iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {16/17} yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na bhaave pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na kriyaayaam upapde kriyaarthaayaam bhavanti tata.h amii vaacakaa.h k.rtaa.h syu.h . (3.3.11) P II.141.8 - 20 R III.316 - 317 {17/17} atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amiivaacakaa.h k.rtaa.h syu.h . . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {1/29} kimartham idam ucyate na avi;se.se.na karma.ni a.n vihita.h sa.h kriyaayaam upapade kriyaarthaayaam anyatra ca bhavi.syati . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {2/29} a.na.h punarvacanam apavaadavi.saye aniv.rttyartham . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {3/29} a.na.h punarvacanam kriyate apavaadavi.saye aniv.rtti.h yathaa syaat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {4/29} godaaya.h vrajati . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {5/29} kambaladaaya.h vrajati iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {6/29} kim ucyate apavaadavi.saye aniv.rtti.h yathaa syaat iti na puna.h utsargavi.saye pratipadavidhyartham syaat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {7/29} idaaniim eva hi uktam kriyaayaam upapde kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {8/29} a.n ca api t.rjaadi.h . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {9/29} evam tarhi ubhayam anena kriyate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {10/29} apavaadavi.saye caaniv.rtti.h utsargavi.saye pratipadavidhaanam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {11/29} katham puna.h ekena yatnena ubhayam labhyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {12/29} labhyam iti aaha . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {13/29} katham . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {14/29} karmagraha.nasaamarthyaat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {15/29} katham puna.h antare.na karmagraha.nam karma.ni a.n labhya.h . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {16/29} vacanagraha.nam prak.rtam anuvartate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {17/29} asti prayojanam etat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {18/29} kim tarhi iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {19/29} aparyaaye.na iti tu vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {20/29} kadaa cit hi karma.ni syaat kadaa cit kriyaayaam upapade kriyaarthaayaam iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {21/29} tat tarhi vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {22/29} na vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {23/29} cena sanniyoga.h kari.syate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {24/29} a.n karma.ni ca . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {25/29} kim ca anyat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {26/29} kriyaayaam upapade kriyaarthaayaam iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {27/29} evam api pratyekam upapadasa;nj;naa na praapnoti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {28/29} cena eva sanniyoga.h kari.syate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {29/29} pratyekam vaakyaparisamaapti.h d.r.s.taa iti pratyekam upapadasa;nj;na bhavi.syati . . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {1/34} ;se.savacanam kimartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {2/34} l.r.ti ;se.savacanam kriyaayaam pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {3/34} l.r.ti ;se.savacanam kriyate kriyaayaam pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {4/34} pratipadavidhi.h yathaa syaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {5/34} avi;se.se.na vidhaane l.r.ta.h abhaava.h prati.siddhatvaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {6/34} avi;se.se.na vidhaane l.r.ta.h abhaava.h syaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {7/34} kari.syaami iti vrajati . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {8/34} hari.syaami iti vrajati iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {9/34} kim kaara.nam . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {10/34} prati.siddhatvaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {11/34} idaaniim eva hi uktam kriyaayaam upapade kriyaarthaayaam vaasaruupe.na t.rjaadaya.h na bhavanti iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {12/34} l.r.t ca api t.rjaadi.h . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {13/34} asti prayojanam etat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {14/34} kim tarhi iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {15/34} saadhiiya.h tu khalu ;se.sagraha.nena kriyaarthopapadaat l.r.t nirbhajyate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {16/34} kim kaara.nam . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {17/34} akriyaarthopapadatvaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {18/34} ;se.se iti ucyate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {19/34} ;se.sa.h ca ka.h . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {20/34} yat anyat kriyaayaa.h kriyaarthaayaa.h . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {21/34} evam tarhi l.r.ti ;se.savacanam kriyaayaam pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {22/34} l.r.ti ;se.savacanam kriyate kriyaayaam pratipadavidhi.h yathaa syaat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {23/34} l.r.t ;se.se ca . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {24/34} kari.syati hari.syati iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {25/34} kva ca . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {26/34} kriyaayaam upapade kriyaarthaayaam iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {27/34} sa.h tarhi cakaara.h kartavya.h . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {28/34} na kartavya.h . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {29/34} iha l.r.t bhavati iti iyataa siddham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {30/34} sa.h ayam evam siddhe sati yat ;se.sagraha.nam karoti tasya etat prayojanam yogaa:ngam yathaa upajaayeta . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {31/34} sati ca yogaa:nge yogavibhaaga.h kari.syate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {32/34} l.r.t bhavati kriyaayaam upapade kriyaarthaayaam iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {33/34} tata.h ;se.se . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {34/34} ;se.se ca l.r.t bhavati iti . . (3.3.14) P II.143.7 - 10 R III.320 {1/8} sadvidhi.h nityam aprathamaasamaanaadhikara.ne . (3.3.14) P II.143.7 - 10 R III.320 {2/8} sadvidhi.h aprathamaasamaanaadhikara.ne nityam iti vaktavyam . (3.3.14) P II.143.7 - 10 R III.320 {3/8} pak.syantam pa;sya . (3.3.14) P II.143.7 - 10 R III.320 {4/8} pak.syamaa.nam pa;sya . (3.3.14) P II.143.7 - 10 R III.320 {5/8} kva tarhi idaaniim vibhaa.saa . (3.3.14) P II.143.7 - 10 R III.320 {6/8} prathamaasamaanaadhikara.ne . (3.3.14) P II.143.7 - 10 R III.320 {7/8} paak.syan pak.syati . (3.3.14) P II.143.7 - 10 R III.320 {8/8} pak.syamaa.na.h pak.syate . . (3.3.15.1) P II.143.12 - 16 R III.320 {1/11} yogavibhaaga.h kartavya.h . (3.3.15.1) P II.143.12 - 16 R III.320 {2/11} anadyatane l.r.ta.h sats;nj;nau bhavata.h . (3.3.15.1) P II.143.12 - 16 R III.320 {3/11} ;sva.h agniin aadhyaasyamaanena . (3.3.15.1) P II.143.12 - 16 R III.320 {4/11} ;sva.h somena yak.syamaa.nena . (3.3.15.1) P II.143.12 - 16 R III.320 {5/11} tata.h lu.t . (3.3.15.1) P II.143.12 - 16 R III.320 {6/11} lu.t bhavati anadyatane . (3.3.15.1) P II.143.12 - 16 R III.320 {7/11} ;sva.h kartaa . (3.3.15.1) P II.143.12 - 16 R III.320 {8/11} ;sva.h adhyetaa . (3.3.15.1) P II.143.12 - 16 R III.320 {9/11} kena vihitasya anadyatane l.r.ta.h satsa;nj;nau ucyete . (3.3.15.1) P II.143.12 - 16 R III.320 {10/11} etat eva j;naapayati bhavati anadyatane l.r.t iti yat ayam anadyatane l.r.ta.h sats;nj;nau ;saasti . (3.3.15.1) P II.143.12 - 16 R III.320 {11/11} evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam bhavi.syati iti anadyatane upasa:nkhyaanam . . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {1/11} paridevane ;svastaniibhavi.syantyarthe . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {2/11} paridevane ;svastaniibhavi.syantyaa.h arthe iti vaktavyam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {3/11} iyam nu kadaa gantaa yaa evam paadau nidadhaati . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {4/11} ayam nu kadaa adhyetaa ya.h evam anabhiyukta.h iti . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {5/11} kaalaprakar.saat tu upamaanam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {6/11} kaalaprakar.saat tu upamaanam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {7/11} gantaa iva iyam gantaa . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {8/11} na iyam gami.syati . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {9/11} adhyetaa iva ayam adhyetaa . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {10/11} na vai ti:nantena upamaanam asti . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {11/11} evam tarhi anadyatane iva anadyatane iti . . (3.3.16) P II.144.2 - 3 R III.321 {1/4} sp.r;sa.h upataape . (3.3.16) P II.144.2 - 3 R III.321 {2/4} sp.r;sa.h upataape iti vaktavyam . (3.3.16) P II.144.2 - 3 R III.321 {3/4} iha maa bhuut . (3.3.16) P II.144.2 - 3 R III.321 {4/4} kambalaspar;sa.h iti . (3.3.17) P II.144.5 - 6 R III.321 {1/5} vaadhimatsyabale.su iti vaktavyam . (3.3.17) P II.144.5 - 6 R III.321 {2/5} atiisaara.h vyaadhi.h . (3.3.17) P II.144.5 - 6 R III.321 {3/5} visaara.h matsya.h . (3.3.17) P II.144.5 - 6 R III.321 {4/5} bale . (3.3.17) P II.144.5 - 6 R III.321 {5/5} ;saalasaara.h khadirasaara.h . . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {1/35} bhaave sarvali:nganirde;sa.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {2/35} bhaave sarvali:nganirde;sa.h kartavya.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {3/35} bhuutau bhavane bhaave iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {4/35} kim prayojanam . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {5/35} sarvali:nge bhaa:ne ete pratyayaa.h yathaa syu.h iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {6/35} kim puna.h kaara.nam na sidhyati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {7/35} pu.mli:ngena ayam nirde;sa.h kriyate ekavacanena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {8/35} ten pu.mli:nge eva ekavacane ca ete prratyayaa.h syu.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {9/35} striinapu.msakayo.h dvivacanabahuvacnayo.h ca na syu.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {10/35} na atra nirde;sa.h tantram . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {11/35} katham puna.h tena eva ca naama nirde;sa.h kriyate tat ca atantram syaat . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {12/35} tatkaarii ca bhavaan taddve.sii ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {13/35} naantariiyakatvaat atra pu.mli:ngena nirde;sa.h kriyate ekavacanena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {14/35} ava;syam kayaa cit vibhaktyaa kena cit ca li:ngena nirde;sa.h kartavya.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {15/35} tat yathaa ka.h cit annaarthii ;saalikalaapam satu.sam sapalaalam aaharati naantariiyakatvaat . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {16/35} sa.h yaavat aadeyam taavat aadaaya tu.sapalaalaani uts.rjati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {17/35} tathaa ka.h cit maa.msaarthii matsyaan sa;sakalaan saka.n.takaan aaharati naantariiyakatvaat . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {18/35} sa.h yaavat aadeyam taavat aadaaya ;sakalaka.n.takaan uts.rjati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {19/35} evam iha api naantariiyakatvaat pu.mli:ngena nirde;sa.h kriyate ekavacanaantena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {20/35} na hi atra nirde;sa.h tantram . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {21/35} kayaa cit vibhaktyaa kena cit ca li:ngena nirde;sa.h kartavya.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {22/35} atha vaa k.rbhvastaya.h kriyaasaamaanyavaacina.h kriyaavi;se.savaacina.h pacaadaya.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {23/35} yat ca atra pacate.h bhavati.h bhavati na tat bhavate.h pacati.h bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {24/35} yat ca bhavate.h pacati.h bhavati na tat pacate.h bhavati.h bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {25/35} kim ca pacate.h bhavati.h bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {26/35} saamaanyam . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {27/35} kim ca bhavate.h pacati.h bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {28/35} vi;se.sa.h . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {29/35} tat yathaa upaadhyaayasya ;si.sya.h maatulasya bhaagineyam gatvaa aaha . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {30/35} upaadhyaayam bhavaan abhivaadayataam iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {31/35} sa.h gatvaa maatulam abhivaadayate . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {32/35} tathaa maatulasya bhaagineya.h upaadhyaayasya ;si.syam gatvaa aaha . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {33/35} maatulam bhavaan abhivaadayataam iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {34/35} sa.h gatvaa upaadhyaayam abhivaadayate . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {35/35} evam iha api pacate.h bhavatau yat tat nirdi;syate . . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {1/60} kaarakagraha.nam kimartham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {2/60} kaarakagraha.nam anaade;se svaarthavij;naanaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {3/60} kaarakagraha.nam anaade;se svaarthavij;naanaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {4/60} anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {5/60} tat yathaa . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {6/60} guptijkidbhya.h san yaavaadibhya.h kan iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {7/60} evam ime api pratyayaa.h svaarthe syu.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {8/60} svaarthe maa bhuuvan kaarake yathaa syu.h iti evamartham idam ucyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {9/60} na etat asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {10/60} vihita.h pratyaya.h svaarthe bhaave gha;n iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {11/60} tena atriprasaktam iti k.rtvaa niyamaartha.h ayam vij;naayeta . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {12/60} akartari sa;nj;naayaam eva iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {13/60} asti ca idaaniim ka.h cit sa;nj;naabhuuta.h bhaava.h yadartha.h vidhi.h syaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {14/60} asti iti aaha : aavaaha.h , vivaaha.h iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {15/60} kaimarthakyaat niyama.h bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {16/60} vidheyam na asti iti k.rtvaa . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {17/60} iha ca asti vidheyam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {18/60} akartari ca kaarake sa;nj;naayaam gha;n vidheya.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {19/60} tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {20/60} tat eva tarhi prayojanam svaarthe maa bhuuvan iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {21/60} nanu ca uktam vihita.h pratyaya.h svaarthe bhaave gha;n iti iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {22/60} anya.h sa.h bhaava.h baahya.h prak.rtyarthaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {23/60} anena idaaniim aabhyantare bhaave syaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {24/60} ka.h puna.h etayo.h bhaavayo.h vi;se.sa.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {25/60} ukta.h bhaavabheda.h bhaa.sye . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {26/60} etat api na asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {27/60} na;nivayuktam anyasad.r;saadhikara.ne . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {28/60} tathaa hi arthagati.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {29/60} na;nyuktam ivayuktam ca asnyasmin tatsad.r;se kaaryam vij;nayate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {30/60} tathaa hi artha.h gamyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {31/60} tat yathaa . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {32/60} abraahma.nam aanaya iti ukte braahma.nasad.r;sam puru.sam aanayati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {33/60} na asau lo.s.tam aaniiya k.rtii bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {34/60} evam iha api akartari iti kart.rprati.sedhaat anyasmin akartari kart.rsad.r;se kaaryam vij;nasyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {35/60} kim ca anyat akart.r kart.rsad.r;sam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {36/60} kaarakam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {37/60} uttaraartham tarhi kaarakagraha.nam kartavyam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {38/60} parimaa.naakhyaayaam sarvebhya.h kaarake yathaa syaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {39/60} iha maa bhuut . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {40/60} ekaa tilocchriti.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {41/60} deve s.rtii iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {42/60} gha;nanukrama.nam ajabvi.saye avacane hi striipratyayaanaam api avaadavij;naanam iti vak.syati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {43/60} tat na vaktavyam bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {44/60} etat api na asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {45/60} atra api akartari iti eva anuvarti.syate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {46/60} sa;nj;naagraha.naanarthakyam ca sarvatra gha;na.h dar;sanaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {47/60} sa;nj;naagraha.nam ca anarthakam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {48/60} kim kaara.nam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {49/60} sarvatra gha;na.h dar;sanaat . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {50/60} asa;nj;naayaam api hi gha;n d.r;syate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {51/60} ka.h bhavataa daaya.h datta.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {52/60} ka.h bhavataa laabha.h labdha.h iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {53/60} yadi sa;nj;naagraha.nam na kriyate atiprasa:nga.h bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {54/60} k.rta.h ka.ta.h iti atra kaara.h ka.ta iti praapnoti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {55/60} atiprasa:nga.h iti cet abhidhaanalak.sa.natvaat pratyayasya siddham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {56/60} atiprasa:nga.h iti cet tat na . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {57/60} kim kaara.nam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {58/60} abhidhaanalak.sa.natvaat pratyayasya siddham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {59/60} abhidhaanalak.sa.naa.h k.rttaddhitasamaadaa.h . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {60/60} anabhidhaanaat na bhavi.syanti . . (3.3.20.1) P II.146.147.6 R III.327 - 329 {1/53} sarvagraha.nam kimartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {2/53} sarvebhya.h dhaatubhya.h gha;n yathaa syaat ajapo.h api vi.saye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {3/53} eka.h ta.n.dulani;scaaya.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {4/53} dvau ;suurpani.spaavau . (3.3.20.1) P II.146.147.6 R III.327 - 329 {5/53} sarvagraha.nam anarthakam parimaa.naakhyaayam iti siddhatvaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {6/53} sarvagraha.nam anarthakam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {7/53} kim kaara.nam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {8/53} parimaa.naakhyaayam iti siddhatvaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {9/53} parimaa.naakhyaayam iti eva gha;n siddha.h ajapo.h api vi.saye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {10/53} na artha.h sarvagraha.nena . (3.3.20.1) P II.146.147.6 R III.327 - 329 {11/53} asti anyat etasya vacane prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {12/53} kim . (3.3.20.1) P II.146.147.6 R III.327 - 329 {13/53} eka.h paaka.h dvau paakau traya.h paakaa.h iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {14/53} puurve.na api etat siddham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {15/53} na sidhyati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {16/53} sa;nj;naayaam iti puurva.h yoga.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {17/53} na ca e.saa sa;nj;naa . (3.3.20.1) P II.146.147.6 R III.327 - 329 {18/53} pratyaakhyaayate sa;nj;naagraha.nam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {19/53} atha api kriyate evam api na do.sa.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {20/53} ajau api sa;nj;naayaam eva . (3.3.20.1) P II.146.147.6 R III.327 - 329 {21/53} yathaajaatiiyaka.h utsarga.h tathaajaatiiyakena apavaadena bhavitavyam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {22/53} uttaraartham tarhi . (3.3.20.1) P II.146.147.6 R III.327 - 329 {23/53} i:na.h ca sarvebhya.h api yathaa syaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {24/53} nanu ca ayam i:n eka.h eva va.n.tara.n.daakalpa.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {25/53} sarve.su saadhane.su yathaa syaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {26/53} upetya adhiiyate tasmaat adhyaaya.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {27/53} adhiiyate tasmin adhyaaya.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {28/53} adhyaayanyaayaayodyaavasa.mhaaraavaayaa.h ca iti etat nipaatanam na kartavyam bhavati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {29/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {30/53} kriyate nyaase eva . (3.3.20.1) P II.146.147.6 R III.327 - 329 {31/53} uttaraa.rtham eva tarhi vaktavyam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {32/53} karmavyatihaare .nac striyaam iti sarvebhya.h yathaa syaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {33/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {34/53} vak.syati etat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {35/53} karmavyatihaare striigraha.nam vyatipaakaartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {36/53} p.rthak graha.nam baadhakabaadhanaartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {37/53} vyaavacoriivyaavacarcyartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {38/53} tatra vyatiik.saadi.su do.sa.h . (3.3.20.1) P II.146.147.6 R III.327 - 329 {39/53} siddham tu prak.rte striigraha.ne .najgraha.nam .nijgraha.nam ca iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {40/53} uttaraartham tarhi abhividhau bhaave inu.n sarvebhya.h yathaa syaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {41/53} saa.mraavi.nam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {42/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {43/53} vak.syati etat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {44/53} abhividhau bhaavagraha.nam napu.msake ktaadiniv.rttyartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {45/53} p.rthak graha.nam baadhakabaadhaartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {46/53} na tu lyu.t iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {47/53} idam tarhi prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {48/53} prak.rtyaa;sraya.h ya.h apavaada.h tasya baadhanam yathaa syaat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {49/53} arthaa;sraya.h ya.h apavaada.h tasya baadhanam maa bhuut . (3.3.20.1) P II.146.147.6 R III.327 - 329 {50/53} ekaa tilocchriti.h dve s.rtii iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {51/53} gha;nanukrama.nam ajabvi.saye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {52/53} avacane hi striipratyayaanaam api apavaadavij;naanam iti codayi.syati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {53/53} tat na vaktavyam bhavati . . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {1/13} gha;nanukrama.nam ajabvi.saye . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {2/13} gha;nanukrama.nam ajabvi.saye iti vaktavyam . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {3/13} avacane hi striipratyayaanaam api apavaadavij;naanam . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {4/13} anucyamaane hi etasmin striipratyayaanaam api apavaada.h ayam vij;nayeta . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {5/13} ekaa tilocchriti.h dve s.rtii iti . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {6/13} daarajaarau kartari .niluk ca . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {7/13} daarajaarau kartari vaktavyau .niluk ca vaktavya.h . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {8/13} daarayanti iti daaraa.h . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {9/13} jarayanti iti jaaraa.h . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {10/13} kara.ne vaa . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {11/13} kara.ne vaa vaktavyau . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {12/13} diiryate tai.h daaraa.h . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {13/13} jiiryanti tai.h jaaraa.h . . (3.3.21) P II.147.18 - 23 R III.330 {1/8} i:na.h ca iti apaadaane striyaam upasa:nkhyaanam tadantaat ca vaa :nii.s . (3.3.21) P II.147.18 - 23 R III.330 {2/8} i:na.h ca iti atra apaadaane striyaam upasa:nkhyaanam kartavyam tadantaat ca vaa :nii.s vaktavya.h . (3.3.21) P II.147.18 - 23 R III.330 {3/8} upetya adhiiyate tasyaa.h uapaadhyaayii upaadhyaayaa . (3.3.21) P II.147.18 - 23 R III.330 {4/8} ;s.r.r vaayuvar.naniv.rte.su . (3.3.21) P II.147.18 - 23 R III.330 {5/8} ;s.r.r iti etasmaat vaayuvar.naniv.rte.su gha;n vaktavya.h . (3.3.21) P II.147.18 - 23 R III.330 {6/8} ;saara.h vaayu.h . (3.3.21) P II.147.18 - 23 R III.330 {7/8} ;saara.h var.na.h . (3.3.21) P II.147.18 - 23 R III.330 {8/8} gau.h iva ak.rtanii;saara.h praaye.na ;si;sire k.r;sa.h . . (3.3.36) P II.148.2 - 9 R III.331 {1/11} sami mu.s.tau iti anarthakam vacanam parimaa.naakhyaayaam iti siddhatvaat . (3.3.36) P II.148.2 - 9 R III.331 {2/11} sami mu.s.tau iti etat vacanam anarthakam . (3.3.36) P II.148.2 - 9 R III.331 {3/11} kim kaara.nam . (3.3.36) P II.148.2 - 9 R III.331 {4/11} parimaa.naakhyaayaam iti siddhatvaat . (3.3.36) P II.148.2 - 9 R III.331 {5/11} parimaa.naakhyaayaam iti eva siddham . (3.3.36) P II.148.2 - 9 R III.331 {6/11} aparimaa.naartham tu . (3.3.36) P II.148.2 - 9 R III.331 {7/11} aparimaa.naartham tu ayam aarambha.h . (3.3.36) P II.148.2 - 9 R III.331 {8/11} mallasya sa:ngraaha.h mu.s.tikasya sa:ngaaha.h iti . (3.3.36) P II.148.2 - 9 R III.331 {9/11} udgraabhinigraabhau ca chandasi srugudyamananipaatanayo.h . (3.3.36) P II.148.2 - 9 R III.331 {10/11} udgraabha.h nibraabha.h iti imau ;sabdau chandasi vaktavyau srugudyamananipaatanayo.h . (3.3.36) P II.148.2 - 9 R III.331 {11/11} udgraabham ca nigraabham ca brahma devaa.h aviiv.rdhan . . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {1/24} striigraha.nam kimartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {2/24} karmavyatihaare striigraha.nam vyatipaakaartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {3/24} karmavyatihaare striigraha.nam kriyate vyatipaakaartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {4/24} iha maa bhuut . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {5/24} vyatipaaka.h vartate iti . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {6/24} atha kimartham p.rthak graha.nam . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {7/24} p.rthak graha.nam baadhakabaadhanaartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {8/24} p.rthak graha.nam kriyate baadhakabaadhanaartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {9/24} ye tasya baadhakaa.h tadbaadhanaartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {10/24} kim prayojanam . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {11/24} vyaavacoriivyaavacarcyartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {12/24} vyaavacorii vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {13/24} vyaavacarcii vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {14/24} tatra vyatiik.saadi.su do.sa.h . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {15/24} tatra vyatiik.saadi.su do.sa.h bhavati . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {16/24} vyatiik.saa vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {17/24} vyatiihaa vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {18/24} siddham tu prak.rte striigraha.ne .najgraha.nam .nijgraha.nam ca . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {19/24} siddham etat . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {20/24} katham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {21/24} prak.rte eva striigraha.ne ayam yoga.h kartavya.h . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {22/24} striyaam ktin . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {23/24} tata.h karmavyatihaare .nac . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {24/24} tata.h .nica.h . . (3.3.44) P II.149.5 - 12 R III.332 - 333 {1/10} bhaavagraha.nam kimartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {2/10} abhividhau bhaavagraha.nam napu.msake ktaadiniv.rttyartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {3/10} abhividhau bhaavagraha.nam kriyate napu.msake ktaadiniv.rttyartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {4/10} napu.msakali:nge ktaadaya.h maa bhuuvan iti . (3.3.44) P II.149.5 - 12 R III.332 - 333 {5/10} atha kimartham p.rthak graha.nam . (3.3.44) P II.149.5 - 12 R III.332 - 333 {6/10} p.rthak graha.nam baadhakabaadhaartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {7/10} p.rthak graha.nam kriyate baadhakabaadhaartham : ye tasya baadhakaa.h tadbaadhanaartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {8/10} na tu lyu.ta.h . (3.3.44) P II.149.5 - 12 R III.332 - 333 {9/10} lyu.ta.h tu baadhanam na i.syate . (3.3.44) P II.149.5 - 12 R III.332 - 333 {10/10} sa:nkuu.tanam iti eva bhavati . . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {1/15} ajvidhau bhayasya upasa:nkhyaanam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {2/15} ajvidhau bhayasya upasa:nkhyaanam kartavyam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {3/15} bhayam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {4/15} atyalpam idam ucyate : bhayasya iti . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {5/15} bhayaadiinaam iti vaktavyam iha api yathaa syaat : bhayam var.sam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {6/15} kim prayojanam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {7/15} napu.msake ktaadiniv.rttyartham . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {8/15} napu.msakali:nge ktaadaya.h maa bhuuvan iti . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {9/15} kalpaadibhya.h ca prati.sedha.h . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {10/15} kalpaadibhya.h ca prati.sedha.h vaktavya.h . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {11/15} kalpa.h artha.h mantra.h . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {12/15} javasavau chandasi . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {13/15} javasavau chandasi vaktavyau . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {14/15} uurvo.h astu me java.h . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {15/15} ayam me pa;ncaudana.h sava.h . . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {1/25} kimartham ni.spuurvaat cinote.h ap vidhiiyate na acaa eva siddham . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {2/25} na hi asti vi;se.sa.h ni.spuurvaat cinote.h apa.h vaa aca.h vaa . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {3/25} tat eva ruupam sa.h eva svara.h . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {4/25} na sidhyati . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {5/25} hastaadaane ce.h gha;n praapta.h . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {6/25} tadbaadhanaartham . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {7/25} ata.h uttaram pa.thati . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {8/25} abvidhau ni;scigraha.nam anarthakam steyasya gha;nvidhau prati.sedhaat . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {9/25} abvidhau ni;scigraha.nam anarthakam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {10/25} kim kaara.nam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {11/25} steyasya gha;nvidhau prati.sedhaat . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {12/25} steyasya gha;nvidhau prati.sedha.h ucyate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {13/25} ni.spuurva.h cinoti.h steye vartate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {14/25} asteyaartham tarhi idam vaktavyam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {15/25} ni.spuurvaat cinote.h asteye yathaa syaat . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {16/25} asteyaartham iti cet na ani.s.tatvaat . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {17/25} asteyaartham iti cet tat na . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {18/25} kim kaara.nam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {19/25} ani.s.tatvaat . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {20/25} na ni.spuurvaat cinote.h asteye ap i.syate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {21/25} kim tarhi gha;n eva i.syate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {22/25} evam tarhi siddhe sati yat ni.spuurvaat cinote.h apam ;saasti tat j;naapayati aacaarya.h yat tat anta.h thaathagha;nktaajabit.rkaa.naam iti tat ni.spuurvaat cinote.h na bhavati iti . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {23/25} kim etasya j;naapane prayojanam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {24/25} ni;scaya.h . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {25/25} e.sa.h svara.h siddha.h bhavati . . (3.3.58.2) P II.150.17 - 24 R III.335 {1/26} va;sira.nyo.h ca upasa:nkhyaanam . (3.3.58.2) P II.150.17 - 24 R III.335 {2/26} va;sira.nyo.h ca upasa:nkhyaanam . (3.3.58.2) P II.150.17 - 24 R III.335 {3/26} sa.h va;sam saindhavam . (3.3.58.2) P II.150.17 - 24 R III.335 {4/26} dhana;njaya.h ra.ne ra.ne . (3.3.58.2) P II.150.17 - 24 R III.335 {5/26} gha;narthe kavidhaanam sthaasnaapaavyadhihaniyudhyartham . (3.3.58.2) P II.150.17 - 24 R III.335 {6/26} gha;narthe ka.h vidheya.h . (3.3.58.2) P II.150.17 - 24 R III.335 {7/26} kim prayojanam . (3.3.58.2) P II.150.17 - 24 R III.335 {8/26} sthaasnaapaavyadhihaniyudhyartham . (3.3.58.2) P II.150.17 - 24 R III.335 {9/26} sthaa . (3.3.58.2) P II.150.17 - 24 R III.335 {10/26} prati.s.thante asmin dhaanyaani iti prastha.h . (3.3.58.2) P II.150.17 - 24 R III.335 {11/26} prasthe himavata.h ;sr:nge . (3.3.58.2) P II.150.17 - 24 R III.335 {12/26} sthaa . (3.3.58.2) P II.150.17 - 24 R III.335 {13/26} snaa . (3.3.58.2) P II.150.17 - 24 R III.335 {14/26} prasnaanti tasmin iti prasna.h . (3.3.58.2) P II.150.17 - 24 R III.335 {15/26} snaa . (3.3.58.2) P II.150.17 - 24 R III.335 {16/26} paa . (3.3.58.2) P II.150.17 - 24 R III.335 {17/26} prapibanti asyaam iti prapaa . (3.3.58.2) P II.150.17 - 24 R III.335 {18/26} paa . (3.3.58.2) P II.150.17 - 24 R III.335 {19/26} vyadhi . (3.3.58.2) P II.150.17 - 24 R III.335 {20/26} aavidhyanti tena aavidham . (3.3.58.2) P II.150.17 - 24 R III.335 {21/26} vyadhi . (3.3.58.2) P II.150.17 - 24 R III.335 {22/26} hani . (3.3.58.2) P II.150.17 - 24 R III.335 {23/26} vighnanti tasmin manaa.msi vighna.h . (3.3.58.2) P II.150.17 - 24 R III.335 {24/26} hani . (3.3.58.2) P II.150.17 - 24 R III.335 {25/26} yudhi . (3.3.58.2) P II.150.17 - 24 R III.335 {26/26} aayudhyante tena aayudham . . (3.3.83) P II.151.2 - 11 R III.336 {1/29} kasmaat ayam ka.h vidhiiyate . (3.3.83) P II.151.2 - 11 R III.336 {2/29} hante.h iti aaha . (3.3.83) P II.151.2 - 11 R III.336 {3/29} tat hantigraha.nam kartavyam . (3.3.83) P II.151.2 - 11 R III.336 {4/29} na kartavyam . (3.3.83) P II.151.2 - 11 R III.336 {5/29} prak.rtam anuvartate . (3.3.83) P II.151.2 - 11 R III.336 {6/29} kva prak.rtam . (3.3.83) P II.151.2 - 11 R III.336 {7/29} hana.h ca vadha.h . (3.3.83) P II.151.2 - 11 R III.336 {8/29} tat vai anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum . (3.3.83) P II.151.2 - 11 R III.336 {9/29} na etaani nipaatanaani . (3.3.83) P II.151.2 - 11 R III.336 {10/29} hante.h ete aade;saa.h . (3.3.83) P II.151.2 - 11 R III.336 {11/29} yadi aade;saa.h ghanasvara.h na sidhyati . (3.3.83) P II.151.2 - 11 R III.336 {12/29} ghana.h . (3.3.83) P II.151.2 - 11 R III.336 {13/29} santu tarhi nipaatanaani . (3.3.83) P II.151.2 - 11 R III.336 {14/29} nanu ca uktam tat vai anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum iti . (3.3.83) P II.151.2 - 11 R III.336 {15/29} sambandham anuvarti.syate . (3.3.83) P II.151.2 - 11 R III.336 {16/29} atha vaa puna.h santu aade;saa.h . (3.3.83) P II.151.2 - 11 R III.336 {17/29} nanu ca uktam svara.h na sidhyati iti . (3.3.83) P II.151.2 - 11 R III.336 {18/29} na e.sa.h do.sa.h . (3.3.83) P II.151.2 - 11 R III.336 {19/29} akaaraanta.h aade;sa.h . (3.3.83) P II.151.2 - 11 R III.336 {20/29} atha yadaa i.siikayaa stamba.h hanyate katham tatra bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {21/29} ke cid taavat aahu.h . (3.3.83) P II.151.2 - 11 R III.336 {22/29} stambaghnaa iti bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {23/29} apare aahu.h : stambaheti.h iti bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {24/29} uutiyuutijuutisaatihetikiirtaya.h ca iti nipaatanam iti . (3.3.83) P II.151.2 - 11 R III.336 {25/29} apare aahu.h . (3.3.83) P II.151.2 - 11 R III.336 {26/29} stambahananiiiti bhavitavyam iti . (3.3.83) P II.151.2 - 11 R III.336 {27/29} vak.syati etat . (3.3.83) P II.151.2 - 11 R III.336 {28/29} ajabbhyaam striiiikhalanaa.h . (3.3.83) P II.151.2 - 11 R III.336 {29/29} striyaa.h khalanau viprati.sedhena iti . . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {1/14} yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {2/14} yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h vaktavya.h . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {3/14} pra;sna.h iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {4/14} evan tarhi aa:nit kari.syate . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {5/14} a:niti gu.naprati.sedha.h . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {6/14} yadi a:nit gu.naprati.sedha.h vaktavya.h . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {7/14} vi;sna.h iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {8/14} suutram ca bhidyate . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {9/14} yathaanyaasam eva astu . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {10/14} nanu ca uktam yajaadibhya.h nasya :nittve samprasaara.naprati.sedha.h iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {11/14} na e.sa.h do.sa.h . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {12/14} nipaatanaat etat siddham . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {13/14} kim nipaatanam . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {14/14} pra;sne ca aasannakaale iti . . (3.3.94) P II.151.21 - 152.6 R III.337 {1/12} striyaam ktin aabaadibhya.h ca . (3.3.94) P II.151.21 - 152.6 R III.337 {2/12} striyaam ktin iti atra aabaadibhya.h ca iti vaktavyam . (3.3.94) P II.151.21 - 152.6 R III.337 {3/12} aapti.h raaddhi.h diipti.h . (3.3.94) P II.151.21 - 152.6 R III.337 {4/12} ni.s.thaayaam vaa se.ta.h akaaravacanaat siddham . (3.3.94) P II.151.21 - 152.6 R III.337 {5/12} atha vaa ni.s.thaayaam se.ta.h akaara.h bhavati iti vaktavyam . (3.3.94) P II.151.21 - 152.6 R III.337 {6/12} yadi ni.s.thaayaam se.ta.h akaara.h bhavati iti ucyate sra.msaa dhva.msaa iti na sidhyati . (3.3.94) P II.151.21 - 152.6 R III.337 {7/12} srasti.h dhvasti.h iti praapnoti . (3.3.94) P II.151.21 - 152.6 R III.337 {8/12} kim puna.h idam pariga.nanam traya.h eva aabaadaya.h aahosvit udaahara.namaatram . (3.3.94) P II.151.21 - 152.6 R III.337 {9/12} kim ca ata.h . (3.3.94) P II.151.21 - 152.6 R III.337 {10/12} yadi pariga.nanam bheda.h bhavati . (3.3.94) P II.151.21 - 152.6 R III.337 {11/12} atha udaahara.namaatram na asti bheda.h . (3.3.94) P II.151.21 - 152.6 R III.337 {12/12} srasti dhvasti.h iti eva bhavitavyam . . (3.3.95) P II.152.8 - 20 R III.338 {1/26} sthaadibhya.h sarvaapavaadaprasa:nga.h . (3.3.95) P II.152.8 - 20 R III.338 {2/26} sthaadibhya.h sarvaapavaada.h ktin praapnoti . (3.3.95) P II.152.8 - 20 R III.338 {3/26} sa.h yathaa eva a:nam baadhate evam .nvuli;nau api baadheta . (3.3.95) P II.152.8 - 20 R III.338 {4/26} kaam tvam sthaayikaam asthaa.h . (3.3.95) P II.152.8 - 20 R III.338 {5/26} kaam sthaayim . (3.3.95) P II.152.8 - 20 R III.338 {6/26} siddham tu a:nvidhaane sthaadiprati.sedhaat . (3.3.95) P II.152.8 - 20 R III.338 {7/26} siddham etat . (3.3.95) P II.152.8 - 20 R III.338 {8/26} katham . (3.3.95) P II.152.8 - 20 R III.338 {9/26} a:nvidhaane eva sthaadiprati.sedha.h vaktavya.h . (3.3.95) P II.152.8 - 20 R III.338 {10/26} prati.siddhe tasmin ktin eva bhavi.syati . (3.3.95) P II.152.8 - 20 R III.338 {11/26} sidhyati . (3.3.95) P II.152.8 - 20 R III.338 {12/26} suutram tarhi bhidyate . (3.3.95) P II.152.8 - 20 R III.338 {13/26} yathaanyaasam eva astu . (3.3.95) P II.152.8 - 20 R III.338 {14/26} nanu ca uktam sthaadibhya.h sarvaapavaadaprasa:nga.h iti . (3.3.95) P II.152.8 - 20 R III.338 {15/26} na e.sa.h do.sa.h . (3.3.95) P II.152.8 - 20 R III.338 {16/26} purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam ayam striyaam ktin a:nam baadhi.syate . (3.3.95) P II.152.8 - 20 R III.338 {17/26} .nvuli;nau na baadhi.syate . (3.3.95) P II.152.8 - 20 R III.338 {18/26} ;srutiji.sistubhya.h kara.ne . (3.3.95) P II.152.8 - 20 R III.338 {19/26} ;srutiji.sistubhya.h kara.ne ktin vaktavya.h . (3.3.95) P II.152.8 - 20 R III.338 {20/26} ;sruuyate anayaa ;sruti.h . (3.3.95) P II.152.8 - 20 R III.338 {21/26} ijyate anayaa i.s.ti.h . (3.3.95) P II.152.8 - 20 R III.338 {22/26} i.syate anayaa i.s.ti.h . (3.3.95) P II.152.8 - 20 R III.338 {23/26} stuuyate anayaa stuti.h . (3.3.95) P II.152.8 - 20 R III.338 {24/26} glaajyaahaabhya.h ni.h . (3.3.95) P II.152.8 - 20 R III.338 {25/26} glaajyaahaabhya.h ni.h vaktavya.h . (3.3.95) P II.152.8 - 20 R III.338 {26/26} glaani.h jyaani.h haani.h . . (3.3.98) P II.152.22 - 23 R III.339 {1/3} kyabvidhi.h adhikara.ne ca . (3.3.98) P II.152.22 - 23 R III.339 {2/3} kyabvidhi.h adhikara.ne ca iti vaktavyam . (3.3.98) P II.152.22 - 23 R III.339 {3/3} samajanti tasyaam samajyaa . . (3.3.100) P II.153.2 - 3 R III.339 {1/3} k.r;na.h ;sa ca iti vaavacanam ktinartham . (3.3.100) P II.153.2 - 3 R III.339 {2/3} k.r;na.h ;sa ca iti vaavacanam kartavyam ktin api yathaa syaat . (3.3.100) P II.153.2 - 3 R III.339 {3/3} k.rti.h . . (3.3.102) P II.153.5 - 7 R III.339 {1/6} kim nipaatyate . (3.3.102) P II.153.5 - 7 R III.339 {2/6} i.se.h ;se yagabhaava.h . (3.3.102) P II.153.5 - 7 R III.339 {3/6} atyalpam idam ucyate icchaa iti . (3.3.102) P II.153.5 - 7 R III.339 {4/6} icchaaparicaryaaparisaryaam.rgayaa.taa.tyaanaam nipaatanam kartavyam . (3.3.102) P II.153.5 - 7 R III.339 {5/6} jaagarte.h akaara.h vaa . (3.3.102) P II.153.5 - 7 R III.339 {6/6} jaagarya jaagaraa . . (3.3.104) P II.153.9 - 18 R III.340 {1/15} bhidaa vidaara.ne . (3.3.104) P II.153.9 - 18 R III.340 {2/15} bhidaa vidaara.ne iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {3/15} bhitti.h anyaa . (3.3.104) P II.153.9 - 18 R III.340 {4/15} chidhaa dvaidhiikara.ne . (3.3.104) P II.153.9 - 18 R III.340 {5/15} chidhaa dvaidhiikara.ne iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {6/15} chitti.h anyaa . (3.3.104) P II.153.9 - 18 R III.340 {7/15} aaraa ;sastryaam . (3.3.104) P II.153.9 - 18 R III.340 {8/15} aaraa ;sastryaam iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {9/15} aarti.h anyaa . (3.3.104) P II.153.9 - 18 R III.340 {10/15} dhaaraa prapaate . (3.3.104) P II.153.9 - 18 R III.340 {11/15} dhaaraa prapaate iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {12/15} dh.rti.h anyaa . (3.3.104) P II.153.9 - 18 R III.340 {13/15} guhaa giryo.sadhyo.h . (3.3.104) P II.153.9 - 18 R III.340 {14/15} guhaa giryo.sadhyo.h iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {15/15} guu.dhi.h anyaa . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {1/19} kimartha.h cakaara.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {2/19} svaraartha.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {3/19} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {4/19} na etat asti prayojanam . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {5/19} udaatta.h iti vartate bhuuviiraa.h udaatta.h iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {6/19} yadi udaatta.h iti vartate vajayajo.h bhaave kyap kimartha.h pakaara.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {7/19} tugartha.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {8/19} hrasvasya piti k.rti tuk iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {9/19} udaatta.h iti vartate . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {10/19} evam api kuta.h etat tadantasya udaattatvam bhavi.syati na puna.h aade.h iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {11/19} udaatta.h iti anuvartanasaamarthyaat yasya apraapta.h svara.h tasya bhavati . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {12/19} kasya ca apraapta.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {13/19} antyasya . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {14/19} saamaanyagraha.naavighaataartha.h tarhi . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {15/19} kva saamaanyagraha.naavighaataarthena artha.h . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {16/19} yuvo.h anaakau iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {17/19} etat api na asti prayojanam . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {18/19} vak.syati etat . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {19/19} siddham tu yuvo.h anunaasikavacanaat iti . . (3.3.107.2) P II.154.8 - 13 R III.341 {1/10} yucprakara.ne gha.t.tivandividhibhya.h ca upasa:nkhyaanam . (3.3.107.2) P II.154.8 - 13 R III.341 {2/10} yucprakara.ne gha.t.tivandividhibhya.h ca upasa:nkhyaanam kartavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {3/10} gha.t.tanaa vandanaa vedanaa . (3.3.107.2) P II.154.8 - 13 R III.341 {4/10} i.se.h anicchaarthasya . (3.3.107.2) P II.154.8 - 13 R III.341 {5/10} i.se.h anicchaarthasya iti vaktavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {6/10} anvi.syate anve.sa.naa . (3.3.107.2) P II.154.8 - 13 R III.341 {7/10} pare.h vaa . (3.3.107.2) P II.154.8 - 13 R III.341 {8/10} pare.h vaa iti vaktavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {9/10} anyaam parii.s.tim cara . (3.3.107.2) P II.154.8 - 13 R III.341 {10/10} anyaam parye.sa.naam cara . . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {1/29} dhaatvartanirde;se .nvul . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {2/29} dhaatvartanirde;se .nvul vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {3/29} kaa naama aasikaa anye.su iihamaane.su . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {4/29} kaa naam ;saayikaa anye.su adhiiyaane.su . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {5/29} ik;stipau dhaatunirde;se . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {6/29} ik;stipau iti etau pratyayau dhaatunirde;se vaktavyau . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {7/29} pace.h bruuhi . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {8/29} pacate.h bruuhi . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {9/29} var.naat kaara.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {10/29} var.naat kaarapratyaya.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {11/29} akaara.h ikaara.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {12/29} raat ipha.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {13/29} raat ipha.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {14/29} repha.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {15/29} matvarthaat cha.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {16/29} matvarthaat cha.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {17/29} matvarthiiya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {18/29} i.n ajaadibhya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {19/29} i.n ajaadibhya.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {20/29} aaji.h aati.h aadi.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {21/29} i;n vapaadibhya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {22/29} i;n vapaadibhya.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {23/29} vaapi.h vaasi.h vaadi.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {24/29} ik k.r.syaadibhya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {25/29} ik k.r.syaadibhya.h vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {26/29} k.r.si.h kiri.h giri.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {27/29} sampadaadibhya.h kvip . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {28/29} sampadaadibhya.h kvip vaktavya.h . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {29/29} sampat vipat pratipat aapat pari.sat . . (3.3.113) P II.155.12 - 13 R III.343 {1/5} k.rta.h bahulam iti vaktavyam paadahaarakaadyartham . (3.3.113) P II.155.12 - 13 R III.343 {2/5} paadaabhyaam hriyate paadahaaraka.h . (3.3.113) P II.155.12 - 13 R III.343 {3/5} gale copyate galecopaka.h . (3.3.113) P II.155.12 - 13 R III.343 {4/5} ;sva.h agniin aadhaasyamaanena . (3.3.113) P II.155.12 - 13 R III.343 {5/5} ;sva.h somena yak.syamaa.nena . . (3.3.119) P II.155.15 - 17 R III.343 {1/4} gocaraadiinaam agraha.nam praayavacanaat yathaa ka.sa.h nika.sa.h iti . (3.3.119) P II.155.15 - 17 R III.343 {2/4} gocaraadiinaam graha.nam ;sakyam akartum . (3.3.119) P II.155.15 - 17 R III.343 {3/4} gha;n kasmaat na bhavati . (3.3.119) P II.155.15 - 17 R III.343 {4/4} praayavacanaat yathaa ka.sa.h nika.sa.h iti praayavacanaat gha;n na bhavati . . (3.3.121) P II.155.19 - 21 R III.344 {1/5} gha;nvidhau avahaaraadhaaraavaayaanaam upasa:nkhyaanam . (3.3.121) P II.155.19 - 21 R III.344 {2/5} gha;nvidhau avahaaraadhaaraavaayaanaam upasa:nkhyaanam kartavyam . (3.3.121) P II.155.19 - 21 R III.344 {3/5} avahriyante asmin avahaara.h . (3.3.121) P II.155.19 - 21 R III.344 {4/5} aadhriyante asmin aadhaara.h . (3.3.121) P II.155.19 - 21 R III.344 {5/5} etya etasmin vayanti aavaaya.h . . (3.3.123) P II.156.2 - 7 R III.344 {1/8} kimartham idam ucyate na hala.h ca iti eva siddham . (3.3.123) P II.156.2 - 7 R III.344 {2/8} anudake it vak.syaami iti . (3.3.123) P II.156.2 - 7 R III.344 {3/8} iha maa bhuut . (3.3.123) P II.156.2 - 7 R III.344 {4/8} udakoda;ncana.h . (3.3.123) P II.156.2 - 7 R III.344 {5/8} uda:nka.h anudakagraha.naanarthakyam ca praayavacanaat yathaa godohana.h prasaadhana.h iti . (3.3.123) P II.156.2 - 7 R III.344 {6/8} uda:nka.h anudakagraha.nam ca anarthakam . (3.3.123) P II.156.2 - 7 R III.344 {7/8} gha;n kasmaat na bhavati . (3.3.123) P II.156.2 - 7 R III.344 {8/8} praayavacanaat yathaa godohana.h prasaadhana.h iti . . (3.3.125) P II.156.9 - 10 R III.344 {1/8} .da.h vaktavya.h . (3.3.125) P II.156.9 - 10 R III.344 {2/8} aakha.h . (3.3.125) P II.156.9 - 10 R III.344 {3/8} .dara.h vaktavya.h . (3.3.125) P II.156.9 - 10 R III.344 {4/8} aakhara.h . (3.3.125) P II.156.9 - 10 R III.344 {5/8} ika.h vaktavya.h . (3.3.125) P II.156.9 - 10 R III.344 {6/8} aakhanika.h . (3.3.125) P II.156.9 - 10 R III.344 {7/8} ikavaka.h vaktavya.h . (3.3.125) P II.156.9 - 10 R III.344 {8/8} aakhanikavaka.h . . (3.3.126) P II.156.12 - 22 R III.345 {1/26} ajabbhyaam striikhalanaa.h . (3.3.126) P II.156.12 - 22 R III.345 {2/26} ajabbhyaam striikhalanaa.h bhavanti viprati.sedhena . (3.3.126) P II.156.12 - 22 R III.345 {3/26} ajapo.h avakaa;sa.h caya.h lava.h . (3.3.126) P II.156.12 - 22 R III.345 {4/26} striipratyayaanaam avakaa;sa.h k.rti.h h.rti.h . (3.3.126) P II.156.12 - 22 R III.345 {5/26} iha ubhayam praapnoti . (3.3.126) P II.156.12 - 22 R III.345 {6/26} citi.h stuti.h . (3.3.126) P II.156.12 - 22 R III.345 {7/26} khala.h avakaa;sa.h ii.sadbheda.h subheda.h . (3.3.126) P II.156.12 - 22 R III.345 {8/26} ajapo.h sa.h eva . (3.3.126) P II.156.12 - 22 R III.345 {9/26} iha ubhayam praapnoti . (3.3.126) P II.156.12 - 22 R III.345 {10/26} ii.saccaya.h sucaya.h ii.sallava.h sulava.h . (3.3.126) P II.156.12 - 22 R III.345 {11/26} anasya avakaa;sa.h idhmapravra;scana.h . (3.3.126) P II.156.12 - 22 R III.345 {12/26} ajapo.h sa.h eva . (3.3.126) P II.156.12 - 22 R III.345 {13/26} iha ubhayam praapnoti . (3.3.126) P II.156.12 - 22 R III.345 {14/26} palaa;sacayana.h avilavana.h . (3.3.126) P II.156.12 - 22 R III.345 {15/26} striikhalanaa.h bhavanti viprati.sedhena . (3.3.126) P II.156.12 - 22 R III.345 {16/26} striyaa.h khalanau viprati.sedhena . (3.3.126) P II.156.12 - 22 R III.345 {17/26} striyaa.h khalanau bhavata.h viprati.sedhena . (3.3.126) P II.156.12 - 22 R III.345 {18/26} striipratyayaanaam avakaa;sa.h k.rti.h h.rti.h . (3.3.126) P II.156.12 - 22 R III.345 {19/26} khala.h avakaa;sa.h ii.sadbheda.h subheda.h . (3.3.126) P II.156.12 - 22 R III.345 {20/26} iha ubhayam praapnoti . (3.3.126) P II.156.12 - 22 R III.345 {21/26} ii.sadbhedaa subhedaa . (3.3.126) P II.156.12 - 22 R III.345 {22/26} anasya avakaa;sa.h idhmapravra;scana.h . (3.3.126) P II.156.12 - 22 R III.345 {23/26} striipratyayaanaam sa.h eva . (3.3.126) P II.156.12 - 22 R III.345 {24/26} iha ubhayam praapnoti . (3.3.126) P II.156.12 - 22 R III.345 {25/26} saktudhaanii tilapii.danii . (3.3.126) P II.156.12 - 22 R III.345 {26/26} khalanau bhavata.h viprati.sedhena . . (3.3.127) P 157.2 - 7 R III.345 - 346 {1/8} khal kart.rkara.nayo.h cvyarthayo.h . (3.3.127) P 157.2 - 7 R III.345 - 346 {2/8} khal kart.rkara.nayo.h cvyarthayo.h iti vaktavyam . (3.3.127) P 157.2 - 7 R III.345 - 346 {3/8} anaa.dhyena bhavataa ii.sadaa.dhyena ;sakyam bhavitum ii.sadaa.dhyambhavam bhavataa . (3.3.127) P 157.2 - 7 R III.345 - 346 {4/8} duraa.dhyambhavam svaa.dhyambhavam . (3.3.127) P 157.2 - 7 R III.345 - 346 {5/8} kart.rkarmagraha.nam ca upapadasa;nj;naartham . (3.3.127) P 157.2 - 7 R III.345 - 346 {6/8} kart.rkarmagraha.nam ca upapadasa;nj;naartham dra.s.tavyam . (3.3.127) P 157.2 - 7 R III.345 - 346 {7/8} dve.syam vijaaniiyaat : abhidheyayo.h iti . (3.3.127) P 157.2 - 7 R III.345 - 346 {8/8} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : kart.rkarmagraha.nam ca upapadasa;nj;naartham iti . (3.3.130) P II.157.9 - 12 R III.346 {1/5} bhaa.saayaam ;saasiyudhid.r;sidh.r.sibhya.h yuc . (3.3.130) P II.157.9 - 12 R III.346 {2/5} bhaa.saayaam ;saasiyudhid.r;sidh.r.sibhya.h yuc vaktavya.h . (3.3.130) P II.157.9 - 12 R III.346 {3/5} du.h;saasana.h duryodhana.h durdar;sana.h durdhar.sa.na.h . (3.3.130) P II.157.9 - 12 R III.346 {4/5} m.r.se.h ca iti vaktavyam . (3.3.130) P II.157.9 - 12 R III.346 {5/5} durmar.sa.na.h . . (3.3.131) P II.158.2 - 16 R III.346 - 348 {1/26} vatkara.nam kimartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {2/26} vartamaanasaamiipye vartmaanaa.h vaa iti iyati ucyamaane vartamaane ye pratyayaa.h vihitaa.h vartamaanasaamiipye dhaatumaatraat syu.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {3/26} vatkara.ne puna.h kriyamaa.ne na do.sa.h bhavati . (3.3.131) P II.158.2 - 16 R III.346 - 348 {4/26} yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na vartamaane pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena eva vi;se.se.na vartamaanasaamiipye bhavanti tata.h amiivartamaanavat k.rtaa.h syu.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {5/26} atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amiivartamaanavat k.rtaa.h syu.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {6/26} iha vartamaanasaamiipye vartamaanavat vaa iti uktvaa lo.t eva udaahriyate . (3.3.131) P II.158.2 - 16 R III.346 - 348 {7/26} yadi puna.h vaa la.t bhavati iti eva ucyeta . (3.3.131) P II.158.2 - 16 R III.346 - 348 {8/26} ata.h uttaram pa.thati . (3.3.131) P II.158.2 - 16 R III.346 - 348 {9/26} vartamaanasaamiipye vartamaanavadvacanam ;satraadyartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {10/26} vartamaanasaamiipye vartamaanavadvacanam kriyate ;satraadyartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {11/26} ;satraadyartha.h ayam aarambha.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {12/26} e.sa.h asmi pacan . (3.3.131) P II.158.2 - 16 R III.346 - 348 {13/26} e.sa.h asmi pacamaana.h iti . (3.3.131) P II.158.2 - 16 R III.346 - 348 {14/26} na etat asti prayojanam . (3.3.131) P II.158.2 - 16 R III.346 - 348 {15/26} la.daade;sau ;sat.r;saanacau . (3.3.131) P II.158.2 - 16 R III.346 - 348 {16/26} tatra vaa la.t bhavati iti eva siddham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {17/26} yau tarhi ala.daade;sau . (3.3.131) P II.158.2 - 16 R III.346 - 348 {18/26} e.sa.h asmi pavamaana.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {19/26} e.sa.h asmi yajamaana.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {20/26} yau ca api la.daade;sau tau api prayojayata.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {21/26} vartamaanavihitasya la.ta.h ;sat.r;saanacau ucyete . (3.3.131) P II.158.2 - 16 R III.346 - 348 {22/26} avi;se.se.na vihita.h ca ayam yoga.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {23/26} ;satraadyartham iti khalu api ucyate . (3.3.131) P II.158.2 - 16 R III.346 - 348 {24/26} bahava.h ca ;satraadaya.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {25/26} e.sa.h asmi ala:nkari.s.nu.h . (3.3.131) P II.158.2 - 16 R III.346 - 348 {26/26} e.sa.h asmi prajani.s.nu.h . . (3.3.132.1) P II.158.18 - 24 R III.347 {1/14} aa;sa.msaa naama bhavi.syatkaalaa . (3.3.132.1) P II.158.18 - 24 R III.347 {2/14} aa;sa.msaayaam bhuutavadatide;se la:nli.to.h prati.sedha.h . (3.3.132.1) P II.158.18 - 24 R III.347 {3/14} aa;sa.msaayaam bhuutavadatide;se la:nli.to.h prati.sedha.h vaktavya.h . (3.3.132.1) P II.158.18 - 24 R III.347 {4/14} na vaa apavaadasya nimittaabhaavaat anadyatane hi tayo.h vidhaanam . (3.3.132.1) P II.158.18 - 24 R III.347 {5/14} na vaa vaktavya.h . (3.3.132.1) P II.158.18 - 24 R III.347 {6/14} kim kaara.nam . (3.3.132.1) P II.158.18 - 24 R III.347 {7/14} apavaadasya nimittaabhaavaat . (3.3.132.1) P II.158.18 - 24 R III.347 {8/14} na atra apavaadasya nimittam asti . (3.3.132.1) P II.158.18 - 24 R III.347 {9/14} katham . (3.3.132.1) P II.158.18 - 24 R III.347 {10/14} anadyatane hi tayo.h vidhaanam . (3.3.132.1) P II.158.18 - 24 R III.347 {11/14} anadyatane hi tau vidhiiyete la:nli.tau . (3.3.132.1) P II.158.18 - 24 R III.347 {12/14} na ca atra anadyatana.h kaala.h vivak.sita.h . (3.3.132.1) P II.158.18 - 24 R III.347 {13/14} ka.h tarhi . (3.3.132.1) P II.158.18 - 24 R III.347 {14/14} bhuutakaalasaamaanyam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {1/23} aa;sa.msaasambhaavanayo.h avi;se.saat tadvidhaanasya apraapti.h . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {2/23} aa;sa.msaa sambhaavanam iti avi;si.s.tau etau arthau . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {3/23} aa;sa.msaasambhaavanayo.h avi;se.saat tadvidhaanasya apraapti.h . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {4/23} aa;sa.msaayaam ye vidhiiyante te sambhaavane api praapnuvanti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {5/23} ye ca sambhaavane vidhiiyante te aa;sa.msaayaam api praapnuvanti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {6/23} kim tarhi ucyate apraapti.h iti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {7/23} na saadhiiya.h praapti.h bhavati . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {8/23} i.s.taa vyavasthaa na prakalpeta . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {9/23} na sarve sarvatra i.syante . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {10/23} na vaa sambhaavanaavayavatvaat aa;sa.msaayaa.h . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {11/23} na vaa e.sa.h do.sa.h . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {12/23} kim kaara.nam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {13/23} sambhaavanaavayavatvaat aa;sa.msaayaa.h . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {14/23} sambhaavanaavayavaatmikaa aa;sa.msaa . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {15/23} aa;sa.msaa naama pradhaarita.h artha.h abhiniita.h ca anabhiniita.h ca . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {16/23} sambhaavanam naama pradhaarita.h artha.h abhiniita.h eva . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {17/23} arthaasandeha.h vaa alamarthatvaat sambhaavanasya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {18/23} atha vaa arthaasandeha.h eva puna.h asya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {19/23} kim kaara.nam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {20/23} alamarthatvaat sambhaavanasya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {21/23} sambhaavane aalamarthyam gamyate aasa.m;saayaam puna.h anaalamarthyam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {22/23} aacaaryaprav.rtti.h j;naapayati sambhaavane api anaalamarthyam gamyate iti yat ayam sambhaavane alam iti aaha . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {23/23} tasmaat su.s.thu ucyate na vaa sambhaavanaavayavatvaat aa;sa.msaayaa.h iti . . (3.3.133.1) P II.159.16 - 201.2 R III.350 {1/9} k.sipravacane l.ra.h aa;sa.msaavacane li:n viprati.sedhena . (3.3.133.1) P II.159.16 - 201.2 R III.350 {2/9} k.sipravacane l.ra.h aa;sa.msaavacane li:n bhavati viprati.sedhena . (3.3.133.1) P II.159.16 - 201.2 R III.350 {3/9} k.sipravacane l.r.t bhavati iti asya avakaa;sa.h . (3.3.133.1) P II.159.16 - 201.2 R III.350 {4/9} upaadhyaaya.h cet aagata.h k.sipram adhye.syaamahe . (3.3.133.1) P II.159.16 - 201.2 R III.350 {5/9} aa;sa.msaavacabe li:n bhavati iti asya avakaa;sa.h . (3.3.133.1) P II.159.16 - 201.2 R III.350 {6/9} upaadhyaaya.h cet aagata.h aa;sa.mse yukta.h adhiiyiiya . (3.3.133.1) P II.159.16 - 201.2 R III.350 {7/9} iha ubhayam praapnoti . (3.3.133.1) P II.159.16 - 201.2 R III.350 {8/9} upaadhyaaya.h cet aagata.h aa;sa.mse k.sipram adhiiyiiya . (3.3.133.1) P II.159.16 - 201.2 R III.350 {9/9} li:n bhavati viprati.sedhena . . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {1/28} ani.spanne ni.spanna;sabda.h ;si.sya.h ani.spannatvaat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {2/28} ani.spanne ni.spanna;sabda.h ;si.sya.h ;saasitavya.h . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {3/28} kim kaara.nam . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {4/28} ani.spannatvaat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {5/28} deva.h cet v.r.s.ta.h ni.spannaa.h ;saalaya.h . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {6/28} tatra bhavitavyam sampatsyante ;saalaya.h iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {7/28} siddham tu bhavi.syatprati.sedhaat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {8/28} siddham etat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {9/28} katham . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {10/28} bhavi.syatprati.sedhaat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {11/28} yat loka.h bhavi.syadvaacina.h ;sabdasya prayogam na m.r.syati . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {12/28} ka.h cit aaha . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {13/28} deva.h cet v.r.s.ta.h sampatsyante ;saalaya.h iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {14/28} sa.h ucyate . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {15/28} maa evam voca.h . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {16/28} sampannaa.h ;saalaya.h iti evam bruuhi . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {17/28} hetubhuutakaalasamprek.sitatvaat vaa . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {18/28} hetubhuutakaalasamprek.sitatvaat vaa puna.h siddham etat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {19/28} hetubhuutakaalam var.sam var.saakaalaa ca kriyaa . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {20/28} yadi tarhi ni.spanna.h artha.h kim ni.spannakaaryaa.ni na kriyante . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {21/28} kaani . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {22/28} bhojanaadiini . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {23/28} anyat idaaniim etat ucyate kim ni.spannakaaryaa.ni na kriyante iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {24/28} yat tu tat ni.spanna.h artha.h na ni.spanna.h iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {25/28} sa.h ni.spanna.h artha.h . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {26/28} ava;syam khalu api ko.s.thagate.su api ;saali.su avahananaadiini pratiik.syaa.ni . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {27/28} evam iha api ni.spanna.h artha.h . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {28/28} ava;syam tu jananaadiini pratiik.syaa.ni . . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {1/36} astyarthaanaam bhavantyarthe sarvaa.h vibhaktaya.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {2/36} astyarthaanaam bhavantyarthe sarvaa.h vibhaktaya.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {3/36} kuupa.h asti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {4/36} kuupa.h bhavi.syati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {5/36} kuupa.h bhavitaa . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {6/36} kuupa.h abhuut . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {7/36} kuupa.h aasiit . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {8/36} kuupa.h babhuuva iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {9/36} katham puna.h j;naayate bhavantyaa.h e.sa.h artha.h iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {10/36} kartu.h vidyamaanatvaat . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {11/36} kartaa atra vidyate . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {12/36} katham puna.h j;naayate kartaa atra vidyate iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {13/36} kuupa.h anena kadaa cit d.r.s.ta.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {14/36} na ca asya kam cid api apaayam pa;syati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {15/36} sa.h tu tatra buddhyaa nityaam sattaam adhyavasyati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {16/36} kuupa.h asti iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {17/36} siddham tu yathaasvam kaalasamuccaara.naat . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {18/36} siddham etat . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {19/36} katham . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {20/36} yathaasvam etaa.h vibhaktaya.h sve.su sve.su kaale.su prayujyante iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {21/36} katham puna.h j;naayate yathaasvam etaa.h vibhaktaya.h sve.su sve.su kaale.su prayujyante iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {22/36} avaatvaat . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {23/36} yat na vaa bhaa.syante . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {24/36} asiddhaviparyaasa.h ca . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {25/36} asiddha.h ca viparyaasa.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {26/36} na hi ka.h cit kuupa.h asti iti prayoktavye kuupa.h abhuut iti prayu:nkte . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {27/36} kim puna.h kaara.nam . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {28/36} na vaa bhaa.syante asiddha.h ca viparyaasa.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {29/36} iha kim cit indriyakarma kim cit buddhikarma . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {30/36} indriyakarma samaasaadanam buddhikarmavyavasaaya.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {31/36} evam hi ka.h cit paa.taliputram jigami.su.h aaha . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {32/36} ya.h ayam adhvaa gantavya.h aa paa.taliputraat etasmin kuupa.h bhavi.syati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {33/36} samaasaadya atikramya u.sitvaa kuupa.h aasiit iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {34/36} samaasaadya atikramya u.sitvaa vism.rtya kuupa.h babhuuva iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {35/36} tat yadaa indriyakarma tadaa etaa.h vibhaktaya.h . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {36/36} yadaa hi buddhikarma tadaa vartamaanaa bhavi.syati . . (3.3.135) P II.161.4 - 14 R III.353 - 354 {1/13} kimartham imau dvau prati.sedhau ucyete na adyatanavat iti eva ucyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {2/13} na anadyatanavatprati.sedhe la:nlu.to.h prati.sedha.h . (3.3.135) P II.161.4 - 14 R III.353 - 354 {3/13} na anadyatanavatprati.sedhe la:nlu.to.h prati.sedha.h dra.s.tavya.h . (3.3.135) P II.161.4 - 14 R III.353 - 354 {4/13} adyatanavadvacane hi vidhaanam . (3.3.135) P II.161.4 - 14 R III.353 - 354 {5/13} adyatanavadvacane hi sati vidhi.h iyam vij;naayeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {6/13} tatra ka.h do.sa.h . (3.3.135) P II.161.4 - 14 R III.353 - 354 {7/13} tatra la.dvidhiprasa:nga.h . (3.3.135) P II.161.4 - 14 R III.353 - 354 {8/13} tatra la.dvidhi.h prasajyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {9/13} lu:nl.r.to.h ca ayathaakaalam . (3.3.135) P II.161.4 - 14 R III.353 - 354 {10/13} lu:nl.r.to.h ca ayathaakaalam prayoga.h prasajyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {11/13} lu:na.h api vi.saye l.r.t syaat l.r.ta.h ca vi.saye lu:n syaat . (3.3.135) P II.161.4 - 14 R III.353 - 354 {12/13} adya puna.h ayam dvau prati.sedhau uktvaa tuu.s.niim aaste . (3.3.135) P II.161.4 - 14 R III.353 - 354 {13/13} yathaapraaptem eva adyatane bhavi.syati iti . . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {1/28} kimartham idam ucyate na na anadyatanavat iti eva siddham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {2/28} bhavi.syati maryaadaavacane avarasmin iti akriyaaprabandhaartham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {3/28} akriyaaprabandhaartha.h ayam aarambha.h . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {4/28} kim ucyate akriyaaprabandha.h . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {5/28} na puna.h kriyaaprabandhaartha.h api syaat . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {6/28} kriyaaprabandhaartham iti cet vacanaanarthakyam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {7/28} kriyaaprabandhaartham iti cet vacanam anarthakam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {8/28} siddham kriyaaprabandhe puurve.na eva . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {9/28} idam tarhi prayojanam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {10/28} anahoraatraa.naam iti vak.syaami iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {11/28} iha maa bhuut . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {12/28} ya.h ayam tri.m;sadraatra.h aagaamii tasya ya.h avara.h pa;ncada;saraatra.h iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {13/28} ahoraatraprati.sedhaartham iti cet na ani.s.tatvaat . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {14/28} ahoraatraprati.sedhaartham iti cet tat na ani.s.tatvaat . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {15/28} kim kaara.nam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {16/28} ani.s.tatvaat . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {17/28} atra api na anadyatanavat iti eva i.syate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {18/28} idam tarhi prayojanam : bhavi.syati iti vak.syaami iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {19/28} iha ma bhuut . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {20/28} ya.h ayam adhvaa gata.h aa paa.taliputraat tasya yat avaram saaketaat iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {21/28} na ani.s.tatvaat . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {22/28} atra api na anadyatanavat iti eva i.syate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {23/28} idam tarhi prayojanam maryaadaavacane iti vak.syaami iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {24/28} iha maa bhuut . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {25/28} ya.h ayam adhvaa aparimaa.na.h gantavya.h tasya yat avaram saaketaat iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {26/28} atra api na anadyatanavat iti eva i.syate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {27/28} tasmaat su.s.thu ucyate bhavi.syati maryaadaavacane avarasmin iti akriyaaprabandhaartham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {28/28} kriyaaprabandhaartham iti cet vacanaanarthakyam iti . . (3.3.137) P II.162.15 - 21 R III.356 {1/8} anahoraatraa.naam iti tadvibhaage prati.sedha.h . (3.3.137) P II.162.15 - 21 R III.356 {2/8} anahoraatraa.naam iti tadvibhaage prati.sedha.h vaktavya.h . (3.3.137) P II.162.15 - 21 R III.356 {3/8} ya.h ayam tri.m;sadraatra.h aagaamiitasya ya.h avara.h ardhamaasa.h . (3.3.137) P II.162.15 - 21 R III.356 {4/8} tai.h ca vibhaage . (3.3.137) P II.162.15 - 21 R III.356 {5/8} tai.h ca vibhaage iti vaktavyam : ya.h ayam maasa.h aagaamiitasya ya.h avara.h pa;ncada;saraatra.h iti . (3.3.137) P II.162.15 - 21 R III.356 {6/8} dve.syam vijaaniiyaat : ahoraatraa.naam eva ahoraatrai.h vibhaage prati.sedha.h iti . (3.3.137) P II.162.15 - 21 R III.356 {7/8} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : anahoraatraa.naam iti tadvibhaage prati.sedha.h . (3.3.137) P II.162.15 - 21 R III.356 {8/8} tai.h ca vibhaage iti . . (3.3.138) P II.162.23 R III.356) {1/4} kasmin parasmin . (3.3.138) P II.162.23 R III.356) {2/4} kaalavibhaage . (3.3.138) P II.162.23 R III.356) {3/4} kuta.h etat . (3.3.138) P II.162.23 R III.356) {4/4} yogavibhaagakara.nasaamarthyaat . . (3.3.139) P II.163.2 - 5 R III.357 {1/6} saadhanaatipattau iti api vaktavyam iha api yathaa syaat . (3.3.139) P II.163.2 - 5 R III.357 {2/6} abhok.syata bhavaan maa.msena yadi matsamiipe aasi.syata iti . (3.3.139) P II.163.2 - 5 R III.357 {3/6} tat tarhi vaktavyam . (3.3.139) P II.163.2 - 5 R III.357 {4/6} na vaktavyam . (3.3.139) P II.163.2 - 5 R III.357 {5/6} na antare.na saadhanam kriyaayaa.h prav.rtti.h asti iti saadhanaatipatti.h cet kriyaatipatti.h api bhavati . (3.3.139) P II.163.2 - 5 R III.357 {6/6} tatra kriyaatipattau iti eva siddham . . (3.3.140) P II.163.7 - 8 R III.357 {1/4} bhuute l.r:n utaapyaadi.su . (3.3.140) P II.163.7 - 8 R III.357 {2/4} bhuute l.r:n utaapyaadi.su dra.s.tavya.h . (3.3.140) P II.163.7 - 8 R III.357 {3/4} uta adhyaai.syata . (3.3.140) P II.163.7 - 8 R III.357 {4/4} api adhyai.syata . . (3.3.141) P II.163.10 - 13 R III.357- 358 {1/4} vibhaa.saa garhaaprabh.rtau praak utaapibhyaam . (3.3.141) P II.163.10 - 13 R III.357- 358 {2/4} vibhaa.saa garhaaprabh.rtau praak utaapibhyaam iti vaktavyam . (3.3.141) P II.163.10 - 13 R III.357- 358 {3/4} vaa aa utaapyo.h iti hi ucyamaane sandeha.h syaat : praak vaa utaapibhyaam saha vaa iti . (3.3.141) P II.163.10 - 13 R III.357- 358 {4/4} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te vibhaa.saa garhaaprabh.rtau praak utaapibhyaam iti . . (3.3.142) P II.163.15 - 20 R III.358 {1/10} garhaayaam la.dvidhaanaanarthakyam kriyaasamaaptivivak.sitatvaat . (3.3.142) P II.163.15 - 20 R III.358 {2/10} garhaayaam la.dvidhi.h narthaka.h . (3.3.142) P II.163.15 - 20 R III.358 {3/10} kim kaara.nam . (3.3.142) P II.163.15 - 20 R III.358 {4/10} kriyaasamaaptivivak.sitatvaat . (3.3.142) P II.163.15 - 20 R III.358 {5/10} kriyaayaa.h atra asamaapti.h gamyate . (3.3.142) P II.163.15 - 20 R III.358 {6/10} e.sa.h ca naama nyaayya.h vartamaana.h kaala.h yatra kriyaa aparisamaaptaa bhavati . (3.3.142) P II.163.15 - 20 R III.358 {7/10} tatra vartamaane la.t iti eva siddham . (3.3.142) P II.163.15 - 20 R III.358 {8/10} yadi vartamaane la.t iti evam atra la.t bhavati ;sat.r;saanacau praapnuta.h . (3.3.142) P II.163.15 - 20 R III.358 {9/10} i.syete ca ;sat.r;saanacau : api maam yaajayantam pa;sya . (3.3.142) P II.163.15 - 20 R III.358 {10/10} api maam yaajayamaanam pa;sya . . (3.3.145) P II.164.2 - 8 R III.358 - 359 {1/10} ki.mv.rttasya anadhikaaraat uttaratra aki.mv.rttagraha.naanarthakyam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {2/10} ki.mv.rttasya anadhikaaraat uttaratra aki.mv.rttagraha.nam anarthakam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {3/10} niv.rttam ki.mv.rtte iti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {4/10} tasmin niv.rtte avi;se.se.na ki.mv.rtte aki.mv.rtte ca bhavi.syati . (3.3.145) P II.164.2 - 8 R III.358 - 359 {5/10} idam tarhi prayojanam upapadasa;nj;naam vak.syaami iti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {6/10} upapadasa;nj;naavacane kim prayojanam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {7/10} upapadam ati:n iti samaasa.h yathaa syaat . (3.3.145) P II.164.2 - 8 R III.358 - 359 {8/10} ati:n iti prati.sedha.h praapnoti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {9/10} yadaa tarhi l.r.ta.h satsa;nj;nau tadaa upapadasa;nj;naa bhavi.syati . (3.3.145) P II.164.2 - 8 R III.358 - 359 {10/10} bhavi.syadadhikaaravihitasya l.r.ta.h sats;nj;nau ucyete avi;se.savihita.h ca ayam . . (3.3.147) P II.164.10 - 12 R III.359 {1/4} jaatuyado.h li:nvidhaane yadaayadyo.h upasa:nkhyaanam . (3.3.147) P II.164.10 - 12 R III.359 {2/4} jaatuyado.h li:nvidhaane yadaayadyo.h upasa:nkhyaanam kartavyam . (3.3.147) P II.164.10 - 12 R III.359 {3/4} yadaa bhavadvidha.h k.satriyam yaajayet . (3.3.147) P II.164.10 - 12 R III.359 {4/4} yadi bhavadvidha.h k.satriyam yaajayet . . (3.3.151) P II.164.14 - 16 R III.359 - 360 {1/7} citriikara.ne yadiprati.sedhaanarthakyam arthaanyatvaat . (3.3.151) P II.164.14 - 16 R III.359 - 360 {2/7} citriikara.ne yadiprati.sedha.h anarthaka.h . (3.3.151) P II.164.14 - 16 R III.359 - 360 {3/7} kim kaara.nam . (3.3.151) P II.164.14 - 16 R III.359 - 360 {4/7} arthaanyatvaat . (3.3.151) P II.164.14 - 16 R III.359 - 360 {5/7} na hi yadau upapade citriikara.nam gamyate . (3.3.151) P II.164.14 - 16 R III.359 - 360 {6/7} kim tarhi . (3.3.151) P II.164.14 - 16 R III.359 - 360 {7/7} sambhaavanam . . (3.3.156) P II.164.18 - 165.5 R III.360 {1/13} hetuhetumato.h li:n vaa . (3.3.156) P II.164.18 - 165.5 R III.360 {2/13} hetuhetumato.h li:n vaa iti vaktavyam . (3.3.156) P II.164.18 - 165.5 R III.360 {3/13} anena cet yaayaat na ;saka.tam paryaabhavet . (3.3.156) P II.164.18 - 165.5 R III.360 {4/13} anena cet yaasyati na ;saka.tam paryaabhavi.syati . (3.3.156) P II.164.18 - 165.5 R III.360 {5/13} bhavi.syadadhikaare . (3.3.156) P II.164.18 - 165.5 R III.360 {6/13} bhavi.syadadhikaare iti vaktavyam . (3.3.156) P II.164.18 - 165.5 R III.360 {7/13} iha maa bhuut . (3.3.156) P II.164.18 - 165.5 R III.360 {8/13} var.sati iti dhaavati . (3.3.156) P II.164.18 - 165.5 R III.360 {9/13} hanti iti palayate . (3.3.156) P II.164.18 - 165.5 R III.360 {10/13} atha idaaniim ;sat.r;saanacau atra kasmaat na bhavata.h . (3.3.156) P II.164.18 - 165.5 R III.360 {11/13} devatraata.h gala.h graaha.h itiyoge ca sadvidhi.h . (3.3.156) P II.164.18 - 165.5 R III.360 {12/13} mitha.h te na vibhaa.syante . (3.3.156) P II.164.18 - 165.5 R III.360 {13/13} gavaak.sa.h sa.m;sitavrata.h . . (3.3.157) P II.165.7 - 8 R III.361 {1/4} kaamapravedanam cet . (3.3.157) P II.165.7 - 8 R III.361 {2/4} kaamapravedanam cet gamyate iti vaktavyam . (3.3.157) P II.165.7 - 8 R III.361 {3/4} iha maa bhuut . (3.3.157) P II.165.7 - 8 R III.361 {4/4} icchan ka.tam karoti . . (3.3.161.1) P II.165.10 - 15 R III.361 {1/12} vidhyadhii.s.tayo.h ka.h vi;se.sa.h . (3.3.161.1) P II.165.10 - 15 R III.361 {2/12} vidhi.h naama pre.sa.nam . (3.3.161.1) P II.165.10 - 15 R III.361 {3/12} adhii.s.tam naam satkaarpuurvikaa vyaapaara.naa . (3.3.161.1) P II.165.10 - 15 R III.361 {4/12} atha nimantra.naamantra.nayo.h ka.h vi;se.sa.h . (3.3.161.1) P II.165.10 - 15 R III.361 {5/12} sannihitena nimantra.nam bhavati asannihitena ca aamantra.nam . (3.3.161.1) P II.165.10 - 15 R III.361 {6/12} na e.sa.h asti vi;se.sa.h . (3.3.161.1) P II.165.10 - 15 R III.361 {7/12} asannihitena api nimantra.nam bhavati sannihitena ca aamantra.nam . (3.3.161.1) P II.165.10 - 15 R III.361 {8/12} evam tarhi yat niyogata.h kartavyam tat nimantra.nam . (3.3.161.1) P II.165.10 - 15 R III.361 {9/12} kim puna.h tat . (3.3.161.1) P II.165.10 - 15 R III.361 {10/12} havyam kavyam vaa . (3.3.161.1) P II.165.10 - 15 R III.361 {11/12} braahma.nena siddham bhujyataam iti ukte adharma.h pratyaakhyaatu.h . (3.3.161.1) P II.165.10 - 15 R III.361 {12/12} aamantra.ne kaamacaara.h . . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {1/52} katham puna.h idam vij;naayate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {2/52} nimantra.naadiiiinaam arthe iti aahosvit nimantra.naadi.su gamyamaane.su iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {3/52} ka.h ca atra vi;se.sa.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {4/52} nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h prak.rtyaa abhihitatvaat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {5/52} nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {6/52} kim kaara.nam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {7/52} prak.rtyaa abhihitatvaat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {8/52} prak.rtyaa abhihita.h sa.h artha.h iti k.rtvaa pratyaya.h na praapnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {9/52} dvivacanabahuvanaaprasiddhi.h ca ekaarthatvaat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {10/52} dvivacanabahuvanayo.h ca a prasiddhi.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {11/52} kim kaara.nam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {12/52} ekaarthatvaat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {13/52} eka.h ayam artha.h nimantra.nam naama . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {14/52} tasya ekatvaat ekavacanam eva praapnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {15/52} astu tarhi nimantra.naadi.su gamyamaane.su . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {16/52} iha api tarhi praapnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {17/52} devadatta.h bhavantam aamantrayate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {18/52} devadatta.h bhavantam nimantrayate iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {19/52} siddham tu dvitiiyaakaa:nk.sasya prak.rte pratyayaarthe pratyayavidhaanaat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {20/52} siddham etat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {21/52} katham . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {22/52} dvitiiyaakaa:nk.sasya dhaato.h prak.rte pratyayaarthe pratyaya.h bhavati iti vaktavyam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {23/52} ke ca prak.rtaa.h arthaa.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {24/52} bhaavakarmakartaara.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {25/52} bhavet siddham praapnotu bhavaan aamantra.nam anubhavatu bhavaan amantra.nam iti yatra dvitiiya.h aakaa:nkyate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {26/52} idam tu na sidhyati aamantrayai nimantrayai iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {27/52} atra api dvitiiya.h aakaa:nkyate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {28/52} ka.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {29/52} nimantri.h eva . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {30/52} aamantrayai aamantra.nam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {31/52} nimantrayai nimantra.nam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {32/52} katham puna.h nimnatri.h nimantra.nam aakaa:nk.set . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {33/52} d.r.s.ta.h ca bhaavena bhaavayoga.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {34/52} tat yathaa i.si.h i.si.naa yujyate striitvam ca striitvena . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {35/52} yaavataa atra dvitiiya.h aakaa:nk.syate asti tarhi nimantra.naadiinaam arthe iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {36/52} nanu ca uktam nimantra.naadiiiinaam arthe iti cet aamantrayai nimantrayai bhavantam iti pratyayaanupapatti.h prak.rtyaa abhihitatvaat iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {37/52} na e.sa.h do.sa.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {38/52} ya.h asau dvitiiya.h aakaa:nk.syate sa.h eva mama pratyayaartha.h bhavi.syati . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {39/52} ayam tarhi do.sa.h dvivacanabahuvanaaprasiddhi.h ca ekaarthatvaat iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {40/52} na e.sa.h do.sa.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {41/52} supaam karmaadaya.h api arthaa.h sa:nkhyaa ca eva tathaa ti:naam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {42/52} supaam sa:nkhyaa ca eva artha.h karmaadaya.h ca . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {43/52} tathaa ti:naam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {44/52} prasiddha.h niyama.h tatra . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {45/52} prasiddha.h tatra niyama.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {46/52} niyama.h prak.rte.su vaa . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {47/52} atha vaa prak.rtaan arthaan apek.sya niyama.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {48/52} ke ca prak.rtaa.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {49/52} ekatvaadaya.h . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {50/52} ekasmin eva ekavacanam na dvayo.h na bahu.su . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {51/52} dvayo.h eva dvivacanam naikasmin na bahu.su . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {52/52} bahu.su eva bahuvacanam na ekasmin na dvayo.h iti . . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {1/19} kimartham prai.saadi.su arthe.su k.rtyaa.h vidhiiyante na avi;se.se.na vihitaa.h k.rtyaa.h te prai.saadi.su bhavi.syanti anyatra ca . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {2/19} prai.saadi.su k.rtyaanaam vidhaanam niyamaartham . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {3/19} niyamaartha.h ayam aarambha.h . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {4/19} prai.saadi.su eva k.rtyaa.h yathaa syu.h iti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {5/19} prai.saadi.su k.rtyaanaam vacanam niyamaartham iti cet tat ani.s.tam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {6/19} prai.saadi.su k.rtyaanaam vacanam niyamaartham iti cet tat ani.s.tam praapnoti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {7/19} na hi prai.saadi.su eva k.rtyaa.h i.syante . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {8/19} kim tarhi . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {9/19} avi;se.se.na i.syante . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {10/19} busopendhyam t.r.nopendhyam ghanghaatyam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {11/19} vidhyartham tu striyaa.h praak iti vacanaat . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {12/19} vidhyartham tu prai.saadi.su k.rtyaanaam vacanam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {13/19} ayam prai.saadi.su lo.t vidhiiyate . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {14/19} sa.h vi;se.savihita.h saamaanyavihitaan k.rtyaan baadheta . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {15/19} vaasaruupe.na k.rtyaa.h api bhavi.syanti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {16/19} na syu.h . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {17/19} kim kaara.nam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {18/19} striyaa.h praak iti vacanaat . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {19/19} praak striyaa.h vaa asaruupa.h . . (3.3.167) P II.167.9 - 12 R III.366 {1/10} prathamaante.su iti vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {2/10} kim prayojanam . (3.3.167) P II.167.9 - 12 R III.366 {3/10} iha maa bhuut . (3.3.167) P II.167.9 - 12 R III.366 {4/10} kaale bhu:nkte . (3.3.167) P II.167.9 - 12 R III.366 {5/10} tat tarhi vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {6/10} na vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {7/10} prai.saadi.su iti vartate . (3.3.167) P II.167.9 - 12 R III.366 {8/10} tat ca ava;syam prai.saadigraha.nam anuvartyam . (3.3.167) P II.167.9 - 12 R III.366 {9/10} prathamaante.su iti hi ucyamaane iha api prasajyeta . (3.3.167) P II.167.9 - 12 R III.366 {10/10} kaala.h pacati bhuutaani kaala.h sa.mharati prajaa.h . . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {1/81} hisvo.h parasmaipadaatmanepadagraha.nam laade;saprati.sedhaartham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {2/81} hisvo.h parasmaipadaatmanepadagraha.nam kartavyam hi.h parasmaipadaanaam yathaa syaat sva.h aatmanepadaanaam iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {3/81} kim prayojanam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {4/81} laade;saprati.sedhaartham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {5/81} laade;sau hisvau maa bhuutaam iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {6/81} kim ca syaat yadi laade;sau hisvau syaataam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {7/81} ti:nantam padam iti padasa;nj;naa na syaat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {8/81} maat bhuut evam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {9/81} subantam padam iti padasa;nj;naa bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {10/81} katham svaadyutpatti.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {11/81} lakaarasya k.rttvaat praatipadikatvam tadaa;srayam pratyayavidhaanam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {12/81} lakaara.h k.rt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {13/81} tasya k.rttvaat k.rt praatipadikam iti praatipadikasa;nj;naa . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {14/81} praatipadikaa;srayaa svaadyutpatti.h api bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {15/81} yadi svaadyutpatti.h supaam ;srava.nam praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {16/81} avyayaat iti subluk bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {17/81} katham avyayatvam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {18/81} vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {19/81} nipaatam avyayam iti avyayasa;nj;naa . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {20/81} iha tarhi sa.h bhavaan luniihi luniihi iti eva ayam lunaati ti:n ati:na.h iti nighaata.h na praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {21/81} samasa:nkhyaartham ca . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {22/81} samasa:nkhyaartham ca hisvo.h parasmaipadaatmanepadagraha.nam kartavyam hi.h parasmaipadaanaam yathaa syaat sva.h aatmanepadaanaam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {23/81} vyatikara.h maa bhuut iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {24/81} na vaa tadhvamo.h aade;savacanam j;naapakam padaade;sasya . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {25/81} na vaa hisvo.h parasmaipadaatmanepadagraha.nam kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {26/81} kim kaara.nam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {27/81} tadhvamo.h aade;savacanam j;naapakam padaade;sasya . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {28/81} yat ayam vaa ca tadhvamo.h iti aaha tat j;naapayati aacaarya.h padaade;sau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {29/81} tatra padaade;se pittvaa.to.h prati.sedha.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {30/81} tatra padaade;se pittvasya aa.ta.h ca prati.sedha.h vaktavya.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {31/81} pittvasya taavat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {32/81} sa.h bhavaan luniihi luniihi iti eva ayam lunaati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {33/81} aa.ta.h khalu api . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {34/81} sa.h aham luniihi luniihi iti evam lunaani . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {35/81} pittvasya taavat na vaktavya.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {36/81} pitprati.sedhe yogavibhaaga.h kari.syate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {37/81} iha se.h hi bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {38/81} tata.h apit ca . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {39/81} apit ca bhavati yaavaan hi.h naama . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {40/81} aa.ta.h ca api na vaktavya.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {41/81} aa.ti k.rte saa.tkasya aade;sa.h bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {42/81} idam iha sampradhaaryam : aa.t kriyataam aade;sa.h iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {43/81} kim atra kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {44/81} paratvaat aa.daagama.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {45/81} nitya.h aade;sa.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {46/81} k.rte api aa.ti praapnoti ak.rte api praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {47/81} aa.t api nitya.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {48/81} k.rte api aade;se praapnoti ak.rte api praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {49/81} anitya.h aa.t . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {50/81} anyasya k.rte api aade;se praapnoti anyasya ak.rte api praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {51/81} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {52/81} aade;sa.h api anitya.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {53/81} anyasya k.rte aa.ti praapnoti anyasya ak.rte . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {54/81} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {55/81} ubhayo.h anityayo.h paratvaat aa.daagama.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {56/81} aa.ti k.rte saa.tkasya aade;sa.h bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {57/81} idam tarhi sa.h aham bhu:nk.sva bhu:nk.sva iti evam bhunajai iti ;snaso.h allopa.h iti akaaralopa.h na praapnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {58/81} samasa:nkhyaarthatvam ca api aparih.rtam eva . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {59/81} siddham tu lo.dmadhyamapuru.saikavacanasya kriyaasamabhihaare dvirvacanaat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {60/81} siddham etat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {61/81} katham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {62/81} lo.dmadhyamapuru.saikavacanasya kriyaasamabhihaare dve bhavata.h iti vaktavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {63/81} kena vihitasya kriyaasamabhihaare lo.dmadhyamapuru.saikavacanasya dvirvacanam ucyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {64/81} etat eva j;naapayati aacaarya.h bhavati kriyaasamabhihaare lo.t iti yat ayam kriyaasamabhihaare lo.dmadhyamapuru.saikavacanasya dvirvacanam ;saasti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {65/81} kuta.h nu khalu etat j;naapakaat atra lo.t bhavi.syati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {66/81} na puna.h ya.h eva asau avi;se.savihita.h sa.h yadaa kriyaasamabhihaare bhavati tadaa asya dvirvacanam bhavati iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {67/81} lo.dmadhyamapuru.saikavacane eva khalu api siddham syaat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {68/81} imau ca anyau hisvau sarve.saam puru.saa.naam sarve.saam vacanaanaam i.syete . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {69/81} suutram ca bhidyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {70/81} yathaanyaasam eva astu . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {71/81} nanu ca uktam hisvo.h parasmaipadaatmanepadagraha.nam laade;saprati.sedhaartham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {72/81} samasa:nkhyaartham ca iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {73/81} na e.sa.h do.sa.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {74/81} yogavibhaagaat siddham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {75/81} yogavibhaaga.h kari.syate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {76/81} kriyaasamabhihaare lo.t bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {77/81} tata.h lo.ta.h hisvau bhavata.h . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {78/81} lo.t iti eva anuvartate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {79/81} lo.ta.h yau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {80/81} katham vaa ca tadhvamo.h iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {81/81} vaa ca tadhvambhaavina.h lo.ta.h iti evam etat vij;naayate . . (3.4.4) P II.170.16 - 19 R III.373 {1/10} kimartham idam ucyate . (3.4.4) P II.170.16 - 19 R III.373 {2/10} anuprayoga.h yathaa syaat . (3.4.4) P II.170.16 - 19 R III.373 {3/10} na etat asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {4/10} hisvaantam avyaktapadaarthakam . (3.4.4) P II.170.16 - 19 R III.373 {5/10} tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . (3.4.4) P II.170.16 - 19 R III.373 {6/10} idam tarhi prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {7/10} yathaavidhi iti vak.syaami iti . (3.4.4) P II.170.16 - 19 R III.373 {8/10} etat api na asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {9/10} samuccaye saamaanyavacanasya iti vak.syati . (3.4.4) P II.170.16 - 19 R III.373 {10/10} tatra antare.na vacanam yathaavidhi anuprayoga.h bhavi.syati . . (3.4.5) P II.170.21 - 24 R III.373 - 374 {1/9} kimartham idam ucyate . (3.4.5) P II.170.21 - 24 R III.373 - 374 {2/9} anuprayoga.h yathaa syaat . (3.4.5) P II.170.21 - 24 R III.373 - 374 {3/9} na etat asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {4/9} hisvaantam avyaktapadaarthakam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {5/9} tena aparisamaapta.h artha.h iti k.rtvaa anuprayoga.h bhavi.syati . (3.4.5) P II.170.21 - 24 R III.373 - 374 {6/9} idam tarhi prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {7/9} saamaanyavacanasya iti vak.syaami iti . (3.4.5) P II.170.21 - 24 R III.373 - 374 {8/9} etat api na asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {9/9} saamaanyavacanasya anuprayoga.h astu vi;se.savacanasya iti saamaanyavacanasya anuprayoga.h bhavi.syati laghutvaat . . (3.4.8) P II.171.2 - 6 R III.374 {1/10} upasa.mvaadaa;sa:nkayo.h vacanaanarthakyam li:narthatvaat . (3.4.8) P II.171.2 - 6 R III.374 {2/10} upasa.mvaadaa;sa:nkayo.h vacanam narthakam . (3.4.8) P II.171.2 - 6 R III.374 {3/10} kim kaara.nam . (3.4.8) P II.171.2 - 6 R III.374 {4/10} li:narthatvaat . (3.4.8) P II.171.2 - 6 R III.374 {5/10} li:narthe le.t iti eva siddham . (3.4.8) P II.171.2 - 6 R III.374 {6/10} ka.h puna.h li:nartha.h . (3.4.8) P II.171.2 - 6 R III.374 {7/10} ke cit taavat aahu.h . (3.4.8) P II.171.2 - 6 R III.374 {8/10} hetuhetumato.h li:n iti . (3.4.8) P II.171.2 - 6 R III.374 {9/10} apare aahu.h : vaktavya.h eva etasmin vi;se.se li:n . (3.4.8) P II.171.2 - 6 R III.374 {10/10} prayujyate hi loke yadi me bhavaan idam kuryaat aham api te idam dadyaam . . (3.4.9) P II.171.9 - 17 R III.375 {1/16} tumarthe iti ucyate . (3.4.9) P II.171.9 - 17 R III.375 {2/16} ka.h tumartha.h . (3.4.9) P II.171.9 - 17 R III.375 {3/16} kartaa . (3.4.9) P II.171.9 - 17 R III.375 {4/16} yadi evam na artha.h tumarthagraha.nena . (3.4.9) P II.171.9 - 17 R III.375 {5/16} yena eva khalu api hetunaa kartari tumun bhavati tena eva hetunaa sayaadaya.h api bhavi.syanti . (3.4.9) P II.171.9 - 17 R III.375 {6/16} evam tarhi siddhe sati yat tumarthagraha.nam karoti tat j;naapayati aacaarya.h asti anya.h kartu.h tumuna.h artha.h iti . (3.4.9) P II.171.9 - 17 R III.375 {7/16} ka.h puna.h asau . (3.4.9) P II.171.9 - 17 R III.375 {8/16} bhaava.h . (3.4.9) P II.171.9 - 17 R III.375 {9/16} kuta.h nu khalu etat bhaave tumun bhavi.syati . (3.4.9) P II.171.9 - 17 R III.375 {10/16} na puna.h karmaadi.su kaarake.su iti . (3.4.9) P II.171.9 - 17 R III.375 {11/16} j;naapakaat ayam kartu.h apak.r.syate . (3.4.9) P II.171.9 - 17 R III.375 {12/16} na ca anyasmin arthe aadi;syate . (3.4.9) P II.171.9 - 17 R III.375 {13/16} anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti iti svaarthe bhavi.syati tat yathaa guptijkidbhya.h san yaavaadibhya.h kan iti . (3.4.9) P II.171.9 - 17 R III.375 {14/16} sa.h asau svaarthe bhavan bhaave bhavi.syati . (3.4.9) P II.171.9 - 17 R III.375 {15/16} kim etasya j;naapane prayojanam . (3.4.9) P II.171.9 - 17 R III.375 {16/16} avyayak.rta.h bhaave bhavanti iti etat na vaktavyam bhavati . . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {1/12} kimartham me:na.h saanubandhakasya aattvabhuutasya graha.nam kriyate na udiicaam me:na.h iti eva ucyeta . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {2/12} tatra ayam api artha.h . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {3/12} udiicaam me:na.h iti vyatihaaragraha.nam na kartavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {4/12} kim kaara.nam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {5/12} tadvi.saya.h hi sa.h . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {6/12} vaytihaaravi.saya.h eva mayati.h . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {7/12} evam tarhi siddhe sati yat me:na.h saanubandhakasya aattvabhuutasya graha.nam karoti tat j;naapayati aacaarya.h na anubandhak.rtam anejantatvam bhavati iti .kim etasya j;naapane prayojanam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {8/12} tatra asaruupasarvaade;sadaapprati.sedhe p.rthaktvanirde;sa.h anaakaaraantatvaat iti uktam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {9/12} tat na vaktavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {10/12} kimartham puna.h idam ucyate na samaanakart.rkayo.h puurvakaale iti eva siddham . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {11/12} apuurvakaalaartha.h ayam aarambha.h . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {12/12} puurvam hi asau yaacate pa;scaat apamayate . . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {1/17} iha kasmaat na bhavati : puurvam bhu:nkte pa;scaat vrajati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {2/17} sva;sabdena uktatvaat na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {3/17} na tarhi idaaniim idam bhavati : puurvam bhuktvaa tata.h vrajati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {4/17} na etat kriyaapaurvakaalyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {5/17} kim tarhi . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {6/17} kart.rpaurvakaalyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {7/17} puurvam hi asau bhuktvaa anyebhya.h bhokt.rbhya.h tata.h pa;scaat vrajati anyebhya.h vrajit.rbhya.h . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {8/17} iha kasmaat na bhavati : aasyate bhoktum iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {9/17} kuta.h kasmaat na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {10/17} kim aase.h aahosvit bhuje.h . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {11/17} bhuje.h kasmaat na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {12/17} apuurvakaalatvaat . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {13/17} aase.h tarhi kasmaat na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {14/17} yasmaat atra la.t bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {15/17} etat atra pra.s.tavyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {16/17} la.t atra katham bhavati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {17/17} la.t ca atra vaasaruupe.na bhavi.syati . . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {1/41} samaanakart.rkayo.h iti bahu.su apraapti.h . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {2/41} samaanakart.rkayo.h iti bahu.su ktvaa na praapnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {3/41} snaatvaa bhuktvaa piitvaa vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {4/41} kim puna kaara.nam na sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {5/41} dvivacananirde;saat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {6/41} dvivacanena ayam nirde;sa.h kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {7/41} tena dvayo.h eva paurvakaalye syaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {8/41} bahuunaam na syaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {9/41} siddham tu kriyaapradhanatvaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {10/41} siddham etat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {11/41} katham . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {12/41} kriyaapradhanatvaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {13/41} kriyaapradhaana.h ayam nirde;sa.h . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {14/41} na atra nirde;sa.h tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {15/41} katham puna.h tena eva naama nirde;sa.h kriyate tat ca atantram syaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {16/41} tatkaarii ca bhavaan taddve.sii ca . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {17/41} naantariiyakatvaat atra dvivacanena nirde;sa.h kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {18/41} ava;syam kayaa cit vibhaktyaa kena cit vacanena nirde;sa.h kartavya.h . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {19/41} tat yathaa ka.h cit annaarthii ;saalikalaapam satu.sam sapalaalam aaharati naantariiyakatvaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {20/41} sa.h yaavat aadeyam taavat aadaaya tu.sapalaalaani uts.rjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {21/41} tathaa ka.h cit maa.msaarthii matsyaan sa;sakalaan saka.n.takaan aaharati naantariiyakatvaat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {22/41} sa.h yaavat aadeyam taavat aadaaya ;sakalaka.n.takaan uts.rjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {23/41} evam iha api naantariiyakatvaat dvivacanena nirde;sa.h kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {24/41} na hi atra nirde;sa.h tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {25/41} evam api lokavij;naanaat na sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {26/41} tat yathaa . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {27/41} loke braahma.naanaam puurvam aaniiyataam iti ukte sarvapuurva.h aaniiyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {28/41} evam iha api sarvapuurvaayaa.h kriyaayaa.h praapnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {29/41} anantyavacanaat tu siddham . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {30/41} samaanakart.rkayo.h anantyasya iti vaktavyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {31/41} sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {32/41} suutram tarhi bhidyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {33/41} yathaanyaasam eva astu . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {34/41} nanu ca uktam samaanakart.rkayo.h iti bahu.su apraapti.h iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {35/41} parih.rtam etat siddham tu kriyaapradhanatvaat iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {36/41} nanu ca uktam evam api lokavij;naanaat na sidhyati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {37/41} na e.sa.h do.sa.h sarve.saam atra vrajikriyaam prati paurvakaalyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {38/41} snaatvaa vrajati bhuktvaa vrajati piitvaa vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {39/41} evam ca k.rtvaa prayoga.h aniyata.h bhavati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {40/41} snaatvaa bhuktva piitvaa vrajati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {41/41} piitvaa snaatvaa bhutvaa vrajati iti . . (3.4.21.3) P II.173.11 - 16 R III.379 {1/11} vyaadaaya svapiti iti upasa:nkhyaanam apuurvakaalatvaat . (3.4.21.3) P II.173.11 - 16 R III.379 {2/11} vyaadaaya svapiti iti upasa:nkhyaanam kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {3/11} kim puna.h kaara.nam na sidhyati . (3.4.21.3) P II.173.11 - 16 R III.379 {4/11} apuurvakaalatvaat . (3.4.21.3) P II.173.11 - 16 R III.379 {5/11} puurvam hi asau svapiti pa;scaat vyaadadaati . (3.4.21.3) P II.173.11 - 16 R III.379 {6/11} na vaa svapnasya avakaalatvaat . (3.4.21.3) P II.173.11 - 16 R III.379 {7/11} na vaa kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {8/11} kim kaara.nam . (3.4.21.3) P II.173.11 - 16 R III.379 {9/11} svapnasya avakaalatvaat . (3.4.21.3) P II.173.11 - 16 R III.379 {10/11} avarakaala.h svapna.h . (3.4.21.3) P II.173.11 - 16 R III.379 {11/11} ava;syam asau vyaadaaya muhurtam api svapiti . . (3.4.24) P II.173.18 - 25 R III.379 - 381 {1/13} kim iyam praapte vibhaa.saa aahosvit apraapte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {2/13} katham ca praapte katham vaa apraapte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {3/13} aabhiik.s.nye iti vaa nitye praapte anyatra vaa apraapte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {4/13} kim ca ata.h . (3.4.24) P II.173.18 - 25 R III.379 - 381 {5/13} yadi praapte aabhiik.s.nye ani.s.taa vibhaa.saa praapnoti anyatra ca i.s.taa na sidhyati . (3.4.24) P II.173.18 - 25 R III.379 - 381 {6/13} atha apraapte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {7/13} agraadi.su apraaptavidhe.h samaasaprati.sedha.h . (3.4.24) P II.173.18 - 25 R III.379 - 381 {8/13} agraadi.su apraaptavidhe.h samaasaprati.sedha.h vaktavya.h . (3.4.24) P II.173.18 - 25 R III.379 - 381 {9/13} sa.h tarhi vaktavya.h . (3.4.24) P II.173.18 - 25 R III.379 - 381 {10/13} na vaktavya.h . (3.4.24) P II.173.18 - 25 R III.379 - 381 {11/13} uktam etat amaa eva avyayena iti atra evakaarakara.nasya prajojanam . (3.4.24) P II.173.18 - 25 R III.379 - 381 {12/13} amaa eva avyayena yat tulyavidhaanam upapadam tatra samaasa.h yathaa syaat . (3.4.24) P II.173.18 - 25 R III.379 - 381 {13/13} amaa ca anyena ca yat tulyavidhaanam upapadam tatra maa bhuut iti . . (3.4.26.1) P II.174.2 - 8 R III.381 {1/10} kimartham svaadumi makaaraantatvam nipaatyate na khamu;n prak.rta.h sa.h anuvarti.syate . (3.4.26.1) P II.174.2 - 8 R III.381 {2/10} svaadumi maantanipaatanam iikaaraabhaavaartham . (3.4.26.1) P II.174.2 - 8 R III.381 {3/10} svaadumi maantanipaatanam kriyate iikaaraabhaavaartham . (3.4.26.1) P II.174.2 - 8 R III.381 {4/10} iikaara.h maa bhuut iti . (3.4.26.1) P II.174.2 - 8 R III.381 {5/10} svaadviim k.rtvaa yavaaguum bhu:nkte . (3.4.26.1) P II.174.2 - 8 R III.381 {6/10} svaadu:nkaaram yavaaguum bhu:nkte . (3.4.26.1) P II.174.2 - 8 R III.381 {7/10} cvyantasya ca makaaraantaartham . (3.4.26.1) P II.174.2 - 8 R III.381 {8/10} cvyantasya ca makaaraantatvam nipaatyate . (3.4.26.1) P II.174.2 - 8 R III.381 {9/10} asvaadu svaadu k.rtvaa bhu:nkte . (3.4.26.1) P II.174.2 - 8 R III.381 {10/10} svaadu:nkaaram bhu:nkte . . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {1/71} aa ca tumuna.h samaanaadhikara.ne . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {2/71} aa ca tumuna.h pratyayaa.h samaanaadhikara.ne vaktavyaa.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {3/71} kena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {4/71} anuprayoge.na . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {5/71} kim prayojanam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {6/71} svaadu:nkaaram yavaaguu.h bhujyate devadattena iti devadatte t.rtiiyaa yathaa syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {7/71} kim ca kaara.nam na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {8/71} .namulaa abhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {9/71} nanu ca bhujipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {10/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa yavaagvaam dvitiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {11/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {12/71} .namulaa anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {13/71} yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {14/71} iha hi svaadu:nkaaram yavaaguum bhu:nkte devadatta.h iti yavaagvaam dvitiiyaa na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {15/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {16/71} .namulaa abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {17/71} nanu ca bhujipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {18/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {19/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {20/71} .namulaa anabhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {21/71} atha anena ktvaayaam artha.h : paktvaa odana.h bhujyate devadattena iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {22/71} baa.dham artha.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {23/71} devadatte t.rtiiyaa yathaa syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {24/71} kim ca kaara.nam na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {25/71} ktvayaa abhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {26/71} nanu ca bhujipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {27/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa odane dvitiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {28/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {29/71} ktvayaa anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {30/71} yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {31/71} iha hi paktvaa odanam bhu:nkte devadatta.h iti odane dvitiiyaa na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {32/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {33/71} ktvayaa abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {34/71} nanu ca bhujipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {35/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {36/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {37/71} ktvayaa anabhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {38/71} atha anena tumuni artha.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {39/71} bhoktum odana.h pacyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {40/71} baa.dham artha.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {41/71} devadatte t.rtiiyaa yathaa syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {42/71} kim ca kaara.nam na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {43/71} tumunaa abhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {44/71} nanu ca pacipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {45/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa odane dvitiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {46/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {47/71} tumunaa anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {48/71} yadi puna.h ayam karma.ni vij;naayeta .na evam ;sakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {49/71} iha hi bhoktum odanam pacati devadatta.h iti odane dvitiiyaa na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {50/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {51/71} tumunaa abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {52/71} nanu ca pacipratyayena anabhihitam karma iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {53/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati dvitiiyaa devadatte t.rtiiyaa praapnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {54/71} kim kaara.nam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {55/71} tumunaa anabhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {56/71} atha anena iha artha.h paktvaa odanam graama.h gamyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {57/71} baa.dham artha.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {58/71} devadatte t.rtiiyaa yathaa syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {59/71} kim ca kaara.nam na syaat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {60/71} ktvayaa abhihita.h kartaa iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {61/71} nanu ca gamipratyayena anabhihita.h kartaa iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {62/71} yadi sati abhidhaane ca anabhidhaane ca kuta.h cit anabhidhaanam iti k.rtvaa anabhihitaa;sraya.h vidhi.h bhavi.syati t.rtiiyaa yat uktam odane dvitiiyaa praapnoti iti sa.h do.sa.h na jaayate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {63/71} tat tarhi vaktavyam aa ca tumuna.h samaanaadhikara.ne iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {64/71} na vaktavyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {65/71} avyayak.rta.h bhaave bhavanti iti bhaave bhavi.syanti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {66/71} kim vaktavyam etat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {67/71} na hi . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {68/71} katham anucyamaanam ga.msyate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {69/71} tumarthe iti vartate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {70/71} tumartha.h ca ka.h . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {71/71} bhaava.h . . (3.4.32) P II.175.24 - 26 R III.385 {1/7} uulopa;scaasyaanyatarasyaa:ngraha.nam ;sakyam akartum . (3.4.32) P II.175.24 - 26 R III.385 {2/7} katham go.spadam v.r.s.ta.h deva.h iti . (3.4.32) P II.175.24 - 26 R III.385 {3/7} praati.h puura.nakarmaa . (3.4.32) P II.175.24 - 26 R III.385 {4/7} tasmaat e.sa.h ka.h . (3.4.32) P II.175.24 - 26 R III.385 {5/7} yadi ka.h vibhatiinaam ;srava.nam praapnoti . (3.4.32) P II.175.24 - 26 R III.385 {6/7} ;sruuyante eva atra vibhaktaya.h . (3.4.32) P II.175.24 - 26 R III.385 {7/7} tat yathaa ekena go.spadapre.na . . (3.4.37) P II.176.2 - 14 R III.386 {1/20} hana.h kara.ne anarthakam vacanam hi.msaarthebhya.h .namulvidhaanaat . (3.4.37) P II.176.2 - 14 R III.386 {2/20} hana.h kara.ne anarthakam vacanam . (3.4.37) P II.176.2 - 14 R III.386 {3/20} kim kaara.nam . (3.4.37) P II.176.2 - 14 R III.386 {4/20} hi.msaarthebhya.h .namulvidhaanaat . (3.4.37) P II.176.2 - 14 R III.386 {5/20} hi.msaarthebhya.h .namulvidhiiyate . (3.4.37) P II.176.2 - 14 R III.386 {6/20} tena eva siddham . (3.4.37) P II.176.2 - 14 R III.386 {7/20} arthavat tu ahi.msaarthasya vidhaanaat . (3.4.37) P II.176.2 - 14 R III.386 {8/20} arthavat tu hante.h .namulvacanam . (3.4.37) P II.176.2 - 14 R III.386 {9/20} ka.h artha.h . (3.4.37) P II.176.2 - 14 R III.386 {10/20} ahi.msaarthasya vidhaanaat . (3.4.37) P II.176.2 - 14 R III.386 {11/20} ahi.msaarthaanaam .namul yathaa syaat . (3.4.37) P II.176.2 - 14 R III.386 {12/20} asti puna.h ayam kva cit hanti.h ahi.msaartha.h yadartha.h vidhi.h syaat . (3.4.37) P II.176.2 - 14 R III.386 {13/20} asti iti aaha . (3.4.37) P II.176.2 - 14 R III.386 {14/20} paa.nyupaghaatam vedim hanti . (3.4.37) P II.176.2 - 14 R III.386 {15/20} nityasamaasaartham ca . (3.4.37) P II.176.2 - 14 R III.386 {16/20} nityasamaasaartham ca hi.msaarthaat api hante.h anena vidhi.h e.sitavya.h . (3.4.37) P II.176.2 - 14 R III.386 {17/20} katham puna.h icchataa api hi.msaarthaat hante.h anena vidhi.h labhya.h . (3.4.37) P II.176.2 - 14 R III.386 {18/20} anena astu tena vaa iti tena syaat viprati.sedhena . (3.4.37) P II.176.2 - 14 R III.386 {19/20} hante.h puurvaviprati.sedha.h vaarttikena eva j;naapita.h . (3.4.37) P II.176.2 - 14 R III.386 {20/20} yat ayam nityasamaasaartham ca iti aaha tat j;naapayati aacaarya.h hi.msaarthaat api hante.h anena vidhi.h bhavati iti . . (3.4.41) P II.176.16 - 18 R III.387 {1/7} iha kasmaat na bhavati . (3.4.41) P II.176.16 - 18 R III.387 {2/7} graame baddha.h iti . (3.4.41) P II.176.16 - 18 R III.387 {3/7} evam vak.syaami . (3.4.41) P II.176.16 - 18 R III.387 {4/7} adhikara.ne bandha.h sa;nj;naayaam . (3.4.41) P II.176.16 - 18 R III.387 {5/7} tata.h kartro.h jiivapuru.sayo.h na;sivaho.h iti . (3.4.41) P II.176.16 - 18 R III.387 {6/7} katham a.t.taalikaabandham baddha.h ca.n.daalikaabanadham baddha.h . (3.4.41) P II.176.16 - 18 R III.387 {7/7} upamaane karma.ni ca iti evam bhavi.syati . . (3.4.60) P II.176.20 R III.387 {1/3} ayukta.h ayam nirde;sa.h . (3.4.60) P II.176.20 R III.387 {2/3} tira;sci iti bhavitavyam . (3.4.60) P II.176.20 R III.387 {3/3} sautra.h ayam nirde;sa.h . . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {1/6} arthagraha.nam kimartham . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {2/6} naadhaapratyaye iti iyati ucyamaane iha eva syaat dvidhaak.rtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {3/6} iha na syaat dvaidha:nk.rtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {4/6} arthagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {5/6} naadhaapratyaye siddham bhavati ya.h ca anya.h tena samaanaartha.h . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {6/6} atha pratyayagraha.nam kimartham iha maa bhuut hiruk k.rtvaa p.rthak k.rtvaa . (3.4.64) P II.177.5 R III.388 {1/3} ayukta.h ayam nirde;sa.h . (3.4.64) P II.177.5 R III.388 {2/3} anuuci iti bhavitavyam . (3.4.64) P II.177.5 R III.388 {3/3} sautra.h ayam nirde;sa.h . . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {1/86} kimartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {2/86} kartari k.rdvacanam anaade;se svaa.rthavij;naanaat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {3/86} kartari k.rta.h bhavanti iti ucyate anaade;se svaa.rthavij;naanaat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {4/86} anirdi.s.taarthaa.h pratyayaa.h svaarthe bhavanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {5/86} tat yathaa . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {6/86} guptijkidbhya.h san yaavaadibhya.h kan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {7/86} evam ime api pratyayaa.h svaarthe syu.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {8/86} svaarthe maa bhuuvan kartari yathaa syu.h iti evamartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {9/86} na etat asti prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {10/86} yam icchati svaarthe aaha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {11/86} bhaave gha;n bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {12/86} karma.ni tarhi maa bhuuvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {13/86} karma.ni api yam icchati aaha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {14/86} dha.h karma.ni .s.tran iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {15/86} kara.naadhikara.nayo.h tarhi maa bhuuvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {16/86} kara.naadhikara.nayo.h api yam icchati aaha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {17/86} lyu.t kara.naadhikara.nayo.h bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {18/86} sampradaanaapaadaanayo.h tarhi maa bhuuvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {19/86} sampradaanaapaadaanayo.h api yam icchati aaha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {20/86} daa;sagoghnau sampradaane bhiimaadaya.h apaadaane iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {21/86} ya.h idaaniim anya.h pratyaya.h ;se.sa.h sa.h antare.na vacanam kartari eva bhavi.syati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {22/86} tat eva tarhi prayojanam svaarthe maa bhuuvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {23/86} nanu ca uktam yam icchati svaarthe aaha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {24/86} bhaave gha;n bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {25/86} anya.h sa.h bhaava.h baahya.h prak.rtyarthaat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {26/86} anena idaaniim aabhyantare bhaave syu.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {27/86} tatra maa bhuuvan iti kart.rgraha.nam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {28/86} ka.h puna.h anayo.h bhaavayo.h vi;se.sa.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {29/86} ukta.h bhaavabheda.h bhaa.sye . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {30/86} asti prayojanam etat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {31/86} kim tarhi iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {32/86} tatra khyunaadiprati.sedha.h naanaavaakyatvaat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {33/86} tatra khyunaadiinaam prati.sedha.h vaktavya.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {34/86} khyunaadaya.h kartari maa bhuuvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {35/86} nanu ca kara.ne khunaadaya.h vidhiiyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {36/86} te kartari na bhavi.syanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {37/86} tena ca kara.ne syu.h anena ca kartari . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {38/86} nanu ca apavaadatvaat khyunaaday.h baadhakaa.h syu.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {39/86} na syu.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {40/86} kim kaara.nam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {41/86} naanaavaakyatvaat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {42/86} naanaavaakyam tat ca idam ca . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {43/86} samaanavaakye apavaadai.h utsargaah.h baadhyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {44/86} naanaavaakyatvaat baadhanam na praapnoti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {45/86} tadvat ca k.rtye.su evakaarakara.nam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {46/86} evam ca k.rtvaa k.rtye.su evakaara.h kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {47/86} tayo.h eva k.rtyaktakhalarthaa.h iti bhaave ca akarmakebhya.h iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {48/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {49/86} tat ca bhavyaadyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {50/86} bhavyaadi.su samaave;sa.h siddha.h bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {51/86} geya.h maa.navaka.h saamnaam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {52/86} geyaani maa.navakena saamaani iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {53/86} .r.sidevatayo.h tu k.rdbhi.h samaave;savacanam j;naapakam asamaave;sasya . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {54/86} yat ayam kartari ca .r.sidevatayo.h iti siddhe sati samaave;se samaave;saartham cakaaram ;saasti tat j;naapayati aacaarya.h na bhavati samaave;sa.h iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {55/86} kimartham tarhi k.rtye.su evakaara.h kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {56/86} evakaarakara.nam ca caarthe . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {57/86} evakaarakara.nam ca caarthe dra.s.tavyam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {58/86} tayo.h bhaavakarma.no.h k.rtyaa bhavanti bhavyaadiinaam kartari ca iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {59/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {60/86} tat ca bhavyaadyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {61/86} bhavyaadi.su samaave;sa.h siddha.h bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {62/86} geya.h maa.navaka.h saamnaam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {63/86} geyaani maa.navakena saamaani iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {64/86} yat taavat ucyate .r.sidevatayo.h tu k.rdbhi.h samaave;savacanam j;naapakam asamaave;sasya iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {65/86} na etat j;naapakasaadhyam apavaadai.h utsargaa.h apavaadai.h baadhyante iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {66/86} e.sa.h eva nyaaya.h yat uta apavaadai.h utsargaa.h baadhyeran . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {67/86} nanu ca uktam naanaavaakyatvaat baadhanam na praapnoti iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {68/86} na vide;sastham iti k.rtvaa naanaavaakyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {69/86} vide;sastham api sat ekavaakyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {70/86} tat yathaa dvitiiye adhyaaye luk ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {71/86} tasya caturtha.sa.s.thayo.h aluk ucyate apavaada.h . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {72/86} yat api ucyate evakaarakara.nam ca caarthe iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {73/86} katham puna.h anya.h naama anyasya arthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {74/86} katham evakaara.h caarthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {75/86} sa.h e.sa.h evakaara.h svaarthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {76/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {77/86} j;naapakaartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {78/86} etat j;naapayati acaarya.h ita.h uttaram samaave;sa.h bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {79/86} kim etasya j;napane prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {80/86} tat ca bhavyaadyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {81/86} bhavyaadi.su samaave;sa.h siddha.h bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {82/86} geya.h maa.navaka.h saamnaam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {83/86} geyaani maa.navakena saamaani iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {84/86} yadi etat j;napyate iha api samaave;sa.h praapnoti daa;sagoghnau sampradaane bhiimaadaya.h apaadaane iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {85/86} atra api siddham bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {86/86} yat ayam aadikarma.ni kta.h kartari ca iti siddhe samaave;se samaave;sam ;saasti tat j;napayati aacaarya.h praak amuta.h samaave;sa.h bhavati iti . . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {1/27} kim puna.h ayam pratyayaniyama.h : dhaato.h para.h akaara.h aka;sabda.h vaa niyogata.h kartaaram bruvan k.rtsa;nj;na.h ca bhavati pratyayasa;nj;na.h ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {2/27} aahosvit sa;nj;naaniyama.h : dhaato.h para.h akaara.h aka;sabda.h vaa svabhaavata.h kartaaram bruvan k.rtsa;nj;na.h ca bhavati pratyayasa;nj;na.h ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {3/27} ka.h ca atra vi;se.sa.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {4/27} tatra pratyayaniyame ani.s.taprasa:nga.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {5/27} tatra pratyayaniyame sati ani.s.tam praapnoti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {6/27} kaa.s.thabhit abraahma.na.h , balabhit abraahma.na.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {7/27} e.sa.h api niyogata.h kartaaram bruvan k.rtsa;nj;na.h ca syaat pratyayasa;nj;na.h ca . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {8/27} sa;nj;naaniyame siddham . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {9/27} sa;nj;naaniyame sati siddham bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {10/27} yadi sa;nj;naaniyama.h vibhaktaadi.su do.sa.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {11/27} vibhaktaa.h bhraatara.h piitaa.h gaava.h iti na sidhyati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {12/27} pratyayaniyame puna.h sati pariga.nitaabhya.h prak.rtibhya.h para.h kta.h niyogata.h kartaaram aaha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {13/27} na ca imaa.h tatra pariga.nyante prak.rtaya.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {14/27} vibhaktaadi.su ca apraapti.h prak.rte.h pratyayaparavacanaat . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {15/27} vibhaktaadi.su ca pratyayaniyamasya apraapti.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {16/27} kim kaara.nam . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {17/27} prak.rte.h pratyayaparavacanaat . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {18/27} pariga.nitaabhya.h prak.rtibhya.h para.h kta.h svabhaavata.h kartaaram aaha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {19/27} na ca imaa.h tatra pariga.nyante . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {20/27} na tarhi idaaniim ayam saadhu.h bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {21/27} bhavati saadhu.h na tu kartari . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {22/27} katham tarhi idaaniim atra kart.rtvam gamyate . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {23/27} akaara.h matvarthiiya.h : vibhaktam e.saam asti vibhaktaa.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {24/27} piitam e.saam asti pitaa.h iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {25/27} atha vaa uttarapadalopa.h atra dra.s.tavya.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {26/27} vibhaktadhanaa.h vibhaktaa.h . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {27/27} piitodakaa.h pitaa.h iti . . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {1/70} kimartham idam ucyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {2/70} la.h e.su saadhane.su yathaa syaat kartari ca karma.ni ca bhaave ca akarmakebhya.h iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {3/70} na etat asti prayojanam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {4/70} bhaavakarma.no.h aatmanepadam vidhiiyate ;se.saat kartari parasmaipadam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {5/70} etaavaan ca la.h yat uta parasmaipadam aatmanepadam ca . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {6/70} sa.h ca ayam evam vihita.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {7/70} ata.h uttaram pa.thati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {8/70} lagraha.nam sakarmakaniv.rttyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {9/70} lagraha.nam kriyate sakarmakaniv.rttyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {10/70} sakarmakaa.naam bhaave la.h maa bhuute iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {11/70} yadi puna.h tatra eva akarmakagraha.nam kriyeta . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {12/70} tatra akarmakagraha.nam kartavyam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {13/70} nanu ca iha api kriyate bhaave ca akarmakebhya.h iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {14/70} paraartham etat bhavi.syati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {15/70} tayo.h eva k.rtyaktakhalarthaa.h bhaave ca akarmakebhya.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {16/70} yaavat iha lagraha.nam taavat tatra akarmakagraha.nam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {17/70} iha vaa lagraha.nam kriyeta tatra vaa akarmakagraha.nam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {18/70} ka.h nu atra vi;se.sa.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {19/70} ayam asti vi;se.sa.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {20/70} iha lagraha.ne kriyamaa.ne aana.h kartari siddha.h bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {21/70} tatra puna.h akarmakagraha.ne kriyamaa.ne aana.h kartari na praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {22/70} tatra api akarmakagraha.ne kriyamaa.ne aana.h kartari siddha.h bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {23/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {24/70} bhaavakarma.no.h iti ata.h anyat yat aatmanepadaanukrama.nam sarvam tat kartrartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {25/70} viprati.sedhaat vaa aana.h kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {26/70} viprati.sedhaat vaa aana.h kartari bhavi.syati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {27/70} tatra bhaavakarma.no.h iti etat astu kartari k.rt iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {28/70} kartari k.rt iti etat bhavi.syati viprati.sedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {29/70} sarvaprasa:nga.h tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {30/70} sarvebhya.h tu dhaatubhya.h aana.h kartari praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {31/70} parasmaipadibhya.h api . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {32/70} na e.sa.h do.sa.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {33/70} anudaatta:nita.h iti e.sa.h yoga.h niyamaartha.h bhavi.syati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {34/70} yadi e.sa.h yoga.h niyamaartha.h vidhi.h na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {35/70} aaste ;sete iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {36/70} atha vidhyartha.h aanasya niyama.h na praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {37/70} aasiina.h ;sayaana.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {38/70} tathaa ne.h vi;sa.h iti evamaadi anukrama.nam yadi niyamaa.rtha.h vidhi.h na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {39/70} atha vidhyartha.h aanasya niyama.h na praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {40/70} astu tarhi niyamaartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {41/70} nanu ca uktam vidhi.h na prakalpate iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {42/70} vidhi.h ca prak.lpta.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {43/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {44/70} bhaavakarma.no.h iti atra anudaatta:nita.h iti etat anuvarti.syate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {45/70} yadi anuvartate evam api anudaatta:nita.h eva bhaavakarma.no.h aatmanepadam praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {46/70} evam tarhi yogavibhaaga.h kari.syate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {47/70} anudaatta:nita.h aatmanepadam bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {48/70} tata.h bhaavakarma.no.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {49/70} tata.h kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {50/70} kartari ca aatmanepadam bhavati anudaatta:nita.h iti eva . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {51/70} bhaavakarma.no.h iti niv.rttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {52/70} tata.h karmavyatihaare . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {53/70} kartari iti eva anuvartate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {54/70} anudaatta:nita.h iti api niv.rttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {55/70} yat api ucyate ne.h vi;sa.h iti evamaadi anukrama.nam yadi niyamaartham vidhi.h na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {56/70} atha vidhyartha.h aanasya niyama.h na praapnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {57/70} astu vidhyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {58/70} nanu ca uktam aanasya niyama.h na praapnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {59/70} na e.sa.h do.sa.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {60/70} yathaa eva atra apraaptaa.h ta:na.h bhavanti evam aana.h api bhavi.syati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {61/70} sarvatra aprasa:nga.h tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {62/70} sarve.su tu saadhane.su aana.h na praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {63/70} viprati.sedhaat vaa aana.h kartari iti bhaavakarma.no.h na syaat . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {64/70} kartari eva syaat . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {65/70} iha puna.h lagraha.ne kriyamaa.ne kartari k.rt iti etat astu la.h karma.ni ca bhaave ca akarmakebhya.h iti la.h karma.ni ca bhaave ca akarmakebhya.h iti etat bhavi.syat viprati.sedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {66/70} sarvaprasa:nga.h tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {67/70} laade;sa.h sarve.su saadhane.su praapnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {68/70} ;sat.rkvasuuca bhaavakarma.no.h api praapnuta.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {69/70} na e.sa.h do.sa.h . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {70/70} ;se.saat parasmaipadam kartari iti evam tau kartaaram hriyete . . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {1/32} laade;se sarvaprasa:nga.h avi;se.saat .laade;se sarvaprasa:nga.h . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {2/32} sarvasya lakaarasya aade;sa.h praapnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {3/32} asya api praapnoti : lunaati labhate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {4/32} kim kaara.nam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {5/32} avi;se.saat . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {6/32} na hi ka.h cit vi;se.sa.h upaadiiyate : eva;njaatiiyakasya lakaarasya aade;sa.h bhavati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {7/32} anupaadiiyamaane vi;se.se sarvaprasa:nga.h . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {8/32} arthavadgraha.naat siddham . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {9/32} arthavata.h lakaarasya graha.nam na ca e.sa.h artahvat . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {10/32} arthavadgraha.naat siddham iti cet na var.nagraha.ne.su . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {11/32} arthavadgraha.naat siddham iti cet tat na . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {12/32} kim kaara.nam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {13/32} var.nagraha.nam idam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {14/32} na ca etat var.nagraha.ne.su bhavati arthavadgraha.ne na anarthakasya iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {15/32} tasmaat vi;si.stagraha.nam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {16/32} tasmaat vi;si.stasya lakaarasya graha.nam kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {17/32} na kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {18/32} dhaato.h iti vartate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {19/32} evam api ;saalaa maalaa malla.h iti atra praapnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {20/32} u.naadaya.h avyutpannaani praatipadikaani . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {21/32} evam api nandana.h atra praapnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {22/32} itsa;nj;naa atra baadhikaa bhavi.syati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {23/32} iha api tarhi baadheta . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {24/32} pacati pa.thati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {25/32} itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {26/32} idam asti itkaaryam liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {27/32} liti iti ucyate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {28/32} na ca atra litam pa;syaama.h . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {29/32} atha api katham cit vacanaat vaa anuvartanaat vaa itsa;nj;nakaanaam aade;sa.h syaat evam api na do.sa.h . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {30/32} aacaaryaprav.rtti.h j;naapayati na laade;se litkaaryam bhavati iti yat ayam .nalam litam karoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {31/32} atha api u.naadaya.h vyutpaadyante evam api no do.sa.h . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {32/32} kriyate vi;si.s.tagraha.nam lasya iti . . (3.4.77.2) P II.182.1 - 6 R III.402 {1/13} laade;sa.h var.navidhe.h puurvaviprati.siddham . (3.4.77.2) P II.182.1 - 6 R III.402 {2/13} laade;sa.h var.navidhe.h bhavati puurvaviprati.sedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {3/13} laade;sasya avakaa;sa.h pacatu pa.thatu . (3.4.77.2) P II.182.1 - 6 R III.402 {4/13} var.navidhe.h avakaa;sa.h dadhyatra madhvatra . (3.4.77.2) P II.182.1 - 6 R III.402 {5/13} iha ubhayam praapnoti . (3.4.77.2) P II.182.1 - 6 R III.402 {6/13} pacatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {7/13} pa.thatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {8/13} laade;sa.h bhavati puurvaviprati.sedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {9/13} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (3.4.77.2) P II.182.1 - 6 R III.402 {10/13} na vaktavya.h . (3.4.77.2) P II.182.1 - 6 R III.402 {11/13} uktam vaa . (3.4.77.2) P II.182.1 - 6 R III.402 {12/13} kim uktam . (3.4.77.2) P II.182.1 - 6 R III.402 {13/13} laade;sa.h var.navidhe.h iti . . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {1/40} .tita.h etve aatmanepade.su aanaprati.sedha.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {2/40} .tita.h etve aatmanepade.su aanaprati.sedha.h vaktavya.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {3/40} pacamaana.h yajamaana.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {4/40} .tita.h iti etvam praapnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {5/40} uktam vaa . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {6/40} kim uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {7/40} j;naapakam vaa saanubandhakasya aade;savacane itkaaryaabhaavasya iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {8/40} na etat asti uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {9/40} evam kila tat uktam syaat yadi evam vij;naayeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {10/40} .tit aatmanepadam .tidaatmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {11/40} .tidaatmanepadaanaam iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {12/40} tat ca na . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {13/40} .tita.h lakaarasya yaani aatmanepadaani iti evam etat vij;naayate . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {14/40} ava;syam ca etat evam vij;neyam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {15/40} .tit aatmanepadam .tidaatmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {16/40} .tidaatmanepadaanaam iti vij;naayamaane akurvi atra api prasajyeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {17/40} na e.sa.h .tit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {18/40} ka.h tarhi . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {19/40} .thit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {20/40} sa.h ca ava;syam .thit kartavya.h aadi.h maa bhuut iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {21/40} katham i.ta.h at iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {22/40} i.tha.h at iti vak.syaami iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {23/40} tat ca ava;syam vaktavyam paryavapaadyasya maa bhuut . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {24/40} lavi.sii.s.ta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {25/40} iha tarhi i.sam uurjam aham ita.h aadi aata.h lopa.h i.ti ca iti aakaaralopa.h na praapnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {26/40} tasmaat .tit e.sa.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {27/40} aadi.h tarhi kasmaat na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {28/40} saptada;sa aade;saa.h sthaaneyogatvam prayojayanti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {29/40} taan eka.h na utsahate vihantum iti k.rtvaa aadi.h na bhavi.syati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {30/40} paryavapaadyasya kasmaat na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {31/40} lavi.sii.s.ta iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {32/40} asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {33/40} idam tarhi uktam praak.rtaanaam aatmanepadaanaam etvam bhavati iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {34/40} ke ca prak.rtaa.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {35/40} taadaya.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {36/40} aane muk j;naapakam tu etve .titta:naam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {37/40} i;sisiirica.h .daaraura.hsu . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {38/40} .tit a.tita.h . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {39/40} prak.rte tat . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {40/40} gu.ne katham . . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {1/50} .nala.h ;sitkara.nam sarvaade;saartham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {2/50} .nal ;sit kartavya.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {3/50} kim prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {4/50} sarvaade;saartham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {5/50} ;sit sarvasya iti sarvaade;sa.h yathaa syaat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {6/50} akriyamaa.ne hi ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {7/50} uktam vaa . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {8/50} kim uktam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {9/50} anittvaat siddham iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {10/50} .nakaara.h kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {11/50} tasya anittvaat siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {12/50} ka.h e.sa.h parihaara.h nyaayya.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {13/50} ;sakaaram asi codita.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {14/50} .nakaaram kari.syaami ;sakaaram na kari.syaami iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {15/50} .nakaara.h atra kriyeta ;sakaara.h vaa ka.h nu atra vi;se.sa.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {16/50} ava;syam atra .nakaara.h v.rddhyartha.h kartavya.h .niti iti v.rddhi.h yathaa syaat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {17/50} na artha.h v.rddhyarthena .nakaare.na . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {18/50} .nittve yogavibhaaga.h kari.syate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {19/50} idam asti gota.h .nit . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {20/50} tata.h al . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {21/50} al ca .nit bhavati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {22/50} tata.h uttama.h vaa iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {23/50} evam tarhi lakaara.h kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {24/50} tasya anittvaat siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {25/50} ka.h e.sa.h parihaara.h nyaayya.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {26/50} ;sakaaram asi codita.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {27/50} lakaaram kari.syaami ;sakaaram na kari.syaami iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {28/50} lakaara.h atra kriyeta ;sakaara.h vaa ka.h nu atra vi;se.sa.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {29/50} ava;syam eva atra svaraartha.h lakaara.h kartavya.h liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {30/50} na etat asti prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {31/50} dhaatusvare k.rte dvirvacanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {32/50} tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h bhavi.syati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {33/50} katham puna.h ayam antodaatta.h syaat yadaa ekaac . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {34/50} vyapade;sivadbhaavena . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {35/50} yathaa eva tarhi vyapade;sivadbhaavena antodaatta.h evam aadyudaatta.h api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {36/50} tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {37/50} satyam etat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {38/50} na tu idam lak.sa.nam asti dhaato.h aadi.h udaatta.h bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {39/50} idam puna.h asti dhaato.h anta.h udaatta.h bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {40/50} sa.h asau lak.sa.nena antodaatta.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {41/50} tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h bhavi.syati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {42/50} etat api aade;se na asti aade;sasya anta.h udaatta.h bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {43/50} prak.rtita.h anena svara.h labhya.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {44/50} prak.rti.h ca asya yathaa eva antodaattaa evam aadyudaattaa api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {45/50} dvi.hprayoge ca api dvirvacane ubhayo.h antodaattatvam prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {46/50} anudaattam padam ekavarjam iti na asti yaugapadyena sambhava.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {47/50} paryaaya.h prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {48/50} tasmaat svaraartha.h lakaara.h kartavya.h . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {49/50} lakaara.h kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {50/50} tasya anittvaat siddham . . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {1/18} akaarasya ;sitkara.nam sarvaade;saartham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {2/18} akaara.h ;sitkartavya.h . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {3/18} kim prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {4/18} sarvaade;saartham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {5/18} ;sit sarvasya iti sarvaade;sa.h yathaa syaat . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {6/18} akriyamaa.ne hi ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya prasajyeta . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {7/18} nanu ca akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na ;sakaaram sarvaade;sa.h bhavi.syati . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {8/18} asti anyat akaarasya akaaravacane prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {9/18} kim . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {10/18} akaaravacanam samasa:nkhyaartham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {11/18} sa:nkhyaataanude;sa.h yathaa syaat . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {12/18} tasmaat ;sitkara.nam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {13/18} tasmaat ;sakaara.h kartavya.h . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {14/18} na kartavya.h . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {15/18} kriyate nyaase eva . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {16/18} pra;sli.s.tanirde;sa.h ayam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {17/18} a* a* a . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {18/18} sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . . (3.4.85) P II.184.14 - 24 R III.408 - 409 {1/21} la:nvadatide;se jusbhaavaprati.sedha.h . (3.4.85) P II.184.14 - 24 R III.408 - 409 {2/21} la:nvadatide;se jusbhaavasya prati.sedha.h vaktavya.h . (3.4.85) P II.184.14 - 24 R III.408 - 409 {3/21} yaantu vaantu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {4/21} la:na.h ;saaka.taayanasya eva iti jusbhaava.h praapnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {5/21} utvavacanaat siddham . (3.4.85) P II.184.14 - 24 R III.408 - 409 {6/21} utvam atra baadhakam bhavi.syati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {7/21} anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {8/21} saavakaa;sam ca utvam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {9/21} ka.h avakaa;sa.h . (3.4.85) P II.184.14 - 24 R III.408 - 409 {10/21} pacatu pa.thatu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {11/21} atra api ikaaralopa.h praapnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {12/21} tat yathaa eva utvam ikaaralopam baadhate evam jusbhaavam api baadhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {13/21} na baadhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {14/21} kim kaara.nam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {15/21} yena na apraapte tasya baadhanam bhavati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {16/21} na ca apraapte ikaaralope utvam aarabhyate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {17/21} jusbhaave puna.h praapte ca apraapte ca . (3.4.85) P II.184.14 - 24 R III.408 - 409 {18/21} atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam utvam ikaaralopam baadhate jubhaavam na baadhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {19/21} evam tarhi vak.syati tatra la:ngraha.nasya prayojanam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {20/21} la:n eva ya.h la:n tatra yathaa syaat . (3.4.85) P II.184.14 - 24 R III.408 - 409 {21/21} la:nvadbhaavena ya.h la:n tatra maa bhuut iti . . (3.4.87, 89) P II.185.3 - 9 R III.409 {1/11} hinyo.h utvaprati.sedha.h . (3.4.87, 89) P II.185.3 - 9 R III.409 {2/11} hinyo.h ukaarasya prati.sedha.h vaktavya.h . (3.4.87, 89) P II.185.3 - 9 R III.409 {3/11} luniihi lunaani . (3.4.87, 89) P II.185.3 - 9 R III.409 {4/11} e.h u.h iti utvam praapnoti . (3.4.87, 89) P II.185.3 - 9 R III.409 {5/11} na vaa uccaara.nasaamarthyaat . (3.4.87, 89) P II.185.3 - 9 R III.409 {6/11} na vaa vaktavya.h . (3.4.87, 89) P II.185.3 - 9 R III.409 {7/11} kim kaara.nam . (3.4.87, 89) P II.185.3 - 9 R III.409 {8/11} uccaara.nasaamarthyaat atra utvam na bhavi.syati . (3.4.87, 89) P II.185.3 - 9 R III.409 {9/11} alaghiiya.h ca eva hi ikaaroccaara.nam ukaaroccaara.naat . (3.4.87, 89) P II.185.3 - 9 R III.409 {10/11} ikaaram ca uccaarayati ukaaram ca na uccaarayati . (3.4.87, 89) P II.185.3 - 9 R III.409 {11/11} tasya etat prayojanam utvam maa bhuut iti . . (3.4.93) P II.185.11 - 16 R III.409 - 410 {1/11} eta.h aitve aadgu.naprati.sedha.h . (3.4.93) P II.185.11 - 16 R III.409 - 410 {2/11} eta.h aitve aadgu.nasya prati.sedha.h vaktavya.h . (3.4.93) P II.185.11 - 16 R III.409 - 410 {3/11} pacaava idam (pacaavedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {4/11} pacaama idam (pacaamedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {5/11} aadgu.ne k.rte eta ait iti aitvam praapnoti . (3.4.93) P II.185.11 - 16 R III.409 - 410 {6/11} na vaa bahira:ngalak.sa.natvaat . (3.4.93) P II.185.11 - 16 R III.409 - 410 {7/11} na vaa vaktavya.h . (3.4.93) P II.185.11 - 16 R III.409 - 410 {8/11} kim kaara.nam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {9/11} bahira:ngalak.sa.natvaat . (3.4.93) P II.185.11 - 16 R III.409 - 410 {10/11} bahira:ngalak.sa.na.h aadgu.na.h antara:ngalak.sa.nam aitvam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {11/11} asiddham bahira:ngam antara:nge . . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {1/26} yaasu.daade.h siiyu.tprati.sedha.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {2/26} yaasu.daade.h siiyu.ta.h prati.sedha.h vaktavya.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {3/26} cinuyu.h sunuyu.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {4/26} li:na.h siiyu.t iti siiyu.t praapnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {5/26} na vaa vaakyaapakar.saat . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {6/26} na vaa vaktavya.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {7/26} kim kaara.nam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {8/26} vaakyaapakar.saat . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {9/26} vaakyaapakar.saat yaasu.t siiyu.tam baadhi.syate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {10/26} su.ttitho.h tu apakar.savij;naanam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {11/26} su.ta.h titho.h tu apakar.sa.h vij;naayeta . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {12/26} k.r.sii.s.ta k.r.sii.s.thaa.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {13/26} anaade.h ca su.dvacanam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {14/26} anaade.h ca su.t vaktavya.h . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {15/26} k.r.siiyaastaam k.r.siiyaasthaam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {16/26} takaarathakaaraade.h li:na.h iti su.t na praapnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {17/26} na vaa titho.h pradhaanabhaavaat tadvi;se.sa.nam li:ngraha.nam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {18/26} na vaa vaktavyam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {19/26} kim kaara.nam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {20/26} titho.h pradhaanabhaavaat . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {21/26} tithau eva tatra pradhaanam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {22/26} tadvi;se.sa.nam li:ngraha.nam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {23/26} na evam vij;naayate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {24/26} takaarathakaarayo.h li:na.h iti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {25/26} katham tarhi . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {26/26} takaarathakaarayo.h su.t bhavati tau cet li:na.h iti . . (3.4.103) P II.186.14 - 23 R III.411 - 412 {1/13} kimartham yaasu.ta.h :nittvam ucyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {2/13} yaasu.ta.h :nidvacanam pidartham . (3.4.103) P II.186.14 - 23 R III.411 - 412 {3/13} piti vacanaani prayojayanti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {4/13} atha kimartham udaattavacanam kriyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {5/13} udaattavacanam ca . (3.4.103) P II.186.14 - 23 R III.411 - 412 {6/13} kim . (3.4.103) P II.186.14 - 23 R III.411 - 412 {7/13} pidartham eva . (3.4.103) P II.186.14 - 23 R III.411 - 412 {8/13} aagamaanudaattaartham vaa . (3.4.103) P II.186.14 - 23 R III.411 - 412 {9/13} atha vaa etat j;naapayati aacaarya.h aagamaa.h anudaattaa.h bhavanti iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {10/13} asati anyasmin prayojane j;naapakam bhavati . (3.4.103) P II.186.14 - 23 R III.411 - 412 {11/13} uktam ca etat yaasu.ta.h :nidvacanam pidartham udaattavacanam ca iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {12/13} ;sakyam anena vaktum yaasu.t parasmaipade.su bhavati apit ca li:n bhavati iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {13/13} sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h aagamaa.h anudaattaa.h bhavanti . . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {1/48} kim idam jusi aakaaragraha.nam niyamaartham aahosvit praapakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {2/48} katham ca niyamaartham syaat katham vaa praapakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {3/48} yadi sijgraha.nam anuvartate tata.h niyamaartham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {4/48} atha niv.rttam tata.h praapakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {5/48} ka.h ca atra vi;se.sa.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {6/48} jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {7/48} jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {8/48} aata.h sijlugantaat iti vaktavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {9/48} iha maa bhuut . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {10/48} akaar.su.h ahaar.su.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {11/48} astu tarhi praapakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {12/48} praapakam iti cet pratyayalak.sa.naprati.sedha.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {13/48} praapakam iti cet pratyayalak.sa.naprati.sedha.h vaktavya.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {14/48} abhuuvan iti pratyayalak.sa.nena jusbhaava.h praapnoti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {15/48} evakaarakara.nam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {16/48} evakaarakara.nam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {17/48} la:na.h ;saaka.taayanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {18/48} niyamaa.rtha.h puna.h sati na artha.h evakaare.na . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {19/48} nanu ca praapake api sati siddhi vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha.h bhavi.syati . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {20/48} i.s.tata.h avadhaara.naartha.h tarhi evakaara.h kartavya.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {21/48} yathaa evam vij;naayeta la:na.h ;saaka.taayanasya eva . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {22/48} maa evam vij;naayi la:na.h eva ;saaka.taayanasya iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {23/48} kim ca syaat . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {24/48} lu:na.h ;saaka.taayanasya na syaat . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {25/48} adu.h apu.h adhu.h asthu.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {26/48} la:ngraha.nam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {27/48} la:ngraha.nam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {28/48} la:na.h ;saaka.taayanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {29/48} niyamaarthe puna.h sati na artha.h la:ngraha.nena . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {30/48} aata.h :nita.h iti vartate . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {31/48} na ca anya.h aakaaraat anantara.h :nit asti anyat ata.h la:na.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {32/48} astu tarhi niyamaartha.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {33/48} nanu ca uktam jusi aakaaragraha.nam niyamaartham iti cet sijluggraha.nam iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {34/48} na e.sa.h do.sa.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {35/48} tulyajaatiiyasya niyama.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {36/48} ka.h ca tulyajaatiiya.h . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {37/48} ya.h dvaabhyaam anantara.h aata.h ca sica.h ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {38/48} atha tat evakaarakara.nam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {39/48} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {40/48} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {41/48} uttaraartham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {42/48} li.t ca li:n aa;si.si aardhadhaatukam eva yathaa syaat . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {43/48} itarathaa hi vacanaat aardhadhaatukasa;nj;naa syaat ti:ngraha.nena ca graha.naat saarvadhaatukasa;nj;naa . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {44/48} atha tat la:ngraha.nam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {45/48} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {46/48} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {47/48} la:n eva ya.h la:n tatra yathaa syaat . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {48/48} la:nvadbhaavena ya.h la:n tatra maa bhuut iti . . (3.4.114) P II.188.4 - 15 R III.414 - 415 {1/21} aardhadhaatukasa;nj;naayaam dhaatugraha.nam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {2/21} aardhadhaatukasa;nj;naayaam dhaatugraha.nam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {3/21} dhaato.h parasya aardhadhaatukasa;nj;naa yathaa syaat . (3.4.114) P II.188.4 - 15 R III.414 - 415 {4/21} iha maa bhuut . (3.4.114) P II.188.4 - 15 R III.414 - 415 {5/21} v.rk.satvam v.rk.sataa iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {6/21} kriyamaa.ne ca api dhaatugraha.ne svaadiprati.sedha.h . (3.4.114) P II.188.4 - 15 R III.414 - 415 {7/21} svaadiinaam prati.sedha.h vaktavya.h . (3.4.114) P II.188.4 - 15 R III.414 - 415 {8/21} iha maa bhuut . (3.4.114) P II.188.4 - 15 R III.414 - 415 {9/21} luubhyaam luubhi.h iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {10/21} anukraantaapek.sam ;se.sagraha.nam .evam api agnikaampyati vaayukaamyati iti praapnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {11/21} tasmaat dhaatugraha.nam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {12/21} na kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {13/21} aa t.rtiiyaadhyaayaparisamaapte.h dhaatvadhikaara.h prak.rta.h anuvartate . (3.4.114) P II.188.4 - 15 R III.414 - 415 {14/21} kva prak.rta.h . (3.4.114) P II.188.4 - 15 R III.414 - 415 {15/21} dhaato.h ekaaca.h halaade.h iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {16/21} evam api ;sriikaamyati bhuukaamyati iti praapnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {17/21} tadvidhaanaat siddham . (3.4.114) P II.188.4 - 15 R III.414 - 415 {18/21} vihitavi;se.sa.nam dhaatugraha.nam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {19/21} dhaato.h ya.h vihita.h iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {20/21} dhaato.h e.sa.h vihita.h . (3.4.114) P II.188.4 - 15 R III.414 - 415 {21/21} sa:nkiirtya dhaato.h iti evam ya.h vihita.h iti. .