(3.1.1) P II.1.2 - 3.13 R III.3 - 12 {1/111} adhikāreṇa iyam pratyayasañjñā kriyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {2/111} sā prakṛtyupapadopādhīnām api prāpnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {3/111} tasyāḥ pratiṣedhaḥ vaktavyaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {4/111} prakṛti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {5/111} guptijkibhyaḥ san . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {6/111} upapada . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {7/111} stambakarṇayoḥ ramajapoḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {8/111} upādhi . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {9/111} harateḥ dṛtināthayoḥ paśau . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {10/111} eteṣām pratiṣedhaḥ vaktavyaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {11/111} kim ca syāt yadi eteṣām api pratyayasañjñā syāt . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {12/111} paratvam ādyudāttatvam aṅgasañjñā iti ete vidhayaḥ prasajyeran . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {13/111} ataḥ uttaram paṭhati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {14/111} pratyayādhikāre prakṛtyupapadopādhīnām apratiṣedhaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {15/111} adhikāreṇa api pratyayasañjñāyām satyām prakṛtyupapadopādhīnām apratiṣedhaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {16/111} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {17/111} pratyayasañjñā kasmāt na bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {18/111} nimittasya nimittikāryārthatvāt anyatra api . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {19/111} nimittāni hi nimittikāryārthāni bhavanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {20/111} kim punaḥ nimittam kaḥ vā nimittī . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {21/111} prakṛtyupapaopādhayaḥ nimittam pratyayaḥ nimittī . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {22/111} anyatra api ca eṣaḥ nyāyaḥ dṛṣṭaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {23/111} kva anyatra . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {24/111} loke . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {25/111} tat yathā . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {26/111} bahuṣu āsīneṣu kaḥ cit kam cit pṛcchati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {27/111} katamaḥ devadattaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {28/111} kataraḥ yajñadattaḥ iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {29/111} saḥ tasmai ācaṣṭe . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {30/111} yaḥ aśve yaḥ pīṭhe iti ukte nimittasya nimittikāryārthatvāt adhyavasyati ayam devadattaḥ ayam yajñdatta iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {31/111} na idānīm aśvasya pīṭhasya vā devadattaḥ iti sañjñā bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {32/111} kim punaḥ nimittam kaḥ vā nimittī . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {33/111} nirjñātaḥ arthaḥ nimittam anirjñātārthaḥ nimittī . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {34/111} iha ca pratyayaḥ anirjñātaḥ prakṛtyupapadopādhayaḥ nirjñātāḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {35/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {36/111} dhātūpadeśe prātipadikopadeśe ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {37/111} te nirjñātāḥ nimittatvena upādīyante . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {38/111} pradhāne kāryasampratyayāt vā siddham . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {39/111} atha vā pradhāne kāryasampratyayaḥ bhaviṣyati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {40/111} kim ca pradhānam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {41/111} pratyayaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {42/111} tat yathā . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {43/111} bahuṣu yātsu kaḥ cit kam cit pṛcchati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {44/111} kaḥ yāti iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {45/111} saḥ āha rājā iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {46/111} rājā iti ukte pradhāne kāryasampratyayāt yaḥ pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {47/111} kiṅkṛtam punaḥ prādhānyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {48/111} arthakṛtam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {49/111} yathā punaḥ loke arthakṛtam prādhānyam śabdasya idānīm kiṅkṛtam prādhānyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {50/111} śabdasya apūrvopadeśaḥ prādhānyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {51/111} yasya apūrvopadeśaḥ saḥ pradhānam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {52/111} prakṛtyupapadopādhayaḥ ca upadiṣṭāḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {53/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {54/111} dhātūpadeśe prātipadikopadeśe ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {55/111} yadi eva nimittasya nimittikāryārthatvāt atha api pradhāne kāryasampratyayāt prakṛtyupapadopādhīnām na bhavati vikārāgamānām tu prāpnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {56/111} hanaḥ ta ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {57/111} trapujatunoḥ ṣuk iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {58/111} eteṣām hi apūrvopadeśāt prādhānyam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {59/111} nimittinaḥ ca ete . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {60/111} vikārāgameṣu ca paravijñānāt . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {61/111} vikārāgameṣu ca paravijñānāt pratyayasañjñā na bhaviṣyati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {62/111} pratyayaḥ paraḥ bahvati iti ucyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {63/111} na ca vikārāgamāḥ pare sambhavanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {64/111} kim punaḥ kāraṇam samāne apūrvopadeśe pratyayaḥ paraḥ vikārāgamāḥ na pare . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {65/111} ṣaṣṭhīnirdiṣṭasya ca tadyuktatvāt . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {66/111} ṣaṣṭhīnirdiṣtam vikārāgamayuktam pañcamīnirdṣṭāt ca pratyayaḥ vidhīyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {67/111} pratyayavidhānānupapattiḥ tu . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {68/111} pratyayavidhiḥ tu na upapapdyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {69/111} kva . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {70/111} yatra vikārāgamāḥ vidhīyante . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {71/111} hanaḥ ta ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {72/111} tarpujatunoḥ ṣuk . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {73/111} kim punaḥ kāraṇam na sidhyati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {74/111} vikārāgamayuktatvāt apañcamīnirdiṣṭatvāt ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {75/111} tasmāt tatra pañcamīnirdeśāt siddham . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {76/111} tasmāt tatra pañcamīnirdeśaḥ kartavyaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {77/111} na kartavyaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {78/111} iha tāvat hanaḥ te iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {79/111} dhātoḥ iti vartate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {80/111} iha trapujatunoḥ ṣuk iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {81/111} prātipadikāt iti vartate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {82/111} yadi evam hanaḥ ta ca dhātoḥ kyap bhavati iti dhātumātrāt kyap prāpnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {83/111} na eṣaḥ doṣaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {84/111} ācāryapravṛttiḥ jñāpayati na dhātumātrāt kyap bhavati iti yat ayam etistuśasvṛdṛjuṣaḥ kyap iti parigaṇanam karoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {85/111} atha vā hantim eva atra dhātugrahaṇena abhisambhantsyāmaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {86/111} hanaḥ taḥ bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {87/111} dhātoḥ kyap bhavati . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {88/111} kasmāt . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {89/111} hanteḥ iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {90/111} arthāśrayatvāt vā . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {91/111} atha vā arthāśrayaḥ pratyayavidhiḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {92/111} yaḥ tam artham sampratyāyayati saḥ pratyayaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {93/111} kim vaktavyam etat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {94/111} na hi . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {95/111} katham anucyamānam gaṁsyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {96/111} pratyayaḥ iti mahatī sañjñā kriyate . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {97/111} sañjñā ca nāma yataḥ na laghīyaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {98/111} kutaḥ etat . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {99/111} laghvartham hi sañjñākaraṇam . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {100/111} tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {101/111} pratyāyayiti iti pratyayaḥ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {102/111} yadi pratyāyayiti iti pratyayaḥ avikādīnām pratyayasañjñā na prāpnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {103/111} na hi te kim cit pratyāyayanti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {104/111} evam tarhi pratyāyyate pratyayaḥ iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {105/111} evam api sanādīnām na prāpnoti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {106/111} evam tari ubhayasādhanaḥ ayam kartṛsādhanaḥ karmasādhanaḥ ca . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {107/111} evam api kutaḥ etat samāne apūrvopadeśe trāpuṣam jātuṣam iti atra akāraḥ tam artham sampratyāyayati na punaḥ ṣakāraḥ iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {108/111} anyatra api akāreṇa tasya arthasya vacanāt manyāmahe akāraḥ tam artham sampratyāyayatina ṣakāraḥ iti . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {109/111} kva anyatra . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {110/111} bilvādibhyaḥ aṇ . (3.1.1) P II.1.2 - 3.13 R III.3 - 12 {111/111} bailvaḥ . . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {1/103} kimartham idam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {2/103} paraḥ yathā syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {3/103} pūrvaḥ mā bhūt iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {4/103} na etat asti prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {5/103} yam icchati pūrvam āha tam : vibhāṣā supaḥ bahuc purastāt tu iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {6/103} madhye tarhi mā bhūt iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {7/103} madhye api yam icchati āha tam : avyayasarvanāmnām akac prāk ṭeḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {8/103} yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam paraḥ eva bhaviṣyati iti nā arthaḥ paravacanena . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {9/103} evam api yeṣām eva pratyayānām deśaḥ niyamyate te eva niyatadeśāḥ syuḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {10/103} yaḥ idānīm aniyatadeśaḥ saḥ kadā cit pūrvaḥ kadā cit paraḥ kadā cit madhye syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {11/103} tat yathā mātuḥ vatsaḥ kadā cit agrataḥ kadā cit pṛṣṭhataḥ kadā cit pārśvataḥ bhavati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {12/103} paraḥ eva yathā syāt iti evamartham paravacanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {13/103} paravacanam anarthakam pañcamīnirdiṣṭatvāt parasya . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {14/103} paragrahaṇam anarthakam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {15/103} kim kāraṇam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {16/103} pañcamīnirdiṣṭatvāt parasya kāryam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {17/103} tat yathā dvyantarupasargebhyaḥ apaḥ īt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {18/103} viṣamaḥ upanyāsaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {19/103} sataḥ tatra parasya kāryam ucyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {20/103} iha idānīm kasya sataḥ parasya kāryam bhavitum arhati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {21/103} iha api sataḥ eva . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {22/103} katham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {23/103} paratvam svābhāvikam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {24/103} atha vācanike paratve sati arthaḥ syāt paragrahaṇena . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {25/103} vācanike ca na arthaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {26/103} etat hi tasya parasya kāryam yat asau paraḥ syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {27/103} atha vā yat asya parasya sataḥ sañjñā syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {28/103} yatra tarhi pañcamī na asti tadartham ayam yogaḥ vaktavyaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {29/103} kva ca pañcamī na asti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {30/103} yatra vikārāgamāḥ śiṣyante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {31/103} kva ca vikārāgamāḥ śiṣyante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {32/103} hanaḥ ta ca . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {33/103} trapujatunoḥ ṣuk iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {34/103} vikārāgameṣu ca uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {35/103} kim uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {36/103} pratyayavidhānānupapattiḥ tu . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {37/103} tasmāt tatra pañcamīnirdeśāt siddham iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {38/103} atyantāparadṛṣṭānām vā parabhūtalopārtham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {39/103} atyantāparadṛṣṭānām tarhi parabhūtalopārtham paragrahaṇam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {40/103} ye ete atyantāparadṛṣṭāḥ kvibādayaḥ lupyante teṣām parabhūtānām lopaḥ yathā syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {41/103} aparabhūtānām mā bhūt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {42/103} kim punaḥ atyantāparadṛṣṭānām parabhūtalopavacane prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {43/103} kiti ṇiti iti kāryāṇi yathā syuḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {44/103} etat api na asti prayojanam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {45/103} ācāryapravṛttiḥ jñāpayati atyantāparadṛṣṭāḥ parabhūtāḥ lupyante iti yat ayam teṣu kādīn anubandhān āsajati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {46/103} katham kṛtvā jñāpakam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {47/103} anubandhāsañjane etat prayojanam kiti ṇiti iti kāryāṇi yathā syuḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {48/103} yadi ca atra atyantāparadṛṣṭāḥ parabhūtāḥ lupyantetataḥ anubandhāsañjanam arthavat bhavati . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {49/103} prayoganiyamārtham vā . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {50/103} prayoganiyamārtham tarhi paragrahaṇam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {51/103} parabhūtānām prayogaḥ yathā syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {52/103} aparabhūtānām mā bhūt iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {53/103} asti punaḥ kim cit aniṣṭam yadarthaḥ niyamaḥ syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {54/103} asti iti āha . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {55/103} prakṛteḥ arthābhidhāne pratyayādarśanāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {56/103} prakṛteḥ arthābhidhāne apratyayikāḥ dṛśyante . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {57/103} kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {58/103} bābhravyaḥ māṇḍavyaḥ lāmakāyanaḥ iti prayoktavye babhruḥ maṇḍuḥ lamakaḥ iti prayujyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {59/103} dvayasajādīnām ca kevaladṛṣṭatvāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {60/103} dvayasajādīnām ca kevalānām prayogaḥ dṛśyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {61/103} kim asya dvayasam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {62/103} kim asya mātram . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {63/103} kā adya tithī iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {64/103} dvayasajādayaḥ vai vṛttijasadṛśāḥ avṛttijāḥ yathā bahuḥ tathā . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {65/103} vāvacane ca anutpattyartham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {66/103} vāvacane ca anutpattyartham paragrahaṇam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {67/103} vā vacanena anutpattiḥ yathā syāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {68/103} atha kriyamāṇe api vai paragrahaṇe katham iva vāvacanena anutpattiḥ labhyā . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {69/103} kriyamāṇe paragrahaṇe vāvacanena vā paraḥ iti etat abhisambadhyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {70/103} akriyamāṇe punaḥ paragrahaṇe vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {71/103} na ca sañjñāyāḥ bhāvābhāvau iṣyete . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {72/103} vāvacane ca uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {73/103} kim uktam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {74/103} vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {75/103} prayoganiyamārtham eva tarhi paragrahaṇam kartavyam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {76/103} atha etasmin prayoganiyame sati kim ayam pratyayahiyamaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {77/103} prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ aprakṛtiparaḥ na iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {78/103} āhosvit prakṛtiniyamaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {79/103} pratyayaparā eva prakṛtiḥ prayoktavyā apratyayā na iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {80/103} kaḥ ca atra viśeṣaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {81/103} tatra pratyayaniyame prkṛtiniyamābhāvaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {82/103} tatra pratyayaniyame sati prkṛtiniyamaḥ na prāpnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {83/103} apratyayikāyāḥ prakṛteḥ prayogaḥ prāpnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {84/103} kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {85/103} astu tarhi prakṛtiniyamaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {86/103} prakṛtiniyame pratyayāniyamaḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {87/103} prakṛtiniyame sati pratyayasya niyamaḥ na prāpnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {88/103} kim asya dvayasam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {89/103} kim asya mātram . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {90/103} kā adya tithī iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {91/103} aprakṛtikasya pratyayasya prayogaḥ prāpnoti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {92/103} siddham tu ubhayaniyamāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {93/103} siddham etat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {94/103} katham . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {95/103} ubhayaniyamāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {96/103} ubhayaniyamaḥ ayam . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {97/103} prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ pratyayaparā eva ca prakṛtiḥ iti . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {98/103} kim vaktavyam etat . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {99/103} na hi . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {100/103} katham anucyamānam gaṁsyate . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {101/103} paragrahaṇasāmarthyāt . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {102/103} antareṇa api paragrahaṇam syāt ayam paraḥ . (3.1.2) P II.3.15 - 6.2 R III.12 - 19 {103/103} paraḥ eva yathā syāt iti evamartham paragrahaṇam . . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {1/15} kimartham idam ucyate . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {2/15} ādyudāttaḥ yathā syāt . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {3/15} antodāttaḥ mā bhūt iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {4/15} na etat asti prayojanam . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {5/15} yam icchati antodāttam karoti tatra cakāram anubandham āha ca citaḥ antaḥ udāttaḥ iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {6/15} madhyodāttaḥ tarhi mā bhūt iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {7/15} madyodāttam yam icchati tatra repham anubandham karoti āha ca upottamam riti iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {8/15} anudāttaḥ tarhi mā bhūt iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {9/15} anudāttam api yam icchati tatra pakāram anubandham karoti āha ca anudāttau suppitau iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {10/15} svaritaḥ tarhi mā bhūt iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {11/15} svaritam api yam icchati karoti tatra takāram anubandham āha ca tit svaritam iti . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {12/15} yaḥ idānīm ataḥ anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa api vacanam ādyudāttaḥ eva bhaviṣyati iti na arthaḥ ādyudāttavacanena . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {13/15} evam api yeṣām eva pratyayānām svaraḥ niyamyate te eva niyatasvarāḥ syuḥ . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {14/15} yaḥ idānīm aniyatasvaraḥ saḥ kadā cit ādyudāttaḥ kadā cit antodāttaḥ kadā cit madhyodāttaḥ kadā cit anudāttaḥ kacā cit svaritaḥ syāt . (3.1.3.1) P II.6.4 - 14 R III.20 - 21 {15/15} ādyudāttaḥ eva yathā syāt iti evam artham idam ucyate . . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {1/115} atha kimartham pratyayasañjñāsanniyogena ādyudāttatvam ucyate anudāttatvam ca na yatra eva anyaḥ svaraḥ tatra eva ayam ucyeta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {2/115} ñniti ādiḥ nityam pratyayasya ca . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {3/115} adupadeśāt lasārvadhātukam anudāttam suppitau ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {4/115} tatra ayam api arthaḥ dviḥ ādyudāttagrahaṇam dviḥ ca anudāttagrahaṇam na kartavyam bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {5/115} prakṛtam anuvartate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {6/115} ataḥ uttaram paṭhati : ādyudāttatvasya pratyayasañjñāsanniyoge prayojanam yasya sañjñākaraṇam tasya ādyudāttārtham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {7/115} ādyudāttatvasya pratyayasañjñāsanniyogakaraṇe etat prayojanam yasya sañjñākaraṇam tasya ādyudāttatvam yathā syāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {8/115} asanniyoge hi yasmāt saḥ tadādeḥ ādyudāttatvam tadantasya ca anudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {9/115} akriyamāṇe hi pratyayasañjñāsanniyogena ādyudāttatve pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti tadādeḥ ādyudāttatvam prasajyeta tadantasya ca anudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {10/115} atha kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve anudāttatve ca kasmāt eva tadādeḥ ādyudāttatvam na bhavati tadantasya ca anudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {11/115} utpannaḥ pratyayaḥ pratyayāśrayāṇām kāryāṇām nimittam bhavati na utpadyamānaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {12/115} tat yathā ghaṭaḥ kṛtaḥ ghaṭāśrayāṇām kāryāṇām nimittam bhavati na kriyamāṇaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {13/115} na vā prakṛteḥ ādyudāttavacanam jñāpakam tadādeḥ agrahaṇasya . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {14/115} na vā eṣaḥ doṣaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {15/115} kim kāraṇam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {16/115} yat ayam ñniti ādiḥ nityam iti prakṛteḥ ādyudāttatvam śāsti tat jñāpayati ācāryaḥ na tadādeḥ ādyudāttatvam bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {17/115} tadantasya tarhi anudāttatvam prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {18/115} prakṛtisvarasya ca vidhānasāmarthyāt pratyayasvarābhāvaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {19/115} yat ayam dhātoḥ antaḥ prātipadikasya antaḥ iti prakṛteḥ antodāttatvam śāsti tat jñāpayati ācāryaḥ na tadantasya anudāttatvam bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {20/115} katham kṛtvā jñāpakam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {21/115} yatra hi anudāttaḥpratyayaḥ prakṛtisvaraḥ tat prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {22/115} āgamānudāttārtham vā . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {23/115} āgamānudāttārtham tarhi pratyayasañjñāsanniyogena ādyudāttatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {24/115} pratyayasañjñāsanniyogena ādyudāttatve kṛte āgamāḥ anudāttāḥ yathā syuḥ iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {25/115} na vā āgamasya anudāttavacanāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {26/115} na vā etat api prayojanam asti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {27/115} kim kāraṇam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {28/115} āgamasya anudāttavacanāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {29/115} āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {30/115} ke punaḥ āgamāḥ anudāttatvam prayojayanti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {31/115} iṭ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {32/115} lavitā . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {33/115} iṭ tāvat na prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {34/115} idam iha sampradhāryam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {35/115} iṭ kriyatām ādyudāttatvam iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {36/115} kim atra kartavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {37/115} paratvāt iḍāgamaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {38/115} nityam ādyudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {39/115} kṛte api iṭi prāpnoti akṛte api prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {40/115} iṭ api nityaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {41/115} kṛte api ādyudāttatve prāpnoti akṛte api prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {42/115} anityaḥ iṭ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {43/115} anyathāsvarasya kṛte ādyudāttatve prapnoti anyathāsvarasya akṛte . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {44/115} svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {45/115} ādyudāttatvam api anityam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {46/115} anyasya kṛte iṭi prāpnoti anyasya akṛte . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {47/115} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {48/115} ubhayoḥ anityayoḥ paratvāt iḍāgamaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {49/115} antaraṅgam tarhi ādyudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {50/115} kā antaraṅgatā . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {51/115} utpattisanniyogena ādyudāttatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {52/115} utpanne pratyaye prakṛtipratyayau āśritya aṅgasya iḍāgamaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {53/115} ādyudāttatvam api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ api āśritā bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {54/115} antaraṅgam eva ādyudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {55/115} katham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {56/115} idānīm eva hi uktam na pratyayasvaravidhau tadādividhiḥ bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {57/115} sīyuṭ tarhi prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {58/115} avacane hi sīyuḍādeḥ ādyudāttatvam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {59/115} akriyamāṇe hi āgamānudāttatve kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve sīyuḍādeḥ liṅaḥ ādyudāttatvam prasajyeta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {60/115} laviṣīya paviṣīya . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {61/115} tat tarhi vaktavyam āgamāḥ anudāttāḥ bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {62/115} na vaktavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {63/115} ācāryapravṛttiḥ jñāpayati āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ parasamaipadeṣu udāttaḥ ṅit ca iti āha . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {64/115} na etat asti jñāpakam vakṣyati etat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {65/115} yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {66/115} śakyam anena vaktum : yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {67/115} saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tat jñapayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {68/115} śakyam idam labdhum . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {69/115} yadi eva vacanāt atha api jñāpakāt āgamāḥ anudāttāḥ bhavanti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {70/115} āgamaiḥ tu vyavahitatvāt ādyudāttatvam na prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {71/115} āgamāḥ avidyamānavat bhavanti iti vakṣyāmi . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {72/115} yadi āgamāḥ avidyamānavat bhavanti iti ucyate lavitā avādeśaḥ na prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {73/115} svaravidhau iti vakṣyāmi . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {74/115} evam api lavitā udāttāt anudāttasya svaritaḥ iti svaritaḥ na prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {75/115} ṣāṣṭhike svare iti vakṣyāmi . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {76/115} evam api śikṣitaḥ niṣṭhā ca dvyac anāt it eṣaḥ svaraḥ prāpnoti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {77/115} pratyayasvaravidhau iti vakṣyāmi . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {78/115} tat tarhi vaktavyam avidyamānavat bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {79/115} na vaktavyam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {80/115} ācāryapravṛttiḥ jñāpayati āgamāḥ avidyamānavat bhavanti iti yat ayam yāsuṭ parasamaipadeṣu udāttaḥ ṅit ca iti āha . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {81/115} na etat asti jñāpakam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {82/115} vakṣyati etat . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {83/115} yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {84/115} śakyam anena vaktum . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {85/115} yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {86/115} saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tat jñapayati ācāryaḥ āgamāḥ avidyamānavat bhavanti iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {87/115} ādyudāttasya vā lopārtham . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {88/115} ādyudāttasya tarhi lopārtham pratyayasañjñāsanniyogena ādyudāttatvam ucyate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {89/115} pratyayasañjñāsanniyogena ādyudāttatve kṛte udāttanivṛttisvaraḥ siddhaḥ bhavati : sraughnī māthurī . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {90/115} atra hi paratvāt lopaḥ pratyaysvaram bādheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {91/115} na vā bahiraṅgalakṣaṇatvāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {92/115} na vā etat prayojayati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {93/115} kim kāraṇam . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {94/115} bahiraṅgalakṣaṇatvāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {95/115} bahiraṅgalakṣaṇaḥ lopaḥ antaraṅgalakṣaṇaḥ svaraḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {96/115} asiddham bahiraṅgam antaraṅge . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {97/115} avaśyam ca eṣā paribhāṣā āśrayitavyā . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {98/115} avacane hi ñinnitkitsu atiprasaṅgaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {99/115} anāśrīyamāṇāyām asyām paribhāṣāyām kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatveñinnitkitsu atiprasaṅgaḥ syāt . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {100/115} autsī kaṁsikī ātreyī iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {101/115} atra hi paratvāt lopaḥ ñinnitkitsvarān bādheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {102/115} na eṣaḥ doṣaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {103/115} ñinnitkitsvarāḥ pratyaysvarāpavādāḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {104/115} na ca apavādaviṣaye utsargaḥ bhiniviśate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {105/115} pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {106/115} prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {107/115} na tāvat atra kadā cit pratyayādyudāttatvam bhavati . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {108/115} apavādān ñinnitkitsvarān pratīkṣate . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {109/115} kaṁsikyām bhūyān apahāraḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {110/115} anyasya atra udāttatvam anyasya lopaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {111/115} ādeḥ udāttatvam antyasya lopaḥ . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {112/115} idam tarhi ātreyī iti . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {113/115} atra hi paratvāt lopaḥ kitsvaram bādheta . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {114/115} tasmāt eṣā paribhāṣā āśrayitavyā . (3.1.3.2) P II.6.15 - 9.14 R III.21 - 27 {115/115} etasyām ca satyām śakyam pratyayasanniyogena ādyudāttatvam avaktum . . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {1/62} pratyayādyudāttatvāt dhātoḥ antaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {2/62} pratyayādyudāttatvāt dhātoḥ antaḥ iti etat bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {3/62} pratyayādyudāttatvasya avakāśaḥ yatra anudāttā prakṛtiḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {4/62} samatvam simatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {5/62} dhātoḥ antaḥ iti asya avakāśaḥ yatra anudāttaḥ pratyayaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {6/62} pacati paṭhati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {7/62} iha ubhayam prāpnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {8/62} gopāyati dhapāyati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {9/62} dhātoḥ antaḥ iti etat bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {10/62} pitsvarāt titsvaraḥ ṭāpi . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {11/62} pitsvarāt titsvaraḥ ṭāpi bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {12/62} pitsvarasya avakāśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {13/62} pacati paṭhati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {14/62} titsvarasya avakāśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {15/62} kāryam hāryam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {16/62} iha ubhayam prāpnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {17/62} kāryā hāryā . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {18/62} titsvaraḥ bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {19/62} citsvaraḥ cāpi pitsvarāt . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {20/62} citsvaraḥ cāpi pitsvarāt bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {21/62} citsvarasya avakāśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {22/62} calanaḥ copanaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {23/62} pitsvarasya saḥ eva . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {24/62} iha ubhayam prāpnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {25/62} āmbaṣṭhyā sauvīryā . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {26/62} citsvaraḥ bhavati vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {27/62} na vā ādyutāttasya pratyayasañjñāsanniyogāt . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {28/62} na vā arthaḥ vipratiṣedhena . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {29/62} kim kāraṇam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {30/62} ādyutāttasya pratyayasañjñāsanniyogāt . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {31/62} pratyayasañjñāsanniyogena ādyudāttatve kṛte satiśiṣṭatvāt dhātusvaraḥ bhaviṣyati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {32/62} ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya titsvarasya ca . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {33/62} kim kāraṇam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {34/62} ṭāpi svaritenaikādeśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {35/62} ṭāpi svaritena ekādeśaḥ bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {36/62} idam iha sampradhāryam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {37/62} svaritatvam kriyatām ekādeśaḥ iti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {38/62} kim atra kartavyam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {39/62} paratvāt svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {40/62} nityaḥ ekādeśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {41/62} kṛte api svaritatve prāpnoti akṛte api prāpnoti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {42/62} . svaritatvam api nityam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {43/62} kṛte api ekādeśe prāpnoti akṛte api . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {44/62} anityam svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {45/62} anyasya kṛte ekādeśe prāpnoti anyasya akṛte . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {46/62} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {47/62} ekādeśaḥ api anityaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {48/62} anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {49/62} svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {50/62} antaraṅgaḥ tarhi ekādeśaḥ . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {51/62} kā antaraṅgatā . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {52/62} varṇau āśritya ekādeśaḥ padasya svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {53/62} svaritatvam api antaraṅgam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {54/62} katham . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {55/62} vakṣyati etat . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {56/62} padagrahaṇam parimāṇārtham iti . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {57/62} ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {58/62} svaritatve kṛte āntaryataḥ svaridānudāttayoḥ svaritaḥ bhaviṣyati . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {59/62} ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya citsvarasya ca . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {60/62} kim kāraṇam . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {61/62} cāpi citkaraṇāt . (3.1.3.3) P II.9.15 - 10.20 R III.27 - 30 {62/62} cāpi citkaraṇasāmarthyāt antodāttatvam bhaviṣyati . . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {1/18} gupādiṣu anubandhakaraṇam kimartham . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {2/18} gupādiṣu anubandhakaraṇam ātmanepadārtham . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {3/18} gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {4/18} kriyamāṇeṣu api anubandheṣu ātmanepadam na eva prāpnoti . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {5/18} kim kāraṇam . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {6/18} sanā vyavahitatvāt . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {7/18} pūrvavat sanaḥ iti evam bhaviṣyati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {8/18} pūrvavat sanaḥ iti ucyate . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {9/18} na ce etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {10/18} evam tarhi anubandhakaraṇasāmarthyāt bhaviṣyati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {11/18} atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhaviṣyati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {12/18} tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {13/18} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati jugupsayati mīmāṁsayati iti atra api prāpnoti . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {14/18} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {15/18} yam samudāyam yaḥ avayavaḥ na vyabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {16/18} sanam ca na vhabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {17/18} ṇicam punaḥ vyabhicarati . (3.1.5) P II.10.22 - 11.9 R III.30 -31 {18/18} tat yathā tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati na gomaṇḍalasya . . (3.1.6) P II.11.11 - 25 R III.31 - 32 {1/27} abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ . (3.1.6) P II.11.11 - 25 R III.31 - 32 {2/27} abhyāsadīrghatve avarṇasya dīrghatvam prāpnoti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {3/27} mīmāṁsate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {4/27} nanu ce ittve kṛte dīrghatvam bhaviṣyati . (3.1.6) P II.11.11 - 25 R III.31 - 32 {5/27} katham punaḥ utpattisanniyogena dīrghatvam ucyamānam ittvam pratīkṣate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {6/27} atha katham abhyāsam pratīkṣate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {7/27} vacanāt abhyāsam pratīkṣate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {8/27} ittvam punaḥ na pratīkṣate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {9/27} na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt . (3.1.6) P II.11.11 - 25 R III.31 - 32 {10/27} na vā eṣaḥ doṣaḥ . (3.1.6) P II.11.11 - 25 R III.31 - 32 {11/27} kim kāraṇam . (3.1.6) P II.11.11 - 25 R III.31 - 32 {12/27} abhyāsavikāreṣu apavādasya utsargābādhakatvāt . (3.1.6) P II.11.11 - 25 R III.31 - 32 {13/27} abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti evam dīrghatvam ucyamānam ittvam na bādhiṣyate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {14/27} atha vā mānbadhadānśanbhyaḥ ī ca abhyāsasya iti vakṣyāmi . (3.1.6) P II.11.11 - 25 R III.31 - 32 {15/27} evam api halādiśeṣāpavādaḥ īkāraḥ prāpnoti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {16/27} ī ca acaḥ iti vakṣyāmi . (3.1.6) P II.11.11 - 25 R III.31 - 32 {17/27} atha vā mānbadhadānśanbhyaḥ dīrghaḥ ca itaḥ abhyāsasya iti vakṣyāmi . (3.1.6) P II.11.11 - 25 R III.31 - 32 {18/27} sidhyati . (3.1.6) P II.11.11 - 25 R III.31 - 32 {19/27} sūtram tarhi bhidyate . (3.1.6) P II.11.11 - 25 R III.31 - 32 {20/27} yathānyāsam eva astu . (3.1.6) P II.11.11 - 25 R III.31 - 32 {21/27} nanu ca uktam abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {22/27} parihṛtam etat na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {23/27} atha vā na evam vijñāyate dīrghaḥ ca abhyāsasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {24/27} katham tarhi . (3.1.6) P II.11.11 - 25 R III.31 - 32 {25/27} dīrghaḥ ca ābhyāsasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {26/27} kim idam ābhyāsasya iti . (3.1.6) P II.11.11 - 25 R III.31 - 32 {27/27} abhyāsavikāraḥ ābhyāsaḥ tasya iti . . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {1/91} dhātoḥ iti kimartham . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {2/91} prakartum aicchat prācikīrṣat . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {3/91} sopasargāt mā bhūt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {4/91} karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {5/91} karmagrahaṇāt sanvidhau dhātugrahaṇam anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {6/91} karmaṇaḥ samānakartṛkāt icchāyām vā sambhavati iti eva dhātoḥ utpattiḥ bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {7/91} soparsargam vai karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {8/91} tataḥ utpattiḥ prāpnoti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {9/91} sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {10/91} sopasargam karma iti cet karmaviśeṣakaḥ upasargaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {11/91} anupasargam hi karma . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {12/91} avaśyam ca etat evam vijñeyam anupasargam karma iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {13/91} sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {14/91} yaḥ hi manyate sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe sanaḥ avidhiḥ syāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {15/91} kim kāraṇam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {16/91} akarmatvāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {17/91} idam tarhi prayojanam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {18/91} subantāt utpattiḥ mā bhūt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {19/91} subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {20/91} subantāt ca sanaḥ aprasaṅgaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {21/91} kim kāraṇam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {22/91} kyajādīnām apavādatvāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {23/91} subantāt kyajādayaḥ vidhīyante . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {24/91} te apavādatvāt bādhakāḥ bhaviṣyanti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {25/91} anabhidhānāt vā . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {26/91} atha vā anabhidhānāt subantāt utpattiḥ na bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {27/91} na hi subantāt utpadyamānena sanā icchāyā abhidhānam syāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {28/91} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {29/91} iyam tāvat agatikā gatiḥ yat ucyate anabhidhānāt iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {30/91} yat api ucyate subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {31/91} bhavet kasmāt cit aprasaṅgaḥ syāt ātmecchāyām . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {32/91} parecchāyām tu prāpnoti : rājñaḥ putram icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {33/91} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {34/91} kim . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {35/91} samānakartṛkāt iti ucyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {36/91} na ca subantasya samānaḥ kartā asti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {37/91} evam api bhavet kasmāt cit aprasaṅgaḥ yasya kartā na asti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {38/91} iha tu prāpnoti : āsitum icchati śayitum icchati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {39/91} icchāyām arthe san vidhīyate icchārtheṣu ca tumun . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {40/91} tatra tumunā uktatatvāt tasya arthasya san na bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {41/91} evam api iha prāpnoti : āsanam icchati śayanam icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {42/91} iha yaḥ viśeṣaḥ upādhiḥ vā upādīyate dyotye tasmin tena bhavitavyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {43/91} yaḥ ca iha arthaḥ gamyate āsitum icchati śayitum icchati svayam tām kriyām kartum icchati iti na asau iha gamyate āsanam icchati śayanam icchati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {44/91} anyasya api āsanam icchati iti eṣaḥ api arthaḥ gamyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {45/91} avaśyam ca etat evam vijñeyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {46/91} yaḥ hi manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe iha prasajyeta : saṅgatam icchati devadattaḥ yajñadattena iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {47/91} karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {48/91} karmasamānakartṛkagrahaṇam ca anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {49/91} kim kāraṇam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {50/91} icchābhidhāne pratyayavidhānāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {51/91} icchāyām abhidheyāyām san vidhīyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {52/91} akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {53/91} icchāyām abhidheyāyām san vidhīyate . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {54/91} na ca akarmaṇaḥ asamānakartṛkāt vā utpadyamānena sanā icchāyā abhidhānam syāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {55/91} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {56/91} aṅgaparimāṇārtham tu . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {57/91} aṅgaparimāṇārtham tarhi anyatarat kartavyam karmagrahaṇam dhātugrahaṇam vā . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {58/91} aṅgaparimāṇam jñāsyāmi iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {59/91} kim punaḥ atra jyāyaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {60/91} dhātugrahaṇam eva jyāyaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {61/91} aṅgaparimāṇam ca eva vijñātam bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {62/91} api ca dhātoḥ vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā siddhā bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {63/91} yat ca api etat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti svapakṣaḥ anena varṇitaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {64/91} yuktam iha draṣṭavyam kim nyāyyam karma iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {65/91} etat ca atra yuktam yat sopasargam karma syāt . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {66/91} nanu ca uktam sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {67/91} na eṣaḥ doṣaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {68/91} karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā pañcamī . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {69/91} karmaṇaḥ dhātoḥ iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {70/91} kim tarhi . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {71/91} avayavayogā eṣā ṣaṣṭhī . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {72/91} karmaṇaḥ yaḥ dhātuḥ avayavaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {73/91} yadi avayavayogā eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {74/91} cikīrṣati jihīrṣati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {75/91} eṣaḥ api vyapadeśivadbhāvena karmaṇaḥ dhātuḥ avayaḥ bhavati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {76/91} kāmam tarhi anena eva hetunā kyac api kartavyaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {77/91} mahāntam putram icchati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {78/91} karmaṇaḥ yat subantam avayayaḥ iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {79/91} na kartavyaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {80/91} asāmarthyāt na bhaviṣyati . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {81/91} katham asāmarthyam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {82/91} sāpekṣam asamartham bhavati iti . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {83/91} vāvacanānarthakyam ca tatra nityatvāt sanaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {84/91} vāvacanam ca anarthakam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {85/91} kim kāraṇam . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {86/91} tatra nityatvāt sanaḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {87/91} iha hi dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {88/91} svabhāvataḥ ca etat bhavati vākyam ca pratyayaḥ ca . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {89/91} tatra svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {90/91} na ca sañjñāyāḥ bhāvābhāvau iṣyete . (3.1.7.1) P II.12- 14.7 R III.33 - 39 {91/91} tasmāt na arthaḥ vāvacanena . . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {1/48} tumunantāt vā tasya ca lugvacanam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {2/48} tumunantāt vā san vaktavyaḥ tasya ca tumunaḥ luk vaktavyaḥ . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {3/48} kartum icchati cikīrṣati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {4/48} liṅuttamāt vā . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {5/48} liṅuttamāt vā san vaktavyaḥ tasya ca liṅaḥ luk vaktavyaḥ . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {6/48} kuryām iti icchati cikīrṣati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {7/48} āśaṅkāyām acetaneṣu upasaṅkhyānam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {8/48} āśaṅkāyām acetaneṣu upasaṅkhyānam kartavyam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {9/48} aśmā luluṭhiṣate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {10/48} kūlam pipatiṣati iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {11/48} kim punaḥ kāraṇam na sidhyati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {12/48} evam manyate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {13/48} cetanāvataḥ etat bhavati icchā iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {14/48} kūlam ca acetanam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {15/48} acetanagrahaṇena na arthaḥ . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {16/48} āśaṅkāyām iti eva . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {17/48} idam api siddham bhavati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {18/48} śvā mumūrṣati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {19/48} na vā tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {20/48} na vā kartavyam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {21/48} kim kāraṇam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {22/48} tulyakāraṇatvāt . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {23/48} tulyam hi kāraṇam cetanāvati devadatte kūle ca acetane . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {24/48} kim kāraṇam . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {25/48} icchayāḥ hi pravṛttitaḥ upalabdhiḥ . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {26/48} icchayāḥ hi pravṛttitaḥ upalabdhiḥ bhavati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {27/48} yaḥ api asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {28/48} kaṭam kariṣyāmi iti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {29/48} kim tarhi . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {30/48} sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {31/48} kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram upasaṅkrāmati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {32/48} śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ ca bhavanti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {33/48} upamānāt vā siddham . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {34/48} upamānāt vā siddham etat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {35/48} katham . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {36/48} luluṭhiṣate iva luluṭhiṣate . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {37/48} pipatiṣati iva pipatiṣati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {38/48} na tiṅantena upamānam asti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {39/48} evam tarhi icchā iva icchā . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {40/48} sarvasya vā cetanāvattvāt . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {41/48} atha vā sarvam cetanāvat . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {42/48} evam hi āha . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {43/48} kaṁsakāḥ sarpanti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {44/48} śirīṣaḥ adhaḥ svapiti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {45/48} suvarcalā ādityam anu paryeti . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {46/48} āskanda kapilaka iti ukte tṛṇam āskandati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {47/48} ayaskāntam ayaḥ saṅkrāmati . (3.1.7.2) P II.14.8 - 15.4 R III.39 - 42 {48/48} ṛṣiḥ paṭhati śrṇóta grāvāṇaḥ . . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {1/33} ime iṣavaḥ bahavaḥ paṭhyante . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {2/33} tatra na jñāyate kasya ayam arthe san vidhīyate iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {3/33} iṣeḥ chatvabhāvinaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {4/33} yadi evam kartum anvicchati kartum anveṣaṇā atra api prāpnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {5/33} evam tarhi yasya striyām icchā iti etat rūpam nipātyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {6/33} kasya ca etat nipātyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {7/33} kāntikarmaṇaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {8/33} atha iha grāmam gantum icchati iti kasya kim karma . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {9/33} iṣeḥ ubhe karmaṇī . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {10/33} yadi evam grāmam gantum icchati grāmāya gantum icchati iti gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {11/33} evam tarhi gameḥ grāmaḥ karma iṣeḥ gamiḥ karma . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {12/33} evam api iṣyate grāmaḥ gantum iti parasādhane utpadyamānena lena grāmasya abhidhānam na prāpnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {13/33} evam tarhi gameḥ grāmaḥ karma iṣeḥ ubhe karmaṇī . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {14/33} atha sanantāt sanā bhavitavyam : cikīrṣitum icchati jihīrṣitum icchati iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {15/33} na bhavitavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {16/33} kim kāraṇam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {17/33} arthagatyarthaḥ śabdaprayogaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {18/33} artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {19/33} tatra ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {20/33} kim kāraṇam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {21/33} uktārthānām aprayogaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {22/33} na tarhi idānīm idam bhavati : eṣitum icchati eṣiṣiṣati iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {23/33} asti atra viśeṣaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {24/33} ekasya atra iṣeḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {25/33} aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {26/33} iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {27/33} aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {28/33} yena eva khalu api hetunā etat vākyam bhavati cikīrṣitum icchati jihīrṣitum icchati iti tena eva hetunā vṛttiḥ api prāpnoti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {29/33} tasmāt sanantāt sanaḥ pratiṣedhaḥ vaktavyaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {30/33} tam ca api bruvatā iṣisanaḥ iti vaktavyam . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {31/33} bhavati hi jugupsiṣate mīmāṁsiṣate iti . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {32/33} śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . (3.1.7.3) P II.15.5 - 23 R III.42 - 45 {33/33} sanantāt na san iṣyate . . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {1/84} kimarthaḥ cakāraḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {2/84} svarārthaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {3/84} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {4/84} na etat asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {5/84} ekāc ayam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {6/84} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {7/84} pratyayasvareṇa eva siddham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {8/84} viśeṣaṇārthaḥ tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {9/84} kva viśeṣaṇārthena arthaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {10/84} asya cvau kyaci ca iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {11/84} kye ca iti ucyamāne api kākaḥ śyenāyate atra api prasayjeta . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {12/84} na etat asti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {13/84} tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {14/84} sāmānyagrahaṇāvighātārthaḥ tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {15/84} kva ca sāmānyagrahaṇāvighātārthena arthaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {16/84} naḥ kye iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {17/84} atha ātmangrahaṇam kimartham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {18/84} ātmecchāyām yathā syāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {19/84} parecchāyām mā bhūt iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {20/84} rājñaḥ putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {21/84} kriyamāṇe api ātmagrahaṇe parecchāyām prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {22/84} kim kāraṇam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {23/84} ātmanaḥ iti iyam kartari ṣaṣṭhī . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {24/84} icchā iti akāraḥ bhāve . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {25/84} saḥ yadi eva ātmanaḥ icchā atha api parasya ātmecchā eva asau bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {26/84} na ātmagrahaṇena icchā abhisambadhyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {27/84} kim tarhi . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {28/84} subantam abhisambadhyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {29/84} ātmanaḥ yat subantam iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {30/84} yadi ātmagrahaṇam kriyate chandasi parecchāyām na prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {31/84} mā́ tvā vṛ́kāḥ aghāyávaḥ vidan . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {32/84} tasmāt na arthaḥ ātmagrahaṇena . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {33/84} iha kasmāt na bhavati : rājñaḥ putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {34/84} asāmarthyāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {35/84} katham asāmarthyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {36/84} sāpekṣam asamartham bhavati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {37/84} chandasi api tarhi na prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {38/84} mā́ tvā vṛ́kāḥ aghāyávaḥ vidan . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {39/84} asti atra viśeṣaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {40/84} antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {41/84} katham punaḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {42/84} te ca eva vṛkāḥ evamātmakaḥ hiṁsrāḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {43/84} kaḥ ca ātmanaḥ agham eṣitum arhati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {44/84} ataḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {45/84} yathā eva tarhi chandasi aghaśabdāt parecchāyām khyac bhavati evam bhāṣāyām api prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {46/84} agham icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {47/84} tasmāt ātmagrahaṇam kartavyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {48/84} chandasi katham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {49/84} ācāryapravṛttiḥ jñāpayati bhavati chandasi aghaśabdāt parecchāyām kyac iti yat ayam aśvāghasyāt iti kyaci pratkṛte ītvabādhanārtham ākāram śāsti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {50/84} atha subgrahaṇam kimartham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {51/84} subantāt utpattiḥ yatha syāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {52/84} prātipadikāt mā bhūt iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {53/84} na etat asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {54/84} na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā ayam asti viśeṣaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {55/84} subantāt utpattau satyām padasañjñā siddhā bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {56/84} prātipadikāt utpattau satyām padasañjñā na prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {57/84} nanu ca prātipadikāt utpattau satyām padasañjñā siddhā . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {58/84} katham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {59/84} ārabhyate naḥ kye iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {60/84} tat ca avaśyam kartavyam subantāt utpattau satyām niyamārtham . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {61/84} tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {62/84} idam tarhi prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {63/84} subantāt utpattiḥ yatha syāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {64/84} dhātoḥ mā bhūt iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {65/84} etat api na asti prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {66/84} dhātoḥ san vidhīyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {67/84} saḥ bādhakaḥ bhaviṣyati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {68/84} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca san . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {69/84} kaḥ avakāśaḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {70/84} parecchā . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {71/84} na parecchāyām sanā bhavitavyam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {72/84} kim kāraṇam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {73/84} samānakartṛkāt iti ucyate . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {74/84} yāvat ca iha ātmagrahaṇam tāvat tatra samānakartṛkagrahaṇam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {75/84} idam tarhi prayojanam . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {76/84} subantāt utpattiḥ yatha syāt . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {77/84} vākyāt māt bhūt iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {78/84} mahāntam putram icchati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {79/84} na vā bhavati mahāputrīyati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {80/84} bhavati yadā etat vākyam bhavati . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {81/84} mahān putraḥ mahāputraḥ . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {82/84} mahāputram icchati mahāputrīyati iti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {83/84} yadā tu etat vākyam bhavati mahāntam putram icchati iti tadā na bhavitavyam tadā ca prāpnoti . (3.1.8.1) P II.16.2 - 17.12 R III.45 - 48 {84/84} tadā mā bhūt iti . . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {1/63} atha kriyamāṇe api subgrahaṇe kasmāt eva atra na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {2/63} subantam hi etat vākyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {3/63} na etat subantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {4/63} katham . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {5/63} pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {6/63} atha yat atra subantam tasmāt utpattiḥ kasmāt na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {7/63} samānādhikaraṇānām sarvatra avṛttiḥ ayogāt ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {8/63} samānādhikaraṇānām sarvatra eva vṛttiḥ na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {9/63} kva sarvatra . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {10/63} samāsavidhau pratyayavidhau . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {11/63} samāsavidhau tāvat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {12/63} ṛddhasya rājñaḥ puruṣaḥ . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {13/63} mahat kaṣṭam śritaḥ iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {14/63} pratyayavidhau . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {15/63} ṛddhasya upagoḥ apatyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {16/63} mahāntam putram icchati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {17/63} iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {18/63} kim punaḥ kāraṇam samānādhikaraṇānām sarvatra vṛttiḥ na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {19/63} ayogāt ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {20/63} na hi ekena padena yogaḥ bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {21/63} iha tāvat ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye sati samāsaḥ vidhīyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {22/63} yat ca atra ṣaṣthyantam na tasya subantena sāmarthyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {23/63} yasya ca sāmarthyam na tat ṣaṣṭhyantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {24/63} vākyam tat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {25/63} ṛddhasya upagoḥ apatyam iti ca . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {26/63} ṣaṣṭhīsamarthāt apatyena yoge pratyayaḥ vidhīyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {27/63} yat ca atra ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat ṣaṣṭhyantam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {28/63} vākyam tat . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {29/63} samānādhikaraṇānām iti ucyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {30/63} atha vyadhikaraṇānām katham . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {31/63} rājñaḥ putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {32/63} evam tarhi idam paṭhitavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {33/63} saviśeṣaṇānām sarvatra avṛttiḥ ayogāt ekena . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {34/63} dvitīyānupapattiḥ tu . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {35/63} dvitīyā tu na upapadyate . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {36/63} mahāntam putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {37/63} kim kāraṇam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {38/63} na putraḥ iṣikarma . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {39/63} yadi putraḥ na iṣikarma na ca avaśyam dvitīyā eva . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {40/63} kim tarhi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {41/63} sarvāḥ dvitīyādayaḥ vibhaktayaḥ . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {42/63} mahatā putreṇa kṛtam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {43/63} mahate putrāya dehi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {44/63} mahaḥ putrāt ānaya . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {45/63} mahataḥ putrasya svam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {46/63} mahati putre nidhehi . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {47/63} tasmāt na evam śakyam vaktum na putraḥ iṣikarma iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {48/63} putra eva iṣikarma . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {49/63} tatsāmānādhikaraṇyāt dvitīyādayaḥ bhaviṣyanti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {50/63} vṛttiḥ tarhi kasmāt na bhavati . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {51/63} saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {52/63} yadi saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate muṇḍayati māṇavakam iti atra vṛttiḥ na prāpnoti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {53/63} amuṇḍādīnām iti vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {54/63} tat tarhi vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate amuṇḍādīnām iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {55/63} na vaktavyam . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {56/63} vṛttiḥ kasmāt na bhavati mahāntam putram icchati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {57/63} agamakatvāt . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {58/63} iha samānārthena vākyena bhavitavyam pratyayāntena ca . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {59/63} yaḥ ca iha arthaḥ vākyena gamyate mahāntam putram icchati iti na asau jātu cit pratyayāntena gamyate mahāntam putrīyati iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {60/63} etasmāt hetoḥ brūmaḥ agamakatvāt iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {61/63} na brūmaḥ apaśabdaḥ syāt iti . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {62/63} yatra ca gamakatvam bhavati tatra vṛttiḥ . (3.1.8.2) P II.17.12 - 18.15 R III.48 - 50 {63/63} tat yathā muṇḍayati māṇavakam iti . . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {1/73} atha asya kyajantasya kāni sādhanāni bhavanti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {2/73} bhāvaḥ kartā ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {3/73} atha karma . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {4/73} na asti karma . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {5/73} nanu ca ayam iṣiḥ sakarmakaḥ yasya ayam arthe kyac vidhīyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {6/73} abhihitam tat karma antarbhūtam dhātvarthaḥ sampannaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {7/73} na ca idānīm anyat karma asti yena sakarmakaḥ syāt . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {8/73} katham tarhi ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati māṇavakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {9/73} asti atra viśeṣaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {10/73} dve hi atra karmaṇī upamānakarma upameyakarma ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {11/73} upamānakarma antarbhūtam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {12/73} upameyena karmaṇā sakarmakaḥ bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {13/73} tat yathā . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {14/73} api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā ca upameyakartā ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {15/73} upamānakartā antarbhūtaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {16/73} upemeyakartrā sakrtṛkaḥ bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {17/73} ayam tarhi katham sakarmakaḥ bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {18/73} muṇḍayati māṇavakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {19/73} atra api dve karmaṇī sāmānyakarma viśeṣakarma ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {20/73} sāmānyakarma antarbhūtam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {21/73} viśeṣakarmaṇā sakarmakaḥ bhavati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {22/73} nanu ca vṛttyā eva atra na bhavitavyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {23/73} kim kāraṇam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {24/73} asāmarthyāt . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {25/73} katham asāmarthyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {26/73} sāpekṣam asamartham bhavati iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {27/73} na eṣaḥ doṣaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {28/73} na atra ubhau karotiyuktau muṇḍaḥ māṇavakaḥ ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {29/73} na hi māṇavakaḥ kriyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {30/73} yadā ca ubhau karotiyuktau bhavataḥ na bhavati tadā vṛttiḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {31/73} tat yathā balīvardam karoti muṇḍam ca enam karoti iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {32/73} kāmam tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam icchati iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {33/73} na ubhau iṣiyuktau iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {34/73} na kartavyaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {35/73} ubhau atra iṣiyuktau muṇḍaḥ māṇavakaḥ ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {36/73} katham . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {37/73} na hi asau mauṇḍyamātreṇa santoṣam karoti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {38/73} māṇavakastham asau mauṇḍyam icchati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {39/73} iha api tarhi na prāpnoti muṇḍayati māṇavakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {40/73} atra api hi ubhau karotiyukta muṇḍaḥ māṇavakaḥ ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {41/73} na hi asau mauṇḍyamātreṇa santoṣam karoti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {42/73} māṇavakastham asu mauṇḍyam nirvartayati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {43/73} evam tarhi muṇḍādayaḥ guaṇavacanāḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {44/73} guṇavacanāḥ ca sāpekṣāḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {45/73} vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {46/73} atha vā dhātavaḥ eva muṇḍādayaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {47/73} na na eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {48/73} atha vā na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {49/73} yadā vākyam na tadā pratyayaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {50/73} yadā pratyayaḥ sāmānyena tadā vṛttiḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {51/73} tatra avśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {52/73} muṇḍayati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {53/73} kam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {54/73} māṇavakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {55/73} muṇḍaviśiṣṭena vā karotina tam āptum icchati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {56/73} atha vā uktam etat . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {57/73} na atra vyāpāraḥ anugantavyaḥ iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {58/73} gamaktvāt iha vṛttiḥ bhaviṣyati . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {59/73} muṇḍayati māṇavakam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {60/73} atha iha kyacā bhavitavyam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {61/73} iṣṭaḥ putraḥ . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {62/73} iṣyate putraḥ iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {63/73} ke cit tāvat āhuḥ na bhavitavyam it . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {64/73} kim kāraṇam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {65/73} svaśabdena uktatvāt iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {66/73} apare āhuḥ : bhavitavyam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {67/73} kim kāraṇam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {68/73} dhātvarthe ayam kyac vidhīyate . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {69/73} saḥ ca dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {70/73} ihabhavantaḥ tu āhuḥ na bhavitavyam iti . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {71/73} kim kāraṇam . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {72/73} iha samānārthena vākyena bhavitavyam pratyayāntena ca . (3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {73/73} yaḥ ca iha arthaḥ vākyena gamyate iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena gamyate . . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {1/13} kyaci māntāvyayapratiṣedhaḥ . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {2/13} kyaci māntāvyayānām pratiṣedhaḥ vaktavyaḥ . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {3/13} iha māt bhūt . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {4/13} idam icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {5/13} kim icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {6/13} uccaiḥ icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {7/13} nīcaiḥ icchati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {8/13} gosamānākṣaranāntāt iti eke . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {9/13} gām icchati gavyati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {10/13} samānākṣarāt . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {11/13} dadhīyati madháti kartrīyati hartrīyati . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {12/13} nāntāt . (3.1.8.4) P II.19.18 - 23 R III.55 - 56 {13/13} rājīyati takṣīyati . . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {1/38} kimarthaḥ cakāraḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {2/38} svarārthaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {3/38} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {4/38} na etat asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {5/38} dhātusvareṇa api etat siddham . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {6/38} kakārasya tarhi itsañjñāparitrāṇārthaḥ āditaḥ cakāraḥ kartavyaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {7/38} ataḥ uttaram paṭhati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {8/38} kāmyacaḥ citkaraṇānarthakyam kasya idarthābhāvāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {9/38} kāmyacaḥ citkaraṇam anarthakam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {10/38} kakārasya tarhi itsañjñā kasmāt na bhavati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {11/38} idarthābhāvāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {12/38} itkāryābhāvāt atra itsañjñā na bhaviṣyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {13/38} nanu ca lopaḥ eva itkāryam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {14/38} akāryam lopaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {15/38} iha hi śabdasya kāryārthaḥ vā bhavati upadeśaḥ śravaṇārthaḥ vā . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {16/38} karyam ca iha na asti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {17/38} kārye asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {18/38} idam tarhi itkāryam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {19/38} agnicitkamyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {20/38} kiti iti guṇapratiṣedhaḥ yathā syāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {21/38} na etat asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {22/38} sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {23/38} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {24/38} na ca ayam dhātoḥ vidhīyate . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {25/38} idam tarhi . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {26/38} upayaṭkāmyati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {27/38} kiti iti samprasāraṇam yathā syāt .. etat api na asti prayojanam . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {28/38} yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {29/38} yajādīnām yaḥ kit iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {30/38} kaḥ ca yajādīnām kit . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {31/38} yajādibhyaḥ yaḥ vihitaḥ iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {32/38} atha api katham cit itkāryam syāt . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {33/38} evam api na doṣaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {34/38} kriyate nyāse eva dvicakārakaḥ nirdeśaḥ . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {35/38} supaḥ ātmanaḥ kyac ckāmyat ca iti . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {36/38} atha vā chāndasam etat . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {37/38} dṛṣṭānuvidhiḥ chandasi bhavati . (3.1.9) P II.19.25 - 20.15 R III.56 - 57 {38/38} na ca atra samprasāraṇam dṛśyate . . (3.1.10) P II.20.17 - 19 R II.57 {1/3} adhikaraṇāt ca . (3.1.10) P II.20.17 - 19 R II.57 {2/3} adhikaraṇāt ca iti vaktavyam . (3.1.10) P II.20.17 - 19 R II.57 {3/3} prāsādayati kuṭyām kuṭīyati prāsāde iti atra api yathā syāt . . (3.1.11.1) P II.20.21 - 7 R III.58 {1/25} salopasanniyogena ayam kyaṅ vidhīyate . (3.1.11.1) P II.20.21 - 7 R III.58 {2/25} tena yatra eva salopaḥ tatra eva syāt . (3.1.11.1) P II.20.21 - 7 R III.58 {3/25} payāyate . (3.1.11.1) P II.20.21 - 7 R III.58 {4/25} iha na syāt . (3.1.11.1) P II.20.21 - 7 R III.58 {5/25} api kākaḥ śyenāyate . (3.1.11.1) P II.20.21 - 7 R III.58 {6/25} na eṣaḥ doṣaḥ . (3.1.11.1) P II.20.21 - 7 R III.58 {7/25} pradhānśiṣṭaḥ kyaṅ . (3.1.11.1) P II.20.21 - 7 R III.58 {8/25} anvācayaśiṣṭaḥ salopaḥ . (3.1.11.1) P II.20.21 - 7 R III.58 {9/25} yatra ca sakāram paśyasi iti . (3.1.11.1) P II.20.21 - 7 R III.58 {10/25} tat yatha . (3.1.11.1) P II.20.21 - 7 R III.58 {11/25} kaḥ cit uktaḥ grāme bhikṣām cara devadattam ca ānaya iti . (3.1.11.1) P II.20.21 - 7 R III.58 {12/25} saḥ grāme bhikṣām carati . (3.1.11.1) P II.20.21 - 7 R III.58 {13/25} yadi devadattam paśyati tam api ānayati . (3.1.11.1) P II.20.21 - 7 R III.58 {14/25} salopaḥ vā . (3.1.11.1) P II.20.21 - 7 R III.58 {15/25} salopaḥ vā iti vaktavyam . (3.1.11.1) P II.20.21 - 7 R III.58 {16/25} payāyate payasyate . (3.1.11.1) P II.20.21 - 7 R III.58 {17/25} ojopsarasoḥ nityam . (3.1.11.1) P II.20.21 - 7 R III.58 {18/25} ojopsarasoḥ nityam salopaḥ vaktavyaḥ . (3.1.11.1) P II.20.21 - 7 R III.58 {19/25} ojāyámānam yáḥ áhim jaghā́na . (3.1.11.1) P II.20.21 - 7 R III.58 {20/25} apsarāyate . (3.1.11.1) P II.20.21 - 7 R III.58 {21/25} apraḥ āha salopaḥ apsarasaḥ eva . (3.1.11.1) P II.20.21 - 7 R III.58 {22/25} payasyate iti eva bhavitavyam iti . (3.1.11.1) P II.20.21 - 7 R III.58 {23/25} katham ojāyámānam yáḥ áhim jaghā́na iti . (3.1.11.1) P II.20.21 - 7 R III.58 {24/25} chāndasaḥ prayogaḥ . (3.1.11.1) P II.20.21 - 7 R III.58 {25/25} chandasi ca dṛṣṭānuvidhiḥ vidhīyate . . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {1/29} ācāre galbhaklībahoḍebhyaḥ kviP . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {2/29} ācāre galbhaklībahoḍebhyaḥ kvip vā vaktavyaḥ . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {3/29} avagalbhate avagalbhāyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {4/29} klība . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {5/29} viklībate viklībāyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {6/29} klība . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {7/29} hoḍa . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {8/29} vihoḍate vihoḍāyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {9/29} kim prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {10/29} kriyāvacanatā yathā syāt . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {11/29} na etat asti prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {12/29} dhātavaḥ eva galbhādayaḥ . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {13/29} na ca eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {14/29} idam tarhi prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {15/29} avagalbhā viklībā vihoḍā . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {16/29} a pratyayāt iti akāraḥ yathā syāt . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {17/29} mā bhūt evam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {18/29} guroḥ ca halaḥ iti evam bhaviṣyati . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {19/29} idam tarhi . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {20/29} avagalbhām cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {21/29} viklībām cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {22/29} vihoḍām cakre . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {23/29} kāspratyayāt ām amantre iti ām yathā syāt . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {24/29} aparaḥ āha : sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati iti evamartham . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {25/29} na tarhi idānīm galbhādyanukramaṇam kartavyam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {26/29} kartavyam ca . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {27/29} kim prayojanam . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {28/29} ātmanepadārtham anubandhān āsaṅkṣyāmi iti . (3.1.11.2) P II.21.8 - 18 R III.58 - 59 {29/29} galbha klība hoḍa . . (3.1.12.1) P II.21.20 - 22 R III.60 {1/6} halaḥ lopasanniyogena ayam kyaṅ vidhīyate . (3.1.12.1) P II.21.20 - 22 R III.60 {2/6} tena yatra eva halaḥ lopaḥ tatra eva prasajyeta . (3.1.12.1) P II.21.20 - 22 R III.60 {3/6} na eṣaḥ doṣaḥ . (3.1.12.1) P II.21.20 - 22 R III.60 {4/6} pradhānaśiṣṭaḥ kyaṅ . (3.1.12.1) P II.21.20 - 22 R III.60 {5/6} anvācayaśiṣṭaḥ halaḥ lopaḥ . (3.1.12.1) P II.21.20 - 22 R III.60 {6/6} yatra ca halam paśyasi iti . . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {1/32} bhṛśādiṣu abhūtatadbhāvagrahaṇam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {2/32} bhṛśādiṣu abhūtatadbhāvagrahaṇam kartavyam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {3/32} iha mā bhūt . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {4/32} kva divā bhṛśāḥ bhavanti iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {5/32} cvipratiṣedhānarthakyam ca bhavatyarthe kyaṅvacanāt . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {6/32} cvipratiṣedhaḥ ca anarthakaḥ . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {7/32} kim kāraṇam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {8/32} bhavatyarthe kyaṅvacanāt . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {9/32} bhavatyarthe hi kyaṅ vidhīyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {10/32} bhavatiyoge cvividhānam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {11/32} bhavatinā yoge cviḥ vidhīyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {12/32} tatra cvinā uktatvāt tasya arthasya kyaṅ na bhaviṣyati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {13/32} ḍājantāt api tarhi na prāpnoti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {14/32} paṭapaṭāyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {15/32} ḍāc api hi bhavatinā yoge vidhīyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {16/32} bhavatyarthe kyaṣ . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {17/32} ḍāci vacanaprāmāṇyāt . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {18/32} ḍāci vacanaprāmāṇyāt bhaviṣyati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {19/32} kim vacanaprāmāṇyam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {20/32} lohitādiḍājbhyaḥ kyaṣ iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {21/32} iha kim cit akriyamāṇam codyate kim cit kriyamāṇam pratyākhyāyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {22/32} saḥ sūtrabhedaḥ kṛtaḥ bhavati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {23/32} yathānyāsam eva astu . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {24/32} nanu ca uktam iha kasmāt na bhavati kva divā bhṛśāḥ bhavanti iti . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {25/32} nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {26/32} nañyuktam ivayuktam va yat kim cit iha dṛśyate tatra anyasmin tatsadṛśe kāryam vijñāyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {27/32} tathā hi arthaḥ gamyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {28/32} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {29/32} na asau loṣṭam ānīya kṛtī bhavati . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {30/32} evam iha api acveḥ iti cvipratiṣedhāt anyasmin acvyante cvisadṛśe kāryam vijñāsyate . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {31/32} kim ca ataḥ anyat advyantam cvisadṛsam . (3.1.12.2) P II.21.23 - 22.17 R III.60 - 61 {32/32} abhūtatadbhāvaḥ . . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {1/50} iha kāḥ cit prakṛtayaḥ sopasargāḥ paṭhyante : abhimanas , sumanas , unmanas , durmanas . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {2/50} tatra vicāryate : bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam vā syāt : abhibhavatau subhavatau udbhavatau durbhavatau iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {3/50} prakṛtyarthaviśeṣaṇam vā . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {4/50} abhimanasśabdāt sumanasśabdāt unmanasśabdāt durmanasśabdāt iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {5/50} yuktam punaḥ idam vicārayatum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {6/50} nanu tena asandigdhena prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {7/50} yadi hi pratyayārthaviśeṣaṇam syāt prāk bhavateḥ paṭhyeran . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {8/50} na ime śakyāḥ prāk bhavateḥ paṭhitum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {9/50} evam viśiṣṭe hi pratyayāṛthe bhṛśādimātrāt utpattiḥ prasajyeta . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {10/50} tasmāt na evam śakyam kartum . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {11/50} na cet evam jāyate vicāraṇā . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {12/50} kaḥ ca atra viśeṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {13/50} bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {14/50} bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {15/50} abhimanāyate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {16/50} tiṅ atiṅaḥ iti nighātaḥ prasajyate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {17/50} astu tarhi prakṛtyarthaviśeṣaṇam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {18/50} sopasargāt iti cet aṭi doṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {19/50} sopasargāt iti cet aṭi doṣaḥ bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {20/50} svamanayata iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {21/50} atyalpam idam ucyate : aṭi doṣaḥ bhavati iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {22/50} aḍlyavdvirvacaneṣu iti vaktavyam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {23/50} aṭi : udāhṛtam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {24/50} lyapi : sumanāyya . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {25/50} dvirvacane : abhimimanāyiṣate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {26/50} na eṣaḥ doṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {27/50} avaśyam saṅgrāmayateḥ sopasargāt utpattiḥ vaktavyā asaṅgrāmayata śūraḥ iti evamartham . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {28/50} tat niyamārtham bhaviṣyati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {29/50} saṅgrāmayateḥ eva sopasargāt na anyasmāt sopasargāt iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {30/50} yadi niyamaḥ kriyate svaraḥ na sidhyati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {31/50} evam tarhi bhṛśādiṣu upasargasya parāṅgavadbhāvam vakṣyāmi . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {32/50} yadi parāṅgavadbhāvaḥ ucyate aḍlyavdvirvacanāni na sidhyanti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {33/50} svaravidhau iti vakṣyāmi . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {34/50} evam ca kṛtvā astu pratyayārthaviśeṣaṇam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {35/50} nanu ca uktam bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {36/50} svare parāṅgavadbhāvena parihṛtam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {37/50} ayam tarhi pratyayārthaviśeṣaṇe sati doṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {38/50} kyaṅā uktatvāt tasya arthasya upasargasya prayogaḥ na prāpnoti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {39/50} kim kāraṇam . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {40/50} uktārthānām aprayogaḥ iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {41/50} tat yathā . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {42/50} api kākaḥ śyenāyate iti kyaṅā uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {43/50} asti atra viśeṣaḥ . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {44/50} ekena atra viśiṣṭe pratyayārthe pratyayaḥ utpadyate iha punaḥ anekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {45/50} tatra manāyate iti ukte sandehaḥ syāt abhibhavatau subhavatau durbhavatau iti . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {46/50} tatra asandehārtham upasargaḥ prayujyate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {47/50} yatra tarhi ekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {48/50} utpucchayate . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {49/50} atra api anekena . (3.1.12.3) P II.22.18 - 23.20 R III.61 - 64 {50/50} pucchāt udasane pucchāt vyasane pucchāt paryasane iti . . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {1/51} kimarthaḥ kakāraḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {2/51} kṅiti iti guṇapratiṣedhaḥ yathā syāt . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {3/51} na etat asti prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {4/51} sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {5/51} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {6/51} na ca ayam dhātoḥ vidhīyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {7/51} lohitādīni prātipadikāni . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {8/51} sāmānyagrahaṇārthaḥ tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {9/51} kva sāmānyagrahaṇena arthaḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {10/51} naḥ kye iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {11/51} na ayam nāntāt vidhīyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {12/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {13/51} yasya halaḥ kyasya vibhāṣā iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {14/51} na ayam halantāt vidhīyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {15/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {16/51} āpatyayasya ca taddhite anāti kyacvyoḥ ca iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {17/51} na ayam āpatyāt vidhīyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {18/51} iha tarhi . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {19/51} kyāt chandasi iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {20/51} yāt chandasi iti etāvat vaktavyam caraṇyuúḥ turaṇyúḥ bhuraṇyúḥ iti evamartham . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {21/51} idam tarhi prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {22/51} yat tat akṛtyakāre iti dīrghatvam tatra kṅidgrahaṇam anuvartate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {23/51} tat iha api yathā syāt . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {24/51} lohitāyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {25/51} kim punaḥ kāraṇam tatra kṅidgrahaṇam anuvartate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {26/51} iha mā bhūt . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {27/51} uruyā dhṛṣṇuyā iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {28/51} yadi kṅidgrahaṇam anuvartate ;itryam iti pituḥ rīṅbhāvaḥ na prāpnoti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {29/51} rīṅbhāve kṅidgrahaṇam nivartiṣyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {30/51} yadi nivartate katham asūyā vasūyā ca yamāmahe . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {31/51} asūyateḥ asūyā vasūyateḥ vasūyā . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {32/51} atha vā chāndasam etat . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {33/51} dṛṣṭānuvidhiḥ ca chandasi bhavati iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {34/51} yadi chāndasatvam hetuḥ na arthaḥ kṅidgrahaṇena anuvartamānena . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {35/51} kasmāt na bhavati uruyā dhṛṣṇuyā iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {36/51} chāndasatvāt . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {37/51} atha vā astu atra dīrghatvam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {38/51} chāndasam hrasvatvam bhaviṣyati . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {39/51} tat yathā upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {40/51} atha kimarthaḥ ṣakāraḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {41/51} viśeṣaṇārthaḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {42/51} kva viśeṣaṇārthena arthaḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {43/51} vā kyaṣaḥ iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {44/51} vā yāt iti hi ucyamāne ataḥ api prasajyeta . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {45/51} na etat asi prayojanam . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {46/51} parasmaipadam iti ucyate . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {47/51} na ca ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {48/51} sāmānyagrahaṇāvighātārthaḥ tarhi bhaviṣyati . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {49/51} kva sāmānyagrahaṇāvighātārthena arthaḥ . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {50/51} kyāt chandasi iti . (3.1.13.1) P II.23.22 - 24.19 R III.64 - 66 {51/51} yāt chandasi iti evam vaktavyam caraṇyuúḥ turaṇyúḥ bhuraṇyúḥ iti evamartham . . (3.1.13.2) P II.24.20 - 25 R III.66 {1/8} lohitaḍājbhyaḥ kyaṣvacanam . (3.1.13.2) P II.24.20 - 25 R III.66 {2/8} lohitaḍājbhyaḥ kyaṣ vaktavyaḥ . (3.1.13.2) P II.24.20 - 25 R III.66 {3/8} lohitāyati lohitāyate paṭapaṭāyati paṭapaṭāyate . (3.1.13.2) P II.24.20 - 25 R III.66 {4/8} atha anyāni lohitādīni . (3.1.13.2) P II.24.20 - 25 R III.66 {5/8} bhṛśādiṣu itarāṇi . (3.1.13.2) P II.24.20 - 25 R III.66 {6/8} bhṛśādiṣu itarāṇi paṭhitavyāni . (3.1.13.2) P II.24.20 - 25 R III.66 {7/8} kim prayojanam . (3.1.13.2) P II.24.20 - 25 R III.66 {8/8} ṅitaḥ iti ātmanepadam yathā syāt iti . . (3.1.14) P II.215.2 - 11 R III.67 - 68 {1/29} kaṣṭāya iti kim nipātyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {2/29} kaṣṭaśabdāt caturthīsamarthāt kramaṇe anārjave kyṅ nipātyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {3/29} kaṣṭāya karmaṇe krāmati kaṣṭāyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {4/29} atyalpam idam ucyate : kaṣṭāya iti . (3.1.14) P II.215.2 - 11 R III.67 - 68 {5/29} sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām . (3.1.14) P II.215.2 - 11 R III.67 - 68 {6/29} sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {7/29} sattrāyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {8/29} sattra . (3.1.14) P II.215.2 - 11 R III.67 - 68 {9/29} kakaṣa . (3.1.14) P II.215.2 - 11 R III.67 - 68 {10/29} kakṣāyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {11/29} kaṣṭa . (3.1.14) P II.215.2 - 11 R III.67 - 68 {12/29} kaṣṭāyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {13/29} kaṣṭa . (3.1.14) P II.215.2 - 11 R III.67 - 68 {14/29} gahana . (3.1.14) P II.215.2 - 11 R III.67 - 68 {15/29} gahanāyate . (3.1.14) P II.215.2 - 11 R III.67 - 68 {16/29} aparaḥ āha: . (3.1.14) P II.215.2 - 11 R III.67 - 68 {17/29} sattrādibhyaḥ caturthyantebhyaḥ kramaṇe anārjave kyaṅ vaktavyaḥ . (3.1.14) P II.215.2 - 11 R III.67 - 68 {18/29} etāni eva udāharaṇāni . (3.1.14) P II.215.2 - 11 R III.67 - 68 {19/29} sattrādibhyaḥ iti kimartham . (3.1.14) P II.215.2 - 11 R III.67 - 68 {20/29} kuṭilāya krāmati anuvākāya . (3.1.14) P II.215.2 - 11 R III.67 - 68 {21/29} caturthyantebhyaḥ iti kimartham . (3.1.14) P II.215.2 - 11 R III.67 - 68 {22/29} ajaḥ kaṣṭam krāmati . (3.1.14) P II.215.2 - 11 R III.67 - 68 {23/29} tat tarhi vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {24/29} na vaktavyam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {25/29} na etat pratyayāntanipātanam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {26/29} kim tarhi . (3.1.14) P II.215.2 - 11 R III.67 - 68 {27/29} tādarthye eṣā caturthī . (3.1.14) P II.215.2 - 11 R III.67 - 68 {28/29} kaṣṭāya yat prātipadikam . (3.1.14) P II.215.2 - 11 R III.67 - 68 {29/29} kaṣṭārthe yat prātipadikam iti . . (3.1.15) P II.25.13 - 20 R III.68 {1/16} romanthe iti ucyate . (3.1.15) P II.25.13 - 20 R III.68 {2/16} kaḥ romanthaḥ nāma . (3.1.15) P II.25.13 - 20 R III.68 {3/16} udgīrṇasya vā avagīrṇasya vā manthaḥ romanthaḥ iti . (3.1.15) P II.25.13 - 20 R III.68 {4/16} yadi evam hanucalane iti vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {5/16} iha mā bhūt . (3.1.15) P II.25.13 - 20 R III.68 {6/16} kīṭaḥ romatham vartayati . (3.1.15) P II.25.13 - 20 R III.68 {7/16} tat tarhi vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {8/16} na vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {9/16} kasmāt na bhavati . (3.1.15) P II.25.13 - 20 R III.68 {10/16} kīṭaḥ romatham vartayati iti . (3.1.15) P II.25.13 - 20 R III.68 {11/16} anabhidhānāt . (3.1.15) P II.25.13 - 20 R III.68 {12/16} tapasaḥ parasmaipadam ca . (3.1.15) P II.25.13 - 20 R III.68 {13/16} tapasaḥ parasmaipadam ca iti vaktavyam . (3.1.15) P II.25.13 - 20 R III.68 {14/16} tapaḥ carati tapasyati . (3.1.15) P II.25.13 - 20 R III.68 {15/16} katham tapasyate lokajigīṣuḥ agneḥ . (3.1.15) P II.25.13 - 20 R III.68 {16/16} chāndasatvāt bhaviṣyati . . (3.1.16) P II.25.22 R III.69 {1/2} phenāt ca iti vaktavyam . (3.1.16) P II.25.22 R III.69 {2/2} phenāyate . . (3.1.17) P II.26.2 - 8 R III.69 {1/24} aṭāṭtāśīkākoṭāpoṭāsoṭāpruṣṭāpluṣṭāgrahaṇam kartavyam . (3.1.17) P II.26.2 - 8 R III.69 {2/24} aṭā . (3.1.17) P II.26.2 - 8 R III.69 {3/24} aṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {4/24} aṭṭā . (3.1.17) P II.26.2 - 8 R III.69 {5/24} aṭṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {6/24} śīkā . (3.1.17) P II.26.2 - 8 R III.69 {7/24} śīkāyate . (3.1.17) P II.26.2 - 8 R III.69 {8/24} koṭā . (3.1.17) P II.26.2 - 8 R III.69 {9/24} koṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {10/24} poṭā . (3.1.17) P II.26.2 - 8 R III.69 {11/24} poṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {12/24} soṭā . (3.1.17) P II.26.2 - 8 R III.69 {13/24} soṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {14/24} pruṣṭā . (3.1.17) P II.26.2 - 8 R III.69 {15/24} pruṣṭayate . (3.1.17) P II.26.2 - 8 R III.69 {16/24} pluṣṭā . (3.1.17) P II.26.2 - 8 R III.69 {17/24} pluṣṭāyate . (3.1.17) P II.26.2 - 8 R III.69 {18/24} sudinadurdinābhyām ca . (3.1.17) P II.26.2 - 8 R III.69 {19/24} sudinadurdinābhyām ca iti vaktavyam . (3.1.17) P II.26.2 - 8 R III.69 {20/24} sudināyate . (3.1.17) P II.26.2 - 8 R III.69 {21/24} durdināyate . (3.1.17) P II.26.2 - 8 R III.69 {22/24} nīhārāt ca . (3.1.17) P II.26.2 - 8 R III.69 {23/24} nīhārāt ca iti vaktavyam . (3.1.17) P II.26.2 - 8 R III.69 {24/24} nīhārāyate . . (3.1.18) P II.26.10 - 14 R III.69 {1/12} kartṛvedanāyām iti kimartham . (3.1.18) P II.26.10 - 14 R III.69 {2/12} iha mā bhūt . (3.1.18) P II.26.10 - 14 R III.69 {3/12} sukham vedayate prasādhakaḥ devadattasya . (3.1.18) P II.26.10 - 14 R III.69 {4/12} kartṛvedanāyām iti ucyamāne api atra prāpnoti . (3.1.18) P II.26.10 - 14 R III.69 {5/12} kim kāraṇam . (3.1.18) P II.26.10 - 14 R III.69 {6/12} kartuḥ iti iyam kartari ṣaṣṭhī . (3.1.18) P II.26.10 - 14 R III.69 {7/12} vedanāyām iti ca anaḥ bhāve . (3.1.18) P II.26.10 - 14 R III.69 {8/12} saḥ yadi eva ātmanaḥ vedayate atha api parasya kartṛvedanā eva asau bhavati . (3.1.18) P II.26.10 - 14 R III.69 {9/12} na kartṛgrahaṇena vedanā abhisambadhyate . (3.1.18) P II.26.10 - 14 R III.69 {10/12} kim tarhi . (3.1.18) P II.26.10 - 14 R III.69 {11/12} sukhādīni abhisambadhyante . (3.1.18) P II.26.10 - 14 R III.69 {12/12} kartuḥ yāni sukhādīni . . (3.1.19.1) P II.16 -23 R III.70 {1/14} namasaḥ kyaci dvitīyānupapattiḥ . (3.1.19.1) P II.16 -23 R III.70 {2/14} namasaḥ kyaci dvitīyā na upapadyate . (3.1.19.1) P II.16 -23 R III.70 {3/14} namasyati devān . (3.1.19.1) P II.16 -23 R III.70 {4/14} kim kāraṇam . (3.1.19.1) P II.16 -23 R III.70 {5/14} namaḥśabdena yoge caturthī vidhīyate . (3.1.19.1) P II.16 -23 R III.70 {6/14} sā prāpnoti . (3.1.19.1) P II.16 -23 R III.70 {7/14} prakṛtyantaratvāt siddham . (3.1.19.1) P II.16 -23 R III.70 {8/14} namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ ca ayam . (3.1.19.1) P II.16 -23 R III.70 {9/14} nanu ca namasyatiśabde namaḥśabdaḥ asti . (3.1.19.1) P II.16 -23 R III.70 {10/14} tena yoge prāpnoti . (3.1.19.1) P II.16 -23 R III.70 {11/14} na eṣaḥ doṣaḥ . (3.1.19.1) P II.16 -23 R III.70 {12/14} arthavataḥ namaḥsābdasya grahaṇam . (3.1.19.1) P II.16 -23 R III.70 {13/14} na ca namasyatiśabde namaḥśabdaḥ arthavān . (3.1.19.1) P II.16 -23 R III.70 {14/14} atha vā upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti dvitīyā bhaviṣyati . . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {1/43} kyajādiṣu pratyayārthanirdeśaḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {2/43} kyajādiṣu pratyayārthanirdeśaḥ kartavyaḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {3/43} namasaḥ pūjāyām . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {4/43} varivasaḥ paricaryāyām . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {5/43} citraṅaḥ āścarye . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {6/43} bhāṇḍāt samācayane . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {7/43} cīvarāt arjane paridhāne vā . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {8/43} pucchāt udasane vysasane ca iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {9/43} kim prayojanam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {10/43} kriyāvacanatā yathā syāt . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {11/43} na etat asti prayojanam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {12/43} ācāryapravṛttiḥ jñāpayati kriyāvacanāḥ kyajādayaḥ iti yat ayam sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {13/43} dhātusañjñāvacane etat prayojanam : dhātoḥ iti tavyadādīnām utpattiḥ yathā syāt . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {14/43} yadi ca atra kriyāvacanatā na syāt dhātusañjñāvacanam anarthakam syāt . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {15/43} satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {16/43} kim kāraṇam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {17/43} sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {18/43} kriyābhāvāt sādhanābhāvaḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {19/43} sādhanābhāvāt satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {20/43} paśyati tu ācāryaḥ kriyāvacanāḥ kyajādayaḥ iti tataḥ sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {21/43} nanu ca idam prayojanam syāt . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {22/43} parasādhane utpattim vakṣyāmi iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {23/43} na parasādhane utpattyā bhavitavyam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {24/43} kim kāraṇam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {25/43} sādhanam iti sambandhiśabdaḥ ayam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {26/43} sambandhiśabdāḥ ca punaḥ evamātmakāḥ yat uta sambandhinam ākṣipanti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {27/43} tat yathā . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {28/43} mātari vartitatvyam , pitari śuśrūṣitavyam iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {29/43} na ca ucyate svasyām mātari svasmin vā pitari iti , sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya pitā iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {30/43} evam iha api sambandhāt etat gantavyam yasya dhātoḥ yat sādhanam iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {31/43} atha vā dhātavaḥ eva kyajādayaḥ . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {32/43} na ca eva hi arthāḥ ādiśyante . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {33/43} kriyāvacanatā ca gamyate . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {34/43} kaḥ khalu api pacādīnām kriyāvacanatve yatnam karoti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {35/43} yena eva khalu api hetunā pacādayaḥ kriyāvacanāḥ tena eva kyajādayaḥ api . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {36/43} evamartham ācāryaḥ citrayati . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {37/43} kva cit arthān ādiśati kva cit na . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {38/43} evam api arthādeśanam kartavyam . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {39/43} katham ime abudhāḥ budhyeran iti . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {40/43} atha vā śakyam ādeśanam akartum . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {41/43} katham . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {42/43} karaṇe iti vartate . (3.1.19.2) P II.27.1 - 22 R III.70 - 72 {43/43} karaṇam ca karoteḥ karotiḥ ca kriyāsāmānye vartate . . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {1/29} imau halikalī staḥ ikārāntau . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {2/29} asti halaśabdaḥ kalaśabdaḥ ca akārāntaḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {3/29} kayoḥ idam grahaṇam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {4/29} yau ikārāntau tayoḥ atvam nipātyate . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {5/29} kim prayojanam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {6/29} halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {7/29} halikalyoḥ atvanipātanam kriyate sanvadbhāvaḥ mā bhūt iti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {8/29} ajahalat acakalat . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {9/29} na etat asti prayojanam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {10/29} ikāralope kṛte aglopinām na iti pratiṣedhaḥ bhaviṣyati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {11/29} vṛddhau kṛtāyām lopaḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {12/29} tat na aglopi aṅgam bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {13/29} idam iha sampradhāryam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {14/29} vṛddhiḥ kriyatām aglopaḥ iti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {15/29} kim atra kartavyam . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {16/29} paratvāt vṛddhiḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {17/29} nityaḥ lopaḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {18/29} kṛtāyām api vṛddhau prāpnoti akṛtāyām api prāpnoti . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {19/29} anityaḥ lopaḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {20/29} anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {21/29} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {22/29} vṛddhiḥ api anityā . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {23/29} anyasya kṛte lope prāpnoti anyasya akṛte . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {24/29} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {25/29} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {26/29} vṛddhau kṛtāyām lopaḥ . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {27/29} tat na aglopi aṅgam bhavati . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {28/29} atve punaḥ sati vṛddhiḥ kriyatām lopaḥ iti yadi api paratvāt vṛddhiḥ vṛddhau kṛtāyām api ak eva lupyate . (3.1.21) P II.27.25 - 28.11 R III.72 - 74 {29/29} tasmāt suṣṭhu ucyate halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham . . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {1/12} samabhihāraḥ iti kaḥ ayam śabdaḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {2/12} samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {3/12} samabhiharaṇam samabhihāraḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {4/12} tat yatha puṣpābhihāraḥ phalābhihāraḥ iti . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {5/12} viṣamaḥ upanyāsaḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {6/12} bahvyaḥ hi tāḥ sumanasaḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {7/12} tatra yuktaḥ samabhihāraḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {8/12} iha punaḥ ekā kriyā . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {9/12} yadi api ekā sāmānyakriyā avayavakriyāḥ tu bahvyaḥ adhiśrayaṇodakāsecanataṇḍulāvapanaidhkopakarṣaṇkriyāḥ . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {10/12} tāḥ kaḥ cit kārtsnyena karoti kaḥ cit akārtsnyena . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {11/12} yaḥ kārtsnyena karoti saḥ ucyate pāpacyate iti . (3.1.22.1) P II.28.13 - 18 R II.74 - 75 {12/12} punaḥ punaḥ vā pacati pāpacyate iti . . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {1/28} atha dhātugrahaṇam kimartham . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {2/28} iha mā bhūt prāṭati bhṛśam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {3/28} ataḥ uttaram paṭhati . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {4/28} yaṅvidhau dhātugrahaṇe uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {5/28} kim uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {6/28} tatra tāvat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {7/28} sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {8/28} sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {9/28} evam iha api kriyāsamabhihāragrahaṇāt yaṅvidhau dhātugrahaṇānarthakyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {10/28} sopasargaḥ kriyāsamabhihāraḥ iti cet kriyāsamabhihāraviśeṣakatvāt upasargasya anupasargaḥ kriyāsamabhihāraḥ . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {11/28} sopasargasya hi kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {12/28} atha ekājjhalādigrahaṇam kimartham . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {13/28} iha mā bhūt : jāgarti bhṛśam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {14/28} īkṣate bhṛśam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {15/28} ekājjhalādigrahaṇe ca . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {16/28} ekājjhalādigrahaṇe ca uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {17/28} kim uktam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {18/28} tatra tāvat uktam karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {19/28} akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {20/28} iha api ekājjhalādigrahaṇānarthakyam kriyāsamabhihāre yaṅvacanāt anekācaḥ ahalādeḥ hi anabhidhānam iti . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {21/28} tat ca avaśyam anabhidānam āśrayitavyam . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {22/28} kriyamāṇe api hi ekājjhalādigrahaṇe yatra ekācaḥ halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam na bhavati na bhavati tatra utpattiḥ . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {23/28} tat yathā . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {24/28} bhṛśam śobhate . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {25/28} bhṛśam rocate . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {26/28} yatra ca anekācaḥ ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam bhavati bhavati tatra utpattiḥ . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {27/28} tat yathā . (3.1.22.2) P II.28.19 - 29.12 R III.75 - 76 {28/28} aṭāṭyate arāryate aśāśyate sosūcyate sosūtryate momūtryate . . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {1/11} ūrṇoteḥ ca upasaṅkhyānam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {2/11} ūrṇoteḥ ca upasaṅkhyānam kartavyam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {3/11} prorṇonūyate . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {4/11} atyalpam idam ucyate : ūrṇoteḥ iti . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {5/11} sūcisūtrimūtryaṭyartyaśyūrṇugrahaṇam yaṅvidhau anekājahalādyartham . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {6/11} sūcisūtrimūtryaṭyartyaśyūrṇotīnām grahaṇam kartavyam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {7/11} kim prayojanam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {8/11} yaṅvidhau anekājahalādyartham . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {9/11} sosūcyate sosūtryate momūtryate aṭāṭyate arāryate aśāśyate prorṇonūyate . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {10/11} vācyaḥ ūrṇorṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam . (3.1.22.3) P II.29.13 - 21 R III.76 - 77 {11/11} āmaḥ ca pratiṣedhārtham ekācaḥ ca iḍupagrahāt . . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {1/24} kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {2/24} kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {3/24} kriyāsamabhihāre yaṅ bhavati iti asya avakāśaḥ dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate adhātusambandhaḥ : lolūyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {4/24} loṭaḥ avakāśaḥ dhātuḥ yaḥ anekāc ahalādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ : saḥ bhavān jāgṛhi jāgṛhi iti eva ayam jāgarti . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {5/24} saḥ bhavān īhasva īhasva iti eva ayam īhate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {6/24} dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ ca tasmāt ubhayam prāpnoti : saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {7/24} loṭ bhavati vipratiṣedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {8/24} na tarhi idānīm idam bhavati : saḥ bhavān lolūyasva lolūyasva iti eva ayam lolūyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {9/24} bhavati ca . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {10/24} na vā nānārthatvāt . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {11/24} kartṛkarmaṇoḥ hi lavidhānam kriyāviśeṣe svārthe yaṅ . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {12/24} na vā arthaḥ vipratiṣedhena . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {13/24} kim kāraṇam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {14/24} nānārthatvāt . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {15/24} kā nānārthatā . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {16/24} kartṛkarmaṇoḥ hi lavidhānam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {17/24} kartṛkarmaṇoḥ hi loṭ vidhīyate . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {18/24} kriyāviśeṣe svārthe yaṅ . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {19/24} tatra antaraṅgatvāt yaṅā bhavitavyam . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {20/24} na tarhi idam idānīm bhavati . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {21/24} saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {22/24} bhavati ca . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {23/24} vibhāṣā yaṅ . (3.1.22.4) P II.29.22 - 30.8 R III.77 - 78 {24/24} yadā na yaṅ tadā loṭ . . (3.1.24) P II.30.9 - 14 R III.78 - 79 {1/8} uttarayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {2/8} uttarayoḥ yogayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {3/8} na hi kuṭilam krāmati iti caṅkramyate iti gamyate . (3.1.24) P II.30.9 - 14 R III.78 - 79 {4/8} athe etebhyaḥ kriyāsamabhihāre yaṅā bhavitavyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {5/8} kriyāsamabhihāre ca na etebhyaḥ . (3.1.24) P II.30.9 - 14 R III.78 - 79 {6/8} kriyāsamabhihāre ca na etebhyaḥ yaṅā bhavitavyam . (3.1.24) P II.30.9 - 14 R III.78 - 79 {7/8} bhṛśam japati brāhmaṇaḥ . (3.1.24) P II.30.9 - 14 R III.78 - 79 {8/8} bhṛśam samidaḥ dahati iti eva. . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {1/26} satyāpa iti kim nipātyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {2/26} satyasya kṛñi āpuk ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {3/26} satyasya kṛñi āpuk ca nipātyate ṇic ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {4/26} satyam karoti satyāpayati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {5/26} atyalpam idam ucyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {6/26} ṇividau arthavedasatyānām apuk ca . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {7/26} ṇividau arthavedasatyānām apuk ca iti vaktavyam . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {8/26} arthāpayati vedāpayati satyāpayati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {9/26} yadi āpuk kriyate ṭilopaḥ prāpnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {10/26} evam tarhi puk kariṣyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {11/26} evam api ṭilopaḥ prāpnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {12/26} evam tarhi āk kariṣyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {13/26} evam api ṭilopaḥ prāpnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {14/26} evam tarhi ak kariṣyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {15/26} evam api anākārāntatvāt puk na prāpnoti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {16/26} evam tarhi apuṭ kariṣyate . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {17/26} atha vā punaḥ astu āpuk eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {18/26} nanu ca uktam . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {19/26} ṭilopaḥ prāpnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {20/26} āpugvacanasāmarthyāt na bhaviṣyati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {21/26} atha vā punaḥ astu puk eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {22/26} nanu ca uktam evam api ṭilopaḥ prāpnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {23/26} pugvacanasāmarthyāt na bhaviṣyati . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {24/26} atha vā punaḥ astu āk eva . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {25/26} nanu ca uktam evam api ṭilopaḥ prāpnoti iti . (3.1.25) P II.30.17 - 31.5 R III.79 - 80 {26/26} āgvacanasāmarthyāt na bhaviṣyati . . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {1/70} katham idam vijñāyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {2/70} hetumati abhidheye ṇic bhavati iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {3/70} āhosvit hetumati yaḥ dhātuḥ vartate iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {4/70} yuktam punaḥ idam vicārayitum . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {5/70} nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {6/70} yadi hi prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam brūyāt . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {7/70} na etat asti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {8/70} bhavanti iha hi viṣayasaptamyaḥ api . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {9/70} tat yathā . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {10/70} pramāṇe yat prātipadikam vartate striyām yat prātipadikam vartate iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {11/70} evam iha api hetumati abhidheye ṇic bhavati hetumati yaḥ dhātuḥ vartate iti jāyate vicāraṇā . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {12/70} ata uttaram paṭhati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {13/70} hetumati iti kārakopādānam pratyayārthaparigrahārtham yathā tanūkaraṇe takṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {14/70} hetumati iti kārakam upādīyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {15/70} kim prayojanam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {16/70} pratyayārthaparigrahārtham . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {17/70} evam sati pratyayārthaḥ suparigṛhītaḥ bhavati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {18/70} yathā tanūkaraṇe takṣaḥ iti tanūkaraṇam upādīyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {19/70} yadi tarhi tadvat prakṛtyarthaviśeṣaṇam bhavati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {20/70} prakṛtyarthaviśeṣaṇam hi tat tatra vijñāyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {21/70} tanūkaraṇakriyāyām takṣaḥ iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {22/70} astu prakṛtyarthaviśeṣaṇam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {23/70} kaḥ doṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {24/70} iha hi uktaḥ karoti preṣitaḥ karoti iti ṇic prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {25/70} pratyayārthaviśeṣaṇe punaḥ sati na eṣaḥ doṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {26/70} svaśabdena uktatvāt na bhaviṣyati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {27/70} prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {28/70} yatra na antareṇa śabdam arthasya gatiḥ bhavati tatra śabdaḥ prayujyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {29/70} yatra hi antareṇa api śabdam arthasya gatiḥ bhavati na tatra śabdaḥ prayujyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {30/70} iha tarhi pācayati odanam devadattaḥ yajñadattena iti ubhayoḥ kartroḥ lena abhidhānam prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {31/70} pratyayārthaviśeṣaṇe punaḥ sati na doṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {32/70} pradhānakartari lādayaḥ bhavanti iti pradhānakartā lena abhidhīyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {33/70} yaḥ ca apradhānam siddha tatra kartari iti eva tṛtīyā . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {34/70} iha ca gamitaḥ grāmam devadattaḥ yajñadattanea iti avyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {35/70} iha ca vyatibhedayante vyaticchedayante iti avyatiriktaḥ hiṁsārthaḥ iti kṛtvā na gatihiṁsārthebhyaḥ iti pratiṣedhaḥ prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {36/70} astu tarhi pratyayārthaviśeṣaṇam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {37/70} yadi pratyayārthaviśeṣaṇam pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {38/70} bhavati hi tasya tasmin īpsā . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {39/70} iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {40/70} iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {41/70} iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {42/70} iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {43/70} na eṣaḥ doṣaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {44/70} yat tāvat ucyate pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {45/70} gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi iti etat niyamārtham bhaviṣyati . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {46/70} eteṣām eva aṇyantānām yaḥ kartā saḥ ṇau karmasañjñaḥ bhavati na anyeṣām iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {47/70} yat api ucyate iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {48/70} na asau evam preṣyate gaccha grāmam iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {49/70} katham tarhi . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {50/70} sādhanaviśiṣṭām asau kriyām preṣyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {51/70} grāmam gaccha . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {52/70} grāmāya gaccha iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {53/70} yat api ucyate iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {54/70} na asau evam preṣyate upaskuruṣva edhodakasya iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {55/70} katham tarhi . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {56/70} sādhanaviśiṣṭām asau kriyām preṣyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {57/70} edhodakasya upaskuruṣva iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {58/70} yat api ucyate iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {59/70} uktam tatra kṛdgrahaṇasya prayojanam kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {60/70} yat api ucyate iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {61/70} na asau evam preṣyate sunu abhi iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {62/70} katham tarhi upasargaviśiṣṭām asau kriyām preṣyate . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {63/70} abhiṣunu iti . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {64/70} yuktam punaḥ idam vicārayitum . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {65/70} nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā vyaktam arthāntaram gamyate pacati pācayati iti ca . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {66/70} bāḍham yuktam . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {67/70} iha paceḥ kaḥ pradhānārthaḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {68/70} yā asau taṇḍulānām viklittiḥ . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {69/70} atha idānīm tadabhisandhipūrvakam preṣaṇam adhyeṣaṇam vā . (3.1.26.1) P II.31.7 - 32.26 R III.80 - 86 {70/70} yuktam yat sarvam pacyarthaḥ syāt . . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {1/16} hetunirdeśaḥ ca nimittamātram bikṣādiṣu darśanāt . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {2/16} hetunirdeśaḥ ca nimittamātram draṣṭavyam . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {3/16} yāvat brūyāt nimittam kāraṇam iti tāvt hetuḥ iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {4/16} kim prayojanam . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {5/16} bikṣādiṣu darśanāt . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {6/16} bhikṣādiṣu hi ṇic dṛśyate . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {7/16} bhikṣāḥ vāsayanti .kāriṣaḥ agniḥ adhyāpayati iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {8/16} kim punaḥ kāraṇam pāribhāṣike hetau na sidhyati . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {9/16} evam manyate . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {10/16} cetanāvataḥ etat bhavati preṣaṇam adhyeṣaṇam ca iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {11/16} bhikṣāḥ ca acetanāḥ . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {12/16} na eṣaḥ doṣaḥ . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {13/16} na avaśyam saḥ eva vāsam prayojayati yaḥ āha uṣyatām iti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {14/16} tūṣṇīm āsīnaḥ yaḥ tatsamarthāni ācarati saḥ api vāsam prayojayati . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {15/16} bhikṣāḥ ca api pracurāḥ vyañjanavatyaḥ labhyamānāḥ vāsam prayojayanti . (3.1.26.2) P II.33.1 - 8 R III.87 - 88 {16/16} tathā kārīṣaḥ agniḥ nirvāte ekānte suprajvalitaḥ adhyayanam prayojayati . . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {1/28} iha kaḥ cit kam cit āha . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {2/28} pṛcchatu mā bhavān . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {3/28} anuyuṅktām mā bhavān iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {4/28} atra ṇic kasmāt na bhavati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {5/28} akartṛtvāt . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {6/28} na hi asau samprati pṛcchati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {7/28} tūṣṇīm āste . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {8/28} kim ca bhoḥ vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {9/28} bhūtabhaviṣyatkālāyāḥ api bhavitavyam . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {10/28} abhisambandhaḥ tatra kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {11/28} imām kriyām akārṣīt . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {12/28} imām kriyām kariṣyati iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {13/28} iha punaḥ na kaḥ cit abhisambandhaḥ kriyate na ca asau samprati pṛcchati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {14/28} tūṣṇīm āste . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {15/28} yadi tarhi kartā na asti katham tarhi kartṛpratyayena loṭā abhidhīyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {16/28} atham katham asmin apṛcchati ayam pracchiḥ vartate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {17/28} abhisambandhaḥ tatra kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {18/28} imām kriyām kuru iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {19/28} kartrā api tarhi abhisambandhaḥ kriyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {20/28} katham . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {21/28} kartā ca asyāḥ kriyāyāḥ bhava iti . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {22/28} evam na ca kartā kartṛpratyayena ca loṭā abhidhīyate . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {23/28} atha api katham cit kartā syāt . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {24/28} evam api na doṣaḥ . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {25/28} loṭā uktatvāt preṣaṇasya ṇic na bhaviṣyati . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {26/28} vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {27/28} yatra ca dvitīyaḥ prayojyaḥ arthaḥ bhavati bhavati tatra ṇic . (3.1.26.3) P II.33.9 - 20 R III.88 - 89 {28/28} tat yathā āsaya śāyaya iti . . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {1/34} kṛṣyādiṣu ca anutpattiḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {2/34} kṛṣyādiṣu ca anutpattiḥ vaktavyā . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {3/34} ekānte tūṣṇīm āsīnaḥ ucyate pañcabhiḥ halaiḥ kṛṣati iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {4/34} tatra bhavitavyam . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {5/34} pañcabhiḥ halaiḥ karṣayati iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {6/34} kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {7/34} kṛṣyādiṣu ca anutpattiḥ siddhā . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {8/34} kutaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {9/34} nānākriyāṇām kṛṣyarthatvāt . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {10/34} nānākriyāḥ kṛṣeḥ arthāḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {11/34} na avaśyam kṛṣiḥ vilekhane eva vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {12/34} kim tarhi . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {13/34} pratividhāne api vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {14/34} yat asau bhaktabījabalīvardaiḥ pratividhānam karoti saḥ kṛṣyarthaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {15/34} ātaḥ ca pratividhāne vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {16/34} yadahaḥ eva asau na pratividhatte tadahaḥ tat karma na pravartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {17/34} yajyādiṣu ca aviparyāsaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {18/34} yajyādiṣu ca aviparyāsaḥ vaktavyaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {19/34} puṣyamitraḥ yajate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {20/34} yājakāḥ yājayanti iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {21/34} tatra bhavitavyam . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {22/34} puṣyamitraḥ yājayate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {23/34} yājakāḥ yajanti iti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {24/34} yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {25/34} yajyādiṣu ca aviparyāsaḥ siddhaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {26/34} kutaḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {27/34} nānākriyāṇām yajyarthatvāt . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {28/34} nānākriyāḥ yajeḥ arthāḥ . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {29/34} na avaśyam yajiḥ haviṣprakṣepaṇe eva vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {30/34} kim tarhi . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {31/34} tyāge api vartate . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {32/34} aho yajate iti ucyate yaḥ suṣṭhu tyāgam karoti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {33/34} tam ca puṣyamitraḥ karoti . (3.1.26.4) P II.33.21 - 34.7 R III.89 - 90 {34/34} yājakāḥ prayojayanti . . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {1/12} tat karoti iti upasaṅkhyānam sūtrayatyādyartham . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {2/12} tat karoti iti upasaṅkhyānam kartavyam . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {3/12} kim prayojanam . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {4/12} sūtrayatyādyartham . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {5/12} sūtram karoti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {6/12} sūtrayati . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {7/12} iha vyākaraṇasya sūtram karoti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {8/12} vyākaraṇam sūtrayati iti . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {9/12} vākye ṣaṣṭhī utpanne ca pratyaye dvitīyā . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {10/12} kena etat evam bhavati . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {11/12} yaḥ asau sūtravyākaraṇayoḥ abhisambandhaḥ saḥ utpanne pratyaye nivartate . (3.1.26.5) P II.34.8 - 13 R III.91 - 92 {12/12} asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati . . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {1/81} ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {2/81} ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {3/81} kaṁsavadham ācaṣṭe kaṁsam ghātayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {4/81} balibandham ācaṣṭe balim bandhayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {5/81} ākhyānāt ca pratiṣedhaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {6/81} ākhyānaśabdāt ca pratiṣedhaḥ vaktavyaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {7/81} ākhyānam ācaṣṭe . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {8/81} kim punaḥ yāni etāni sañjñābhūtāni ākhyānāni tataḥ utpattyā bhavitavyam āhosvit kriyānvākhyānamātrāt . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {9/81} kim ca ataḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {10/81} yadi sañjñābhūtebhyaḥ iha na prāpnoti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {11/81} rājāgamanam ācaṣṭe ṛajānam āgamayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {12/81} atha kriyānvākhyānamātrāt na doṣaḥ bhavati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {13/81} yathā na doṣaḥ tathā astu . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {14/81} dṛśyarthānām ca pravṛttau . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {15/81} dṛśyarthānām ca pravṛttau kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {16/81} mṛgaramaṇam ācaṣṭe mṛgān ramayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {17/81} dṛśyarthānām iti kimartham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {18/81} yadā hi grāme mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {19/81} āṅlopaḥ ca kālātyantasaṁyoge maryādāyām . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {20/81} kālātyantasaṁyoge maryādayām kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {21/81} ārātrimvivāsam ācaṣṭe rātrim vivāsayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {22/81} citrīkaraṇe prāpi . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {23/81} citrīkaraṇe prāpyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {24/81} ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {25/81} nakṣatrayoge jñi . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {26/81} nakṣatrayoge jānātyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {27/81} puṣyayogam jānāti puṣyeṇa yojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {28/81} maghābhiḥ yojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {29/81} tat tarhi bahu vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {30/81} na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {31/81} na vā vaktavyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {32/81} kim kāraṇam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {33/81} sāmānyakṛtatvāt . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {34/81} sāmānyena eva atra ṇic bhaviṣyati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {35/81} hetumati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {36/81} kim kāraṇam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {37/81} hetutaḥ hi aviśiṣṭam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {38/81} hetutaḥ hi aviśiṣṭam bhavati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {39/81} tulyā hi hetutā devadatte ca āditye ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {40/81} na sidhyati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {41/81} svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {42/81} na ca asau ādityam prayojayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {43/81} svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṁśayena tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {44/81} yam bhavān svatrantraprayojakam muktasaṁśayam nyāyyam manyate pācayati odanam devadattaḥ yajñadattena iti tena etat tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {45/81} katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {46/81} pravṛttiḥ hi ubhayatra anapekṣya . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {47/81} pravṛttiḥ hi ubhayatra anapekṣya eva kim cit bhavati devadatte ca āditye ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {48/81} na iha kaḥ cit paraḥ anugrahītavyaḥ iti pravartate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {49/81} sarve ime svabhūtyartham pravartante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {50/81} ye tāvat ete guruśuśrūṣavaḥ te api svabhūtyartham eva pravartante pāralaukikam ca naḥ bhaviṣyati iha ca naḥ prītaḥ guruḥ adhyāpayiṣyati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {51/81} tathā yat etat dāsakarmakaram nāma ete api svabhūtyartham eva pravartantebhaktam celam ca lapsyāmahe paribhāṣāḥ ca na naḥ bhaviṣyanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {52/81} tathā ye ete śilpinaḥ nāme te api svabhūtyartham eva pravartante vetanam ca lapsyāmahe mitrāṇi ca naḥ bhaviṣyanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {53/81} evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu kurvataḥ prayojakaḥ iti cet tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {54/81} yadi kaḥ cit kurvataḥ prayojakaḥ nāma bhavati tena etat tulyam . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {55/81} yadi tarhi sarve ime svabhūtyartham pravartantekaḥ prayojyārthaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {56/81} yat abhiprāyeṣu sajjante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {57/81} īdṛśau vadhrau kuru . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {58/81} īdṛśau paṭukau kuru . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {59/81} ādityaḥ ca asya abhiprāye sajjate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {60/81} eṣaḥ tasya abhiprāyaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {61/81} ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayeya iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {62/81} tam ca asya abhiprāyam ādityaḥ nirvartayati . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {63/81} bhavet iha vartamānakālatā yuktā . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {64/81} ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {65/81} tatrasthasya hi tasya ādityaḥ udeti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {66/81} iha tu katham vartamānakālatām kaṁsam ghātayati balim bandhayati iti cirahate kaṁse cirabaddhe ca balau . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {67/81} atra api yuktā . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {68/81} katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {69/81} ye tāvat ete śobhikāḥ nāma ete pratyakṣam kaṁsam ghātayanti pratyakṣam ca balim bandhayanti iti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {70/81} citreṣu katham . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {71/81} citreṣu api udgūrṇāḥ nipatitāḥ ca prahārāḥ dṛśyante kaṁsakarṣaṇyaḥ ca . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {72/81} granthikeṣu katham yatra śabdagaḍumātram lakṣyate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {73/81} te api hi teṣām utpattiprabhṛti ā vināśāt ṛddhīḥ vyācakṣāṇāḥ sataḥ buddhiviṣayān prakāśayanti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {74/81} ātaḥ ca sataḥ vyāmiśrāḥ hi dṛśyante . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {75/81} ke cit kaṁsabhaktāḥ bhavanti ke cit vāsudevabhaktāḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {76/81} varṇānyatvam khalu api puṣyanti . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {77/81} ke cit raktamukhāḥ bhavanti ke cit kālamukhāḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {78/81} traikālyam khalu api loke lakṣyate . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {79/81} gaccha hanyate kaṁsaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {80/81} gaccha ghāniṣyate kaṁsaḥ . (3.1.26.6) P II.34.14 - 36.21 R III.92 - 97 {81/81} kim gatena hataḥ kaṁsaḥ iti . . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {1/59} kimarthaḥ kakāraḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {2/59} kṅiti iti guṇapratiṣedhaḥ yathā syāt . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {3/59} na etat asti prayojanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {4/59} sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {5/59} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {6/59} na ca ayam dhātoḥ vidhīyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {7/59} kaṇḍvādīni hi prātipadikāni . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {8/59} kaṇḍvādibhyaḥ vāvacanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {9/59} kaṇḍvādibhyaḥ vā iti vaktavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {10/59} avacane hi nityapratyayatvam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {11/59} akriyamāṇe hi vāvacane nityaḥ pratyayavidhiḥ prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {12/59} tatra kaḥ doṣaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {13/59} tatra dhātuvidhitukpratiṣedhaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {14/59} tatra dhātuvidheḥ tukaḥ ca pratiṣedhaḥ vaktavyaḥ syāt . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {15/59} kaṇḍvau kaṇḍvaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {16/59} aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅadeśaḥ prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {17/59} iha ca kaṇḍvā kaṇḍve na ūṅdhātvoḥ iti pratiṣedhaḥ prasajyeta . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {18/59} tuk ca pratiṣedhyaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {19/59} valguḥ mantuḥ iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {20/59} hrasvasya piti kṛti tuk prāpnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {21/59} hrasvayalopau ca vaktavyau . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {22/59} hrasvayalopau ca vaktavyau syātām . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {23/59} valguḥ mantuḥ iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {24/59} kimartham idam na hrasvaḥ eva ayam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {25/59} antaraṅgatvāt akṛdyakāre iti dīrghatvam prāpnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {26/59} yalopaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {27/59} yalopaḥ ca vaktavyaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {28/59} kaṇḍūḥ valguḥ mantuḥ iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {29/59} kimartham idam na vali iti eva siddham . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {30/59} vali iti ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {31/59} na ca atra valim paśyāmaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {32/59} nanu cal kvip valādiḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {33/59} kviblope kṛte valādyabhāvāt na prāpnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {34/59} idam iha sampradhāryam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {35/59} kviblopaḥ kriyatām vali lopaḥ iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {36/59} kim atra kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {37/59} paratvāt kviblopaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {38/59} nityaḥ khalu api kviblopaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {39/59} kṛte api yalope prāpnoti akṛte api prāpnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {40/59} nityatvāt paratvāt ca kvilope kṛte valādyabhāvāt na prāpnoti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {41/59} evam tarhi pratyayalakṣaṇena bhaviṣyati . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {42/59} varṇāśraye na asti pratyayalakṣaṇam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {43/59} atha kriyamāṇe api vāvacane yadā yagantāt kvip tadā ete doṣāḥ kasmāt na bhavanti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {44/59} na etebhyaḥ tadā kvip drakṣyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {45/59} kim kāraṇam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {46/59} anyebhyaḥ api dṛśyate iti ucyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {47/59} na ca etebhyaḥ tadā kvip dṛśyate . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {48/59} yathā eva tarhi kriyamāṇe vāvacane anyebhyaḥ api dṛśyate iti evam atra kvip na bhavati evam akriyamāṇe api na bhaviṣyati . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {49/59} avaśyam etebhyaḥ tadā kvip eṣitavyaḥ . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {50/59} kim prayojanam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {51/59} etāni rūpāṇi yathā syuḥ iti . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {52/59} tat tarhi vāvacanam kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {53/59} na kartavyam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {54/59} ubhayam kaṇḍvādīni dhātavaḥ ca prātipadikāni ca . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {55/59} ātaḥ ca ubhayam . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {56/59} kaṇḍūyati iti kriyām kurvāṇe prayujyate asti me kaṇḍūḥ iti vedanāmātrasya sānnidhye . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {57/59} aparaḥ āha : dhātuprakaraṇāt dhātuḥ kasya āsañjanāt api . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {58/59} āha ca ayam imam dīrgham . (3.1.27) P II.37.2 - 38.11 R III.97 - 101 {59/59} manye dhātuḥ vibhāṣitaḥ . . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {1/84} kimarthaḥ ayam ṇakāraḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {2/84} vṛddhyarthaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {3/84} ñṇiti iti vṛddhiḥ yathā syāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {4/84} kriyamāṇe api vai ṇakāre vṛddhiḥ na prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {5/84} kim kāraṇam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {6/84} kṅiti ca iti pratiṣedhāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {7/84} ṇitkaraṇasāmarthyāt bhaviṣyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {8/84} ataḥ uttaram paṭhati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {9/84} ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaprasaṅgaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {10/84} ṇiṅi ṇitkaraṇam sāvakāśam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {11/84} kaḥ avakāśaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {12/84} sāmānyagrahaṇārthaḥ ṇakāraḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {13/84} kva sāmānyagrahaṇārthena arthaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {14/84} ṇeḥ aniṭi iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {15/84} ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {16/84} ṅitkaraṇam api tarhi sāvakāśam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {17/84} kaḥ avakāśaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {18/84} sāmānyagrahaṇāvighātārthaḥ ṅakāraḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {19/84} kva sāmānyagrahaṇāvighātārthena arthaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {20/84} atra eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {21/84} śakyaḥ atra sāmānyagrahaṇāvighātārthaḥ anyaḥ anubandhaḥ āsaṅktum . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {22/84} tatra ṅakārānurodhāt vṛddhipratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {23/84} avaśayam atra ātmanepadārthaḥ ṅakāraḥ anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {24/84} evam ubhayoḥ sāvakaśayoḥ pratiṣedhabalīyastvāt pratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {25/84} evam tarhi ācāryapravṛttiḥ jñāpayati na kameḥ vṛddhipratiṣedhaḥ bhavati iti yat ayam na kamyamicamām iti mitsañjñāyā pratiṣedham śāsti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {26/84} mitpratiṣedhasya ca arthavattvāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {27/84} mitpratiṣedhasya ca arthavattvāt pratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {28/84} arthavān mitpratiṣedhaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {29/84} kaḥ arthaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {30/84} ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam mā bhūt iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {31/84} nanu etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {32/84} na bhavitavyam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {33/84} uktam etat kṅiti pratiṣedhe tannimittagrahaṇam iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {34/84} evam tarhi na ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {35/84} kim kāraṇam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {36/84} ṇiṅā vyavahitatvāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {37/84} lope kṛte na asti vyavadhānam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {38/84} sthānivadbhāvāt vyavadhānam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {39/84} ṇiṅi eva tarhi mā bhūt iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {40/84} ṇiṅi ca na prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {41/84} kim kāraṇam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {42/84} asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {43/84} na eva vā punaḥ ṇiṅantasya ṇici vṛddhiḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {44/84} kim kāraṇam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {45/84} ṇiṅā vyavahitatvāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {46/84} lope kṛte na asti vyavadhānam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {47/84} sthānivadbhāvāt vyavadhānam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {48/84} idam tarhi prayojanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {49/84} yat tat ciṇṇamuloḥ dīrghaḥ anyatarasyām iti dīrghatvam tat kameḥ ṇiṅi mā bhūt iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {50/84} kim punaḥ kāraṇam tatra dīrghaḥ anyatarasyām iti ucyate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {51/84} na hrasvaḥ anyatarasyām iti eva ucyeta . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {52/84} yathāprāptam ca api kameḥ hrasvatvam eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {53/84} tatra ayam api arthaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {54/84} hrasvagrahaṇam na kartavyam bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {55/84} prakṛtam anuvartate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {56/84} kva prakṛtam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {57/84} mitām hrasvaḥ iti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {58/84} kā rūpasiddhiḥ : aśami aśāmi śamam śamam śāmam śāmam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {59/84} vṛddhyā siddham . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {60/84} na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {61/84} na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {62/84} na udāttopadeśasya māntasya anācameḥ iti vṛddhipratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {63/84} ciṇkṛtoḥ saḥ pratiṣedhaḥ na ṇici . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {64/84} idam tarhi . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {65/84} ajani ajāni janam janam jānam jānam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {66/84} janivadhyoḥ ca iti vṛddhipratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {67/84} saḥ api ciṇkṛtoḥ eva . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {68/84} ṇijvyavahiteṣu tarhi yaṅlope ca upasaṅkhyānam kartavyam syāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {69/84} śamayantam prayojitavān aśami aśāmi śamam śamam śāmam śāmam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {70/84} śaṁśamayateḥ aśaṁsami aśaṁśāmi śaṁśamam śaṁśamam śaṁśāmam śaṁśāmam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {71/84} kim punaḥ kāraṇam na sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {72/84} ciṇṇamulpare ṇau mitām aṅgānām hrasvaḥ bhavati iti ucyate . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {73/84} yaḥ ca atra ṇiḥ ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ṇiḥ ṇamulparaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {74/84} ṇilope kṛte ciṇṇamulparaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {75/84} sthānivadbhāvāt na ciṇṇamulparaḥ . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {76/84} atha dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {77/84} etat idānīm dīrghagrahaṇasya prayojanam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {78/84} dīrghavidhim prati ajādeśaḥ na sthānivat iti sthānivadbhāvapratiṣedhaḥ siddhaḥ bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {79/84} yadā khalu api āyādayaḥ ārdhadhātuke vā bhavanti tadā ṇici ṇiṅ na bhavati . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {80/84} tadartham ca mitpratiṣedhaḥ syāt . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {81/84} tasmāt pratiṣedhaḥ prāpnoti . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {82/84} uktam vā . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {83/84} kim uktam . (3.1.30) P II.38.13 - 40.2 R III.101 - 104 {84/84} taddhitakāmyoḥ ikprakaraṇāt iti . . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {1/70} katham idam vijñāyate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {2/70} āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {3/70} āhosvit āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {4/70} kim gatam etat iyatā sūtreṇā āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {5/70} gatam iti āha . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {6/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {7/70} yadā tāvat āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati iti tadā aviśeṣeṇa sarvam āyādiprakaraṇam anukramya āyādayaḥ ārdhadhātuke vā iti ucyate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {8/70} yadā api āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti tadā ekam vākyam tat ca idam ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {9/70} gupūdhūpavicchipaṇipanibhyaḥ āyaḥ ārdhadhātuke vā . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {10/70} ṛteḥ īyaṅ ārdhadhātuke vā . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {11/70} kameḥ ṇiṅ ārdhadhātuke vā iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {12/70} kaḥ ca atra viśeṣaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {13/70} āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {14/70} āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭam prāpnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {15/70} yadi vijñāyate āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam na sidhyati idam ca aniṣṭam prāpnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {16/70} gopām cakāra gopā iti ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {17/70} idam tāvat iṣṭam siddham bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {18/70} gopāyām cakāra gopāya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {19/70} atha vijñāyate āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam siddham bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {20/70} idam ca aniṣṭam na prāpnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {21/70} gopāyām cakāra gopāya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {22/70} idam tu iṣṭam na sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {23/70} gopayām cakāra gopāya iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {24/70} idam tāvat iṣṭam sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {25/70} gopayām cakāra iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {26/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {27/70} astu atra āyādiprakṛteḥ yat ārdhadhātukam liṭ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {28/70} tasmin avasthite vā āyādayaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {29/70} ām madhye patiṣyati yathā vikaraṇāḥ tadvat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {30/70} idam tarhi iṣṭam na sidhyati gopāyā iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {31/70} siddham tu sārvadhātuke nityavacanāt anāśritya vāvidhānam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {32/70} siddham etat . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {33/70} katham . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {34/70} aviśeṣeṇa āyādīnām vāvidhānam uktvā sārvadhātuke nityam iti vakṣyāmi . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {35/70} syādibalīyastvam tu vipratiṣedhena tulyanimittatvāt . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {36/70} syādibhiḥ tu āyādīnām bādhanam prāpnoti vipratiṣedhena . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {37/70} kim kāraṇam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {38/70} tulyanimittatvāt . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {39/70} tulyam nimittam syādīnām āyādīnām ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {40/70} syādīnām avakāśaḥ kariṣyati hariṣyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {41/70} āyādīnām avakāśaḥ gopāyati dhūpāyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {42/70} iha ubhayam prāpnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {43/70} gopāyiṣyati dhūpāyiṣyati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {44/70} paratvāt syādayaḥ prāpnuvanti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {45/70} na vā āyādividhānasya anavakāśatvāt . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {46/70} na vā eṣaḥ doṣaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {47/70} kim kāraṇam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {48/70} āyādividhānasya anavakāśatvāt . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {49/70} anavakāśāḥ āyādayaḥ ucyante ca . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {50/70} te vacanāt bhaviṣyanti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {51/70} nanu ca idānīm eva avakāśaḥ prakḷptaḥ gopāyati dhūpāyati iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {52/70} atra api śap syādiḥ bhavati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {53/70} yadi api atra api bhavati na tu atra asti viśeṣaḥ sati vā śapi asati vā . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {54/70} anyat idānīm etat ucyate na asti viśeṣaḥ iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {55/70} yat tu tat uktam āyādīnām syādibhiḥ avyāptaḥ avakāśaḥ it sa na asti avakāśaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {56/70} avaśyam khalu api atra śap syādiḥ eṣitavyaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {57/70} kim kāraṇam . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {58/70} gopāyantī dhūpāyantī iti : śapśyanoḥ nityam iti num yathā syāt iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {59/70} yadi tarhi anavakāśāḥ āyādayaḥ āyādibhiḥ syādīnām bādhanam prāpnoti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {60/70} yathā punaḥ ayam sūtrebhedena parihāraḥ yadi punaḥ śapi nityam iti ucyeta . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {61/70} sidhyati . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {62/70} sūtram tarhi bhidyate . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {63/70} yathānyāsam eva astu . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {64/70} nanu ca uktam āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {65/70} na eṣaḥ doṣaḥ . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {66/70} ārdhadhātuke iti na eṣā parasaptamī . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {67/70} kā tarhi . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {68/70} viṣayasaptamī . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {69/70} ārdhadhātukaviṣaye iti . (3.1.31) P II.40.4 - 41.19 R III.104 - 107 {70/70} tatra ārdhadhātukaviṣaye āyādiprakṛteḥ āyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati . . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {1/34} antagrahaṇam kimartham na sanādayaḥ dhātavaḥ iti eva ucyeta . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {2/34} kena idānīm tadantānām bhaviṣyati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {3/34} tadantavidhinā . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {4/34} ataḥ uttaram paṭhati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {5/34} sanādiṣu antagrahaṇe uktam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {6/34} kim uktam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {7/34} padasañjñāyām antagrahaṇam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham iti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {8/34} idam ca api pratyayagrahaṇam . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {9/34} ayam ca api sañjñāvidhiḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {10/34} kimartham punaḥ idam ucyate na bhūvādayaḥ dhātavaḥ iti eva siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {11/34} na sidhyati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {12/34} pāṭhena dhātusañjñā kriyate na ca ime tatra paṭhyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {13/34} katham tarhi anyeṣām apaṭhyamānānām dhātusañjñā bhavati : asteḥ bhūḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {14/34} bruvaḥ vaciḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {15/34} cakṣiṅaḥ khyāñ iti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {16/34} yadi api ete tatra na paṭhyante prakṛtayaḥ tu eṣām tatra paṭhyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {17/34} tatra sthānivadbhāvāt siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {18/34} ime api tarhi yadi api tatra na paṭhyante yeṣām tu arthāḥ ādiśyante te tatra paṭhyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {19/34} tatra sthānivadbhāvāt siddham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {20/34} na sidhyati . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {21/34} ādeśaḥ sthānivat bhavati iti ucyate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {22/34} na ca ime ādeśāḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {23/34} ime api ādeśāḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {24/34} katham . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {25/34} ādiśyate yaḥ saḥ ādeśaḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {26/34} ime ca api ādiśyante . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {27/34} evam api ṣaṣṭhīnirdiṣṭasya ādeśāḥ sthānivat bhavanti iti ucyate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {28/34} na ce ime ṣaṣṭhīnirdiṣṭasya ādeśāḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {29/34} ṣaṣṭhīgrahaṇam nivartiṣyate . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {30/34} yadi nivartate apavāde utsargakṛtam prāpnoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {31/34} karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇkṛtam prāpnoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {32/34} na eṣaḥ doṣaḥ . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {33/34} ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati iti yat ayam śyanādīn kān cit śitaḥ karoti . (3.1.32) P II.41.21 - 42.12 R III.107 - 109 {34/34} śnam śnā śnuḥ iti. . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {1/50} ime vikaraṇāḥ paṭhyante . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {2/50} tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {3/50} tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {4/50} ime brūmaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {5/50} yak utsargaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {6/50} apavādaḥ śabdādiḥ syādayaḥ ca . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {7/50} yadi evam apavādavipratiṣedhāt śabādibādhanam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {8/50} apavādvipratiṣedhāt śabādibhiḥ syādīnām bādhanam prāpnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {9/50} śabādīnām avakāśaḥ pacati yajati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {10/50} syādīnām avakāśaḥ pakṣyate yakṣyate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {11/50} iha ubhayam prāpnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {12/50} pakṣyati yakṣyati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {13/50} paratvāt śabādayaḥ prāpnuvanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {14/50} apavādaḥ nāma anekalakṣaṇaprasaṅgaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {15/50} apavādaḥ nāma bhavati yatra anekalakṣaṇaprasaṅgaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {16/50} tatra bhāvakarmaṇoḥ yak vidhīyate kartari śap . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {17/50} kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ yakam kartari śabādayaḥ bādheran . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {18/50} evam tarhi yakśapau utsargau . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {19/50} apavādāḥ śyanādaya syādayaḥ ca . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {20/50} apavādavipratiṣedhāt śyanādibādhanam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {21/50} apavādvipratiṣedhāt śyanādibhiḥ syādīnām bādhanam prāpnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {22/50} śyanādīnām avakāśaḥ dīvyati sīvyati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {23/50} syādīnām avakāśaḥ pakṣyati yakṣyati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {24/50} iha ubhayam prāpnoti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {25/50} deviṣyati seviṣyati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {26/50} paratvāt śyanādayaḥ prāpnuvanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {27/50} na eṣaḥ doṣaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {28/50} śabādeśāḥ śyanādayaḥ kariṣyante . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {29/50} śap ca syādibhiḥ bādhyate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {30/50} tatra divādibhyaḥ syādiviṣaye śap eva na asti kutaḥ śyanādayaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {31/50} tat tarhi śapaḥ grahaṇam kartavyam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {32/50} na kartavyam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {33/50} prakṛtam anuvartate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {34/50} kva prakṛtam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {35/50} kartari śap iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {36/50} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {37/50} divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {38/50} pratyayavidhiḥ ayam . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {39/50} na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {40/50} na ayam pratyayavidhiḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {41/50} vihitaḥ pratyayaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {42/50} prakṛtaḥ ca anuvartate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {43/50} atha vā anuvṛttiḥ kariṣyate . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {44/50} sārvadhātuke yak syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {45/50} kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {46/50} divādibhyaḥ śyan syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {47/50} atha vā antaraṅgāḥ syādayaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {48/50} kā antaraṅgatā . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {49/50} lāvasthāyām eva syādayaḥ . (3.1.33) P II.42.14 - 43.9 R III.109 - 111 {50/50} sārvadhātuke śyanādayaḥ . . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {1/13} siP utsargaḥ chandasi . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {2/13} sip utsargaḥ chandasi kartavyaḥ . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {3/13} sanādyante neṣatvādyarthaḥ . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {4/13} sanādyante ca kartavyaḥ . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {5/13} kim prajojanam . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {6/13} neṣatvādyarthaḥ . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {7/13} indraḥ naḥ tena neṣatu . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {8/13} gā vaḥ neṣṭāt . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {9/13} prakṛtyantaratvāt siddham . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {10/13} prakṛtyantaratvāt siddham etat . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {11/13} prkṛtyantaram neṣatiḥ . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {12/13} neṣatu neṣṭāt iti darśanāt . (3.1.34.1) P II.43.119 - 44.9 R III.111 - 112 {13/13} neṣatu neṣṭāt iti dṛśyate . . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {1/30} atha kimarthaḥ pakāraḥ . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {2/30} svarārthaḥ . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {3/30} anudāttau suppitau iti eṣaḥ svaraḥ yathā syāt . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {4/30} pitkaraṇānarthakyam ca anackatvāt . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {5/30} pitkaraṇam ca anarthakam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {6/30} kim kāraṇam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {7/30} anackatvāt . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {8/30} anackaḥ ayam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {9/30} tatra na arthaḥ svarārthena pakāreṇa anubandhena . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {10/30} iṭi kṛte sāckaḥ bhaviṣyati . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {11/30} iṭaḥ anudāttārtham iti cet āgamānudāttatvāt siddham . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {12/30} āgamānudāttatvena iṭaḥ anudāttatvam bhaviṣyati . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {13/30} evam tarhi sap ayam kartavyaḥ . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {14/30} kim prayojanam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {15/30} yat eva yāsiṣīṣṭhāḥ . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {16/30} ekājlakṣaṇaḥ iṭpratiṣedhaḥ mā bhūt iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {17/30} kva ayam akāraḥ śrūyate . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {18/30} na kva cit śrūyate . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {19/30} lopaḥ asya bhaviṣyati ataḥ lopaḥ ārdhadhātuke iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {20/30} yadi na kva cit śrūyate na arthaḥ svarārthena pakāreṇa anubandhena . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {21/30} evam api kartavyaḥ eva . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {22/30} kim prayojanam . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {23/30} anudāttasya lopaḥ yathā syāt . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {24/30} udāttasya mā bhūt iti . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {25/30} kim ca syāt . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {26/30} udāttanivṛttisvaraḥ prasajyeta . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {27/30} sip bahulam chandasi ṇit . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {28/30} sip bahulam chandasi ṇit vaktavyaḥ . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {29/30} savitā dharmam dāviṣat . (3.1.34.2) P II.43.20 - 44.9 R III.112 - 114 {30/30} pra ṇaḥ āyūṁṣi tāriṣat . . (3.1.35) P II.44.11 - 18 R III.114 - 115 {1/21} kāsgrahaṇe cakāsaḥ upasaṅkhyānam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {2/21} kāsgrahaṇe cakāsaḥ upasaṅkhyānam kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {3/21} cakāsām cakāra . (3.1.35) P II.44.11 - 18 R III.114 - 115 {4/21} na kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {5/21} cakāspratayayāt iti vakṣyāmi . (3.1.35) P II.44.11 - 18 R III.114 - 115 {6/21} cakāsgrahaṇe kāsaḥ upasaṅkhyānam kartavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {7/21} kāsām cakre . (3.1.35) P II.44.11 - 18 R III.114 - 115 {8/21} sūtram ca bhidyate . (3.1.35) P II.44.11 - 18 R III.114 - 115 {9/21} yathānyāsam eva astu . (3.1.35) P II.44.11 - 18 R III.114 - 115 {10/21} nanu ca uktam kāsgrahaṇe cakāsaḥ upasaṅkhyānam iti . (3.1.35) P II.44.11 - 18 R III.114 - 115 {11/21} na eṣaḥ doṣaḥ . (3.1.35) P II.44.11 - 18 R III.114 - 115 {12/21} cakāsśabde kāsśabdaḥ asti . (3.1.35) P II.44.11 - 18 R III.114 - 115 {13/21} tatra kāspratyayāt iti eva siddham . (3.1.35) P II.44.11 - 18 R III.114 - 115 {14/21} na sidhyati . (3.1.35) P II.44.11 - 18 R III.114 - 115 {15/21} kim kāraṇam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {16/21} arthavataḥ kāsśabdasya grahaṇam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {17/21} na ca cakāsśabde kāsśabdaḥ arthavān . (3.1.35) P II.44.11 - 18 R III.114 - 115 {18/21} evam tarhi kāsi anekācaḥ iti vaktavyam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {19/21} kim prayojanam . (3.1.35) P II.44.11 - 18 R III.114 - 115 {20/21} culumpādyartham . (3.1.35) P II.44.11 - 18 R III.114 - 115 {21/21} culumpām cakāra daridrām cakāra . . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {1/64} gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {2/64} gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ vaktavyaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {3/64} iyeṣa uvoṣa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {4/64} guṇe kṛte ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prāpnoti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {5/64} gurumadvacanam idānīm kimartham syāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {6/64} gurumadvacanam kimartham iti cet ṇali uttame yajādipratiṣedhāṛtham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {7/64} gurumadvacanam kimartham iti cet ṇali uttame yajādīnām mā bhūt iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {8/64} iyaja aham uvapa aham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {9/64} upadeśavacanāt siddham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {10/64} upadeśe gurumataḥ iti vaktavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {11/64} yadi upadeśagrahaṇam kriyate uccheḥ ām vaktavyaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {12/64} vyucchām cakāra iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {13/64} ṛcchipratiṣedhaḥ jñāpakaḥ uccheḥ āmbhāvasya . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {14/64} yat ayam anṛcchaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ tugnimittā yasya gurumattā bhavati tasmāt ām iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {15/64} sa tarhi jñāpakārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {16/64} nanu ca avaśyam prāptyarthaḥ api vaktavyaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {17/64} na arthaḥ prāptyarthena . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {18/64} ṛcchatyṝtām iti ṛccheḥ liṭi guṇavacanam jñāpakam na ṛccheḥ liṭi ām bhavati iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {19/64} na etat asti jñāpakam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {20/64} artyartham etat syāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {21/64} katham punaḥ ṛccheḥ liṭi guṇaḥ ucyamānaḥ artyarthaḥ śakyaḥ vijñātum . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {22/64} sāmarthyāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {23/64} ṛcchiḥ liṭi na asti iti kṛtvā prakṛtyartham vijñāyate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {24/64} tat yathā . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {25/64} tiṣṭhateḥ it jighrateḥ vā iti caṅi tiṣṭhatijighratī na staḥ iti kṛtvā prakṛtyartham vijñāyate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {26/64} kim punaḥ arteḥ guṇavacane prayojanam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {27/64} āratuḥ āruḥ etat rūpam yathā syāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {28/64} kim punaḥ kāraṇam na sidhyati . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {29/64} dvirvacane kṛte savarṇadīrghatve ca yadi tāvat dhātugrahaṇena grahaṇam ṝkārāntānām liṭi guṇaḥ bhavati iti guṇe kṛte raparate aratuḥ aruḥ iti etat rūpam prasajyeta . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {30/64} atha abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam ātaḥ lopaḥ iṭi ca iti ākāralopaḥ atuḥ uḥ iti vacanam eva śrūyeta . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {31/64} guṇa punaḥ sati guṇe kṛte raparatve ca dvirvacanam ataḥ ādeḥ iti dīrghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {32/64} tataḥ siddham bhavati yathā āṭatuḥ āṭuḥ iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {33/64} kim punaḥ savarṇadīrghatvam tāvat bhavati na punaḥ uḥ attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {34/64} paratvāt uḥ attvena bhavitavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {35/64} antaraṅgatvāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {36/64} antaraṅgam savarṇadīrghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {37/64} bahiraṅgam uḥ attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {38/64} kā antaraṅgatā . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {39/64} varṇau āśritya savarṇadīrghatvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {40/64} aṅgasya uḥ attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {41/64} uḥ attvam api antaraṅgam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {42/64} katham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {43/64} vakṣyati etat . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {44/64} prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {45/64} ubhayoḥ antaraṅgayoḥ paratvāt uḥ attvam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {46/64} uḥ attve kṛte raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam parasya rūpasya yaṇādeśaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {47/64} siddham bhavati āratuḥ āruḥ iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {48/64} atha api katham cit arteḥ liṭi guṇena arthaḥ syāt . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {49/64} evam api na doṣaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {50/64} ṛcchatyṝtām iti ṛkāraḥ api nirdiśyate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {51/64} katham . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {52/64} ayam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {53/64} ṛcchati ṛ ṛtām ṛcchatyṝtām iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {54/64} iha api tarhi prāpnoti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {55/64} cakratuḥ cakruḥ iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {56/64} saṁyogādigrahaṇam niyamārtham bhaviṣyati . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {57/64} saṁyogādeḥ eva akevalasya na anyasya akevalasya iti . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {58/64} tat etat antareṇa arteḥ liṭi guṇavacanam rūpam siddham antareṇa ca ṛcchigrahaṇam arteḥ liṭi guṇaḥ siddhaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {59/64} saḥ eṣaḥ ananyārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ uccheḥ vā ām vaktavyaḥ . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {60/64} ubhayam na vaktavyam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {61/64} upadeśagrahaṇam na kariṣyate . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {62/64} kasmāt na bhavati iyeṣa uvoṣa . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {63/64} uktam vā .kim uktam . (3.1.36.1) P II.44.20 - 46.9 R III.115 - 119 {64/64} sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {1/12} ūrṇoteḥ ca upasaṅkhyānam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {2/12} ūrṇoteḥ ca upasaṅkhyānam kartavyam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {3/12} prorṇunāva . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {4/12} na vaktavyam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {5/12} vācyaḥ ūrṇoḥ ṇuvadbhāvaḥ . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {6/12} yaṅprasiddhiḥ prayojanam . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {7/12} āmaḥ ca pratiṣedhārtham . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {8/12} ekācaḥ ca iḍupagrahāt . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {9/12} atha vā ukāraḥ api atra nirdiśyate . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {10/12} katham . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {11/12} avibhaktikaḥ nirdeśaḥ . (3.1.36.2) P II.46.10 - 15 R III.119 - 120 {12/12} anṛccha u anṛccho dayāyāsaḥ ca iti . . (3.1.38) P II.46.17 - 21 R III.120 {1/11} videḥ ām kit . (3.1.38) P II.46.17 - 21 R III.120 {2/11} videḥ ām kit vaktavyaḥ . (3.1.38) P II.46.17 - 21 R III.120 {3/11} vidām cakāra . (3.1.38) P II.46.17 - 21 R III.120 {4/11} na vaktavyaḥ . (3.1.38) P II.46.17 - 21 R III.120 {5/11} vidiḥ akārāntaḥ . (3.1.38) P II.46.17 - 21 R III.120 {6/11} yadi akārāntaḥ vetti iti guṇaḥ na sidhyati . (3.1.38) P II.46.17 - 21 R III.120 {7/11} liṭsanniyogena . (3.1.38) P II.46.17 - 21 R III.120 {8/11} evam api viveda iti na sidhyati . (3.1.38) P II.46.17 - 21 R III.120 {9/11} evam tarhi āmsanniyogena . (3.1.38) P II.46.17 - 21 R III.120 {10/11} bhāradvājīyāḥ paṭhanti . (3.1.38) P II.46.17 - 21 R III.120 {11/11} videḥ ām kit nipātanāt vā aguṇatvam iti . . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {1/3} śluvadatideśe kim prayojanam . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {2/3} śluvadatideśe prayojanam dvitvettve . (3.1.39) P II.46.23 - 47.2 R III.120 - 121 {3/3} bibharām cakāra . . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {1/76} kimartham idam ucyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {2/76} anuprayogaḥ yathā syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {3/76} na etat asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {4/76} āmantam avyaktapadārthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {5/76} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {6/76} ataḥ uttaram paṭhati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {7/76} kṛñaḥ anuprayogavacanam astibhūpratiṣedhārtham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {8/76} kṛñaḥ anuprayogavacanam kriyate astibhūpratiṣedhārtham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {9/76} astibhuvoḥ anuprayogaḥ mā bhūt iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {10/76} ātmanepadavidhyartham ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {11/76} ātmanepadavidhyartham ca kṛñaḥ anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {12/76} ātmanepadam yathā syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {13/76} ucyamāne api etasmin avaśyam ātmanepadārthaḥ yatnaḥ kartavyaḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {14/76} astibhūpratiṣedhārthena ca api na arthaḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {15/76} iṣṭaḥ sarvānuprayogaḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {16/76} sarveṣām eva kṛbhvastīnām anuprayogaḥ iṣyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {17/76} kim iṣyate eva āhosvit prāpnoti api . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {18/76} iṣyate ca prāpnoti ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {19/76} katham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {20/76} kṛñ iti na etat dhātugrahaṇam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {21/76} kim tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {22/76} pratyāhāragrahaṇam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {23/76} kva sanniviṣṭānām pratyāhāraḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {24/76} kṛbhvastiyoge iti ataḥ prabhṛti ā kṛñaḥ ñakārāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {25/76} sarvānuprayogaḥ iti cet aśiṣyam arthābhāvāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {26/76} sarvānuprayogaḥ iti cet aśiṣyam kṛñaḥ anuprayogavacanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {27/76} kim kāraṇam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {28/76} arthābhāvāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {29/76} āmantam avyaktapadārthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {30/76} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {31/76} idam tarhi prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {32/76} kṛbhvastīnām eva anuprayogaḥ yathā syāt pacādīnām mā bhūt iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {33/76} etat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {34/76} arthābhāvāt ca anyasya . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {35/76} arthābhāvāt ca anyasya siddham . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {36/76} kṛbhvastayaḥ kriyāsāmānyavācinaḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {37/76} kriyāviśeṣavācinaḥ pacādayaḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {38/76} na ca sāmānyavācinoḥ eva viśeṣavācinoḥ eva va prayogaḥ bhavati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {39/76} tatra viśeṣavācinaḥ utpattiḥ . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {40/76} sāmānyavācinaḥ anuprayokṣyante . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {41/76} liṭparārtham vā . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {42/76} liṭparārtham tarhi kṛñaḥ anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {43/76} liṭparasya eva anuprayogaḥ yathā syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {44/76} anyaparasya mā bhūt iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {45/76} kimparasya punaḥ prāpnoti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {46/76} laṭparasya . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {47/76} na laṭparasya anuprayogeṇa bhūtakālaḥ viśeṣitaḥ syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {48/76} niṣṭhāparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {49/76} naniṣṭhāparasya anuprayogeṇa puruṣopagrahau viśeiṣitau syātām . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {50/76} luṅparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {51/76} na luṅparasya anuprayogeṇa anadyatanaḥ bhūtakālaḥ viśeṣitaḥ syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {52/76} laṅparasya tarhi . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {53/76} na laṅparasya anuprayogeṇa anadyatanaḥ parokṣaḥ kālaḥ viśeṣitaḥ syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {54/76} ayam tarhi bhūte parokṣe anadyatane laṅ vidhīyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {55/76} haśaśvatoḥ laṅ ca iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {56/76} tatparasya mā bhūt iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {57/76} atat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {58/76} ekasyāḥ ākṛteḥ caritaḥ prayogaḥ dvitīyasyāḥ tṛtīyasyāḥ ca na bhavati . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {59/76} tat yathā goṣu svāmi aśveṣu ca iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {60/76} na ca bhavati goṣu ca aśvānām ca svāmī iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {61/76} arthasamāpteḥ vā anuprayogaḥ na syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {62/76} arthasamāpteḥ tarhi anuprayogaḥ na syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {63/76} āmantena parisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ na syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {64/76} etat api na asti prayojanam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {65/76} idānīm eva uktam āmantam avyaktapadārthakam . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {66/76} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati iti . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {67/76} viparyāsanivṛttyartham vā . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {68/76} viparyāsanivṛttyartham tarhi kṛñaḥ anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {69/76} īhām cakre . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {70/76} cakre īhām iti mā bhūt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {71/76} vyavahitnivṛttyartham ca . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {72/76} vyavahitnivṛttyartham ca kṛñaḥ anuprayogavacanam kriyate . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {73/76} anv eva ca anuprayogaḥ yathā syāt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {74/76} īhām cakre . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {75/76} vyavahitasya mā bhūt . (3.1.40) P II.47.4 - 48.23 R III.121 - 124 {76/76} īhām devadattaḥ cakre iti . . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {1/87} kva ayam cliḥ śrūyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {2/87} na kva cit śrūyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {3/87} sijādayaḥ ādeśāḥ ucyante . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {4/87} yad na kva cit śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {5/87} na sic utsargaḥ eva kartavyaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {6/87} tasya ksādayaḥ apavādāḥ bhaviṣyanti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {7/87} ata uttaram paṭhati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {8/87} clyutsargaḥ sāmānyagrahaṇārthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {9/87} cliḥ utsargaḥ kriyate sāmānyagrahaṇārthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {10/87} kva sāmānyagrahaṇārthena arthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {11/87} mantra ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {12/87} tatra avarataḥ trayāṇām grahaṇam kartavyam syāt . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {13/87} caṅaṅoḥ sicaḥ ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {14/87} ksavidhāne ca aniḍvacane clisampratyayārthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {15/87} ksavidhāne ca aniḍvacane clisampratyayārthaḥ cliḥ utsargaḥ kriyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {16/87} cleḥ aniṭaḥ ksaḥ siddhaḥ bhavati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {17/87} ghasḷbhāve ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {18/87} ghasḷbhāve ca clav eva kṛte lṛditaḥ iti aṅ siddhaḥ bhavati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {19/87} atha citkaraṇam kimartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {20/87} cleḥ citkaraṇam viśeṣaṇāṛtham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {21/87} cleḥ citkaraṇam kriyate viśeṣaṇārtham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {22/87} kva viśeṣaṇārthena arthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {23/87} cleḥ sic iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {24/87} leḥ sic iti ucyamāne liṅliṭoḥ api prasajyeta . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {25/87} na etat asti prayojanam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {26/87} luṅi iti ucyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {27/87} na ca luṅi liṅliṭau bhavataḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {28/87} atha iditkaraṇam kimartham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {29/87} iditkaraṇam sāmānyagrahaṇārtham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {30/87} iditkaraṇam kriyate ca sāmānyagrahaṇārtham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {31/87} kva sāmānyagrahaṇārthena arthaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {32/87} mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {33/87} ikāre ca idānīm sāmānyagrahaṇārthe kriyamāṇe avaśyam sāmānyagrahaṇāvighātārthaḥ cakāraḥ kartavyaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {34/87} kva sāmānyagrahaṇāvighātārthena arthaḥ cakāreṇa . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {35/87} atra eva . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {36/87} yat tāvat ucyate clyutsargaḥ sāmānyagrahaṇārthaḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {37/87} kriyamāṇe api vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {38/87} clu luṅi cleḥ sic leḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {39/87} yat etat leḥ iti tat parārtham bhaviṣyati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {40/87} katham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {41/87} yat etat gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam etat leḥ iti vakṣyāmi . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {42/87} yadi leḥ iti ucyate dheṭaḥ cātuḥśabdyam prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {43/87} adadhat adhāt adhāsīt . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {44/87} adadhāt iti api prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {45/87} na caṅaḥ luki dvirvacanena bhavitavyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {46/87} kim kāraṇam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {47/87} caṅi iti ucyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {48/87} na ca atra caṅam paśyāmaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {49/87} pratyayalakṣaṇena . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {50/87} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {51/87} bahuvacane tarhi cātuḥśabdyam prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {52/87} adadhan adhuḥ adhāsiṣuḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {53/87} adhān iti api prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {54/87} na eṣaḥ doṣaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {55/87} ātaḥ iti jusbhāvaḥ bhaviṣyati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {56/87} na sidhyati . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {57/87} sijgrahaṇam tatra anuvartate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {58/87} sijgrahaṇam nivartiṣyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {59/87} yadi nivartate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {60/87} evam tarhi luk sijapavādaḥ vijñāsyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {61/87} yadi luk sijapavādaḥ vijñāyate mā hi dātām mā hi dhātām iti atra ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {62/87} tasmāt na etat śakyam vaktum luk sijapavādaḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {63/87} na cet ucyate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {64/87} tasmāt ātaḥ iti atra sijgrahaṇam anuvartyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {65/87} tasmin ca anuvartamāne dheṭaḥ cātuḥśabdyam prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {66/87} tasmāt gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam kartavyam . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {67/87} tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti cli luṅi cleḥ sic leḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {68/87} yat api ucyate ksavidhāne ca aniḍvacane clisampratyayārthaḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {69/87} dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {70/87} dhātoḥ aniṭaḥ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {71/87} katham punaḥ dhātuḥ nāma aniṭ syāt . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {72/87} dhātuḥ eva aniṭ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {73/87} katham . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {74/87} animittam vā iṭaḥ aniṭaḥ na vā tasmāt iṭ asti saḥ ayam aniṭ iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {75/87} atha dhātau viśeṣyamāṇe kva yaḥ aniṭ iti viśeṣayiṣyasi . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {76/87} kim ca ataḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {77/87} yadi vijñāyate niṣṭhāyām aniṭaḥ iti bhūyiṣṭhebhyaḥ prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {78/87} bhūyiṣṭhāḥ hi śalantāḥ igupadhāḥ niṣṭhāyām aniṭaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {79/87} atha vijñāyate liṭi yaḥ aniṭ iti na kutaḥ cit prāpnoti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {80/87} sarve his śalantāḥ igupadhāḥ liṭi seṭaḥ . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {81/87} kim punaḥ kāraṇam dhātau viśeṣyamāṇe etayoḥ viśeṣayoḥ viśeṣayiṣyate . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {82/87} na punaḥ atra sāmānyena iṭaḥ vidhipratiṣedhau . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {83/87} kva sāmanyena . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {84/87} valādau ārdhadhātuke . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {85/87} yat api ucyate ghasḷbhāve ca iti . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {86/87} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . (3.1.43) P II.49.2 - 50.28 R III.125 - 130 {87/87} tatra ārdhadhātukasāmānye ghasḷbhāve kṛte lṛditaḥ iti aṅ bhaviṣyati . . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {1/56} kimarthaḥ cakāraḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {2/56} viśeṣaṇārthaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {3/56} kva viśeṣaṇārthena arthaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {4/56} sici vṛddhiḥ parasmaipadeṣu iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {5/56} sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti atra api prasajyeta . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {6/56} na etat asti prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {7/56} parasmaipadeṣu iti ucyate . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {8/56} na ca atra parasmaipadam paśyāmaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {9/56} svarārthaḥ tarhi . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {10/56} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {11/56} etat api na asti prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {12/56} anackaḥ ayam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {13/56} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {14/56} iṭi kṛte sāckaḥ bhaviṣyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {15/56} tatra pratyayādyudāttatvena iṭaḥ udāttatvam bhaviṣyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {16/56} na sidhyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {17/56} āgamāḥ anudāttāḥ bhavanti iti anudāttatvam prāpnoti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {18/56} ataḥ uttaram paṭhati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {19/56} sicaḥ citkaraṇānarthakyam sthānivatvāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {20/56} sicaḥ citkaraṇam narthayam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {21/56} kim kāraṇam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {22/56} sthānivatvāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {23/56} sthānivadbhāvāt cit bhaviṣyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {24/56} arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {25/56} arthavat tu citkaraṇam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {26/56} kaḥ arthaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {27/56} citkaraṇasāmarthyāt hi iṭaḥ udāttatvam bhaviṣyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {28/56} na aprāpte pratyayasvare āgamānudāttatvam ārabhyate . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {29/56} tat yathā eva pratyayasvaram bādhate evam sthānivadbhāvāt api yā prāptiḥ tām api bādheta . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {30/56} tasmāt citkaraṇam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {31/56} tasmāt cakāraḥ kartavyaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {32/56} atha iditkaraṇam kimartham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {33/56} iditkaraṇam nakāralopābhāvārtham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {34/56} iditkaraṇam kriyate nakāralopaḥ mā bhūt iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {35/56} amaṁsta amaṁsthāḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {36/56} aniditām halaḥ upadhāyāḥ kṅiti iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {37/56} na vā hanteḥ sicaḥ kitkaraṇam nakāralopābhāvasya . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {38/56} na vā etat prayojanam asti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {39/56} kim kāraṇam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {40/56} yat ayam hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti tat jñāpayati ācāryaḥ na sijantasya nakārlopaḥ bhavati iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {41/56} na etat asti jñāpakam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {42/56} asti hi anyat etasya vacane prayojanam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {43/56} kim . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {44/56} sici eva nalopaḥ yathā syāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {45/56} parasmin nimitte mā bhūt iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {46/56} kaḥ punaḥ atra viśeṣaḥ sici vā nalope sati parasmin vā nimitte . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {47/56} ayam asti viśeṣaḥ . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {48/56} sici nalope sati nalopasya asiddhatvāt akāralopaḥ na bhavati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {49/56} parasmin punaḥ nimitte nalope sati akāralopaḥ prāpnoti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {50/56} samānāśrayam asiddham vyāśrayam ca idam . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {51/56} nanu ca parasmin api nimitte nalope sati akāralopaḥ na bhaviṣyati . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {52/56} katham . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {53/56} asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .tat etat hanteḥ sicaḥ kitkaraṇam jñāpakam eva na sijantasya nalopaḥ bhavati iti . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {54/56} idittvāt vā sthānivattvāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {55/56} atha api anena iditā arthaḥ syāt . (3.1.44.1) P II.51.2 - 52.8 R III.130 - 132 {56/56} ayam ādeśaḥ sthānivadbhāvāt idit bhaviṣyati. . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {1/55} spṛśamṛśakṛṣatṛpadṛpaḥ sic vā . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {2/55} spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti vaktavyam . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {3/55} spṛśa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {4/55} aspṛkṣat asprākṣīt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {5/55} spṛśa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {6/55} mṛśa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {7/55} amṛkṣat amrākṣīt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {8/55} mṛśa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {9/55} kṛṣa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {10/55} akṛkṣat akrākṣīt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {11/55} kṛṣa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {12/55} tṛpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {13/55} atṛpat atrāpsīt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {14/55} tṛpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {15/55} dṛpa . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {16/55} adṛpat adrapsīt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {17/55} kim prayojanam . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {18/55} sic yathā syāta . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {19/55} atha ksaḥ siddhaḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {20/55} siddhaḥ śalaḥ igupadhāt aniṭaḥ iti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {21/55} sic api siddhaḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {22/55} katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {23/55} cleḥ citkaraṇam pratyākhyāyate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {24/55} tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ na bhaviṣyati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {25/55} yadi evam antyasaya sijādayaḥ prāpnuvanti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {26/55} siddham tu sicaḥ yāditvāt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {27/55} siddham etat . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {28/55} katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {29/55} yādiḥ sic kariṣyate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {30/55} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {31/55} kim na śrūyate yakāraḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {32/55} luptanirdiṣṭaḥ yakāraḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {33/55} caṅaṅoḥ katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {34/55} caṅaṅoḥ praśliṣṭanirdeśāt siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {35/55} caṅaṅoḥ api praśliṣṭanirdeśaḥ ayam : ca aṅ caṅ a aṅ aṅ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {36/55} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {37/55} ciṇaḥ katham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {38/55} ciṇaḥ anittvāt siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {39/55} ciṇaḥ anittvāt siddham . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {40/55} kim idam anittvāt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {41/55} antyasya ayam sthāne bhavan na pratyayaḥ syāt . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {42/55} asatyāyām pratyayasañjñayām itsañjñā na . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {43/55} asatyām itsañjñāyām lopaḥ na . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {44/55} asati lope anekāl . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {45/55} yadā anekāl tadā sarvādeśaḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {46/55} yadā sarvādeśaḥ tadā prayayaḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {47/55} yadā pratyayaḥ tadā itsañjñā . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {48/55} yadā itsañjñā tadā lopaḥ . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {49/55} evam ca tatra vārttikakārasya nirṇayaḥ saprayojanam citkaraṇam iti . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {50/55} api ca traiśabdyam na prakalpate . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {51/55} aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {52/55} sici punaḥ sati vibhāṣā sic . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {53/55} sici api jhallakṣaṇaḥ amāgamaḥ vibhāṣā . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {54/55} yasya khalu api amā nimittam na vihanyate saḥ syāt eva . (3.1.44.2) P II.52.9 - 53.5 R III.133 - 135 {55/55} tasmāt suṣṭhu ucyate spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {1/35} ksavidhāne igupadhābhāvaḥ cleḥ guṇanimittatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {2/35} ksavidhāne igupadhābhāvaḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {3/35} kim kāraṇam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {4/35} cleḥ guṇanimittatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {5/35} cliḥ guṇanimittam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {6/35} tatra clau eva guṇe kṛte igupadhāt iti ksaḥ na prāpnoti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {7/35} na vā ksasya anavakāśatvāt apavādaḥ guṇasya . (3.1.45) P II.53.7 - 25 R III.135 - 136 {8/35} na vā eṣaḥ doṣaḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {9/35} kim kāraṇam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {10/35} ksasya anavakāśatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {11/35} anavakāśaḥ ksaḥ guṇam bādhiṣyate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {12/35} aniḍvacanam aviśeṣaṇam cleḥ nityādiṣṭatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {13/35} aniḍvacanam aviśeṣaṇam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {14/35} kim kāraṇam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {15/35} cleḥ nityādiṣṭatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {16/35} nityādiṣṭaḥ cliḥ na kva cit śrūyate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {17/35} tatra cleḥ aniṭaḥ iti ksaḥ na prāpnoti . (3.1.45) P II.53.7 - 25 R III.135 - 136 {18/35} na vā ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭi prasiddhe ksaviddhiḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {19/35} na vā eṣaḥ doṣaḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {20/35} kim kāraṇam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {21/35} ksasya sijapavādatvāt . (3.1.45) P II.53.7 - 25 R III.135 - 136 {22/35} sijapavādaḥ ksaḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {23/35} saḥ ca aniḍāśrayaḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {24/35} na ca apavādaviṣaye upasargaḥ abhiniviśate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {25/35} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {26/35} prakalpya vā apavādaviṣayam utsargaḥ abhiniviśate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {27/35} tat na tāvat atra kadā cit sic bhavati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {28/35} apavādam ksam pratīkṣate . (3.1.45) P II.53.7 - 25 R III.135 - 136 {29/35} ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭtvam prasiddham . (3.1.45) P II.53.7 - 25 R III.135 - 136 {30/35} aniṭi prasiddhe ksaviddhiḥ . (3.1.45) P II.53.7 - 25 R III.135 - 136 {31/35} aniṭi prasiddhe ksaḥ bhaviṣyati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {32/35} sic idānīm kva bhaviṣyati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {33/35} śeṣe sijvidhānam . (3.1.45) P II.53.7 - 25 R III.135 - 136 {34/35} śeṣe sijvidhānam bhaviṣyati . (3.1.45) P II.53.7 - 25 R III.135 - 136 {35/35} akoṣīt amoṣīt iti . . (3.1.46) P II.54.2 - 24 R III.136 - 138 {1/52} kimartham idam ucyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {2/52} niyamārtham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {3/52} śliṣaḥ āliṅgane eva ksaḥ yathā syāt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {4/52} iha mā bhūt : upāśliṣat jatu ca kāṣṭham ca . (3.1.46) P II.54.2 - 24 R III.136 - 138 {5/52} samāśliṣat brāhmaṇakulam iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {6/52} ataḥ uttaram paṭhati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {7/52} śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {8/52} śliṣaḥ āliṅgane niyamasya anupapattiḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {9/52} kim kāraṇam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {10/52} vidheyabhāvāt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {11/52} kaimarthakyāt niyamaḥ bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {12/52} vidheyam na asti iti kṛtvā . (3.1.46) P II.54.2 - 24 R III.136 - 138 {13/52} iha ca asti vidheyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {14/52} kim . (3.1.46) P II.54.2 - 24 R III.136 - 138 {15/52} puṣādipāṭhāt aṅ prāptaḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {16/52} tadbādhanārthaḥ ksaḥ vidheyaḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {17/52} tatra apūrvaḥ vidhiḥ astu niyamaḥ vā iti apūrvaḥ eva vidhiḥ syāt na niyamaḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {18/52} kim ca syāt yadi ayam niyamaḥ na syāt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {19/52} ātmanepadeṣu āliṅgane ca ksaḥ prasajyeta . (3.1.46) P II.54.2 - 24 R III.136 - 138 {20/52} yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta . (3.1.46) P II.54.2 - 24 R III.136 - 138 {21/52} upāśleṣi kanyā devadattena iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {22/52} siddham tu śliṣaḥ āliṅgane aciṇviṣaye . (3.1.46) P II.54.2 - 24 R III.136 - 138 {23/52} siddham etat . (3.1.46) P II.54.2 - 24 R III.136 - 138 {24/52} katham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {25/52} śliṣaḥ āliṅgane aciṇviṣaye ksaḥ bhavati iti vaktavyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {26/52} aṅvidhāne ca śliṣaḥ anāliṅgane . (3.1.46) P II.54.2 - 24 R III.136 - 138 {27/52} aṅvidhāne ca śliṣaḥ anāliṅgane iti vaktavyam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {28/52} sidhyati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {29/52} sūtram tarhi bhidyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {30/52} yathānyāsam eva astu . (3.1.46) P II.54.2 - 24 R III.136 - 138 {31/52} nanu ca uktam śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {32/52} na eṣaḥ doṣaḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {33/52} yogavibhāgāt siddham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {34/52} yogavibhāgaḥ kariṣyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {35/52} śliṣaḥ . (3.1.46) P II.54.2 - 24 R III.136 - 138 {36/52} śliṣaḥ ksaḥ bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {37/52} kimartham idam . (3.1.46) P II.54.2 - 24 R III.136 - 138 {38/52} puṣādipāṭhāt aṅ prāpnoti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {39/52} tadbādhanārtham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {40/52} tataḥ āliṅgane . (3.1.46) P II.54.2 - 24 R III.136 - 138 {41/52} āliṅgane ca śliṣaḥ ksaḥ bhavati . (3.1.46) P II.54.2 - 24 R III.136 - 138 {42/52} idam idānīm kimartham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {43/52} niyamārtham . (3.1.46) P II.54.2 - 24 R III.136 - 138 {44/52} śliṣaḥ āliṅgane eva . (3.1.46) P II.54.2 - 24 R III.136 - 138 {45/52} kva mā bhūt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {46/52} upāśliṣat jatu ca kāṣṭham ca . (3.1.46) P II.54.2 - 24 R III.136 - 138 {47/52} samāśliṣat brāhmaṇakulam iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {48/52} yat api ucyate yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta iti . (3.1.46) P II.54.2 - 24 R III.136 - 138 {49/52} purastāt apavādāḥ anantarān vidhīn bādhante na uttarān iti evam ksaḥ aṅam bādhiṣyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {50/52} ciṇam na bādhiṣyate . (3.1.46) P II.54.2 - 24 R III.136 - 138 {51/52} atha vā tatra vakṣyati : ciṇgrahaṇasya prayojanam ciṇ eva yathā syāt . (3.1.46) P II.54.2 - 24 R III.136 - 138 {52/52} yat anyat prāpnoti tat mā bhūt iti . . (3.1.48) P II.55.2 - 16 R III.138 - 139 {1/25} ṇiśridrusruṣu kameḥ upasaṅkhyānam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {2/25} ṇiśridrusruṣu kameḥ upasaṅkhyānam kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {3/25} nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ . (3.1.48) P II.55.2 - 16 R III.138 - 139 {4/25} atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ . (3.1.48) P II.55.2 - 16 R III.138 - 139 {5/25} karmakartari ca . (3.1.48) P II.55.2 - 16 R III.138 - 139 {6/25} karmakartari ca upasaṅkhyānam kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {7/25} kārayati kaṭam devadattaḥ . (3.1.48) P II.55.2 - 16 R III.138 - 139 {8/25} acīkarata kaṭaḥ svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {9/25} ucchrayayati kaṭam devadattaḥ . (3.1.48) P II.55.2 - 16 R III.138 - 139 {10/25} audaśiśriyata kaṭaḥ svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {11/25} na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham . (3.1.48) P II.55.2 - 16 R III.138 - 139 {12/25} na vā kartavyam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {13/25} kim kāraṇam . (3.1.48) P II.55.2 - 16 R III.138 - 139 {14/25} karmaṇi avidhānāt . (3.1.48) P II.55.2 - 16 R III.138 - 139 {15/25} na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta . (3.1.48) P II.55.2 - 16 R III.138 - 139 {16/25} kartṛtvāt ca karmakartuḥ siddham . (3.1.48) P II.55.2 - 16 R III.138 - 139 {17/25} asti ca karmakartari kartṛtvam iti kṛtvā caṅ bhaviṣyati . (3.1.48) P II.55.2 - 16 R III.138 - 139 {18/25} nanu ca ayam karmaṇi vidhīyate . (3.1.48) P II.55.2 - 16 R III.138 - 139 {19/25} ciṇ bhāvakarmaṇoḥ iti . (3.1.48) P II.55.2 - 16 R III.138 - 139 {20/25} pratiṣidhyete tatra yakciṇau . (3.1.48) P II.55.2 - 16 R III.138 - 139 {21/25} yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti . (3.1.48) P II.55.2 - 16 R III.138 - 139 {22/25} yaḥ tarhi ahetumaṇṇic . (3.1.48) P II.55.2 - 16 R III.138 - 139 {23/25} udapupucchata gauḥ svayam eva . (3.1.48) P II.55.2 - 16 R III.138 - 139 {24/25} atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena . (3.1.48) P II.55.2 - 16 R III.138 - 139 {25/25} yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñām ātmanepadākarmakāṇām upasaṅkhyānam iti . . (3.1.52) P II.55.18 - 24 R III.140 {1/11} asyatigrahaṇam kimartham . (3.1.52) P II.55.18 - 24 R III.140 {2/11} asyatigrahaṇam ātmanepadārtham . (3.1.52) P II.55.18 - 24 R III.140 {3/11} asyatigrahaṇam ātmanepadārtham draṣṭavyam . (3.1.52) P II.55.18 - 24 R III.140 {4/11} kim ucyate ātmanepadārtham iti . (3.1.52) P II.55.18 - 24 R III.140 {5/11} na punaḥ parasmaipadārtham api syāt . (3.1.52) P II.55.18 - 24 R III.140 {6/11} puṣāditvāt . (3.1.52) P II.55.18 - 24 R III.140 {7/11} puṣādipāṭhāt parasmaipadeṣu aṅ bhaviṣyati . (3.1.52) P II.55.18 - 24 R III.140 {8/11} karmakartari ca . (3.1.52) P II.55.18 - 24 R III.140 {9/11} karmakartari ca upasaṅkhyānam kartavyam . (3.1.52) P II.55.18 - 24 R III.140 {10/11} paryāsthetām kuṇḍale svayam eva . (3.1.52) P II.55.18 - 24 R III.140 {11/11} atra api na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham iti eva . . (3.1.58) P II.56.2 - 6 R III.140 {1/9} idam lucigrahaṇam gluñcigrahaṇam ca kriyate . (3.1.58) P II.56.2 - 6 R III.140 {2/9} anyatarat śakyam akartum . (3.1.58) P II.56.2 - 6 R III.140 {3/9} katham . (3.1.58) P II.56.2 - 6 R III.140 {4/9} yadi tāvat glucigrahaṇam kriyate gluñcigrahaṇam na kariṣyate . (3.1.58) P II.56.2 - 6 R III.140 {5/9} tena eva siddham nyaglucat nyaglocīt . (3.1.58) P II.56.2 - 6 R III.140 {6/9} idam idānīm gluñceḥ rūpam nyagluñcīt . (3.1.58) P II.56.2 - 6 R III.140 {7/9} atha gluñcigrahaṇam kriyate gluceḥ grahaṇam na kariṣyate . (3.1.58) P II.56.2 - 6 R III.140 {8/9} tena eva siddham nyaglucat nyagluñcīt . (3.1.58) P II.56.2 - 6 R III.140 {9/9} idam idānīm gluceḥ rūpam nyaglocīt . . (3.1.60) P II.56.8 - 9 R III.141 {1/5} ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam . (3.1.60) P II.56.8 - 9 R III.141 {2/5} kasya idam grahaṇam . (3.1.60) P II.56.8 - 9 R III.141 {3/5} yaḥ padeḥ asti . (3.1.60) P II.56.8 - 9 R III.141 {4/5} kaḥ ca padeḥ asti . (3.1.60) P II.56.8 - 9 R III.141 {5/5} padiḥ ayam ātmanepadī . . (3.1.66) P II.56.11 - 13 R III.141 {1/8} ciṇ iti vartamāne punaḥ ciṇgrahaṇam kimartham . (3.1.66) P II.56.11 - 13 R III.141 {2/8} na iti evam tat abhūt . (3.1.66) P II.56.11 - 13 R III.141 {3/8} vidhyartham idam . (3.1.66) P II.56.11 - 13 R III.141 {4/8} atha vā vā iti evam tat abhūt . (3.1.66) P II.56.11 - 13 R III.141 {5/8} nityārtham idam . (3.1.66) P II.56.11 - 13 R III.141 {6/8} atha vā ciṇ iti vartamāne punaḥ ciṇgrahaṇasya etat prayojanam . (3.1.66) P II.56.11 - 13 R III.141 {7/8} ciṇ eva yathā syāt . (3.1.66) P II.56.11 - 13 R III.141 {8/8} yat anyat prāpnoti tat mā bhūt iti . . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {1/46} iha paśyāmaḥ karmaṇi dvivacanabahuvacanāni udāhriyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {2/46} pacyete* odanau , pacyante odanāḥ iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {3/46} bhāve punaḥ ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate bhavadbhiḥ iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {4/46} kena etat evam bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {5/46} karma anekam . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {6/46} tasya anekatvāt dvivacanabahuvacanāni bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {7/46} bhāvaḥ punaḥ ekaḥ eva . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {8/46} katham tarhi iha dvivacanabahuvacanāni bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {9/46} pākau pākāḥ iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {10/46} āśrayabhedāt . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {11/46} yat asau dravyam śritaḥ bhavati bhāvaḥ tasya bhedāt dvivacanabahuvacanāni bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {12/46} iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te tasyāḥ āśrayā bhavanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {13/46} tadbhedāt dvivacanabahuvacanāni prāpnuvanti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {14/46} evam tarhi idam tāvat ayam praṣṭavyaḥ . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {15/46} kim abhisamīkṣya etat prayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {16/46} pākau pākāḥ iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {17/46} yadi tāvat pākaviśeṣān abhisamīkṣya yaḥ ca odanasya pākaḥ yaḥ ca guḍasya yaḥ ca tilānām bahavaḥ te śabdāḥ sarūpāḥ ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {18/46} tatra yuktam bahuvacanam ekaśeṣaḥ ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {19/46} tiṅabhihite ca api tadā bhāve bahuvacanam śrūyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {20/46} tat yathā : uṣṭṛāsikā āsyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {21/46} hataśāyikāḥ śayyante iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {22/46} atha kālaviśeṣān abhisamīkṣya yaḥ ca adyatanaḥ pākaḥ yaḥ hyastanaḥ yaḥ śvastanaḥ te api bahavaḥ śabdāḥ sarūpāḥ ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {23/46} tatra yuktam bahuvacanam ekaśeṣaḥ ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {24/46} tiṅabhihite ca api tadā bhāve asārūpyāt ekaśeṣaḥ na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {25/46} āsi āsyate , āsiṣyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {26/46} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {27/46} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {28/46} kim idam dravyavat iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {29/46} dravyam kriyayā samavāyam gacchati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {30/46} kam samavāyam . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {31/46} dravyam kriyābhinirvṛttau sādhanatvam upaiti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {32/46} tadvat ca asya bhāvasya kṛdabhihitasya bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {33/46} pākaḥ vartate iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {34/46} kriyāvat na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {35/46} kim idam kriyāvat iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {36/46} kriyā kriyayā samavāyam na gacchati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {37/46} pacati paṭhati iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {38/46} tadvac ca asya kṛtabhihitasya na bhavati . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {39/46} pākaḥ vartate iti . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {40/46} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {41/46} tiṅabhihitena bhāvena kālapuruṣopagrahāḥ abhivyajyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {42/46} kṛdabhihitena punaḥ na vyajyante . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {43/46} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {44/46} tiṅabhihitaḥ bhāvaḥ kartrā samprayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {45/46} kṛdabhihitaḥ punaḥ na samprayujyate . (3.1.67.1)P II.56.15 - 57.17 R III.141 - 146 {46/46} yāvatā kim cit sāmānyam kaḥ cit viśeṣaḥ yuktam yat ayam api viśeṣaḥ syāt liṅgakṛtaḥ saṅkhyākṛtaḥ ca iti . . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {1/54} idam vicāryate . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {2/54} bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {3/54} katham ca sārvadhātukārthaḥ syuḥ katham vā vikaraṇārthāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {4/54} bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini śarvadhātuke śap bhavati iti sārvadhātukārthāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {5/54} bhāvakarmaṇoḥ yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke iti vikaraṇārthāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {6/54} kaḥ ca atra viśeṣaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {7/54} bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {8/54} bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamasya anupapattiḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {9/54} kim kāraṇam . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {10/54} atadarthatvāt . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {11/54} na hi tadānīm ekatvādayaḥ eva vibhaktyarthāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {12/54} kim tarhi bhāvakarmakartāraḥ api . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {13/54} santu tarhi vikaraṇārthāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {14/54} vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {15/54} vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ na prāpnoti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {16/54} dhārayaḥ pārayaḥ iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {17/54} kim ucyate kṛtā abhihite . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {18/54} na lena api abhidhānam bhavati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {19/54} aśakyam lena abhidhānam āśrayitum . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {20/54} pakṣāntaram idam āsthitam bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {21/54} yadi ca lena api abhidhānam syāt na idam pakṣāntaram syāt . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {22/54} katham aśakyam yadā bhavān eva āha laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {23/54} evam vakṣyāmi . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {24/54} laḥ karmaṇaḥ bhāvāt ca akarmakebhyaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {25/54} yasmin tarhi le vikaraṇāḥ na śrūyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {26/54} kva ca na śrūyante . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {27/54} ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {28/54} atra api ukte kartṛtve luk bhaviṣyati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {29/54} yasmin tarhi le vikaraṇāḥ na eva utpadyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {30/54} kva ca na eva utpadyante . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {31/54} liṅliṭoḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {32/54} tasmāt na etat śakyam vaktum . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {33/54} na lena abhidhānam bhavati iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {34/54} bhavati cet abhihite vikaraṇābhāvaḥ eva . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {35/54} evam tarhi idam syāt . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {36/54} yadā bhāvakarmaṇoḥ laḥ tadā kartari vikaraṇāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {37/54} yadā kartari laḥ tadā bhāvakarmaṇoḥ vikaraṇāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {38/54} idam asya yadi eva svābhāvikam atha api vācanikam : prakṛtipratyayau pratyayārtham saha brūtaḥ iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {39/54} na ca asti sambhavaḥ yat ekasyāḥ prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {40/54} evam ca kṛtvā ekapakṣībhūtam idam bhavati : sārvadhātukārthāḥ eva iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {41/54} nanu ca uktam bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt iti . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {42/54} na eṣaḥ doṣaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {43/54} supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {44/54} supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {45/54} tathā tiṅām . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {46/54} prasiddhaḥ niyamaḥ tatra . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {47/54} prasiddhaḥ tatra niyamaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {48/54} niyamaḥ prakṛteṣu vā . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {49/54} atha vā prakṛtān arthān apekṣya niyamaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {50/54} ke ca prakṛtāḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {51/54} ekatvādayaḥ . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {52/54} ekasmin eva ekavacanam na dvayoḥ na bahuṣu . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {53/54} dvayoḥ eva dvivacanam naikasmin na bahuṣu . (3.1.67.2) P II.57.18 - 58.23 R III.146 - 149 {54/54} bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti . . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {1/89} bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {2/89} bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {3/89} pacyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {4/89} paṭhyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {5/89} kim punaḥ kāraṇam na sidhyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {6/89} vipratiṣedhāt hi śapaḥ balīyastvam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {7/89} vipratiṣedhāt hi śapaḥ balīyastvam prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {8/89} śapaḥ avakāśaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {9/89} pacati paṭhati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {10/89} yakaḥ avakāśaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {11/89} pacyate odanaḥ devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {12/89} paṭhyate vidyā devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {13/89} iha ubhayam prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {14/89} pacyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {15/89} paṭhyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {16/89} paratvāt śap prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {17/89} yogavibhāgāt siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {18/89} yogavibhāgaḥ kariṣyate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {19/89} ciṇ bhāvakarmaṇoḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {20/89} sārvadhātuke yak bhāvakarmaṇoḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {21/89} tataḥ kartari . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {22/89} kartari ca yak bhavati bhāvakarmaṇoḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {23/89} yathā eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {24/89} eti jīvantam ānandaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {25/89} na asya kim cit rujati rogaḥ iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {26/89} dvitīyaḥ yogavibhāgaḥ kariṣyate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {27/89} ciṇ bhāve . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {28/89} tataḥ karmaṇi . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {29/89} karmaṇi ca ciṇ bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {30/89} tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi ca . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {31/89} tataḥ kartari . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {32/89} kartari ca yak bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {33/89} karmaṇi iti anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {34/89} bhāve iti nivṛttam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {35/89} tataḥ śap . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {36/89} śap ca bhavati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {37/89} kartari iti eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {38/89} karmaṇi iti api nivṛttam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {39/89} evam api upasaṅkhyānam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {40/89} vipratiṣedhāt hi śyanaḥ balīyastvam prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {41/89} śyanaḥ avakāśaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {42/89} dīvyati sīvyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {43/89} yakaḥ avakāśaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {44/89} pacyate odanaḥ devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {45/89} paṭhyate vidyā devadattena . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {46/89} iha ubhayam prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {47/89} dīvyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {48/89} sīvyate svayam eva . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {49/89} paratvāt śyan prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {50/89} nanu ca etat api yogavibhāgāt eva siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {51/89} na sidhyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {52/89} anantarā yā praptiḥ sā yogavibhāgena śakyā bādhitum . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {53/89} kutaḥ etat . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {54/89} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {55/89} parā prāptiḥ apratiṣiddhā . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {56/89} tayā prāpnoti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {57/89} nanu ca iyam prāptiḥ parām prāptim bādheta . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {58/89} na utsahate pratiṣiddhā satī bādhitum . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {59/89} evam tarhi śabādeśāḥ śyanādayaḥ kariṣyante . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {60/89} śap ca syādibhiḥ bādhyate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {61/89} tatra divādibhyaḥ yagviṣaye śap eva na asti kutaḥ śyanādayaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {62/89} tat tarhi śapaḥ grahaṇam kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {63/89} na kartavyam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {64/89} prakṛtam anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {65/89} kva prakṛtam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {66/89} kartari śap iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {67/89} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {68/89} divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {69/89} pratyayavidhiḥ ayam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {70/89} na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {71/89} na ayam pratyayavidhiḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {72/89} vihitaḥ pratyayaḥ . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {73/89} prakṛtaḥ ca anuvartate . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {74/89} atha vā bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ bhāvāya .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {75/89} saḥ ayam evam siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati tasya etat prayojanam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {76/89} karmakartari api yathā syāt . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {77/89} kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {78/89} kartari iti yogavibhāgaḥ kartavyaḥ śyanaḥ pūrvavipratiṣedham mā vocam iti . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {79/89} atha vā karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {80/89} asti anyat karmavadbhāvavacane prayojanam . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {81/89} kim . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {82/89} ātmanepadam yathā syāt . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {83/89} vacanāt ātmanepadam bhaviṣyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {84/89} ciṇ tarhi yathā syāt . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {85/89} ciṇ api vacanāt bhaviṣyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {86/89} ciṇvadbhāvaḥ tarhi yathā syāt . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {87/89} na ekam prayojanam yogārambham prayojayati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {88/89} tatra karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . (3.1.67.3) P II.58.24 - 60.11 RIII.149 - 153 {89/89} atha vā ācāryapravṛttiḥ jñāpayati bhavati karmakartari yak iti yat ayam na duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti . . (3.1.71) P II.60.13 - 15 R III.153 {1/6} anupasargāt iti kimartham . (3.1.71) P II.60.13 - 15 R III.153 {2/6} āyasyati prayasyati . (3.1.71) P II.60.13 - 15 R III.153 {3/6} anupasargāt iti śakyam akartum . (3.1.71) P II.60.13 - 15 R III.153 {4/6} katham āyasyati prayasyati . (3.1.71) P II.60.13 - 15 R III.153 {5/6} saṁyasaḥ ca iti etat niyamārtham bhaviṣyati . (3.1.71) P II.60.13 - 15 R III.153 {6/6} sampūrvāt yasaḥ na anyapūrvāt iti . . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {1/65} kimarthaḥ śakāraḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {2/65} sārvadhātukāṛthaḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {3/65} śit sārvadhātukam iti sārvadhātukasañjñā . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {4/65} sārvadhātukam apit iti ṅittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {5/65} ṅiti iti guṇapratiṣedhaḥ yathā syāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {6/65} bhinatti chinatti iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {7/65} na etat asti prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {8/65} sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {9/65} yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {10/65} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {11/65} idam tarhi prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {12/65} ārdhadhātukasañjñā mā bhūt iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {13/65} kim ca syāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {14/65} valādilakṣaṇaḥ iṭ prasajyeta . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {15/65} etat api na asti prayojanam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {16/65} valādeḥ ārdhadhātukasya aṅgasya iṭ ucyate . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {17/65} yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {18/65} yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {19/65} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {20/65} ataḥ uttaram paṭhati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {21/65} śnami śitkaraṇam pvādihrasvārtham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {22/65} śnami śitkaraṇam kriyate pvādīnām śiti hrasvatvam yathā syāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {23/65} pṛṇasi mṛṇasi iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {24/65} na vā dhātvanyatvāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {25/65} na vā kartavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {26/65} kim kāraṇam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {27/65} dhātvanyatvāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {28/65} dhātvantaram pṛṇimṛṇī . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {29/65} yatra bhūmyām vṛṇase . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {30/65} na eṣaḥ śnam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {31/65} śnaḥ etat hrasvatvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {32/65} yadi śnaḥ hrasvatvam svaraḥ na sidhyati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {33/65} vṛṇase . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {34/65} adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ na prāpnoti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {35/65} tasmāt śnam eṣaḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {36/65} yadi śnam snasoḥ allopaḥ iti lopaḥ prāpnoti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {37/65} upadhāyāḥ iti vartate . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {38/65} anupadhātvāt na bhaviṣyati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {39/65} na saḥ śakhyaḥ upadhāyāḥ iti vijñātum . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {40/65} iha hi doṣaḥ syāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {41/65} aṅktaḥ añjanti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {42/65} tasmāt śnaḥ eva hrasvatvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {43/65} svaraḥ katham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {44/65} bahulam pit sārvadhātukam chandasi . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {45/65} sārvadhātukasya bhalulam chandasi pittvam vaktavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {46/65} pitaḥ ca apittvam dṛśyate apitaḥ ca pittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {47/65} pitaḥ tāvat apittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {48/65} mātaram pramiṇīmi janitrīm . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {49/65} apitaḥ pittvam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {50/65} śṛṇota grāvāṇaḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {51/65} tat tarhi hrasvatvam vaktavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {52/65} avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evamartham . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {53/65} viśeṣaṇāṛthaḥ tarhi . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {54/65} kva viśeṣaṇāṛthena arthaḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {55/65} śnāt nalopaḥ iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {56/65} nāt nalopaḥ iti ucyamāne yajñānām yatnānām iti atra api prasajyeta . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {57/65} dīrghatve kṛte na bhaviṣyati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {58/65} idam iha sampradhāryam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {59/65} dīrghatvam kriyatām nalopaḥ iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {60/65} kim atra kartavyam . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {61/65} paratvāt na lopaḥ syāt . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {62/65} tasmāt śakāraḥ kartavyaḥ . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {63/65} atha kriyamāṇe api śakāre iha kasmāt na bhavati . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {64/65} viśnānām praśnānām iti . (3.1.78) P II.60.17 - 61.12 R III.153 - 154 {65/65} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {1/21} atha kimartham karoteḥ pṛthaggrahaṇam kriyate na tanādibhyaḥ iti eva ucyate . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {2/21} anyāni tanotyādikāryāṇi mā bhūvan iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {3/21} kāni . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {4/21} anunāsikalopādīni . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {5/21} daivaraktāḥ kiṁsukāḥ . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {6/21} anunāsikābhāvāt eva anunāsikalopaḥ na bhaviṣyati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {7/21} idam tarhi tanādikāryam mā bhūt tanādibhyaḥ tathāsoḥ iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {8/21} nanu ca bhavati eva atra hrasvāt aṅgāt iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {9/21} tena eva yathā syāt . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {10/21} anena mā bhūt iti . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {11/21} kaḥ ca atra viśeṣaḥ tena vā sati anena vā . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {12/21} tena sati sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {13/21} anena punaḥ sati ciṇvadbhāvaḥ na syāt . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {14/21} anena api sati ciṇvadbhāvaḥ siddhaḥ . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {15/21} katham . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {16/21} vibhāṣā luk . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {17/21} yadā na luk tadā tena lopaḥ . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {18/21} tatra sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {19/21} tanāditvāt kṛñaḥ siddham sijlope ca na duṣyati . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {20/21} ciṇvadbhāve atra doṣaḥ syāt . (3.1.79) P II.61.24 - 62.8 R III.155 - 156 {21/21} saḥ api proktaḥ vibhāṣayā . . (3.1.80) P II.62.10 - 22 R III.156 - 157 {1/27} kva ayam akāraḥ śrūyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {2/27} na kva cit śrūyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {3/27} lopaḥ asya bhavati ataḥ lopaḥ ārdhadhātuke iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {4/27} yadi na kva cit śrūyate kimartham atvam ucyate na lopaḥ eva ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {5/27} na evam śakyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {6/27} lope hi sati guṇaḥ prasajyeta . (3.1.80) P II.62.10 - 22 R III.156 - 157 {7/27} nanu ca lope api sati na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati . (3.1.80) P II.62.10 - 22 R III.156 - 157 {8/27} ārdhadhātukanimitte lope saḥ pratiṣedhaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {9/27} na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {10/27} api ca pratyākhyāyate saḥ yogaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {11/27} tasmin pratyākhyāte guṇaḥ syāt eva . (3.1.80) P II.62.10 - 22 R III.156 - 157 {12/27} tasmāt atvam vaktavyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {13/27} atha kimartham numanuṣaktayoḥ grahaṇam kriyate na dhivikṛvyoḥ iti eva ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {14/27} dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe deśe num prasajyeta . (3.1.80) P II.62.10 - 22 R III.156 - 157 {15/27} idam iha sampradhāryam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {16/27} atvam kriyatām num iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {17/27} kim atra kartavyam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {18/27} paratvāt numāgamaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {19/27} antaraṅgam atvam . (3.1.80) P II.62.10 - 22 R III.156 - 157 {20/27} kā antaraṅgatā . (3.1.80) P II.62.10 - 22 R III.156 - 157 {21/27} pratyayotpattisanniyogena atvam ucyate . (3.1.80) P II.62.10 - 22 R III.156 - 157 {22/27} utpannepratyaye prakṛtipratyayau āśritya aṅgasya numāgamaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {23/27} num api antaraṅgaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {24/27} katham . (3.1.80) P II.62.10 - 22 R III.156 - 157 {25/27} vakṣyati etat numvidhau upadeśivadvacanam pratyayavidhyartham iti . (3.1.80) P II.62.10 - 22 R III.156 - 157 {26/27} ubhayoḥ antaraṅgayoḥ paratvāt numāgamaḥ . (3.1.80) P II.62.10 - 22 R III.156 - 157 {27/27} tasmāt dhivikṛvyoḥ iti vaktavyam . . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {1/59} kimarthaḥ śakāraḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {2/59} śit sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam apit iti ṅittvam ṅiti iti pratiṣedhaḥ yathā syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {3/59} kuṣāṇa puṣāṇa iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {4/59} ataḥ uttaram paṭhati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {5/59} śnāvikārasya śitkaraṇānarthakyam sthānivatvāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {6/59} śnāvikārasya śitkaraṇam anarthakam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {7/59} kim kāraṇam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {8/59} sthānivatvāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {9/59} śitaḥ ayam ādeśaḥ sthānivadbhāvāt śit bhaviṣyati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {10/59} arthavat tu jñāpakam sārvadhātukādeśe anubandhāsthānivattvasya . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {11/59} arthavat tu śnāvikārasya śitkaraṇam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {12/59} kaḥ arthaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {13/59} jñāpakārtham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {14/59} kim jñāpyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {15/59} etat jñāpayati ācāryaḥ sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {16/59} kim etasya jñapane prayojanam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {17/59} prayojanam hitātaṅoḥ apittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {18/59} heḥ pittvam na pratiṣedhyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {19/59} pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {20/59} sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {21/59} tātaṅi ca ṅakāraḥ na uccāryaḥ bhavati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {22/59} pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {23/59} sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {24/59} tabādiṣu ca aṅittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {25/59} tabādiṣu ca aṅittvam prayojanam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {26/59} śṛṇota grāvāṇaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {27/59} ṅitaḥ ime ādeśāḥ sthānivadbhāvāt ṅitaḥ syuḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {28/59} sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ime ṅitaḥ bhavanti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {29/59} tasya doṣaḥ mipaḥ ādeśe pidabhāvaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {30/59} tasya etasya lakṣaṇasya doṣaḥ mipaḥ ādeśe pitaḥ abhāvaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {31/59} acinavam asunavam akaravam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {32/59} pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {33/59} sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {34/59} atyalpam idam ucyate . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {35/59} tipsibmipām ādeśāḥ iti vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {36/59} veda vettha . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {37/59} videḥ vasoḥ śittvam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {38/59} videḥ uttarasya vasoḥ śittvam vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {39/59} śitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {40/59} sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam śit syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {41/59} kitkaraṇāt vā siddham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {42/59} atha vā avaśyam atra sāmānyagrahaṇāvighātārthaḥ kakāraḥ anubandhaḥ kartavyaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {43/59} kva sāmānyagrahaṇāvighātārthena arthaḥ . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {44/59} vasoḥ samprasāraṇam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {45/59} tena eva yatnena guṇaḥ na bhaviṣyati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {46/59} asya jñāpakasya santi doṣāḥ santi prayojanāni . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {47/59} samāḥ doṣāḥ bhūyāṁsaḥ vā . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {48/59} tasmāt na arthaḥ anena jñāpakena . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {49/59} katham yāni prayojanāni . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {50/59} tāni kriyante nyāse eva . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {51/59} evam api bhavet pitkaraṇasāmarthyāt pitkṛtam syāt ṅitkaraṇasāmarthyāt ṅitkṛtam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {52/59} yat tu khalu piti ṅitkṛtam prāpnoti ṅiti ca pitkṛtam kena tat na syāt . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {53/59} tasmāt vaktavyam pit na ṅidvat bhavati ṅit ca na pidvat bhavati iti . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {54/59} na vaktavyam . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {55/59} evam vakṣyāmi . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {56/59} sārvadhātukam ṅit bhavati pit na . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {57/59} evam tāvat pitaḥ ṅittvam pratiṣiddham . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {58/59} tataḥ asaṁyogāt liṭ kit bhavati iti ṅit ca pit na bhavati . (3.1.83) P II.62.24 - 64.11 R III.157 - 160 {59/59} evam ṅitaḥ pittvam pratiṣiddham . . (3.1.84) P II.64.13 - 15 R III.160 {1/6} śāyac chandasi sarvatra . (3.1.84) P II.64.13 - 15 R III.160 {2/6} śāyac chandasi sarvatra iti vaktavyam . (3.1.84) P II.64.13 - 15 R III.160 {3/6} kva sarvatra . (3.1.84) P II.64.13 - 15 R III.160 {4/6} hau ca ahau ca . (3.1.84) P II.64.13 - 15 R III.160 {5/6} kim prayojanam . (3.1.84) P II.64.13 - 15 R III.160 {6/6} mahīaskabhāyat yaḥ askabhāyat udgṛbhāyata unmathāyata ityartham . . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {1/44} yogavibhāgaḥ kartavyaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {2/44} vyatyayaḥ bhavati syādīnām iti . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {3/44} āṇḍā́ śúṣṇasya bhṝdati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {4/44} bhinatti iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {5/44} saḥ ca na marati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {6/44} miryate iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {7/44} tataḥ bahulam . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {8/44} bahulam chandasi viṣaye sarve vidhayaḥ bhavanti iti . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {9/44} supām vyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {10/44} tiṅām vyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {11/44} varṇavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {12/44} liṅgavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {13/44} kālavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {14/44} puruṣavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {15/44} ātmanepadavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {16/44} parasmaipadavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {17/44} supām vyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {18/44} yuktā́ mātā́ āsīt dhurí dákṣiṇāyāḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {19/44} dakṣiṇāyām iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {20/44} tiṅām vyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {21/44} caṣā́lam yé aśvayūpā́ya tákṣati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {22/44} takṣanti iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {23/44} varṇavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {24/44} triṣṭubhaujaḥ śubhitam ugravīram . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {25/44} suhitam iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {26/44} liṅgavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {27/44} madhoḥ gṛhṇāti . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {28/44} madhoḥ tṛptāḥ iva āsate . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {29/44} madhunaḥ iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {30/44} kālavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {31/44} śvaḥ agnīn ādhāsyamānena . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {32/44} śvaḥ somena yakṣyamāṇena . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {33/44} ādhātā yaṣṭā iti evam prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {34/44} puruṣavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {35/44} ádhā sáḥ vīraíḥ daśábhiḥ víyūyāḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {36/44} viyūyāt iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {37/44} ātmanepadavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {38/44} brahmnacāríṇam icchate . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {39/44} icchati iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {40/44} parasmaipadavyatyayaḥ . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {41/44} pratīpam anyaḥ ūrmiḥ yudhyati . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {42/44} yudhyate iti prāpte . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {43/44} suptiṅupagrahaliṅganarāṇām kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām . (3.1.85) P II.64.17 - 65.6 R III.160 - 162 {44/44} saḥ api ca sidhyati bāhulakena . . (3.1.86) P II.65.8 - 20 R III.161 - 162 {1/27} ayam āśiṣi aṅ vidhīyate . (3.1.86) P II.65.8 - 20 R III.161 - 162 {2/27} tasya kim prayojanam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {3/27} āśiṣi aṅaḥ prayojanam sthāgāgamivacividayaḥ . (3.1.86) P II.65.8 - 20 R III.161 - 162 {4/27} sthā . (3.1.86) P II.65.8 - 20 R III.161 - 162 {5/27} úpa stheṣam vṛṣabhám . (3.1.86) P II.65.8 - 20 R III.161 - 162 {6/27} sthā . (3.1.86) P II.65.8 - 20 R III.161 - 162 {7/27} gā . (3.1.86) P II.65.8 - 20 R III.161 - 162 {8/27} áñjasā satyám upa geṣam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {9/27} gā . (3.1.86) P II.65.8 - 20 R III.161 - 162 {10/27} gami . (3.1.86) P II.65.8 - 20 R III.161 - 162 {11/27} yajñéna pratiṣṭhā́m gameyam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {12/27} gami . (3.1.86) P II.65.8 - 20 R III.161 - 162 {13/27} vaci . (3.1.86) P II.65.8 - 20 R III.161 - 162 {14/27} mántram vocema agnáye . (3.1.86) P II.65.8 - 20 R III.161 - 162 {15/27} vaci . (3.1.86) P II.65.8 - 20 R III.161 - 162 {16/27} vidi . (3.1.86) P II.65.8 - 20 R III.161 - 162 {17/27} vídeyam enām mánasi práviṣṭām . (3.1.86) P II.65.8 - 20 R III.161 - 162 {18/27} śakiruhoḥ ca iti vaktavyam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {19/27} śakéma tvā samídham . (3.1.86) P II.65.8 - 20 R III.161 - 162 {20/27} ásravantīm ā́ ruhema svastáye . (3.1.86) P II.65.8 - 20 R III.161 - 162 {21/27} dṛśoḥ ak pitaram ca dṛśeyam mātaram ca . (3.1.86) P II.65.8 - 20 R III.161 - 162 {22/27} dṛśoḥ ak vaktavyaḥ pitaram ca dṛśeyam mātaram ca iti evamartham . (3.1.86) P II.65.8 - 20 R III.161 - 162 {23/27} iha upastheyāma iti āṭ api vaktavyaḥ . (3.1.86) P II.65.8 - 20 R III.161 - 162 {24/27} na hi aṅā eva sidhyati . (3.1.86) P II.65.8 - 20 R III.161 - 162 {25/27} na vaktavyaḥ . (3.1.86) P II.65.8 - 20 R III.161 - 162 {26/27} sārvadhātukatvāt salopaḥ ārdhadhātukatvāt etvam . (3.1.86) P II.65.8 - 20 R III.161 - 162 {27/27} dtatra ubhayaliṅgatvāt siddham . . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {1/15} vatkaraṇam kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {2/15} svāśrayam api yathā syāt . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {3/15} bhidyate kuśūlena iti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {4/15} akarmakāṇām bhāve laḥ bhavati iti laḥ yathā syāt . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {5/15} karmaṇā iti kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {6/15} karaṇādhikaraṇābhyām tulyakriyaḥ kartā yaḥ saḥ karmavat mā bhūt . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {7/15} sādhu asiḥ chinatti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {8/15} sādhu sthālī pacati . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {9/15} tulyakriyaḥ iti kimartham . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {10/15} pacati odanam devadattaḥ . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {11/15} tulyakriyaḥ iti ucyamāne api atra prāpnoti . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {12/15} atra api hi karmaṇā tulyakriyaḥ kartā . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {13/15} na tulyakriyagrahaṇena samānakriyatvam abhisambadhyate . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {14/15} kim tarhi . (3.1.87.1) P II.66.2 - 8 R III.162 - 164 {15/15} yasmin karmaṇi kartṛbhūte api tadvat kriya lakṣyate yathā karmaṇi saḥ karmaṇā tulyakriyaḥ kartā karmavat bhavati iti . . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {1/31} karmavat akarmakasya kartā . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {2/31} akarmakasya kartā karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {3/31} kim prayojanam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {4/31} sakarmakasya kartā karmavat mā bhūt iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {5/31} bhidyamānaḥ kuśūlaḥ pātrāṇi bhinatti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {6/31} tathā karma dṛṣṭaḥ cet samānadhātau . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {7/31} karma dṛṣṭaḥ cet samānadhātau iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {8/31} iha mā bhūt . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {9/31} pacati odanam devadattaḥ . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {10/31} rādhyati odhanaḥ svayam eva . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {11/31} tathā karmasthabhāvakānam karmasthakriyāṇām ca . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {12/31} karmasthabhāvakānam karmasthakriyāṇām vā kartā karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {13/31} kartṛsthabhāvakānām kartṛsthakriyāṇām vā kartā karmavat mā bhūt iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {14/31} yat tāvat ucyate akarmakasya kartā karmavat bhavati iti vaktavyam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {15/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {16/31} vakṣyati etat . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {17/31} sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {18/31} yat api ucyate karma dṛṣṭaḥ cet samānadhātau iti vaktavyam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {19/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {20/31} dhātoḥ iti vartate . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {21/31} dhātoḥ karmaṇaḥ katurḥ ayam karmavadbhāvaḥ atidiśyate . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {22/31} tatra sambandhāt etat gantavyam yasya dhātoḥ yat karma tasya cet kartā syāt iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {23/31} tat yathā dhātoḥ karmaṇi aṇ bhavati iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {24/31} tatra sambandhāt etat gamyate yasya dhātoḥ yat karma iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {25/31} iha mā bhūt . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {26/31} āhara kumbham karoti kaṭam iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {27/31} yat api ucyate karmasthabhāvakānam karmasthakriyāṇām vā kartā karmavat bhavati iti vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {28/31} kartṛsthabhāvakānām kartṛsthakriyāṇām vā kartā karmavat mā bhūt iti . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {29/31} na vaktavyam . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {30/31} karmasthayā kriyayā ayam kartāram upamimīte . (3.1.87.2) P II.66.9 - 67.2 R III.164 - 167 {31/31} na ca kartṛsthabhāvakānām kartṛsthakriyāṇām vā karmaṇi kriyāyāḥ pravṛttiḥ asti . . (3.1.87.3) P II.67.3 - 9 R III.167 {1/14} kim punaḥ karmakartari karmāśrayam eva bhavati āhosvit kartrāśrayam api . (3.1.87.3) P II.67.3 - 9 R III.167 {2/14} kim ca ataḥ . (3.1.87.3) P II.67.3 - 9 R III.167 {3/14} yadi karmāśrayam eva caṅśapkṛdvidhayaḥ na sidhyanti . (3.1.87.3) P II.67.3 - 9 R III.167 {4/14} caṅ . (3.1.87.3) P II.67.3 - 9 R III.167 {5/14} acīkarata kaṭaḥ svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {6/14} śap . (3.1.87.3) P II.67.3 - 9 R III.167 {7/14} namate daṇḍaḥ svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {8/14} kṛdvidhiḥ . (3.1.87.3) P II.67.3 - 9 R III.167 {9/14} bhiduram kāṣṭham svayam eva . (3.1.87.3) P II.67.3 - 9 R III.167 {10/14} atha kartrāśrayam api siddham etat bhavati . (3.1.87.3) P II.67.3 - 9 R III.167 {11/14} kim tarhi iti . (3.1.87.3) P II.67.3 - 9 R III.167 {12/14} ātmanepadaśabādividhipratiṣedhaḥ . (3.1.87.3) P II.67.3 - 9 R III.167 {13/14} ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ vaktavyaḥ . (3.1.87.3) P II.67.3 - 9 R III.167 {14/14} ubhayam kriyate nyāse eva . . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {1/69} kimartham punaḥ idam ucyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {2/69} karmakartari kartṛtvam svātantryasya vivakṣitatvāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {3/69} karmakartari kartṛtvam asti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {4/69} kutaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {5/69} svātantryasya vivakṣitatvāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {6/69} svātantryeṇa eva atra kartā vivakṣitaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {7/69} kim punaḥ sataḥ svātantryasya vivakṣā āhosvit vivakṣāmātram . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {8/69} sataḥ iti āha . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {9/69} katham jñāyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {10/69} bhidyate kuśūlena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {11/69} na ca anyaḥ kartā dṛśyate kriyā ca upalabhyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {12/69} kim ca bhoḥ vigrahavatā eva kriyāyāḥ kartrā bhavitavyam na punaḥ vātātapakālāḥ api kartāraḥ syuḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {13/69} bhavet siddham yadi vātātapakālānām anyatamaḥ kartā syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {14/69} yaḥ tu khalu nivāte nirabhivarṣe acirakālakṛtaḥ kuśūlaḥ bhidyate tasya na anyaḥ kartā bhavati anyat ataḥ kuśūlāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {15/69} yadi api tāvat atra etat śakyate vaktum yatra anyaḥ kartā na asti iha tu katham na syāt lūyate kedāraḥ svayam eva iti yatra asu devadattaḥ dātrahastaḥ samantataḥ viparipatan dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {16/69} atra api yā asau sukaratā nāma tasyāḥ na anyat kartā bhavati anyat ataḥ kedārāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {17/69} asti prayojanam etat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {18/69} kim tarhi iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {19/69} tatra lāntasya karmavadanudeśaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {20/69} tatra lāntasya karmavadanudeśaḥ kartavyaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {21/69} lāntasya kartā karmavat bhavati iti vaktavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {22/69} itarathā hi kṛtyaktakhalartheṣu pratiṣedhaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {23/69} akriyamāṇe hi lagrahaṇe kṛtyaktakhalartheṣu pratiṣedhaḥ vaktavyaḥ syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {24/69} kṛtya . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {25/69} bhettavyaḥ kuśūlaḥ iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {26/69} saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {27/69} tasya pratiṣedhaḥ vaktavyaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {28/69} tasmin pratiṣiddhi akarmakāṇām bhāve kṛtyā bhavanti iti bhāve yathā syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {29/69} bhettavyam kuśūlena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {30/69} kta . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {31/69} bhinnaḥ kuśūlaḥ iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {32/69} saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {33/69} tasya pratiṣedhaḥ vaktavyaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {34/69} tasmin pratiṣiddhi akarmakāṇām bhāve ktaḥ bhavati iti bhāve ktaḥ yathā syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {35/69} bhinnam kuśūlena . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {36/69} khalarthaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {37/69} īṣadbhedyaḥ kuśūlaḥ iti karma . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {38/69} saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {39/69} tasya pratiṣedhaḥ vaktavyaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {40/69} tasmin pratiṣiddhe akarmakāṇām bhāve khal bhavati iti bhāve yathā syāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {41/69} īṣadbhedyam kuśūlena iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {42/69} tat tarhi lagrahaṇam kartavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {43/69} na kartavyam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {44/69} kriyate nyāse eva . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {45/69} liṅi āśiṣi aṅ iti dvilakārakaḥ nirdeśaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {46/69} siddham tu prākṛtakarmatvāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {47/69} siddham etat . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {48/69} katham . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {49/69} prākṛtakarmatvāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {50/69} prākṛtam eva etat karma yathā kaṭam karoti śakaṭam karoti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {51/69} katham punaḥ jñāyate prākṛtam eva etat karma iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {52/69} ātmasaṁyoge akarmakartuḥ karmadarśanāt . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {53/69} ātmasaṁyoge akarmakartuḥ karma dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {54/69} kva . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {55/69} hanti ātmānam . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {56/69} hanyata ātmanā iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {57/69} viṣamaḥ upanyāsaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {58/69} hanti ātmānam iti karma dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {59/69} kartā na dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {60/69} ātmanā hanyate iti kartā dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {61/69} karma na dṛśyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {62/69} padalopaḥ ca . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {63/69} padalopaḥ ca draṣṭavyaḥ . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {64/69} hanti ātmānam ātmanā . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {65/69} ātmanā hanyate ātmā iti . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {66/69} kaḥ punaḥ ātmānam hanti kaḥ vā ātmanā hanyate . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {67/69} dvau ātmānau antarātmā śarīrātmā ca . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {68/69} antarātmā tat karma karoti yena śarīrātmā sukhaduḥke anubhavati . (3.1.87.4) P II.67.10 - 68227 R III.168 - 171 {69/69} śarīrātmā tat karma karoti yena antarātmā sukhaduḥke anubhavati . . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {1/74} sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {2/74} sakarmakāṇām pratiṣedhaḥ vaktavyaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {3/74} kim prayojanam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {4/74} anyonyam āśliṣyataḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {5/74} anyonyam saṁspṛśataḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {6/74} anyonyam gṛhṇītaḥ iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {7/74} tapeḥ vā sakarmakasya vacanam niyamārtham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {8/74} tapeḥ vā sakarmakasya vacanam niyamārtham bhaviṣyati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {9/74} tapeḥ eva sakarmakasya na anyasya sakarmakasya iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {10/74} tasya tarhi anyakarmakasya api prāpnoti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {11/74} uttapati suvarṇam suvarṇakāraḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {12/74} uttapyamānam suvarṇam suvarṇakāram uttapati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {13/74} tasya ca tapaḥkarmakasya eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {14/74} tasya ca tapaḥkarmakasya eva kartā karmavat bhavati na anyakarmakasya iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {15/74} kim idam tapaḥ iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {16/74} tapeḥ ayam auṇādikaḥ askāraḥ bhāvasādhanaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {17/74} kaḥ prakṛtyarthaḥ kaḥ pratyayārthaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {18/74} saḥ eva santapaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {19/74} katham punaḥ saḥ eva nāma prakṛtyarthaḥ syāt saḥ eva pratyayārthaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {20/74} sāmānyatapeḥ avayavatapiḥ karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {21/74} tat yathā . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {22/74} saḥ etān poṣān apuṣyat gopoṣam aśvapoṣam raipoṣam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {23/74} sāmānyapuṣeḥ avayavipuṣiḥ karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {24/74} evam iha api sāmānyatapeḥ avayavatapiḥ karma bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {25/74} duhipacyoḥ bahulam sakarmakayoḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {26/74} duhipacyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {27/74} dugdhe gauḥ payaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {28/74} tasmāt udumbaraḥ saḥ lohitam phalam pacyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {29/74} bahulavacanam kimartham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {30/74} parasmaipadārtham . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {31/74} yadi evam na arthaḥ bahulavacanena . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {32/74} na hi parasmaipadam iṣyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {33/74} sṛjiyujyoḥ śyan tu . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {34/74} sṛjiyujyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {35/74} śyan tu bhavati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {36/74} sṛjeḥ śraddhopapanne kartari karmavadbhāvaḥ vācyaḥ ciṇātmanepadārthaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {37/74} sṛjyate mālām . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {38/74} asarji mālām . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {39/74} yajeḥ tu nyāyye karmakartari yakaḥ abhāvāya . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {40/74} yujyate brahmacārī yogam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {41/74} karaṇena tulyakriyaḥ kartā bahulam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {42/74} karaṇena tulyakriyaḥ kartā bahulam karmavat bhavati iti vaktavyam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {43/74} parivārayanti kaṇṭakaiḥ vṛkṣam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {44/74} parivārayante kaṇṭakāḥ vṛkṣam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {45/74} sravatyādīnām pratiṣedhaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {46/74} sravatyādīnām pratiṣedhaḥ vaktavyaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {47/74} sravati kuṇḍikā udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {48/74} sravati kuṇḍikāyāḥ udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {49/74} sravanti valīkāni udakam . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {50/74} sravati valīkebhyaḥ udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {51/74} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {52/74} na vaktavyaḥ . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {53/74} tulyakriyaḥ iti ucyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {54/74} kriyāntaram ca atra gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {55/74} iha tāvat sravati kuṇḍikā udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {56/74} visṛjati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {57/74} sravati kuṇḍikāyāḥ udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {58/74} niṣkrāmati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {59/74} sravanti valīkāni udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {60/74} visṛjanti iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {61/74} sravati valīkebhyaḥ udakam iti . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {62/74} patati iti gamyate . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {63/74} bhūṣākarmakiratisanām ca anyatra ātmanepadāt . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {64/74} bhūṣākarmakiratisanām ca pratiṣedhaḥ vaktavyaḥ anyatra ātmanepadāt . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {65/74} bhūṣayate kanyā svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {66/74} abubhūṣata kanyā svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {67/74} maṇḍayate kanyā svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {68/74} amamaṇḍata kanyā svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {69/74} kirati . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {70/74} avakirate hastī svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {71/74} avākīrṣṭa hastī svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {72/74} san . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {73/74} cikīrṣate kaṭaḥ svayam eva . (3.1.87.5) P II.68.23 - 70.7 R III.172 - 176 {74/74} acikīrṣiṣṭa kaṭaḥ svayam eva . . (3.1.89) P II.70.9 - 15 R III.176 - 177 {1/15} yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam . (3.1.89) P II.70.9 - 15 R III.176 - 177 {2/15} yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam kartavyam . (3.1.89) P II.70.9 - 15 R III.176 - 177 {3/15} ṇi . (3.1.89) P II.70.9 - 15 R III.176 - 177 {4/15} kārayate kaṭaḥ svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {5/15} acīkarata kaṭaḥ svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {6/15} ṇi . (3.1.89) P II.70.9 - 15 R III.176 - 177 {7/15} śri . (3.1.89) P II.70.9 - 15 R III.176 - 177 {8/15} ucchrayate daṇḍaḥ svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {9/15} udaśiśriyata daṇḍaḥ svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {10/15} śri . (3.1.89) P II.70.9 - 15 R III.176 - 177 {11/15} brūñ . (3.1.89) P II.70.9 - 15 R III.176 - 177 {12/15} brūte kathā svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {13/15} avocata kathā svayam eva . (3.1.89) P II.70.9 - 15 R III.176 - 177 {14/15} bhāradvājīyāḥ paṭhanti . (3.1.89) P II.70.9 - 15 R III.176 - 177 {15/15} yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upasaṅkhyānam iti . . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {1/57} kuṣirajoḥ śyanvidhāne sārvadhātukavacanam .kuṣirajoḥ śyanvidhāne sārvadhātukagrahaṇam kartavyam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {2/57} avacane hi liṅliṭoḥ pratiṣedhaḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {3/57} akriyamāṇe hi sārvadhātukagrahaṇe liṅliṭoḥ pratiṣedhaḥ vaktavyaḥ syāt . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {4/57} cukuṣe pādaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {5/57} rarañje vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {6/57} koṣiṣīṣṭa pādaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {7/57} raṅkṣīṣṭa vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {8/57} kriyamāṇe api sārvadhātukagrahaṇe iha prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {9/57} kati iha kuṣṇāṇāḥ pādāḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {10/57} śyanā ca syādīnām bādhanam prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {11/57} koṣiṣyate pādaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {12/57} raṅkṣyate vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {13/57} akoṣi pādaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {14/57} arañji vastram svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {15/57} yat tāvat ucyate sārvadhātukagrahaṇam kartavyam iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {16/57} prakṛtam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {17/57} kva prakṛtam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {18/57} sārvadhātuke yak iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {19/57} yadi tat anuvartate pūrvasmin yoge kim samuccayaḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {20/57} le ca sārvadhātuke ca iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {21/57} āhosvit lagrahaṇam sārvadhātukaviśeṣaṇam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {22/57} kim ca ataḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {23/57} yadi samuccayaḥ kati iha bhindānāḥ kuśūlāḥ iti atra api prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {24/57} atha lagrahaṇam sārvadhātukaviśeṣaṇam liṅliṭoḥ na sidhyati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {25/57} bibhide kuśūlaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {26/57} bhitsīṣṭa kuśūlaḥ svayam eva iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {27/57} astu lagrahaṇam sārvadhātukaviśeṣaṇam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {28/57} nanu ca uktam liṅliṭoḥ na sidhyati iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {29/57} liṅliḍgrahaṇam api prakṛtam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {30/57} kva prakṛtam . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {31/57} kās pratyayāt ām amantre liṭi liṅi āśiṣi āṅ iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {32/57} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam kati iha kuṣṇāṇāḥ pādāḥ iti prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {33/57} atra api laviśiṣṭam sārvadhātukagrahaṇam anuvartate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {34/57} yat api ucyate śyanā ca syādīnām bādhanam prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {35/57} yakpratiṣedhasambandhena śyanaṁ vakṣyāmi . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {36/57} na duhasnunamām yakciṇau . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {37/57} tataḥ kuṣirajoḥ prācām yakciṇau na bhavataḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {38/57} tataḥ śyan parasmaipadam ca iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {39/57} yathā eva tarhi yakaḥ viṣaye śyan bhavati evam ciṇaḥ api viṣaye prāpnoti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {40/57} akoṣi pādaḥ svayam eva . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {41/57} arañji vastram svayam eva iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {42/57} evam tarhi dvitīyaḥ yogavibhāgaḥ kariṣyate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {43/57} na duhasnunamām ciṇ bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {44/57} tataḥ yak . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {45/57} yak ca na bhavati duhasnunamām . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {46/57} tataḥ kuṣirajoḥ prācām yak na bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {47/57} tataḥ śyan parasmaipadam ca . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {48/57} atha vā anuvṛttiḥ kariṣyate . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {49/57} syatāsī lṛluṭoḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {50/57} cli luṅi . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {51/57} cleḥ sic bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {52/57} kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {53/57} kuṣirajoḥ prācām śyan parasmaipadam ca syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati iti . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {54/57} atha vā antaraṅgāḥ syādayaḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {55/57} kā antaraṅgatā . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {56/57} lakārāvasthāyām eva syādayaḥ . (3.1.90) P II.70.17 - 71.23 R III.177 - 179 {57/57} sārvadhātuke śyan . . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {1/97} ā kutaḥ ayam dhātvadhikāraḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {2/97} kim prāk lādeśāt āhosvit ā tṛtīyādhyāyaparisamāpteḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {3/97} dhātuvadhikāraḥ prāk lādeśāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {4/97} prāk lādeśāt dhātvadhikāraḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {5/97} lādeśe hi vyavahitatvāt aprasiddhiḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {6/97} anuvartamāne hi lādeśe dhātvadhikāre vyavahitavtā aprasiddhiḥ syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {7/97} kim ca syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {8/97} ādye yoge na vyavāye tiṅaḥ syuḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {9/97} ādye yoge vikaraṇaiḥ vyavahitatvāt tiṅaḥ na syuḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {10/97} pacati paṭhati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {11/97} idam iha sampradhāryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {12/97} vikaraṇāḥ kriyantām āḍeśāḥ iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {13/97} kim atra kartavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {14/97} paratvāt ādeśāḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {15/97} nityāḥ vikaraṇāḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {16/97} kṛteṣu ādeśeṣu prāpnuvanti akṛteṣu api prāpnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {17/97} nityatvāt vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt ādeśāḥ na prāpnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {18/97} anavakāśaḥ tarhi ādeśāḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {19/97} sāvakāśāḥ ādeśāḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {20/97} kaḥ avakāśaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {21/97} ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca liṅliṭau ca . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {22/97} na syāt etvam ṭeḥ ṭitām yat vidhatte . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {23/97} yat ca ṭitsañjñānām etvam vidhatte tat ca vikaraṇaiḥ vyavahitatvāt na syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {24/97} eśaḥ śittvam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {25/97} ekāraḥ ca śit kartavyaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {26/97} kim prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {27/97} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {28/97} akriyamāṇe hi śakāre tasmāt iti uttarasya ādeḥ iti takārasya etve kṛte dvayoḥ ekārayoḥ śravaṇam prasajyeta . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {29/97} nivṛtte punaḥ lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti ekārasya ekārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {30/97} yat ca loṭaḥ vidhatte . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {31/97} tat ca vikaraṇaiḥ vyavahitatvāt na syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {32/97} kim punaḥ tat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {33/97} loṭaḥ laṅvat eḥ uḥ seḥ hi apit ca vā chandasi iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {34/97} yat ca api uktam laṅliṅoḥ tat ca na syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {35/97} kim punaḥ tat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {36/97} nityam ṅitaḥ itaḥ ca tasthasthamipām tāmtamtāmaḥ liṅaḥ sīyuṭ yāsuṭ parasmaipadeṣu udāttaḥ ṅit ca iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {37/97} tasmāt prāk lādeśāt dhātvadhikāraḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {38/97} yadi prāk lādeśāt dhātvadhikāraḥ akāraḥ śit kartavyaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {39/97} kim prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {40/97} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {41/97} anuvartamāne punaḥ lādeśe dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya atve kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {42/97} peca yūyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {43/97} cakra yūyam iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {44/97} nanu ca nivṛtte api lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {45/97} asti anyat akārasya akāravacane prayojanam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {46/97} kim . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {47/97} vakṣyati etat tat akārasya akāravacanam samasaṅkhyārtham iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {48/97} ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam dhātoḥ parasya ārdhadhātukasañjñā yathā syāt . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {49/97} iha mā bhūt : vṛkṣtvam vṛkṣatā iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {50/97} tasmāt lādeśe dhātvadhikāraḥ anuvartyaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {51/97} nanu ca uktam ādye yoge na vyavāye tiṅaḥ syuḥ iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {52/97} na eṣaḥ doṣaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {53/97} ānupūrvyāt siddham etat . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {54/97} na atra akṛteṣu ādeśeṣu vikaraṇāḥ prāpnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {55/97} kim kāraṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {56/97} sārvadhātuke vikaraṇāḥ ucyante . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {57/97} na ca akṛteṣu ādeśeṣu sārvadhātukatvam bhavati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {58/97} ye tarhi na etasmin viśeṣe vidhīyante . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {59/97} ke punaḥ te . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {60/97} syādayaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {61/97} tatra api vihitaviśeṣaṇam dhātugrahaṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {62/97} dhātoḥ vihitasya lasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {63/97} yadi evam vindati iti ṇalādayaḥ prāpnuvanti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {64/97} dhātunā atra vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {65/97} dhātoḥ vihitasya lasya videḥ anantarasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {66/97} iha tarhi ajakṣiṣyan ajāgairṣyan iti abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {67/97} atra api dhātunā vihitam viśeṣayiṣyāmaḥ abhyastena ānantaryam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {68/97} dhātoḥ vihitasya abhastāt anantarasya iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {69/97} ātaḥ iti atra katham viśeṣayiṣyasi . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {70/97} yadi tāvat dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam alunan iti atra api prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {71/97} atha ākāragrahaṇam vihitaviśeṣaṇam dhātugrahaṇam ānantaryaviśeṣaṇam apiban iti atra api prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {72/97} astu tarhi dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {73/97} nanu ca uktam alunan iti atra api prāpnoti iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {74/97} na eṣaḥ doṣaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {75/97} lope kṛte na bhaviṣyati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {76/97} na atra lopaḥ prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {77/97} kim kāraṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {78/97} ītvena bādhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {79/97} na atra ītvam prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {80/97} kim kāraṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {81/97} antibhāvena bādhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {82/97} na atra antibhāvaḥ prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {83/97} kim kāraṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {84/97} jusbhāvena bādhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {85/97} na atra jusbhāvaḥ prāpnoti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {86/97} kim kāraṇam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {87/97} lopena bādhyate . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {88/97} lopaḥ ītvena ītvam antibhāvena antibhāvaḥ jusbhāvena jusbhāvaḥ lopena iti cakrakam avyavasthā prasajyeta . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {89/97} na asti cakrakaprasaṅgaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {90/97} na hi avyavasthākāriṇā śāstreṇa bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {91/97} śāstreṇa nāma vyavasthākāriṇā bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {92/97} na ca atra halādinā muhūrtam api śakyam avasthātum . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {93/97} tāvati eva antibhāvena bhavitavyam . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {94/97} antibhāve kṛte lopaḥ . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {95/97} lopena vyavasthā bhaviṣyati . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {96/97} yat api ucyate eśaḥ śittvam iti . (3.1.91.1) P II.71.24 - 74.4 R III.179 - 183 {97/97} kriyate nyāse eva . . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {1/42} kāni punaḥ asya yogasya prayojanāni . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {2/42} prayojanam prātipadikapratiṣedhaḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {3/42} prātipadikapratiṣedhaḥ prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {4/42} dhātoḥ tavyādayaḥ yathā syuḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {5/42} prātipadikāt mā bhūvan iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {6/42} na etat asti prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {7/42} sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {8/42} kriyābhāvāt sādhanābhāvaḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {9/42} sādhanābhāvāt asati api dhātvadhikāre prātipadikāt tavyādayaḥ na bhaviṣyanti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {10/42} svapādiṣu . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {11/42} svapādiṣu tarhi prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {12/42} svapiti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {13/42} supati iti mā bhūt . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {14/42} aṅgasañjñā ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {15/42} aṅgasañjñā ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {16/42} yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā siddhā bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {17/42} kṛtsañjñā ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {18/42} kṛtsañjñā ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {19/42} dhātuvihitasya pratyayasya kṛtsañjñā siddhā bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {20/42} upapadasañjñā ca . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {21/42} upapadasañjñā ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {22/42} tatra etasmin dhātvadhikāre saptamīnirdiṣṭam upapadasñjñam bhavati iti upapadasañjñā siddhā bhavati . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {23/42} kṛdupapadasañjñe tāvan na prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {24/42} adhikārāt api ete siddhe . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {25/42} svapādiṣu tarhi aṅgasañjñā ca prayojanam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {26/42} dhātugrahaṇam anarthakam yaṅvidhau dhātvadhikārāt . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {27/42} dhātugrahaṇam anarthakam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {28/42} kim kāraṇam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {29/42} yaṅvidhau dhātvadhikārāt . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {30/42} yaṅvidhau dhātugrahaṇam prakṛtam anuvartate . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {31/42} tat ca avaśyam anuvartyam . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {32/42} anadhikāre hi aṅgasañjñābhāvaḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {33/42} anadhikāre hi sati aṅgasañjñāyāḥ abhāvaḥ syāt . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {34/42} kariṣyati hariṣyati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {35/42} yad tat anuvartate cūrṇacurādibhyaḥ ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {36/42} hetumadvacanam tu jñāpakam anyatrābhāvasya . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {37/42} yat ayam hetumati ca iti āha tat jñāpayati ācāryaḥ na dhātumātrāt ṇic bhavati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {38/42} iha tarhi kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {39/42} kaṇḍvādiṣu ca vyapadeśivadvacanāt . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {40/42} yat ayam kaṇḍvādibhyaḥ yak bhavati iti āha tat jñāpayati ācāryaḥ na dhātumātrāt yak bhavati iti . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {41/42} atha vā kaṇḍvādibhyaḥ dhātugrahaṇena abhisambhantsyāmaḥ . (3.1.91.2) P II.74.5 - 75.9 R III.183 - 185 {42/42} kaṇḍvādibhyaḥ dhātubhyaḥ iti . . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {1/11} sthagrahaṇam kimartham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {2/11} tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ karṇejapaḥ . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {3/11} yatra vā etena śabdena nirdeśaḥ kriyate . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {4/11} saptamyām janeḥ ḍaḥ iti . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {5/11} iha na syāt . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {6/11} kumbhakāraḥ nagarakāraḥ . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {7/11} sthagrahaṇe punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre siddham bhavati . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {8/11} atha tatragrahaṇam kimartham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {9/11} tatragrahaṇam viṣayārtham . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {10/11} viṣayaḥ pratinirdiśyate . (3.1.92.1) P II.75.11 - 18 R III.185 - 186 {11/11} tatra etasmin dhātvadhikāre yat saptamīnirdiṣṭam tat upapadasañjñam bhavati iti upapadasañjñā siddhā bhavati . . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {1/56} upapadasañjñāyām samarthavacanam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {2/56} upapadasañjñāyām samarthagrahaṇam kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {3/56} samartham upapadam pratyayasya iti vaktavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {4/56} iha mā bhūt . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {5/56} āhara kumbham . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {6/56} karoti kaṭam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {7/56} kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {8/56} na vā bhavitavyam mahākumbhakāraḥ iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {9/56} bhavaitavyam yadā etat vākyam bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {10/56} mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {11/56} yadā tu etat vākyam bhavati mahāntam kumbham karoti iti tadā na bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {12/56} tadā ca prāpnoti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {13/56} tadā mā bhūt iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {14/56} yat tāvat ucyate samarthagrahaṇam kartavyam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {15/56} na kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {16/56} dhātoḥ iti vartate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {17/56} dhātoḥ karmaṇi aṇ bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {18/56} tatra sambandhāt etat gantavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {19/56} yasya dhātoḥ yat karma iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {20/56} yat api ucyate kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {21/56} upapadam iti mahatīiham sañjñā kriyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {22/56} sañjñā ca nāma yataḥ na laghīyaḥ . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {23/56} kutaḥ etat . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {24/56} laghvartham hi sañjñākaraṇam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {25/56} tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : upoccāri padam upapadam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {26/56} yat ca atra upoccāri na tat padam yat ca padam na tat upoccāri . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {27/56} yāvatā ca idānīm padagandhaḥ asti padavidhiḥ ayam bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {28/56} padavidhiḥ ca samarthānām bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {29/56} tatra asāmārthyān na bhaviṣyati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {30/56} atha cvyante upapade kim aṇā bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {31/56} akumbham kumbham karoti kumbhīkaroti mṛdam iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {32/56} na bhavitavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {33/56} kim kāraṇam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {34/56} prakṛtivivakṣāyām cviḥ vidhīyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {35/56} tat sāpekṣam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {36/56} sāpekṣam ca asamartham bhavati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {37/56} na tarhi idānīm idam bhavati : icchāmi aham kāśakaṭīkāram iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {38/56} iṣṭam eva etat gonardīyasya . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {39/56} nimittopādanam ca . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {40/56} nimittopādanam ca kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {41/56} nimittam upapadam pratyayasya iti vaktavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {42/56} anupādāne hi anupapade pratyayaprasaṅgaḥ . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {43/56} akriyamāṇe hi nimittopādāne anupapade api prasajyeta . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {44/56} nirdeśaḥ idānīm kimarthaḥ syāt . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {45/56} nirdeśaḥ sañjñākaraṇārthaḥ . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {46/56} yadā upapade pratyayaḥ tadā upapadasañjñām vakṣyāmi iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {47/56} tat tarhi nimittopādanam kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {48/56} na kartavyam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {49/56} tatravacanam upapadasanniyogārtham . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {50/56} tatravacanam kriyate . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {51/56} tat upapadasanniyogārtham bhaviṣyati . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {52/56} karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {53/56} nanu ca anyat tatragrahaṇasya prayojanam uktam . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {54/56} kim . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {55/56} tatragrahaṇam viṣayārtham iti . (3.1.92.2) P II.75.19 - 76.26 R III.187 - 190 {56/56} adhikārāt api etat siddham . . (3.1.93) P II.77.2 - 17 R III.190 - 192 {1/33} atiṅ iti kimartham . (3.1.93) P II.77.2 - 17 R III.190 - 192 {2/33} pacati karoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {3/33} atiṅ iti śakyam akartum . (3.1.93) P II.77.2 - 17 R III.190 - 192 {4/33} kasmāt na bhavati pacati karoti iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {5/33} dhātoḥ parasya kṛtsañjñā . (3.1.93) P II.77.2 - 17 R III.190 - 192 {6/33} prāk ca lādeśāt dhātvadhikāraḥ . (3.1.93) P II.77.2 - 17 R III.190 - 192 {7/33} evam api sthānivadbhāvāt kṛtsañjña prāpnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {8/33} yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati . (3.1.93) P II.77.2 - 17 R III.190 - 192 {9/33} pratiṣedhavacanasāmarthyāt . (3.1.93) P II.77.2 - 17 R III.190 - 192 {10/33} atha vā tiṅbhāvinaḥ lakārasya kṛtsañjñāpratiṣedhaḥ . (3.1.93) P II.77.2 - 17 R III.190 - 192 {11/33} kim ca syāt yati atra kṛtsañjñā syāt . (3.1.93) P II.77.2 - 17 R III.190 - 192 {12/33} kṛtprātipadikam iti prātipadikasañjñā syāt . (3.1.93) P II.77.2 - 17 R III.190 - 192 {13/33} prātipadikāt iti svādyutpattiḥ prasajyeta . (3.1.93) P II.77.2 - 17 R III.190 - 192 {14/33} na eṣaḥ doṣaḥ . (3.1.93) P II.77.2 - 17 R III.190 - 192 {15/33} ekatvādiṣu artheṣu svādayaḥ vidhīyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {16/33} te ca atra tiṅoktāḥ ekatvādayaḥ iti kṛtvā uktārthatvāt na bhaviṣyanti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {17/33} ṭābādayaḥ tarhi tiṅantāt mā bhūvan iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {18/33} striyām ṭābādayaḥ vidhīyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {19/33} na ca tiṅantasya strītvena yogaḥ asti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {20/33} aṇādayaḥ tarhi tiṅantāt mā bhūvan iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {21/33} apatyādiṣu artheṣu aṇādayaḥ vidhīyante . (3.1.93) P II.77.2 - 17 R III.190 - 192 {22/33} na ca tiṅantasya apatyādibhiḥ yogaḥ asti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {23/33} atha api katham cit yogaḥ syāt . (3.1.93) P II.77.2 - 17 R III.190 - 192 {24/33} evam api na doṣaḥ . (3.1.93) P II.77.2 - 17 R III.190 - 192 {25/33} ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {26/33} atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {27/33} iha tarhi pacati paṭhati iti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {28/33} hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {29/33} dhātoḥ iti vartate . (3.1.93) P II.77.2 - 17 R III.190 - 192 {30/33} evam api cikīrṣati iti atra prāpnoti . (3.1.93) P II.77.2 - 17 R III.190 - 192 {31/33} atra api śapā vyavadhānam . (3.1.93) P II.77.2 - 17 R III.190 - 192 {32/33} ekādeśe kṛte na asti vyavadhānam . (3.1.93) P II.77.2 - 17 R III.190 - 192 {33/33} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva iti . . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {1/8} katham idam vijñāyate . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {2/8} striyām abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {3/8} kim ca ataḥ . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {4/8} yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā asarūpaḥ na prāpnoti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {5/8} atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {6/8} evam tarhi na evam vijñāyate striyām abhidheyāyām na api strīpratyayeṣu iti . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {7/8} katham tarhi strīgrahaṇam svarayiṣyate . (3.1.94.1) P II.78.2 - 7 R III.192 - 193 {8/8} tatra svaritena adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye pratayāḥ vihitāḥ teṣām pratiṣedhaḥ vijñāsyate . . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {1/117} kimartham punaḥ idam ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {2/117} asarūpasya vāvacanam utsargasya bādhakaviṣaye anivṛttyartham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {3/117} asarūpasya vāvacanam kriyate utsargasya bādhakaviṣaye anivṛttiḥ yathā syāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {4/117} tavyattavyānīyaraḥ utsargāḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {5/117} teṣām ajantāt yat apavādaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {6/117} ceyam , cetavyam iti api yathā syāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {7/117} na etat asti prayojanam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {8/117} ajantāt yat vidhīyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {9/117} halantāt ṇyat vidhīyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {10/117} etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {11/117} ucyante ca tavyādayaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {12/117} te vacanāt bhaviṣyanti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {13/117} evam tarhi ṇvultṛcau utsargau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {14/117} tayoḥ pacādibhyaḥ ac apavādaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {15/117} pacati iti pacaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {16/117} paktā pācakaḥ iti api yathā syāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {17/117} etat api na asti prayojanam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {18/117} vakṣyati etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {19/117} ac api sarvadhātubhyaḥ vaktavyaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {20/117} evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {21/117} vikṣipaḥ vilikhaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {22/117} vikṣeptā vikṣepakaḥ iti api yathā syāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {23/117} asti prayojanam etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {24/117} kim tarhi iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {25/117} tatra utpattivāprasaṅgaḥ yathā taddhite . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {26/117} tatra utpattiḥ vibhāṣā prāpnoti yathā taddhite . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {27/117} astu . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {28/117} yadā vikṣipaḥ vilikhaḥ iti etat na tadā vikṣeptā vikṣepakaḥ iti etat bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {29/117} yadi etat labhyeta kṛtam syāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {30/117} tat tu na labhyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {31/117} kim kāraṇam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {32/117} yathā taddhite iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {33/117} tadditeṣu ca sarvam eva utsargāpavādam vibhāṣā . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {34/117} utpadyate vā na vā . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {35/117} siddham tu asarūpasya bādhakasya vāvacanāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {36/117} siddham etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {37/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {38/117} asarūpasya bādhakasya vāvacanāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {39/117} asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti vaktavyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {40/117} sidhyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {41/117} sūtram tarhi bhidyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {42/117} yathānyāsam eva astu . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {43/117} nanu ca uktam tatra utpattivāprasaṅgaḥ yathā taddhite iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {44/117} na eṣaḥ doṣaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {45/117} asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {46/117} kim kāraṇam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {47/117} prakṛtiḥ tatra prakṛtyarthe vartate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {48/117} anyena śabdena pratyayārthaḥ abhidhīyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {49/117} iha punaḥ na kevalā prakṛtiḥ prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta iti kṛtvā anutpattiḥ na bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {50/117} atha vā samayaḥ kṛtaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {51/117} na kevalā prakṛtiḥ prayoktavyā na ca kevalaḥ pratyayaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {52/117} etasmāt samayāt anutpattiḥ na bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {53/117} nanu ca yaḥ eva tasya samayasya kartā saḥ eva idam api āha . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {54/117} yadi asau tatra pramāṇam iha api pramāṇam bhavitum arhati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {55/117} pramāṇam asau tatra ca iha ca . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {56/117} sāmarthyam tu iha draṣṭavyam prayoge . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {57/117} na ca anutpattau sāmarthyam asti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {58/117} tena anutpattiḥ na bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {59/117} katham tarhi taddhiteṣu anutpattau sāmarthyam bhavati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {60/117} anyena pratyayena sāmarthyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {61/117} kena . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {62/117} ṣaṣṭhyā . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {63/117} atha vā rūpavattām āśritya vāvidhiḥ ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {64/117} na ca anutpattiḥ rūpavatī . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {65/117} tena anutpattiḥ na bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {66/117} evam api kutaḥ etat apavādaḥ vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {67/117} na ca eva asti viśeṣaḥ yat apavādaḥ vibhāṣā syāt utsargaḥ vā . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {68/117} api ca sāpekṣaḥ ayam nirdeśaḥ kriyate vā asarūpaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {69/117} na ca utsargavelāyām kim cit apekṣyam asti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {70/117} apavādavelāyām punaḥ utsargaḥ apekṣyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {71/117} tena yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhaviṣyati . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {72/117} kaḥ punaḥ asau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {73/117} apavādaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {74/117} yadi yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhavati iti ucyate kvibādiṣu samāveśaḥ na prāpnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {75/117} grāmaṇīḥ grāmaṇāyaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {76/117} na hi ete rūpavantaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {77/117} ete api rūpavantaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {78/117} kasyām avasthāyām . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {79/117} upadeśāvasthāyām . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {80/117} yadi evam anubandhabhinneṣu vibhāṣāprasaṅgaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {81/117} anubandhabhinneṣu vibhāṣā prāpnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {82/117} karmaṇi aṇ ātaḥ anupasarge kaḥ iti kaviṣaye aṇ api prāpnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {83/117} siddham anubandhasya anekāntatvāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {84/117} siddham etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {85/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {86/117} anubandhasya anekāntatvāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {87/117} anekāntāḥ anubandhāḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {88/117} atha vā prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {89/117} prayoge cet lādeśeṣu pratiṣedhaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {90/117} prayoge cet lādeśeṣu pratiṣedhaḥ vaktavyaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {91/117} hyaḥ apacat iti atra luṅ api prāpnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {92/117} śvaḥ paktā iti atra lṛṭ api prāpnoti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {93/117} na eṣaḥ doṣaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {94/117} ācāryapravṛttiḥ jñāpayati na lādeśeṣu vā asarūpaḥ bhavati iti yat ayam haśaśvatoḥ laṅ ca iti āha . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {95/117} atha vā prayoge asarūpāṇām vāvidhau na sarvam iṣṭam saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {96/117} kaḥ asau . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {97/117} upadeśaḥ nāma . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {98/117} upadeśe ca ete sarūpāḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {99/117} nanu ca uktam anubandhabhinneṣu vibhāṣāprasaṅgaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {100/117} parihṛtam etat . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {101/117} katham . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {102/117} siddham anubandhasya anekāntatvāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {103/117} atha ekānte doṣaḥ eva . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {104/117} ekānte ca na doṣaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {105/117} ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadādidadhātyoḥ vibhāṣā śam śāsti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {106/117} atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {107/117} apavādaḥ nāma anubandhabhinnaḥ vā bhavati rūpānyatvena vā . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {108/117} tena anena avaśyam kim cit tyājyam kim cit tu saṅgrahītavyam . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {109/117} tat yat anubandhakṛtam asārūpyam tat na āśrayiṣyāmaḥ yat tu rūpānyatvena asārūpyam tat āśrayiṣyāmaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {110/117} atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate sarvaḥ ca asarūpaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {111/117} tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ asarūpaḥ iti . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {112/117} kaḥ ca sādhīyaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {113/117} yaḥ prayoge ca prāk ca prayogāt . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {114/117} atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {115/117} na ca evam kaḥ cit api sarūpaḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {116/117} te evam vijñāsyāmaḥ : kvat cit ye asarūpāḥ . (3.1.94.2) P II.78.8 - 80.14 R III.193 - 198 {117/117} anubandhabhinnāḥ ca prayoge sarūpāḥ . . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {1/26} atha katham idam vijñāyate astriyām iti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {2/26} kim striyām na bhavati āhosvit prāk striyāḥ bhavati iti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {3/26} kaḥ ca atra viśeṣaḥ . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {4/26} striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {5/26} striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {6/26} kta . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {7/26} hasitam chātrasys śobhanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {8/26} ghañ api prāpnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {9/26} lyuṭ . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {10/26} hasanam chātrasys śobhanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {11/26} ghañ api prāpnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {12/26} tumun . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {13/26} icchati bhoktum . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {14/26} liṅloṭau api prāpnutaḥ . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {15/26} khalarthaḥ . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {16/26} īṣatpānaḥ somaḥ bhavatā . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {17/26} khal api prāpnoti . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {18/26} evam tarhi striyāḥ prāk iti vakṣyāmi . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {19/26} striyāḥ prāk iti cet ktvāyām vāvacanam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {20/26} striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {21/26} āsitvā bhuṅkte . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {22/26} āsyate bhoktum iti api yathā syāt . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {23/26} kālādiṣu tumuni . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {24/26} kālādiṣu tumuni vāvacanam kartavyam . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {25/26} kālaḥ bhoktum . (3.1.94.3) P II.80.15 - 26 R III.199 - 200 {26/26} kālaḥ bhojanasya iti api yathā syāt . (3.1.94.4) P II.81.1 - 6 R III.200 {1/11} arhe tṛjvidhānam . (3.1.94.4) P II.81.1 - 6 R III.200 {2/11} arhe tṛc vidheyaḥ . (3.1.94.4) P II.81.1 - 6 R III.200 {3/11} ime arhe kṛtyāḥ vidhīyante . (3.1.94.4) P II.81.1 - 6 R III.200 {4/11} te viśeṣavihitāḥ sāmānyavihitam tṛcam bādheran . (3.1.94.4) P II.81.1 - 6 R III.200 {5/11} na eṣaḥ doṣaḥ . (3.1.94.4) P II.81.1 - 6 R III.200 {6/11} bhāvakarmaṇoḥ kṛtyāḥ vidhīyante kartari tṛc . (3.1.94.4) P II.81.1 - 6 R III.200 {7/11} kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ kṛtyāḥ kartari tṛcam bādheran . (3.1.94.4) P II.81.1 - 6 R III.200 {8/11} evam tarhi arhe kṛtyatṛjvidhānam . (3.1.94.4) P II.81.1 - 6 R III.200 {9/11} arhe kṛtyatṛcaḥ vidheyāḥ . (3.1.94.4) P II.81.1 - 6 R III.200 {10/11} ayam arhe liṅ vidhīyate . (3.1.94.4) P II.81.1 - 6 R III.200 {11/11} saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyatṛcaḥ bādheta . . (3.1.95) P II.81.8 - 14 R III.200 {1/8} kṛtyasañjñāyām prāṅṇvulvacanam . (3.1.95) P II.81.8 - 14 R III.200 {2/8} kṛtyasañjñāyām prāk ṇvulaḥ iti vaktavyam . (3.1.95) P II.81.8 - 14 R III.200 {3/8} kim prayojanam . (3.1.95) P II.81.8 - 14 R III.200 {4/8} ṇvulaḥ kṛtyasañjñā mā bhūt . (3.1.95) P II.81.8 - 14 R III.200 {5/8} arhe kṛtyatrjvacanam tu jñāpakam prāṅṇvulavanānarthyasya . (3.1.95) P II.81.8 - 14 R III.200 {6/8} yat ayam arhe kṛtyatṛcaḥ ca iti tṛjgrahaṇam karoti tat jñāpayati ācāryaḥ prāk ṇvulaḥ kṛtyasañjñā bhavati iti . (3.1.95) P II.81.8 - 14 R III.200 {7/8} evam api ṇvulaḥ kṛtyasañjñā prāpnoti . (3.1.95) P II.81.8 - 14 R III.200 {8/8} yogāpekṣam jñāpakam . . (3.1.96) P II.81.16 - 22 R III.201 {1/13} kelimaraḥ upasaṅkhyānam . (3.1.96) P II.81.16 - 22 R III.201 {2/13} kelimaraḥ upasaṅkhyānam kartavyam . (3.1.96) P II.81.16 - 22 R III.201 {3/13} pacelimāḥ māṣāḥ . (3.1.96) P II.81.16 - 22 R III.201 {4/13} paktavyāḥ . (3.1.96) P II.81.16 - 22 R III.201 {5/13} bhidelimāḥ saralāḥ . (3.1.96) P II.81.16 - 22 R III.201 {6/13} bhettavyāḥ . (3.1.96) P II.81.16 - 22 R III.201 {7/13} vaseḥ tavyat kartari ṇit ca . (3.1.96) P II.81.16 - 22 R III.201 {8/13} vaseḥ tavyat kartari vaktavyaḥ . (3.1.96) P II.81.16 - 22 R III.201 {9/13} ṇit ca asau bhavati iti vaktavyam . (3.1.96) P II.81.16 - 22 R III.201 {10/13} vasati iti vāstavyaḥ . (3.1.96) P II.81.16 - 22 R III.201 {11/13} taddhitaḥ vā . (3.1.96) P II.81.16 - 22 R III.201 {12/13} taddhitaḥ vā punaḥ eṣaḥ bhaviṣyati . (3.1.96) P II.81.16 - 22 R III.201 {13/13} vāstuni bhavaḥ vāstavyaḥ . . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {1/20} ajgrahaṇam kimartham . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {2/20} ajantāt yathā syāt . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {3/20} halantāt mā bhūt iti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {4/20} na etat asti prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {5/20} halantāt ṇyat vidhīyate . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {6/20} saḥ bādhakaḥ bhaviṣyati . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {7/20} yathā eva tarhi ṇyat yatam bādhate evam tavyādīn api bādheta . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {8/20} ajgrahaṇe punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {9/20} etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {10/20} ucyante ca tavyādayaḥ . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {11/20} te vacanāt bhaviṣyanti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {12/20} na etat asti prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {13/20} vāsarūpeṇa tavyādayaḥ bhaviṣyanti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {14/20} idam tarhi prayojanam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {15/20} ajantabhūtapūrvamātrāt api yathā syāt . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {16/20} lavyam pavyam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {17/20} ārdhadhātukasāmānye guṇe kṛte yi pratyayasāmānye ca vāntādeśe kṛte halantāt iti ṇyat prāpnoti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {18/20} tathā ditsyam dhitsyam . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {19/20} ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti . (3.1.97.1) P II.82.2 - 10 R III.202 - 203 {20/20} ajgrahaṇasāmarthyāt yat eva bhavati . . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {1/21} yati jāteḥ upasaṅkhyānam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {2/21} yati jāteḥ upasaṅkhyānam kartavyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {3/21} janyam vatsena . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {4/21} atyalpam idam ucyate . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {5/21} takiśasicatiyatijanīnām upasaṅkhyānam iti vaktavyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {6/21} taki takyam : śasi śasyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {7/21} yati yatyam : jani : janyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {8/21} hanaḥ vā vadha ca . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {9/21} hanaḥ vā yat vaktavyaḥ vadha iti ayam ca ādeśaḥ vaktavyaḥ . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {10/21} vadhyaḥ ghātyaḥ . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {11/21} taddhitaḥ vā . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {12/21} taddhitaḥ vā punaḥ eṣaḥ bhaviṣyati . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {13/21} vadham arhati vadhyaḥ . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {14/21} yadi taddhitaḥ samāsaḥ na prāpnoti : asivadhyaḥ , musalavadhyaḥ iti . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {15/21} yadi punaḥ sati sādhanam kṛtā iti vā pādahārakādyartham iti samāsaḥ siddhaḥ bhavati . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {16/21} yadi punaḥ asivadhaśabdāt utpattiḥ syāt . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {17/21} asivadham arhati iti . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {18/21} na evam śakyam . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {19/21} svare hi doṣaḥ syāt . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {20/21} asivadhyàḥ evam svaraḥ prasajyeta . (3.1.97.2) P II.82.11 - 22 R III.202 - 203 {21/21} asivádhyaḥ iti ca iṣyate . . (3.1.100) P II.83.2 - 4 R III.203 {1/5} anupasargāt careḥ āṅi ca agurau . (3.1.100) P II.83.2 - 4 R III.203 {2/5} anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam . (3.1.100) P II.83.2 - 4 R III.203 {3/5} ācaryaḥ deśaḥ . (3.1.100) P II.83.2 - 4 R III.203 {4/5} agurau iti kimartham . (3.1.100) P II.83.2 - 4 R III.203 {5/5} ācāryaḥ upanayamānaḥ . . (3.1.103) P II.83.6 - 7 R III.203 {1/3} svāmini antodāttatvam ca . (3.1.103) P II.83.6 - 7 R III.203 {2/3} svāmini antodāttatvam ca vaktavyam . (3.1.103) P II.83.6 - 7 R III.203 {3/3} āryáḥ svāmī . . (3.1.105) P II.83.9 - 16 R III.204 - 205 {1/19} saṅgatam iti kim pratyudāhriyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {2/19} ajaraḥ kambalaḥ . (3.1.105) P II.83.9 - 16 R III.204 - 205 {3/19} ajaritā kambalaḥ iti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {4/19} kim punaḥ kāraṇam kartṛsādhanaḥ pratyudāhriyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {5/19} na bhāvasādhanaḥ pratyudāhāryaḥ . (3.1.105) P II.83.9 - 16 R III.204 - 205 {6/19} evam tarhi ajaryam kartari . (3.1.105) P II.83.9 - 16 R III.204 - 205 {7/19} ajaryam kartari iti vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {8/19} tat tarhi vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {9/19} na vaktavyam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {10/19} gatyarthānām ktaḥ kartari vidhīyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {11/19} tena yogāt ajaryam kartari bhaviṣyati . (3.1.105) P II.83.9 - 16 R III.204 - 205 {12/19} gatyarthānām vai ktaḥ karmaṇi api vidhīyate . (3.1.105) P II.83.9 - 16 R III.204 - 205 {13/19} tena yogāt ajaryam karmaṇi api prāpnoti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {14/19} jīryatiḥ akarmakaḥ . (3.1.105) P II.83.9 - 16 R III.204 - 205 {15/19} bhāve tarhi prāpnoti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {16/19} saṅgatagrahaṇam idānīm kimartham syāt . (3.1.105) P II.83.9 - 16 R III.204 - 205 {17/19} kartṛviśeṣaṇam saṅgatagrahaṇam . (3.1.105) P II.83.9 - 16 R III.204 - 205 {18/19} saṅgatam cet kartṛ bhavati iti . (3.1.105) P II.83.9 - 16 R III.204 - 205 {19/19} tat yathā hṛṣeḥ lomasu iti lomāni cet kartṝṇi bhavanti . . (3.1.106) P II.83.18 - 84.2 {1/10} vadaḥ supi anupasargagrahaṇam . (3.1.106) P II.83.18 - 84.2 {2/10} vadaḥ supi anupasargagrahaṇam kartavyam . (3.1.106) P II.83.18 - 84.2 {3/10} iha mā bhūt . (3.1.106) P II.83.18 - 84.2 {4/10} pravādyam apavādyam iti . (3.1.106) P II.83.18 - 84.2 {5/10} tat tarhi vaktavyam . (3.1.106) P II.83.18 - 84.2 {6/10} na vaktavyam . (3.1.106) P II.83.18 - 84.2 {7/10} anupasarge iti vartate . (3.1.106) P II.83.18 - 84.2 {8/10} evam tarhi anvācaṣṭe anupasarge iti vartate . (3.1.106) P II.83.18 - 84.2 {9/10} na etat anvākhyeyam adhikārāḥ anuvartante iti . (3.1.106) P II.83.18 - 84.2 {10/10} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti . . (3.1.107) P II.84.4 - 8 R III.205 - 206 {1/13} bhāvagrahaṇam kimartham . (3.1.107) P II.84.4 - 8 R III.205 - 206 {2/13} karmaṇi mā bhūt iti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {3/13} na etat asti prayojanam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {4/13} bhavatiḥ ayam akarmaḥ . (3.1.107) P II.84.4 - 8 R III.205 - 206 {5/13} akarmakāḥ api vai dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {6/13} tena anubhavyam āmantraṇam iti atra api prāpnoti . (3.1.107) P II.84.4 - 8 R III.205 - 206 {7/13} etat api na asti prayojanam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {8/13} anupasarge iti vartate . (3.1.107) P II.84.4 - 8 R III.205 - 206 {9/13} uttarārtham tarhi bhāvagrahaṇam kartavyam . (3.1.107) P II.84.4 - 8 R III.205 - 206 {10/13} hanaḥ ta ca bhāve yathā syāt . (3.1.107) P II.84.4 - 8 R III.205 - 206 {11/13} śvahatyā vartate . (3.1.107) P II.84.4 - 8 R III.205 - 206 {12/13} kva mā bhūt . (3.1.107) P II.84.4 - 8 R III.205 - 206 {13/13} śvaghātyaḥ vṛṣālaḥ iti . . (3.1.108) P II.84.10 - 13 R III.206 {1/8} hanaḥ taḥ cit striyām chandasi . (3.1.108) P II.84.10 - 13 R III.206 {2/8} hanaḥ taḥ ca iti atra cit striyām chandasi vaktavyaḥ . (3.1.108) P II.84.10 - 13 R III.206 {3/8} tām bhrūṇahatyām nigṛhya anucaraṇam . (3.1.108) P II.84.10 - 13 R III.206 {4/8} asyai tvām bhrūṇahatyāyai caturtham pratigṛhāṇa . (3.1.108) P II.84.10 - 13 R III.206 {5/8} striyām iti kimartham . (3.1.108) P II.84.10 - 13 R III.206 {6/8} āghnate dasyuhatyāya . (3.1.108) P II.84.10 - 13 R III.206 {7/8} chandasi iti kimartham . (3.1.108) P II.84.10 - 13 R III.206 {8/8} dasyuhatyā śvahatyā vartate . . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {1/26} kyap iti vartamāne punaḥ kyabgrahaṇam kimartham . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {2/26} kyap eva yathā syāt . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {3/26} anyat yat prāpnoti tat mā bhūt iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {4/26} kim ca anyat prāpnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {5/26} ṇyat . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {6/26} oḥ āvaśyake ṇyataḥ stoteḥ kyap pūrvavipratiṣiddham iti vakṣyati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {7/26} saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {8/26} atha vā hanaḥ taḥ cit striyām chandasi coditaḥ . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {9/26} saḥ na vaktavyaḥ bhavati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {10/26} kyabvidhau vṛñgrahaṇam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {11/26} kyabvidhau vṛñgrahaṇam kartavyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {12/26} iha mā bhūt . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {13/26} vāryāḥ ṛtvijaḥ iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {14/26} añjeḥ ca upasaṅkhyānam sañjñāyām . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {15/26} sañjñāyām añjeḥ ca upasaṅkhyānam kartavyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {16/26} ājyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {17/26} yadi kyap vṛddhiḥ na prāpnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {18/26} tasmāt ṇyat eṣaḥ . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {19/26} yadi ṇyat upadhālopaḥ na prāpnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {20/26} tasmāt kyap eṣaḥ . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {21/26} nanu ca uktam vṛddhiḥ na prāpnoti iti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {22/26} āṅpūrvasya eṣaḥ prayogaḥ bhaviṣyati . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {23/26} yadi evam avagrahaḥ prāpnoti . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {24/26} na lakṣaṇena padakārāḥ anuvartyāḥ . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {25/26} padkāraiḥ nāma lakṣaṇam anuvartyam . (3.1.109) P II.84.15 - 85.5 R III.206 - 207 {26/26} yathālakṣaṇam padam kartavyam . . (3.1.111) P II.85.7 - 10 R III.207 - 208 {1/9} dīrghoccāraṇam kimartham na i ca khanaḥ iti eva ucyeta . (3.1.111) P II.85.7 - 10 R III.207 - 208 {2/9} kā rūpasiddhiḥ : kheyam . (3.1.111) P II.85.7 - 10 R III.207 - 208 {3/9} ādguṇena siddham . (3.1.111) P II.85.7 - 10 R III.207 - 208 {4/9} na sidhyati . (3.1.111) P II.85.7 - 10 R III.207 - 208 {5/9} ṣatvatukoḥ asiddhaḥ ekādeśaḥ iti ekādeśasya asiddhatvāt tuk prasajyeta . (3.1.111) P II.85.7 - 10 R III.207 - 208 {6/9} na etat asti . (3.1.111) P II.85.7 - 10 R III.207 - 208 {7/9} padāntapadādyoḥ ekādeśaḥ asiddhaḥ . (3.1.111) P II.85.7 - 10 R III.207 - 208 {8/9} na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . (3.1.111) P II.85.7 - 10 R III.207 - 208 {9/9} tasmāt i ca khanaḥ iti eva vaktavyam . . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {1/40} asañjñāyām iti kimartham . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {2/40} bhāryā . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {3/40} bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {4/40} bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {5/40} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {6/40} kim kāraṇam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {7/40} anyena vihitatvāt . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {8/40} anyena lakṣaṇena striyām kyap vidhīyate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {9/40} sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {10/40} pratiṣedhaḥ idānīm kimarthaḥ syāt . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {11/40} pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {12/40} pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñā asti tadarthaḥ pratiṣedhaḥ syāt . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {13/40} bhāryāḥ nāma kṣatriyāḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {14/40} siddham tu striyām sañjñāpratiṣedhāt . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {15/40} siddham etat . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {16/40} katham . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {17/40} striyām sañjñāpratiṣedhaḥ vaktavyaḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {18/40} sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ tataḥ na striyām bhṛñaḥ iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {19/40} sidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {20/40} sūtram tarhi bhidyate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {21/40} yathānyāsam eva astu . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {22/40} nanu ca uktam bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {23/40} na eṣaḥ doṣaḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {24/40} bhāve iti tatra anuvartate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {25/40} karmasādhanaḥ ca ayam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {26/40} atha vā ye ete sañjñāyām vidhīyante teṣu na evam vijñāyate sañjñāyām abhidheyāyām iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {27/40} kim tarhi . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {28/40} pratyayāntena cet sañjñā gamyate iti . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {29/40} aparaḥ āha : sañjñāyām puṁsi dṛṣṭatvāt na te bhāryā prasidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {30/40} sañjñāyām puṁsi dṛṣṭatvāt tava bhāryāśabdaḥ na sidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {31/40} striyām bhāvādhikāraḥ asti tena bhāryā prasidhyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {32/40} bhāve iti tatra vartate . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {33/40} karmasādhanaḥ ca ayam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {34/40} atha vā bahulam kṛtyāḥ sañjñāyām iti tat smṛtam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {35/40} atha vā kṛtyalyuṭaḥ bahulam iti evam atra api ṇyat bhaviṣyati . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {36/40} yathā yatyam janyam yathā bhittiḥ tathā eva sā . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {37/40} samaḥ ca bahulam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {38/40} samaḥ ca bahulam upasaṅkhyānam kartavyam . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {39/40} sambhṛtyāḥ eva sambhārāḥ . (3.1.112) P II.85.12 - 86.14 R III.208 - 210 {40/40} sambhāryāḥ eva sambhārāḥ . . (3.1.114) P II.86.16 - 25 R III.210 {1/17} sūryarucyāvyathyāḥ kartari . (3.1.114) P II.86.16 - 25 R III.210 {2/17} sūrya ruci avyathya iti kartari nipātyante . (3.1.114) P II.86.16 - 25 R III.210 {3/17} kim nipātyate . (3.1.114) P II.86.16 - 25 R III.210 {4/17} sūryaḥ . (3.1.114) P II.86.16 - 25 R III.210 {5/17} sūsartibhyām sarteḥ utvam suvateḥ vā ruḍāgamaḥ . (3.1.114) P II.86.16 - 25 R III.210 {6/17} saraṇāt vā suvati vā karmaṇi iti sūryaḥ . (3.1.114) P II.86.16 - 25 R III.210 {7/17} rucya . (3.1.114) P II.86.16 - 25 R III.210 {8/17} rocate asau rucyaḥ . (3.1.114) P II.86.16 - 25 R III.210 {9/17} na vyathathe avyathyaḥ . (3.1.114) P II.86.16 - 25 R III.210 {10/17} kupyam sañjñāyām . (3.1.114) P II.86.16 - 25 R III.210 {11/17} kupyam sañjñāyām iti vaktavyam . (3.1.114) P II.86.16 - 25 R III.210 {12/17} gopyam anyat . (3.1.114) P II.86.16 - 25 R III.210 {13/17} kṛṣṭapacyasya antodāttatvam ca karmakartari ca . (3.1.114) P II.86.16 - 25 R III.210 {14/17} kṛṣṭapacyasya antodāttatvam ca karmakartari ca iti vaktavyam . (3.1.114) P II.86.16 - 25 R III.210 {15/17} kṛṣṭe pacyante svayam eva . (3.1.114) P II.86.16 - 25 R III.210 {16/17} kṛṣṭapacyā́ḥ ca me akṛṣṭapacyā́ḥ ca me . (3.1.114) P II.86.16 - 25 R III.210 {17/17} yaḥ hi kṛṣṭe paktavyaḥ kṣṭapākyaḥ sa bhavati . . (3.1.118) P II.87.2 - 4 R III.211 {1/6} pratyapibhyām graheḥ chandasi . (3.1.118) P II.87.2 - 4 R III.211 {2/6} pratyapibhyām graheḥ chandasi iti vaktavyam . (3.1.118) P II.87.2 - 4 R III.211 {3/6} mattasya na pratigṛhyam . (3.1.118) P II.87.2 - 4 R III.211 {4/6} anṛtam hi mattaḥ bhavati . (3.1.118) P II.87.2 - 4 R III.211 {5/6} tasmāt na apigṛhyam . (3.1.118) P II.87.2 - 4 R III.211 {6/6} pratigrāhyam apigrāhyam iti eva anyatra . . (3.1.122) P II.87.6 - 11 R III.211 - 212 {1/9} kasya ayam anubandhaḥ . (3.1.122) P II.87.6 - 11 R III.211 - 212 {2/9} pradhānasya . (3.1.122) P II.87.6 - 11 R III.211 - 212 {3/9} yadi pradhānasya amāvásyā evam svaraḥ prasajyeta . (3.1.122) P II.87.6 - 11 R III.211 - 212 {4/9} amāvasyā̀ iti ca iṣyate . (3.1.122) P II.87.6 - 11 R III.211 - 212 {5/9} tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti . (3.1.122) P II.87.6 - 11 R III.211 - 212 {6/9} evam tarhi nipātanasya . (3.1.122) P II.87.6 - 11 R III.211 - 212 {7/9} yadi tarhi nipātanāni api evañjātīyakāni bhavanti śrotriyan chandaḥ adhīte iti vyapavargābhāvāt ñniti iti ādyudāttatvam na prāpnoti . (3.1.122) P II.87.6 - 11 R III.211 - 212 {8/9} evam tarhi amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām . (3.1.122) P II.87.6 - 11 R III.211 - 212 {9/9} tathā ekavṛttitā tayoḥ svaraḥ ca me prasidhyati . . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {1/26} niṣṭarkya iti kim nipātyate . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {2/26} niṣṭarkye kṛteḥ ādyantaviparyayaḥ chandasi kṛtādyarthaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {3/26} yathā kṛteḥ tarkuḥ kaseḥ sikatāḥ hiṁseḥ siṁhaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {4/26} aparaḥ āha : niṣṭarkye vyatyayam vidyāt nisaḥ ṣatvam nipātanāt . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {5/26} ṇyat āyādeśaḥ iti etau upacāyye nipātitau . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {6/26} niṣṭarkyam cinvīta paśukāmaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {7/26} ṇyat ekasmāt caturbhyaḥ kyaP caturbhyaḥ yataḥ vidhiḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {8/26} ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {9/26} ṇyat ekasmāt . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {10/26} niṣṭarkyaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {11/26} caturbhyaḥ kyap . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {12/26} devahūyaḥ praṇīyaḥ unnīyaḥ ucchiṣyaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {13/26} caturbhyaḥ ca yataḥ vidhiḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {14/26} maryaḥ staryā dhvaryaḥ khanyaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {15/26} ṇyat ekasmāt . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {16/26} khānyaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {17/26} yaśabdaḥ ca . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {18/26} devayajyā . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {19/26} dvau kyapau . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {20/26} āpṛcchyaḥ pratiṣīvyaḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {21/26} ṇyadvidhiḥ catuḥ . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {22/26} brahmavādyaḥ bhāvyaḥ stāvyaḥ upacāyyapṛḍam . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {23/26} upapūrvāt cinoteḥ āyādeśaḥ nipātyate . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {24/26} na hi ṇyatā eva sidhyati . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {25/26} hiraṇye iti vaktavyam . (3.1.123) P II.87.15 - 88.4 R III.212 - 213 {26/26} upaceyapṛḍam eva anyatra . . (3.1.124) P II.88.6 - 11 R III.213 {1/9} pāṇau sṛjeḥ ṇyadvidhiḥ . (3.1.124) P II.88.6 - 11 R III.213 {2/9} pāṇau sṛjeḥ ṇyat vidheyaḥ . (3.1.124) P II.88.6 - 11 R III.213 {3/9} pāṇisargyā rajjuḥ . (3.1.124) P II.88.6 - 11 R III.213 {4/9} samavapūrvāt ca . (3.1.124) P II.88.6 - 11 R III.213 {5/9} samavapūrvāt ca iti vaktavyam . (3.1.124) P II.88.6 - 11 R III.213 {6/9} samavasargyaḥ . (3.1.124) P II.88.6 - 11 R III.213 {7/9} lapidamibhyām ca . (3.1.124) P II.88.6 - 11 R III.213 {8/9} lapidamibhyām ca iti vaktavyam . (3.1.124) P II.88.6 - 11 R III.213 {9/9} apalapyam avadāmyam . . (3.1.125.1) P II.88.16 - 20 R III.214 {1/12} katham idam vijñāyate . (3.1.125.1) P II.88.16 - 20 R III.214 {2/12} āvaśyake upapade āhosvit dhyotye iti . (3.1.125.1) P II.88.16 - 20 R III.214 {3/12} kaḥ ca atra viśeṣaḥ . (3.1.125.1) P II.88.16 - 20 R III.214 {4/12} āvaśyake upapade iti cet dyotye upasaṅkhyānam . (3.1.125.1) P II.88.16 - 20 R III.214 {5/12} āvaśyake upapade iti cet dyotye upasaṅkhyānam kartavyam . (3.1.125.1) P II.88.16 - 20 R III.214 {6/12} lāvyam pāvyam . (3.1.125.1) P II.88.16 - 20 R III.214 {7/12} astu tarhi dyotye . (3.1.125.1) P II.88.16 - 20 R III.214 {8/12} dyotye iti cet svarasamāsānupapattiḥ . (3.1.125.1) P II.88.16 - 20 R III.214 {9/12} dyotye iti cet svarasamāsānupapattiḥ . (3.1.125.1) P II.88.16 - 20 R III.214 {10/12} āvaśyalāvyam āvaśyapāvyam . (3.1.125.1) P II.88.16 - 20 R III.214 {11/12} na eṣaḥ doṣaḥ . (3.1.125.1) P II.88.16 - 20 R III.214 {12/12} mayūravyaṁsakāditvāt samāsaḥ viśpaṣṭādivat svaraḥ bhaviṣyati . . (3.1.125.2) P II.88.21 - 89.4 R III.214 {1/13} oḥ āvaśyake ṇyataḥ stauteḥ kyaP pūrvavipratiṣiddham . (3.1.125.2) P II.88.21 - 89.4 R III.214 {2/13} oḥ āvaśyake ṇyataḥ stauteḥ kyap bhavati pūrvavipratiṣdhena . (3.1.125.2) P II.88.21 - 89.4 R III.214 {3/13} oḥ āvaśyake ṇyat bhavati iti asya avakāśaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {4/13} avaśyalāvyam avaśyapāvyam . (3.1.125.2) P II.88.21 - 89.4 R III.214 {5/13} kyapaḥ avakāśaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {6/13} stutyaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {7/13} iha ubhayam prāpnoti . (3.1.125.2) P II.88.21 - 89.4 R III.214 {8/13} avaśyastutyaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {9/13} kyap bhavati pūrvavipratiṣdhena . (3.1.125.2) P II.88.21 - 89.4 R III.214 {10/13} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {11/13} na vaktavyaḥ . (3.1.125.2) P II.88.21 - 89.4 R III.214 {12/13} uktam tatra kyap iti vartamāne punaḥ kyabgrahaṇasya prayojanam kyap eva yathā syāt . (3.1.125.2) P II.88.21 - 89.4 R III.214 {13/13} anyat yat prāpnoti tat mā bhūt iti . . (3.1.127) P II.89.6 - 8 R III.215 {1/5} dakṣiṇāgnau iti vaktavyam . (3.1.127) P II.89.6 - 8 R III.215 {2/5} āneyaḥ anyaḥ . (3.1.127) P II.89.6 - 8 R III.215 {3/5} ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau kṛtam bhavet . (3.1.127) P II.89.6 - 8 R III.215 {4/5} ekayonau tu tam vidyāt . (3.1.127) P II.89.6 - 8 R III.215 {5/5} āneyaḥ hi anyathā bhavet . . (3.1.129) P II.89.11 - 13 R III.215 {1/4} pāyyanikāyyayoḥ kim nipātyate . (3.1.129) P II.89.11 - 13 R III.215 {2/4} pāyyanikāyyayoḥ ādipatvakatvanipātanam . (3.1.129) P II.89.11 - 13 R III.215 {3/4} pāyyanikāyyayoḥ ādipatvam ādikatvam ca nipātyate . (3.1.129) P II.89.11 - 13 R III.215 {4/4} meyam niceyam iti eva anyatra . . (3.1.130) P II.89.15 - 16 R III.215 {1/3} kuṇḍapāyye yadvidhiḥ . (3.1.130) P II.89.15 - 16 R III.215 {2/3} kuṇḍapāyye yat vidheyaḥ . (3.1.130) P II.89.15 - 16 R III.215 {3/3} kuṇḍapāyyaḥ kratuḥ . . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {1/19} samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {2/19} samūhyaḥ iti vacanam anarthakam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {3/19} kim kāraṇam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {4/19} sāmānyena kṛtatvāt . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {5/19} sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ ṇyat iti . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {6/19} vahyartham tarhi nipātanam kartavyam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {7/19} vaheḥ ṇyat yathā syāt . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {8/19} vahyartham iti cet ūheḥ tadarthatvāt siddham . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {9/19} ūhiḥ api vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {10/19} katham punaḥ anyaḥ nāma anyasya arthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {11/19} katham ūhiḥ vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {12/19} bahvarthāḥ api dhātavaḥ bhavanti iti . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {13/19} asti punaḥ kva cit anyatra api ūhiḥ vahyarthe vartate . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {14/19} asti iti āha . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {15/19} ūhivigrahāt ca brāhmaṇe siddham . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {16/19} ūhivigrahāt ca brāhmaṇe siddham etat . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {17/19} samūhyam cinvīta paśukāmaḥ . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {18/19} paśavaḥ vai purīṣam . (3.1.131) P II.89.18 - 90.9 R III.215 - 216 {19/19} paśūn eva asmai tat samūhati . . (3.1.132) P II.90.11 - 12 R III.216 {1/3} agnicityā bhāve antodāttaḥ . (3.1.132) P II.90.11 - 12 R III.216 {2/3} agnicityā iti bhāve antodāttaḥ . (3.1.132) P II.90.11 - 12 R III.216 {3/3} agnicayanam eva agnicityā . . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {1/18} kimarthaḥ cakāraḥ . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {2/18} svarārthaḥ . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {3/18} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {4/18} na etat asti prayojanam . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {5/18} ekāc ayam . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {6/18} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {7/18} pratyayasvareṇa eva siddham . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {8/18} viśeṣaṇārthaḥ tarhi . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {9/18} kva viśeṣaṇārthena arthaḥ : aptṛntṛc iti . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {10/18} tṛ iti ucyamāne mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {11/18} svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {12/18} etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {13/18} sāmānyagrahaṇāvighātārthaḥ tarhi . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {14/18} kva sāmānyagrahaṇāvighātārthena arthaḥ . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {15/18} atra eva . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {16/18} yat etat tṛntṛcoḥ grahaṇam etat tṛ iti vakṣyāmi . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {17/18} yadi tṛ ici ucyate mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta . (3.1.133.1) P II.90.14 - 22 R III.216 - 217 {18/18} svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati : etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti . . (3.1.133.2) P II.91.1 - 11 R III.217 {1/23} ṇvuli sakarmakagrahaṇam . (3.1.133.2) P II.91.1 - 11 R III.217 {2/23} ṇvuli sakarmakagrahaṇam kartavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {3/23} iha mā bhūt . (3.1.133.2) P II.91.1 - 11 R III.217 {4/23} āsitā śayitā iti . (3.1.133.2) P II.91.1 - 11 R III.217 {5/23} na vā dhātumātrāt darśanāt ṇvulaḥ . (3.1.133.2) P II.91.1 - 11 R III.217 {6/23} na vā vaktavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {7/23} kim kāraṇam . (3.1.133.2) P II.91.1 - 11 R III.217 {8/23} dhātumātrāt ṇvul dṛśyate . (3.1.133.2) P II.91.1 - 11 R III.217 {9/23} ime asya āsakāḥ ime . (3.1.133.2) P II.91.1 - 11 R III.217 {10/23} asya śāyakāḥ . (3.1.133.2) P II.91.1 - 11 R III.217 {11/23} utthitāḥ āsakā vaiśravaṇasya iti . (3.1.133.2) P II.91.1 - 11 R III.217 {12/23} tṛjādiṣu vartamānakālopādānam adhyāyakavedādhyāyakārtham . (3.1.133.2) P II.91.1 - 11 R III.217 {13/23} tṛjādiṣu vartamānakālopādānam kartavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {14/23} kim kāraṇam . (3.1.133.2) P II.91.1 - 11 R III.217 {15/23} adhyāyakavedādhyāyakārtham . (3.1.133.2) P II.91.1 - 11 R III.217 {16/23} adhyāyakaḥ vedādhyāyaḥ . (3.1.133.2) P II.91.1 - 11 R III.217 {17/23} adhītavati adhyeṣyamāṇe vā mā bhūt . (3.1.133.2) P II.91.1 - 11 R III.217 {18/23} na vā kālamātre darśanāt anyeṣām . (3.1.133.2) P II.91.1 - 11 R III.217 {19/23} na vā vaktavyam . (3.1.133.2) P II.91.1 - 11 R III.217 {20/23} kim kāraṇam . (3.1.133.2) P II.91.1 - 11 R III.217 {21/23} kālamātre darśanāt anyeṣām . (3.1.133.2) P II.91.1 - 11 R III.217 {22/23} kālamātre hi anye pratyayāḥ dṛśyante . (3.1.133.2) P II.91.1 - 11 R III.217 {23/23} carcāpāraḥ śamanīpāraḥ . . (3.1.134) P II.91.13 - 18 R III.217- 218 {1/12} ac api sarvadhātubhyaḥ . (3.1.134) P II.91.13 - 18 R III.217- 218 {2/12} ac api sarvadhātubhyaḥ vaktavyaḥ . (3.1.134) P II.91.13 - 18 R III.217- 218 {3/12} iha api yathā syāt . (3.1.134) P II.91.13 - 18 R III.217- 218 {4/12} bhavaḥ śarvaḥ . (3.1.134) P II.91.13 - 18 R III.217- 218 {5/12} na tarhi idānīm idam pacādyanukramaṇam kartavyam . (3.1.134) P II.91.13 - 18 R III.217- 218 {6/12} kartavyam ca . (3.1.134) P II.91.13 - 18 R III.217- 218 {7/12} kim prayojanam . (3.1.134) P II.91.13 - 18 R III.217- 218 {8/12} pacādyanukramaṇam anubandhāsañjārtham apavādabādhanārtham ca . (3.1.134) P II.91.13 - 18 R III.217- 218 {9/12} anubandhāsañjanārtham tāvat . (3.1.134) P II.91.13 - 18 R III.217- 218 {10/12} nadaṭ nadī coraṭ corī . (3.1.134) P II.91.13 - 18 R III.217- 218 {11/12} apavādabādhanārtham . (3.1.134) P II.91.13 - 18 R III.217- 218 {12/12} jārabharā śvapacā iti . . (3.1.135) P II.91.20 - 92.3 R III.218 {1/11} igupadhebhyaḥ upasarge kavidhiḥ meṣādyarthaḥ .igupadhebhyaḥ upasarge kaḥ vidheyaḥ . (3.1.135) P II.91.20 - 92.3 R III.218 {2/11} kim prayojanam . (3.1.135) P II.91.20 - 92.3 R III.218 {3/11} meṣādyarthaḥ . (3.1.135) P II.91.20 - 92.3 R III.218 {4/11} meṣaḥ devaḥ sevaḥ . (3.1.135) P II.91.20 - 92.3 R III.218 {5/11} na vā budhādīnām darśanāt anupasarge api . (3.1.135) P II.91.20 - 92.3 R III.218 {6/11} na vā vaktavyaḥ . (3.1.135) P II.91.20 - 92.3 R III.218 {7/11} kim kāraṇam . (3.1.135) P II.91.20 - 92.3 R III.218 {8/11} budhādīnām anupasarge api kaḥ dṛśyate . (3.1.135) P II.91.20 - 92.3 R III.218 {9/11} budhaḥ bhidaḥ yudhaḥ sivaḥ iti . (3.1.135) P II.91.20 - 92.3 R III.218 {10/11} katham meṣaḥ devaḥ sevaḥ iti . (3.1.135) P II.91.20 - 92.3 R III.218 {11/11} pacāciṣu pāṭhaḥ kariṣyate . . (3.1.137) P II.92.5 - 8 R III.218 {1/7} jighraḥ sañjñāyām pratiṣedhaḥ . (3.1.137) P II.92.5 - 8 R III.218 {2/7} jighraḥ sañjñāyām pratiṣedhaḥ vaktavyaḥ . (3.1.137) P II.92.5 - 8 R III.218 {3/7} vyājighrati iti vyāghraḥ . (3.1.137) P II.92.5 - 8 R III.218 {4/7} iha ke cit śasya eva pratiṣedham āhuḥ ke cit jighrabhāvasya . (3.1.137) P II.92.5 - 8 R III.218 {5/7} kim punaḥ atra nyāyyam . (3.1.137) P II.92.5 - 8 R III.218 {6/7} śasya eva pratiṣedhaḥ nyāyyaḥ . (3.1.137) P II.92.5 - 8 R III.218 {7/7} jighrabhāve hi pratiṣiddhe kena śe ākāralopaḥ syāt . . (3.1.138) P II.92.11 - 15 R III.218 - 219 {1/9} anupasargāt nau limpeḥ . (3.1.138) P II.92.11 - 15 R III.218 - 219 {2/9} anupasargāt nau limpeḥ iti vaktavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {3/9} nilimpāḥ nāma devāḥ . (3.1.138) P II.92.11 - 15 R III.218 - 219 {4/9} gavi ca vindeḥ sañjñāyām . (3.1.138) P II.92.11 - 15 R III.218 - 219 {5/9} gavi ca upapade vindeḥ sañjñāyām upasaṅkhyānam kartavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {6/9} govindaḥ iti . (3.1.138) P II.92.11 - 15 R III.218 - 219 {7/9} atyalpam idam ucyate : gavi iti . (3.1.138) P II.92.11 - 15 R III.218 - 219 {8/9} gavādiṣu iti vaktavyam . (3.1.138) P II.92.11 - 15 R III.218 - 219 {9/9} govindaḥ aravindaḥ . . (3.1.140) P II.92.17 - 18 R III.219 {1/3} tanoteḥ ṇaḥ upasaṅkhyānam . (3.1.140) P II.92.17 - 18 R III.219 {2/3} tanoteḥ ṇaḥ upasaṅkhyānam kartavyam . (3.1.140) P II.92.17 - 18 R III.219 {3/3} avatanoti iti avatānaḥ . . (3.1.145) P II.92.20 R III.219 {1/3} nṛtikhanirañjibhyaḥ iti vaktavyam . (3.1.145) P II.92.20 R III.219 {2/3} iha mā bhūt . (3.1.145) P II.92.20 R III.219 {3/3} hvāyakaḥ iti . . (3.1.149) P II.93.2 - 4 R III.219 {1/4} prusṛlvaḥ sādhukāriṇi vunvidhānam . (3.1.149) P II.93.2 - 4 R III.219 {2/4} prusṛlvaḥ sādhukāriṇi vun vidheyaḥ . (3.1.149) P II.93.2 - 4 R III.219 {3/4} sakṛt api yaḥ suṣṭhu karoti tatra yathā syāt . (3.1.149) P II.93.2 - 4 R III.219 {4/4} bahuśaḥ yaḥ duṣṭhu karoti tatra mā bhūt . . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {1/27} karmaṇi nirvartyamāṇavikriyamāṇe iti vaktatvyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {2/27} iha mā bhūt . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {3/27} ādityam paśyati . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {4/27} hivavantam śrṇoti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {5/27} grāmam gacchati iti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {6/27} karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {7/27} karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam kartavyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {8/27} vedādhyāyaḥ carcāpāraḥ śamanīpāraḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {9/27} yatra ca niyuktaḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {10/27} yatra ca niyuktaḥ tatra upasaṅkhyānam kartatvyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {11/27} chatradhāraḥ dvārapālaḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {12/27} hṛgrahinīvahibhyaḥ ca . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {13/27} hṛgrahinīvahibhyaḥ ca iti vaktavyam . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {14/27} hṛ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {15/27} bhārahāraḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {16/27} grahi . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {17/27} kamaṇḍalugrāhaḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {18/27} nī . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {19/27} uṣṭrapraṇāyaḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {20/27} vahi . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {21/27} bhāravāhaḥ . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {22/27} aparigaṇanam vā . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {23/27} na vā arthaḥ parigaṇanena . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {24/27} kasmāt na bhavati : ādityam paśyati , himavantam śrṇoti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {25/27} grāmam gacchati iti . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {26/27} anabhidhānāt . (3.2.1.1) P II.94.2 - 15 R III.220 - 221 {27/27} anabhidhānāt eva na bhaviṣyati . . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {1/51} akārāt anupapadāt karmopapadaḥ vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {2/51} akārāt anupapadāt karmopapadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {3/51} anupapadasya avakāśaḥ pacati iti pacaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {4/51} karmopapadasya avakāśaḥ kumbhakāraḥ nagarakāraḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {5/51} odanapāce ubhayam prāpnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {6/51} karmopadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {7/51} anupapadasya avakāśaḥ vikṣipaḥ vilikhaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {8/51} karmopapadasya saḥ eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {9/51} kāṣṭhabhede ubhayam prāpnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {10/51} karmopadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {11/51} anupapadasya avakāśaḥ jānāti iti jñaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {12/51} karmopapadasya saḥ eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {13/51} arthajñe ubhayam prāpnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {14/51} karmopadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {15/51} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {16/51} anupapadaḥ tṛtīyaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {17/51} ṇvultṛjacaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {18/51} teṣām ṇaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {19/51} ṇasya kaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {20/51} saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {21/51} karmopapadaḥ api tṛtīyaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {22/51} ṇvultṛjacaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {23/51} teṣām aṇ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {24/51} aṇaḥ kaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {25/51} ubhayoḥ tṛtīyayoḥ yuktaḥ vipratiṣedhaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {26/51} anupapadasya avakāśaḥ limpati iti limpaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {27/51} karmopapadasya saḥ eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {28/51} kuḍyalepe ubhayam prāpnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {29/51} karmopadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {30/51} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {31/51} anupapadaḥ tṛtīyaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {32/51} ṇvultṛjacaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {33/51} teṣām kaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {34/51} kasya kaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {35/51} saḥ yathā eva śaḥ kam bādhate evam karmopapadam api bādheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {36/51} kā tarhi gatiḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {37/51} madhye apavādāḥ pūrvān vidhīn bādhante iti evam śaḥ kam bādhiṣyate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {38/51} karmopapadam na bādhiṣyate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {39/51} anupapadasya avakāśaḥ suglaḥ sumlaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {40/51} karmopapadasya saḥ eva . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {41/51} vaḍavāsandāye ubhayam prāpnoti . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {42/51} karmopadaḥ bhavati vipratiṣedhena . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {43/51} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {44/51} anupapadaḥ tṛtīyaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {45/51} ṇvultṛjacaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {46/51} teṣām ṇaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {47/51} ṇasya kaḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {48/51} saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {49/51} kā tarhi gatiḥ . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {50/51} purastād apavādāḥ anantarāñvidhīn bādhante iti evam ayam kaḥ ṇam bādhiṣyate . (3.2.1.2) P II.94.16 - 95.15 R III.221 - 223 {51/51} karmopapadam na bādhiṣyate . . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {1/37} śīlikāmibhakṣyācaribhyaḥ ṇaḥ pūrvapadaprakṛtisvaratvam ca . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {2/37} śīlikāmibhakṣyācaribhyaḥ ṇaḥ vaktavyaḥ pūrvapadaprakṛtisvaratvam ca vaktavyam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {3/37} śīli . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {4/37} māṁsaśīlaḥ māṁsaśīlā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {5/37} śīli . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {6/37} kāmi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {7/37} māṁsakāmaḥ māṁsakāmā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {8/37} kāmi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {9/37} bhakṣi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {10/37} māṁsabhakṣaḥ māṁsabhakṣā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {11/37} bhakṣi ācari . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {12/37} kalyāṇācāraḥ kalyāṇācārā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {13/37} īkṣikṣamibhyām ca . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {14/37} īkṣikṣamibhyām ca iti vaktavyam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {15/37} sukhapratīkṣaḥ sukhapratīkṣā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {16/37} kalyāṇakṣamaḥ kalyāṇakṣamā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {17/37} kimartham idam ucyate . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {18/37} pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca mā bhūt iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {19/37} na etat asti prayojanam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {20/37} iha yaḥ māṁsam bhakṣayati māṁsam tasya bhakṣaḥ bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {21/37} yaḥ asau bhakṣayateḥ ac tadantena bahuvrīhiḥ . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {22/37} evam tarhi siddhe sati yat karmopapadam ṇam śāsti tat jñāpayati ācāryaḥ samāne arthe kevalam vigrahabhedāt yatra karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {23/37} kim etasya jñāpane prayojanam . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {24/37} kāṇḍalāvaḥ . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {25/37} kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {26/37} bhavati tu bahurvīhiḥ api . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {27/37} māṁse kāmaḥ asya māṁsakāmaḥ māṁsakāmakaḥ iti vā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {28/37} na tu ambhobhigamā . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {29/37} na tu idam bhavati ambhaḥ abhigamaḥ asyāḥ iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {30/37} kim tarhi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {31/37} ambhobhigāmī iti eva bhavati . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {32/37} kāṇḍalāve api ca vigrahābhāvāt na jñāpakasya prayojanam bhavati iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {33/37} na eṣaḥ asti vigrahaḥ kāṇḍāni lāvaḥ asya iti . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {34/37} ānnādāya iti ca kṛtām vyatyayaḥ chandasi . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {35/37} ānnādāya iti ca kṛtām vyatyayaḥ chandasi draṣṭavyaḥ . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {36/37} annādāya annapataye . (3.2.1.3) P II.95.16 - 96.11 R III.223 - 225 {37/37} ye āhutim annādīm kṛtvā . . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {1/91} kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {2/91} kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ vaktavyaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {3/91} brahmajyaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {4/91} kim ucyate sarvatra iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {5/91} anyatra api na avaśyam iha eva . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {6/91} hva anyatra . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {7/91} āhvaḥ prahvaḥ iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {8/91} ke hi samprasāraṇaprasaṅgaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {9/91} ke hi sati samprasāraṇam prasajyeta . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {10/91} samprasāraṇe kṛte samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat rūpam syāt . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {11/91} saḥ tarhi vaktavyaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {12/91} na vaktavyaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {13/91} astu atra samprasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {14/91} samprasāraṇe kṛte ākāralopaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {15/91} tasya sthānivadbhāvāt uvaṅādeśaḥ na bhaviṣyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {16/91} pūrvatve kṛte prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {17/91} evam tarhi idam iha sampradhāryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {18/91} ākāralopaḥ kriyatām pūrvatvam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {19/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {20/91} paratvāt ākāralopaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {21/91} na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {22/91} antaraṅgatvāt pūrvatvam prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {23/91} evam tarhi vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ bhaviṣyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {24/91} evam tarhi idam iha sampradhāryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {25/91} ākāralopaḥ kriyatām samprasāraṇam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {26/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {27/91} paratvāt ākāralopaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {28/91} nityam samprasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {29/91} kṛte api ākāralope prāpnoti akṛte api prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {30/91} ākāralopaḥ api nityaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {31/91} kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {32/91} anityaḥ ākāralopaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {33/91} na hi kṛte samprasāraṇe prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {34/91} antaraṅgam hi pūrvatvam bhādhate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {35/91} yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {36/91} na ca samprasāraṇam eva ākāralopasya nimittam hanti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {37/91} avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {38/91} ubhayoḥ nityayoḥ paratvāt ākāralopaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {39/91} ākāralope kṛte samprasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {40/91} samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {41/91} evam api na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {42/91} yaḥ anādiṣṭād acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {43/91} ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {44/91} evam tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na bhaviṣyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {45/91} iha api tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na syāt . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {46/91} juhuvatuḥ jhuhuvuḥ iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {47/91} asti atra viśeṣaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {48/91} akṛte atra āttve pūrvatvam bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {49/91} idam iha sampradhāryam āttvam kriyatām pūrvatvam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {50/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {51/91} paratvāt pūrvatvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {52/91} na sidhyati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {53/91} antaraṅgatvāt āttvam prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {54/91} evam tarhi idam iha sampradhāryam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {55/91} āttvam kriyatām samprasāraṇam iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {56/91} kim atra kartavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {57/91} paratvāt āttvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {58/91} nityam samprasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {59/91} kṛte api āttve prāpnoti akṛte api . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {60/91} āttvam api nityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {61/91} kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {62/91} anityam āttvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {63/91} na hi samprasāraṇe kṛte prāpnoti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {64/91} paratvāt pūrvatvena eva bhavitavyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {65/91} yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {66/91} na ca samprasāraṇam eva āttvasya nimittam vihanti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {67/91} avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {68/91} ubhayoḥ nityayoḥ paratvāt ātttve kṛte samprasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {69/91} evam tarhi pūrvatve yogavibhāgaḥ kariṣyate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {70/91} samprasāraṇāt paraḥ pūrvaḥ bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {71/91} tata eṅaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {72/91} eṅaḥ ca samprasāraṇāt pūrvaḥ bhavati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {73/91} kimartham idam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {74/91} akṛte āttve pūrvatvam yathā syāt . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {75/91} tataḥ padāntāt ati . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {76/91} eṅaḥ iti eva . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {77/91} iha api tarhi akṛte āttve pūrvatvam syāt . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {78/91} āhvaḥ prahvaḥ iti . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {79/91} asti atra viśeṣaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {80/91} ākārāntalakṣaṇaḥ kavidhiḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {81/91} tena anena avaśyam āttvam pratīkṣyam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {82/91} liṭ punaḥ aviśeṣeṇa dhātumātrāt vidhīyate . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {83/91} nityam prasāraṇam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {84/91} hvaḥ yaṇ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {85/91} vārṇāt āṅgam na pūrvatvam . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {86/91} yaḥ anādiṣṭāt acaḥ pūrvaḥ tatkārye sthānivattvam hi provāca bhagavān kātyaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {87/91} tena asiddhiḥ yaṇaḥ te . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {88/91} ātaḥ kaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {89/91} liṭ na . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {90/91} eṅaḥ pūrvaḥ . (3.2.3) P II.96.13 - 97.27 R III.225 - 228 {91/91} siddhaḥ āhvaḥ tathā sati . . (3.2.4) P II.98.2 - 12 R III.229 {1/25} supi sthaḥ bhāve ca . (3.2.4) P II.98.2 - 12 R III.229 {2/25} supi sthaḥ iti atra bhāve ca iti vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {3/25} iha api yathā syāt . (3.2.4) P II.98.2 - 12 R III.229 {4/25} ākhūtthaḥ vartate . (3.2.4) P II.98.2 - 12 R III.229 {5/25} śyenotthaḥ śalabhotthaḥ . (3.2.4) P II.98.2 - 12 R III.229 {6/25} tat tarhi vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {7/25} na vaktavyam . (3.2.4) P II.98.2 - 12 R III.229 {8/25} yogavibhāgāt siddham . (3.2.4) P II.98.2 - 12 R III.229 {9/25} yogavibhāgaḥ kariṣyate . (3.2.4) P II.98.2 - 12 R III.229 {10/25} ātaḥ anupasarge kaḥ bhavati . (3.2.4) P II.98.2 - 12 R III.229 {11/25} tataḥ supi . (3.2.4) P II.98.2 - 12 R III.229 {12/25} supi ca ataḥ kaḥ bhavati . (3.2.4) P II.98.2 - 12 R III.229 {13/25} kacchena pibati kacchapaḥ . (3.2.4) P II.98.2 - 12 R III.229 {14/25} kaṭāhena pibati kaṭāhaḥ . (3.2.4) P II.98.2 - 12 R III.229 {15/25} dvābhyām pibati dvipaḥ . (3.2.4) P II.98.2 - 12 R III.229 {16/25} tataḥ sthaḥ . (3.2.4) P II.98.2 - 12 R III.229 {17/25} sthaḥ ca kaḥ bhavati supi iti . (3.2.4) P II.98.2 - 12 R III.229 {18/25} kimartham idam . (3.2.4) P II.98.2 - 12 R III.229 {19/25} bhāve yathā syāt . (3.2.4) P II.98.2 - 12 R III.229 {20/25} kutaḥ nu khalvu etat bhāve bhaviṣyati na punaḥ karmādiṣu kārakeṣu iti . (3.2.4) P II.98.2 - 12 R III.229 {21/25} yogavibhāgāt ayam kartuḥ apakṛṣyate . (3.2.4) P II.98.2 - 12 R III.229 {22/25} na ca anyasmin arthe ādiśyate . (3.2.4) P II.98.2 - 12 R III.229 {23/25} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti . (3.2.4) P II.98.2 - 12 R III.229 {24/25} tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan . (3.2.4) P II.98.2 - 12 R III.229 {25/25} saḥ asau svārthe bhavan bhāve bhaviṣyati . . (3.2.5) P II.98.14 - 20 R III.230 {1/12} tundaśokayoḥ parimṛjāpanudoḥ ālasyasukhāharaṇayoḥ . (3.2.5) P II.98.14 - 20 R III.230 {2/12} tundaśokayoḥ parimṛjāpanudoḥ iti atra ālasyasukhāharaṇayoḥ iti vaktavyam . (3.2.5) P II.98.14 - 20 R III.230 {3/12} tundaparimṛjaḥ alasaḥ . (3.2.5) P II.98.14 - 20 R III.230 {4/12} śokāpanudaḥ putraḥ jātaḥ . (3.2.5) P II.98.14 - 20 R III.230 {5/12} yaḥ hi tundam parimārṣṭi tundaparimārjaḥ saḥ bhavati . (3.2.5) P II.98.14 - 20 R III.230 {6/12} yaḥ ca śokam apanudati śokāpanodaḥ saḥ bhavati . (3.2.5) P II.98.14 - 20 R III.230 {7/12} kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam . (3.2.5) P II.98.14 - 20 R III.230 {8/12} kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam kartavyam . (3.2.5) P II.98.14 - 20 R III.230 {9/12} mūlavibhujaḥ rathaḥ . (3.2.5) P II.98.14 - 20 R III.230 {10/12} nakhamucāni dhanūṁṣi . (3.2.5) P II.98.14 - 20 R III.230 {11/12} kākaguhāḥ tilāḥ . (3.2.5) P II.98.14 - 20 R III.230 {12/12} sarasīruham kumudam . . (3.2.8) P II.99.2 - 8 R III.230 - 231 {1/12} surāsīdhvoḥ pibateḥ . (3.2.8) P II.99.2 - 8 R III.230 - 231 {2/12} surāsīdhvoḥ pibateḥ iti vaktavyam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {3/12} iha mā bhūt . (3.2.8) P II.99.2 - 8 R III.230 - 231 {4/12} kṣīrapā brāhmaṇī iti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {5/12} pibateḥ iti kimartham . (3.2.8) P II.99.2 - 8 R III.230 - 231 {6/12} yā hi surām pāti surāpā sā bhavati . (3.2.8) P II.99.2 - 8 R III.230 - 231 {7/12} bahulam taṇi . (3.2.8) P II.99.2 - 8 R III.230 - 231 {8/12} bahulam taṇi iti vaktavyam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {9/12} kim idam taṇi iti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {10/12} sañjñāchandasoḥ grahaṇam . (3.2.8) P II.99.2 - 8 R III.230 - 231 {11/12} yā brāhmaṇī surāpī bhavati na enām devāḥ patilokam nayanti . (3.2.8) P II.99.2 - 8 R III.230 - 231 {12/12} yā brāhmaṇī surāpā bhavati na enām devāḥ patilokam nayanti . . (3.2.9) P II.99.10 - 18 R III.231 {1/30} acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam . (3.2.9) P II.99.10 - 18 R III.231 {2/30} acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam kartavyam . (3.2.9) P II.99.10 - 18 R III.231 {3/30} śaktigrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {4/30} śakti . (3.2.9) P II.99.10 - 18 R III.231 {5/30} lāṅgala . (3.2.9) P II.99.10 - 18 R III.231 {6/30} lāṅgalagrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {7/30} lāṅgala . (3.2.9) P II.99.10 - 18 R III.231 {8/30} āṅkuśa . (3.2.9) P II.99.10 - 18 R III.231 {9/30} āṅkuśagrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {10/30} āṅkuśa . (3.2.9) P II.99.10 - 18 R III.231 {11/30} yaṣṭi . (3.2.9) P II.99.10 - 18 R III.231 {12/30} yaṣṭigrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {13/30} yaṣṭi . (3.2.9) P II.99.10 - 18 R III.231 {14/30} tomara . (3.2.9) P II.99.10 - 18 R III.231 {15/30} tomaragrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {16/30} tomara . (3.2.9) P II.99.10 - 18 R III.231 {17/30} ghaṭa . (3.2.9) P II.99.10 - 18 R III.231 {18/30} ghaṭagrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {19/30} ghaṭa . (3.2.9) P II.99.10 - 18 R III.231 {20/30} ghaṭī . (3.2.9) P II.99.10 - 18 R III.231 {21/30} ghaṭīgrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {22/30} ghaṭī . (3.2.9) P II.99.10 - 18 R III.231 {23/30} dhanus . (3.2.9) P II.99.10 - 18 R III.231 {24/30} dhanurgrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {25/30} dhanus . (3.2.9) P II.99.10 - 18 R III.231 {26/30} sūtre ca dhāryarthe . (3.2.9) P II.99.10 - 18 R III.231 {27/30} sūtre ca dhāryarthe graheḥ upasaṅkhyānam . (3.2.9) P II.99.10 - 18 R III.231 {28/30} sūtragrahaḥ . (3.2.9) P II.99.10 - 18 R III.231 {29/30} dhāryarthe iti kimartham . (3.2.9) P II.99.10 - 18 R III.231 {30/30} yaḥ hi sūtram gṛhṇāti sūtragrāhaṇ saḥ bhavati . . (3.2.13) P II.99.20 - 22 R III.231 {1/5} stambakarṇayoḥ hastisūcakayoḥ . (3.2.13) P II.99.20 - 22 R III.231 {2/5} stambakarṇayoḥ iti atra hastisūcakayoḥ iti vaktavyam . (3.2.13) P II.99.20 - 22 R III.231 {3/5} stamberamaḥ hastī . (3.2.13) P II.99.20 - 22 R III.231 {4/5} karṇejapaḥ sūcakaḥ . (3.2.13) P II.99.20 - 22 R III.231 {5/5} sambe rantā karṇe japitā iti eva anyatra . . (3.2.14) P II.100.2 - 9 R III.231 - 232 {1/15} dhātugrahaṇam kimartham . (3.2.14) P II.100.2 - 9 R III.231 - 232 {2/15} śami sañjñayām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham . (3.2.14) P II.100.2 - 9 R III.231 - 232 {3/15} śami sañjñayām dhātugrahaṇam kriyate kṛñaḥ hetvādiṣu ṭaḥ mā bhūt iti . (3.2.14) P II.100.2 - 9 R III.231 - 232 {4/15} śami sañjñayām ac bhavati iti asya avakāśaḥ śamvadaḥ śambhavaḥ . (3.2.14) P II.100.2 - 9 R III.231 - 232 {5/15} ṭasya avakāśaḥ śrāddhakaraḥ piṇḍakaraḥ . (3.2.14) P II.100.2 - 9 R III.231 - 232 {6/15} śaṅkarā nāma parivrājikā . (3.2.14) P II.100.2 - 9 R III.231 - 232 {7/15} śaṅkarā śakunikā tacchilā ca . (3.2.14) P II.100.2 - 9 R III.231 - 232 {8/15} tasyām ubhayam prāpnoti . (3.2.14) P II.100.2 - 9 R III.231 - 232 {9/15} paratvāt ṭaḥ syāt . (3.2.14) P II.100.2 - 9 R III.231 - 232 {10/15} dhātugrahaṇasāmarthyāt ac eva bhavati . (3.2.14) P II.100.2 - 9 R III.231 - 232 {11/15} kuṇaravāḍavaḥ tu āha . (3.2.14) P II.100.2 - 9 R III.231 - 232 {12/15} na eṣā śaṅkarā . (3.2.14) P II.100.2 - 9 R III.231 - 232 {13/15} śaṅgarā eṣā . (3.2.14) P II.100.2 - 9 R III.231 - 232 {14/15} gṛṇātiḥ śabdakarmā . (3.2.14) P II.100.2 - 9 R III.231 - 232 {15/15} tasya eṣaḥ prayogaḥ . . (3.2.15) P II.100.11 - 21 R III.232 - 233 {1/15} adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {2/15} adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam kartavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {3/15} pārśvaśayaḥ pṛṣṭhaśayaḥ udaraśayaḥ . (3.2.15) P II.100.11 - 21 R III.232 - 233 {4/15} digdhasahapūrvāt ca . (3.2.15) P II.100.11 - 21 R III.232 - 233 {5/15} didghasahapūrvāt ca iti vaktavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {6/15} digdhasahaśayaḥ . (3.2.15) P II.100.11 - 21 R III.232 - 233 {7/15} uttānādiṣu kartṛṣu . (3.2.15) P II.100.11 - 21 R III.232 - 233 {8/15} uttānādiṣu kartṛṣu iti vaktavyam . (3.2.15) P II.100.11 - 21 R III.232 - 233 {9/15} uttānaśayaḥ avamūrdhaśayaḥ . (3.2.15) P II.100.11 - 21 R III.232 - 233 {10/15} girau ḍaḥ chandasi . (3.2.15) P II.100.11 - 21 R III.232 - 233 {11/15} girau upapade ḍaḥ chandasi vaktavyaḥ . (3.2.15) P II.100.11 - 21 R III.232 - 233 {12/15} girau śete giriśaḥ . (3.2.15) P II.100.11 - 21 R III.232 - 233 {13/15} taddhitaḥ vā . (3.2.15) P II.100.11 - 21 R III.232 - 233 {14/15} taddhitaḥ vā punaḥ eṣaḥ bhavati . (3.2.15) P II.100.11 - 21 R III.232 - 233 {15/15} girau śete giriśaḥ iti . . (3.2.16) P II.101.2 - 6 R III.233 {1/9} iha kasmāt na bhavati . (3.2.16) P II.101.2 - 6 R III.233 {2/9} kurūn carati . (3.2.16) P II.101.2 - 6 R III.233 {3/9} pañcālān carati iti . (3.2.16) P II.101.2 - 6 R III.233 {4/9} adhikaraṇe iti vartate . (3.2.16) P II.101.2 - 6 R III.233 {5/9} nanu ca karmaṇi iti api vartate . (3.2.16) P II.101.2 - 6 R III.233 {6/9} tatra kutaḥ etat . (3.2.16) P II.101.2 - 6 R III.233 {7/9} adhikaraṇe bhaviṣyati na punaḥ karmaṇi iti . (3.2.16) P II.101.2 - 6 R III.233 {8/9} careḥ bhikṣāgrahaṇam jñapakam karmaṇi aprasaṅgaḥ . (3.2.16) P II.101.2 - 6 R III.233 {9/9} yat ayam bhikṣāsenādāyeṣu ca iti careḥ bhikṣāgrahaṇam karoti tat jñāpayati ācāryaḥ na bhavati karmaṇi iti . . (3.2.21) P II.101.9 - 11 R III.234 {1/12} kiṁyattadbahuṣu kṛñaḥ ajvidhānam . (3.2.21) P II.101.9 - 11 R III.234 {2/12} kiṁyattadbahuṣu kṛñaḥ ajvidhānam kartavyam . (3.2.21) P II.101.9 - 11 R III.234 {3/12} kiṅkarā . (3.2.21) P II.101.9 - 11 R III.234 {4/12} kim . (3.2.21) P II.101.9 - 11 R III.234 {5/12} yat . (3.2.21) P II.101.9 - 11 R III.234 {6/12} yatkarā . (3.2.21) P II.101.9 - 11 R III.234 {7/12} yat . (3.2.21) P II.101.9 - 11 R III.234 {8/12} tat . (3.2.21) P II.101.9 - 11 R III.234 {9/12} tatkarā . (3.2.21) P II.101.9 - 11 R III.234 {10/12} tat . (3.2.21) P II.101.9 - 11 R III.234 {11/12} bahu . (3.2.21) P II.101.9 - 11 R III.234 {12/12} bahukarā . . (3.2.24) P II.101.13 - 14 R III.234 {1/4} stambaśakṛtoḥ vrīhivatsayoḥ . (3.2.24) P II.101.13 - 14 R III.234 {2/4} vrīhivatsayoḥ iti vaktavyam . (3.2.24) P II.101.13 - 14 R III.234 {3/4} stambakariḥ vrīhiḥ . (3.2.24) P II.101.13 - 14 R III.234 {4/4} śakṛtkariḥ vatsaḥ . . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {1/7} ātmambhariḥ iti kim nipātyate . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {2/7} ātmanaḥ mum bhṛñaḥ ca inpratyayaḥ . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {3/7} atyalpam idam ucyate . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {4/7} bhṛñaḥ kukṣyātmanoḥ mum ca . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {5/7} bhṛñaḥ kukṣyātmanoḥ mum ca iti vaktavyam . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {6/7} kukṣimbharaḥ . (3.2.26) P II.101.16 - 102.3 R III.234 - 235 {7/7} ātmambhariḥ carati yūtham asevamānaḥ . . (3.2.28) P II.102.5 - 8 R III.235 {1/12} khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ . (3.2.28) P II.102.5 - 8 R III.235 {2/12} khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ iti vaktavyam . (3.2.28) P II.102.5 - 8 R III.235 {3/12} vātamajāḥ mṛgāḥ . (3.2.28) P II.102.5 - 8 R III.235 {4/12} vāta . (3.2.28) P II.102.5 - 8 R III.235 {5/12} śunī . (3.2.28) P II.102.5 - 8 R III.235 {6/12} śunīndhayaḥ . (3.2.28) P II.102.5 - 8 R III.235 {7/12} śunī . (3.2.28) P II.102.5 - 8 R III.235 {8/12} tila . (3.2.28) P II.102.5 - 8 R III.235 {9/12} tilandtudaḥ . (3.2.28) P II.102.5 - 8 R III.235 {10/12} tila . (3.2.28) P II.102.5 - 8 R III.235 {11/12} śardha . (3.2.28) P II.102.5 - 8 R III.235 {12/12} śardhañjahāḥ māṣāḥ . . (3.2.29) P II.102.10 - 17 R III.235 - 236 {1/22} stane dheṭaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {2/22} stane dheṭaḥ iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {3/22} stanandhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {4/22} tataḥ muṣṭau dhmaḥ ca . (3.2.29) P II.102.10 - 17 R III.235 - 236 {5/22} muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {6/22} muṣṭindhamaḥ muṣṭidhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {7/22} atayalpam idam ucyate . (3.2.29) P II.102.10 - 17 R III.235 - 236 {8/22} nāsikānāḍīmuṣṭighaṭīkhārīṣu iti vaktavyam . (3.2.29) P II.102.10 - 17 R III.235 - 236 {9/22} nāsikandhamaḥ nāsikandhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {10/22} nāsika . (3.2.29) P II.102.10 - 17 R III.235 - 236 {11/22} nāḍī . (3.2.29) P II.102.10 - 17 R III.235 - 236 {12/22} nāḍindhamaḥ nāḍindhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {13/22} nāḍī . (3.2.29) P II.102.10 - 17 R III.235 - 236 {14/22} muṣṭi . (3.2.29) P II.102.10 - 17 R III.235 - 236 {15/22} muṣṭindhamaḥ muṣṭidhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {16/22} muṣṭi . (3.2.29) P II.102.10 - 17 R III.235 - 236 {17/22} ghaṭī . (3.2.29) P II.102.10 - 17 R III.235 - 236 {18/22} ghaṭindhamaḥ ghaṭindhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {19/22} ghaṭī . (3.2.29) P II.102.10 - 17 R III.235 - 236 {20/22} khārī . (3.2.29) P II.102.10 - 17 R III.235 - 236 {21/22} khārindhamaḥ khārindhayaḥ . (3.2.29) P II.102.10 - 17 R III.235 - 236 {22/22} khārī . . (3.2.38) P II.102.19 - 103..4 R III.236 {1/14} khacprakaraṇe gameḥ supi upasaṅkhyānam . (3.2.38) P II.102.19 - 103..4 R III.236 {2/14} khacprakaraṇe gameḥ supi upasaṅkhyānam . (3.2.38) P II.102.19 - 103..4 R III.236 {3/14} mitaṅgamaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {4/14} mitaṅgamā hastinī . (3.2.38) P II.102.19 - 103..4 R III.236 {5/14} vihāyasaḥ viha ca . (3.2.38) P II.102.19 - 103..4 R III.236 {6/14} vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {7/14} khac ca . (3.2.38) P II.102.19 - 103..4 R III.236 {8/14} vihaṅgamaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {9/14} khac ca ḍit vā . (3.2.38) P II.102.19 - 103..4 R III.236 {10/14} khac ca ḍit vā vaktavyaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {11/14} vihaṅgaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {12/14} ḍe ca . (3.2.38) P II.102.19 - 103..4 R III.236 {13/14} ḍe ca vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ . (3.2.38) P II.102.19 - 103..4 R III.236 {14/14} vihagaḥ . . (3.2.48) P II.103.6 - 15 R III.236 - 237 {1/18} ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {2/18} ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam kartavyam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {3/18} sarvatragaḥ pannagaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {4/18} urasaḥ lopaḥ ca . (3.2.48) P II.103.6 - 15 R III.236 - 237 {5/18} urasaḥ lopaḥ ca vaktavyaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {6/18} uragaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {7/18} suduroḥ adhikaraṇe . (3.2.48) P II.103.6 - 15 R III.236 - 237 {8/18} suduroḥ adhikaraṇe ḍaḥ vaktavyaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {9/18} sugaḥ durgaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {10/18} nisaḥ deśe . (3.2.48) P II.103.6 - 15 R III.236 - 237 {11/18} nisaḥ deśe ḍaḥ vaktavyaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {12/18} nirgaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {13/18} apara āha . (3.2.48) P II.103.6 - 15 R III.236 - 237 {14/18} ḍaprakaraṇe anyeṣu api dṛśyate . (3.2.48) P II.103.6 - 15 R III.236 - 237 {15/18} ḍaprakaraṇe anyeṣu api dṛśyate iti vaktavyam . (3.2.48) P II.103.6 - 15 R III.236 - 237 {16/18} tataḥ stryagāragaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {17/18} aśnute yāvat annāya grāmagaḥ . (3.2.48) P II.103.6 - 15 R III.236 - 237 {18/18} dhvaṁsate gurutalpagaḥ . . (3.2.49) P II.103.17 - 104.3 R III.237 {1/9} dārau āhanaḥ aṇ antyasya ca ṭaḥ sañjñāyām . (3.2.49) P II.103.17 - 104.3 R III.237 {2/9} dārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ . (3.2.49) P II.103.17 - 104.3 R III.237 {3/9} dārvāghāṭaḥ te vanaspatīnām . (3.2.49) P II.103.17 - 104.3 R III.237 {4/9} cārau vā . (3.2.49) P II.103.17 - 104.3 R III.237 {5/9} cārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ . (3.2.49) P II.103.17 - 104.3 R III.237 {6/9} cārvāghāṭaḥ cārvāghātaḥ . (3.2.49) P II.103.17 - 104.3 R III.237 {7/9} karmaṇi sami ca . (3.2.49) P II.103.17 - 104.3 R III.237 {8/9} karmaṇi upapade sapūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ . (3.2.49) P II.103.17 - 104.3 R III.237 {9/9} varṇasaṅghāṭaḥ varṇasaṅghātaḥ padasaṅghāṭaḥ padasaṅghātaḥ . . (3.2.52) P II.104.5 - 12 R III.237 - 238 {1/16} katham idam vijñāyate . (3.2.52) P II.104.5 - 12 R III.237 - 238 {2/16} lakṣaṇe kartari iti āhosvit lakṣaṇavati kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {3/16} kim ca ataḥ . (3.2.52) P II.104.5 - 12 R III.237 - 238 {4/16} yadi vijñāyate lakṣaṇe kartari iti siddham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {5/16} jāyāghnaḥ tilakālakaḥ patighnī pāṇirekhā iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {6/16} jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {7/16} atha vijñāyate lakṣaṇavati kartari iti siddham jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {8/16} jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {9/16} astu lakṣaṇe kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {10/16} katham jāyāghnaḥ , brāhmaṇaḥ patighnī vrṣalī iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {11/16} akāraḥ matvarthīyaḥ . (3.2.52) P II.104.5 - 12 R III.237 - 238 {12/16} jāyāghnaḥ asmin asti iti saḥ ayam jāyāghnaḥ . (3.2.52) P II.104.5 - 12 R III.237 - 238 {13/16} patighnīvṛṣalī iti na sidhyati . (3.2.52) P II.104.5 - 12 R III.237 - 238 {14/16} astu tarhi lakṣaṇavati kartari iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {15/16} katham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti . (3.2.52) P II.104.5 - 12 R III.237 - 238 {16/16} amanuṣyakartṛke iti evam bhaviṣyati . . (3.2.53) P II.104.14 - 17 R III.238 {1/7} apraṇikartṛke iti vaktavyam . (3.2.53) P II.104.14 - 17 R III.238 {2/7} iha mā bhūt . (3.2.53) P II.104.14 - 17 R III.238 {3/7} nagaraghātaḥ hastī . (3.2.53) P II.104.14 - 17 R III.238 {4/7} yadi apraṇikartṛke iti ucyate śaśaghnī śakuniḥ iti na sidhyati . (3.2.53) P II.104.14 - 17 R III.238 {5/7} astu tarhi amanuṣyakartṛke iti eva . (3.2.53) P II.104.14 - 17 R III.238 {6/7} katham nagaraghātaḥ hastī . (3.2.53) P II.104.14 - 17 R III.238 {7/7} kṛtyalyuṭaḥ bahulam iti evam atra aṇ bhaviṣyati . . (3.2.55) P II.104.19 - 20 R III.238 {1/3} rājaghe upasaṅkhyānam . (3.2.55) P II.104.19 - 20 R III.238 {2/3} rājaghe upasaṅkhyānam kartavyam . (3.2.55) P II.104.19 - 20 R III.238 {3/3} rājaghaḥ . . (3.2.56) P II.105.3 -20 R III.238 - 240 {1/38} khyuni cvipratiṣedhānarthakyam lyuṭkhynoḥ aviśeṣāt . (3.2.56) P II.105.3 -20 R III.238 - 240 {2/38} khyuni cvipratiṣedhaḥ anarthakaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {3/38} kim kāraṇam . (3.2.56) P II.105.3 -20 R III.238 - 240 {4/38} lyuṭkhynoḥ aviśeṣāt . (3.2.56) P II.105.3 -20 R III.238 - 240 {5/38} khyunā mukte lyuṭā bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {6/38} na ca asti viśeṣaḥ cvyante upapade lyuṭaḥ khyunaḥ vā . (3.2.56) P II.105.3 -20 R III.238 - 240 {7/38} tat eva rūpam saḥ eva svaraḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {8/38} ayam asti viśeṣaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {9/38} lyuṭi sati īkāreṇa bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {10/38} khyuni sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {11/38} khyuni api sati bhavatavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {12/38} evam hi saunāgāḥ paṭhanti . (3.2.56) P II.105.3 -20 R III.238 - 240 {13/38} nañsnañīkkhyuṁstaruṇatalunānām upasaṅkhyānam iti . (3.2.56) P II.105.3 -20 R III.238 - 240 {14/38} ayam tarhi viśeṣaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {15/38} khyuni sati nityasamāsena bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {16/38} upapadasamāsaḥ hi nityasamāsaḥ iti . (3.2.56) P II.105.3 -20 R III.238 - 240 {17/38} lyuṭi sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {18/38} lyuṭi api bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {19/38} gatisamāsaḥ api hi nityasamāsaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {20/38} cyvantam ca gatisañjñam bhavati . (3.2.56) P II.105.3 -20 R III.238 - 240 {21/38} mumartham tarhi pratiṣedhaḥ vaktavyaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {22/38} khyuni sati mumā bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {23/38} lyuti sati na bhavitavyam . (3.2.56) P II.105.3 -20 R III.238 - 240 {24/38} mumartham iti cet na avyayatvāt . (3.2.56) P II.105.3 -20 R III.238 - 240 {25/38} mumartham iti cet tat na . (3.2.56) P II.105.3 -20 R III.238 - 240 {26/38} kim kāraṇam . (3.2.56) P II.105.3 -20 R III.238 - 240 {27/38} avyayatvāt . (3.2.56) P II.105.3 -20 R III.238 - 240 {28/38} anavyayasya mum ucyate . (3.2.56) P II.105.3 -20 R III.238 - 240 {29/38} cvyantam ca avyayasañjñam . (3.2.56) P II.105.3 -20 R III.238 - 240 {30/38} uttarārtham tu . (3.2.56) P II.105.3 -20 R III.238 - 240 {31/38} uttarārtham tarhi pratiṣedhaḥ vaktavyaḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {32/38} kartari bhuvaḥ khiṣṇuckhukañau acvau iti eva . (3.2.56) P II.105.3 -20 R III.238 - 240 {33/38} āḍhyībhavitā . (3.2.56) P II.105.3 -20 R III.238 - 240 {34/38} atha idānīm anena mukte tācchīlilaḥ iṣṇuc vidhīyate . (3.2.56) P II.105.3 -20 R III.238 - 240 {35/38} saḥ atra kasmāt na bhavati . (3.2.56) P II.105.3 -20 R III.238 - 240 {36/38} rūḍhiśabdaprakārāḥ tacchīlikāḥ . (3.2.56) P II.105.3 -20 R III.238 - 240 {37/38} na ca rūḍḥiśabdāḥ gatibhiḥ viśeṣyante . (3.2.56) P II.105.3 -20 R III.238 - 240 {38/38} na hi bhavati pradevadattaḥ iti . . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {1/26} kimartham khiṣṇuc ikārādiḥ kriyate na ksnuḥ iti eva ucyeta . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {2/26} tatra ayam api arthaḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {3/26} svarārthaḥ cakāraḥ na kartavyaḥ bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {4/26} kena idānīm ikārāditvam kriyate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {5/26} iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {6/26} bhavateḥ udāttatvāt ikārāditvam bhaviṣyati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {7/26} idam tarhi prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {8/26} khit ayam kriyate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {9/26} tatra cartve kṛte syāt . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {10/26} kit vā khit vā iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {11/26} sandehamātram etat bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {12/26} sarvasandeheṣu ca idam upatiṣṭhate . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {13/26} vyākhyānataḥ viśeṣapratipattiḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {14/26} na hi sandehāt alakṣaṇam iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {15/26} khit iti vyākhyāsyāmaḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {16/26} nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {17/26} idam tarhi prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {18/26} kṛtyokeṣṇuccārvādayaḥ ca iti eṣaḥ svaraḥ yathā syāt . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {19/26} etat api na asti prayojanam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {20/26} ayam api iṭi kṛte ṣatve ca iṣṇuc bhaviṣyati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {21/26} na sidhyati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {22/26} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {23/26} atha vā asiddham khalu api ṣatvam . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {24/26} ṣatvasya asiddhatvāt isnuc eva bhavati . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {25/26} iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ . (3.2.57) P II.105.22 - 106.11 R III.240 - 241 {26/26} nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ . . (3.2.58) P II.106.13 - 19 R III.241 - 242 {1/19} kimarthaḥ nakāraḥ . (3.2.58) P II.106.13 - 19 R III.241 - 242 {2/19} ñniti iti ādyudāttatvam yathā syāt . (3.2.58) P II.106.13 - 19 R III.241 - 242 {3/19} na etat asti prayojanam . (3.2.58) P II.106.13 - 19 R III.241 - 242 {4/19} ekācaḥ ayam vidhīyate . (3.2.58) P II.106.13 - 19 R III.241 - 242 {5/19} tatra na arthaḥ svarārthena nakāreṇa anubandhena . (3.2.58) P II.106.13 - 19 R III.241 - 242 {6/19} dhātusvareṇa eva siddham . (3.2.58) P II.106.13 - 19 R III.241 - 242 {7/19} yaḥ tarhi anekāc . (3.2.58) P II.106.13 - 19 R III.241 - 242 {8/19} dadhṛk iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {9/19} vakṣyati etat dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {10/19} viśeṣaṇārthaḥ tarhi . (3.2.58) P II.106.13 - 19 R III.241 - 242 {11/19} kva viśeṣanārthena arthaḥ . (3.2.58) P II.106.13 - 19 R III.241 - 242 {12/19} kvinpratyayasya kuḥ iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {13/19} kvipratyayasya kuḥ iti ucyamāne sandehaḥ syāt . (3.2.58) P II.106.13 - 19 R III.241 - 242 {14/19} kviḥ vā eṣaḥ pratyayaḥ kvip vā iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {15/19} sandehamātram etat bhavati . (3.2.58) P II.106.13 - 19 R III.241 - 242 {16/19} sarvasandeheṣu ca idam upatiṣṭhate . (3.2.58) P II.106.13 - 19 R III.241 - 242 {17/19} vyākhyānataḥ viśeṣapratipattiḥ . (3.2.58) P II.106.13 - 19 R III.241 - 242 {18/19} na hi sandehāt alakṣaṇam iti . (3.2.58) P II.106.13 - 19 R III.241 - 242 {19/19} kkvipratyayasya iti vyākhyāsyāmaḥ . . (3.2.59) P II.106.21 - 23 R III.242 {1/3} dadhṛk iti kim nipātyate . (3.2.59) P II.106.21 - 23 R III.242 {2/3} dhṛṣeḥ dvirvacanam antodāttatvam ca . (3.2.59) P II.106.21 - 23 R III.242 {3/3} dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate . . (3.2.60.1) P II.107.2 - 5 R III.242 {1/9} kimarthaḥ ñakāraḥ . (3.2.60.1) P II.107.2 - 5 R III.242 {2/9} svarārthaḥ . (3.2.60.1) P II.107.2 - 5 R III.242 {3/9} ñniti iti ādyudāttatvam yathā syāt . (3.2.60.1) P II.107.2 - 5 R III.242 {4/9} na etat asti prayojanam . (3.2.60.1) P II.107.2 - 5 R III.242 {5/9} nakāreṇa api eṣaḥ svaraḥ siddhaḥ . (3.2.60.1) P II.107.2 - 5 R III.242 {6/9} viśeṣaṇārthaḥ tarhi bhaviṣyati . (3.2.60.1) P II.107.2 - 5 R III.242 {7/9} kva viśeṣaṇārthena arthaḥ . (3.2.60.1) P II.107.2 - 5 R III.242 {8/9} kañkvarap iti . (3.2.60.1) P II.107.2 - 5 R III.242 {9/9} kankvarap iti ucyaamāne yācitikā atra api prasajyeta .. . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {1/18} dṛśeḥ samānānyayoḥ ca upasaṅkhyānam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {2/18} dṛśeḥ samānānyayoḥ ca upasaṅkhyānam kartavyam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {3/18} sadṛk sadṛśaḥ anyādṛk anyādṛśaḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {4/18} kṛdarthānupapattiḥ tu . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {5/18} kṛdarthaḥ tu na upapadyate . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {6/18} dṛśeḥ kartari prāpnoti . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {7/18} ivārthe tu taddhitaḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {8/18} ivārthe ayam taddhitaḥ draṣṭavyaḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {9/18} saḥ iva ayam tādṛk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {10/18} anya iva ayam anyādṛk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {11/18} atha vā yuktaḥ eva atra kṛdarthaḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {12/18} karmakartā ayam . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {13/18} tam iva imam paśyanti janāḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {14/18} saḥ ayam saḥ iva dṛśyamānaḥ tam iva ātmānam paśyati . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {15/18} tādṛk . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {16/18} anyam iva imam paśyanti janāḥ . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {17/18} saḥ ayam anyaḥ iva dṛśyamānaḥ anyam iva ātmānam paśyati . (3.2.60.2) P II.107.6 - 15 R III.242 - 243 {18/18} anyādṛk iti . . (3.2.61) P II.107.18 - 21 R III.243 - 244 {1/14} sadādiṣu subgrahaṇam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {2/14} sadādiṣu subgrahaṇam kartavyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {3/14} hótā vediṣát . (3.2.61) P II.107.18 - 21 R III.243 - 244 {4/14} átithiḥ curoṇasát . (3.2.61) P II.107.18 - 21 R III.243 - 244 {5/14} na tarhi idānīm upasarge api iti vaktavyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {6/14} vaktavyam ca . (3.2.61) P II.107.18 - 21 R III.243 - 244 {7/14} kim prayojanam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {8/14} jñāpakārtham . (3.2.61) P II.107.18 - 21 R III.243 - 244 {9/14} kim jñāpyam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {10/14} etat jñāpayati ācāryaḥ . (3.2.61) P II.107.18 - 21 R III.243 - 244 {11/14} anyatra subgrahaṇe upasargagrahaṇam na bhavati iti . (3.2.61) P II.107.18 - 21 R III.243 - 244 {12/14} kim etasya jñāpane prayojanam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {13/14} vadaḥ supi anupasargagrahaṇam coditam . (3.2.61) P II.107.18 - 21 R III.243 - 244 {14/14} tat na vaktavyam bhavati . . (3.2.68 - 69) P II.108.2 - 6 R III.244 {1/9} kimartham idam ucyate na adaḥ ananne iti eva siddham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {2/9} na sidhyati . (3.2.68 - 69) P II.108.2 - 6 R III.244 {3/9} chandasi iti etat anuvartate . (3.2.68 - 69) P II.108.2 - 6 R III.244 {4/9} bhāṣārthaḥ ayam ārambhaḥ . (3.2.68 - 69) P II.108.2 - 6 R III.244 {5/9} pūrvasmin eva yoge chandograhaṇam nivṛttam . (3.2.68 - 69) P II.108.2 - 6 R III.244 {6/9} tat ca avaśyam nivartyam amāt iti evamartham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {7/9} ataḥ uttaram paṭhati . (3.2.68 - 69) P II.108.2 - 6 R III.244 {8/9} adaḥ ananne kravyegrahaṇam vāsarūpanivṛttyartham . (3.2.68 - 69) P II.108.2 - 6 R III.244 {9/9} adaḥ ananne kravyegrahaṇam kriyate vāsarūpaḥ mā bhūt . . (3.2.71) P II.108.8 - 18 R III.245 - 246 {1/28} śvetavahādīnāṁ ḍas . (3.2.71) P II.108.8 - 18 R III.245 - 246 {2/28} śvetavahādīnāṁ ḍas vaktavyaḥ . (3.2.71) P II.108.8 - 18 R III.245 - 246 {3/28} śvetavāḥ indraḥ . (3.2.71) P II.108.8 - 18 R III.245 - 246 {4/28} padasya ca . (3.2.71) P II.108.8 - 18 R III.245 - 246 {5/28} padasya ca iti vaktavyam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {6/28} iha mā bhūt . (3.2.71) P II.108.8 - 18 R III.245 - 246 {7/28} śvetavāhau śvetavāhaḥ . (3.2.71) P II.108.8 - 18 R III.245 - 246 {8/28} kim prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {9/28} rvartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {10/28} ruḥ yathā syāt . (3.2.71) P II.108.8 - 18 R III.245 - 246 {11/28} kriyate rvartham nipātanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {12/28} avayāḥ śvetavāḥ puroḍāḥ ca iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {13/28} ātaḥ ca rvartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {14/28} ukthaśasśabdasya sāmānyena ruḥ siddhaḥ . (3.2.71) P II.108.8 - 18 R III.245 - 246 {15/28} na tasya nipātanam kriyate . (3.2.71) P II.108.8 - 18 R III.245 - 246 {16/28} tat na vaktavyam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {17/28} avaśyam tat vaktavyam dīrghārtham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {18/28} na etat asti prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {19/28} siddham atra dīrghatvam atvasantasya ca adhātoḥ iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {20/28} yatra tena na sidhyati tadartham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {21/28} kva ca tena na sidhyati . (3.2.71) P II.108.8 - 18 R III.245 - 246 {22/28} sambuddhau . (3.2.71) P II.108.8 - 18 R III.245 - 246 {23/28} he śvetavāḥ iti . (3.2.71) P II.108.8 - 18 R III.245 - 246 {24/28} na tarhi idānīm ḍas vaktavyaḥ . (3.2.71) P II.108.8 - 18 R III.245 - 246 {25/28} vaktavyaḥ ca . (3.2.71) P II.108.8 - 18 R III.245 - 246 {26/28} kim prayojanam . (3.2.71) P II.108.8 - 18 R III.245 - 246 {27/28} uttarāṛtham . (3.2.71) P II.108.8 - 18 R III.245 - 246 {28/28} śvetavobhyām śvetavobhiḥ . . (3.2.77) P II.108.20 - 109.3 R III.246 {1/8} kimartham sthaḥ kakvipau ucyete na kvip siddhaḥ anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge kaḥ iti . (3.2.77) P II.108.20 - 109.3 R III.246 {2/8} na sidhyati . (3.2.77) P II.108.20 - 109.3 R III.246 {3/8} viśeṣvihitaḥ kaḥ sāmānyavihitam kvipam bādhate . (3.2.77) P II.108.20 - 109.3 R III.246 {4/8} vāsarūpeṇa kvip api bhaviṣyati . (3.2.77) P II.108.20 - 109.3 R III.246 {5/8} idam tarhi śaṁsthaḥ śaṁsthāḥ . (3.2.77) P II.108.20 - 109.3 R III.246 {6/8} uktam etat . (3.2.77) P II.108.20 - 109.3 R III.246 {7/8} śami sañjñāyām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham iti . (3.2.77) P II.108.20 - 109.3 R III.246 {8/8} saḥ yathā eva ac ṭam bādhate evam kakvipau api bādheta . . (3.2.78) P II.109.5 - 10 R III.247 {1/10} supi iti vartamāne punaḥ subgrahaṇam kimartham . (3.2.78) P II.109.5 - 10 R III.247 {2/10} anupasarge iti evam tat abhūt . (3.2.78) P II.109.5 - 10 R III.247 {3/10} idam submātre yathā syāt . (3.2.78) P II.109.5 - 10 R III.247 {4/10} pratyāsāriṇyaḥ udāsāriṇyaḥ . (3.2.78) P II.109.5 - 10 R III.247 {5/10} ṇinvidhau sādhukāriṇi upasaṅkhyānam . (3.2.78) P II.109.5 - 10 R III.247 {6/10} ṇinvidhau sādhukāriṇi upasaṅkhyānam kartavyam . (3.2.78) P II.109.5 - 10 R III.247 {7/10} sādhukārī sādhudāyī . (3.2.78) P II.109.5 - 10 R III.247 {8/10} brahmaṇi vadaḥ . (3.2.78) P II.109.5 - 10 R III.247 {9/10} brahmaṇi vadaḥ upasaṅkhyānam kartavyam . (3.2.78) P II.109.5 - 10 R III.247 {10/10} brahmavādinaḥ vadanti . . (3.2.80) P II.109.12 - 20 R III.247 - 248 {1/19} kim udāharaṇam . (3.2.80) P II.109.12 - 20 R III.247 - 248 {2/19} aśrāddhabhojī . (3.2.80) P II.109.12 - 20 R III.247 - 248 {3/19} kim yaḥ aśrāddham bhuṅkte saḥ aśrāddhabhojī . (3.2.80) P II.109.12 - 20 R III.247 - 248 {4/19} kim ca ataḥ . (3.2.80) P II.109.12 - 20 R III.247 - 248 {5/19} yadā asau aśrāddham na bhuṅkte tadā asya vratalopaḥ syāt . (3.2.80) P II.109.12 - 20 R III.247 - 248 {6/19} tat yathā : sthāyī yadā na tiṣthati tadā asya vratalopaḥ bhavati . (3.2.80) P II.109.12 - 20 R III.247 - 248 {7/19} evam tarhi ṇinyantena samāsaḥ bhaviṣyati : na śrāddhabhojī aśrāddhabhojī . (3.2.80) P II.109.12 - 20 R III.247 - 248 {8/19} na evam śakyam . (3.2.80) P II.109.12 - 20 R III.247 - 248 {9/19} svare hi doṣaḥ syāt . (3.2.80) P II.109.12 - 20 R III.247 - 248 {10/19} áśrāddhabhojī iti evam svaraḥ prasajyeta . (3.2.80) P II.109.12 - 20 R III.247 - 248 {11/19} aśrāddhabhojī́ iti ca iṣyate . (3.2.80) P II.109.12 - 20 R III.247 - 248 {12/19} evam tarhi nañaḥ eva ayam bhujipratiṣedhavācinaḥ śrāddhaśabdena asamarthasamāsaḥ : na bhojī śrāddhasya iti . (3.2.80) P II.109.12 - 20 R III.247 - 248 {13/19} saḥ tarhi asamarthasamāsaḥ vaktavyaḥ . (3.2.80) P II.109.12 - 20 R III.247 - 248 {14/19} yadi api vaktavyaḥ atha vā etarhi bahūni prayojanāni . (3.2.80) P II.109.12 - 20 R III.247 - 248 {15/19} kāni . (3.2.80) P II.109.12 - 20 R III.247 - 248 {16/19} asūryampaśyāni mukhāni . (3.2.80) P II.109.12 - 20 R III.247 - 248 {17/19} apūrvageyāḥ ślokāḥ . (3.2.80) P II.109.12 - 20 R III.247 - 248 {18/19} aśrāddhabhojī brāhmaṇaḥ . (3.2.80) P II.109.12 - 20 R III.247 - 248 {19/19} suṭ anapuṁsakasya iti . . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {1/33} ātmagrahaṇam kimartham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {2/33} paramāne mā bhūt . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {3/33} kriyamāṇe api ātmagrahaṇe paramāne prāpnoti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {4/33} kim kāraṇam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {5/33} ātmanaḥ iti iyam kartari ṣaṣṭhī mānaḥ iti akāraḥ bhāve . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {6/33} saḥ yadi eva ātmānam manyate atha api param ātmanaḥ eva asau mānaḥ bhavati . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {7/33} na eṣaḥ doṣaḥ . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {8/33} ātmanaḥ iti karmaṇi ṣaṣṭhī . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {9/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {10/33} kartṛkarmaṇoḥ kṛti iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {11/33} nanu ca kartari api vai etena eva vidhīyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {12/33} tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {13/33} evam tarhi karmakartari ca . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {14/33} karmakartari ca iti vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {15/33} tat tarhi vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {16/33} na vaktavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {17/33} ātmanaḥ iti karmaṇi ṣaṣṭhī . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {18/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {19/33} kartṛkarmaṇoḥ kṛti iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {20/33} nanu ca uktam kartari api vai etena eva vidhīyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {21/33} tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {22/33} ātmagrahaṇasāmarthyāt karmaṇi vijñāsyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {23/33} evam api karmakartṛgrahaṇam kartavyam karmāpadiṣṭaḥ yak yathā syāt śyan mā bhūt iti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {24/33} kaḥ ca atra viśeṣaḥ yakaḥ vā śyanaḥ vā . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {25/33} yaki sati antodāttatvena bhavitayam śyani sati ādyudāttatvena . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {26/33} śyani api sati antodāttatvena eva bhavitavyam . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {27/33} katham . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {28/33} khaśaḥ svaraḥ śyanaḥ svaram bādhiṣyate . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {29/33} sati śiṣṭatvāt śyanaḥ svaraḥ prāpnoti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {30/33} ācāryapravṛttiḥ jñāpayati sati śiṣṭaḥ api vikaraṇasvaraḥ sārvadhātukasvaram na bādhate iti yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {31/33} lasārvadhātuke etat jñāpakam syāt . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {32/33} na iti āha . (3.2.83) P II.109.22 - 110.16 R III.248 - 250 {33/33} aviśeṣeṇa jñāpakam . . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {1/55} bhūte iti ucyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {2/55} kasmin bhūte . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {3/55} kāle . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {4/55} na vai kālādhikāraḥ asti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {5/55} evam tarhi dhātoḥ iti vartate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {6/55} dhātau bhūte . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {7/55} dhātuḥ vai śabdaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {8/55} na ca śabdasya bhūtabhaviṣyadvartamānatāyām sambhavaḥ asti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {9/55} śabde asambhavāt arthe kāryam vijñāsyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {10/55} kaḥ punaḥ dhātvarthaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {11/55} kriyā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {12/55} kriyāyām bhūtāyām . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {13/55} yadi evam niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {14/55} niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {15/55} kā itaretarāśrayatā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {16/55} bhūtakālena śabdena nirdeśaḥ kriyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {17/55} nirdeśottarakālam ca bhūtakālatā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {18/55} tat etat itaretarāśrayam bhavati . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {19/55} itaretarāśrayāṇi ca na prakalpante . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {20/55} avyayanirdeśāt siddham . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {21/55} avyayavatā śabdena nirdeśaḥ kariṣyate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {22/55} avartamāne abhaviṣyati iti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {23/55} saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {24/55} na kartavyaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {25/55} avyayam eṣaḥ bhūteśabdaḥ na bhavateḥ niṣṭhā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {26/55} katham avyayatvam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {27/55} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {28/55} nipātam avyayam iti avayayasañjñā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {29/55} atha api bhavateḥ niṣṭhā evam api avayayam eva . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {30/55} katham na vyeti iti avyayam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {31/55} kva punaḥ na vyeti . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {32/55} etau kālaviśeṣau vartamānabhaviṣyantau . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {33/55} svabhāvataḥ bhūte eva vartate . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {34/55} yadi tatri na vyeti iti avyayam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {35/55} na vā tadvidhānasya anyatra abhāvāt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {36/55} na vā bhūtādhikāreṇa arthaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {37/55} kim kāraṇam . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {38/55} tadvidhānasya anyatra abhāvāt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {39/55} ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti vartamānabhaviṣyantau . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {40/55} svabhāvataḥ eva te bhūte eva vartante . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {41/55} ataḥ uttaram paṭhati . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {42/55} bhūtādhikārasya prayojanam kumāraghātī śīrṣaghātī ākhuhā biḍālaḥ sutvānaḥ sunavantaḥ suṣupuṣaḥ anehāḥ agnim ādadhānasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {43/55} kumāraghātī śīrṣaghātī iti bhaviṣyadvartamānārthaḥ bhūtanivṛttyarthaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {44/55} ākhuhā biḍālaḥ iti bhaviṣyadvartamānārthaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {45/55} itarathā hi brahmādiṣu niyamaḥ triṣu kāleṣu nivartakaḥ syāt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {46/55} sutvānaḥ sunvantaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {47/55} yajñasaṁyoge ṅvanipaḥ triṣu kāleṣu śatā apavādaḥ mā bhūt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {48/55} suṣupuṣaḥ . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {49/55} najiṅ sarvakālapavādaḥ mā bhūt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {50/55} anehāḥ iti vartamānakālaḥ eva . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {51/55} anyatra anāhantā . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {52/55} ādadhānasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {53/55} kānacaḥ cānaś tācchīlādiṣu sarvakālāpavādaḥ mā bhūt . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {54/55} agnim ādadhānasya . (3.2.84) P II.111.2 - 112.4 R III.250 - 254 {55/55} ādadhānasya iti eva anyatra . . (3.2.87) P II.112.6 - 15 R III.254 - 255 {1/14} kimartham brahmādiṣu hanteḥ kvip vidhīyate . (3.2.87) P II.112.6 - 15 R III.254 - 255 {2/14} na kvip ca anyebhyaḥ api dṛśyate iti eva siddham . (3.2.87) P II.112.6 - 15 R III.254 - 255 {3/14} brahmādiṣu hanteḥ kvibvacanam niyamārtham . (3.2.87) P II.112.6 - 15 R III.254 - 255 {4/14} niyamārthaḥ ayam ārambhaḥ . (3.2.87) P II.112.6 - 15 R III.254 - 255 {5/14} brahmādiṣu eva hanteḥ kvip yathā syāt . (3.2.87) P II.112.6 - 15 R III.254 - 255 {6/14} kim aviśeṣeṇa . (3.2.87) P II.112.6 - 15 R III.254 - 255 {7/14} na iti āha .upapadaviśeṣe etasmin ca viśeṣe . (3.2.87) P II.112.6 - 15 R III.254 - 255 {8/14} atha brahmādiṣu hanteḥ ṇininā bhavitavyam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {9/14} na bhavitavyam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {10/14} kim kāraṇam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {11/14} ubhayataḥ niyamāt . (3.2.87) P II.112.6 - 15 R III.254 - 255 {12/14} ubhayataḥ niyamaḥ ayam . (3.2.87) P II.112.6 - 15 R III.254 - 255 {13/14} brahmādiṣu eva hanteḥ kvip bhavati . (3.2.87) P II.112.6 - 15 R III.254 - 255 {14/14} kvip eva ca brahmādiṣu iti . . (3.2.93) P II.112.17 - 18 R III.255 {1/4} karmaṇi kutsite . (3.2.93) P II.112.17 - 18 R III.255 {2/4} karmaṇi kutsite iti vaktavyam . (3.2.93) P II.112.17 - 18 R III.255 {3/4} iha mā bhūt . (3.2.93) P II.112.17 - 18 R III.255 {4/4} dhānyavikrāyaḥ . . (3.2.101) P II.112.20 - 21 R III.256 {1/2} anyebhyaḥ api dṛśyate iti vaktavyam , iha api yathā syāt . (3.2.101) P II.112.20 - 21 R III.256 {2/2} ākhā utkhā parikhā . . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {1/39} niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {2/39} niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {3/39} kā itaretarāśrayatā . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {4/39} satoḥ ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {5/39} tat etat itaretarāśrayam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {6/39} itaretarāśrayāṇi ca na prakalpante . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {7/39} dviḥ vā ktaktavtugrahaṇam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {8/39} dviḥ vā ktaktavtugrahaṇam kartavyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {9/39} ktaktavtū bhūte . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {10/39} ktaktavatū niṣṭhā iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {11/39} yadi punaḥ iha eva niṣṭhāsañjñā api ucyeta : ktaktavtū bhūte . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {12/39} tataḥ niṣṭhā . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {13/39} niṣṭhāsañjñau ca ktaktavtū bhavataḥ iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {14/39} kim kṛtam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {15/39} dviḥ vā ktaktavtugrahaṇam na kartavyam bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {16/39} evam api tau iti vaktavyam syāt . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {17/39} vakṣyati hi etat . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {18/39} tau sat iti vacanam asaṁsargārtham iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {19/39} asaṁsaktayoḥ bhūtena kālena niṣṭhāsañjñā yathā syāt . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {20/39} ñimidā minnaḥ ñikṣvidā kṣvinnaḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {21/39} yadi punaḥ adṛṣṭaśrutau eva ktaktavatū gṛhītvā niṣṭhāsañjñā ucyeta . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {22/39} na evam śakyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {23/39} dṛṣṭaśrutayoḥ na syāt . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {24/39} ñimidā minnaḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {25/39} tasmāt na evam śakyam . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {26/39} na cet evam dviḥ vā ktaktavtugrahaṇam kartavyam itaretarāśrayam vā bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {27/39} na eṣaḥ doṣaḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {28/39} itaretarāśrayamātram etat bhavati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {29/39} sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {30/39} na idam tulyam anyaiḥ itaretarāśrayaiḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {31/39} na hi sañjñā nityā . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {32/39} evam tarhi bhāvinī sañjñā vijñāsyate . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {33/39} tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {34/39} saḥ paśyati . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {35/39} yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {36/39} śāṭakaḥ vātavyaḥ iti vipratiṣiddham . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {37/39} bhāvinī khalu asya sañjñā abhipretā . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {38/39} saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . (3.2.102.1) P II.113.2 - 22 R III.256 - 257 {39/39} evam iha api tau bhūte kāle bhavataḥ yayoḥ abhinirvṛtayoḥ niṣṭhā iti eṣā sañjñā bhaviṣyati . . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {1/28} ādikarmaṇi niṣṭhā . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {2/28} ādikarmaṇi niṣṭhā vaktavyā . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {3/28} prakṛtaḥ kaṭam devadattaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {4/28} kim punaḥ kāraṇam na sidhyati . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {5/28} yat vā bhavantyarthe . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {6/28} yat vā bhavantyarthe bhāṣyate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {7/28} prakṛtaḥ kaṭam devadattaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {8/28} prakaroti kaṭam devadattaḥ iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {9/28} nyāyyā tu ādyapavargāt . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {10/28} nyāyyā tu eṣā bhūtakālatā . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {11/28} kutaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {12/28} ādyapavargāt . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {13/28} ādiḥ atra apavṛktaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {14/28} eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ yatra kim cit apavṛktam dṛśyate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {15/28} vā ca adyatanyām . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {16/28} vā ca adyatanyām bhāṣyate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {17/28} prakṛtaḥ kaṭam devadattaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {18/28} prākārṣīt kaṭam devadattaḥ iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {19/28} kim śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā eṣā bhūtakālatā . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {20/28} na avaśyam prayogāt eva . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {21/28} kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {22/28} sā asau yena yena śabdena abhisambadhyate tāvati tāvati parisampāpyate . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {23/28} tat yathā . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {24/28} kaḥ cit pāṭaliputram jigamiṣuḥ ekam ahaḥ gatvā āha idam adya gatam iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {25/28} na ca tāvatā asya vrajikriyā parisamāptā bhavati . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {26/28} yat tu gatam tat abhisamīkṣya etat prayujyate idam adya gatam iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {27/28} evam iha api yat kṛtam tat abhisamīkṣya etat prayujyate prakṛtaḥ kaṭam devadattaḥ iti . (3.2.102.2) P II.113.24 - 114.15 R III.258 - 259 {28/28} yadā hi veṇikāntaḥ kaṭaḥ abhisamīkṣitaḥ bhavati prakaroti kaṭam iti eva tadā bhavati . . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {1/14} kimartham kānackvasoḥ vāvacanam kriyate . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {2/14} kānackvasoḥ vāvacanam chandasi tiṅaḥ darśanāt . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {3/14} kānackvasoḥ vāvacanam kriyate chandasi tiṅaḥ darśanāt . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {4/14} chandasi tiṅ api dṛśyate . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {5/14} aham sūram ubhayataḥ dadarśa . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {6/14} aham dyāvāpṛthivī ātatāna . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {7/14} na vā anena vihitasya ādeśavacanāt . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {8/14} na vā etat prayojanam asti . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {9/14} kim kāraṇam . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {10/14} anena vihitasya ādeśavacanāt . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {11/14} astu anena vihitasya ādeśaḥ . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {12/14} kena idānīm chandasi vihitasya liṭaḥ śravaṇam bhaviṣyati . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {13/14} chandasi luṅlaṅliṭaḥ iti anena . (3.2.106 - 107.1) P II.114.19 - 115.2 R III.260 {14/14} tat etat vāvacanam tiṣṭhatu tāvat sānnyāsikam . . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {1/15} atha kitkaraṇam kimartham na asaṁyogāt liṭ kit iti eva siddham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {2/15} kitkararaṇam saṁyogārtham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {3/15} kitkararaṇam kriyate saṁyogārtham . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {4/15} saṁyogāntāḥ prayojayanti . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {5/15} vṛtrasya yat badbadhānasya rodasī . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {6/15} tvám arṇavā́n badbadhānā́ṁ aramṇāḥ . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {7/15} añjeḥ ājivān iti . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {8/15} chāndasau kānackvasū . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {9/15} liṭ ca chandasi sārvadhātukam api bhavati . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {10/15} tatra sārvadhātukam apit ṅit bhavati iti ṅittvāt lupadhālopaḥ bhaviṣyati . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {11/15} ṝkārāntaguṇapratiṣedhārtham vā . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {12/15} ṝkārāntaguṇapratiṣedhārtham tarhi kitkaraṇam kartavyam . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {13/15} ayam liṭi ṝkārāntānām pratiṣedhaviṣaye guṇaḥ ārabhyate . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {14/15} saḥ yathā eva iha pratiṣedham bādhitvā guṇaḥ bhavati teratuḥ teruḥ evam iha api syāt titīrvān tirirāṇaḥ . (3.2.106 - 107.2) P II.115.3 - 8 R III.260 - 261 {15/15} punaḥ kitkaraṇā pratiṣidhyate . . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {1/36} bhāṣāyām sadādibhyaḥ vā liṭ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {2/36} bhāṣāyām sadādibhyaḥ vā liṭ vaktavyaḥ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {3/36} kim prayojanam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {4/36} tadviṣaye luṅaḥ anivṛttyartham . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {5/36} tasya liṭaḥ viṣaye luṅaḥ anivṛttiḥ yathā syāt . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {6/36} upasedivān kautsaḥ pāṇinim . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {7/36} upāsadat . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {8/36} anadyatanaparokṣayoḥ ca . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {9/36} anadyatanaparokṣayoḥ ca vā liṭ vaktavyaḥ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {10/36} upasedivān kautsaḥ pāṇinim . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {11/36} upāsīdat . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {12/36} upasasāda . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {13/36} apavādavipratiṣedhāt hi tayoḥ bhāvaḥ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {14/36} apavādavipratiṣedhāt hi tau syātām . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {15/36} kau . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {16/36} laṅliṭau . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {17/36} tasya kvasuḥ aparokṣe nityam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {18/36} tasya liṭaḥ bhāṣāyām kvasuḥ aparokṣe nityam iti vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {19/36} aparokṣagrahaṇena na arthaḥ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {20/36} tasya kvasuḥ nityam iti eva . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {21/36} kena idānīm liṭaḥ parokṣe śravaṇam bhaviṣyati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {22/36} parokṣe liṭ iti anena . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {23/36} tat tarhi vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {24/36} na vaktavyam . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {25/36} anuvṛttiḥ kariṣyate . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {26/36} bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {27/36} tataḥ luṅ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {28/36} luṅ bhavati bhūte kāle . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {29/36} bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {30/36} tataḥ anadyatane laṅ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {31/36} anadyatane bhūte kāle laṅ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {32/36} bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {33/36} parokṣe liṭ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {34/36} bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {35/36} tatra ayam api arthaḥ . (3.2.108) P II.115.14 - 116.10 R III.261 - 263 {36/36} tasya kvasuḥ aparokṣe nityam iti etat na vaktavyam bhavati . . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {1/63} kim upeyivān iti nipātanam kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {2/63} upeyuṣi nipātanam iḍartham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {3/63} upeyuṣi nipātanam kriyate iḍartham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {4/63} iṭ yathā syāt . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {5/63} na etat asti prayojanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {6/63} siddhaḥ atra iṭ vasvekākādghasām iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {7/63} dvirvacane kṛte anekāctvāt na prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {8/63} idam iha sampradhāryam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {9/63} dvirvacanam kriyatām iṭ iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {10/63} kim atra kartavyam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {11/63} paratvāt iḍāgamaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {12/63} nityam dvirvacanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {13/63} kṛte api iṭi prāpnoti akṛte api prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {14/63} iṭ api nityaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {15/63} kṛte api dvirvacane ekādeśe ca prāpnoti akṛte api prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {16/63} na atra ekādeśaḥ prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {17/63} kim kāraṇam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {18/63} dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {19/63} tat etat upeyuṣi nipātanam iḍartham kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {20/63} upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {21/63} upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {22/63} upeyuṣā upeyuṣe upeyuṣaḥ upeyuṣi iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {23/63} ekādiṣṭasya īybhāvārtham tu . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {24/63} ekādiṣṭasya īybhāvārtham tu nipātanam kriyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {25/63} ekādiṣṭasya īy iti etat rūpam nipātyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {26/63} nanu ca uktam na atra ekādeśaḥ prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {27/63} kim kāraṇam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {28/63} dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate iti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {29/63} tat hi na suṣṭhu ucyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {30/63} na hi dīrghatvam ekādeśam bādhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {31/63} kaḥ tarhi bādhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {32/63} yaṇādeśaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {33/63} saḥ ca kva bādhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {34/63} yatra asya nimittam asti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {35/63} yatra hi nimittam na asti niṣpratidvandvaḥ tatra ekādeśaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {36/63} vyañjane yaṇādeśārtham vā . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {37/63} atha vā vyañjane eva yaṇādeśaḥ nipātyate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {38/63} yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {39/63} aparaḥ āha : na upeyivān nipātyaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {40/63} dvirvacanād iṭ bhaviṣyati paratvāt . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {41/63} dvirvacanam kriyatām iṭ iti iṭ bhaviṣyati vipratiṣedhena . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {42/63} iha api tarhi dvirvacanāt iṭ syāt bibhidvān cicchidvān . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {43/63} anyeṣām ekācām dvirvacanam nityam iti āhuḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {44/63} anyeṣām ekācām nityam dvirvacanam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {45/63} kṛte api iṭi prāpnoti akṛte api prāpnoti . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {46/63} asya punaḥ iṭ ca nityaḥ dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {47/63} asya punaḥ iṭ ca eva nityaḥ dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {48/63} dvirvacane ca kṛte ekāc bhavati . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {49/63} katham . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {50/63} ekādeśe kṛte . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {51/63} tasmāt iṭ bādhate dvitvam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {52/63} tasmāt iṭ dvirvacanam bādhate . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {53/63} anūcānaḥ kartari . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {54/63} anūcānaḥ kartariiti vaktavyam . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {55/63} anūktavān anūcānaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {56/63} anūktam iti eva anyatra . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {57/63} na upeyivān nipātyaḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {58/63} dvirvacanād iṭ bhaviṣyati paratvāt . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {59/63} anyeṣām ekācām dvirvacanam nityam iti āhuḥ . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {60/63} asya punaḥ iṭ ca nityaḥ dvivracanam ca . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {61/63} na vihanyate hi asya . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {62/63} dvirvacane ca ekāctvāt . (3.2.109) P II.116.11 - 117.23 R III.263 - 266 {63/63} tasmāt iṭ bādhate dvitvam . . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {1/35} luṅlṛṭoḥ apavādaprasaṅgaḥ bhūtabhaviṣyatoḥ aviśeṣavacanāt . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {2/35} luṅlṛṭoḥ apavādaḥ prāpnoti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {3/35} agāma ghoṣān . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {4/35} apāma payaḥ . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {5/35} aśayiṣmahi pūtīkatṛṇeṣu . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {6/35} gamiṣyāmaḥ ghoṣān . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {7/35} pāsyāmaḥ payaḥ . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {8/35} śayiṣyāmahe pūtīkatṛṇeṣu . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {9/35} kim kāraṇam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {10/35} bhūtabhaviṣyatoḥ aviśeṣavacanāt . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {11/35} bhūtabhaviṣyatoḥ aviśeṣeṇa vidhīyete luṅlṛṭau . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {12/35} tayoḥ viśeṣavihitau lanluṭau apavādau prāpnutaḥ . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {13/35} na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {14/35} na vā eṣaḥ doṣaḥ . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {15/35} kim kāraṇam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {16/35} apavādasya nimittābhāvāt . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {17/35} na atra apavādasya nimittam asti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {18/35} kim kāraṇam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {19/35} anadyatane hi tayoḥ vidhānam . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {20/35} anadyatane hi tau vidhīyete laṅluṭau . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {21/35} na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {22/35} kim tarhi . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {23/35} bhūtakālasāmānyam bhaviṣyatkālasāmānyam ca . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {24/35} yadi api tāvat atra etat śakyate vaktum gamiṣyāmaḥ ghoṣān pāsyāmaḥ payaḥ śayiṣyāmahe pūtīkatṛṇeṣu iti yatra etat na jñāyate kim kadā iti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {25/35} iha tu katham agāma ghoṣān apāma payaḥ aśayiṣmahi pūtīkatṛṇeṣu yatra etat nirjñātam bhavati amuṣmin ahani gatam iti . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {26/35} atra api na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti eva . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {27/35} katham punaḥ sataḥ nāma avivakṣā syāt . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {28/35} sataḥ api avivakṣā bhavati . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {29/35} tat yathā . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {30/35} alomikā eḍakā . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {31/35} anudarā kanyā . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {32/35} asataḥ ca vivakṣā bhavati . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {33/35} tat yathā . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {34/35} samudraḥ kuṇḍikā . (3.2.110.1) P II.117.25 - 111.14 R III.266 - 267 {35/35} vindhyaḥ vardhitakam iti . . (3.2.110.2) P II.118.15 - 20 R III.268 {1/10} vaseḥ luṅ rātriśeṣe . (3.2.110.2) P II.118.15 - 20 R III.268 {2/10} vaseḥ luṅ rātriśeṣe vaktavyaḥ . (3.2.110.2) P II.118.15 - 20 R III.268 {3/10} nyāyye pratyutthāne pratyutthitam kaḥ cit kam cit pṛcchati . (3.2.110.2) P II.118.15 - 20 R III.268 {4/10} kva bhavān uṣitaḥ iti . (3.2.110.2) P II.118.15 - 20 R III.268 {5/10} saḥ āha . (3.2.110.2) P II.118.15 - 20 R III.268 {6/10} amutra avātsam iti . (3.2.110.2) P II.118.15 - 20 R III.268 {7/10} amutra avasam iti prāpnoti . (3.2.110.2) P II.118.15 - 20 R III.268 {8/10} jāgaraṇasantatau . (3.2.110.2) P II.118.15 - 20 R III.268 {9/10} jāgaraṇasantatau iti vaktavyam . (3.2.110.2) P II.118.15 - 20 R III.268 {10/10} yaḥ hi muhūrtamātram api svapiti tatra amutra avasam iti eva bhavitavyam . . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {1/21} anadyatane iti bahuvrīhinirdeśaḥ adya hyaḥ abhukṣmahi iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {2/21} anadyatane iti bahuvrīhinirdeśaḥ kartavyaḥ . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {3/21} avidyamānādyatane anadyatane iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {4/21} kim prayojanam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {5/21} adya hyaḥ abhukṣmahi iti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {6/21} adya ca hyaḥ ca abhukṣmahi iti vyāmiśre luṅ eva yathā syāt . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {7/21} yadi evam adyatane api laṅ prāpnoti . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {8/21} na hi adyatane adyatanaḥ vidyate . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {9/21} adyatane api adyatanaḥ vidyate . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {10/21} katham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {11/21} vyapadeśivadbhāvena . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {12/21} parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {13/21} parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye laṅ vaktavyaḥ . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {14/21} aruṇat yavanaḥ sāketam . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {15/21} aruṇat yavanaḥ madhamikām . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {16/21} parokṣe iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {17/21} udagāt ādityaḥ . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {18/21} lokavijñate iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {19/21} cakāra kaṭam devadattaḥ . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {20/21} prayoktuḥ darśanaviṣaye iti kimartham . (3.2.111) P II.118.22 - 119.7 R III.268 - 269 {21/21} jaghāna kaṁsam kila vāsudevaḥ . . (3.2.114) P II.119.9 - 17 R III.269 - 270 {1/14} kim udāharaṇam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {2/14} tatra saktūn pāsyāmaḥ . (3.2.114) P II.119.9 - 17 R III.269 - 270 {3/14} abhijānāsi devadatta tatra saktūn apibāma . (3.2.114) P II.119.9 - 17 R III.269 - 270 {4/14} bhavet pūrvam param ākāṅkṣati iti sākāṅkṣam syāt . (3.2.114) P II.119.9 - 17 R III.269 - 270 {5/14} param tu katham sākāṅkṣam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {6/14} param api sākāṅkṣam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {7/14} katham asti asmin ākāṅkṣā iti ataḥ sākāṅkṣam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {8/14} vibhāṣā sākāṅkṣe sarvatra . (3.2.114) P II.119.9 - 17 R III.269 - 270 {9/14} vibhāṣā sākāṅkṣe sarvatra iti vaktavyam . (3.2.114) P II.119.9 - 17 R III.269 - 270 {10/14} kva sarvatra . (3.2.114) P II.119.9 - 17 R III.269 - 270 {11/14} yadi ca ayadi ca . (3.2.114) P II.119.9 - 17 R III.269 - 270 {12/14} yadi tāvat . (3.2.114) P II.119.9 - 17 R III.269 - 270 {13/14} abhijānāsi devadatta yat kaśmīrān gamiṣyāmaḥ yat kaśmīrān agacchāma yat tatra odanam bhokṣyāmahe yat tatra odanam abhuñjmahi . (3.2.114) P II.119.9 - 17 R III.269 - 270 {14/14} abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ kaśmīrān agacchāma tatra odanam bhokṣyāmahe tatra odanam abhuñjmahi . . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {1/12} parokṣe iti ucyate . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {2/12} kim parokṣam nāma . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {3/12} param akṣṇaḥ parokṣam . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {4/12} akṣi punaḥ kim . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {5/12} aśnoteḥ ayam auṇādikaḥ karaṇasādhanaḥ si pratyayaḥ . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {6/12} anute anena iti akṣi . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {7/12} yadi evam parākṣam iti prāpnoti . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {8/12} na eṣaḥ doṣaḥ . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {9/12} parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {10/12} paraśabdasya akṣaśabde uttarapade parobhāvaḥ vaktavyaḥ . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {11/12} utvam vā ādeḥ parāt akṣṇaḥ .atha vā paraśabdāt uttarasya akṣiśabdasya utvam vaktavyam . (3.2.115.1) P II.119.19 - 120.4 R III.270 - 271 {12/12} siddham vā asmāt nipātanāt . . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {1/41} kasmin punaḥ parokṣe . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {2/41} kāle . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {3/41} na vai kālādhikāraḥ asti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {4/41} evam tarhi dhātoḥ iti vartate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {5/41} dhātau parokṣe . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {6/41} dhātuḥ vai śabdaḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {7/41} na ca śabdasya pratyakṣaparokṣatāyām sambhavaḥ asti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {8/41} śabde asambhavāt arthe kāryam vijñāsyate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {9/41} parokṣe dhātau parokṣe dhātvarthe iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {10/41} kaḥ punaḥ dhātvarthaḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {11/41} kriyā . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {12/41} kriyāyām parokṣāyām . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {13/41} yadi evam hyaḥ apacat iti atra api liṭ prāpnoti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {14/41} kim kāraṇam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {15/41} kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {16/41} evam tarhi sādhaneṣu parokṣeṣu . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {17/41} sādhaneṣu ca bhavataḥ kaḥ sampratyayaḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {18/41} yadi sāvad guṇasamudāyaḥ sādhanam sādhanam api anumānagamyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {19/41} atha anyat guṇebhyaḥ sādhanam bhavati prtayakṣaparokṣatāyām sambhavaḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {20/41} atha yadā anena rathyāyām taṇḍulodakam dṛṣṭam katham tatra bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {21/41} yadi tāvat sādhaneṣu parokṣeṣu papāca iti bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {22/41} bhavanti hi tasya sādhanāni parokṣāṇi . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {23/41} atha ye ete kriyākṛtāḥ viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api papāca iti bhavitavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {24/41} kathañjātīyakam punaḥ parokṣam nāma . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {25/41} ke cit tāvat āhuḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {26/41} varṣaśatavṛttam parokṣam iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {27/41} apare āhuḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {28/41} kaṭāntaritam parokṣam iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {29/41} apare āhūḥ . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {30/41} dvyahavṛttam tryahvṛttam ca iti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {31/41} sarvathā uttamaḥ na sidhyati . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {32/41} suptamattoyoḥ iti vaktavyam . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {33/41} suptaḥ aham kila vilalāpa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {34/41} mattaḥ aham kila vilalāpa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {35/41} suptaḥ nu aham kila vilalāpa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {36/41} mattaḥ nu aham kila vilalāpa . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {37/41} atha vā bhavati vai kaḥ cit jāgarat api vartamānakālam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {38/41} tat yathā vaiyākaraṇānām śākaṭāyanaḥ rathamārge āsīnaḥ śakaṭasāṛtham yāntam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {39/41} kim punaḥ kāraṇam jāgarat api vartamānakālam na upalabhate . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {40/41} manasā saṁyuktāni indriyāṇi upalabdhau kāraṇāni bhavanti . (3.2.115.2) P II.120.5 - 23 R III.271 - 273 {41/41} manasaḥ asānnidhyāt . . (3.2.115.3) P II.120.24 - 29 R III.274 {1/9} parokṣe liṭ atyantaāpahnave ca . (3.2.115.3) P II.120.24 - 29 R III.274 {2/9} parokṣe liṭ iti atra atyantaāpahnave ca iti vaktavyam . (3.2.115.3) P II.120.24 - 29 R III.274 {3/9} no khaṇḍikān jagāma no kaliṅgān jagāma . (3.2.115.3) P II.120.24 - 29 R III.274 {4/9} na kārisomam prapau . (3.2.115.3) P II.120.24 - 29 R III.274 {5/9} na dārvajasya pratijagrāha . (3.2.115.3) P II.120.24 - 29 R III.274 {6/9} kaḥ me manuṣyaḥ praharet vadhāya . (3.2.115.3) P II.120.24 - 29 R III.274 {7/9} parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām . (3.2.115.3) P II.120.24 - 29 R III.274 {8/9} utvam vā ādeḥ parāt akṣṇaḥ . (3.2.115.3) P II.120.24 - 29 R III.274 {9/9} siddham vā asmāt nipātanāt . . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {1/27} sma purā bhūtamātre na sma purā adyatane . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {2/27} sma purā bhūtamātre na sma purā adyatane iti vaktavyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {3/27} kim ayam smādividhiḥ purāntaḥ aviśeṣeṇa bhūtamātre bhavati . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {4/27} tatra vaktavyam smalakṣaṇaḥ purālakṣaṇaḥ ca adyatane na bhavataḥ iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {5/27} āhosvit smalakṣaṇaḥ purālakṣaṇaḥ ca aviśeṣeṇa bhūtamātre bhavataḥ iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {6/27} tatra smādyartham na sma purā adyatane iti vaktavyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {7/27} kim ca ataḥ . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {8/27} smādividhiḥ purāntaḥ yadi aviśeṣeṇa kim kṛtam bhavati na sma purā adyatane iti bruvatā kātyāyanena iha . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {9/27} smādividhiḥ purāntaḥ yadi aviśeṣeṇa bhavati kim vārttikakāraḥ pratiṣedhena karoti na sma purā adyatane iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {10/27} anuvṛttiḥ anadyatanasya lāt sme iti tatra na asti nañkāryam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {11/27} laṭ sme iti atra anadyatane iti etat anuvartiṣyate . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {12/27} aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā adyatane iti bhavet etat vācyam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {13/27} tatra etāvat vaktavyam syāt na purā adyatane iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {14/27} tatra ca api laṅgrahaṇam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {15/27} tatra ca api laṅgrahaṇam jñapakam na purālakṣaṇaḥ adyatane bhavati iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {16/27} atha buddhiḥ aviśeṣād sma purā hetū . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {17/27} atha buddhiḥ aviśeṣeṇa sma purā hetū iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {18/27} tatra ca api śrṇu bhūyaḥ . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {19/27} aparokṣe ce iti eṣaḥ prāk purisaṁśabdanāt avinivṛttaḥ sarvatra anadyatanaḥ . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {20/27} tathā sati nañā kim iha kāryam . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {21/27} smādau aparokṣe ca iti akāryam iti śakyam etat api viddhi . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {22/27} śakyam hi nivartayitum parokṣe iti lāt sme iti atra . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {23/27} syāt eṣā tava buddhiḥ . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {24/27} smalakṣaṇe api evam eva siddham iti . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {25/27} laṭ sme iti bhavet na arthaḥ . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {26/27} tasmāt kāryam parārtham tu . (3.2.118) P II.121.2 - 122.3 R III.275 - 278 {27/27} evam tarhi jñāpayati ācāryaḥ smalakṣaṇaḥ purālakṣaṇaḥ ca anadyatane bhavataḥ iti . . (3.2.120) P II.122.5 - 10 R III.278 {1/10} nanau pṛṣṭaprativacane iti aśiṣyam kriyāsamāpteḥ vivakṣitatvāt . (3.2.120) P II.122.5 - 10 R III.278 {2/10} nanau pṛṣṭaprativacane iti aśiṣyaḥ laṭ . (3.2.120) P II.122.5 - 10 R III.278 {3/10} kim kāraṇam . (3.2.120) P II.122.5 - 10 R III.278 {4/10} kriyāsamāpteḥ vivakṣitatvāt . (3.2.120) P II.122.5 - 10 R III.278 {5/10} kriyāyāḥ atra asamāptiḥ vivakṣitā . (3.2.120) P II.122.5 - 10 R III.278 {6/10} eṣaḥ nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyāyāḥ asamāptiḥ bhavat . (3.2.120) P II.122.5 - 10 R III.278 {7/10} tatra vartamāne laṭ iti eva siddham . (3.2.120) P II.122.5 - 10 R III.278 {8/10} yadi vartamāne laṭ iti eva laṭ bhavati śatṛśānacau api prāpnutaḥ . (3.2.120) P II.122.5 - 10 R III.278 {9/10} iṣyete śatṛśānacau : nanu mām kurvantam paśya . (3.2.120) P II.122.5 - 10 R III.278 {10/10} nanu mām kurvāṇam paśya iti . . (3.2.122) P II.122.12 - 22 R III.278 - 279 {1/30} haśaśvadbhyām purā . (3.2.122) P II.122.12 - 22 R III.278 - 279 {2/30} haśaśvallakṣaṇāt purālakṣaṇaḥ bhavati vipratiṣedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {3/30} haśaśvallakṣaṇasya avakāśaḥ . (3.2.122) P II.122.12 - 22 R III.278 - 279 {4/30} iti ha akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {5/30} iha ha cakāra . (3.2.122) P II.122.12 - 22 R III.278 - 279 {6/30} śaśvat akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {7/30} śaśvat cakāra . (3.2.122) P II.122.12 - 22 R III.278 - 279 {8/30} purālakṣaṇasya avakāśaḥ . (3.2.122) P II.122.12 - 22 R III.278 - 279 {9/30} rathena ayam purā yāti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {10/30} rathena ayam purā ayāsīt . (3.2.122) P II.122.12 - 22 R III.278 - 279 {11/30} iha ubhayam prāpnoti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {12/30} rathena ha śaśvat purā yāti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {13/30} rathena ha śaśvat purā ayāsīt . (3.2.122) P II.122.12 - 22 R III.278 - 279 {14/30} purālakṣaṇaḥ bhavati vipratiṣedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {15/30} smaḥ sarvebhyaḥ vipratiṣedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {16/30} smalakṣaṇaḥ sarvebhyaḥ bhavati vipratiṣedhena . (3.2.122) P II.122.12 - 22 R III.278 - 279 {17/30} haśaśvallakṣaṇāt purālakṣaṇāt ca . (3.2.122) P II.122.12 - 22 R III.278 - 279 {18/30} haśaśvallakṣaṇasya avakāśaḥ . (3.2.122) P II.122.12 - 22 R III.278 - 279 {19/30} iti ha akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {20/30} iha ha cakāra . (3.2.122) P II.122.12 - 22 R III.278 - 279 {21/30} śaśvat akarot . (3.2.122) P II.122.12 - 22 R III.278 - 279 {22/30} śaśvat cakāra . (3.2.122) P II.122.12 - 22 R III.278 - 279 {23/30} purālakṣaṇasya avakāśaḥ . (3.2.122) P II.122.12 - 22 R III.278 - 279 {24/30} rathena ayam purā yāti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {25/30} rathena ayam purā ayāsīt . (3.2.122) P II.122.12 - 22 R III.278 - 279 {26/30} smalakṣaṇasya avakāśaḥ . (3.2.122) P II.122.12 - 22 R III.278 - 279 {27/30} dharmeṇa sma kuravaḥ yudhyante . (3.2.122) P II.122.12 - 22 R III.278 - 279 {28/30} iha sarvam prāpnoti . (3.2.122) P II.122.12 - 22 R III.278 - 279 {29/30} na ha sma vai purā śaśvat aparaśuvṛkṇam dahati . (3.2.122) P II.122.12 - 22 R III.278 - 279 {30/30} smalakṣaṇaḥ laṭ bhavati vipratiṣedhena . . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {1/60} pravṛttasya avirāme śiṣyā bhavantī avartamānatvāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {2/60} pravṛttasya avirāme śiṣyā bhavantī . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {3/60} iha adhīmahe . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {4/60} iha vasāmaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {5/60} iha puṣyamitram yājayāmaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {6/60} kim punaḥ kāraṇam na sidhyati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {7/60} avartamānatvāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {8/60} nityapravṛtte ca kālāvibhāgāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {9/60} nityapravṛtte ca śāsitavyā bhavantī . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {10/60} tiṣṭhanti parvatāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {11/60} sravanti nadyaḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {12/60} kim punaḥ kāraṇam na sidhyati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {13/60} kālāvibhāgāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {14/60} iha bhūtabhaviṣyatpratidvandvaḥ vartamānaḥ kālaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {15/60} na ca atra bhūtabhaviṣyantau kālau staḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {16/60} nyāyyā tu ārambhānapavargāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {17/60} nyāyyā tu eṣā vartamānakālatā . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {18/60} kutaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {19/60} ārambhānapavargāt . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {20/60} ārambhaḥ atra anapavṛktaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {21/60} eṣaḥ nām nyāyyaḥ vartamānaḥ kālaḥ yatra ārambhaḥ anapavṛktaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {22/60} asti ca muktasaṁśaye virāmaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {23/60} yam khalu api bhavān muktasaṁśayam vartamānam kālam nyāyyam manyate bhuṅkte devadattaḥ iti tena etat tulyam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {24/60} saḥ api hi avaśyam bhuñjānaḥ hasati vā jalpati vā pānīyam vā pibati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {25/60} yadi atra yuktā vartamānakālatā dṛśyate iha api yuktā dṛśyatām . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {26/60} santi ca kālavibhāgāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {27/60} santi khalu api kālavibhāgāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {28/60} tiṣṭhanti parvatāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {29/60} sthāsyanti parvatāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {30/60} tasthuḥ parvatāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {31/60} kim śakyante ete śabdāḥ prayoktum iti ataḥ santi kālavibhāgāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {32/60} na avaśyam prayogāt eva . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {33/60} iha bhūtabhaviṣyadvartamānānām rājñām yāḥ kriyāḥ tāḥ tiṣṭhateḥ adhikaraṇam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {34/60} iha tāvat tiṣṭhanti parvatāḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {35/60} samprati ye rājānaḥ teṣām yāḥ kriyāḥ tāsu vartamānāsu . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {36/60} sthāsyanti parvatāḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {37/60} itaḥ uttaram ye rājānaḥ bhaviṣyanti teṣām yāḥ kriyāḥ tāsu bhaviṣyantīṣu . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {38/60} tasthuḥ parvatāḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {39/60} ye rājānaḥ babhūvuḥ teṣām yāḥ kriyāḥ tāsu vbhūtāsu . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {40/60} aparaḥ āha : na asti vartamānaḥ kālaḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {41/60} api ca atra ślokān udāharanti : na vartate cakram . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {42/60} iṣuḥ na pātyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {43/60} na syandante saritaḥ sāgarāya . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {44/60} kūṭasthaḥ ayam lokaḥ na viceṣṭā asti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {45/60} yaḥ hi evam paśyati saḥ api anandhaḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {46/60} mīmāṁsakaḥ manyamānaḥ yuvā medhāvisammataḥ kākam sma iha anupṛcchati : kim te patitalakṣaṇam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {47/60} anāgate na patasi atikrānte ca kāka na . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {48/60} yadi samprati patasi sarvaḥ lokaḥ patati ayam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {49/60} himavān api gacchati . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {50/60} anāgatam atikrāntam vartamānam iti trayam . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {51/60} sarvatra gatiḥ na asti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {52/60} gacchati iti kim ucyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {53/60} kriyāpravṛttau yaḥ hetuḥ tadartham yat viceṣṭitam tat samīkṣya prayuñjīta gacchati iti avicārayan . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {54/60} apraḥ āha . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {55/60} asti vartamānaḥ kālaḥ iti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {56/60} ādityagativat na upalabhyate . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {57/60} api ca atra ślokam udāharanti . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {58/60} bisasya vālāḥ iva dahyamānāḥ na lakṣyate vikṛtiḥ sannipāte . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {59/60} asti iti tām vedayante tribhabhāvāḥ . (3.2.123) P II.123.2 - 124.13 R III.279 - 285 {60/60} sūkṣmaḥ hi bhāvaḥ anumitena gamyaḥ . . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {1/27} lasya aprathamāsamānādhikaraṇena ayogāt adeśānupapattiḥ yathā anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {2/27} lasya aprathamāsamānādhikaraṇena ayogāt adeśayoḥ nupapattiḥ yathā anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {3/27} tat yathā anyatra api lasya aprathamāsamānādhikaraṇena yogaḥ na bhavati . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {4/27} kva anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {5/27} laṅi . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {6/27} apacat odanam devadattaḥ iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {7/27} yogaḥ iti cet anyatra api yogaḥ syāt . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {8/27} atha matam etat bhavati yogaḥ iti anyatra api yogaḥ syāt . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {9/27} kva anyatra . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {10/27} laṅi . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {11/27} apacat odanam devadattaḥ iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {12/27} na kva cit yogaḥ iti kṛtvā ataḥ sarvatra yogena bhavitavyam kva cit ayogaḥ iti kṛtvā sarvatra ayogena . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {13/27} tat yathā . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {14/27} samānam īhamānānām ca adhīyānānām ca ke cit arthaiḥ yujyante apare na . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {15/27} na ca idānīm kaḥ cit arthavān iti ataḥ sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti sarvaiḥ anarthakaiḥ . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {16/27} tatra kim asmābhiḥ śakyam kartum . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {17/27} yat loṭaḥ aprathamāsamānādhikaraṇena yogaḥ bhavati laṅaḥ na svābhāvikam etat . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {18/27} atha vā ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam prakṛteḥ api sāmānādhikaraṇyam bhavati iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {19/27} tat yathā dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {20/27} viṣamaḥ upanyāsaḥ . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {21/27} pratyakṣaḥ tena agnidhūmayoḥ abhisambandhaḥ kṛtaḥ bhavati triviṣṭabdhakaparivrājakayoḥ ca . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {22/27} saḥ tadvideśastham api dṛṣṭvā jānāti agniḥ atra parivrājakaḥ atra iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {23/27} bhavati vai pratyakṣāt api anumānabalīyastvam . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {24/27} tat yathā alātacakram pratyakṣam dṛśyate anumānāt ca gamyate na etat asti iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {25/27} kasya cit khalu api sakṛt kṛtaḥ abhisambandhaḥ atyantāya kṛtaḥ bhavati . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {26/27} tat yathā vṛkṣaparṇayoḥ ayam vṛkṣaḥ idam parṇam iti . (3.2.124.1) P II.125.2 - 20 R III.286 - 288 {27/27} saḥ tadvideśastham api dṛṣṭvā jānāti vṛkṣasya idam parṇam iti . . (3.2.124.2) P II.125.21 - 127.24 R III.292 {1/81} kim punaḥ ayam paryudāsaḥ : yat anyat prathamāsamānādhikaraṇāt iti , āhosvit prasajyapratiṣedhaḥ : prathamāsamānādhikaraṇe na iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {2/81} kaḥ ca atra viśeṣaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {3/81} laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {4/81} laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {5/81} kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {6/81} astu tarhi prasajyapratiṣedhaḥ .prathamāsamānādhikaraṇe na iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {7/81} prasajyapratiṣedheuttarapade ādeśānupapattiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {8/81} prasajyapratiṣedheuttarapade ādeśayoḥ anupapattiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {9/81} kurvatī ca asau bhaktiḥ ca kurvadbhaktiḥ pacabhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {10/81} ye ca api ete samānādhikaraṇavṛttayaḥ taddhitāḥ tatra ca śatṛśānacau na prāpnutaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {11/81} kurvattaraḥ pacattaraḥ kurvāṇataraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ kurvāṇarūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ kurvāṇakalpaḥ pacamānakalpaḥ iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {12/81} siddham tu pratyayottarapadayoḥ ca iti vacanāt . (3.2.124.2) P II.125.21 - 127.24 R III.292 {13/81} siddham etat . (3.2.124.2) P II.125.21 - 127.24 R III.292 {14/81} katham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {15/81} pratyayottarapadayoḥ ca śatṛśānacau bhavataḥ iti vaktavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {16/81} tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {17/81} tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {18/81} ādeśanimittaḥ pratyayaḥ pratyayanimittaḥ ca ādeśaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {19/81} tat etat itaretarāśrayam bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {20/81} itaretarāśrayāṇi ca na praklpante . (3.2.124.2) P II.125.21 - 127.24 R III.292 {21/81} uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {22/81} uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {23/81} uttarapadanimittaḥ sup subantanimittam ca uttarapadam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {24/81} tat etat itaretarāśrayam bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {25/81} itaretarāśrayāṇi ca na praklpante . (3.2.124.2) P II.125.21 - 127.24 R III.292 {26/81} na vā lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {27/81} na vā eṣaḥ doṣaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {28/81} kim kāraṇam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {29/81} lakārasya kṛttvāt prātipadikatvam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {30/81} lakāraḥ kṛt kṛt prātipadikam iti prātipadikasañjñā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {31/81} tadāśrayam pratyayavidhānam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {32/81} prātipadikāśrayā svādyutpattiḥ bhaviṣyati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {33/81} tiṅādeśāt subutpattiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {34/81} tiṅādeśaḥ kriyatām subutpattiḥ iti paratvāt subutpattiḥ bhaviṣyati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {35/81} tasmāt uttarapadaprasiddhiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {36/81} tasmāt uttarapadam prasiddham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {37/81} uttarapade prasiddhe uttarapade iti śatṛśānacau bhaviṣyataḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {38/81} iha api tarhi tiṅādeśāt subutpattiḥ syāt pacati paṭhati iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {39/81} asti atra viśeṣaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {40/81} nityaḥ atra tiṅādeśaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {41/81} utpanne api supi prāpnoti anutpanne api prāpnoti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {42/81} nityatvāt tiṅādeśe kṛte subutpattiḥ na bhaviṣyati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {43/81} iha api tarhi nityatvāt tiṅādeśaḥ syāt kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {44/81} asti atra viśeṣaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {45/81} śatṛśānacau tiṅapavādau tau ca nimittavantau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {46/81} na ca apavādaviṣaye utsargaḥ abhiniviśate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {47/81} pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {48/81} prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {49/81} na tāvat atra kadā cit tiṅ bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {50/81} apavādau śatṛśānacau pratīkṣate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {51/81} tat etat kva siddham bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {52/81} yatra sāmānyāt utpattiḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {53/81} yatra hi viśeṣāt ataḥ iñ iti itaretarāśrayam eva tatra bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {54/81} vīkṣamāṇasya apatyam vaikṣamāṇiḥ iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {55/81} iha ca śatṛśānacau prāpnutaḥ . (3.2.124.2) P II.125.21 - 127.24 R III.292 {56/81} pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {57/81} tat etat katham kṛtvā siddham bhavati . (3.2.124.2) P II.125.21 - 127.24 R III.292 {58/81} śatṛśānacau yadi laṭaḥ vā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {59/81} yadi śatṛśānacau yadi laṭaḥ vā bhavataḥ vyavasthitavibhāṣā ca . (3.2.124.2) P II.125.21 - 127.24 R III.292 {60/81} tena iha ca bhaviṣyataḥ kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ kurvattaraḥ pacattaraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ pacamānakalpaḥ pacan paṭhan iti ca laṭaḥ śatṛśānacau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {61/81} iha ca na bhaviṣyataḥ pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti ca laṭaḥ śatṛśānacau . (3.2.124.2) P II.125.21 - 127.24 R III.292 {62/81} tat tarhi vāvacanam kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {63/81} na kartavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {64/81} prakṛtam anuvartate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {65/81} kva prakṛtam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {66/81} nanvoḥ vibhāṣā iti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {67/81} yadi tat anuvartate vartamāne laṭa iti laṭ api vibhāṣā prāpnoti . (3.2.124.2) P II.125.21 - 127.24 R III.292 {68/81} sambandham anuvartiṣyate . (3.2.124.2) P II.125.21 - 127.24 R III.292 {69/81} nanvoḥ vibhāṣā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {70/81} puri luṅ ca asme vibhāṣā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {71/81} vartamāne laṭ puri luṅ ca asme vibhāṣā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {72/81} laṭaḥ śatṛśānacau vibhāṣā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {73/81} puri luṅ ca asme iti nivṛttam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {74/81} na tarhi idānīm aprathamāsamānādhikaraṇe iti vaktavyam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {75/81} vaktavyam ca . (3.2.124.2) P II.125.21 - 127.24 R III.292 {76/81} kim prayojanam . (3.2.124.2) P II.125.21 - 127.24 R III.292 {77/81} nityāṛtham . (3.2.124.2) P II.125.21 - 127.24 R III.292 {78/81} aprathamāsamānādhikaraṇe nityau yathā syātām . (3.2.124.2) P II.125.21 - 127.24 R III.292 {79/81} kva tarhi idānīm vibhāṣā . (3.2.124.2) P II.125.21 - 127.24 R III.292 {80/81} prathamāsamānādhikaraṇe . (3.2.124.2) P II.125.21 - 127.24 R III.292 {81/81} pacan pacati pacamānaḥ pacate iti . . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {1/50} lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {2/50} lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {3/50} tiṣṭhan mūtrayati . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {4/50} gacchan bhakṣayati . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {5/50} kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {6/50} kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge upasaṅkhyānam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {7/50} yaḥ adhīyānaḥ āste saḥ devadatttaḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {8/50} yaḥ āsīnaḥ adhīte saḥ devadattaḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {9/50} acayoge iti kimartham . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {10/50} yaḥ āste ca adhīte ca saḥ caitraḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {11/50} tattvānvākhyāne ca . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {12/50} tattvānvākhyāne ca upasaṅkhyānam kartavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {13/50} śayānā vardhate dūrvā . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {14/50} āsīnam vardhate bisam iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {15/50} sadādayaḥ ca bahulam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {16/50} sadādayaḥ ca bahulam iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {17/50} san brāhmaṇaḥ asti brāhmaṇaḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {18/50} vidyate brāhmaṇaḥ vidyamānaḥ brāhmaṇaḥ iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {19/50} iṅjuhotyoḥ vāvacanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {20/50} iṅjuhotyoḥ vā iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {21/50} adhīte adhīyānaḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {22/50} juhoti juhvat . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {23/50} māṅi ākrośe . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {24/50} māṅi ākrośe iti vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {25/50} mā pacan . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {26/50} mā pacamānaḥ . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {27/50} tat tarhi vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {28/50} na vaktavyam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {29/50} lakṣaṇahetvoḥ kriyāyāḥ iti eva siddham . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {30/50} iha tāvat tiṣṭhan mūtrayati iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {31/50} tiṣṭhatikriyā mūtrayatikriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {32/50} gacchan bhakṣayati iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {33/50} gacchatikriyā bhakṣayatikriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {34/50} yaḥ adhīyānaḥ āste saḥ devadatttaḥ iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {35/50} adhyayanakriyā āsanakriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {36/50} yaḥ āsīnaḥ adhīte saḥ devadattaḥ iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {37/50} āsikriyā adhyayanakriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {38/50} idam tarhi prayojanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {39/50} acayoge iti vakṣyāmi iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {40/50} iha mā bhūt . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {41/50} yaḥ āste ca adhīte ca saḥ caitraḥ iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {42/50} etat api na asti prayojanam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {43/50} na etat kriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {44/50} kim tarhi . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {45/50} kartṛlakṣaṇam etat . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {46/50} śayānā vardhate dūrvā iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {47/50} śetikriyā vṛddhikriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {48/50} āsīnam vardhate bisam iti . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {49/50} āsikriyā vṛddhikriyāyāḥ lakṣaṇam . (3.2.126) P II.127.26 - 128.23 R III.292 - 294 {50/50} sadādayaḥ ca bahulam iṅjuhotyoḥ vā māṅi ākrośe iti vaktavyam eva. . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {1/50} taugrahaṇam kimartham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {2/50} śatṛśānacau pratinirdiśyete . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {3/50} na etat asti prayojanam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {4/50} prakṛtau śatṛśānacau anuvartiṣyete . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {5/50} kva prakṛtau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {6/50} laṭaḥ śatṛsānacau aprathamāsamānādhikaraṇe iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {7/50} ataḥ uttaram paṭhati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {8/50} tau sat iti vacanam asaṁsargārtham .tau grahaṇam kriyate asaṁsargārtham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {9/50} asaṁsaktayoḥ etaiḥ viśeṣaiḥ śatṛśānacoḥ sañjñā yathā syāt . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {10/50} nanu ca ete viśeṣāḥ nivarteran . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {11/50} yadi api ete viśeṣāḥ nivartante ayam tu khalu vartamānaḥ kālaḥ avaśyam uttarārthaḥ anuvartyaḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {12/50} tasmin anuvartamāne vartamānakālavihitayoḥ eva śatṛśānacoḥ satsñjñā syāt . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {13/50} bhūtabhaviṣyakālavihitayoḥ na syāt . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {14/50} kim punaḥ bhūtabhaviṣyakālavihitayoḥ satsñjñāvacane prayojanam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {15/50} pūraṇaguṇasuhitasat iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {16/50} brāhmaṇasya pakṣyan . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {17/50} brāhmaṇasya pakṣyamāṇaḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {18/50} atha kriyamāṇe api taugrahaṇe katham eva asaṁsaktayoḥ etaiḥ viśeṣaiḥ sañjñā labhyā . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {19/50} labhyā iti āha . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {20/50} katham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {21/50} tau iti śabdataḥ sat iti yoge kriyamāṇe tau grahaṇam yogāṅgam jāyate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {22/50} sati ca yogāṅge yogavibhāgaḥ kariṣyate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {23/50} tau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {24/50} tau etau śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {25/50} tataḥ sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {26/50} satsñjñau bhavatau śatṛśānacau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {27/50} iha api tarhi prāpnutaḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {28/50} kārakaḥ hārakaḥ iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {29/50} avadhāraṇam lṛṭi vidhānam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {30/50} lṛtaḥ sat vā iti etat niyamārtham bhaviṣyati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {31/50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {32/50} kaimarthyakyāt niyamaḥ bhavati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {33/50} vidheyam na asti iti kṛtvā . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {34/50} iha ca asti vidheyam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {35/50} kim . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {36/50} nityau śatṛśānacau prāptau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {37/50} tau vibhāṣā vidheyau . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {38/50} tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {39/50} yogavibhāgataḥ ca vihitam sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {40/50} evam tarhi yogavibhāgaḥ kariṣyate . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {41/50} lṛṭaḥ sat . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {42/50} lṛṭaḥ satsañjñau bhavataḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {43/50} kimartham idam . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {44/50} niyamārtham . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {45/50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {46/50} tataḥ vā . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {47/50} vā ca lṛṭaḥ śatṛśānacau satsañjñau bhavataḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {48/50} tatra ayam api arthaḥ . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {49/50} sadvidhiḥ nityam aprathamāsamānādhikaraṇe iti vakṣyati . (3.2.127.1) P II.128.25 - 129.23 R III.294 - 296 {50/50} tat na vaktavyam bhavati . . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {1/37} atha yau etau uttarau śatānau kim etau lādeśau āhosvit alādeśau . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {2/37} kaḥ ca atra viśeṣaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {3/37} uttarayoḥ lādeśe vāvacanam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {4/37} uttarayoḥ lādeśe vā iti vaktavyam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {5/37} pavamānaḥ yajamānaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {6/37} pavate yajate iti api yathā syāt . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {7/37} sādhanābhidhānam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {8/37} sādhanābhidhānam ca prāpnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {9/37} laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti bhāvakarmaṇoḥ api prāpnutaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {10/37} svaraḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {11/37} svaraḥ ca sādhyaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {12/37} kati iha pavamānāḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {13/37} adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {14/37} upagrahapratiṣedhaḥ ca . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {15/37} upagrahasya ca pratiṣedhaḥ vaktavyaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {16/37} kati iha nighnānāḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {17/37} taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {18/37} stām tarhi alādeśau . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {19/37} alādeśe ṣaṣṭhīpratiṣedhaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {20/37} alādeśe ṣaṣṭhīpratiṣedhaḥ vaktavyaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {21/37} somam pavamānaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {22/37} naḍam āghnānaḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {23/37} adhīyan pārāyaṇam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {24/37} laprayoge na iti pratiṣedhaḥ na prāpnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {25/37} mā bhūt evam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {26/37} tṛn iti eva bhaviṣyati . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {27/37} katham . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {28/37} tṛn iti na idam pratyayagrahaṇam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {29/37} kim tarhi . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {30/37} pratyāhāragrahaṇam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {31/37} kva sanniviṣṭāṇām pratyāhāraḥ . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {32/37} laṭaḥ śatṛ iti ataḥ ārabhya ā tṛnaḥ nakārāt . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {33/37} yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {34/37} dviṣaḥ śatuḥ vāvacanam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {35/37} dviṣaḥ śatuḥ vā iti vaktavyam . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {36/37} tat ca avaśyam vaktavyam pratyayagrahaṇe sati pratiṣedhārtham . (3.2.127.2) P II.129.24 - 130.19 R III.296 - 297 {37/37} tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati. . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {1/32} tṛnvidhau ṛtvikṣu ca anupasargasya . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {2/32} tṛnvidhau ṛtvikṣu ca anupasargasya iti vaktavyam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {3/32} hótā pótā . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {4/32} anupasargasya iti kimartham . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {5/32} praśāstā́ pratihartā́ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {6/32} nayateḥ ṣuk ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {7/32} nayateḥ ṣuk vaktavyaḥ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {8/32} tṛn ca pratyayaḥ vaktavyañ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {9/32} néṣṭā . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {10/32} na vā dhātvanyatvāt . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {11/32} na vā vaktavyam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {12/32} kim kāraṇam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {13/32} dhātvanyatvāt . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {14/32} dhātvantaram neṣatiḥ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {15/32} katham jñāyate . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {16/32} neṣatu neṣṭāt iti darśanāt . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {17/32} neṣatu neṣṭāt iti prayogaḥ dṛśyate . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {18/32} indraḥ naḥ tena neṣatu . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {19/32} gāḥ vaḥ neṣṭāt . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {20/32} tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {21/32} tviṣeḥ devatāyām tṛn vaktavyaḥ akāraḥ ca upadhāyāḥ aniṭvam ca iti . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {22/32} tvaṣṭā . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {23/32} kim punaḥ idam tviṣeḥ eva aniṭvam . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {24/32} na iti āha . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {25/32} yat ca anukrāntam yat ca anukraṁsyate sarvasya eṣaḥ śeṣaḥ aniṭvam iti . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {26/32} kṣadeḥ ca yukte . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {27/32} kṣadeḥ ca yukte tṛn vaktavyaḥ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {28/32} kṣattā . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {29/32} chandasi tṛc ca . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {30/32} chandasi tṛc ca tṛn ca vaktavyaḥ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {31/32} kṣattṛ́bhyaḥ saṅgrahītṛ́bhyaḥ . (3.2.135) P II.130.21 - 131.13 R III.298 - 300 {32/32} kṣáttṛbhyaḥ saṅgráhītṛbhyaḥ . . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {1/54} snoḥ kittve sthaḥ īkārpratiṣedhaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {2/54} snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {3/54} sthāsnuḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {4/54} ghumāsthāgāpājahātisām hali iti īttvam prāpnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {5/54} evam tarhi na kit kariṣyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {6/54} akiti guṇapratiṣedhaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {7/54} yadi akit guṇapratiṣedhaḥ vaktavyaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {8/54} jiṣṇuḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {9/54} bhuvaḥ iṭpratiṣedhaḥ ca . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {10/54} bhuvaḥ iṭpratiṣedhaḥ ca vaktavyaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {11/54} kim ca anyat . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {12/54} guṇapratiṣedhaḥ ca . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {13/54} bhūṣṇuḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {14/54} astu tarhi kit . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {15/54} nanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {16/54} na eṣaḥ doṣaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {17/54} sthādaṁśibhyām snuḥ chandasi . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {18/54} sthādaṁśibhyām snuḥ chandasi vaktavyaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {19/54} sthāsnu jaṅgamam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {20/54} daṅkṣṇavaḥ paśavaḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {21/54} saḥ idānīm sthaḥ aviśeṣeṇa vidhāsyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {22/54} sūtram tarhi bhidyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {23/54} yathānyāsam astu . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {24/54} nanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {25/54} evam tarhi git kariṣyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {26/54} sthoḥ gittvāt na sthaḥ īkāraḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {27/54} sthoḥ gittvāt sthaḥ īkāraḥ na bhaviṣyati . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {28/54} kim kāraṇam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {29/54} kṅitoḥ īttvaśāsanāt . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {30/54} kṅitoḥ īttvam śiṣyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {31/54} iha tarhi jiṣṇuḥ iti guṇaḥ prāpnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {32/54} guṇābhāvaḥ triṣu smāryaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {33/54} guṇābhāvaḥ triṣu smartavyaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {34/54} giti kiti ṅiti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {35/54} tat gakāragrahaṇam kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {36/54} na kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {37/54} kriyate nyāse eva . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {38/54} kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {39/54} kkṅiti ca iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {40/54} iha tarhi bhūṣṇuḥ iti śryukaḥ kiti iti iṭpratiṣedhaḥ na prāpnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {41/54} śryuko aniṭtvam gakoḥ itoḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {42/54} śryukaḥ aniṭtvam gakārakakārayoḥ iti vaktavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {43/54} tat gakāragrahaṇam kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {44/54} na kartavyam . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {45/54} kriyate nyāsaḥ eva . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {46/54} kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {47/54} śryukaḥ kkiti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {48/54} yadi evam cartvasya asiddhatvāt haśi iti uttvam prāpnoti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {49/54} sautraḥ nirdeśaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {50/54} atha vā asaṁhitayā nirdeśaḥ kariṣyate . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {51/54} śryukaḥ kkiti iti . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {52/54} sthoḥ gittvāt na sthaḥ īkāraḥ kṅitoḥ īttvaśāsanāt . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {53/54} guṇābhāvaḥ triṣu smāryaḥ . (3.2.139) P II.131.15 - 132.20 R III.299 - 300 {54/54} śryuko aniṭtvam gakoḥ itoḥ . . (3.2.141) P II.132.22 - 133.4 R III.301 {1/13} ghinaṇ ayam vaktavyaḥ . (3.2.141) P II.132.22 - 133.4 R III.301 {2/13} ghinuṇi hi sati śaminau śaminaḥ taminau taminaḥ ugidacām sarvanāmasthāne adhātoḥ iti num prasajyeta . (3.2.141) P II.132.22 - 133.4 R III.301 {3/13} na eṣaḥ doṣaḥ . (3.2.141) P II.132.22 - 133.4 R III.301 {4/13} jhalgrahaṇam tatra codayiṣyati . (3.2.141) P II.132.22 - 133.4 R III.301 {5/13} iha tarhi : śaminitarā śaminītarā taminitarā taminītarā : ugitaḥ ghādiṣu nadyāḥ anyatarasyām hrasvaḥ bhavati iti anyaratasyām hrasvatvam prasajyeta . (3.2.141) P II.132.22 - 133.4 R III.301 {6/13} iṣyate eva hrasvatvam . (3.2.141) P II.132.22 - 133.4 R III.301 {7/13} ghinuṇ akarmakāṇām . (3.2.141) P II.132.22 - 133.4 R III.301 {8/13} ghinuṇ akarmakāṇām iti vaktavyam . (3.2.141) P II.132.22 - 133.4 R III.301 {9/13} iha mā bhūt . (3.2.141) P II.132.22 - 133.4 R III.301 {10/13} sampṛṇakti śākam iti . (3.2.141) P II.132.22 - 133.4 R III.301 {11/13} uktam vā . (3.2.141) P II.132.22 - 133.4 R III.301 {12/13} kim uktam . (3.2.141) P II.132.22 - 133.4 R III.301 {13/13} anabhidhānāt iti . . (3.2.146) P II.133.7 - 19 R III.301 - 302 {1/19} kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {2/19} na hi asti viśeṣaḥ nindādibhyaḥ ṇvulaḥ vā vuñaḥ vā . (3.2.146) P II.133.7 - 19 R III.301 - 302 {3/19} tat eva rūpam saḥ eva svaraḥ . (3.2.146) P II.133.7 - 19 R III.301 - 302 {4/19} vuñm anekācaḥ . (3.2.146) P II.133.7 - 19 R III.301 - 302 {5/19} vuñm anekācaḥ prayojayanti . (3.2.146) P II.133.7 - 19 R III.301 - 302 {6/19} asūyakaḥ . (3.2.146) P II.133.7 - 19 R III.301 - 302 {7/19} atha ye atra ekācaḥ paṭhyante teṣām grahaṇam kimartham na teṣām ṇvulā eva siddham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {8/19} na sidhyati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {9/19} ayam tacchīlādiṣu tṛn vidhīyate . (3.2.146) P II.133.7 - 19 R III.301 - 302 {10/19} saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . (3.2.146) P II.133.7 - 19 R III.301 - 302 {11/19} vāsarūpanyāyena ṇvul api bhaviṣyati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {12/19} ataḥ uttaram paṭhati . (3.2.146) P II.133.7 - 19 R III.301 - 302 {13/19} nindādibhyaḥ vuñvacanam anyebhyaḥ ṇvulaḥ pratiṣedhārtham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {14/19} nindādibhyaḥ vuñvacanam kriyate jñāpakārtham . (3.2.146) P II.133.7 - 19 R III.301 - 302 {15/19} kim jñāpyam . (3.2.146) P II.133.7 - 19 R III.301 - 302 {16/19} etat jñāpayati ācāryaḥ tacchīlādiṣu vāsarūpanyāyena anyebhyaḥ ṇvul na bhavati iti . (3.2.146) P II.133.7 - 19 R III.301 - 302 {17/19} tṛjādipratiṣedhāṛtham vā . (3.2.146) P II.133.7 - 19 R III.301 - 302 {18/19} atha vā etat jñāpayati ācāryaḥ . (3.2.146) P II.133.7 - 19 R III.301 - 302 {19/19} tacchīlādiṣu sarve eva tṛjāsayaḥ vāsarūpeṇa na bhavanti iti . . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {1/18} padigrahaṇam anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {2/18} padigrahaṇam anarthakam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {3/18} kim kāraṇam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {4/18} anudāttetaḥ ca halādeḥ iti eva atra yuc siddhaḥ . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {5/18} na sidhyati . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {6/18} ayam padeḥ ukañ vidhīyate laṣapadapadsthābhūvṛṣahanakamagamaśṝbhyaḥ ukañ iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {7/18} saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādheta . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {8/18} vāsarūpanyāyena yuc api bhaviṣyati . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {9/18} asarūpanivṛttyartham tu . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {10/18} asarūpanivṛttyartham tarhi padigrahaṇam kriyate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {11/18} etat jñāpayati ācāryaḥ tācchīlikeṣu tācchilikāḥ vāsarūpeṇa na bhavanti iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {12/18} yadi etat jñāpyate dūdadīpadīkṣaḥ ca iti dīpagrahaṇam anarthakam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {13/18} ayam dīpeḥ raḥ vidhīyate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {14/18} namikampismyajasahiṁsadīpaḥ raḥ iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {15/18} saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādhiṣyate . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {16/18} evam tarhi siddhe sati yat dīpagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati yucaḥ reṇa samāveśaḥ iti . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {17/18} kim etasya jñāpane prayojanam . (3.2.150) P II.133.21 - 134.9 R III.302 - 303 {18/18} kamrā kanyā kamanā kanyā iti etat siddham bhavati . . (3.2.158) P II.134.11 - 16 R III.303 - 304 {1/10} kimartham āluc ucyate na luś eva ucyeta . (3.2.158) P II.134.11 - 16 R III.303 - 304 {2/10} kā rūpasiddhiḥ : spṛhayāluḥ gṛhayāluḥ . (3.2.158) P II.134.11 - 16 R III.303 - 304 {3/10} śapi kṛte ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {4/10} evam tarhi siddhe sati yat ālucam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . (3.2.158) P II.134.11 - 16 R III.303 - 304 {5/10} kim etasya jñāpane prayojanam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {6/10} āluci śīṅgrahaṇam codayiṣyati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {7/10} tat na kartavyam bhavati . (3.2.158) P II.134.11 - 16 R III.303 - 304 {8/10} āluci śīṅgrahaṇam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {9/10} āluci śīṅgrahaṇam kartavyam . (3.2.158) P II.134.11 - 16 R III.303 - 304 {10/10} śayāluḥ . . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {1/36} kimartham kikinoḥ kittvam ucyate na asaṁyogāt liṭ kit iti eva siddham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {2/36} kikinoḥ kittvam ṝkāraguṇapratiṣedhāṛtham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {3/36} kikinoḥ kittvam kriyate ṝkāraguṇapratiṣedhāṛtham . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {4/36} ayam ṝkārārāntānām liṭi guṇaḥ pratiṣedhaviṣaye ārabhyate ṛcchatyṝtrām iti . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {5/36} saḥ yathā iha bhavati ātastaratuḥ atastaruḥ iti evam iha api prasajyeta mitrāvaruṇau taturiḥ dūre hi adhvā jaguriḥ iti . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {6/36} saḥ punaḥ kittve bādhyate . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {7/36} utsargaḥ chandasi sadādibhyaḥ darśanāt . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {8/36} utsargaḥ chandasi kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {9/36} kim prayojanam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {10/36} sadādibhyaḥ darśanāt . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {11/36} sadādibhyaḥ hi kikinau dṛśyete . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {12/36} sadimaniraminamivicīnām sediḥ meniḥ remiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {13/36} nemiḥ cakram iva abhavat . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {14/36} vivicim ratnadhātamam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {15/36} bhāṣāyām dhāñkṛsṛjaninimibhyaḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {16/36} bhāṣāyām dhāñkṛsṛjaninimibhyaḥ kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {17/36} dhāñ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {18/36} dadhiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {19/36} dhāñ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {20/36} kṛ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {21/36} cakriḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {22/36} kṛ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {23/36} sṛ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {24/36} sasriḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {25/36} sṛ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {26/36} jani . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {27/36} jajñiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {28/36} jani . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {29/36} nami . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {30/36} nemiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {31/36} sāsahivāvahicācalipāpatīnām nipātanam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {32/36} sāsahivāvahicācalipāpatīnām nipātanam kartavyam . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {33/36} vṛṣā sahamānam sāsahiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {34/36} vāvahiḥ cācaliḥ pāpatiḥ . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {35/36} aparaḥ āha : sahivahicalipatibhyaḥ yaṅantebhyaḥ kikinau vaktavyau . (3.2.171) P II.134.18 - 135.12 R III.304 - 305 {36/36} etāni eva udāharaṇāni . . (3.2.174) P II.135.14 R III.305 {1/2} bhiyaḥ krukan api vaktavyaḥ . (3.2.174) P II.135.14 R III.305 {2/2} bhīrukaḥ . . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {1/20} kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti eva siddham . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {2/20} kvibvidhiḥ anupapadārthaḥ . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {3/20} anupapadārthaḥ ayam ārambhaḥ . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {4/20} paceḥ pak . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {5/20} bhideḥ bhit . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {6/20} chideḥ chit . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {7/20} atha yaḥ atra sopasargaḥ tasya grahaṇam kimartham na tena eva siddham . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {8/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {9/20} iha ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk kveḥ iti . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {10/20} tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {11/20} tatra tacchīlādiṣu artheṣu kivp yathā syāt . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {12/20} na etat asti prayojanam . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {13/20} yaḥ eva asau aviśeṣavihitaḥ saḥ tacchīlādiṣu bhaviṣyati anyatra ca . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {14/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {15/20} ayam tacchīlādiṣu tṛn vidhīyate . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {16/20} saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {17/20} vāsarūpanyāyena ṇvul api bhaviṣyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {18/20} na sidhyati . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {19/20} idānīm eva hi uktam tacchīlādiṣu vartheṣu vāsarūpeṇa tṛjādayaḥ na bhavanti iti . (3.2.178.1) P II.135.16 - 136.4 R III.305 - 306 {20/20} kvip ca api tṛjādiḥ . . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {1/50} vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {2/50} vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {3/50} vaci . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {4/50} vāk . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {5/50} vaci . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {6/50} pracchi . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {7/50} śabdaprāṭ pracchi . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {8/50} āyatastu . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {9/50} āyatastūḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {10/50} āyatastu . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {11/50} kaṭapru . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {12/50} kaṭaprūḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {13/50} kaṭapru . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {14/50} ju . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {15/50} jūḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {16/50} ju . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {17/50} śri . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {18/50} śrīḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {19/50} aparaḥ āha : vacipracchyoḥ asamprasāraṇam ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {20/50} tat tarhi vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {21/50} na vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {22/50} dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {23/50} idam iha sampradhāryam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {24/50} dīrghatvam kriyatām samprasāraṇam iti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {25/50} kim atra kartavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {26/50} paratvāt samprasāraṇam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {27/50} antaraṅgam dīrghatvam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {28/50} kā antaraṅgatā . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {29/50} pratyayotpattisanniyogena dīrghatvam ucyate utpanne pratyaye samprasāraṇam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {30/50} tatra antaraṅgatvāt dīrghatve kṛte samprasāraṇam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {31/50} prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ dīrghatvam na syāt . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {32/50} tasmāt suṣṭhu ucyate dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati iti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {33/50} dyutigamijuhotīnām dve ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {34/50} dyutigamijuhotīnām dve ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {35/50} didyut . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {36/50} dyuti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {37/50} gami . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {38/50} jagat . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {39/50} gami . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {40/50} juhoti . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {41/50} juhoteḥ dīrghaḥ ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {42/50} juhūḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {43/50} dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {44/50} dadṛt . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {45/50} juhūḥ juhoteḥ hvayateḥ vā . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {46/50} dadṛt dṛṇāteḥ dīryateḥ vā . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {47/50} jūḥ jvarateḥ jīryateḥ vā . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {48/50} dhāyateḥ samprasāraṇam ca . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {49/50} dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ . (3.2.178.2) P II.136.4 - 20 R III.306 - 307 {50/50} dhīḥ dhyāyateḥ vā dadhāteḥ vā . . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {1/11} ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam dhātuvidhitukpratiṣedhārtham . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {2/11} ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam kartavyam . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {3/11} kim prayojanam . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {4/11} dhātuvidhitukpratiṣedhārtham . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {5/11} dhātuvidheḥ tukaḥ ca pratiṣedhaḥ yathā syāt . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {6/11} mitradruḥ mitadrū mitadravaḥ . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {7/11} aci śnudhātubhruvām iti uvaṅādeśaḥ mā bhūt . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {8/11} iha ca mitadrvā mitadrve na ūṅdhātvoḥ iti pratiṣedhaḥ mā bhūt . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {9/11} tugvidhiḥ . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {10/11} mitadruḥ . (3.2.180) P II.136.21 - 137.2 R III.307 - 308 {11/11} hrasvasya piti kṛti tuk bhavati iti tuk mā bhūt . . (3.2.188) P II.137.4 - 8 R III.308 {1/4} śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ tathā ubhau saṁyotodyatau . (3.2.188) P II.137.4 - 8 R III.308 {2/4} kaṣṭam bhaviṣyati iti āhuḥ . (3.2.188) P II.137.4 - 8 R III.308 {3/4} amṛtāḥ pūrvavat smṛtāḥ . (3.2.188) P II.137.4 - 8 R III.308 {4/4} na mriyante amṛtāḥ . . (3.3.3) P II.139.2 - 21 R III.312 - 313 {1/41} bhaviṣyati iti anadyatane upasaṅkhyānam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {2/41} bhaviṣyati iti anadyatane upasaṅkhyānam kartavyam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {3/41} śvaḥ grāmam gamī . (3.3.3) P II.139.2 - 21 R III.312 - 313 {4/41} kim punaḥ kāraṇam na sidhyati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {5/41} lṛṭā ayam nirdeśaḥ kṛiyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {6/41} lṛṭ ca anadyatane luṭā bādhyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {7/41} tena lṛṭaḥ eva viṣaye ete pratyayāḥ syuḥ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {8/41} luṭaḥ viṣaye na syuḥ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {9/41} itaretarāśrayam ca . (3.3.3) P II.139.2 - 21 R III.312 - 313 {10/41} itaretarāśrayam ca bhavati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {11/41} kā itaretarāśrayatā . (3.3.3) P II.139.2 - 21 R III.312 - 313 {12/41} bhaviṣyatkālena śabdena nirdeśaḥ kriyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {13/41} nirdeśottarakālam ca bhbhaviṣyatkālatā . (3.3.3) P II.139.2 - 21 R III.312 - 313 {14/41} tat etat itaretarāśrayam bhavati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {15/41} itaretarāśrayāṇi ca na prakalpante . (3.3.3) P II.139.2 - 21 R III.312 - 313 {16/41} uktam vā . (3.3.3) P II.139.2 - 21 R III.312 - 313 {17/41} kim uktam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {18/41} ekam tāvat uktam na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {19/41} aparam api uktam avyayanirdeśāt siddham iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {20/41} avyayavatā śabdena nirdeśaḥ kariṣyate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {21/41} avartamāne abhūte iti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {22/41} saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {23/41} na kartavyaḥ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {24/41} avyayam eṣaḥ bhaviṣyatiśabdaḥ na eṣā bhavateḥ lṛṭ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {25/41} katham avyayatvam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {26/41} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (3.3.3) P II.139.2 - 21 R III.312 - 313 {27/41} nipātam avyayam iti avayayasañjñā . (3.3.3) P II.139.2 - 21 R III.312 - 313 {28/41} atha api bhavateḥ lṛṭ evam api avayayam eva . (3.3.3) P II.139.2 - 21 R III.312 - 313 {29/41} katham na vyeti iti avyayam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {30/41} kva punaḥ na vyeti . (3.3.3) P II.139.2 - 21 R III.312 - 313 {31/41} etau kālaviśeṣau bhūtavartamānau . (3.3.3) P II.139.2 - 21 R III.312 - 313 {32/41} svabhāvataḥ bhaviṣyati eva vartate . (3.3.3) P II.139.2 - 21 R III.312 - 313 {33/41} yadi tatri na vyeti iti avyayam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {34/41} na vā tadvidhānasya anyatra abhāvāt . (3.3.3) P II.139.2 - 21 R III.312 - 313 {35/41} na vā bhaviṣyadādhikāreṇa arthaḥ . (3.3.3) P II.139.2 - 21 R III.312 - 313 {36/41} kim kāraṇam . (3.3.3) P II.139.2 - 21 R III.312 - 313 {37/41} tadvidhānasya anyatra abhāvāt . (3.3.3) P II.139.2 - 21 R III.312 - 313 {38/41} ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti bhūtavartamānau . (3.3.3) P II.139.2 - 21 R III.312 - 313 {39/41} svabhāvataḥ eva te bhaviṣyati eva vartante . (3.3.3) P II.139.2 - 21 R III.312 - 313 {40/41} ataḥ uttaram paṭhati . (3.3.3) P II.139.2 - 21 R III.312 - 313 {41/41} bhaviṣyadadhikārasya prayojanam yāvat pacati purā pacati iti anapaśabdatvāya . . (3.3.4) P II.139.23 - 140.4 R III.314 {1/15} yāvatpurādiṣu laḍvidhiḥ luṭaḥ pūrvavipratiṣiddham . (3.3.4) P II.139.23 - 140.4 R III.314 {2/15} yāvatpurādiṣu laḍvidhiḥ bhavati luṭaḥ pūrvavipratiṣedhena . (3.3.4) P II.139.23 - 140.4 R III.314 {3/15} yāvatpurānipātayoḥ laṭ bhavati iti asya avakāśaḥ . (3.3.4) P II.139.23 - 140.4 R III.314 {4/15} yāvat bhuṅkte . (3.3.4) P II.139.23 - 140.4 R III.314 {5/15} purā bhuṅkte . (3.3.4) P II.139.23 - 140.4 R III.314 {6/15} luṭaḥ avakāśaḥ . (3.3.4) P II.139.23 - 140.4 R III.314 {7/15} śvaḥ kartā . (3.3.4) P II.139.23 - 140.4 R III.314 {8/15} śvaḥ adhyetā . (3.3.4) P II.139.23 - 140.4 R III.314 {9/15} iha ubhayam prāpnoti . (3.3.4) P II.139.23 - 140.4 R III.314 {10/15} yāvat śvaḥ bhuṅkte . (3.3.4) P II.139.23 - 140.4 R III.314 {11/15} purā śvaḥ bhuṅkte . (3.3.4) P II.139.23 - 140.4 R III.314 {12/15} laṭ bhavati vipratiṣedhena . (3.3.4) P II.139.23 - 140.4 R III.314 {13/15} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (3.3.4) P II.139.23 - 140.4 R III.314 {14/15} na vaktavyaḥ . (3.3.4) P II.139.23 - 140.4 R III.314 {15/15} anadyatane luṭ iti atra yāvatpurānipātayoḥ laṭ iti anuvartiṣyate . . (3.3.7) P II.140.6 - 8 R III.314 {1/4} kimartham idam ucyate na lipsyamānasiddhiḥ api lipsā eva tatra kiṁvṛtte lipsāyām iti eva siddham . (3.3.7) P II.140.6 - 8 R III.314 {2/4} akiṁvṛttārthaḥ ayam ārambhaḥ . (3.3.7) P II.140.6 - 8 R III.314 {3/4} yaḥ bhavatām odanam dadāti saḥ svargam lokam gacchati . (3.3.7) P II.140.6 - 8 R III.314 {4/4} yaḥ bhavatām odanam dāsyati saḥ svargam lokam gamiṣyati . . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {1/46} kimartham kriyāyām upapade kriyārthāyām ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {2/46} ṇvuli sakarmakagrahaṇam coditam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {3/46} akaramakārthaḥ ayam ārambhaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {4/46} āsakaḥ vrajati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {5/46} śāyakaḥ vrajati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {6/46} pratyākhyātam tat na vā dhātumātrāt darśanāt ṇvulaḥ iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {7/46} evam tarhi tṛjādiṣu vartamānakālopādānam coditam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {8/46} avartamānakālārthaḥ ayam ārambhaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {9/46} tat api pratyākhyātam na vā kālamātre darśanāt anyeṣām iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {10/46} idam tarhi prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {11/46} akenoḥ bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ uktaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {12/46} saḥ yathā syāt . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {13/46} etat api na asti prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {14/46} yaḥ eva asau aviśeṣavihitaḥ saḥ yadā bhaviṣyati bhaviṣyati tadā asya pratiṣedhaḥ bhaviṣyati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {15/46} evam tarhi bhaviṣyadadhikāravihitasya pratiṣedhaḥ yathā syāt . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {16/46} iha mā bhūt : aṅga yajatām . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {17/46} lapsyante asya yājakāḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {18/46} ye enam yājayayiṣyanti iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {19/46} na eṣaḥ bhaviṣyatkālaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {20/46} kaḥ tarhi . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {21/46} bhūtakālaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {22/46} katham tarhi bhaviṣyatkālatā gamyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {23/46} dhātusambandhe pratyayāḥ iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {24/46} yaḥ tarhi na dhātusambandhaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {25/46} ime asya yājakāḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {26/46} ime asya lāvakāḥ iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {27/46} eṣaḥ api bhūtakālaḥ . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {28/46} katham tarhi bhaviṣyatkālatā gamyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {29/46} sambandhāt . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {30/46} saḥ ca tāvat taiḥ ayājitaḥ bhavati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {31/46} tasya ca tāvat taiḥ yavāḥ alūnāḥ bhavanti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {32/46} ucyate ca . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {33/46} idam tarhi prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {34/46} ayam kriyāyām upapde kriyārthāyām tumun vidhīyate . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {35/46} saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {36/46} etat api na asti prayojanam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {37/46} bhāve tumun vidhīyate kartari ṇvul . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {38/46} tatra kaḥ prasaṅgaḥ yat bhāve vihitaḥ tumun kartari vihitam ṇvulam bādheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {39/46} lṛṭ tarhi bādheta . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {40/46} vāsarūpeṇa bhaviṣyati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {41/46} ataḥ uttaram paṭhati . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {42/46} ṇvulaḥ kriyārthopapadasya punarvidhānam tṛjādipratiṣedhārtham . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {43/46} ṇvulaḥ kriyārthopapadasya punarvidhānam kriyate jñāpakārtham . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {44/46} kim jñāpyam . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {45/46} etat jñāpayati ācāryaḥ kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . (3.3.10) P II.140.10 - 141.6 R III.314 - 316 {46/46} ṇvul api tṛjādiḥ . . (3.3.11) P II.141.8 - 20 R III.316 - 317 {1/17} kimartham idam ucyate na aviśeṣeṇa bhāve pratyayāḥ ye vihitāḥ te kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyanti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {2/17} bhāvavacanānām yathāvihitānām pratipadavidhyartham . (3.3.11) P II.141.8 - 20 R III.316 - 317 {3/17} bhāvavacanānām yathāvihitānām pratipadavidhyarthaḥ ayam ārambhaḥ . (3.3.11) P II.141.8 - 20 R III.316 - 317 {4/17} idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {5/17} bhāvavacanāḥ ca api tṛjādayaḥ . (3.3.11) P II.141.8 - 20 R III.316 - 317 {6/17} asti prayojanam etat . (3.3.11) P II.141.8 - 20 R III.316 - 317 {7/17} kim tarhi iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {8/17} yathāvihitāḥ iti tu vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {9/17} kim prayojanam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {10/17} iha yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām yathā syuḥ . (3.3.11) P II.141.8 - 20 R III.316 - 317 {11/17} vyatikaraḥ mā bhūt iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {12/17} tat tarhi vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {13/17} na vaktavyam . (3.3.11) P II.141.8 - 20 R III.316 - 317 {14/17} iha bhāve pratyayāḥ bhavanti iti iyaṭa siddham . (3.3.11) P II.141.8 - 20 R III.316 - 317 {15/17} saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti tasya etat prayojanam vācakāḥ yathā syuḥ iti . (3.3.11) P II.141.8 - 20 R III.316 - 317 {16/17} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām bhavanti tataḥ amī vācakāḥ kṛtāḥ syuḥ . (3.3.11) P II.141.8 - 20 R III.316 - 317 {17/17} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amīvācakāḥ kṛtāḥ syuḥ . . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {1/29} kimartham idam ucyate na aviśeṣeṇa karmaṇi aṇ vihitaḥ saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {2/29} aṇaḥ punarvacanam apavādaviṣaye anivṛttyartham . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {3/29} aṇaḥ punarvacanam kriyate apavādaviṣaye anivṛttiḥ yathā syāt . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {4/29} godāyaḥ vrajati . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {5/29} kambaladāyaḥ vrajati iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {6/29} kim ucyate apavādaviṣaye anivṛttiḥ yathā syāt iti na punaḥ utsargaviṣaye pratipadavidhyartham syāt . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {7/29} idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {8/29} aṇ ca api tṛjādiḥ . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {9/29} evam tarhi ubhayam anena kriyate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {10/29} apavādaviṣaye caanivṛttiḥ utsargaviṣaye pratipadavidhānam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {11/29} katham punaḥ ekena yatnena ubhayam labhyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {12/29} labhyam iti āha . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {13/29} katham . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {14/29} karmagrahaṇasāmarthyāt . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {15/29} katham punaḥ antareṇa karmagrahaṇam karmaṇi aṇ labhyaḥ . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {16/29} vacanagrahaṇam prakṛtam anuvartate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {17/29} asti prayojanam etat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {18/29} kim tarhi iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {19/29} aparyāyeṇa iti tu vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {20/29} kadā cit hi karmaṇi syāt kadā cit kriyāyām upapade kriyārthāyām iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {21/29} tat tarhi vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {22/29} na vaktavyam . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {23/29} cena sanniyogaḥ kariṣyate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {24/29} aṇ karmaṇi ca . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {25/29} kim ca anyat . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {26/29} kriyāyām upapade kriyārthāyām iti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {27/29} evam api pratyekam upapadasañjñā na prāpnoti . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {28/29} cena eva sanniyogaḥ kariṣyate . (3.3.12) P II.141.22 - 142.13 R III.317 - 318 {29/29} pratyekam vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati . . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {1/34} śeṣavacanam kimartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {2/34} lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {3/34} lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {4/34} pratipadavidhiḥ yathā syāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {5/34} aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ pratiṣiddhatvāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {6/34} aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ syāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {7/34} kariṣyāmi iti vrajati . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {8/34} hariṣyāmi iti vrajati iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {9/34} kim kāraṇam . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {10/34} pratiṣiddhatvāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {11/34} idānīm eva hi uktam kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {12/34} lṛṭ ca api tṛjādiḥ . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {13/34} asti prayojanam etat . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {14/34} kim tarhi iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {15/34} sādhīyaḥ tu khalu śeṣagrahaṇena kriyārthopapadāt lṛṭ nirbhajyate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {16/34} kim kāraṇam . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {17/34} akriyārthopapadatvāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {18/34} śeṣe iti ucyate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {19/34} śeṣaḥ ca kaḥ . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {20/34} yat anyat kriyāyāḥ kriyārthāyāḥ . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {21/34} evam tarhi lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {22/34} lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhiḥ yathā syāt . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {23/34} lṛṭ śeṣe ca . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {24/34} kariṣyati hariṣyati iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {25/34} kva ca . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {26/34} kriyāyām upapade kriyārthāyām iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {27/34} saḥ tarhi cakāraḥ kartavyaḥ . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {28/34} na kartavyaḥ . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {29/34} iha lṛṭ bhavati iti iyatā siddham . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {30/34} saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam yogāṅgam yathā upajāyeta . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {31/34} sati ca yogāṅge yogavibhāgaḥ kariṣyate . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {32/34} lṛṭ bhavati kriyāyām upapade kriyārthāyām iti . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {33/34} tataḥ śeṣe . (3.3.13) P II.142.15 - 143.5 R III.318 - 319 {34/34} śeṣe ca lṛṭ bhavati iti . . (3.3.14) P II.143.7 - 10 R III.320 {1/8} sadvidhiḥ nityam aprathamāsamānādhikaraṇe . (3.3.14) P II.143.7 - 10 R III.320 {2/8} sadvidhiḥ aprathamāsamānādhikaraṇe nityam iti vaktavyam . (3.3.14) P II.143.7 - 10 R III.320 {3/8} pakṣyantam paśya . (3.3.14) P II.143.7 - 10 R III.320 {4/8} pakṣyamāṇam paśya . (3.3.14) P II.143.7 - 10 R III.320 {5/8} kva tarhi idānīm vibhāṣā . (3.3.14) P II.143.7 - 10 R III.320 {6/8} prathamāsamānādhikaraṇe . (3.3.14) P II.143.7 - 10 R III.320 {7/8} pākṣyan pakṣyati . (3.3.14) P II.143.7 - 10 R III.320 {8/8} pakṣyamāṇaḥ pakṣyate . . (3.3.15.1) P II.143.12 - 16 R III.320 {1/11} yogavibhāgaḥ kartavyaḥ . (3.3.15.1) P II.143.12 - 16 R III.320 {2/11} anadyatane lṛṭaḥ satsñjñau bhavataḥ . (3.3.15.1) P II.143.12 - 16 R III.320 {3/11} śvaḥ agnīn ādhyāsyamānena . (3.3.15.1) P II.143.12 - 16 R III.320 {4/11} śvaḥ somena yakṣyamāṇena . (3.3.15.1) P II.143.12 - 16 R III.320 {5/11} tataḥ luṭ . (3.3.15.1) P II.143.12 - 16 R III.320 {6/11} luṭ bhavati anadyatane . (3.3.15.1) P II.143.12 - 16 R III.320 {7/11} śvaḥ kartā . (3.3.15.1) P II.143.12 - 16 R III.320 {8/11} śvaḥ adhyetā . (3.3.15.1) P II.143.12 - 16 R III.320 {9/11} kena vihitasya anadyatane lṛṭaḥ satsañjñau ucyete . (3.3.15.1) P II.143.12 - 16 R III.320 {10/11} etat eva jñāpayati bhavati anadyatane lṛṭ iti yat ayam anadyatane lṛṭaḥ satsñjñau śāsti . (3.3.15.1) P II.143.12 - 16 R III.320 {11/11} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam bhaviṣyati iti anadyatane upasaṅkhyānam . . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {1/11} paridevane śvastanībhaviṣyantyarthe . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {2/11} paridevane śvastanībhaviṣyantyāḥ arthe iti vaktavyam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {3/11} iyam nu kadā gantā yā evam pādau nidadhāti . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {4/11} ayam nu kadā adhyetā yaḥ evam anabhiyuktaḥ iti . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {5/11} kālaprakarṣāt tu upamānam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {6/11} kālaprakarṣāt tu upamānam . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {7/11} gantā iva iyam gantā . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {8/11} na iyam gamiṣyati . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {9/11} adhyetā iva ayam adhyetā . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {10/11} na vai tiṅantena upamānam asti . (3.3.15.2) P II.143.17 - 23 R III.320 - 321 {11/11} evam tarhi anadyatane iva anadyatane iti . . (3.3.16) P II.144.2 - 3 R III.321 {1/4} spṛśaḥ upatāpe . (3.3.16) P II.144.2 - 3 R III.321 {2/4} spṛśaḥ upatāpe iti vaktavyam . (3.3.16) P II.144.2 - 3 R III.321 {3/4} iha mā bhūt . (3.3.16) P II.144.2 - 3 R III.321 {4/4} kambalasparśaḥ iti . (3.3.17) P II.144.5 - 6 R III.321 {1/5} vādhimatsyabaleṣu iti vaktavyam . (3.3.17) P II.144.5 - 6 R III.321 {2/5} atīsāraḥ vyādhiḥ . (3.3.17) P II.144.5 - 6 R III.321 {3/5} visāraḥ matsyaḥ . (3.3.17) P II.144.5 - 6 R III.321 {4/5} bale . (3.3.17) P II.144.5 - 6 R III.321 {5/5} śālasāraḥ khadirasāraḥ . . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {1/35} bhāve sarvaliṅganirdeśaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {2/35} bhāve sarvaliṅganirdeśaḥ kartavyaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {3/35} bhūtau bhavane bhāve iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {4/35} kim prayojanam . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {5/35} sarvaliṅge bhāṅe ete pratyayāḥ yathā syuḥ iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {6/35} kim punaḥ kāraṇam na sidhyati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {7/35} puṁliṅgena ayam nirdeśaḥ kriyate ekavacanena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {8/35} ten puṁliṅge eva ekavacane ca ete prratyayāḥ syuḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {9/35} strīnapuṁsakayoḥ dvivacanabahuvacnayoḥ ca na syuḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {10/35} na atra nirdeśaḥ tantram . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {11/35} katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {12/35} tatkārī ca bhavān taddveṣī ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {13/35} nāntarīyakatvāt atra puṁliṅgena nirdeśaḥ kriyate ekavacanena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {14/35} avaśyam kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {15/35} tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {16/35} saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {17/35} tathā kaḥ cit māṁsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {18/35} saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {19/35} evam iha api nāntarīyakatvāt puṁliṅgena nirdeśaḥ kriyate ekavacanāntena ca . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {20/35} na hi atra nirdeśaḥ tantram . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {21/35} kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {22/35} atha vā kṛbhvastayaḥ kriyāsāmānyavācinaḥ kriyāviśeṣavācinaḥ pacādayaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {23/35} yat ca atra pacateḥ bhavatiḥ bhavati na tat bhavateḥ pacatiḥ bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {24/35} yat ca bhavateḥ pacatiḥ bhavati na tat pacateḥ bhavatiḥ bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {25/35} kim ca pacateḥ bhavatiḥ bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {26/35} sāmānyam . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {27/35} kim ca bhavateḥ pacatiḥ bhavati . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {28/35} viśeṣaḥ . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {29/35} tat yathā upādhyāyasya śiṣyaḥ mātulasya bhāgineyam gatvā āha . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {30/35} upādhyāyam bhavān abhivādayatām iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {31/35} saḥ gatvā mātulam abhivādayate . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {32/35} tathā mātulasya bhāgineyaḥ upādhyāyasya śiṣyam gatvā āha . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {33/35} mātulam bhavān abhivādayatām iti . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {34/35} saḥ gatvā upādhyāyam abhivādayate . (3.3.18.) P II.144.8 - 145.3 R III.323 - 324 {35/35} evam iha api pacateḥ bhavatau yat tat nirdiśyate . . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {1/60} kārakagrahaṇam kimartham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {2/60} kārakagrahaṇam anādeśe svārthavijñānāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {3/60} kārakagrahaṇam anādeśe svārthavijñānāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {4/60} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {5/60} tat yathā . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {6/60} guptijkidbhyaḥ san yāvādibhyaḥ kan iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {7/60} evam ime api pratyayāḥ svārthe syuḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {8/60} svārthe mā bhūvan kārake yathā syuḥ iti evamartham idam ucyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {9/60} na etat asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {10/60} vihitaḥ pratyayaḥ svārthe bhāve ghañ iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {11/60} tena atriprasaktam iti kṛtvā niyamārthaḥ ayam vijñāyeta . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {12/60} akartari sañjñāyām eva iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {13/60} asti ca idānīm kaḥ cit sañjñābhūtaḥ bhāvaḥ yadarthaḥ vidhiḥ syāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {14/60} asti iti āha : āvāhaḥ , vivāhaḥ iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {15/60} kaimarthakyāt niyamaḥ bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {16/60} vidheyam na asti iti kṛtvā . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {17/60} iha ca asti vidheyam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {18/60} akartari ca kārake sañjñāyām ghañ vidheyaḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {19/60} tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {20/60} tat eva tarhi prayojanam svārthe mā bhūvan iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {21/60} nanu ca uktam vihitaḥ pratyayaḥ svārthe bhāve ghañ iti iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {22/60} anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {23/60} anena idānīm ābhyantare bhāve syāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {24/60} kaḥ punaḥ etayoḥ bhāvayoḥ viśeṣaḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {25/60} uktaḥ bhāvabhedaḥ bhāṣye . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {26/60} etat api na asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {27/60} nañivayuktam anyasadṛśādhikaraṇe . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {28/60} tathā hi arthagatiḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {29/60} nañyuktam ivayuktam ca asnyasmin tatsadṛśe kāryam vijñayate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {30/60} tathā hi arthaḥ gamyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {31/60} tat yathā . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {32/60} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam puruṣam ānayati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {33/60} na asau loṣṭam ānīya kṛtī bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {34/60} evam iha api akartari iti kartṛpratiṣedhāt anyasmin akartari kartṛsadṛśe kāryam vijñasyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {35/60} kim ca anyat akartṛ kartṛsadṛśam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {36/60} kārakam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {37/60} uttarārtham tarhi kārakagrahaṇam kartavyam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {38/60} parimāṇākhyāyām sarvebhyaḥ kārake yathā syāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {39/60} iha mā bhūt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {40/60} ekā tilocchritiḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {41/60} deve sṛtī iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {42/60} ghañanukramaṇam ajabviṣaye avacane hi strīpratyayānām api avādavijñānam iti vakṣyati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {43/60} tat na vaktavyam bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {44/60} etat api na asti prayojanam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {45/60} atra api akartari iti eva anuvartiṣyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {46/60} sañjñāgrahaṇānarthakyam ca sarvatra ghañaḥ darśanāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {47/60} sañjñāgrahaṇam ca anarthakam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {48/60} kim kāraṇam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {49/60} sarvatra ghañaḥ darśanāt . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {50/60} asañjñāyām api hi ghañ dṛśyate . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {51/60} kaḥ bhavatā dāyaḥ dattaḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {52/60} kaḥ bhavatā lābhaḥ labdhaḥ iti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {53/60} yadi sañjñāgrahaṇam na kriyate atiprasaṅgaḥ bhavati . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {54/60} kṛtaḥ kaṭaḥ iti atra kāraḥ kaṭa iti prāpnoti . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {55/60} atiprasaṅgaḥ iti cet abhidhānalakṣaṇatvāt pratyayasya siddham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {56/60} atiprasaṅgaḥ iti cet tat na . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {57/60} kim kāraṇam . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {58/60} abhidhānalakṣaṇatvāt pratyayasya siddham . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {59/60} abhidhānalakṣaṇāḥ kṛttaddhitasamādāḥ . (3.3.19) P II.145.5 - 146.7 R III.325 - 327 {60/60} anabhidhānāt na bhaviṣyanti . . (3.3.20.1) P II.146.147.6 R III.327 - 329 {1/53} sarvagrahaṇam kimartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {2/53} sarvebhyaḥ dhātubhyaḥ ghañ yathā syāt ajapoḥ api viṣaye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {3/53} ekaḥ taṇḍulaniścāyaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {4/53} dvau śūrpaniṣpāvau . (3.3.20.1) P II.146.147.6 R III.327 - 329 {5/53} sarvagrahaṇam anarthakam parimāṇākhyāyam iti siddhatvāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {6/53} sarvagrahaṇam anarthakam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {7/53} kim kāraṇam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {8/53} parimāṇākhyāyam iti siddhatvāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {9/53} parimāṇākhyāyam iti eva ghañ siddhaḥ ajapoḥ api viṣaye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {10/53} na arthaḥ sarvagrahaṇena . (3.3.20.1) P II.146.147.6 R III.327 - 329 {11/53} asti anyat etasya vacane prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {12/53} kim . (3.3.20.1) P II.146.147.6 R III.327 - 329 {13/53} ekaḥ pākaḥ dvau pākau trayaḥ pākāḥ iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {14/53} pūrveṇa api etat siddham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {15/53} na sidhyati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {16/53} sañjñāyām iti pūrvaḥ yogaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {17/53} na ca eṣā sañjñā . (3.3.20.1) P II.146.147.6 R III.327 - 329 {18/53} pratyākhyāyate sañjñāgrahaṇam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {19/53} atha api kriyate evam api na doṣaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {20/53} ajau api sañjñāyām eva . (3.3.20.1) P II.146.147.6 R III.327 - 329 {21/53} yathājātīyakaḥ utsargaḥ tathājātīyakena apavādena bhavitavyam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {22/53} uttarārtham tarhi . (3.3.20.1) P II.146.147.6 R III.327 - 329 {23/53} iṅaḥ ca sarvebhyaḥ api yathā syāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {24/53} nanu ca ayam iṅ ekaḥ eva vaṇṭaraṇḍākalpaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {25/53} sarveṣu sādhaneṣu yathā syāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {26/53} upetya adhīyate tasmāt adhyāyaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {27/53} adhīyate tasmin adhyāyaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {28/53} adhyāyanyāyāyodyāvasaṁhārāvāyāḥ ca iti etat nipātanam na kartavyam bhavati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {29/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {30/53} kriyate nyāse eva . (3.3.20.1) P II.146.147.6 R III.327 - 329 {31/53} uttarāṛtham eva tarhi vaktavyam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {32/53} karmavyatihāre ṇac striyām iti sarvebhyaḥ yathā syāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {33/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {34/53} vakṣyati etat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {35/53} karmavyatihāre strīgrahaṇam vyatipākārtham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {36/53} pṛthak grahaṇam bādhakabādhanārtham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {37/53} vyāvacorīvyāvacarcyartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {38/53} tatra vyatīkṣādiṣu doṣaḥ . (3.3.20.1) P II.146.147.6 R III.327 - 329 {39/53} siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {40/53} uttarārtham tarhi abhividhau bhāve inuṇ sarvebhyaḥ yathā syāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {41/53} sāṁrāviṇam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {42/53} etat api na asti prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {43/53} vakṣyati etat . (3.3.20.1) P II.146.147.6 R III.327 - 329 {44/53} abhividhau bhāvagrahaṇam napuṁsake ktādinivṛttyartham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {45/53} pṛthak grahaṇam bādhakabādhārtham . (3.3.20.1) P II.146.147.6 R III.327 - 329 {46/53} na tu lyuṭ iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {47/53} idam tarhi prayojanam . (3.3.20.1) P II.146.147.6 R III.327 - 329 {48/53} prakṛtyāśrayaḥ yaḥ apavādaḥ tasya bādhanam yathā syāt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {49/53} arthāśrayaḥ yaḥ apavādaḥ tasya bādhanam mā bhūt . (3.3.20.1) P II.146.147.6 R III.327 - 329 {50/53} ekā tilocchritiḥ dve sṛtī iti . (3.3.20.1) P II.146.147.6 R III.327 - 329 {51/53} ghañanukramaṇam ajabviṣaye . (3.3.20.1) P II.146.147.6 R III.327 - 329 {52/53} avacane hi strīpratyayānām api apavādavijñānam iti codayiṣyati . (3.3.20.1) P II.146.147.6 R III.327 - 329 {53/53} tat na vaktavyam bhavati . . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {1/13} ghañanukramaṇam ajabviṣaye . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {2/13} ghañanukramaṇam ajabviṣaye iti vaktavyam . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {3/13} avacane hi strīpratyayānām api apavādavijñānam . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {4/13} anucyamāne hi etasmin strīpratyayānām api apavādaḥ ayam vijñayeta . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {5/13} ekā tilocchritiḥ dve sṛtī iti . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {6/13} dārajārau kartari ṇiluk ca . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {7/13} dārajārau kartari vaktavyau ṇiluk ca vaktavyaḥ . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {8/13} dārayanti iti dārāḥ . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {9/13} jarayanti iti jārāḥ . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {10/13} karaṇe vā . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {11/13} karaṇe vā vaktavyau . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {12/13} dīryate taiḥ dārāḥ . (3.3.20.2) P II.147.7 - 16 R III.329 - 330 {13/13} jīryanti taiḥ jārāḥ . . (3.3.21) P II.147.18 - 23 R III.330 {1/8} iṅaḥ ca iti apādāne striyām upasaṅkhyānam tadantāt ca vā ṅīṣ . (3.3.21) P II.147.18 - 23 R III.330 {2/8} iṅaḥ ca iti atra apādāne striyām upasaṅkhyānam kartavyam tadantāt ca vā ṅīṣ vaktavyaḥ . (3.3.21) P II.147.18 - 23 R III.330 {3/8} upetya adhīyate tasyāḥ uapādhyāyī upādhyāyā . (3.3.21) P II.147.18 - 23 R III.330 {4/8} śṝ vāyuvarṇanivṛteṣu . (3.3.21) P II.147.18 - 23 R III.330 {5/8} śṝ iti etasmāt vāyuvarṇanivṛteṣu ghañ vaktavyaḥ . (3.3.21) P II.147.18 - 23 R III.330 {6/8} śāraḥ vāyuḥ . (3.3.21) P II.147.18 - 23 R III.330 {7/8} śāraḥ varṇaḥ . (3.3.21) P II.147.18 - 23 R III.330 {8/8} gauḥ iva akṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ . . (3.3.36) P II.148.2 - 9 R III.331 {1/11} sami muṣṭau iti anarthakam vacanam parimāṇākhyāyām iti siddhatvāt . (3.3.36) P II.148.2 - 9 R III.331 {2/11} sami muṣṭau iti etat vacanam anarthakam . (3.3.36) P II.148.2 - 9 R III.331 {3/11} kim kāraṇam . (3.3.36) P II.148.2 - 9 R III.331 {4/11} parimāṇākhyāyām iti siddhatvāt . (3.3.36) P II.148.2 - 9 R III.331 {5/11} parimāṇākhyāyām iti eva siddham . (3.3.36) P II.148.2 - 9 R III.331 {6/11} aparimāṇārtham tu . (3.3.36) P II.148.2 - 9 R III.331 {7/11} aparimāṇārtham tu ayam ārambhaḥ . (3.3.36) P II.148.2 - 9 R III.331 {8/11} mallasya saṅgrāhaḥ muṣṭikasya saṅgāhaḥ iti . (3.3.36) P II.148.2 - 9 R III.331 {9/11} udgrābhinigrābhau ca chandasi srugudyamananipātanayoḥ . (3.3.36) P II.148.2 - 9 R III.331 {10/11} udgrābhaḥ nibrābhaḥ iti imau śabdau chandasi vaktavyau srugudyamananipātanayoḥ . (3.3.36) P II.148.2 - 9 R III.331 {11/11} udgrā́bham ca nigrā́bham ca bráhma devā́ḥ avīvṛdhan . . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {1/24} strīgrahaṇam kimartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {2/24} karmavyatihāre strīgrahaṇam vyatipākārtham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {3/24} karmavyatihāre strīgrahaṇam kriyate vyatipākārtham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {4/24} iha mā bhūt . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {5/24} vyatipākaḥ vartate iti . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {6/24} atha kimartham pṛthak grahaṇam . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {7/24} pṛthak grahaṇam bādhakabādhanārtham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {8/24} pṛthak grahaṇam kriyate bādhakabādhanārtham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {9/24} ye tasya bādhakāḥ tadbādhanārtham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {10/24} kim prayojanam . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {11/24} vyāvacorīvyāvacarcyartham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {12/24} vyāvacorī vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {13/24} vyāvacarcī vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {14/24} tatra vyatīkṣādiṣu doṣaḥ . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {15/24} tatra vyatīkṣādiṣu doṣaḥ bhavati . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {16/24} vyatīkṣā vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {17/24} vyatīhā vartate . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {18/24} siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {19/24} siddham etat . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {20/24} katham . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {21/24} prakṛte eva strīgrahaṇe ayam yogaḥ kartavyaḥ . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {22/24} striyām ktin . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {23/24} tataḥ karmavyatihāre ṇac . (3.3.43) P II.148.11 - 149.3 R III.331 - 332 {24/24} tataḥ ṇicaḥ . . (3.3.44) P II.149.5 - 12 R III.332 - 333 {1/10} bhāvagrahaṇam kimartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {2/10} abhividhau bhāvagrahaṇam napuṁsake ktādinivṛttyartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {3/10} abhividhau bhāvagrahaṇam kriyate napuṁsake ktādinivṛttyartham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {4/10} napuṁsakaliṅge ktādayaḥ mā bhūvan iti . (3.3.44) P II.149.5 - 12 R III.332 - 333 {5/10} atha kimartham pṛthak grahaṇam . (3.3.44) P II.149.5 - 12 R III.332 - 333 {6/10} pṛthak grahaṇam bādhakabādhārtham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {7/10} pṛthak grahaṇam kriyate bādhakabādhārtham : ye tasya bādhakāḥ tadbādhanārtham . (3.3.44) P II.149.5 - 12 R III.332 - 333 {8/10} na tu lyuṭaḥ . (3.3.44) P II.149.5 - 12 R III.332 - 333 {9/10} lyuṭaḥ tu bādhanam na iṣyate . (3.3.44) P II.149.5 - 12 R III.332 - 333 {10/10} saṅkūṭanam iti eva bhavati . . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {1/15} ajvidhau bhayasya upasaṅkhyānam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {2/15} ajvidhau bhayasya upasaṅkhyānam kartavyam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {3/15} bhayam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {4/15} atyalpam idam ucyate : bhayasya iti . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {5/15} bhayādīnām iti vaktavyam iha api yathā syāt : bhayam varṣam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {6/15} kim prayojanam . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {7/15} napuṁsake ktādinivṛttyartham . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {8/15} napuṁsakaliṅge ktādayaḥ mā bhūvan iti . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {9/15} kalpādibhyaḥ ca pratiṣedhaḥ . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {10/15} kalpādibhyaḥ ca pratiṣedhaḥ vaktavyaḥ . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {11/15} kalpaḥ arthaḥ mantraḥ . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {12/15} javasavau chandasi . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {13/15} javasavau chandasi vaktavyau . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {14/15} ūrvoḥ astu me javaḥ . (3.3.56) P II.149.14 - 150.2 R III.333 - 334 {15/15} ayam me pañcaudanaḥ savaḥ . . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {1/25} kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {2/25} na hi asti viśeṣaḥ niṣpūrvāt cinoteḥ apaḥ vā acaḥ vā . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {3/25} tat eva rūpam saḥ eva svaraḥ . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {4/25} na sidhyati . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {5/25} hastādāne ceḥ ghañ prāptaḥ . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {6/25} tadbādhanārtham . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {7/25} ataḥ uttaram paṭhati . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {8/25} abvidhau niścigrahaṇam anarthakam steyasya ghañvidhau pratiṣedhāt . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {9/25} abvidhau niścigrahaṇam anarthakam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {10/25} kim kāraṇam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {11/25} steyasya ghañvidhau pratiṣedhāt . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {12/25} steyasya ghañvidhau pratiṣedhaḥ ucyate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {13/25} niṣpūrvaḥ cinotiḥ steye vartate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {14/25} asteyārtham tarhi idam vaktavyam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {15/25} niṣpūrvāt cinoteḥ asteye yathā syāt . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {16/25} asteyārtham iti cet na aniṣṭatvāt . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {17/25} asteyārtham iti cet tat na . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {18/25} kim kāraṇam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {19/25} aniṣṭatvāt . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {20/25} na niṣpūrvāt cinoteḥ asteye ap iṣyate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {21/25} kim tarhi ghañ eva iṣyate . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {22/25} evam tarhi siddhe sati yat niṣpūrvāt cinoteḥ apam śāsti tat jñāpayati ācāryaḥ yat tat antaḥ thāthaghañktājabitṛkāṇām iti tat niṣpūrvāt cinoteḥ na bhavati iti . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {23/25} kim etasya jñāpane prayojanam . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {24/25} niścayaḥ . (3.3.58.1) P II.150.4 - 16 R III.334 - 335 {25/25} eṣaḥ svaraḥ siddhaḥ bhavati . . (3.3.58.2) P II.150.17 - 24 R III.335 {1/26} vaśiraṇyoḥ ca upasaṅkhyānam . (3.3.58.2) P II.150.17 - 24 R III.335 {2/26} vaśiraṇyoḥ ca upasaṅkhyānam . (3.3.58.2) P II.150.17 - 24 R III.335 {3/26} saḥ vaśam saindhavam . (3.3.58.2) P II.150.17 - 24 R III.335 {4/26} dhanañjayaḥ raṇe raṇe . (3.3.58.2) P II.150.17 - 24 R III.335 {5/26} ghañarthe kavidhānam sthāsnāpāvyadhihaniyudhyartham . (3.3.58.2) P II.150.17 - 24 R III.335 {6/26} ghañarthe kaḥ vidheyaḥ . (3.3.58.2) P II.150.17 - 24 R III.335 {7/26} kim prayojanam . (3.3.58.2) P II.150.17 - 24 R III.335 {8/26} sthāsnāpāvyadhihaniyudhyartham . (3.3.58.2) P II.150.17 - 24 R III.335 {9/26} sthā . (3.3.58.2) P II.150.17 - 24 R III.335 {10/26} pratiṣṭhante asmin dhānyāni iti prasthaḥ . (3.3.58.2) P II.150.17 - 24 R III.335 {11/26} prasthe himavataḥ śrṅge . (3.3.58.2) P II.150.17 - 24 R III.335 {12/26} sthā . (3.3.58.2) P II.150.17 - 24 R III.335 {13/26} snā . (3.3.58.2) P II.150.17 - 24 R III.335 {14/26} prasnānti tasmin iti prasnaḥ . (3.3.58.2) P II.150.17 - 24 R III.335 {15/26} snā . (3.3.58.2) P II.150.17 - 24 R III.335 {16/26} pā . (3.3.58.2) P II.150.17 - 24 R III.335 {17/26} prapibanti asyām iti prapā . (3.3.58.2) P II.150.17 - 24 R III.335 {18/26} pā . (3.3.58.2) P II.150.17 - 24 R III.335 {19/26} vyadhi . (3.3.58.2) P II.150.17 - 24 R III.335 {20/26} āvidhyanti tena āvidham . (3.3.58.2) P II.150.17 - 24 R III.335 {21/26} vyadhi . (3.3.58.2) P II.150.17 - 24 R III.335 {22/26} hani . (3.3.58.2) P II.150.17 - 24 R III.335 {23/26} vighnanti tasmin manāṁsi vighnaḥ . (3.3.58.2) P II.150.17 - 24 R III.335 {24/26} hani . (3.3.58.2) P II.150.17 - 24 R III.335 {25/26} yudhi . (3.3.58.2) P II.150.17 - 24 R III.335 {26/26} āyudhyante tena āyudham . . (3.3.83) P II.151.2 - 11 R III.336 {1/29} kasmāt ayam kaḥ vidhīyate . (3.3.83) P II.151.2 - 11 R III.336 {2/29} hanteḥ iti āha . (3.3.83) P II.151.2 - 11 R III.336 {3/29} tat hantigrahaṇam kartavyam . (3.3.83) P II.151.2 - 11 R III.336 {4/29} na kartavyam . (3.3.83) P II.151.2 - 11 R III.336 {5/29} prakṛtam anuvartate . (3.3.83) P II.151.2 - 11 R III.336 {6/29} kva prakṛtam . (3.3.83) P II.151.2 - 11 R III.336 {7/29} hanaḥ ca vadhaḥ . (3.3.83) P II.151.2 - 11 R III.336 {8/29} tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum . (3.3.83) P II.151.2 - 11 R III.336 {9/29} na etāni nipātanāni . (3.3.83) P II.151.2 - 11 R III.336 {10/29} hanteḥ ete ādeśāḥ . (3.3.83) P II.151.2 - 11 R III.336 {11/29} yadi ādeśāḥ ghanasvaraḥ na sidhyati . (3.3.83) P II.151.2 - 11 R III.336 {12/29} ghanaḥ . (3.3.83) P II.151.2 - 11 R III.336 {13/29} santu tarhi nipātanāni . (3.3.83) P II.151.2 - 11 R III.336 {14/29} nanu ca uktam tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti . (3.3.83) P II.151.2 - 11 R III.336 {15/29} sambandham anuvartiṣyate . (3.3.83) P II.151.2 - 11 R III.336 {16/29} atha vā punaḥ santu ādeśāḥ . (3.3.83) P II.151.2 - 11 R III.336 {17/29} nanu ca uktam svaraḥ na sidhyati iti . (3.3.83) P II.151.2 - 11 R III.336 {18/29} na eṣaḥ doṣaḥ . (3.3.83) P II.151.2 - 11 R III.336 {19/29} akārāntaḥ ādeśaḥ . (3.3.83) P II.151.2 - 11 R III.336 {20/29} atha yadā iṣīkayā stambaḥ hanyate katham tatra bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {21/29} ke cid tāvat āhuḥ . (3.3.83) P II.151.2 - 11 R III.336 {22/29} stambaghnā iti bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {23/29} apare āhuḥ : stambahetiḥ iti bhavitavyam . (3.3.83) P II.151.2 - 11 R III.336 {24/29} ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti . (3.3.83) P II.151.2 - 11 R III.336 {25/29} apare āhuḥ . (3.3.83) P II.151.2 - 11 R III.336 {26/29} stambahananīiti bhavitavyam iti . (3.3.83) P II.151.2 - 11 R III.336 {27/29} vakṣyati etat . (3.3.83) P II.151.2 - 11 R III.336 {28/29} ajabbhyām strīīkhalanāḥ . (3.3.83) P II.151.2 - 11 R III.336 {29/29} striyāḥ khalanau vipratiṣedhena iti . . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {1/14} yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {2/14} yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ vaktavyaḥ . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {3/14} praśnaḥ iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {4/14} evan tarhi āṅit kariṣyate . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {5/14} aṅiti guṇapratiṣedhaḥ . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {6/14} yadi aṅit guṇapratiṣedhaḥ vaktavyaḥ . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {7/14} viśnaḥ iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {8/14} sūtram ca bhidyate . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {9/14} yathānyāsam eva astu . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {10/14} nanu ca uktam yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ iti . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {11/14} na eṣaḥ doṣaḥ . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {12/14} nipātanāt etat siddham . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {13/14} kim nipātanam . (3.3.90) P II.1551.13 - 19 R III.336 - 337 {14/14} praśne ca āsannakāle iti . . (3.3.94) P II.151.21 - 152.6 R III.337 {1/12} striyām ktin ābādibhyaḥ ca . (3.3.94) P II.151.21 - 152.6 R III.337 {2/12} striyām ktin iti atra ābādibhyaḥ ca iti vaktavyam . (3.3.94) P II.151.21 - 152.6 R III.337 {3/12} āptiḥ rāddhiḥ dīptiḥ . (3.3.94) P II.151.21 - 152.6 R III.337 {4/12} niṣṭhāyām vā seṭaḥ akāravacanāt siddham . (3.3.94) P II.151.21 - 152.6 R III.337 {5/12} atha vā niṣṭhāyām seṭaḥ akāraḥ bhavati iti vaktavyam . (3.3.94) P II.151.21 - 152.6 R III.337 {6/12} yadi niṣṭhāyām seṭaḥ akāraḥ bhavati iti ucyate sraṁsā dhvaṁsā iti na sidhyati . (3.3.94) P II.151.21 - 152.6 R III.337 {7/12} srastiḥ dhvastiḥ iti prāpnoti . (3.3.94) P II.151.21 - 152.6 R III.337 {8/12} kim punaḥ idam parigaṇanam trayaḥ eva ābādayaḥ āhosvit udāharaṇamātram . (3.3.94) P II.151.21 - 152.6 R III.337 {9/12} kim ca ataḥ . (3.3.94) P II.151.21 - 152.6 R III.337 {10/12} yadi parigaṇanam bhedaḥ bhavati . (3.3.94) P II.151.21 - 152.6 R III.337 {11/12} atha udāharaṇamātram na asti bhedaḥ . (3.3.94) P II.151.21 - 152.6 R III.337 {12/12} srasti dhvastiḥ iti eva bhavitavyam . . (3.3.95) P II.152.8 - 20 R III.338 {1/26} sthādibhyaḥ sarvāpavādaprasaṅgaḥ . (3.3.95) P II.152.8 - 20 R III.338 {2/26} sthādibhyaḥ sarvāpavādaḥ ktin prāpnoti . (3.3.95) P II.152.8 - 20 R III.338 {3/26} saḥ yathā eva aṅam bādhate evam ṇvuliñau api bādheta . (3.3.95) P II.152.8 - 20 R III.338 {4/26} kām tvam sthāyikām asthāḥ . (3.3.95) P II.152.8 - 20 R III.338 {5/26} kām sthāyim . (3.3.95) P II.152.8 - 20 R III.338 {6/26} siddham tu aṅvidhāne sthādipratiṣedhāt . (3.3.95) P II.152.8 - 20 R III.338 {7/26} siddham etat . (3.3.95) P II.152.8 - 20 R III.338 {8/26} katham . (3.3.95) P II.152.8 - 20 R III.338 {9/26} aṅvidhāne eva sthādipratiṣedhaḥ vaktavyaḥ . (3.3.95) P II.152.8 - 20 R III.338 {10/26} pratiṣiddhe tasmin ktin eva bhaviṣyati . (3.3.95) P II.152.8 - 20 R III.338 {11/26} sidhyati . (3.3.95) P II.152.8 - 20 R III.338 {12/26} sūtram tarhi bhidyate . (3.3.95) P II.152.8 - 20 R III.338 {13/26} yathānyāsam eva astu . (3.3.95) P II.152.8 - 20 R III.338 {14/26} nanu ca uktam sthādibhyaḥ sarvāpavādaprasaṅgaḥ iti . (3.3.95) P II.152.8 - 20 R III.338 {15/26} na eṣaḥ doṣaḥ . (3.3.95) P II.152.8 - 20 R III.338 {16/26} purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam striyām ktin aṅam bādhiṣyate . (3.3.95) P II.152.8 - 20 R III.338 {17/26} ṇvuliñau na bādhiṣyate . (3.3.95) P II.152.8 - 20 R III.338 {18/26} śrutijiṣistubhyaḥ karaṇe . (3.3.95) P II.152.8 - 20 R III.338 {19/26} śrutijiṣistubhyaḥ karaṇe ktin vaktavyaḥ . (3.3.95) P II.152.8 - 20 R III.338 {20/26} śrūyate anayā śrutiḥ . (3.3.95) P II.152.8 - 20 R III.338 {21/26} ijyate anayā iṣṭiḥ . (3.3.95) P II.152.8 - 20 R III.338 {22/26} iṣyate anayā iṣṭiḥ . (3.3.95) P II.152.8 - 20 R III.338 {23/26} stūyate anayā stutiḥ . (3.3.95) P II.152.8 - 20 R III.338 {24/26} glājyāhābhyaḥ niḥ . (3.3.95) P II.152.8 - 20 R III.338 {25/26} glājyāhābhyaḥ niḥ vaktavyaḥ . (3.3.95) P II.152.8 - 20 R III.338 {26/26} glāniḥ jyāniḥ hāniḥ . . (3.3.98) P II.152.22 - 23 R III.339 {1/3} kyabvidhiḥ adhikaraṇe ca . (3.3.98) P II.152.22 - 23 R III.339 {2/3} kyabvidhiḥ adhikaraṇe ca iti vaktavyam . (3.3.98) P II.152.22 - 23 R III.339 {3/3} samajanti tasyām samajyā . . (3.3.100) P II.153.2 - 3 R III.339 {1/3} kṛñaḥ śa ca iti vāvacanam ktinartham . (3.3.100) P II.153.2 - 3 R III.339 {2/3} kṛñaḥ śa ca iti vāvacanam kartavyam ktin api yathā syāt . (3.3.100) P II.153.2 - 3 R III.339 {3/3} kṛtiḥ . . (3.3.102) P II.153.5 - 7 R III.339 {1/6} kim nipātyate . (3.3.102) P II.153.5 - 7 R III.339 {2/6} iṣeḥ śe yagabhāvaḥ . (3.3.102) P II.153.5 - 7 R III.339 {3/6} atyalpam idam ucyate icchā iti . (3.3.102) P II.153.5 - 7 R III.339 {4/6} icchāparicaryāparisaryāmṛgayāṭāṭyānām nipātanam kartavyam . (3.3.102) P II.153.5 - 7 R III.339 {5/6} jāgarteḥ akāraḥ vā . (3.3.102) P II.153.5 - 7 R III.339 {6/6} jāgarya jāgarā . . (3.3.104) P II.153.9 - 18 R III.340 {1/15} bhidā vidāraṇe . (3.3.104) P II.153.9 - 18 R III.340 {2/15} bhidā vidāraṇe iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {3/15} bhittiḥ anyā . (3.3.104) P II.153.9 - 18 R III.340 {4/15} chidhā dvaidhīkaraṇe . (3.3.104) P II.153.9 - 18 R III.340 {5/15} chidhā dvaidhīkaraṇe iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {6/15} chittiḥ anyā . (3.3.104) P II.153.9 - 18 R III.340 {7/15} ārā śastryām . (3.3.104) P II.153.9 - 18 R III.340 {8/15} ārā śastryām iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {9/15} ārtiḥ anyā . (3.3.104) P II.153.9 - 18 R III.340 {10/15} dhārā prapāte . (3.3.104) P II.153.9 - 18 R III.340 {11/15} dhārā prapāte iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {12/15} dhṛtiḥ anyā . (3.3.104) P II.153.9 - 18 R III.340 {13/15} guhā giryoṣadhyoḥ . (3.3.104) P II.153.9 - 18 R III.340 {14/15} guhā giryoṣadhyoḥ iti vaktavyam . (3.3.104) P II.153.9 - 18 R III.340 {15/15} gūḍhiḥ anyā . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {1/19} kimarthaḥ cakāraḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {2/19} svarārthaḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {3/19} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {4/19} na etat asti prayojanam . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {5/19} udāttaḥ iti vartate bhūvīrāḥ udāttaḥ iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {6/19} yadi udāttaḥ iti vartate vajayajoḥ bhāve kyap kimarthaḥ pakāraḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {7/19} tugarthaḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {8/19} hrasvasya piti kṛti tuk iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {9/19} udāttaḥ iti vartate . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {10/19} evam api kutaḥ etat tadantasya udāttatvam bhaviṣyati na punaḥ ādeḥ iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {11/19} udāttaḥ iti anuvartanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhavati . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {12/19} kasya ca aprāptaḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {13/19} antyasya . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {14/19} sāmānyagrahaṇāvighātārthaḥ tarhi . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {15/19} kva sāmānyagrahaṇāvighātārthena arthaḥ . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {16/19} yuvoḥ anākau iti . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {17/19} etat api na asti prayojanam . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {18/19} vakṣyati etat . (3.3.107.1) P II.153.20 - 154.7 R III.340 - 341 {19/19} siddham tu yuvoḥ anunāsikavacanāt iti . . (3.3.107.2) P II.154.8 - 13 R III.341 {1/10} yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam . (3.3.107.2) P II.154.8 - 13 R III.341 {2/10} yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam kartavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {3/10} ghaṭṭanā vandanā vedanā . (3.3.107.2) P II.154.8 - 13 R III.341 {4/10} iṣeḥ anicchārthasya . (3.3.107.2) P II.154.8 - 13 R III.341 {5/10} iṣeḥ anicchārthasya iti vaktavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {6/10} anviṣyate anveṣaṇā . (3.3.107.2) P II.154.8 - 13 R III.341 {7/10} pareḥ vā . (3.3.107.2) P II.154.8 - 13 R III.341 {8/10} pareḥ vā iti vaktavyam . (3.3.107.2) P II.154.8 - 13 R III.341 {9/10} anyām parīṣṭim cara . (3.3.107.2) P II.154.8 - 13 R III.341 {10/10} anyām paryeṣaṇām cara . . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {1/29} dhātvartanirdeśe ṇvul . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {2/29} dhātvartanirdeśe ṇvul vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {3/29} kā nāma āsikā anyeṣu īhamāneṣu . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {4/29} kā nām śāyikā anyeṣu adhīyāneṣu . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {5/29} ikśtipau dhātunirdeśe . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {6/29} ikśtipau iti etau pratyayau dhātunirdeśe vaktavyau . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {7/29} paceḥ brūhi . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {8/29} pacateḥ brūhi . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {9/29} varṇāt kāraḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {10/29} varṇāt kārapratyayaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {11/29} akāraḥ ikāraḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {12/29} rāt iphaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {13/29} rāt iphaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {14/29} rephaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {15/29} matvarthāt chaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {16/29} matvarthāt chaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {17/29} matvarthīyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {18/29} iṇ ajādibhyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {19/29} iṇ ajādibhyaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {20/29} ājiḥ ātiḥ ādiḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {21/29} iñ vapādibhyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {22/29} iñ vapādibhyaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {23/29} vāpiḥ vāsiḥ vādiḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {24/29} ik kṛṣyādibhyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {25/29} ik kṛṣyādibhyaḥ vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {26/29} kṛṣiḥ kiriḥ giriḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {27/29} sampadādibhyaḥ kvip . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {28/29} sampadādibhyaḥ kvip vaktavyaḥ . (3.3.108) P II.154.15 - 155.10 R III.34341 - 342 {29/29} sampat vipat pratipat āpat pariṣat . . (3.3.113) P II.155.12 - 13 R III.343 {1/5} kṛtaḥ bahulam iti vaktavyam pādahārakādyartham . (3.3.113) P II.155.12 - 13 R III.343 {2/5} pādābhyām hriyate pādahārakaḥ . (3.3.113) P II.155.12 - 13 R III.343 {3/5} gale copyate galecopakaḥ . (3.3.113) P II.155.12 - 13 R III.343 {4/5} śvaḥ agnīn ādhāsyamānena . (3.3.113) P II.155.12 - 13 R III.343 {5/5} śvaḥ somena yakṣyamāṇena . . (3.3.119) P II.155.15 - 17 R III.343 {1/4} gocarādīnām agrahaṇam prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti . (3.3.119) P II.155.15 - 17 R III.343 {2/4} gocarādīnām grahaṇam śakyam akartum . (3.3.119) P II.155.15 - 17 R III.343 {3/4} ghañ kasmāt na bhavati . (3.3.119) P II.155.15 - 17 R III.343 {4/4} prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati . . (3.3.121) P II.155.19 - 21 R III.344 {1/5} ghañvidhau avahārādhārāvāyānām upasaṅkhyānam . (3.3.121) P II.155.19 - 21 R III.344 {2/5} ghañvidhau avahārādhārāvāyānām upasaṅkhyānam kartavyam . (3.3.121) P II.155.19 - 21 R III.344 {3/5} avahriyante asmin avahāraḥ . (3.3.121) P II.155.19 - 21 R III.344 {4/5} ādhriyante asmin ādhāraḥ . (3.3.121) P II.155.19 - 21 R III.344 {5/5} etya etasmin vayanti āvāyaḥ . . (3.3.123) P II.156.2 - 7 R III.344 {1/8} kimartham idam ucyate na halaḥ ca iti eva siddham . (3.3.123) P II.156.2 - 7 R III.344 {2/8} anudake it vakṣyāmi iti . (3.3.123) P II.156.2 - 7 R III.344 {3/8} iha mā bhūt . (3.3.123) P II.156.2 - 7 R III.344 {4/8} udakodañcanaḥ . (3.3.123) P II.156.2 - 7 R III.344 {5/8} udaṅkaḥ anudakagrahaṇānarthakyam ca prāyavacanāt yathā godohanaḥ prasādhanaḥ iti . (3.3.123) P II.156.2 - 7 R III.344 {6/8} udaṅkaḥ anudakagrahaṇam ca anarthakam . (3.3.123) P II.156.2 - 7 R III.344 {7/8} ghañ kasmāt na bhavati . (3.3.123) P II.156.2 - 7 R III.344 {8/8} prāyavacanāt yathā godohanaḥ prasādhanaḥ iti . . (3.3.125) P II.156.9 - 10 R III.344 {1/8} ḍaḥ vaktavyaḥ . (3.3.125) P II.156.9 - 10 R III.344 {2/8} ākhaḥ . (3.3.125) P II.156.9 - 10 R III.344 {3/8} ḍaraḥ vaktavyaḥ . (3.3.125) P II.156.9 - 10 R III.344 {4/8} ākharaḥ . (3.3.125) P II.156.9 - 10 R III.344 {5/8} ikaḥ vaktavyaḥ . (3.3.125) P II.156.9 - 10 R III.344 {6/8} ākhanikaḥ . (3.3.125) P II.156.9 - 10 R III.344 {7/8} ikavakaḥ vaktavyaḥ . (3.3.125) P II.156.9 - 10 R III.344 {8/8} ākhanikavakaḥ . . (3.3.126) P II.156.12 - 22 R III.345 {1/26} ajabbhyām strīkhalanāḥ . (3.3.126) P II.156.12 - 22 R III.345 {2/26} ajabbhyām strīkhalanāḥ bhavanti vipratiṣedhena . (3.3.126) P II.156.12 - 22 R III.345 {3/26} ajapoḥ avakāśaḥ cayaḥ lavaḥ . (3.3.126) P II.156.12 - 22 R III.345 {4/26} strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ . (3.3.126) P II.156.12 - 22 R III.345 {5/26} iha ubhayam prāpnoti . (3.3.126) P II.156.12 - 22 R III.345 {6/26} citiḥ stutiḥ . (3.3.126) P II.156.12 - 22 R III.345 {7/26} khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ . (3.3.126) P II.156.12 - 22 R III.345 {8/26} ajapoḥ saḥ eva . (3.3.126) P II.156.12 - 22 R III.345 {9/26} iha ubhayam prāpnoti . (3.3.126) P II.156.12 - 22 R III.345 {10/26} īṣaccayaḥ sucayaḥ īṣallavaḥ sulavaḥ . (3.3.126) P II.156.12 - 22 R III.345 {11/26} anasya avakāśaḥ idhmapravraścanaḥ . (3.3.126) P II.156.12 - 22 R III.345 {12/26} ajapoḥ saḥ eva . (3.3.126) P II.156.12 - 22 R III.345 {13/26} iha ubhayam prāpnoti . (3.3.126) P II.156.12 - 22 R III.345 {14/26} palāśacayanaḥ avilavanaḥ . (3.3.126) P II.156.12 - 22 R III.345 {15/26} strīkhalanāḥ bhavanti vipratiṣedhena . (3.3.126) P II.156.12 - 22 R III.345 {16/26} striyāḥ khalanau vipratiṣedhena . (3.3.126) P II.156.12 - 22 R III.345 {17/26} striyāḥ khalanau bhavataḥ vipratiṣedhena . (3.3.126) P II.156.12 - 22 R III.345 {18/26} strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ . (3.3.126) P II.156.12 - 22 R III.345 {19/26} khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ . (3.3.126) P II.156.12 - 22 R III.345 {20/26} iha ubhayam prāpnoti . (3.3.126) P II.156.12 - 22 R III.345 {21/26} īṣadbhedā subhedā . (3.3.126) P II.156.12 - 22 R III.345 {22/26} anasya avakāśaḥ idhmapravraścanaḥ . (3.3.126) P II.156.12 - 22 R III.345 {23/26} strīpratyayānām saḥ eva . (3.3.126) P II.156.12 - 22 R III.345 {24/26} iha ubhayam prāpnoti . (3.3.126) P II.156.12 - 22 R III.345 {25/26} saktudhānī tilapīḍanī . (3.3.126) P II.156.12 - 22 R III.345 {26/26} khalanau bhavataḥ vipratiṣedhena . . (3.3.127) P 157.2 - 7 R III.345 - 346 {1/8} khal kartṛkaraṇayoḥ cvyarthayoḥ . (3.3.127) P 157.2 - 7 R III.345 - 346 {2/8} khal kartṛkaraṇayoḥ cvyarthayoḥ iti vaktavyam . (3.3.127) P 157.2 - 7 R III.345 - 346 {3/8} anāḍhyena bhavatā īṣadāḍhyena śakyam bhavitum īṣadāḍhyambhavam bhavatā . (3.3.127) P 157.2 - 7 R III.345 - 346 {4/8} durāḍhyambhavam svāḍhyambhavam . (3.3.127) P 157.2 - 7 R III.345 - 346 {5/8} kartṛkarmagrahaṇam ca upapadasañjñārtham . (3.3.127) P 157.2 - 7 R III.345 - 346 {6/8} kartṛkarmagrahaṇam ca upapadasañjñārtham draṣṭavyam . (3.3.127) P 157.2 - 7 R III.345 - 346 {7/8} dveṣyam vijānīyāt : abhidheyayoḥ iti . (3.3.127) P 157.2 - 7 R III.345 - 346 {8/8} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : kartṛkarmagrahaṇam ca upapadasañjñārtham iti . (3.3.130) P II.157.9 - 12 R III.346 {1/5} bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc . (3.3.130) P II.157.9 - 12 R III.346 {2/5} bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc vaktavyaḥ . (3.3.130) P II.157.9 - 12 R III.346 {3/5} duḥśāsanaḥ duryodhanaḥ durdarśanaḥ durdharṣaṇaḥ . (3.3.130) P II.157.9 - 12 R III.346 {4/5} mṛṣeḥ ca iti vaktavyam . (3.3.130) P II.157.9 - 12 R III.346 {5/5} durmarṣaṇaḥ . . (3.3.131) P II.158.2 - 16 R III.346 - 348 {1/26} vatkaraṇam kimartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {2/26} vartamānasāmīpye vartmānāḥ vā iti iyati ucyamāne vartamāne ye pratyayāḥ vihitāḥ vartamānasāmīpye dhātumātrāt syuḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {3/26} vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (3.3.131) P II.158.2 - 16 R III.346 - 348 {4/26} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa vartamāne pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa vartamānasāmīpye bhavanti tataḥ amīvartamānavat kṛtāḥ syuḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {5/26} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amīvartamānavat kṛtāḥ syuḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {6/26} iha vartamānasāmīpye vartamānavat vā iti uktvā loṭ eva udāhriyate . (3.3.131) P II.158.2 - 16 R III.346 - 348 {7/26} yadi punaḥ vā laṭ bhavati iti eva ucyeta . (3.3.131) P II.158.2 - 16 R III.346 - 348 {8/26} ataḥ uttaram paṭhati . (3.3.131) P II.158.2 - 16 R III.346 - 348 {9/26} vartamānasāmīpye vartamānavadvacanam śatrādyartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {10/26} vartamānasāmīpye vartamānavadvacanam kriyate śatrādyartham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {11/26} śatrādyarthaḥ ayam ārambhaḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {12/26} eṣaḥ asmi pacan . (3.3.131) P II.158.2 - 16 R III.346 - 348 {13/26} eṣaḥ asmi pacamānaḥ iti . (3.3.131) P II.158.2 - 16 R III.346 - 348 {14/26} na etat asti prayojanam . (3.3.131) P II.158.2 - 16 R III.346 - 348 {15/26} laḍādeśau śatṛśānacau . (3.3.131) P II.158.2 - 16 R III.346 - 348 {16/26} tatra vā laṭ bhavati iti eva siddham . (3.3.131) P II.158.2 - 16 R III.346 - 348 {17/26} yau tarhi alaḍādeśau . (3.3.131) P II.158.2 - 16 R III.346 - 348 {18/26} eṣaḥ asmi pavamānaḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {19/26} eṣaḥ asmi yajamānaḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {20/26} yau ca api laḍādeśau tau api prayojayataḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {21/26} vartamānavihitasya laṭaḥ śatṛśānacau ucyete . (3.3.131) P II.158.2 - 16 R III.346 - 348 {22/26} aviśeṣeṇa vihitaḥ ca ayam yogaḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {23/26} śatrādyartham iti khalu api ucyate . (3.3.131) P II.158.2 - 16 R III.346 - 348 {24/26} bahavaḥ ca śatrādayaḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {25/26} eṣaḥ asmi alaṅkariṣṇuḥ . (3.3.131) P II.158.2 - 16 R III.346 - 348 {26/26} eṣaḥ asmi prajaniṣṇuḥ . . (3.3.132.1) P II.158.18 - 24 R III.347 {1/14} āśaṁsā nāma bhaviṣyatkālā . (3.3.132.1) P II.158.18 - 24 R III.347 {2/14} āśaṁsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ . (3.3.132.1) P II.158.18 - 24 R III.347 {3/14} āśaṁsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ vaktavyaḥ . (3.3.132.1) P II.158.18 - 24 R III.347 {4/14} na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam . (3.3.132.1) P II.158.18 - 24 R III.347 {5/14} na vā vaktavyaḥ . (3.3.132.1) P II.158.18 - 24 R III.347 {6/14} kim kāraṇam . (3.3.132.1) P II.158.18 - 24 R III.347 {7/14} apavādasya nimittābhāvāt . (3.3.132.1) P II.158.18 - 24 R III.347 {8/14} na atra apavādasya nimittam asti . (3.3.132.1) P II.158.18 - 24 R III.347 {9/14} katham . (3.3.132.1) P II.158.18 - 24 R III.347 {10/14} anadyatane hi tayoḥ vidhānam . (3.3.132.1) P II.158.18 - 24 R III.347 {11/14} anadyatane hi tau vidhīyete laṅliṭau . (3.3.132.1) P II.158.18 - 24 R III.347 {12/14} na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ . (3.3.132.1) P II.158.18 - 24 R III.347 {13/14} kaḥ tarhi . (3.3.132.1) P II.158.18 - 24 R III.347 {14/14} bhūtakālasāmānyam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {1/23} āśaṁsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {2/23} āśaṁsā sambhāvanam iti aviśiṣṭau etau arthau . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {3/23} āśaṁsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {4/23} āśaṁsāyām ye vidhīyante te sambhāvane api prāpnuvanti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {5/23} ye ca sambhāvane vidhīyante te āśaṁsāyām api prāpnuvanti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {6/23} kim tarhi ucyate aprāptiḥ iti . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {7/23} na sādhīyaḥ prāptiḥ bhavati . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {8/23} iṣṭā vyavasthā na prakalpeta . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {9/23} na sarve sarvatra iṣyante . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {10/23} na vā sambhāvanāvayavatvāt āśaṁsāyāḥ . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {11/23} na vā eṣaḥ doṣaḥ . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {12/23} kim kāraṇam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {13/23} sambhāvanāvayavatvāt āśaṁsāyāḥ . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {14/23} sambhāvanāvayavātmikā āśaṁsā . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {15/23} āśaṁsā nāma pradhāritaḥ arthaḥ abhinītaḥ ca anabhinītaḥ ca . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {16/23} sambhāvanam nāma pradhāritaḥ arthaḥ abhinītaḥ eva . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {17/23} arthāsandehaḥ vā alamarthatvāt sambhāvanasya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {18/23} atha vā arthāsandehaḥ eva punaḥ asya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {19/23} kim kāraṇam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {20/23} alamarthatvāt sambhāvanasya . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {21/23} sambhāvane ālamarthyam gamyate āsaṁśāyām punaḥ anālamarthyam . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {22/23} ācāryapravṛttiḥ jñāpayati sambhāvane api anālamarthyam gamyate iti yat ayam sambhāvane alam iti āha . (3.3.132.2) P II.159.1 - 14 R III.348 - 350 {23/23} tasmāt suṣṭhu ucyate na vā sambhāvanāvayavatvāt āśaṁsāyāḥ iti . . (3.3.133.1) P II.159.16 - 201.2 R III.350 {1/9} kṣipravacane lṛaḥ āśaṁsāvacane liṅ vipratiṣedhena . (3.3.133.1) P II.159.16 - 201.2 R III.350 {2/9} kṣipravacane lṛaḥ āśaṁsāvacane liṅ bhavati vipratiṣedhena . (3.3.133.1) P II.159.16 - 201.2 R III.350 {3/9} kṣipravacane lṛṭ bhavati iti asya avakāśaḥ . (3.3.133.1) P II.159.16 - 201.2 R III.350 {4/9} upādhyāyaḥ cet āgataḥ kṣipram adhyeṣyāmahe . (3.3.133.1) P II.159.16 - 201.2 R III.350 {5/9} āśaṁsāvacabe liṅ bhavati iti asya avakāśaḥ . (3.3.133.1) P II.159.16 - 201.2 R III.350 {6/9} upādhyāyaḥ cet āgataḥ āśaṁse yuktaḥ adhīyīya . (3.3.133.1) P II.159.16 - 201.2 R III.350 {7/9} iha ubhayam prāpnoti . (3.3.133.1) P II.159.16 - 201.2 R III.350 {8/9} upādhyāyaḥ cet āgataḥ āśaṁse kṣipram adhīyīya . (3.3.133.1) P II.159.16 - 201.2 R III.350 {9/9} liṅ bhavati vipratiṣedhena . . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {1/28} aniṣpanne niṣpannaśabdaḥ śiṣyaḥ aniṣpannatvāt . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {2/28} aniṣpanne niṣpannaśabdaḥ śiṣyaḥ śāsitavyaḥ . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {3/28} kim kāraṇam . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {4/28} aniṣpannatvāt . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {5/28} devaḥ cet vṛṣṭaḥ niṣpannāḥ śālayaḥ . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {6/28} tatra bhavitavyam sampatsyante śālayaḥ iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {7/28} siddham tu bhaviṣyatpratiṣedhāt . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {8/28} siddham etat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {9/28} katham . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {10/28} bhaviṣyatpratiṣedhāt . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {11/28} yat lokaḥ bhaviṣyadvācinaḥ śabdasya prayogam na mṛṣyati . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {12/28} kaḥ cit āha . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {13/28} devaḥ cet vṛṣṭaḥ sampatsyante śālayaḥ iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {14/28} saḥ ucyate . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {15/28} mā evam vocaḥ . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {16/28} sampannāḥ śālayaḥ iti evam brūhi . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {17/28} hetubhūtakālasamprekṣitatvāt vā . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {18/28} hetubhūtakālasamprekṣitatvāt vā punaḥ siddham etat . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {19/28} hetubhūtakālam varṣam varṣākālā ca kriyā . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {20/28} yadi tarhi niṣpannaḥ arthaḥ kim niṣpannakāryāṇi na kriyante . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {21/28} kāni . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {22/28} bhojanādīni . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {23/28} anyat idānīm etat ucyate kim niṣpannakāryāṇi na kriyante iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {24/28} yat tu tat niṣpannaḥ arthaḥ na niṣpannaḥ iti . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {25/28} saḥ niṣpannaḥ arthaḥ . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {26/28} avaśyam khalu api koṣṭhagateṣu api śāliṣu avahananādīni pratīkṣyāṇi . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {27/28} evam iha api niṣpannaḥ arthaḥ . (3.3.133.2) P II.159.21 - 160.9 R III.350 - 351 {28/28} avaśyam tu jananādīni pratīkṣyāṇi . . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {1/36} astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {2/36} astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {3/36} kūpaḥ asti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {4/36} kūpaḥ bhaviṣyati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {5/36} kūpaḥ bhavitā . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {6/36} kūpaḥ abhūt . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {7/36} kūpaḥ āsīt . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {8/36} kūpaḥ babhūva iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {9/36} katham punaḥ jñāyate bhavantyāḥ eṣaḥ arthaḥ iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {10/36} kartuḥ vidyamānatvāt . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {11/36} kartā atra vidyate . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {12/36} katham punaḥ jñāyate kartā atra vidyate iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {13/36} kūpaḥ anena kadā cit dṛṣṭaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {14/36} na ca asya kam cid api apāyam paśyati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {15/36} saḥ tu tatra buddhyā nityām sattām adhyavasyati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {16/36} kūpaḥ asti iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {17/36} siddham tu yathāsvam kālasamuccāraṇāt . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {18/36} siddham etat . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {19/36} katham . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {20/36} yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {21/36} katham punaḥ jñāyate yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {22/36} avātvāt . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {23/36} yat na vā bhāṣyante . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {24/36} asiddhaviparyāsaḥ ca . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {25/36} asiddhaḥ ca viparyāsaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {26/36} na hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt iti prayuṅkte . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {27/36} kim punaḥ kāraṇam . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {28/36} na vā bhāṣyante asiddhaḥ ca viparyāsaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {29/36} iha kim cit indriyakarma kim cit buddhikarma . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {30/36} indriyakarma samāsādanam buddhikarmavyavasāyaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {31/36} evam hi kaḥ cit pāṭaliputram jigamiṣuḥ āha . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {32/36} yaḥ ayam adhvā gantavyaḥ ā pāṭaliputrāt etasmin kūpaḥ bhaviṣyati . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {33/36} samāsādya atikramya uṣitvā kūpaḥ āsīt iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {34/36} samāsādya atikramya uṣitvā vismṛtya kūpaḥ babhūva iti . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {35/36} tat yadā indriyakarma tadā etāḥ vibhaktayaḥ . (3.3.133.3) P II.160.10 - 161.2 R III.351 - 352 {36/36} yadā hi buddhikarma tadā vartamānā bhaviṣyati . . (3.3.135) P II.161.4 - 14 R III.353 - 354 {1/13} kimartham imau dvau pratiṣedhau ucyete na adyatanavat iti eva ucyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {2/13} na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ . (3.3.135) P II.161.4 - 14 R III.353 - 354 {3/13} na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ draṣṭavyaḥ . (3.3.135) P II.161.4 - 14 R III.353 - 354 {4/13} adyatanavadvacane hi vidhānam . (3.3.135) P II.161.4 - 14 R III.353 - 354 {5/13} adyatanavadvacane hi sati vidhiḥ iyam vijñāyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {6/13} tatra kaḥ doṣaḥ . (3.3.135) P II.161.4 - 14 R III.353 - 354 {7/13} tatra laḍvidhiprasaṅgaḥ . (3.3.135) P II.161.4 - 14 R III.353 - 354 {8/13} tatra laḍvidhiḥ prasajyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {9/13} luṅlṛṭoḥ ca ayathākālam . (3.3.135) P II.161.4 - 14 R III.353 - 354 {10/13} luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta . (3.3.135) P II.161.4 - 14 R III.353 - 354 {11/13} luṅaḥ api viṣaye lṛṭ syāt lṛṭaḥ ca viṣaye luṅ syāt . (3.3.135) P II.161.4 - 14 R III.353 - 354 {12/13} adya punaḥ ayam dvau pratiṣedhau uktvā tūṣṇīm āste . (3.3.135) P II.161.4 - 14 R III.353 - 354 {13/13} yathāprāptem eva adyatane bhaviṣyati iti . . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {1/28} kimartham idam ucyate na na anadyatanavat iti eva siddham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {2/28} bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {3/28} akriyāprabandhārthaḥ ayam ārambhaḥ . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {4/28} kim ucyate akriyāprabandhaḥ . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {5/28} na punaḥ kriyāprabandhārthaḥ api syāt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {6/28} kriyāprabandhārtham iti cet vacanānarthakyam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {7/28} kriyāprabandhārtham iti cet vacanam anarthakam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {8/28} siddham kriyāprabandhe pūrveṇa eva . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {9/28} idam tarhi prayojanam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {10/28} anahorātrāṇām iti vakṣyāmi iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {11/28} iha mā bhūt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {12/28} yaḥ ayam triṁśadrātraḥ āgāmī tasya yaḥ avaraḥ pañcadaśarātraḥ iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {13/28} ahorātrapratiṣedhārtham iti cet na aniṣṭatvāt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {14/28} ahorātrapratiṣedhārtham iti cet tat na aniṣṭatvāt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {15/28} kim kāraṇam . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {16/28} aniṣṭatvāt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {17/28} atra api na anadyatanavat iti eva iṣyate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {18/28} idam tarhi prayojanam : bhaviṣyati iti vakṣyāmi iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {19/28} iha ma bhūt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {20/28} yaḥ ayam adhvā gataḥ ā pāṭaliputrāt tasya yat avaram sāketāt iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {21/28} na aniṣṭatvāt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {22/28} atra api na anadyatanavat iti eva iṣyate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {23/28} idam tarhi prayojanam maryādāvacane iti vakṣyāmi iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {24/28} iha mā bhūt . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {25/28} yaḥ ayam adhvā aparimāṇaḥ gantavyaḥ tasya yat avaram sāketāt iti . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {26/28} atra api na anadyatanavat iti eva iṣyate . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {27/28} tasmāt suṣṭhu ucyate bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham . (3.3.136) P II.161.16 - 162.13 R III.354 - 355 {28/28} kriyāprabandhārtham iti cet vacanānarthakyam iti . . (3.3.137) P II.162.15 - 21 R III.356 {1/8} anahorātrāṇām iti tadvibhāge pratiṣedhaḥ . (3.3.137) P II.162.15 - 21 R III.356 {2/8} anahorātrāṇām iti tadvibhāge pratiṣedhaḥ vaktavyaḥ . (3.3.137) P II.162.15 - 21 R III.356 {3/8} yaḥ ayam triṁśadrātraḥ āgāmītasya yaḥ avaraḥ ardhamāsaḥ . (3.3.137) P II.162.15 - 21 R III.356 {4/8} taiḥ ca vibhāge . (3.3.137) P II.162.15 - 21 R III.356 {5/8} taiḥ ca vibhāge iti vaktavyam : yaḥ ayam māsaḥ āgāmītasya yaḥ avaraḥ pañcadaśarātraḥ iti . (3.3.137) P II.162.15 - 21 R III.356 {6/8} dveṣyam vijānīyāt : ahorātrāṇām eva ahorātraiḥ vibhāge pratiṣedhaḥ iti . (3.3.137) P II.162.15 - 21 R III.356 {7/8} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : anahorātrāṇām iti tadvibhāge pratiṣedhaḥ . (3.3.137) P II.162.15 - 21 R III.356 {8/8} taiḥ ca vibhāge iti . . (3.3.138) P II.162.23 R III.356) {1/4} kasmin parasmin . (3.3.138) P II.162.23 R III.356) {2/4} kālavibhāge . (3.3.138) P II.162.23 R III.356) {3/4} kutaḥ etat . (3.3.138) P II.162.23 R III.356) {4/4} yogavibhāgakaraṇasāmarthyāt . . (3.3.139) P II.163.2 - 5 R III.357 {1/6} sādhanātipattau iti api vaktavyam iha api yathā syāt . (3.3.139) P II.163.2 - 5 R III.357 {2/6} abhokṣyata bhavān māṁsena yadi matsamīpe āsiṣyata iti . (3.3.139) P II.163.2 - 5 R III.357 {3/6} tat tarhi vaktavyam . (3.3.139) P II.163.2 - 5 R III.357 {4/6} na vaktavyam . (3.3.139) P II.163.2 - 5 R III.357 {5/6} na antareṇa sādhanam kriyāyāḥ pravṛttiḥ asti iti sādhanātipattiḥ cet kriyātipattiḥ api bhavati . (3.3.139) P II.163.2 - 5 R III.357 {6/6} tatra kriyātipattau iti eva siddham . . (3.3.140) P II.163.7 - 8 R III.357 {1/4} bhūte lṛṅ utāpyādiṣu . (3.3.140) P II.163.7 - 8 R III.357 {2/4} bhūte lṛṅ utāpyādiṣu draṣṭavyaḥ . (3.3.140) P II.163.7 - 8 R III.357 {3/4} uta adhyāiṣyata . (3.3.140) P II.163.7 - 8 R III.357 {4/4} api adhyaiṣyata . . (3.3.141) P II.163.10 - 13 R III.357- 358 {1/4} vibhāṣā garhāprabhṛtau prāk utāpibhyām . (3.3.141) P II.163.10 - 13 R III.357- 358 {2/4} vibhāṣā garhāprabhṛtau prāk utāpibhyām iti vaktavyam . (3.3.141) P II.163.10 - 13 R III.357- 358 {3/4} vā ā utāpyoḥ iti hi ucyamāne sandehaḥ syāt : prāk vā utāpibhyām saha vā iti . (3.3.141) P II.163.10 - 13 R III.357- 358 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe vibhāṣā garhāprabhṛtau prāk utāpibhyām iti . . (3.3.142) P II.163.15 - 20 R III.358 {1/10} garhāyām laḍvidhānānarthakyam kriyāsamāptivivakṣitatvāt . (3.3.142) P II.163.15 - 20 R III.358 {2/10} garhāyām laḍvidhiḥ narthakaḥ . (3.3.142) P II.163.15 - 20 R III.358 {3/10} kim kāraṇam . (3.3.142) P II.163.15 - 20 R III.358 {4/10} kriyāsamāptivivakṣitatvāt . (3.3.142) P II.163.15 - 20 R III.358 {5/10} kriyāyāḥ atra asamāptiḥ gamyate . (3.3.142) P II.163.15 - 20 R III.358 {6/10} eṣaḥ ca nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyā aparisamāptā bhavati . (3.3.142) P II.163.15 - 20 R III.358 {7/10} tatra vartamāne laṭ iti eva siddham . (3.3.142) P II.163.15 - 20 R III.358 {8/10} yadi vartamāne laṭ iti evam atra laṭ bhavati śatṛśānacau prāpnutaḥ . (3.3.142) P II.163.15 - 20 R III.358 {9/10} iṣyete ca śatṛśānacau : api mām yājayantam paśya . (3.3.142) P II.163.15 - 20 R III.358 {10/10} api mām yājayamānam paśya . . (3.3.145) P II.164.2 - 8 R III.358 - 359 {1/10} kiṁvṛttasya anadhikārāt uttaratra akiṁvṛttagrahaṇānarthakyam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {2/10} kiṁvṛttasya anadhikārāt uttaratra akiṁvṛttagrahaṇam anarthakam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {3/10} nivṛttam kiṁvṛtte iti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {4/10} tasmin nivṛtte aviśeṣeṇa kiṁvṛtte akiṁvṛtte ca bhaviṣyati . (3.3.145) P II.164.2 - 8 R III.358 - 359 {5/10} idam tarhi prayojanam upapadasañjñām vakṣyāmi iti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {6/10} upapadasañjñāvacane kim prayojanam . (3.3.145) P II.164.2 - 8 R III.358 - 359 {7/10} upapadam atiṅ iti samāsaḥ yathā syāt . (3.3.145) P II.164.2 - 8 R III.358 - 359 {8/10} atiṅ iti pratiṣedhaḥ prāpnoti . (3.3.145) P II.164.2 - 8 R III.358 - 359 {9/10} yadā tarhi lṛṭaḥ satsañjñau tadā upapadasañjñā bhaviṣyati . (3.3.145) P II.164.2 - 8 R III.358 - 359 {10/10} bhaviṣyadadhikāravihitasya lṛṭaḥ satsñjñau ucyete aviśeṣavihitaḥ ca ayam . . (3.3.147) P II.164.10 - 12 R III.359 {1/4} jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam . (3.3.147) P II.164.10 - 12 R III.359 {2/4} jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam kartavyam . (3.3.147) P II.164.10 - 12 R III.359 {3/4} yadā bhavadvidhaḥ kṣatriyam yājayet . (3.3.147) P II.164.10 - 12 R III.359 {4/4} yadi bhavadvidhaḥ kṣatriyam yājayet . . (3.3.151) P II.164.14 - 16 R III.359 - 360 {1/7} citrīkaraṇe yadipratiṣedhānarthakyam arthānyatvāt . (3.3.151) P II.164.14 - 16 R III.359 - 360 {2/7} citrīkaraṇe yadipratiṣedhaḥ anarthakaḥ . (3.3.151) P II.164.14 - 16 R III.359 - 360 {3/7} kim kāraṇam . (3.3.151) P II.164.14 - 16 R III.359 - 360 {4/7} arthānyatvāt . (3.3.151) P II.164.14 - 16 R III.359 - 360 {5/7} na hi yadau upapade citrīkaraṇam gamyate . (3.3.151) P II.164.14 - 16 R III.359 - 360 {6/7} kim tarhi . (3.3.151) P II.164.14 - 16 R III.359 - 360 {7/7} sambhāvanam . . (3.3.156) P II.164.18 - 165.5 R III.360 {1/13} hetuhetumatoḥ liṅ vā . (3.3.156) P II.164.18 - 165.5 R III.360 {2/13} hetuhetumatoḥ liṅ vā iti vaktavyam . (3.3.156) P II.164.18 - 165.5 R III.360 {3/13} anena cet yāyāt na śakaṭam paryābhavet . (3.3.156) P II.164.18 - 165.5 R III.360 {4/13} anena cet yāsyati na śakaṭam paryābhaviṣyati . (3.3.156) P II.164.18 - 165.5 R III.360 {5/13} bhaviṣyadadhikāre . (3.3.156) P II.164.18 - 165.5 R III.360 {6/13} bhaviṣyadadhikāre iti vaktavyam . (3.3.156) P II.164.18 - 165.5 R III.360 {7/13} iha mā bhūt . (3.3.156) P II.164.18 - 165.5 R III.360 {8/13} varṣati iti dhāvati . (3.3.156) P II.164.18 - 165.5 R III.360 {9/13} hanti iti palayate . (3.3.156) P II.164.18 - 165.5 R III.360 {10/13} atha idānīm śatṛśānacau atra kasmāt na bhavataḥ . (3.3.156) P II.164.18 - 165.5 R III.360 {11/13} devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ . (3.3.156) P II.164.18 - 165.5 R III.360 {12/13} mithaḥ te na vibhāṣyante . (3.3.156) P II.164.18 - 165.5 R III.360 {13/13} gavākṣaḥ saṁśitavrataḥ . . (3.3.157) P II.165.7 - 8 R III.361 {1/4} kāmapravedanam cet . (3.3.157) P II.165.7 - 8 R III.361 {2/4} kāmapravedanam cet gamyate iti vaktavyam . (3.3.157) P II.165.7 - 8 R III.361 {3/4} iha mā bhūt . (3.3.157) P II.165.7 - 8 R III.361 {4/4} icchan kaṭam karoti . . (3.3.161.1) P II.165.10 - 15 R III.361 {1/12} vidhyadhīṣṭayoḥ kaḥ viśeṣaḥ . (3.3.161.1) P II.165.10 - 15 R III.361 {2/12} vidhiḥ nāma preṣaṇam . (3.3.161.1) P II.165.10 - 15 R III.361 {3/12} adhīṣṭam nām satkārpūrvikā vyāpāraṇā . (3.3.161.1) P II.165.10 - 15 R III.361 {4/12} atha nimantraṇāmantraṇayoḥ kaḥ viśeṣaḥ . (3.3.161.1) P II.165.10 - 15 R III.361 {5/12} sannihitena nimantraṇam bhavati asannihitena ca āmantraṇam . (3.3.161.1) P II.165.10 - 15 R III.361 {6/12} na eṣaḥ asti viśeṣaḥ . (3.3.161.1) P II.165.10 - 15 R III.361 {7/12} asannihitena api nimantraṇam bhavati sannihitena ca āmantraṇam . (3.3.161.1) P II.165.10 - 15 R III.361 {8/12} evam tarhi yat niyogataḥ kartavyam tat nimantraṇam . (3.3.161.1) P II.165.10 - 15 R III.361 {9/12} kim punaḥ tat . (3.3.161.1) P II.165.10 - 15 R III.361 {10/12} havyam kavyam vā . (3.3.161.1) P II.165.10 - 15 R III.361 {11/12} brāhmaṇena siddham bhujyatām iti ukte adharmaḥ pratyākhyātuḥ . (3.3.161.1) P II.165.10 - 15 R III.361 {12/12} āmantraṇe kāmacāraḥ . . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {1/52} katham punaḥ idam vijñāyate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {2/52} nimantraṇādīīnām arthe iti āhosvit nimantraṇādiṣu gamyamāneṣu iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {3/52} kaḥ ca atra viśeṣaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {4/52} nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {5/52} nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {6/52} kim kāraṇam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {7/52} prakṛtyā abhihitatvāt . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {8/52} prakṛtyā abhihitaḥ saḥ arthaḥ iti kṛtvā pratyayaḥ na prāpnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {9/52} dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {10/52} dvivacanabahuvanayoḥ ca a prasiddhiḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {11/52} kim kāraṇam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {12/52} ekārthatvāt . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {13/52} ekaḥ ayam arthaḥ nimantraṇam nāma . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {14/52} tasya ekatvāt ekavacanam eva prāpnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {15/52} astu tarhi nimantraṇādiṣu gamyamāneṣu . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {16/52} iha api tarhi prāpnoti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {17/52} devadattaḥ bhavantam āmantrayate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {18/52} devadattaḥ bhavantam nimantrayate iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {19/52} siddham tu dvitīyākāṅkṣasya prakṛte pratyayārthe pratyayavidhānāt . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {20/52} siddham etat . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {21/52} katham . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {22/52} dvitīyākāṅkṣasya dhātoḥ prakṛte pratyayārthe pratyayaḥ bhavati iti vaktavyam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {23/52} ke ca prakṛtāḥ arthāḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {24/52} bhāvakarmakartāraḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {25/52} bhavet siddham prāpnotu bhavān āmantraṇam anubhavatu bhavān amantraṇam iti yatra dvitīyaḥ ākāṅkyate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {26/52} idam tu na sidhyati āmantrayai nimantrayai iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {27/52} atra api dvitīyaḥ ākāṅkyate . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {28/52} kaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {29/52} nimantriḥ eva . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {30/52} āmantrayai āmantraṇam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {31/52} nimantrayai nimantraṇam . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {32/52} katham punaḥ nimnatriḥ nimantraṇam ākāṅkṣet . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {33/52} dṛṣṭaḥ ca bhāvena bhāvayogaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {34/52} tat yathā iṣiḥ iṣiṇā yujyate strītvam ca strītvena . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {35/52} yāvatā atra dvitīyaḥ ākāṅkṣyate asti tarhi nimantraṇādīnām arthe iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {36/52} nanu ca uktam nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {37/52} na eṣaḥ doṣaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {38/52} yaḥ asau dvitīyaḥ ākāṅkṣyate saḥ eva mama pratyayārthaḥ bhaviṣyati . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {39/52} ayam tarhi doṣaḥ dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {40/52} na eṣaḥ doṣaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {41/52} supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {42/52} supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {43/52} tathā tiṅām . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {44/52} prasiddhaḥ niyamaḥ tatra . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {45/52} prasiddhaḥ tatra niyamaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {46/52} niyamaḥ prakṛteṣu vā . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {47/52} atha vā prakṛtān arthān apekṣya niyamaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {48/52} ke ca prakṛtāḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {49/52} ekatvādayaḥ . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {50/52} ekasmin eva ekavacanam na dvayoḥ na bahuṣu . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {51/52} dvayoḥ eva dvivacanam naikasmin na bahuṣu . (3.3.161.2) P II.165.16 - 166.22 R III.362 - 365 {52/52} bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti . . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {1/19} kimartham praiṣādiṣu artheṣu kṛtyāḥ vidhīyante na aviśeṣeṇa vihitāḥ kṛtyāḥ te praiṣādiṣu bhaviṣyanti anyatra ca . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {2/19} praiṣādiṣu kṛtyānām vidhānam niyamārtham . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {3/19} niyamārthaḥ ayam ārambhaḥ . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {4/19} praiṣādiṣu eva kṛtyāḥ yathā syuḥ iti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {5/19} praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {6/19} praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam prāpnoti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {7/19} na hi praiṣādiṣu eva kṛtyāḥ iṣyante . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {8/19} kim tarhi . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {9/19} aviśeṣeṇa iṣyante . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {10/19} busopendhyam tṛṇopendhyam ghanghātyam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {11/19} vidhyartham tu striyāḥ prāk iti vacanāt . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {12/19} vidhyartham tu praiṣādiṣu kṛtyānām vacanam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {13/19} ayam praiṣādiṣu loṭ vidhīyate . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {14/19} saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyān bādheta . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {15/19} vāsarūpeṇa kṛtyāḥ api bhaviṣyanti . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {16/19} na syuḥ . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {17/19} kim kāraṇam . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {18/19} striyāḥ prāk iti vacanāt . (3.3.163) P II.166.24 - 167.7 R III.365 - 366 {19/19} prāk striyāḥ vā asarūpaḥ . . (3.3.167) P II.167.9 - 12 R III.366 {1/10} prathamānteṣu iti vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {2/10} kim prayojanam . (3.3.167) P II.167.9 - 12 R III.366 {3/10} iha mā bhūt . (3.3.167) P II.167.9 - 12 R III.366 {4/10} kāle bhuṅkte . (3.3.167) P II.167.9 - 12 R III.366 {5/10} tat tarhi vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {6/10} na vaktavyam . (3.3.167) P II.167.9 - 12 R III.366 {7/10} praiṣādiṣu iti vartate . (3.3.167) P II.167.9 - 12 R III.366 {8/10} tat ca avaśyam praiṣādigrahaṇam anuvartyam . (3.3.167) P II.167.9 - 12 R III.366 {9/10} prathamānteṣu iti hi ucyamāne iha api prasajyeta . (3.3.167) P II.167.9 - 12 R III.366 {10/10} kālaḥ pacati bhūtāni kālaḥ saṁharati prajāḥ . . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {1/81} hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {2/81} hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {3/81} kim prayojanam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {4/81} lādeśapratiṣedhārtham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {5/81} lādeśau hisvau mā bhūtām iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {6/81} kim ca syāt yadi lādeśau hisvau syātām . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {7/81} tiṅantam padam iti padasañjñā na syāt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {8/81} māt bhūt evam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {9/81} subantam padam iti padasañjñā bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {10/81} katham svādyutpattiḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {11/81} lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {12/81} lakāraḥ kṛt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {13/81} tasya kṛttvāt kṛt prātipadikam iti prātipadikasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {14/81} prātipadikāśrayā svādyutpattiḥ api bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {15/81} yadi svādyutpattiḥ supām śravaṇam prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {16/81} avyayāt iti subluk bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {17/81} katham avyayatvam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {18/81} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {19/81} nipātam avyayam iti avyayasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {20/81} iha tarhi saḥ bhavān lunīhi lunīhi iti eva ayam lunāti tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {21/81} samasaṅkhyārtham ca . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {22/81} samasaṅkhyārtham ca hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {23/81} vyatikaraḥ mā bhūt iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {24/81} na vā tadhvamoḥ ādeśavacanam jñāpakam padādeśasya . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {25/81} na vā hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {26/81} kim kāraṇam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {27/81} tadhvamoḥ ādeśavacanam jñāpakam padādeśasya . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {28/81} yat ayam vā ca tadhvamoḥ iti āha tat jñāpayati ācāryaḥ padādeśau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {29/81} tatra padādeśe pittvāṭoḥ pratiṣedhaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {30/81} tatra padādeśe pittvasya āṭaḥ ca pratiṣedhaḥ vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {31/81} pittvasya tāvat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {32/81} saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {33/81} āṭaḥ khalu api . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {34/81} saḥ aham lunīhi lunīhi iti evam lunāni . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {35/81} pittvasya tāvat na vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {36/81} pitpratiṣedhe yogavibhāgaḥ kariṣyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {37/81} iha seḥ hi bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {38/81} tataḥ apit ca . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {39/81} apit ca bhavati yāvān hiḥ nāma . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {40/81} āṭaḥ ca api na vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {41/81} āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {42/81} idam iha sampradhāryam : āṭ kriyatām ādeśaḥ iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {43/81} kim atra kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {44/81} paratvāt āḍāgamaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {45/81} nityaḥ ādeśaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {46/81} kṛte api āṭi prāpnoti akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {47/81} āṭ api nityaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {48/81} kṛte api ādeśe prāpnoti akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {49/81} anityaḥ āṭ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {50/81} anyasya kṛte api ādeśe prāpnoti anyasya akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {51/81} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {52/81} ādeśaḥ api anityaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {53/81} anyasya kṛte āṭi prāpnoti anyasya akṛte . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {54/81} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {55/81} ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {56/81} āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {57/81} idam tarhi saḥ aham bhuṅkṣva bhuṅkṣva iti evam bhunajai iti śnasoḥ allopaḥ iti akāralopaḥ na prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {58/81} samasaṅkhyārthatvam ca api aparihṛtam eva . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {59/81} siddham tu loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {60/81} siddham etat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {61/81} katham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {62/81} loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dve bhavataḥ iti vaktavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {63/81} kena vihitasya kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam ucyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {64/81} etat eva jñāpayati ācāryaḥ bhavati kriyāsamabhihāre loṭ iti yat ayam kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam śāsti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {65/81} kutaḥ nu khalu etat jñāpakāt atra loṭ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {66/81} na punaḥ yaḥ eva asau aviśeṣavihitaḥ saḥ yadā kriyāsamabhihāre bhavati tadā asya dvirvacanam bhavati iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {67/81} loḍmadhyamapuruṣaikavacane eva khalu api siddham syāt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {68/81} imau ca anyau hisvau sarveṣām puruṣāṇām sarveṣām vacanānām iṣyete . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {69/81} sūtram ca bhidyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {70/81} yathānyāsam eva astu . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {71/81} nanu ca uktam hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {72/81} samasaṅkhyārtham ca iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {73/81} na eṣaḥ doṣaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {74/81} yogavibhāgāt siddham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {75/81} yogavibhāgaḥ kariṣyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {76/81} kriyāsamabhihāre loṭ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {77/81} tataḥ loṭaḥ hisvau bhavataḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {78/81} loṭ iti eva anuvartate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {79/81} loṭaḥ yau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {80/81} katham vā ca tadhvamoḥ iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {81/81} vā ca tadhvambhāvinaḥ loṭaḥ iti evam etat vijñāyate . . (3.4.4) P II.170.16 - 19 R III.373 {1/10} kimartham idam ucyate . (3.4.4) P II.170.16 - 19 R III.373 {2/10} anuprayogaḥ yathā syāt . (3.4.4) P II.170.16 - 19 R III.373 {3/10} na etat asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {4/10} hisvāntam avyaktapadārthakam . (3.4.4) P II.170.16 - 19 R III.373 {5/10} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.4.4) P II.170.16 - 19 R III.373 {6/10} idam tarhi prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {7/10} yathāvidhi iti vakṣyāmi iti . (3.4.4) P II.170.16 - 19 R III.373 {8/10} etat api na asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {9/10} samuccaye sāmānyavacanasya iti vakṣyati . (3.4.4) P II.170.16 - 19 R III.373 {10/10} tatra antareṇa vacanam yathāvidhi anuprayogaḥ bhaviṣyati . . (3.4.5) P II.170.21 - 24 R III.373 - 374 {1/9} kimartham idam ucyate . (3.4.5) P II.170.21 - 24 R III.373 - 374 {2/9} anuprayogaḥ yathā syāt . (3.4.5) P II.170.21 - 24 R III.373 - 374 {3/9} na etat asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {4/9} hisvāntam avyaktapadārthakam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {5/9} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.4.5) P II.170.21 - 24 R III.373 - 374 {6/9} idam tarhi prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {7/9} sāmānyavacanasya iti vakṣyāmi iti . (3.4.5) P II.170.21 - 24 R III.373 - 374 {8/9} etat api na asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {9/9} sāmānyavacanasya anuprayogaḥ astu viśeṣavacanasya iti sāmānyavacanasya anuprayogaḥ bhaviṣyati laghutvāt . . (3.4.8) P II.171.2 - 6 R III.374 {1/10} upasaṁvādāśaṅkayoḥ vacanānarthakyam liṅarthatvāt . (3.4.8) P II.171.2 - 6 R III.374 {2/10} upasaṁvādāśaṅkayoḥ vacanam narthakam . (3.4.8) P II.171.2 - 6 R III.374 {3/10} kim kāraṇam . (3.4.8) P II.171.2 - 6 R III.374 {4/10} liṅarthatvāt . (3.4.8) P II.171.2 - 6 R III.374 {5/10} liṅarthe leṭ iti eva siddham . (3.4.8) P II.171.2 - 6 R III.374 {6/10} kaḥ punaḥ liṅarthaḥ . (3.4.8) P II.171.2 - 6 R III.374 {7/10} ke cit tāvat āhuḥ . (3.4.8) P II.171.2 - 6 R III.374 {8/10} hetuhetumatoḥ liṅ iti . (3.4.8) P II.171.2 - 6 R III.374 {9/10} apare āhuḥ : vaktavyaḥ eva etasmin viśeṣe liṅ . (3.4.8) P II.171.2 - 6 R III.374 {10/10} prayujyate hi loke yadi me bhavān idam kuryāt aham api te idam dadyām . . (3.4.9) P II.171.9 - 17 R III.375 {1/16} tumarthe iti ucyate . (3.4.9) P II.171.9 - 17 R III.375 {2/16} kaḥ tumarthaḥ . (3.4.9) P II.171.9 - 17 R III.375 {3/16} kartā . (3.4.9) P II.171.9 - 17 R III.375 {4/16} yadi evam na arthaḥ tumarthagrahaṇena . (3.4.9) P II.171.9 - 17 R III.375 {5/16} yena eva khalu api hetunā kartari tumun bhavati tena eva hetunā sayādayaḥ api bhaviṣyanti . (3.4.9) P II.171.9 - 17 R III.375 {6/16} evam tarhi siddhe sati yat tumarthagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyaḥ kartuḥ tumunaḥ arthaḥ iti . (3.4.9) P II.171.9 - 17 R III.375 {7/16} kaḥ punaḥ asau . (3.4.9) P II.171.9 - 17 R III.375 {8/16} bhāvaḥ . (3.4.9) P II.171.9 - 17 R III.375 {9/16} kutaḥ nu khalu etat bhāve tumun bhaviṣyati . (3.4.9) P II.171.9 - 17 R III.375 {10/16} na punaḥ karmādiṣu kārakeṣu iti . (3.4.9) P II.171.9 - 17 R III.375 {11/16} jñāpakāt ayam kartuḥ apakṛṣyate . (3.4.9) P II.171.9 - 17 R III.375 {12/16} na ca anyasmin arthe ādiśyate . (3.4.9) P II.171.9 - 17 R III.375 {13/16} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan iti . (3.4.9) P II.171.9 - 17 R III.375 {14/16} saḥ asau svārthe bhavan bhāve bhaviṣyati . (3.4.9) P II.171.9 - 17 R III.375 {15/16} kim etasya jñāpane prayojanam . (3.4.9) P II.171.9 - 17 R III.375 {16/16} avyayakṛtaḥ bhāve bhavanti iti etat na vaktavyam bhavati . . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {1/12} kimartham meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam kriyate na udīcām meṅaḥ iti eva ucyeta . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {2/12} tatra ayam api arthaḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {3/12} udīcām meṅaḥ iti vyatihāragrahaṇam na kartavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {4/12} kim kāraṇam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {5/12} tadviṣayaḥ hi saḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {6/12} vaytihāraviṣayaḥ eva mayatiḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {7/12} evam tarhi siddhe sati yat meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti tat jñāpayati ācāryaḥ na anubandhakṛtam anejantatvam bhavati iti .kim etasya jñāpane prayojanam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {8/12} tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {9/12} tat na vaktavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {10/12} kimartham punaḥ idam ucyate na samānakartṛkayoḥ pūrvakāle iti eva siddham . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {11/12} apūrvakālārthaḥ ayam ārambhaḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {12/12} pūrvam hi asau yācate paścāt apamayate . . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {1/17} iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {2/17} svaśabdena uktatvāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {3/17} na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {4/17} na etat kriyāpaurvakālyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {5/17} kim tarhi . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {6/17} kartṛpaurvakālyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {7/17} pūrvam hi asau bhuktvā anyebhyaḥ bhoktṛbhyaḥ tataḥ paścāt vrajati anyebhyaḥ vrajitṛbhyaḥ . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {8/17} iha kasmāt na bhavati : āsyate bhoktum iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {9/17} kutaḥ kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {10/17} kim āseḥ āhosvit bhujeḥ . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {11/17} bhujeḥ kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {12/17} apūrvakālatvāt . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {13/17} āseḥ tarhi kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {14/17} yasmāt atra laṭ bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {15/17} etat atra praṣṭavyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {16/17} laṭ atra katham bhavati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {17/17} laṭ ca atra vāsarūpeṇa bhaviṣyati . . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {1/41} samānakartṛkayoḥ iti bahuṣu aprāptiḥ . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {2/41} samānakartṛkayoḥ iti bahuṣu ktvā na prāpnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {3/41} snātvā bhuktvā pītvā vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {4/41} kim puna kāraṇam na sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {5/41} dvivacananirdeśāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {6/41} dvivacanena ayam nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {7/41} tena dvayoḥ eva paurvakālye syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {8/41} bahūnām na syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {9/41} siddham tu kriyāpradhanatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {10/41} siddham etat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {11/41} katham . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {12/41} kriyāpradhanatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {13/41} kriyāpradhānaḥ ayam nirdeśaḥ . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {14/41} na atra nirdeśaḥ tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {15/41} katham punaḥ tena eva nāma nirdeśaḥ kriyate tat ca atantram syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {16/41} tatkārī ca bhavān taddveṣī ca . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {17/41} nāntarīyakatvāt atra dvivacanena nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {18/41} avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {19/41} tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {20/41} saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {21/41} tathā kaḥ cit māṁsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {22/41} saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {23/41} evam iha api nāntarīyakatvāt dvivacanena nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {24/41} na hi atra nirdeśaḥ tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {25/41} evam api lokavijñānāt na sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {26/41} tat yathā . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {27/41} loke brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {28/41} evam iha api sarvapūrvāyāḥ kriyāyāḥ prāpnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {29/41} anantyavacanāt tu siddham . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {30/41} samānakartṛkayoḥ anantyasya iti vaktavyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {31/41} sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {32/41} sūtram tarhi bhidyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {33/41} yathānyāsam eva astu . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {34/41} nanu ca uktam samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {35/41} parihṛtam etat siddham tu kriyāpradhanatvāt iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {36/41} nanu ca uktam evam api lokavijñānāt na sidhyati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {37/41} na eṣaḥ doṣaḥ sarveṣām atra vrajikriyām prati paurvakālyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {38/41} snātvā vrajati bhuktvā vrajati pītvā vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {39/41} evam ca kṛtvā prayogaḥ aniyataḥ bhavati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {40/41} snātvā bhuktva pītvā vrajati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {41/41} pītvā snātvā bhutvā vrajati iti . . (3.4.21.3) P II.173.11 - 16 R III.379 {1/11} vyādāya svapiti iti upasaṅkhyānam apūrvakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {2/11} vyādāya svapiti iti upasaṅkhyānam kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {3/11} kim punaḥ kāraṇam na sidhyati . (3.4.21.3) P II.173.11 - 16 R III.379 {4/11} apūrvakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {5/11} pūrvam hi asau svapiti paścāt vyādadāti . (3.4.21.3) P II.173.11 - 16 R III.379 {6/11} na vā svapnasya avakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {7/11} na vā kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {8/11} kim kāraṇam . (3.4.21.3) P II.173.11 - 16 R III.379 {9/11} svapnasya avakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {10/11} avarakālaḥ svapnaḥ . (3.4.21.3) P II.173.11 - 16 R III.379 {11/11} avaśyam asau vyādāya muhurtam api svapiti . . (3.4.24) P II.173.18 - 25 R III.379 - 381 {1/13} kim iyam prāpte vibhāṣā āhosvit aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {2/13} katham ca prāpte katham vā aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {3/13} ābhīkṣṇye iti vā nitye prāpte anyatra vā aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {4/13} kim ca ataḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {5/13} yadi prāpte ābhīkṣṇye aniṣṭā vibhāṣā prāpnoti anyatra ca iṣṭā na sidhyati . (3.4.24) P II.173.18 - 25 R III.379 - 381 {6/13} atha aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {7/13} agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {8/13} agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {9/13} saḥ tarhi vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {10/13} na vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {11/13} uktam etat amā eva avyayena iti atra evakārakaraṇasya prajojanam . (3.4.24) P II.173.18 - 25 R III.379 - 381 {12/13} amā eva avyayena yat tulyavidhānam upapadam tatra samāsaḥ yathā syāt . (3.4.24) P II.173.18 - 25 R III.379 - 381 {13/13} amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti . . (3.4.26.1) P II.174.2 - 8 R III.381 {1/10} kimartham svādumi makārāntatvam nipātyate na khamuñ prakṛtaḥ saḥ anuvartiṣyate . (3.4.26.1) P II.174.2 - 8 R III.381 {2/10} svādumi māntanipātanam īkārābhāvārtham . (3.4.26.1) P II.174.2 - 8 R III.381 {3/10} svādumi māntanipātanam kriyate īkārābhāvārtham . (3.4.26.1) P II.174.2 - 8 R III.381 {4/10} īkāraḥ mā bhūt iti . (3.4.26.1) P II.174.2 - 8 R III.381 {5/10} svādvīm kṛtvā yavāgūm bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {6/10} svāduṅkāram yavāgūm bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {7/10} cvyantasya ca makārāntārtham . (3.4.26.1) P II.174.2 - 8 R III.381 {8/10} cvyantasya ca makārāntatvam nipātyate . (3.4.26.1) P II.174.2 - 8 R III.381 {9/10} asvādu svādu kṛtvā bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {10/10} svāduṅkāram bhuṅkte . . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {1/71} ā ca tumunaḥ samānādhikaraṇe . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {2/71} ā ca tumunaḥ pratyayāḥ samānādhikaraṇe vaktavyāḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {3/71} kena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {4/71} anuprayogeṇa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {5/71} kim prayojanam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {6/71} svāduṅkāram yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {7/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {8/71} ṇamulā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {9/71} nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {10/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yavāgvām dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {11/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {12/71} ṇamulā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {13/71} yadi punaḥ ayam karmaṇi vijñāyeta .na evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {14/71} iha hi svāduṅkāram yavāgūm bhuṅkte devadattaḥ iti yavāgvām dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {15/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {16/71} ṇamulā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {17/71} nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {18/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {19/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {20/71} ṇamulā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {21/71} atha anena ktvāyām arthaḥ : paktvā odanaḥ bhujyate devadattena iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {22/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {23/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {24/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {25/71} ktvayā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {26/71} nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {27/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {28/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {29/71} ktvayā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {30/71} yadi punaḥ ayam karmaṇi vijñāyeta .na evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {31/71} iha hi paktvā odanam bhuṅkte devadattaḥ iti odane dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {32/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {33/71} ktvayā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {34/71} nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {35/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {36/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {37/71} ktvayā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {38/71} atha anena tumuni arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {39/71} bhoktum odanaḥ pacyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {40/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {41/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {42/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {43/71} tumunā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {44/71} nanu ca pacipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {45/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {46/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {47/71} tumunā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {48/71} yadi punaḥ ayam karmaṇi vijñāyeta .na evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {49/71} iha hi bhoktum odanam pacati devadattaḥ iti odane dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {50/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {51/71} tumunā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {52/71} nanu ca pacipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {53/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {54/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {55/71} tumunā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {56/71} atha anena iha arthaḥ paktvā odanam grāmaḥ gamyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {57/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {58/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {59/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {60/71} ktvayā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {61/71} nanu ca gamipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {62/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yat uktam odane dvitīyā prāpnoti iti saḥ doṣaḥ na jāyate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {63/71} tat tarhi vaktavyam ā ca tumunaḥ samānādhikaraṇe iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {64/71} na vaktavyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {65/71} avyayakṛtaḥ bhāve bhavanti iti bhāve bhaviṣyanti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {66/71} kim vaktavyam etat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {67/71} na hi . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {68/71} katham anucyamānam gaṁsyate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {69/71} tumarthe iti vartate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {70/71} tumarthaḥ ca kaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {71/71} bhāvaḥ . . (3.4.32) P II.175.24 - 26 R III.385 {1/7} ūlopaścāsyānyatarasyāṅgrahaṇam śakyam akartum . (3.4.32) P II.175.24 - 26 R III.385 {2/7} katham goṣpadam vṛṣṭaḥ devaḥ iti . (3.4.32) P II.175.24 - 26 R III.385 {3/7} prātiḥ pūraṇakarmā . (3.4.32) P II.175.24 - 26 R III.385 {4/7} tasmāt eṣaḥ kaḥ . (3.4.32) P II.175.24 - 26 R III.385 {5/7} yadi kaḥ vibhatīnām śravaṇam prāpnoti . (3.4.32) P II.175.24 - 26 R III.385 {6/7} śrūyante eva atra vibhaktayaḥ . (3.4.32) P II.175.24 - 26 R III.385 {7/7} tat yathā ekena goṣpadapreṇa . . (3.4.37) P II.176.2 - 14 R III.386 {1/20} hanaḥ karaṇe anarthakam vacanam hiṁsārthebhyaḥ ṇamulvidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {2/20} hanaḥ karaṇe anarthakam vacanam . (3.4.37) P II.176.2 - 14 R III.386 {3/20} kim kāraṇam . (3.4.37) P II.176.2 - 14 R III.386 {4/20} hiṁsārthebhyaḥ ṇamulvidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {5/20} hiṁsārthebhyaḥ ṇamulvidhīyate . (3.4.37) P II.176.2 - 14 R III.386 {6/20} tena eva siddham . (3.4.37) P II.176.2 - 14 R III.386 {7/20} arthavat tu ahiṁsārthasya vidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {8/20} arthavat tu hanteḥ ṇamulvacanam . (3.4.37) P II.176.2 - 14 R III.386 {9/20} kaḥ arthaḥ . (3.4.37) P II.176.2 - 14 R III.386 {10/20} ahiṁsārthasya vidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {11/20} ahiṁsārthānām ṇamul yathā syāt . (3.4.37) P II.176.2 - 14 R III.386 {12/20} asti punaḥ ayam kva cit hantiḥ ahiṁsārthaḥ yadarthaḥ vidhiḥ syāt . (3.4.37) P II.176.2 - 14 R III.386 {13/20} asti iti āha . (3.4.37) P II.176.2 - 14 R III.386 {14/20} pāṇyupaghātam vedim hanti . (3.4.37) P II.176.2 - 14 R III.386 {15/20} nityasamāsārtham ca . (3.4.37) P II.176.2 - 14 R III.386 {16/20} nityasamāsārtham ca hiṁsārthāt api hanteḥ anena vidhiḥ eṣitavyaḥ . (3.4.37) P II.176.2 - 14 R III.386 {17/20} katham punaḥ icchatā api hiṁsārthāt hanteḥ anena vidhiḥ labhyaḥ . (3.4.37) P II.176.2 - 14 R III.386 {18/20} anena astu tena vā iti tena syāt vipratiṣedhena . (3.4.37) P II.176.2 - 14 R III.386 {19/20} hanteḥ pūrvavipratiṣedhaḥ vārttikena eva jñāpitaḥ . (3.4.37) P II.176.2 - 14 R III.386 {20/20} yat ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ hiṁsārthāt api hanteḥ anena vidhiḥ bhavati iti . . (3.4.41) P II.176.16 - 18 R III.387 {1/7} iha kasmāt na bhavati . (3.4.41) P II.176.16 - 18 R III.387 {2/7} grāme baddhaḥ iti . (3.4.41) P II.176.16 - 18 R III.387 {3/7} evam vakṣyāmi . (3.4.41) P II.176.16 - 18 R III.387 {4/7} adhikaraṇe bandhaḥ sañjñāyām . (3.4.41) P II.176.16 - 18 R III.387 {5/7} tataḥ kartroḥ jīvapuruṣayoḥ naśivahoḥ iti . (3.4.41) P II.176.16 - 18 R III.387 {6/7} katham aṭṭālikābandham baddhaḥ caṇḍālikābanadham baddhaḥ . (3.4.41) P II.176.16 - 18 R III.387 {7/7} upamāne karmaṇi ca iti evam bhaviṣyati . . (3.4.60) P II.176.20 R III.387 {1/3} ayuktaḥ ayam nirdeśaḥ . (3.4.60) P II.176.20 R III.387 {2/3} tiraści iti bhavitavyam . (3.4.60) P II.176.20 R III.387 {3/3} sautraḥ ayam nirdeśaḥ . . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {1/6} arthagrahaṇam kimartham . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {2/6} nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {3/6} iha na syāt dvaidhaṅkṛtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {4/6} arthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {5/6} nādhāpratyaye siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {6/6} atha pratyayagrahaṇam kimartham iha mā bhūt hiruk kṛtvā pṛthak kṛtvā . (3.4.64) P II.177.5 R III.388 {1/3} ayuktaḥ ayam nirdeśaḥ . (3.4.64) P II.177.5 R III.388 {2/3} anūci iti bhavitavyam . (3.4.64) P II.177.5 R III.388 {3/3} sautraḥ ayam nirdeśaḥ . . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {1/86} kimartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {2/86} kartari kṛdvacanam anādeśe svāṛthavijñānāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {3/86} kartari kṛtaḥ bhavanti iti ucyate anādeśe svāṛthavijñānāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {4/86} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {5/86} tat yathā . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {6/86} guptijkidbhyaḥ san yāvādibhyaḥ kan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {7/86} evam ime api pratyayāḥ svārthe syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {8/86} svārthe mā bhūvan kartari yathā syuḥ iti evamartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {9/86} na etat asti prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {10/86} yam icchati svārthe āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {11/86} bhāve ghañ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {12/86} karmaṇi tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {13/86} karmaṇi api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {14/86} dhaḥ karmaṇi ṣṭran iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {15/86} karaṇādhikaraṇayoḥ tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {16/86} karaṇādhikaraṇayoḥ api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {17/86} lyuṭ karaṇādhikaraṇayoḥ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {18/86} sampradānāpādānayoḥ tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {19/86} sampradānāpādānayoḥ api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {20/86} dāśagoghnau sampradāne bhīmādayaḥ apādāne iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {21/86} yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam kartari eva bhaviṣyati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {22/86} tat eva tarhi prayojanam svārthe mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {23/86} nanu ca uktam yam icchati svārthe āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {24/86} bhāve ghañ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {25/86} anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {26/86} anena idānīm ābhyantare bhāve syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {27/86} tatra mā bhūvan iti kartṛgrahaṇam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {28/86} kaḥ punaḥ anayoḥ bhāvayoḥ viśeṣaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {29/86} uktaḥ bhāvabhedaḥ bhāṣye . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {30/86} asti prayojanam etat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {31/86} kim tarhi iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {32/86} tatra khyunādipratiṣedhaḥ nānāvākyatvāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {33/86} tatra khyunādīnām pratiṣedhaḥ vaktavyaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {34/86} khyunādayaḥ kartari mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {35/86} nanu ca karaṇe khunādayaḥ vidhīyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {36/86} te kartari na bhaviṣyanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {37/86} tena ca karaṇe syuḥ anena ca kartari . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {38/86} nanu ca apavādatvāt khyunādayḥ bādhakāḥ syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {39/86} na syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {40/86} kim kāraṇam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {41/86} nānāvākyatvāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {42/86} nānāvākyam tat ca idam ca . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {43/86} samānavākye apavādaiḥ utsargāhḥ bādhyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {44/86} nānāvākyatvāt bādhanam na prāpnoti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {45/86} tadvat ca kṛtyeṣu evakārakaraṇam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {46/86} evam ca kṛtvā kṛtyeṣu evakāraḥ kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {47/86} tayoḥ eva kṛtyaktakhalarthāḥ iti bhāve ca akarmakebhyaḥ iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {48/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {49/86} tat ca bhavyādyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {50/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {51/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {52/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {53/86} ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {54/86} yat ayam kartari ca ṛṣidevatayoḥ iti siddhe sati samāveśe samāveśārtham cakāram śāsti tat jñāpayati ācāryaḥ na bhavati samāveśaḥ iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {55/86} kimartham tarhi kṛtyeṣu evakāraḥ kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {56/86} evakārakaraṇam ca cārthe . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {57/86} evakārakaraṇam ca cārthe draṣṭavyam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {58/86} tayoḥ bhāvakarmaṇoḥ kṛtyā bhavanti bhavyādīnām kartari ca iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {59/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {60/86} tat ca bhavyādyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {61/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {62/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {63/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {64/86} yat tāvat ucyate ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {65/86} na etat jñāpakasādhyam apavādaiḥ utsargāḥ apavādaiḥ bādhyante iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {66/86} eṣaḥ eva nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {67/86} nanu ca uktam nānāvākyatvāt bādhanam na prāpnoti iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {68/86} na videśastham iti kṛtvā nānāvākyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {69/86} videśastham api sat ekavākyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {70/86} tat yathā dvitīye adhyāye luk ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {71/86} tasya caturthaṣaṣṭhayoḥ aluk ucyate apavādaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {72/86} yat api ucyate evakārakaraṇam ca cārthe iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {73/86} katham punaḥ anyaḥ nāma anyasya arthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {74/86} katham evakāraḥ cārthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {75/86} saḥ eṣaḥ evakāraḥ svārthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {76/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {77/86} jñāpakārtham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {78/86} etat jñāpayati acāryaḥ itaḥ uttaram samāveśaḥ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {79/86} kim etasya jñapane prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {80/86} tat ca bhavyādyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {81/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {82/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {83/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {84/86} yadi etat jñapyate iha api samāveśaḥ prāpnoti dāśagoghnau sampradāne bhīmādayaḥ apādāne iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {85/86} atra api siddham bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {86/86} yat ayam ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam śāsti tat jñapayati ācāryaḥ prāk amutaḥ samāveśaḥ bhavati iti . . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {1/27} kim punaḥ ayam pratyayaniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā niyogataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {2/27} āhosvit sañjñāniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā svabhāvataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {3/27} kaḥ ca atra viśeṣaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {4/27} tatra pratyayaniyame aniṣṭaprasaṅgaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {5/27} tatra pratyayaniyame sati aniṣṭam prāpnoti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {6/27} kāṣṭhabhit abrāhmaṇaḥ , balabhit abrāhmaṇaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {7/27} eṣaḥ api niyogataḥ kartāram bruvan kṛtsañjñaḥ ca syāt pratyayasañjñaḥ ca . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {8/27} sañjñāniyame siddham . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {9/27} sañjñāniyame sati siddham bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {10/27} yadi sañjñāniyamaḥ vibhaktādiṣu doṣaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {11/27} vibhaktāḥ bhrātaraḥ pītāḥ gāvaḥ iti na sidhyati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {12/27} pratyayaniyame punaḥ sati parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ niyogataḥ kartāram āha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {13/27} na ca imāḥ tatra parigaṇyante prakṛtayaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {14/27} vibhaktādiṣu ca aprāptiḥ prakṛteḥ pratyayaparavacanāt . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {15/27} vibhaktādiṣu ca pratyayaniyamasya aprāptiḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {16/27} kim kāraṇam . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {17/27} prakṛteḥ pratyayaparavacanāt . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {18/27} parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ svabhāvataḥ kartāram āha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {19/27} na ca imāḥ tatra parigaṇyante . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {20/27} na tarhi idānīm ayam sādhuḥ bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {21/27} bhavati sādhuḥ na tu kartari . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {22/27} katham tarhi idānīm atra kartṛtvam gamyate . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {23/27} akāraḥ matvarthīyaḥ : vibhaktam eṣām asti vibhaktāḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {24/27} pītam eṣām asti pitāḥ iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {25/27} atha vā uttarapadalopaḥ atra draṣṭavyaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {26/27} vibhaktadhanāḥ vibhaktāḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {27/27} pītodakāḥ pitāḥ iti . . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {1/70} kimartham idam ucyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {2/70} laḥ eṣu sādhaneṣu yathā syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {3/70} na etat asti prayojanam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {4/70} bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari parasmaipadam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {5/70} etāvān ca laḥ yat uta parasmaipadam ātmanepadam ca . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {6/70} saḥ ca ayam evam vihitaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {7/70} ataḥ uttaram paṭhati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {8/70} lagrahaṇam sakarmakanivṛttyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {9/70} lagrahaṇam kriyate sakarmakanivṛttyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {10/70} sakarmakāṇām bhāve laḥ mā bhūte iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {11/70} yadi punaḥ tatra eva akarmakagrahaṇam kriyeta . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {12/70} tatra akarmakagrahaṇam kartavyam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {13/70} nanu ca iha api kriyate bhāve ca akarmakebhyaḥ iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {14/70} parārtham etat bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {15/70} tayoḥ eva kṛtyaktakhalarthāḥ bhāve ca akarmakebhyaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {16/70} yāvat iha lagrahaṇam tāvat tatra akarmakagrahaṇam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {17/70} iha vā lagrahaṇam kriyeta tatra vā akarmakagrahaṇam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {18/70} kaḥ nu atra viśeṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {19/70} ayam asti viśeṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {20/70} iha lagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {21/70} tatra punaḥ akarmakagrahaṇe kriyamāṇe ānaḥ kartari na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {22/70} tatra api akarmakagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {23/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {24/70} bhāvakarmaṇoḥ iti ataḥ anyat yat ātmanepadānukramaṇam sarvam tat kartrartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {25/70} vipratiṣedhāt vā ānaḥ kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {26/70} vipratiṣedhāt vā ānaḥ kartari bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {27/70} tatra bhāvakarmaṇoḥ iti etat astu kartari kṛt iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {28/70} kartari kṛt iti etat bhaviṣyati vipratiṣedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {29/70} sarvaprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {30/70} sarvebhyaḥ tu dhātubhyaḥ ānaḥ kartari prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {31/70} parasmaipadibhyaḥ api . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {32/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {33/70} anudāttaṅitaḥ iti eṣaḥ yogaḥ niyamārthaḥ bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {34/70} yadi eṣaḥ yogaḥ niyamārthaḥ vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {35/70} āste śete iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {36/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {37/70} āsīnaḥ śayānaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {38/70} tathā neḥ viśaḥ iti evamādi anukramaṇam yadi niyamāṛthaḥ vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {39/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {40/70} astu tarhi niyamārtham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {41/70} nanu ca uktam vidhiḥ na prakalpate iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {42/70} vidhiḥ ca prakḷptaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {43/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {44/70} bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat anuvartiṣyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {45/70} yadi anuvartate evam api anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {46/70} evam tarhi yogavibhāgaḥ kariṣyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {47/70} anudāttaṅitaḥ ātmanepadam bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {48/70} tataḥ bhāvakarmaṇoḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {49/70} tataḥ kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti eva . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {51/70} bhāvakarmaṇoḥ iti nivṛttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {52/70} tataḥ karmavyatihāre . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {53/70} kartari iti eva anuvartate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {54/70} anudāttaṅitaḥ iti api nivṛttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {55/70} yat api ucyate neḥ viśaḥ iti evamādi anukramaṇam yadi niyamārtham vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {56/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {57/70} astu vidhyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {58/70} nanu ca uktam ānasya niyamaḥ na prāpnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {59/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {60/70} yathā eva atra aprāptāḥ taṅaḥ bhavanti evam ānaḥ api bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {61/70} sarvatra aprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {62/70} sarveṣu tu sādhaneṣu ānaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {63/70} vipratiṣedhāt vā ānaḥ kartari iti bhāvakarmaṇoḥ na syāt . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {64/70} kartari eva syāt . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {65/70} iha punaḥ lagrahaṇe kriyamāṇe kartari kṛt iti etat astu laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti etat bhaviṣyat vipratiṣedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {66/70} sarvaprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {67/70} lādeśaḥ sarveṣu sādhaneṣu prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {68/70} śatṛkvasūca bhāvakarmaṇoḥ api prāpnutaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {69/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {70/70} śeṣāt parasmaipadam kartari iti evam tau kartāram hriyete . . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {1/32} lādeśe sarvaprasaṅgaḥ aviśeṣāt .lādeśe sarvaprasaṅgaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {2/32} sarvasya lakārasya ādeśaḥ prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {3/32} asya api prāpnoti : lunāti labhate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {4/32} kim kāraṇam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {5/32} aviśeṣāt . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {6/32} na hi kaḥ cit viśeṣaḥ upādīyate : evañjātīyakasya lakārasya ādeśaḥ bhavati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {7/32} anupādīyamāne viśeṣe sarvaprasaṅgaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {8/32} arthavadgrahaṇāt siddham . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {9/32} arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {10/32} arthavadgrahaṇāt siddham iti cet na varṇagrahaṇeṣu . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {11/32} arthavadgrahaṇāt siddham iti cet tat na . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {12/32} kim kāraṇam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {13/32} varṇagrahaṇam idam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {14/32} na ca etat varṇagrahaṇeṣu bhavati arthavadgrahaṇe na anarthakasya iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {15/32} tasmāt viśiṣtagrahaṇam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {16/32} tasmāt viśiṣtasya lakārasya grahaṇam kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {17/32} na kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {18/32} dhātoḥ iti vartate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {19/32} evam api śālā mālā mallaḥ iti atra prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {20/32} uṇādayaḥ avyutpannāni prātipadikāni . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {21/32} evam api nandanaḥ atra prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {22/32} itsañjñā atra bādhikā bhaviṣyati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {23/32} iha api tarhi bādheta . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {24/32} pacati paṭhati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {25/32} itkāryābhāvāt atra itsañjñā na bhaviṣyati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {26/32} idam asti itkāryam liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {27/32} liti iti ucyate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {28/32} na ca atra litam paśyāmaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {29/32} atha api katham cit vacanāt vā anuvartanāt vā itsañjñakānām ādeśaḥ syāt evam api na doṣaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {30/32} ācāryapravṛttiḥ jñāpayati na lādeśe litkāryam bhavati iti yat ayam ṇalam litam karoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {31/32} atha api uṇādayaḥ vyutpādyante evam api no doṣaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {32/32} kriyate viśiṣṭagrahaṇam lasya iti . . (3.4.77.2) P II.182.1 - 6 R III.402 {1/13} lādeśaḥ varṇavidheḥ pūrvavipratiṣiddham . (3.4.77.2) P II.182.1 - 6 R III.402 {2/13} lādeśaḥ varṇavidheḥ bhavati pūrvavipratiṣedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {3/13} lādeśasya avakāśaḥ pacatu paṭhatu . (3.4.77.2) P II.182.1 - 6 R III.402 {4/13} varṇavidheḥ avakāśaḥ dadhyatra madhvatra . (3.4.77.2) P II.182.1 - 6 R III.402 {5/13} iha ubhayam prāpnoti . (3.4.77.2) P II.182.1 - 6 R III.402 {6/13} pacatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {7/13} paṭhatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {8/13} lādeśaḥ bhavati pūrvavipratiṣedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {9/13} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (3.4.77.2) P II.182.1 - 6 R III.402 {10/13} na vaktavyaḥ . (3.4.77.2) P II.182.1 - 6 R III.402 {11/13} uktam vā . (3.4.77.2) P II.182.1 - 6 R III.402 {12/13} kim uktam . (3.4.77.2) P II.182.1 - 6 R III.402 {13/13} lādeśaḥ varṇavidheḥ iti . . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {1/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {2/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ vaktavyaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {3/40} pacamānaḥ yajamānaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {4/40} ṭitaḥ iti etvam prāpnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {5/40} uktam vā . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {6/40} kim uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {7/40} jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {8/40} na etat asti uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {9/40} evam kila tat uktam syāt yadi evam vijñāyeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {10/40} ṭit ātmanepadam ṭidātmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {11/40} ṭidātmanepadānām iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {12/40} tat ca na . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {13/40} ṭitaḥ lakārasya yāni ātmanepadāni iti evam etat vijñāyate . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {14/40} avaśyam ca etat evam vijñeyam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {15/40} ṭit ātmanepadam ṭidātmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {16/40} ṭidātmanepadānām iti vijñāyamāne akurvi atra api prasajyeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {17/40} na eṣaḥ ṭit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {18/40} kaḥ tarhi . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {19/40} ṭhit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {20/40} saḥ ca avaśyam ṭhit kartavyaḥ ādiḥ mā bhūt iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {21/40} katham iṭaḥ at iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {22/40} iṭhaḥ at iti vakṣyāmi iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {23/40} tat ca avaśyam vaktavyam paryavapādyasya mā bhūt . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {24/40} laviṣīṣṭa . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {25/40} iha tarhi iṣam ūrjam aham itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {26/40} tasmāt ṭit eṣaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {27/40} ādiḥ tarhi kasmāt na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {28/40} saptadaśa ādeśāḥ sthāneyogatvam prayojayanti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {29/40} tān ekaḥ na utsahate vihantum iti kṛtvā ādiḥ na bhaviṣyati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {30/40} paryavapādyasya kasmāt na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {31/40} laviṣīṣṭa iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {32/40} asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {33/40} idam tarhi uktam prākṛtānām ātmanepadānām etvam bhavati iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {34/40} ke ca prakṛtāḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {35/40} tādayaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {36/40} āne muk jñāpakam tu etve ṭittaṅām . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {37/40} iśisīricaḥ ḍārauraḥsu . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {38/40} ṭit aṭitaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {39/40} prakṛte tat . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {40/40} guṇe katham . . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {1/50} ṇalaḥ śitkaraṇam sarvādeśārtham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {2/50} ṇal śit kartavyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {3/50} kim prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {4/50} sarvādeśārtham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {5/50} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {6/50} akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {7/50} uktam vā . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {8/50} kim uktam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {9/50} anittvāt siddham iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {10/50} ṇakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {11/50} tasya anittvāt siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {12/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {13/50} śakāram asi coditaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {14/50} ṇakāram kariṣyāmi śakāram na kariṣyāmi iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {15/50} ṇakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {16/50} avaśyam atra ṇakāraḥ vṛddhyarthaḥ kartavyaḥ ṇiti iti vṛddhiḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {17/50} na arthaḥ vṛddhyarthena ṇakāreṇa . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {18/50} ṇittve yogavibhāgaḥ kariṣyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {19/50} idam asti gotaḥ ṇit . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {20/50} tataḥ al . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {21/50} al ca ṇit bhavati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {22/50} tataḥ uttamaḥ vā iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {23/50} evam tarhi lakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {24/50} tasya anittvāt siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {25/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {26/50} śakāram asi coditaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {27/50} lakāram kariṣyāmi śakāram na kariṣyāmi iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {28/50} lakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {29/50} avaśyam eva atra svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {30/50} na etat asti prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {31/50} dhātusvare kṛte dvirvacanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {32/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {33/50} katham punaḥ ayam antodāttaḥ syāt yadā ekāc . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {34/50} vyapadeśivadbhāvena . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {35/50} yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {36/50} tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {37/50} satyam etat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {38/50} na tu idam lakṣaṇam asti dhātoḥ ādiḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {39/50} idam punaḥ asti dhātoḥ antaḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {40/50} saḥ asau lakṣaṇena antodāttaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {41/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {42/50} etat api ādeśe na asti ādeśasya antaḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {43/50} prakṛtitaḥ anena svaraḥ labhyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {44/50} prakṛtiḥ ca asya yathā eva antodāttā evam ādyudāttā api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {45/50} dviḥprayoge ca api dvirvacane ubhayoḥ antodāttatvam prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {46/50} anudāttam padam ekavarjam iti na asti yaugapadyena sambhavaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {47/50} paryāyaḥ prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {48/50} tasmāt svarārthaḥ lakāraḥ kartavyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {49/50} lakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {50/50} tasya anittvāt siddham . . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {1/18} akārasya śitkaraṇam sarvādeśārtham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {2/18} akāraḥ śitkartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {3/18} kim prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {4/18} sarvādeśārtham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {5/18} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {6/18} akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {7/18} nanu ca akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {8/18} asti anyat akārasya akāravacane prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {9/18} kim . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {10/18} akāravacanam samasaṅkhyārtham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {11/18} saṅkhyātānudeśaḥ yathā syāt . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {12/18} tasmāt śitkaraṇam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {13/18} tasmāt śakāraḥ kartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {14/18} na kartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {15/18} kriyate nyāse eva . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {16/18} praśliṣṭanirdeśaḥ ayam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {17/18} a* a* a . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {18/18} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . . (3.4.85) P II.184.14 - 24 R III.408 - 409 {1/21} laṅvadatideśe jusbhāvapratiṣedhaḥ . (3.4.85) P II.184.14 - 24 R III.408 - 409 {2/21} laṅvadatideśe jusbhāvasya pratiṣedhaḥ vaktavyaḥ . (3.4.85) P II.184.14 - 24 R III.408 - 409 {3/21} yāntu vāntu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {4/21} laṅaḥ śākaṭāyanasya eva iti jusbhāvaḥ prāpnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {5/21} utvavacanāt siddham . (3.4.85) P II.184.14 - 24 R III.408 - 409 {6/21} utvam atra bādhakam bhaviṣyati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {7/21} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {8/21} sāvakāśam ca utvam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {9/21} kaḥ avakāśaḥ . (3.4.85) P II.184.14 - 24 R III.408 - 409 {10/21} pacatu paṭhatu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {11/21} atra api ikāralopaḥ prāpnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {12/21} tat yathā eva utvam ikāralopam bādhate evam jusbhāvam api bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {13/21} na bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {14/21} kim kāraṇam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {15/21} yena na aprāpte tasya bādhanam bhavati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {16/21} na ca aprāpte ikāralope utvam ārabhyate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {17/21} jusbhāve punaḥ prāpte ca aprāpte ca . (3.4.85) P II.184.14 - 24 R III.408 - 409 {18/21} atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam utvam ikāralopam bādhate jubhāvam na bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {19/21} evam tarhi vakṣyati tatra laṅgrahaṇasya prayojanam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {20/21} laṅ eva yaḥ laṅ tatra yathā syāt . (3.4.85) P II.184.14 - 24 R III.408 - 409 {21/21} laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti . . (3.4.87, 89) P II.185.3 - 9 R III.409 {1/11} hinyoḥ utvapratiṣedhaḥ . (3.4.87, 89) P II.185.3 - 9 R III.409 {2/11} hinyoḥ ukārasya pratiṣedhaḥ vaktavyaḥ . (3.4.87, 89) P II.185.3 - 9 R III.409 {3/11} lunīhi lunāni . (3.4.87, 89) P II.185.3 - 9 R III.409 {4/11} eḥ uḥ iti utvam prāpnoti . (3.4.87, 89) P II.185.3 - 9 R III.409 {5/11} na vā uccāraṇasāmarthyāt . (3.4.87, 89) P II.185.3 - 9 R III.409 {6/11} na vā vaktavyaḥ . (3.4.87, 89) P II.185.3 - 9 R III.409 {7/11} kim kāraṇam . (3.4.87, 89) P II.185.3 - 9 R III.409 {8/11} uccāraṇasāmarthyāt atra utvam na bhaviṣyati . (3.4.87, 89) P II.185.3 - 9 R III.409 {9/11} alaghīyaḥ ca eva hi ikāroccāraṇam ukāroccāraṇāt . (3.4.87, 89) P II.185.3 - 9 R III.409 {10/11} ikāram ca uccārayati ukāram ca na uccārayati . (3.4.87, 89) P II.185.3 - 9 R III.409 {11/11} tasya etat prayojanam utvam mā bhūt iti . . (3.4.93) P II.185.11 - 16 R III.409 - 410 {1/11} etaḥ aitve ādguṇapratiṣedhaḥ . (3.4.93) P II.185.11 - 16 R III.409 - 410 {2/11} etaḥ aitve ādguṇasya pratiṣedhaḥ vaktavyaḥ . (3.4.93) P II.185.11 - 16 R III.409 - 410 {3/11} pacāva idam (pacāvedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {4/11} pacāma idam (pacāmedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {5/11} ādguṇe kṛte eta ait iti aitvam prāpnoti . (3.4.93) P II.185.11 - 16 R III.409 - 410 {6/11} na vā bahiraṅgalakṣaṇatvāt . (3.4.93) P II.185.11 - 16 R III.409 - 410 {7/11} na vā vaktavyaḥ . (3.4.93) P II.185.11 - 16 R III.409 - 410 {8/11} kim kāraṇam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {9/11} bahiraṅgalakṣaṇatvāt . (3.4.93) P II.185.11 - 16 R III.409 - 410 {10/11} bahiraṅgalakṣaṇaḥ ādguṇaḥ antaraṅgalakṣaṇam aitvam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {11/11} asiddham bahiraṅgam antaraṅge . . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {1/26} yāsuḍādeḥ sīyuṭpratiṣedhaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {2/26} yāsuḍādeḥ sīyuṭaḥ pratiṣedhaḥ vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {3/26} cinuyuḥ sunuyuḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {4/26} liṅaḥ sīyuṭ iti sīyuṭ prāpnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {5/26} na vā vākyāpakarṣāt . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {6/26} na vā vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {7/26} kim kāraṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {8/26} vākyāpakarṣāt . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {9/26} vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {10/26} suṭtithoḥ tu apakarṣavijñānam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {11/26} suṭaḥ tithoḥ tu apakarṣaḥ vijñāyeta . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {12/26} kṛṣīṣṭa kṛṣīṣṭhāḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {13/26} anādeḥ ca suḍvacanam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {14/26} anādeḥ ca suṭ vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {15/26} kṛṣīyāstām kṛṣīyāsthām . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {16/26} takārathakārādeḥ liṅaḥ iti suṭ na prāpnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {17/26} na vā tithoḥ pradhānabhāvāt tadviśeṣaṇam liṅgrahaṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {18/26} na vā vaktavyam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {19/26} kim kāraṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {20/26} tithoḥ pradhānabhāvāt . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {21/26} tithau eva tatra pradhānam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {22/26} tadviśeṣaṇam liṅgrahaṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {23/26} na evam vijñāyate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {24/26} takārathakārayoḥ liṅaḥ iti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {25/26} katham tarhi . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {26/26} takārathakārayoḥ suṭ bhavati tau cet liṅaḥ iti . . (3.4.103) P II.186.14 - 23 R III.411 - 412 {1/13} kimartham yāsuṭaḥ ṅittvam ucyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {2/13} yāsuṭaḥ ṅidvacanam pidartham . (3.4.103) P II.186.14 - 23 R III.411 - 412 {3/13} piti vacanāni prayojayanti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {4/13} atha kimartham udāttavacanam kriyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {5/13} udāttavacanam ca . (3.4.103) P II.186.14 - 23 R III.411 - 412 {6/13} kim . (3.4.103) P II.186.14 - 23 R III.411 - 412 {7/13} pidartham eva . (3.4.103) P II.186.14 - 23 R III.411 - 412 {8/13} āgamānudāttārtham vā . (3.4.103) P II.186.14 - 23 R III.411 - 412 {9/13} atha vā etat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {10/13} asati anyasmin prayojane jñāpakam bhavati . (3.4.103) P II.186.14 - 23 R III.411 - 412 {11/13} uktam ca etat yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {12/13} śakyam anena vaktum yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {13/13} saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti . . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {1/48} kim idam jusi ākāragrahaṇam niyamārtham āhosvit prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {2/48} katham ca niyamārtham syāt katham vā prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {3/48} yadi sijgrahaṇam anuvartate tataḥ niyamārtham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {4/48} atha nivṛttam tataḥ prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {5/48} kaḥ ca atra viśeṣaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {6/48} jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {7/48} jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {8/48} ātaḥ sijlugantāt iti vaktavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {9/48} iha mā bhūt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {10/48} akārṣuḥ ahārṣuḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {11/48} astu tarhi prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {12/48} prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {13/48} prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ vaktavyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {14/48} abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {15/48} evakārakaraṇam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {16/48} evakārakaraṇam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {17/48} laṅaḥ śākaṭāyanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {18/48} niyamāṛthaḥ punaḥ sati na arthaḥ evakāreṇa . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {19/48} nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {20/48} iṣṭataḥ avadhāraṇārthaḥ tarhi evakāraḥ kartavyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {21/48} yathā evam vijñāyeta laṅaḥ śākaṭāyanasya eva . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {22/48} mā evam vijñāyi laṅaḥ eva śākaṭāyanasya iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {23/48} kim ca syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {24/48} luṅaḥ śākaṭāyanasya na syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {25/48} aduḥ apuḥ adhuḥ asthuḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {26/48} laṅgrahaṇam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {27/48} laṅgrahaṇam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {28/48} laṅaḥ śākaṭāyanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {29/48} niyamārthe punaḥ sati na arthaḥ laṅgrahaṇena . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {30/48} ātaḥ ṅitaḥ iti vartate . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {31/48} na ca anyaḥ ākārāt anantaraḥ ṅit asti anyat ataḥ laṅaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {32/48} astu tarhi niyamārthaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {33/48} nanu ca uktam jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {34/48} na eṣaḥ doṣaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {35/48} tulyajātīyasya niyamaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {36/48} kaḥ ca tulyajātīyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {37/48} yaḥ dvābhyām anantaraḥ ātaḥ ca sicaḥ ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {38/48} atha tat evakārakaraṇam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {39/48} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {40/48} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {41/48} uttarārtham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {42/48} liṭ ca liṅ āśiṣi ārdhadhātukam eva yathā syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {43/48} itarathā hi vacanāt ārdhadhātukasañjñā syāt tiṅgrahaṇena ca grahaṇāt sārvadhātukasañjñā . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {44/48} atha tat laṅgrahaṇam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {45/48} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {46/48} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {47/48} laṅ eva yaḥ laṅ tatra yathā syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {48/48} laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti . . (3.4.114) P II.188.4 - 15 R III.414 - 415 {1/21} ārdhadhātukasañjñāyām dhātugrahaṇam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {2/21} ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {3/21} dhātoḥ parasya ārdhadhātukasañjñā yathā syāt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {4/21} iha mā bhūt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {5/21} vṛkṣatvam vṛkṣatā iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {6/21} kriyamāṇe ca api dhātugrahaṇe svādipratiṣedhaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {7/21} svādīnām pratiṣedhaḥ vaktavyaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {8/21} iha mā bhūt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {9/21} lūbhyām lūbhiḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {10/21} anukrāntāpekṣam śeṣagrahaṇam .evam api agnikāmpyati vāyukāmyati iti prāpnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {11/21} tasmāt dhātugrahaṇam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {12/21} na kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {13/21} ā tṛtīyādhyāyaparisamāpteḥ dhātvadhikāraḥ prakṛtaḥ anuvartate . (3.4.114) P II.188.4 - 15 R III.414 - 415 {14/21} kva prakṛtaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {15/21} dhātoḥ ekācaḥ halādeḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {16/21} evam api śrīkāmyati bhūkāmyati iti prāpnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {17/21} tadvidhānāt siddham . (3.4.114) P II.188.4 - 15 R III.414 - 415 {18/21} vihitaviśeṣaṇam dhātugrahaṇam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {19/21} dhātoḥ yaḥ vihitaḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {20/21} dhātoḥ eṣaḥ vihitaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {21/21} saṅkīrtya dhātoḥ iti evam yaḥ vihitaḥ iti. .