(4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 :nyaappraatipadikagraha.nam kimartham . :nyaappraatipadikaat yathaa syu.h . dhaato.h maa bhuuvan iti . na etat asti prayojanam . dhaato.h tavyaadaya.h vidhiiyante . te apavaadatvaat baadhakaa.h bhavi.syanti . ti:nantaat tarhi maa bhuuvan iti . ekatvaadi.su arthe.su svaadaya.h vidhiiyante . te ca atra ti:naa uktaa.h ekatvaadaya.h iti k.rtvaa uktaarthatvaan na bhavi.syanti . .taabaadaya.h tarhi ti:nantaat maa bhuuvan iti . striyaam .taabaadaya.h vidhiiyante . na ca ti:nantasya striitvena yoga.h asti . a.naadaya.h tarhi ti:nantaat maa bhuuvan iti . apatyaadi.sv arthe.su a.naadaya.h vidhiiyante . na ca ti:nantasya apatyaadibhi.h yoga.h asti . atha api katham cit yoga.h syaat evam api na do.sa.h . aacaaryaprav.rtti.h j;naapayati na ti:nantaat a.naadaya.h bhavanti iti yat ayam kva cit taddhitavidhau ti:ngraha.nam karoti . ati;saayane tamabi.s.thanau ti:na.h ca iti . ata.h uttaram pa.thati . :nyaappraatipadikagraha.nam a:ngabhapadasa;nj;naartham . :nyaappraatipadikagraha.nam kriyate a:ngabhapadasa;nj;naartham . a:ngabhapadasa;nj;naa.h :nyaappraatipadikasya yathaa syu.h iti . kva puna.h iha a:ngabhapadasa;nj;naarthena :nyaappraatipadikagraha.nena artha.h . .taabaadi.su . na etat asti prayojanam . graha.navadbhya.h .taabaadaya.h vidhiiyante . ugita.h :niip bhavati ata.h .taap bhavati iti . yat tat ;sabdasvaruupam g.rhyate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . atha api ka.h cit agraha.na.h evam api ado.sa.h . striyaam .taabaadaya.h vidhiiyante . yat tat ;sabdasvaruupam striyaam vartate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . a.naadi.su tarhi . a.naadaya.h api graha.navadbhya.h .taabaadaya.h vidhiiyante . gargaadibhya.h ya;n na.daadibhya.h phak iti . yat tat ;sabdasvaruupam g.rhyate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . atha api ka.h cit agraha.na.h evam api ado.sa.h . apatyaadi.su arthe.su a.naadaya.h vidhiiyante . yat tat ;sabdasvaruupam apatyaadi.su arthe.su vartate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . svaarthike.su tarhi . svaarthikaa.h api graha.navadbhya.h vidhiiyante . yaavaadibhya.h kan praj;naaidbhya.h a.n iti . yat tat ;sabdasvaruupam g.rhyate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . ya.h tarhi agraha.na.h ;suklatara.h k.r.s.natara.h iti . atra api na yaavat ;sukla.h taavat ;suklatara.h . prak.r.s.ta.h ;sukla.h ;suklatara.h . yat tat ;sabdasvaruupam prak.r.s.te vartate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . svaadi.su tarhi . ekatvaadi.su arthe.su svaadaya.h vidhiiyante . yat tat ;sabdasvaruupam ekatvaadi.su arthe.su vartate tasmaat tadutpatti.h . tasya etaa.h sa;nj;naa.h bhavi.syanti . katham puna.h iha ucyamaanaa.h svaadaya.h ekatvaadi.su arthe.su ;sakyaa vij;naatum . ekavaakyatvaat . ekam vaakyam tat ca idam ca . yadi ekam vaakyam tat ca idam ca kimartham naanaade;sastham kriyate . kau;salamaatram etat aacaarya.h dar;sayati yat ekam vaakyam sat naanaade;sastham karoti . anyat api sa:ngrahii.syaami iti . yacchayo.h ca lugartham . yacchayo.h tarhi lugartham :nyaappraatipadikagraha.nam kriyate . ka.msiiyapara;savyayo.h ya;na;nau luk ca iti :nyaappraatipadikaat parasya luk yathaa syaat . akriyamaa.ne hi :nyaappraatipadikagraha.ne prak.rte.h api luk prasajyeta . etat api na asti prayojanam . yathaa paribhaa.sitam pratyayasya luk;slulupa.h bhavanti iti pratyayasya bhavi.syati . evam api ukaarasakaarayo.h prasajyeta . kame.h sa.h ka.msa.h paraan ;sr.naati iti para;su.h iti . u.naadaya.h avyutpannaani praatipadikaani . v.rddhaav.rddhaavar.nasvaradvyajlak.sa.ne ca pratyayavidhau tatsampratyayaartham . v.rddhaav.rddhaavar.nasvaradvyajlak.sa.ne tarhi pratyayavidhau tatsampratyayaartham :nyaappraatipadikagraha.nam kriyate . v.rddhaat av.rddhaat avar.naan.taat anudaattaade.h dvyaca.h iti etaani praatipadikavi;se.sa.naani yathaa syu.h iti . atha akriyamaa.ne :nyaappraatipadikagraha.ne kasya etaani vi;se.sa.naani syu.h . samarthavi;se.sa.naani . tatra ka.h do.sa.h . udiicaam v.rddhaat agotraat iha ca prasajyeta j;naanaam braahma.naanaam apatyam iti . etat hi samartham v.rddham . iha ca na syaat j;nayo.h braahma.nayo.h apatyam iti . etat hi samartham av.rddham . v.rddha . av.rddha . praacaam av.rddhaat phin bahulam iha ca prasajyeta j;nayo.h braahma.nayo.h apatyam iti . etat hi samartham av.rddham . iha ca na syaat j;naanaam braahma.naanaam apatyam iti . etat hi samartham v.rddham . av.rddha . avar.na . ata i;n bhavati iha eva syaat dak.sasya apatyam daak.si.h iti . etat hi samartham akaaraantam . iha ca na syaat dak.sayo.h apatyam dak.saa.naam apatyam iti . etat hs samartham anavar.naantam . avar.na . svara . anudaattaade.h a;n bhavati iti iha ca prasajyeta vaaca.h vikaara.h tvaca.h vikaara.h iti . etat hs samartham anudaattaadi . iha ca na syaat sarve.saam vikaara.h iti . etat hs samartham udaattaadi . svara . dvyajlak.sa.na dvjaca.h .than iti iha ca prasajyeta vaacaa tarati tvacaa tarati iti . etat hi samartham dvyac . iha ca na syaat gha.tena tarati iti . etat hi samartham samartham advyac . asti puna.h samarthavi;se.sa.ne sati kim cit i.s.tam sa:ng.rhiitam bhavati aahosvit do.saantam eva . asti iti aaha . kim . saamnaa tarati vemnaa tarati iti . etat hi samartham api :nyaappraatipadikam api . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 atha :nyaabgraha.nam kimartham na praatipadikaat iti eva siddham . na sidhyati . apratyaya.h iti praatipadikasa;nj;naayaa.h prati.sedha.h praapnoti . yadi e.sa.h :nyaabgraha.ne hetu.h tyuugraha.nam api kartavyam . tau api hi pratyayau . tigraha.ne taavat vaarttam . taddhita.h praatipadikam iti praatipadikasa;nj;naa bhavi.syati . uugraha.ne ca api vaarttam . uvar.naantaat uu:n vidhiiyate . tatra ekaade;sa.h . ekaade;se k.rte antaadivadbhaavaat praatipadikasa;nj;naa bhavi.syati . yadi e.sa.h uu:na.h agraha.ne hetu.h aabgraha.nam api na kartavyam . aap api hi akaaraantaat vidhiiyate . tatra ekaade;sa.h . ekaade;se k.rte antaadivadbhaavaat praatipadikasa;nj;naa bhavi.syati . ya.h tarhi anakaaraantaat . kru;ncaa u.s.nihaa devavi;saa iti . atra api akaaraantaat v.rtti.h lak.syate . kru;ncaan aalabheta . u.s.nihakakubhau . devavi;sam ca manu.syavi;sam ca iti . iha taavat u.s.nihakakubhau iti . aapa.h eva etat auttarapadikam hrasvatvam . iha khalu api devavi;sam ca manu.syavi;sam ca iti . na asti vi;se.sa.h akaaraantaat utpattau satyaam vya;njanaantaat vaa iti . yat taavat ucyate iha taavat u.s.nihakakubhau iti . aapa.h eva etat auttarapadikam hrasvatvam iti . sa;nj;naacchandaso.h iti evam tat . na ca e.saa sa;nj;naa na api idam chanda.h . yat api ucyate iha khalu api devavi;sam ca manu.syavi;sam ca iti . na asti vi;se.sa.h akaaraantaat utpattau satyaam vya;njanaantaat vaa iti . svare vi;se.sa.h . yadi atra vya;njanaantaat utpatti.h syaat devavi;sam iti evam svara.h prasajyeta . devavi;sam iti ca i.syate . tasmaat ka.h e.sa.h evamvi.saya.h . idam tarhi paada.h anyatarasyaam .taap .rci iti . .rci iti ucyate . tatra chaandasatvaat bhavi.syati . .rci iti na idam chanda.h vivak.sitam kaa.thakam kaapaalakam amudakam paippalaadakam vaa . kim tarhi . pratyayaarthavi;se.sa.nam etat . .rk cet pratyayaartha.h bhavati iti . etat api na asti prayojanam pada;sabda.h paada;sabdasamaanaartha.h akaaraanta.h chandasi d.r;syate . tasyaa.h saptaak.saram ekam padam eaka.h paada.h iti artha.h . tasmaat utpatti.h bhavi.syati . idam tarhi .daap ubhaabhyaam anyatarasyaam iti . bahuraajaa bahuraaje bahuraajaa.h . :nyaabgraha.nam anarthakam praatipadikagraha.ne li:ngavi;si.s.tasya api graha.naat . :nyaabgraha.nam anarthakam . kim kaara.nam . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.naat . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti e.saa paribhaa.saa kartavyaa . ka.h puna.h vi;se.sa.h e.saa vaa paribhaa.saa kriyate aabgraha.nam vaa . ava;syam e.saa paribhaa.saa kartavyaa . bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani . kaani . prayojanam sarvanaamasvarasamaasataddhitavidhilugalugartham . sarvanaamavidhi.h prayojanam . sarvanaamna.h su.t iha eva syaat te.saam ye.saam . taasaam yaasaam iti atra na syaat . na etat asti prayojanam . avar.naantaat .taap vidhiiyate . tatra ekaade;sa.h . ekaade;se k.rte antaadivadbhaavaat su.t bhavi.syati . idam tarhi prayojanam . sarvanaamna.h t.rtiiyaa ca iha eva syaat bhavataa hetunaa bhavata.h heto.h iti . bhavatyaa hetunaa bhavatyaa.h heto.h iti atra na syaat . sarvanaama . svara . ku;suulakuupakumbha;saalam bile iha eva syaat ku;suulabilam . ku;suuliibilam iti atra na syaat . svara . samaasa . dvitiiyaa ;sritaadibhi.h saha samasyate iha eva syaat ka.s.tam ;srita.h ka.s.ta;srita.h . ka.s.tam ;sritaa ka.s.ta;sritaa iti atra na syaat . etat api na asti prayojanam . ;srita;sabda.h akaaraanta.h . tatra ekaade;sa.h . ekaade;se k.rte antaadivadbhaavaat bhavi.syati . idam tarhi . puurvasad.r;sa iti iha eva syaat pitraa sad.r;sa.h pit.rsad.r;sa.h . pitraa sad.r;sii pit.rsad.r;sii iti atra na syaat . samaasa.h . taddhitavidhi . acittahiastidheno.h .thak iha eva syaat hastinaam samuuha.h haastikam . hastiniinaam samuuha.h haastikam iti atra na syaat . etat api na asti prayojanam . pu.mvadbhaavena etat siddham . idam tarhi . pramaa.ne dvayasac yathaa iha bhavati hastidvayasam hastimaatram evam hastiniidvayasam hastiniimaatram iti api yathaa syaat . taddhitavidhi . luk . na indsiddhabadhnaati.su ca iha eva syaat stha.n.dila;saayii . stha.n.dila;saayinii iti atra na syaat . luk . aluk . ;sayavaasavaasi.su akaalaat iha eva syaat graamevaasii . graamevaasinii iti atra na syaat . maanini ca vidhiprati.sedhaa.rtham . maanini ca vidhiprati.sedhaa.rtham prayojanam . vidhyartham taavat . kya:nmaanino.h ca iha eva syaat dar;saniiyamaanii . dar;saniiyamaaninii iti atra na syaat . prati.sedhaartham api . vakyaati ;svaa:ngaat ca iita.h amaanini . tasmin kriyamaa.ne iha eva syaat diirghamukhamaanii . diirghamukhamaaninii iti atra na syaat . pratyayagraha.nopacaare.su ca . pratyayagraha.nopacaare.su ca prayojanam . t.rjakaabhyaam kartari iha eva syaat apaam sra.s.taa . apaam sra.s.trii iti atra na syaat . upacaara : ata.h k.rkamika.msakumbha itha eva syaat ayaskumbha.h . ayaskumbhii iti atra na syaat . etaani asyaa.h paribhaa.saayaa.h prayojanaani yadartham e.saa paribhaa.saa kartavyaa . etasyaam ca satyaam na artha.h :nyaabgraha.nena . atiprasa:nga.h upapadavidhau . upapadavidhau atiprasa:nga.h bhavati . dvi.satparayo.h taape.h yathaa iha bhavati dvi.santapa.h iti evam dvi.satiitapa.h iti atra api syaat . ya;ni;no.h phaki . ya;ni;no.h phaki atiprasa:nga.h bhavati . yathaa iha bhavati gaargyaaya.na.h daak.saaya.na.h evam gaargeya.h daak.seya.h iti atra api syaat . na e.sa.h do.sa.h . .dhak atra baadhaka.h bhavi.syati . samaasaante.su ca . samaasaante.su ca atiprasa:nga.h bhavati . raajaahasakhibhya.h .tat yathaa iha bhavati madraraaja.h ka;smiiraraaja.h evam madraraaj;nii ka;smiiraraaj;nii iti atra api syaat . na vaa bhavati madraraajii iti . bhavati yadaa samaasaantaat iikaara.h . li:ngavi;si.s.tagraha.ne tu iikaaraantaat samaasaanta.h prasajyeta . tatra ka.h do.sa.h . pu.mvadbhaava.h .tilopa.h ca . tatra madrajii iti etat ruupam syaat . madraraaj;nii iti ca i.syate . mahadaattve priyaadi.su . mahadaattve priyaadi.su atiprasa:nga.h bhavati . aat mahata.h samaanaadhikara.najaatiiyayo.h iti yathaa iha bhavati mahaan priya.h asya mahaapriya.h evam mahatii priyaa asya mahatiipriya.h iti atra api syaat . kim ucyate priyaadi.su iti . yatra pu.mvadbhaava.h prati.sidhyate . yatra tu na prati.sidhyate bhavitavyam eva tatra aattvena . ;nnitsvare . ;nnitsvare atiprasa:nga.h bhavati . ;nniti aadi.h udaatta.h bhavati yathaa iha bhavati daak.si.h ahicumbukaayani.h evam daak.sii ahicumbukaayanii iti atra api syaat . raaj;na.h svare braahma.nakumaarayo.h . raaj;na.h svare braahma.nakumaarayo.h atiprasa:nga.h bhavati . raajaa ca braahma.nakumaarayo.h iti yathaa iha bhavati raajakumaara.h raajabraahma.na.h evam raajakumaarii raajabraahma.nii iti atra api syaat . samaasasa:nghaatagraha.ne.su ca . samaasasa:nghaatagraha.ne.su ca atiprasa:nga.h bhavati . baho.h na;nvat uttarapadabhuumni yathaa iha bhavati bahugomaan bahuyavamaan evam bahugomatii bahuyavamatii iti atra api syaat . kim ucyate samaasasa:nghaatagraha.ne.su iti . yat avayavagraha.nam prayojanam eva tasyaa.h paribhaa.saayaa.h . kumbha;saalam bile ku;suuliibilam iti yathaa . vibhaktau ca uktam . kim uktam . na vaa vibhaktau li:ngavi;si.s.taagraha.naat iti . ete asyaa.h paribhaa.saa.h do.saa.h etaani ca prayojanaani syu.h . ete do.saa.h samaa.h bhuuyaa.msa.h vaa . tasmaat na artha.h anayaa paribhaa.sayaa . na hi do.saa.h santi iti paribhaa.saa na kartavyaa lak.sa.nam vaa na pra.neyam . na hi bhik.sukaa.h santi iti sthaalya.h na aa;sriiyante na ca m.rgaa.h santi iti yavaa na upyante . na hi do.saa.naam lak.sa.nam asti iti . tasmaat yaani etasyaa paribhaa.sayaa.h prayojanaani tadartham e.saa kartavyaa pratividheyam ca do.se.su . taddhitavidhaanaa.rtham tu . taddhitavidhaanaa.rtham tu :nyaabgraha.nam kartavyam . :nyaabantaat taddhitotpatti.h yathaa syaat . kaalitaraa hari.nitaraa kha.tvaataraa maalaataraa . kim puna.h kaara.nam na sidhyati . viprati.sedhaat hi taddhitabaliiyastvam . viprati.sedhaat hi taddhitotpatti.h praapnoti . tatra samaasaante.su do.sa.h . tatra samaasaante.su do.sa.h bhavati . bahugomatkaa bahuyavamatkaa . samaasaantaa.h api :nyaabantaat syu.h . tyuu:no.h ca graha.nam . tyuu:no.h ca graha.nam kartavyam . yuvatikaa brahmabandhukaa iti . uu:ngraha.nena taavat na artha.h . na asti atra vi;se.sa.h ukaaraantaat utpattau satyaam uu:nantaat vaa . idam tarhi yuvatitaraa brahmabandhutaraa iti . tadantasya ca pratyayaarthena ayogaat taddhitaanutpatti.h . tadantasya ca :nyaabantasya pratyayaarthena ayogaat taddhitotpatti.h na praapnoti . kaalitaraa hari:nitaraa kha.tvaataraa maalaataraa . kim kaara.nam . :nyaapantam etat striipradhaanam . na ca striitvasya prakar.saapakar.sau sta.h . na e.sa.h do.sa.h . na hi kim cit ucyate eva;njaatiiyakaat utpattavyam eva;njaatiiyakaat na iti . etaavat ucyate ati;saayane tamabi.s.thanau ti:na.h ca iti . yasya ca prakar.sa.h asti tasya prakar.se pratyaya.h bhavi.syati . asti ca apradhaanasya gu.nasya prakar.sa.h . iha khalu api ;suklatara.h k.r.s.natara.h iti dravyam pradhaanam gu.nasya ca prakar.se pratyaya.h utpadyate . uktam vaa . kim uktam . siddham tu striyaa.h praatipadikavi;se.sa.natvaat svaarthe .taabaadaya.h iti . praatipadikavi;se.sa.nam striigraha.nam . svaarthikaa.h .taabaadaya.h . na evam vij;nayate striyaam abhidheyaayaam iti na api striisamaanaadhikara.naat praatipadikaat . katham tarhi . yat striyaam praatipadikam vartate tasmaat .taabaadaya.h bhavanti . kasmin arthe . svaarthe iti . nanu ca uktam tatra samaasaante.su do.sa.h iti . samaasaantaa.h api svaarthikaa.h . ubhayo.h svaarthikayo.h paratvaat samaasaantaa.h bhavi.syanti . katham kaalikaa iti . pratyayasthaat kaat puurvsasya iti ittvam bhavi.syati . katham hari.nikaa iti . hari.na;sabda.h prak.rtyantaram asti . katham lohinikaa iti . vak.syati etat : lohitaa li:ngabaadhanam vaa iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 striyaam iti ucyate . kaa strii naama . lokatata.h ete ;sabdaa.h prasiddhaa.h striipumaan napu.msakam iti . yat loke d.r.s.tvaa etat avasiiyate iyam strii ayam pumaan idam napu.msakam iti saa striisa.h pumaan tat napu.msakam iti . kim puna.h loke d.r.s.tvaa etat avasiiyate iyam strii ayam pumaan idam napu.msakam iti . li:ngam . kim puna.h tat . stanake;savatii strii syaat . loma;sa.h puru.sa.h sm.rta.h . ubhayo.h antaram yat ca tadabhaave napu.msakam . li:ngaat striipu.msayo.h j;naane bhruuku.mse .taaP prasajyate . li:ngaat striipu.msayo.h j;naane bhruuku.mse .taap praapnoti . yat hi loke d.r.s.tvaa etat avasiiyate iyam strii iti asti tat bhruuku.mse . natvam kharaku.tii.h pa;sya . iha ca;ncaa.h pa;sya vadhrikaa.h pa;sya kharaku.tii.h pa;sya iti tasmaat ;sasa.h na.h pu.msi iti natvam praapnoti . yat hi d.r.s.tvaa etat avasiiyate ayam pumaan iti asti tat vadhrikaadi.su . kha.tvaav.rk.sau na sidhyata.h . kha.tvaav.rk.sayo.h ca li:ngam na sidhyati . yat hi loke d.r.s.tvaa etat avasiiyate iyam strii ayam pumaan iti na tat kha.tvaav.rk.sayo.h asti . kim tarhi tayo.h li:ngam nyaayyam . naapu.msakam bhavet tasmin . napu.msakam kha.tvaav.rk.sayo.h li:ngam nyaayyam . kim idam naapu.msakam iti . napu.msake bhavam naapu.msakam . tadabhaave napu.msakam . tadabhaave striipu.msali:ngaabhaave napu.msakali:ngam nyaayyam . asat tu m.rgat.r.s.naavat . asat tu kha.tvaav.rk.sayo.h li:ngam dra.s.tavyam . katham puna.h asat naama li:ngam ;sakyam dra.s.tum . m.rgat.r.s.naavat . tat yathaa m.rgaa.h t.r.sitaa.h apaam dhaaraa.h pa;syanti . na ca taa.h santi . gandharvnagaram yathaa . yathaa gandharvanagaraa.ni duurata.h d.r;syante upas.rtya ca na upalabhyante tadvat kha.tvaav.rk.sayo.h li:ngam dra.s.tavyam . aadityagativat sat na . atha va yathaa aadityasya gati.h satii na upalabhyate tadvat kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate . vastraantarhitavat ca tat . yathaa vastraantarhitaani dravyaa.ni na upalabhyante tadvat kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate . vi.sama.h upanyaasa.h . vastraantarhitaani dravyaa.ni vastraapaaye upalabhyante . kha.tvaav.rk.sayo.h puna.h ye api ete rathkaaraa.h vaa;siiv.rk.saadanahastaa.h muulaat prabh.rti aa agraat v.rk.saan tak.s.nuvanti te api tayo.h li:ngam na upalabhante . kena etat avasiiyate kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate iti . .sa.dbhi.h prakaarai.h sataam bhaavaanaam anupalabdhi.h bhavati . sannikar.saat ativiprakar.saat muurtyantaravyavadhaanaat tamasaa aav.rtatvaat indriyadaurbalyaat atipramaadaat iti . ata.h atra ka.h cit hetu.h dra.s.tavya.h yena kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate . kena etat avasiiyate kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate iti . tayo.h tu tatk.rtam d.r.s.tvaa . striik.rtam ;sabdam d.r.s.tvaa strii iti avasiiyate pu.msk.rtam d.r.s.tvaa pumaan iti . yathaa aakaa;sena jyoti.sa.h . tat yathaa aakaa;sam d.r.s.tva jyoti.h atra iti gamyate . jyotirnimittam hi aakaa;sam . anyonysa.m;srayam tu etat . anyonysa.m;srayam tu etat bhavati . striik.rta.h ;sabda.h ;sabdak.rtam ca striitvam . etat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . pratyak.se.na virudhyate . pratyak.se.na khalu api sa.h virudhyate ya.h aaha kha.tvaav.rk.sayo.h sat li:ngam na upalabhyate iti . tatra svendriyavirodha.h k.rta.h bhavati . na ca naama svendriyavirodhinaa bhavitavyam . ta.te ca sarvali:ngaani d.r.s.tvaa ka.h adhyavasaayati . ta.te ca khalu api sarvaa.ni li:ngaani d.r.s.tvaa ta.ta.h ta.taii ta.tam iti ka.h adhyavasaatum arhati iyam striiayam pumaan idam napu.msakam iti . tasmaat na vaiyaakara.nai.h ;sakyam laukikam li:ngam aasthaatum . ava;syam ca ka.h cit svak.rtaanta.h aastheya.h . ka.h asau svak.rtaanta.h . sa.mstyaanaprasavau li:ngam aastheyau svak.rtaantata.h . sa.mstyaanaprasavau li:ngam aastheyau . kim idam sa.mstyaanaprasavau iti . sa.mstyaane styaayate.h .dra.t : strii . suute.h sap prasave pumaan iti . nanu ca loke api styaayate.h eva strii suute.h ca pumaan . adhikara.nasaadhanaa loke strii : styaayati asyaam garbha.h iti . kart.rsaadhana.h ca pumaan : suute pumaan iti . iha puna.h ubhayam bhaavasaadhanam : styaanam strii prav.rtti.h ca pumaan . kasya puna.h styaanam strii prav.rtti.h vaa pumaan . gu.naanaam . ke.saam . ;sabsaspar;saruuparasagandhaanaam . sarvaa.h ca puna.h muurtaya.h evamaatmikaa.h sa.mstyaanaprasavagu.naa.h ;sabsaspar;saruuparasagandhavatya.h . yatra alpiiyaa.msa.h gu.naa.h tatra avarata.h traya.h ;sabda.h spar;sa.h ruupam iti . rasagandhau na sarvatra . prav.rtti.h khalu api nityaa . na hi iha ka.h cit svasmin aatmani muhuurtam api avati.s.thate . vardhate vaa yaavat anena vardhitavyam apaayena vaa yujyate . tat ca ubhayam sarvatra . yadi ubhayam sarvatra kuta.h vyavasthaa . vivak.saata.h . sa.mstyaanavivak.saayaam strii prasavavivak.saayaam pumaan ubhayo.h avivak.saayaam napuumsakam . tasya uktau lokata.h naama . tasya uktau ca vacane lokata.h naama etat bhavati strii pumaan napu.msakam iti . gu.na.h vaa lupi yuktavat . vadhrikaadi.su bhuuyaan parihaara.h . lupi yuktavat vyaktivacane iti evam atra gu.na.h bhavati . na ca etat mantavyam svamanii.sikayaa ucyate iti . pa.thi.syati hi aacaarya.h li:ngam a;si.syam lokaa;srayatvaat li:ngasya iti . puna.h pa.thi.syati ekaarthe ;sabdaanyatvaat d.r.s.tam li:ngaanyatvam avayavaanyatvaat ca iti . sa.mstyaane styaayate.h .dra.t striisuute.h saP prasave pumaan . tasya uktau lokata.h naama . gu.na.h vaa lupi yuktavat . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 katham puna.h idam vij;naayate . striyaam abhidheyaayaam .taabaadaya.h bhavanti iti aahosvit striisamaanaadhikara.naat praatipadikaat iti . ka.h ca atra vi;se.sa.h . striyaam iti stryarthaabhidhaane cet .taabaadaya.h dvivacanabahuvacanaanekapratyayaanupapatti.h . striyaam iti stryarthaabhidhaane cet .taabaadaya.h bhavanti dvivacanabahuvacanayo.h anupapatti.h . kumaaryau kumaarya.h ki;soryau ki;sorya.h . kim kaara.nam . eka.h ayam artha.h striitvam naama . tasya ekatvaat ekavacanam eva praapnoti . anekapratyayaanupapatti.h ca . aneka.h ca pratyaya.h na upapadyate . gaargyaaya.nii kaarii.sagandhyaa kaalitaraa iti . kim kaara.nam . ekatvaat striitvasya . eka.h ayam artha.h striitvam naama . tasya ekena uktatvaat dvitiiyasya prayoge.na na bhavitavyam . kim kaara.nam . uktaarthaanaam aprayoga.h iti . stryarthasya ca praatipadikaarthatvaat striyaam iti li:ngaanupapatti.h . stryarthasya ca praatipadikaarthatvaat striyaam iti adhikaara.h na praapnoti . astu tarhi striisamaanaadhikara.naat praatipadikaat iti . striisamaanaadhikara.naat iti cet bhuutaadi.su atiprasa:nga.h . striisamaanaadhikara.naat iti cet bhuutaadi.su atiprasa:nga.h bhavati . bhuutam iyam braahma.nii . kaara.nam iyam braahma.nii iti . aavapanam iyam u.s.trikaa iti . stryarthaabhidhaane puna.h .taabaadi.su satsu iha taavat bhuutam iyam braahma.nii iti na atra striitvam vivak.sitam . kim tarhi . pautanyam . kaara.nam iyam braahma.nii iti na atra striitvam vivak.sitam . kim tarhi . praadhaanyam . aavapanam iyam u.s.trikaa iti na atra striitvam vivak.sitam . kim tarhi . sambhavanam . .sa.tsa;nj;nakebhya.h ca prati.sedha.h . .sa.tsa;nj;nakebhya.h ca prati.sedha.h vaktavya.h . pa;nca braahma.nya.h da;sa braahma.nya.h . stryarthaabhidhaane puna.h .taabaadi.su satsu na atra striitvam vivak.sitam . kim tarhi bheda.h vivak.sita.h sa:nkhyaa . iha ca strii : iikaara.h na praapnoti . na hi tena eva tasya saamaanaadhikara.nyam asti . siddham tu striyaa.h praatipadikavi;se.sa.natvaat svaarthe .taabaadaya.h . siddham etat . katham . striyaa.h praatipadikavi;se.sa.natvaat . praatipadikavi;se.sa.nam striigraha.nam . svaarthikaa.h .taabaadaya.h . na evam vij;naayate striyaam abhidheyaayaam iti na api striisamaanaadhikara.naat iti . katham tarhi . striyaam yat praatipadikam vartate tasmaat .taabaadaya.h bhavanti . kasmin arthe . svaarthe iti . atha vaa puna.h astu striyaam abhidheyaayaam iti . nanu ca uktam striyaam iti stryarthaabhidhaane cet .taabaadaya.h dvivacanabahuvacanaanekapratyayaanupapatti.h . stryarthasya ca praatipadikaarthatvaat striyaam iti li:ngaanupapatti.h . na e.sa.h do.sa.h . yat taavat ucyate dvivacanabahuvacanayo.h anupapatti.h iti . gu.navacanasya ca aa;srayata.h li:ngavacanabhaavaat . gu.navacanaanaam hi ;sabdaanaam aa;srayata.h li:ngavacanaani bhavanti . tat yathaa ;suklam vastram , ;suklaa ;saa.tii ;sukla.h kambala.h ;suklau kambalau ;suklaa.h kambalaa.h iti . yat asau dravyam ;srita.h bhavati gu.na.h tasya yat li:ngam vacanam ca tat gu.nasya api bhavati . evam iha api yat ada.h dravyam ;sritam bhavati striitvam tasya yat li:ngam vacanam ca tat striitvasya api bhavi.syati . yat api ucyate anekapratyayaanupapatti.h iti . bhaavasya ca bhaavayuktatvaat . bhaava.h bhaavena yujyate . tat yatha i.si.h i.si.naa nimantri.h ca nimantri.naa . vi.sama.h upanyaasa.h . yuktam tatra anyatvam saadhanabhedaat kaalabhedaat ca . uktam tatra ekasya baahyam saadhanam sarvakaala.h ca pratyaya.h aparasya aabhyantaram saadhanam vartamaanakaala.h ca pratyaya.h iti . iha puna.h ekam striitvam . atha ekam upalabhyate . kim ca ata.h yadi ekam upalabhyate dvitiiyam api upalabhyataam . atha ekam api anumaanagamyam dvtiiyam api anumaanaat gamyataam . kasya taavat bhavaan evam gu.nam nyaayyam manyate striitvam naama . dravyasya . dravye ca bhavata.h ka.h sampratyaya.h . yadi taavat gua.nasamudaaya.h dravyam kaa gati.h ye ete bhaavaa.h k.rdabhihitaa.h taddhitaabhihitaa.h ca . cikiir.saa gotaa iti . atha matam etat k.rdabhihita.h bhaava.h dravyavat bhavati iti striitvam api striitvena abhihitam dravyavat bhavi.syati . kva ca taavat do.sa.h syaat . d.r.s.tasya hi do.sasya susukha.h parihaara.h gaargyaaya.nii kaarii.sagandhyaa kaalitaraa iti . iha taavat gaargyaaya.nii iti .sitkara.nasaamarthyaat :nii.s bhavi.syati . kaarii.sagandhyaa iti vacanaat caap bhavi.syati . kaalitaraa iti na yaavat kaalii taavat kaalitaraa . kim tarhi . prak.r.s.taa kaalii kaalitaraa . yat ;sabdaruupam prakar.se vartate tasya anuktam striitvam iti k.rtvaa .taap bhavi.syati . yat api ucyate iha ca strii iikaara.h na praapnoti iti . nipaatanaat etat siddham . kim nipaatanam . striyaam akuntikurubhya.h ca iti . (4.1.3.3) P II.200.23 - 201.6 R III.458 striivi.saye :nyaapo.h aprasiddhi.h akaaraantaadar;sanaat . striivi.saye :nyaapo.h aprasiddhi.h . kha.tvaa maalaa . kim kaara.nam . akaaraantaadar;sanaat . na hi akaaraantataa d.r;syate . nanu ca iyam d.r;syate . atikha.tva.h atimaala.h iti . na e.saa akaaraantataa . aapa.h eva etat hrasvatvam . sarve.saam tu svaravar.naanupuurviij;naanaartha.h upade;sa.h . sarve.saam eva tu praatipadikaanaam svaravar.naanupuurviij;naanaartha.h upade;sa.h kartavya.h . ;sa;sa.h . .sa.sa.h iti maa bhuut . palaa;sa.h . palaa.sa.h iti maa bhuut . ma;ncaka.h . ma;njaka.h iti maa bhuut . tasmaat siddham . tasmaat siddham etat bhavati . atha vaa iyam akaaraantataa d.r;syate . pa;ncabhi.h kha.tvaabhi.h kriita.h pa.ta.h pa;ncakha.tva.h da;sakha.tva.h . (4.1.4) P II.201.8 - 17 R III.459 - 461 ;suudraa ca amahatpuurvaa . ;suudraa ca amahatpuurvaa iti vaktavyam . ;suudraa . amahatpuurvaa iti kimartham . mahaa;suudrii . jaati.h . jaati.h iti vaktavyam . yaa hi mathatii ;suudraa mahaa;suudraa saa bhavati . ;suudraa;sabda.h ajaadi.su pa.thyate . tatra ka.h prasa:nga.h yat mahatpuurvaat syaat . na eva praapnoti na artha.h prati.sedhena . tadantavidhinaa praapnoti . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . evam tarhi j;naapayati aacaarya.h bhavati iha tadantavidhi.h iti . kim etasya j;naapane prayojanam . bhavatii , atibhavatii mahatii , atimahatii : atra tadantavidhi.h siddha.h bhavati . jaati.h iti ca vak.syaami . yadi etat j;naapyate pa;ncaajii da;saajii atra api praapnoti . na e.sa.h do.sa.h . ajaadibhi.h striyam vi;se.sayi.syaama.h . adjaadiinaam yaa strii iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 katham idam vij;naayate : ugita.h praatipadikaat iti aahosvit ugitantaat praatipadikaat iti . kim ca ata.h . yadi vij;naayate ugita.h praatipadikaat iti siddham : bhavatii mahatii . atibhavatii , atimahatii iti na sidhyati . tadantavidhinaa bhavi.syati . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . atha vij;naayate ugitantaat praatipadikaat iti siddham atibhavatii atimahatii . bhavatii mahatii iti na sidhyati . vyapade;sivadbhaavena bhavi.syati . vyapade;sivadbhaava.h apraatipadikena . ubhayathaa ca nirgomatii niryavamatii iti na sidhyati . kim kaara.nam . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . yathaa icchasi tathaa astu . astu taavat ugita.h praatipadikaat iti . katham atibhavatii atimahatii iti . tadantavidhinaa bhavi.syati . nanu ca uktam graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . na etat praatipadikagraha.nam . praatipadikaapraatipadikayo.h etat graha.nam . atha vaa puna.h astu ugitantaat praatipadikaat iti . katham bhavatii mahatii iti . vyapade;sivadbhaavena bhavi.syati . nanu ca uktam vyapade;sivadbhaava.h apraatipadikena iti . na etat praatipadikagraha.nam . praatipadikaapraatipadikayo.h etat graha.nam . yat api ucyate ubhayathaa ca nirgomatii niryavamatii iti na sidhyati . kim kaara.nam . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . na etat pratyayagraha.nam . pratyayaapratyayayo.h etat graha.nam . katham . var.na.h api ugit pratyaya.h api ugit praatipadikam api ugit . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 dhaato.h ugita.h prati.sedha.h . dhaato.h ugita.h prati.sedha.h vaktavya.h . ukhaasraat braahma.nii par.nadhvat braahma.nii . a;ncate.h ca upasa:nkhyaanam . a;ncate.h ca upasa:nkhyaanam kartavyam . praacii pratiicii . ugiti a;ncatigraha.naat siddham adhaato.h . ugiti a;ncatigraha.naat adhaato.h siddham . a;ncatigraha.nam niyamaartham bhavi.syati . a;ncate.h eva ugita.h dhaato.h na anyasya ugita.h dhaato.h iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 iha kasmaat na bhavati . ni.h;suunii atiyuunii iti . arthavadgraha.ne na anarthakasya iti . evam api maghonii atra praapnoti . maghavan;sabda.h avyutpannam praatipadikam . vana.h na ha;sa.h . vana.h ra ca iti atra ha;santaat na bhavati iti vaktavyam . iha maa bhuut . sahayudhvaa braahma.nii iti . yadi na ha;sa.h iti ucyate ;sarvarii iti na sidhyati . vihitavi;se.sa.nam ha;sgraha.nam . ha;santaat ya.h vihita.h iti . evam api prertvarii iti na sidhyati . katham ca atra tugaagama.h . chaandasatvaat . :niibrau api tarhi chaandasatvaat eva bhavi.syata.h . bahulam chandasi :niibrau vaktavyau . yajvarii.h i.sa.h yajvanii.h i.sa.h . ravidhaane bahuvriihe.h upasa:nkhyaanam prati.siddhatvaat . ravidhaane bahuvriihe.h upasa:nkhyaanam kartavyam . bahudhiivarii bahupiivarii . kim puna.h kaara.nam na sidhyati . prati.siddhatvaat . ana.h bahuvriihe.h iti prati.sedha.h praapnoti . ana.h bahuvriihiprati.sedhe vaa upadhaalopina.h vaavacanam . ana.h bahuvriihiprati.sedhe vaa upadhaalopina.h vaa iti vaktavyam . anyathaa k.rtvaa coditam anyathaa k.rtvaa parihaara.h . yathaa upasa:nkhyaanam coditam tathaa nityaabhyaam :niibraabhyaam bhavitavyam . yathaa parihaara.h tathaa vibhaa.sayaa bhavitavyam . yathaa upasa:nkhyaanam coditam evam api vibhaa.sayaa bhavitavyam . . na hi atra :niip durlabha.h . siddha.h atra :niip ana.h upadhaalopina.h anyatarasyaam iti . :niipsanniyogena ra.h ucyamaana.h anyena sati na syaat iti evamartham upasa:nkhyaanam codyate . kim puna.h kaara.nam :niipsanniyogena ra.h ucyate . iha maa bhuut suparvaa caaruparvaa iti . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . vak.syati .daap ubhaabhyaam anyatarasyaam iti atra anyatarasyaa:ngraha.nasya prayojanam . .daapprati.sedhaabhyaam mukte :niibrau api yathaa syaataam iti . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 kasya ayam prati.sedha.h . :niip anantara.h tasya prati.sedha.h . atha idaaniim :niipi prati.siddhe .sa.tsa;nj;naanaam ante lupte .taabutpatti.h kasmaat na syaat . ata.h iti praapnoti . asiddha.h nalopa.h . tasya asiddhatvaat na bhavi.syati . pariga.nite.su kaarye.su nalopa.h asiddha.h na ca idam tatra pariga.nyate . idam api tatra pariga.nyate . pratyaahaaraat caapaa siddham . sup iti na idam pratyayagraha.nam . kim tarhi . pratyaahaaragraha.nam . kva sannivi.s.taanaam pratyaahaara.h . prathamaikavacanaat prabh.rti aa caapa.h pakaaraat . yadi pratyaahaaragraha.nam do.sa.h tu ittve . ittve do.sa.h bhavati . bahucarmikaa . pratyayasthaat kaat puurvasya aata.h iti ittvam na praapnoti . tasmaat na ubhau . tasmaat .sa.tsa;nj;nakebhya.h ubhau na bhavata.h iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . striyaam iti vartate . striyaam yat praapnoti tasya prati.sedha.h . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 kimartham ubhaabhyaam iti ucyate . ubhaabhyaam yogaabhyaam .daap yathaa syaat manantaat anantaat ca bahuvriihe.h . na etat asti prayojanam . prak.rtam ubhayam anuvartate . atha anyatarasyaa:ngraha.nam kimartham . anyatarasyaam .daap yathaa syaat . .daapaa mukte prati.sedha.h api yathaa syaat iti . na etat asti prayojanam . iha .daap api ucyate prati.sedha.h api . tau ubhau vacanaat bhavi.syata.h . idam tarhi prayojanam . .daapprati.sedhaabhyaam mukte :niip api yathaa syaat . siddha.h atra :niip ana.h upadhaalopina.h anyatarasyaam iti . atha tat anyatarasyaa:ngraha.nam ;sakyam akartum . baa.dham ;sakyam . katham . iha .daap api ucyate prati.sedha.h api :niip api . tat sarvam vacanaat bhavi.syati . na evam ;sakyam vij;naatum . akriyamaa.ne hi tatra anyatarasyaa:ngraha.ne anavakaa;sa.h :niip .daapprati.sedhau baadheta . .daapprati.sedhau api anavakaa;sau . tau vacanaat bhavi.syata.h . saavakaa;sau .daapprati.sedhau . ka.h avakaa;sa.h . suparvaa caaruparvaa iti . tasmaat tat anyatarasyaa:ngraha.nam kartavyam . idam tu khalu anyatarasyaa:ngraha.nam ;sakyam akartum . idam api ava;syam kartavyam . kim prayojanam . .daapprati.sedhaabhyaam mukte :niibrau yathaa syaataam iti . ravidhaane bahuvriihe.h upasa:nkhyaanam coditam . tat na vaktavyam bhavati . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 atha iha katham bhavitavyam . bahava.h ;svaana.h asyaam rathyaayaam bahava.h ;svaana.h asyaam ;saalaayaam iti . bah;suukaa bahuyuukaa iti bhavitavyam .kaa ruupasiddhi.h . .daap .tilopa.h prasaara.nam prasaara.naparapuurvatvam nad.rta.h ca iti kap . kapaa taavat na bhavitavyam . kim kaara.nam . nadyantaanaam ya.h bahuvriihi.h iti evam tat vij;naayate . na ca e.sa.h nadyantaanaam bahuvriihi.h . prasaara.nena api na bhavitavyam . vak.syati etat . ;svaadiinaam prasaara.ne nakaaraantagraha.nam anakaaraantaprati.sedhaartham iti . parapuurvatvena api na bhavitavyam . vak.syati etat . samprasaara.napuurvatve samaanaa:ngagraha.nam asamaanaa:ngaprati.sedhaattham iti . tasmaat bahu;svaa bahuyuvaa iti bhavitavyam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 anupasarjanaat iti kimartham . bahukurucaraa mathuraa priyakurucaraa mathuraa . na etat asti prayojanam . kurucara;sabdaat prayaya.h vidhiiyate . tatra ka.h prasa:nga.h yat bahukurucara;sabdaat syaat . na eva praapnoti na artha.h prati.sedhena . tadantavidhinaa praapnoti . ata.h uttaram pa.thati . anupasarjanagraha.nam anarthakam praatipadikena tadantavidhiprati.sedhaat . anupasarjanagraha.nam anarthakam . kim kaara.nam . praatipadikena tadantavidhiprati.sedhaat . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . j;naapakam tu puurvatra tadantaaprati.sedhasya . evam tarhi j;naapayati aacaarya.h puurvatra tadantaaprati.sedha.h na bhavati iti . kim etasya j;naapane prayojanam . bhavatii atibhavatii mahatii atimahatii iti atra tadantavidhi.h siddha.h bhavati . na etat asti prayojanam . uktam etat var.na.h api ugit pratyaya.h api ugit praatipadikam api ugit iti . idam tarhi . bahudhiivarii bahupiivarii iti . etat api na asti prayojanam . atra api uktam ravidhaane bahuvriihe.h upasa:nkhyaanam prati.siddhatvaat iti . idam tarhi atidhiivarii atipiivarii . puurvasuutranirde;sa.h vaa aapi;salam adhiite iti . puurvasuutranirde;sa.h vaa puna.h ayam dra.s.tavya.h . puurvasuutre apradhaanasya upasarjanam iti sa;nj;naa kriyate . yaavat bruuyaat pradhaanaat utpattavyam apradhaanaat na iti taavat anupasarjanaat iti . kim prayojanam . aapi;salam adhiite iti . aapi;salam adhiite braahma.nii aapi;salaa braahma.nii . a.nantaat iti iikaara.h maa bhuut iti . atha anupasarjanaat iti ucyamaane kasmaat eva atra na bhavati . a.nantam hi etat anupasarjanam . na anupasarjanagraha.nena a.nantam vi;se.syate . a.nantaat anupasarjanaat iti . kim tarhi . a.n eva vi;se.syate . a.n ya.h anupasarjanam iti . jaati;sabdebhya.h tu atiprasa:nga.h . jaati;sabdebhya.h tu atiprasa:nga.h bhavati . kuntii gaandhaarii . siddham tu jaate.h anupasarjanatvaat . siddham etat . katham . anupasarjanaat iti ucyate . na ca jaati.h upasarjanam . etat api na asti prayojanam . striyaam iti vartate . tena a.nam vi;se.sayi.syaama.h . striyaam ya.h a.n vihita.h iti . evam api kaa;sak.rtsninaa proktam maamaa.msaa kaa;sak.rtsniim kaa;sak.rtsniim adhiite kaa;sak.rtsnaa braahma.nii atra praapnoti . na e.sa.h do.sa.h . adhetryaam abhidheyaayaam a.na.h iikaare.na bhavitavyam . ya.h ca atra adhetryaam abhidheyaayaam a.n ukta.h lupta.h sa.h ya.h ca ;sruuyate utpanna.h tasmaat iikaara.h iti k.rtvaa puna.h na bhavi.syati . idam tarhi prayojanam tadantavidhi.h yathaa syaat . kumbhakaarii nagarakaarii . atra hi pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h graha.nam bhavati iti avayavaat utpatti.h praapnoti . k.rdgraha.ne gatikaarakapuurvasya api graha.nam bhavati iti sa:nghaataat utpatti.h bhavi.syati . k.rdgraha.ne iti ucyate . na ca etat k.rdgraha.nam . k.rdak.rdgraha.nam etat . k.rt api ayam a.n taddhita.h api . evam tarhi iikaaraantena samaasa.h bhavi.syati . yadi evam labhyeta k.rtam syaat tat tu na labhyam . kim kaara.nam . atra hi gatikaarakopapadaanaam k.rdbhi.h saha samaasa.h bhavati iti samaasa.h eva taavat bhavati . samaase k.rte avayavaat utpatti.h praapnoti . avayavaat utpattau ka.h satyaam do.sa.h . kaumbhakaareya.h na sidhyati . avyayavasya v.rddhisvarau syaataam . tasmaat anupasarjanaadhikaara.h . anupasarjanaadhikaare jaate.h :nii.svidhaane supar.nyaa.h upasa:nkhyaanam . anupasarjanaadhikaare jaate.h :nii.svidhaane supar.nyaa.h upasa:nkhyaanam kartavyam . supar.nii . na vaa samaasasya anupasarjanatvaat jaativaacakatvaat ca ;sabdasya saamaanyena :nii.svidhaanam . na vaa e.sa.h do.sa.h . kim kaara.nam . samaasasya anupasarjanatvaat . samaasa.h atra anupasarjanam . sa.h ca jaativaacaka.h . samaasasya anupasarjanatvaat tasya ca jaativaacakatvaat ca ;sabdasya saamaanyena :nii.s bhavi.syati jaate.h astriivi.sayaat ayopadhaat iti . katham k.rtvaa coditam katham k.rtvaa parihaara.h . bahuvriihi.h iti k.rtvaa coditam tatpuru.sa.h iti k.rtvaa parihaara.h . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 .dhagraha.ne saanubandhakasya upasa:nkhyaanam . .dhagraha.ne saanubandhakasya upasa:nkhyaanam kartavyam . kaarikeyii haarikeyii . kim puna.h kaara.nam na sidhyati . ananubandhakagraha.ne hi na saanubandhakasya . ananubandhakagraha.ne hi saanubandhakasya graha.nam na bhavati iti e.saa paribhaa.saa kartavyaa . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . tavyagraha.ne tavyadgraha.nam maa bhuut . divgraha.ne divugraha.nam maa bhuut . nanu ca iyam api kartavyaa tadanubandhakagraha.ne atadanubandhakasya ne iti . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . yadgraha.ne .nyadgraha.nam maa bhuut . a:ngraha.ne ca:ngraha.nam maa bhuut . ajgraha.ne .nyajgraha.nam maa bhuut . tat dve ete paribhaa.se kartavye . na kartavye . aacaaryaprav.rtti.h j;naapayati bhavata.h ete paribhaa.se yat ayam vaamadevaat .dya.d.dyau iti yayatau .ditau karoti . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . ananubandhaka.h .dha;sabda.h striyaam na asti iti k.rtvaa saanubandhakasya graha.nam vij;naasyate . nanu ca ayam asti ;silaayaa.h .dha.h iti . na e.sa.h striyaam vartate . ayam tarhi sabhaayaa.h .dha.h chandasi iti . e.sa.h api na striyaam vartate . kim kaara.nam . tatra saadhu.h iti vartate . katham strii naama sabhaayaam saadhvii syaat . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 a;ngraha.nam anarthakam tadantaat hi :niinvidhaanam . a;ngraha.nam anarthakam . kim kaara.nam . tadantaat hi :niinvidhaanam . tadantaat hi a;nantaat :niin vidhiiyate . ;saar:ngaravaadya;na.h :niin iti . na ca asti vi;se.sa.h a;nantaat :niina.h vaa :niipa.h vaa . tat eva ruupam sa.h eva svara.h . na vaa jaatyadhikaaraat . na vaa anarthakam . kim kaara.nam . jaatyadhikaaraat . jaate.h iti tatra anuvartate . ajaatyartha.h ayam aarambha.h . autsii audapaanii . tat ca ava;syam jaatigraha.nam anuvartyam . anadhikaare hi pu.myogaat aakhyaayaam :niinprasa:nga.h . ananuvartamaane hi jaatigraha.ne pu.myogaat aakhyaayaam :niin prasajyeta : baidasya strii baidii . yadi tarhi asya nibandhanam asti idam eva kartavyam . tat na kartavyam . tat api ava;syam kartavyam . akriyamaa.ne hi tasmin baidasya bhaginii baidii paratvaat jaatilak.sa.na.h :nii.s :niipam baadheta . :niini puna.h sati paratvaat :niin :nii.sam baadheta . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 khyuna.h upasa:nkhyaanam . khyuna.h upasa:nkhyaanam kartavyam . aa.dhya:nkara.nii subhaga:nkara.nii . atyalpam idam ucyate : khyuna.h iti . na;nsna;niikakhyu.mstaru.natalunaanaam upasa:nkhyaanam . na;nsna;niikakhyu.mstaru.natalunaanaam upasa:nkhyaanam kartavyam . na;n sna;n : strai.nii pau.msnii . iikak : ;saaktiikii yaa.s.tiikii . khyun : aa.dhya:nkara.nii subhaga:nkara.nii . taru.na taluna : taru.nii talunii . (4.1.16) P II.209.13 - 15 R III.481 aapatyagraha.nam kartavyam dviipaat ya;na.h prati.sedhaartham . iha maa bhuut dvaipyaa iti . tat tarhi vaktavyam . na vaktavyam . na evam vij;naayate ka;nkvarapa.h ya;na.h ca iti . katham tarhai ka;nkvarapa.h aya;na.h ca iti . (4.1.17) P II.209.17 - 23 R III.482 taddhitavacanam kimartham . taddhitavacanam .sita.h praatipadikaat iikaaraartham . taddhitavacanam kriyate .sita.h praatipadikaat iikaara.h yathaa syaat . na etat asti prayojanam . .sitkara.nasaamarthyaat eva atra iikaara.h bhavi.syati . yathaa eva tarhi .sitkara.nasaamarthyaat apraatipadikaat iikaara.h bhavati evam praatipadikaat iti asya anuvartanasaamaarthyaat a.sita.h api praatipadikaat iikaara.h syaat . asti anyat praatipadikaanuv.rttau prayojanam . kim . uttaraartham . ata.h i;n daak.si.h . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 sarvatragraha.nam kimartham . praacaam eva syaat . na etat asti prayojanam . siddham praacaam puurve.na . idam tarhi prayojanam sarve.saam yathaa syaat . aava.tyaayanii . caapam baadhitvaa .spha.h yathaa syaat . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 lohitaadi.su ;saakalyasya upasa:nkhyaanam . lohitaadi.su ;saakalyasya upasa:nkhyaanam kartavyam . ;saakalyaayanii . yadi puna.h ayam ;sakala;sabda.h lohitaadi.su pa.thyeta . na evam ;sakyam . iha hi ;saakalyasya chaatraa.h ;saakalaa.h ka.nvaadibhya.h gotre iti a.n na syaat . evam tarhi . ka.nvaat tu ;sakala.h puurva.h . ka.nva;sabdaat ;sakala;sabda.h puurva.h pa.thitavya.h . kataat uttara.h i.syate . kata;sabdaat ;sakala;sabda.h uttara.h pa.thitavya.h . puurvottarau tadantaadii . puurvottarau ga.nau tadantaadii dra.s.tavyau . ye ka.nvaadaya.h te ;sakalaadaya.h . ye kataparyantaa.h te ;sakalaparyantaa.h . kim prayojanam . .sphaa.nau tatra praoyjanam . tatra evam sati .sphaa.nau siddhau bhavata.h . ka.nvaat tu ;sakala.h puurva.h . kataat uttara.h i.syate . puurvottarau tadantaadii . .sphaa.nau tatra praoyjanam . (4.1.19) P II.210.26 - 211.3 R III.484 kauravyamaa.n.duukayo.h aasure.h upasa:nkhyaanam . kauravyamaa.n.duukayo.h aasure.h upasa:nkhyaanam kartavyam . aasuraaya.nii . cha.h ca . cha.h ca iti vaktavyam . aasuriiya.h kalpa.h . (4.1.20) P II.211.4 - 14 R III.484 - 486 vayasi acarame iti vaktavyam iha api yathaa syaat . vadhuu.tii cira.n.tii iti . iha kasmaat na bhavati . uttaana;sayaa lohitapaadikaa dvivar.saa trivar.saa iti . na etaani vayovaaciini . katham tarhi vaya.h gamyate . sambandhaat . yadi tarhi yatra sambandhaat vaya.h gamyate tatra na bhavati iha api na praapnoti . kumaarii iti . atra api sambandhaat vaya.h gamyate . ka.h asu sambandha.h . ya.h asu pu.msaa asamprayoga.h . sambandhaat eva atra vaya.h gamyate . iha puna.h sambandhasambandhaat . iha taavat uttaana;sayaa iti . yadaa kart.rtvam vi;se.sitam bhavati tata.h uttarakaalam vaya.h gamyate . yadi lohitapaadikaa iti . yadaa bahuvriihyartha.h vi;se.sita.h tata.h uttarakaalam vaya.h gamyate . dvivar.saa trivar.saa iti . yadaa dviguartha.h vi;se.sita.h tata.h uttarakaalam vaya.h gamyate . yadi tarhi yatra sambandhaat eva vaya.h gamyate tatra bhavati iha api tari prapnoti . kanyaa iti . nipaatanaat etat siddham . kim nipaatanam . kanyaayaa.h kaniina ca iti . (4.1.22) P II.211.16 - 19 R III.486 imau dvau prati.sedhau ucyete . tatra eka.h ;sakya.h avaktum . katham . evam vak.syaami . parimaa.naantaat taddhitaluki :niip bhavati iti . tat niyamaartham bhavi.syati . parimaa.naantaat eva taddhitaluki :niip bhavati na anyata.h iti . tata.h vistaacitakambalyebhya.h na iti . taddhitaluki iti eva . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 uudhasa.h nakaara.h li:ngaadhikaare . uudhasa.h nakaara.h li:ngaadhikaare kartavya.h . iha maa bhuut . mahodhaa.h parjanya.h iti . na vaa samaasaantaadhikaare striigraha.naat . na vaa li:ngaadhikaare nakaara.h kartavya.h . kim kaara.nam . samaasaantaadhikaare striigraha.naat . samaasaantaadhikaare striigraha.nam kartavyam . itarathaa hi kabvidhiprasa:nga.h . itarathaa hi kabvidhi.h prasajyeta . kasyaam puna.h avasthaayaam kap praapnoti . praak :nii.sutpatte.h . praak taavat na praapnoti . kim kaara.nam . na hi :nii.s vibhaa.saa . lutkpanne tarhi :nii.si praapnoti . utpanne ca api na praapnoti . kim kaara.nam . nadyantaanaam ya.h bahuvriihi.h iti evam tat . na ca e.sa.h nadyantaanaam bahuvriihi.h . praak eva tarhi praapnoti . nanu ca uktam na hi :nii.s vibhaa.saa iti . yadi api na :nii.s vibhaa.saa kap tu vibhaa.saa . kapa.h avakaa;sa.h anya.h bahuvriihi.h . ayavaka.h avriihika.h . :nii.sa.h avakaa;sa.h . vibhaa.saa kap . yadaa na kap sa.h avakaa;sa.h . ku.n.dodhnii gha.todhnii . kapprasa:nge lubhayam praapnoti . paratvaat kap syaat . tasmaat su.sthu ucyate na vaa samaasaantaadhikaare striigraha.naat . itarathaa hi kabvidhiprasa:nga.h iti . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 daamahaayanaantaat sa:nkhyaade.h . daamahaayanaantaat sa:nkhyaade.h iti vaktavyam . iha maa bhuut . uddaamaa va.davaa iti . tatpuru.savij;naanaat vaa siddham . bahuvriihe.h iti vartate . tatpuru.sa.h ca ayam . utkraantaa daamna.h utdaamaa . bhavet siddham yadaa tatpuru.sa.h . yadaa tu khalu bahuvriihi.h tadaa na sidhyati . utkraantam daama asyaa.h iti . nanu ca cetanaavata.h etat bhavati utkrama.nam vaa apakrama.nam vaa daama ca acetanam . acetane.su api cetanaavatupacaara.h d.r;syate . tat yathaa . srastaani asyaa.h bandhanaani . srasyante asyaa.h bandhanaani iti . tat tarhi sa:nkhyaade.h iti vaktavyam . na vaktavyam . prak.rtam anuvartate . na vaktavyam . prak.rtam anuvartate . kva prak.rtam . sa:nkhyaavyayaade.h :niip iti . yadi tat anuvartate avyayaade.h api vartate . na e.sa.h do.sa.h . sa:nkhyaade.h iti anuvartate . avyayaade.h iti niv.rttam . katham puna.h ekayoganirdi.s.tayo.h ekade;sa.h anuvartate ekade;sa.h na . ekayoganirdi.s.taanaam api ekade;saanuv.rtti.h bhavati . tat yathaa tasya paadamuule piilvaadikar.naadibhya.h ku.nabjaahacau . pak.saat ti.h iti atra muule iti anuvartate paaka iti niv.rttam . (4.1.27.2) P II.213.3 - 6 R III.489 atha iha katham bhavitavyam . dvau haayanau asyaa.h ;saalaayaa.h . dvihaayanaa trihaayanaa iti . haayana.h vayasi sm.rta.h . vayovaacina.h haayana;sabdasya graha.nam . na ca e.sa.h vayovaacii . atha .natvam kasmaat na bhavati . .natvam api vayovaacina.h eva . (4.1.30) P II.213.9 - 10 R III.489 maamakagraha.nam kimartham na a.nantaat iti evam siddham . niyamaa.rtha.h ayam aarambha.h . maamaka;sabdaat sa;nj;naacchandaso.h eva . kva maa bhuut . maamikaa buddhi.h iti . (4.1.31) P II.213.12 - 13 R III.490 ajasaadi.su iti vaktavyam . iha api yathaa syaat . raatrim raatrim smari.syanta.h . raatrim raatrim ajaanata.h . sarvaam raatrim saha u.sitvaa . v.rttyaam ekaantaraatrim . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 antarvat pativat iti garbhabhart.rsa.myoge . antarvat pativat iti garbhabhart.rsa.myoge iti vaktavyam . iha maa bhuut . prathate tvayaa patimatii p.rthivii iti . atha anta.h;sabdasya agarbhasa.myoge kim pratyudaahriyate . anta.h asyaam ;saalaayaam asti iti . kim puna.h kaara.nam vaakyam eva pratyudaahriyate na puna.h matup . astisaamaanaadhikara.nye matup vidhiiyate . na ca atra astisaamaanaadhikara.nyam . iha api tarhi na praapnoti . antarvatnii iti . evam tarhi antarvatpativato.h tu matubvatve nipaatanaat . antarvat iti matup nipaatyate . vatvam siddham . pativat iti vatvam nipaatyate . matup siddha.h . kim avi;se.se.na . na iti aaha . garbhi.nyaam jiivapatyaam ca . etasmin vi.saye . vaa ca chandasi nuk bhavet . vaa ca chandasi nuk vaktavya.h . saa antarvatii devaan upait . saa antarvatnii devaan upait . pativatii taru.navatsaa . pativatnii taru.navatsaa . (4.1.33) P II.214.10 - 14 R III.48491 - 492 yaj;nsa.myoge iti ucyate . tatra idam na sidhyati . iyam asti patnii . kva tarhi syaat . patniisa.myaaja.h iti yatra yaj;nasa.myoga.h . na e.sa.h do.sa.h . pati;sabda.h ayam ai;svaryavaacii . sarve.na ca g.rhasthena pa;nca mahaayaj;naa.h nivartyaa.h . yat ca ada.h saayam praata.h homacarupuro.daa;saan nirvapati tasya asau ii.s.te . evam api tu.sajakasya patnii iti na sidhyati . upamaanaat siddham . patnii iva patnii iti . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 patyu.h sapuurvaat upasarjanasamaase upasa:nknhyaanam . patyu.h sapuurvaat upasarjanasamaase upasa:nknhyaanam kartavyam . v.rddhapati.h v.rddhapatnii sthuulapati.h sthuulapatnii . vacanaat bhavi.syati . asti vacane prayojanam . kim . aa;saapati.h aasaapatnii . siddham tu patyu.h praatipadikavi;se.sa.natvaat . siddham etat . katham . patyu.h praatipadikavi;se.sa.natvaat . na evam vij;naayate . asti asmaat pati;sabdaat puurva.h sa.h ayam sapuurva.h . sapuurvaat pati;sabdaat anupasarjanaat iti . katham tarhi . asti asmin praatipadike puurva.h tat idam sapuurvam . sapuurvaat praatipadikaat patyantaat anupasarjanaat iti . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 puutakratvaadiinaam pu.myogaprakara.ne vacanam . puutakratvaadaya.h pu.myogaprakara.ne vaktavyaa.h . puutakrato.h strii puutakrataayii . yayaa hi puutaa.h kratava.h puutakratu.h saa bhavati . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 li:ngasannigoyena sarvatra aagamaade;saanaam vacane li:ngaluki tatk.rtaprasa:nga.h . li:ngasannigoyena sarvatra aagamaade;saanaam vacane li:ngaluki tatk.rtam praapnoti . pa;ncendraa.nya.h devataa.h asya pa;ncendra.h pa;ncaagni.h da;saagni.h . kim ucyate sarvatra iti . anyatra api na ava;syam iha eva . kva anyatra . pa;ncabhi.h dhiivariibhi.h kriita.h pa;ncadhiivaa da;sadhiivaa iti . li:ngagraha.ne na artha.h . sarvatra aagamaade;saanaam vacane luki tatk.rtaprasa:nga.h iti eva . idam api siddham bhavati . pa;ncamena g.rh.naati pa;ncaka.h . na etat asti . ma.t ayam paraadi.h . sa .tata.h graha.nena grahii.syate . idam tarhi prayojanam . .sa.s.thena g.rh.naati .sa.tka.h iti . siddham tu aagamaade;saanaam a:ngata.h striiprakara.ne vacanaat . siddham etat . katham . aagamaade;saa.h ye iha striiprakara.ne ucyante te a:ngaadhikaare vaktavyaa.h . striiprakara.nagraha.nena na artha.h . siddham tu aagamaade;saanaam a:ngata.h vacanaat iti eva . idam api siddham bhavati . .sa.s.thena g.rh.naati .sa.tka.h iti . li:ngaluki vaa prak.rtipratyaapattivacanam . atha vaa li:ngaluki eva prak.rtipratyaapatti.h vaktavyaa . li:ngagraha.nena na artha.h . luki vaa prak.rtipratyaapattivacanam iti eva . idam api siddham bhavati . .sa.s.thena g.rh.naati .sa.tka.h iti . kim puna.h atra jyaaya.h . luki prak.rtipratyaapattivacanam iti eva jyaaya.h . idam api siddham bhavati . pa;ncabhi.h pa.tviibhi.h kriita.h pa;ncapa.tu.h da;sapa.tu.h . tat tarhi vaktavyam . na vaktavyam . sanniyoga;si.s.taanaam anyataraapaaye ubhayo.h api abhaava.h . tat yathaa . devadattayaj;nadattaabhyaam idam karma kartavyam . devadattaapaaye yaj;nadatta.h api na karoti . (4.1.39) P II.216.4 - 9 R III.496 asitapalitayo.h prati.sedha.h . asitapalitayo.h prati.sedha.h vaktaya.h . asitaa palitaa . chandasi knam eke . chandasi knam eke icchanti : asiknii asi o.sadhe . paliknii.h it yuvataya.h bhavanti . var.naat :niibvidhaane pi;sa:ngaat upasa:nkhyaanam . var.naat :niibvidhaane pi;sa:ngaat upasa:nkhyaanam kartavyam . pi;sa:ngii . (4.1.42) P II.216.13 - 18 R III.496 - 497 niilaat o.sadhau . niilaat o.sadhau iti vaktavyam . niilii o.sadhi.h . praa.nini ca . praa.nini ca iti vaktavyam . niilii gau.h niilii va.davaa . vaa sa;nj;naayaam . vaa sa;nj;naayaam iti vaktavyam . niilii niilaa . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 gu.navacanaat iti ucyate . ka.h gu.na.h naama . sattve nivi;sate apaiti p.rthagjaati.su d.r;syate aadheya.h ca akriyaaja.h ca sa.h asattvaprak.rti.h gu.na.h . apara.h aaha : upaiti anyat . jahaati anyat . d.r.s.ta.h dravyaantare.su api . vaacaka.h sarvali:ngaanaam dravyaat anya.h gu.na.h sm.rta.h . gu.navacanaat :niiP aadyudaattaartham . gu.navacanaat :niip vaktavya.h . kim prayojanam . aadyudaattaartham . aadyudaattaa.h prayojayanti . vasvii . kharusa.myogopadhaprati.sedha.h ca . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 gopaalikaadiinaam prati.sedha.h vaktavya.h : gopaalikaa pa;supaalikaa . kim puna.h iha udaahara.nam . pra.s.t.hii pracarii . katham puna.h ayam pra.s.tha;sabda.h akaaraanta.h striyaam vartate . tasya idam iti anena abhisambandhena . yathaa eva hi asau tatk.rtaan snaanodvartanapari.sekaan labhate evam pra.s.tha;sabdam api labhate . yadi evam pu.myogaat aakhyaayaam taddhitalugvacanam . pu.myogaat aakhyaayaam taddhitasya luk vaktavya.h . tasya idam iti praapnoti . na tarhi idaaniim idam bhavati : praa.sthya.h imaa.h praacarya.h imaa.h iti . bhavati ca . vibhaa.saa luk vaktavya.h . yadaa luk tadaa pra.s.thii . yadaa na luk tadaa praa.s.thii . yadi evam na artha.h lukaa . vibhaa.saa taddhitotpatti.h . yadaa taddhitotpatti.h tadaa praa.s.thii . yadaa na taddhitotpatti.h tadaa pra.s.thii . evam api luk vaktavya.h . na hi antare.na taddhitasya lukam paraarthe ;sabda.h vartate . yadi puna.h tasyaam eva pra.s.tha;sabda.h varteta . katham puna.h tasyaam aprati.s.thamaanaayaam pra.s.tha;sabda.h varteta . yathaa eva hi asau akurvatii kim cit paapam tatk.rtaan vadhabandanaparikle;saan labhate evam pra.s.tha;sabdam api labhate . subantasamaasavacanaat ca akaaraantaanupapatti.h . subantasamaasavacanaat ca akaaraantataa na upapadyate . subantaanaam samaasa.h . tatra antara:ngatvaat .taap . .tapi utpanne samaasa.h . sthaa;sabda.h samasyeta . tatra pu.myogaat aakhyaayaam akaaraantaat iti iikaara.h na praapnoti . siddham tu striyaa.h pu.m;sabdena abhidhaanaat . siddham etat . katham . striyaa.h pu.m;sabdena abhidhaanaat . strii pu.m;sabdena abhidhiiyate . nanu ca uktam pu.myogaat aakhyaayaam taddhitalugvacanam iti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na ata.h taddhitotpatti.h bhavati iti yat ayam pu.myogaat aakhyaayaam iikaaram ;saasti . na etat asti j;naapakam . asti hi anyat etasya vacane prayojanam . ye aniikaaraa.h striipratyayaa.h tadartham etat syaat . yat tarhi aakhyaagraha.nam karoti . na hi taddhitaantam aakhyaa bhavati . atha vaa puna.h astu tasya idam iti anena abhisambandhena . nanu ca uktam pu.myogaat aakhyaayaam taddhitalugvacanam iti . na e.sa.h do.sa.h . na ava;syam ayam eva abhisambandha.h bhavati tasya idam iti . ayam api abhisambandha.h asti sa.h ayam iti . katham puna.h atasmin sa.h iti etat bhavati . caturbhi.h prakaarai.h atasmin sa.h iti etat bhavati taatsthyaat taaddharmyaat tatsaamiipyaat tatsaahacaryaat iti . taatsthyaat taavat . ma;ncaa.h hasanti . giri.h dahyate . taaddharmyaat . ja.tinam yaantam brahmadatta.h iti aaha . brahmadatte yaani kaaryaa.ni ja.tini api taani kriyante iti ata.h ja.ti brahmadatta.h iti ucyate . tatsaamiipyaat . ga:ngaayaam gho.sa.h . kuupe gargakulam . tatsaahacaryaat . kuntaan prave;saya . ya.s.tii.h prave;saya iti . atha vaa puna.h astu tasyaam eva pra.s.tha;sabda.h . nanu ca uktam subantasamaasavacanaat ca akaaraantaanupapatti.h iti . na e.sa.h do.sa.h . gatikaarakopapadaanaam k.rdbhi.h saha samaasavacanam . gatikaarakopapadaanaam k.rdbhi.h saha samaasa.h bhavati iti e.saa paribhaa.saa kartavyaa . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . prayojanam ktaat alpaakhyaayaam . abhraviliptiisuupavilipti . subantaanaam samaasa.h . tatra antara:ngatvaat .taap . .tapi utpanne samaasa.h . viliptaa;sabda.h samasyeta . tatra ktaat alpaakhyaayaam akaaraantaat iti :nii.s na praapnoti . jaate.h :nii.svidhaane . jaate.h :nii.svidhaane prayojanam . vyaaghrii kacchapii . subantaanaam samaasa.h . tatra antara:ngatvaat .taap . .tapi utpanne samaasa.h . ghraa;sabda.h samasyeta . tatra jaate.h astriivi.sayaat ayopadhaat akaaraantaat iti :nii.s na praapnoti . samaasaantasya .natve . samaasaantasya .natve prayojanam . vak.syati praatipadikaantasya .natve samaasaantagraha.nam asamaasaantaprati.sedhaartham iti . tasmin kriyamaa.ne maa.savaapi.nii vriihivaapi.nii subantaanaam samaasa.h . tatra antara:ngatvaat nakaaraantatvaat :niip . :niipi utpanne samaasa.h . vaapinii ;sabda.h samasyeta . tatra samaasaantasya iti .natvam na praapnoti . k.rdantaat taddhite v.rddhisvarau ca . k.rdantaat taddhite v.rddhisvarau ca prayojanam : saa:nku.tinam vyaavakro;sii . atra avayavaat utpatti.h prasajyeta . gatikaarakopapadaanaam k.rdbhi.h saha samaasa.h bhavati iti na do.sa.h bhavati . satyaam api etasyaam paribhaa.saayaam avayavaat utpatti.h praapnoti . kim kaara.nam . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . k.rdgraha.ne gatikaarakapuurvasya api graha.nam bhavati iti sa:nghaataat utpatti.h bhavi.syati . yadi tarhi e.saa paribhaa.saa asti na etasyaa.h paribhaa.saayaa.h prayojanam bhavati . etayaa eva siddham . na sidhyati . kim kaara.nam . apraatipadikatvaat . k.rttvaat praatipadikasa;nj;naa bhavi.syati . nanu ca idaaniim praatipadikasa;nj;naayaam api etayaa paribhaa.sayaa ;sakyam upasthaatum . na iti aaha . iha hi muulakena upada.m;sam bhu:nkte iti vaakye api luk prasajyeta . svare ca do.sa.h syaat . prakaaraka.h prakara.nam . gatikaarakopapadaat k.rdantam uttarapadam prak.rtisvaram bhavati iti e.sa.h svara.h na syaat . na e.sa.h do.sa.h . dve atra praatipadikasa;nj;ne : avayavasya api samudaayasya api . tatra avayavasya yaa praatipadikasa;nj;naa tadaa;sraya.h svara.h bhavi.syati . iha api tarhi saa:nku.tinam vyaavakro;sii iti dve atra praatipadikasa;nj;ne avayavasya api samudaayasya api . tatra avayavasya yaa praatipadikasa;nj;naa tadaa;srayaavayavaat utpatti.h prasajyeta . avayavaat utpattau satyaam ka.h do.sa.h . kaumbhakaareya.h na sidhyati . avayavasya v.rddhisvarau syaataam . tasmaat prayojanam eva etasyaa.h paribhaa.saayaa.h . ubhaabhyaam nu khalu sidhyati . avadaataayaam tu :niipprasa:nga.h . avadaataayaam tu :niip praapnoti . avadaataa braahma.nii . var.naat anudaattaat topadhaat ta.h na.h iti . na e.sa.h var.navaacii . kim tarhi vi;suddhavaacii . aata.h ca vi;suddhavaacii . evam hi aaha trii.ni yasya avadaataani vidyaa yoni.h ca karma ca etat ;sivam vijaaniihi braahma.naagryasya lak.sa.nam iti . suuryaat devataayaam caap vaktavya.h . suuryasya strii suuryaa . devataayaam iti kimartham . suurii . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 himaara.nyayo.h mahattve . himaara.nyayo.h mahattve iti vaktavyam . mahat himam himaanii . mahat ara.nyam ara.nyaanii . yavaat do.se . yavaat do.se iti vaktavyam . du.s.ta.h yava.h yavaanii . yavanaat lipyaam . yavanaat lipyaam iti vaktavyam . yavanaanii lipi.h . upaadhyaayamaatulaabhyaam vaa . upaadhyaayamaatulaabhyaam vaa iti vaktavyam . upaadhyaayii upaadhyaayaanii . maatulii maatulaanii . mudgalaat chandasi lit ca . mudgalaat chandasi lit ca iti vaktavyam . rathii.h abhuut mudgalaanii . aacaaryaat a.natvam ca . aacaaryaat a.natvam ca iti vaktavyam . aacaaryaanii . aaryak.satriyaabhyaam vaa . aaryak.satriyaabhyaam vaa iti vaktavyam . aaryaa aaryaa.nii . k.satriyaa k.satriyaa.nii . (4.1.50) P II.221.6 - 12 R III.511 kara.napuurvaat iti kimartham . gavaat kriitaa . a;svena kriitaa . kara.napuurvaat iti ucyamaane api atra praapnoti . e.sa.h api hi kriita;sabda.h kara.napuurva.h . vibhaktyaa vyavahitatvaat na bhavi.syati . yadi tarhi vibhakti.h api vavadhaayikaa bhavi.syati manasaakriitii iti na sidhyati . evam tarhi na evam vij;naayate . kara.nam puurvam asmaat kriita;sabdaat sa.h ayam kara.napuurva.h tasmaat kara.napuurvaat kriita;sabdaat anupasarjanaat iti . katham tarhi . kara.nam asmin praatipadike puurvam tat idam kara.napuurvam tasmaat kara.napuurvaat praatipadikaat kriitaantaat anupasarjanaat iti . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 antodaatte jaataprati.sedha.h . antodaatte jaatasya prati.sedha.h vaktavya.h . dantajaataa stanajaataa . paa.nig.rhiityaadiinaam vi;se.se . paa.nig.rhiityaadiinaam vi;se.se iti vaktavyam . paa.ning.rhiitii iti bhaaryaa . yasya yathaa katham cit paa.ni.h g.rhyate paa.nig.rhiitaa saa bhavati . bahulam ta.ni . bahulam ta.ni iti vaktavyam . kim idam ta.ni iti . sa;nj;naacchandaso.h graha.nam . kim prayojanam . prabaddhaviluunaadyartham . prabaddhaviluunii prabaddhaviluunaa . antodaattaat abahuna;nsukaalasukhaadipuurvaat . antodaattaat abahuna;nsukaalasukhaadipuurvaat iti vaktavyam . bahu . bahuk.rtaa . na;n . ak.rtaa . su . suk.rtaa . kaala . maasajaataa sa.mvatsarajaataa . sukhaadi . sukhajaataa du.hkhajaataa . jaatipuurvaat vaa . atha vaa jaatipuurvaat iti vaktavyam . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 svaa:ngaat ca upasarjanaat iti ucyate . kim svaa:ngam naama . adravam muurtimat svaa:ngam praa.nistham avikaarajam atatstham tatra d.r.s.tam ca tasya cet tat tathaa yutam . apraa.nina.h api svaa:ngam . adravam iti kimartham . bahulohitaa . na etat asti . bahvaca.h na iti prati.sedha.h bhavi.syati . idam tarhi bahukaphaa . muurtimat iti kimartham . bahubuddhi.h bahumanaa.h . na etat asti . ata.h iti vartate . idam tarhi . bahuj;naanaa . praa.nistham iti kimartham . ;slak.s.namukhaa ;saalaa . avikaarajam iti kimartham . bahuga.du.h bahupa.tikaa . na etat asti . iha taavat bahuga.du.h iti ata.h iti vartate . bahupa.tikaa iti bahvaca.h na iti prati.sedha.h bhavi.syati . idam tarhi bahu;sophaa . atatstham tatra d.r.s.tam ca . apraa.nistham praa.nini d.r.s.tam ca svaa:ngasa;nj;nam bhavati . diirghake;sii rathyaa iti . tasya cet tat tathaa yutam apraa.nina.h api svaa:ngasa;nj;nam bhavati . diirghanaasikii arcaa tu:nganaasikii arcaa . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 atha upasarjanagraha.nam kimartham . iha maa bhuut . ;sikhaa . upasarjanagraha.nam anarthakam bahuvriihyadhikaaraat . upasarjanagraha.nam anarthakam . kim kaara.nam . bahuvriihyadhikaaraat . bahuvriihe.h iti vartate . kva prak.rtam . bahuvriihe.h ca antodaattaat iti . bahvajartham tarhi upasarjanagraha.nam kartavyam . bahvaca.h na iti prati.sedham vak.syati . tat bahvajgraha.nam upasarjanavi;se.sa.nam yathaa vij;naayeta . bahvaca.h upasarjanaat na iti . atha akriyamaa.ne upasarjanagraha.ne kasya bahvajgraha.nam vi;se.sa.nam syaat . bahurviihe.h iti vartate . bahuvriihivi;se.sa.nam vij;naayeta . asti ca idaaniim ka.h cit abahvac bahuvriihi.h yadartha.h vidhi.h syaat . asti iti aaha : sva.daa sva.dii iti . bahvajartham iti cet svaa:ngagraha.naat siddham . svaa:ngagraha.nam kriyate . tat bahvajgraha.nena vi;se.sayi.syaama.h . svaa:ngaat bahvaca.h na iti . evam tarhi antodaadaattaat iti vartate . antodaattaartha.h ayam aarambha.h . antodaattaartham iti cet sahaadik.rtatvaat siddham . yat ayam sahana;nvidyamaanapuurvaat ca iti prat.sedham ;saasti tat j;naapayati aacaarya.h antodaattaat api bhavati iti . svaa:ngasamudaayaprati.sedhaartham tu . svaa:ngasamudaayaprati.sedhaartham tarhi upasarjanagraha.nam kartavyam . ;svaa:ngaat yathaa syaat . svaa:ngasamudaayaat maa bhuut . kalyaa.napaa.nipaadaa . atha kriyamaa.ne api upasarjanagraha.ne kasmaat eva atra na bhavati . svaa:ngam hi etat upasarjanam . na svaa:ngasamudaaya.h svaa:ngagraha.nena g.rhyate yathaa janapadasamudaaya.h janapadagraha.nena na g.rhyate . kaa;sikosaliiyaa iti janapadatadavadhyo.h iti vu;n na bhavati . etat api na asti prayojanam . asvaa:ngapuurvapadaat iti vartate . tena svaa:ngam vi;se.sayi.syaama.h . asvaa:ngapuurvapadaat param yat svaa:ngam tadantaat bahuvriihe.h iti . yat ca atra asvaa:ngapuurvapadaat param na tadanta.h bahuvriihi.h yadanta.h ca bahuvriihi.h na tat asvaa:ngapuurvapadaat param svaa:ngam . nanu ca tat puurvasmin yoge bahuvriihivi;se.sa.nam . na iti aaha . puurvapadavi;se.sa.nam . na svaa:ngam asvaa:ngam puurvam padam puurvapadam asvaa:ngam puurvapadam asvaa:ngapuurvapadam asvaa:ngapuurvapadaat iti . yadi evam puurvasmin yoge bahuvriihi.h avi;se.sita.h bhavati . bahuvriihi.h ca vi;se.sita.h . katham . ktaat iti vartate . tena bahuvriihim vi;se.sayi.syaama.h . asvaa:ngaat puurvapadaat param yat ktaantam tadantaat bahuvriihe.h iti . idam tarhi prayojanam . bahuvriihe.h iti vartate upasarjanamaatraat yathaa syaat . ni.ske;sii yuukaa . atike;sii maalaa . (4.1.55.1) P II.223.25 - 224.5 R III.517 naasikaadiinaam vibhaa.saayaam pucchaat ca . naasikaadiinaam vibhaa.saayaam pucchaat ca iti vaktavyam . kalyaa.napucchii kalyaa.napucchaa . kabarama.nivi.sa;sarebhya.h nityam . kabarama.nivi.sa;sarebhya.h nityam iti vaktavyam . kabarapucchii ma.nipucchii vi.sapucchii ;sarapucchii . upamaanaat pak.saat ca . upamaanaat pak.saat ca pucchaat ca iti vaktavyam . uluukapak.sii ;saalaa uluukapak.sii senaa iti . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 naasikaadibhya.h vibhaa.saayaa.h sahana;nvidyamaanapuurvebhya.h prati.sedha.h viprati.sedhena . naasikaadibhya.h vibhaa.saayaa.h sahana;nvidyamaanapuurvebhya.h prati.sedha.h bhavati viprati.sedhena . naasikaadibhya.h vibhaa.saayaa.h avakaa;sa.h kalyaa.nanaasikii kalyaa.nanaasikaa . sahana;nvidyamaanapuurvalak.sa.nasya prati.sedhasya avakaa;sa.h samukhaa amukhaa vidyamaanmukhaa iti . iha ubhayam praapnoti . sanaasikaa anaasikaa vidyamaananaasikaa iti . sahana;nvidyamaanapuurvebhya.h prati.sedha.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . ayam vidhi.h sa.h prati.sedha.h . vidhiprati.sedhayo.h ca ayukta.h viprati.sedha.h . ayam api vidhi.h na m.rduunaam iva karpaasaanaam k.rta.h prati.sedhavi.saye aarabhyate . sa.h yathaa eva bahvajlak.sa.nam sa.myogopadhalak.sa.nam ca prati.sedham baadhate evam sahana;nvidyamaanapuurvalak.sa.nam api baadheta . kaa tarhi gati.h . iha taavat naasikodara iti bahvajlak.sa.na.h ca prati.sedha.h praapnoti sahana;nvidyamaanapuurvalak.sa.na.h ca . purastaat apavaadaa.h anantaraan vidhiin bhaadante iti evam iyam vibhaa.saa bahvajlak.sa.nam prati.sedham baadhi.syate . sahana;nvidyamaanapuurvalak.sa.nam na baadhi.syate . o.s.thaja:nghaadantakar.na;sr:ngaat ca iti sa.myogalak.sa.na.h prati.sedha.h praapnoti sahana;nvidyamaanapuurvalak.sa.na.h ca . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam iyam vibhaa.saa sa.myogalak.sa.nam prati.sedham baadhi.syate . sahana;nvidyamaanapuurvalak.sa.nam na baadhi.syate . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 dikpuurvapadaat :nii.sa.h anudaattatvam . dikpuurvapadaat :nii.sa.h anudaattatvam vaktavyam . praa:nmukhii pratya:nmuk.hii . :niibvidhaane hi anyatra api :nii.svi.sayaan :niipprasa:nga.h . :niibvidhaane hi sati anyatra api :nii.svi.sayaan :niip prasajyeta . praaggulphaa pratyaglalaa.taa . nanu ca ete vi;se.saa.h anuvarteran asa.myogopadhaat bahvaca.h na iti . yadi api ete vi;se.saa.h anuvarteran asa.myogopadhaat bahvaca.h na iti evam api dikpuurvapadaat :niipaa mukte :nii.s prasajyeta . na e.sa.h do.sa.h . uktam etat yatrotsargaapavaadam vibhaa.saa tatra apavaadena mukte utsarga.h na bhavati iti . atha vaa :nii.sa.h aade;sa.h :niip kari.syate . tat tarhi :nii.sa.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . anyata.h :nii.s iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . dikpuurvapadaat iti e.saa pa;ncamii :nii.s iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . pratyayavidhi.h ayam na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . na ayam pratyayavidhi.h . vihita.h pratyaya.h prak.rta.h ca anuvartate. (4.1.63.1) P II.225.13 - 21 R III.519 - 521 jaate.h iti ucyate . kaa jaati.h naama . aak.rtigraha.naa jaati.h li:ngaanaam ca na sarvabhaak sak.rtaakhyaatanirgraahyaa gotram ca cara.nai.h saha . apara.h aaha : praadurbhaavavinaa;saabhyaam sattvasya yugapat gu.nai.h asarvali:ngaam bahvarthaam taam jaatim kavaya.h vidu.h . gotram ca cara.naani ca . ka.h puna.h etayo.h jaatilak.sa.nayo.h vi;se.sa.h . yathaa puurvam jaatilak.sa.nam tathaa kumaariibhaarya.h iti bhavitavyam . yathaa uttaram tathaa kumaarabhaarya.h iti bhavitavyam . (4.1.63.2) P II.225.22 - 26 R III.522 atha astriivi.sayaat iti katham idam vij;naayate . samaanaayaam aak.rtau yat astriivi.sayam iti aahosvit kva cit yat astriivi.sayam iti . kim ca ata.h . yadi vij;naayate samaanaayaam aak.rtau yat astriivi.sayam iti dro.nii ku.tii paatrii iti na sidhyati . atha vij;naayate kva cit yat astriivi.sayam iti maalaa balaakaa atra api praapnoti . astu kva cit yat astriivi.sayam iti . katham maalaa balaakaa iti . ajaadi.su paa.tha.h kari.syate . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 ayopadhaat iti kimartham . ibhyaa k.satriyaa . atyalpam idam ucyate ayopadhaat iti . akopadhaat iti api vaktavyam iha api yathaa : syaat . ca.takaa muu.sikaa iti . yadi akopadhaat iti ucyate kaakii kokii ;sukii iti na sidhyati . astu tarhi ayopadhaat iti eva . katham ca.takaa muu.sikaa iti . ajaadi.su paa.tha.h kartavya.h . (4.1.64) P II.226.8 - 19 R III.523 sadakkaa.n.dapraanta;sataikebhya.h pu.spaat prati.sedha.h . sadakkaa.n.dapraanta;sataikebhya.h pu.spaat prati.sedha.h vaktavya.h . satpu.spaa praakpu.spaa kaa.n.dapu.spaa praantapu.spaa ;satapu.spaa akapu.spaa . sambhastraajina;sa.napi.n.debhya.h phalaat . sambhastraatjina;sa.napi.n.debhya.h phalaat prati.sedha.h vaktavya.h . sam . samphalaa . sam . bhastraa . bhastraaphalaa . bhastraa . ajina . ajinaphalaa . ajina . pi.n.da . pi.n.daphalaa . pi.n.da . ;sa.na . ;sa.naphalaa . ;sa.na . ;svetaat ca iti vaktavyam . ;svetaphalaa . tre.h ca . tre.h ca prati.sedha.h vaktavya.h . triphalaa . mulaat na;na.h . (4.1.65) P II.226.1 - 227.2 R III.524 jaate.h iti vartamaane puna.h jaatigraha.nam kimartham . ayopadhaat iti vartate . yopadhaat api yathaa syaat . audameyii . ita.h manu.syajaate.h i;na.h upasa:nkhyaanam . ita.h manu.syajaate.h i;na.h upasa:nkhyaanam kartavyam . sauta:ngamii maunicitii . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 kimartha.h :nakaara.h . vi;se.sa.naa.rtha.h . kva vi;se.sa.naa.rthena artha.h . na uu:ndhaatvo.h iti . na uudhaatvo.h iti ucyamaane yavaagvaa yavaagvai iti atra api prasajyeta . atha diirghoccaara.nam kimartham na uu:n uta.h iti eva ucyeta . kaa ruupasiddhi.h : brahmabandhuu.h , dhiivabandhuu.h iti . savar.nadiirghatvena siddham . na sidhyati . gostriyo.h upasarjanasya iti hrasvatvam prasajyeta . iha ca brahmabandhuuchatram brahmabandhuucchatram .satvatuko.h asiddha.h iti ekaade;sasya asiddhatvaat nitya.h tuk prasajyeta . iha ca brahmabandhuu.h , dhiivabandhuu.h nady.rta.h kap iti kap prasajyeta . na e.sa.h do.sa.h . yat taavat ucyate brahmabandhuu.h , dhiivabandhuu.h iti gostriyo.h upasarjanasya iti hrasvatvam prasajyeta iti . ubhayata.h aa;sraye na antaadivat . yat api ucyate brahmabandhuuchatram brahmabandhuucchatram .satvatuko.h asiddha.h iti ekaade;sasya asiddhatvaat nitya.h tuk prasajyeta iti . padaantapadaadyo.h ekaade;sa.h asiddha.h na ca e.sa.h padaantapadaadyo.h ekaade;sa.h . yat api ucyate iha ca brahmabandhuu.h dhiivabandhuu.h nady.rta.h kap iti kap prasajyeta iti . nadyantaanaam ya.h bahuvriihi.h iti evam tat na ca e.sa.h nadyantaanaam ya.h bahuvriihi.h . ;se.salak.sa.na.h tarhi kap praapnoti . tasmaat diirghoccaara.nam kartavyam . (4.1.66.2) P II.227.17 - 19 R III.525 uu:nprakara.ne apraa.nijaate.h ca arajjvaadiinaam . uu:nprakara.ne apraa.nijaate.h ca arajjvaadiinaam iti vaktavyam . alaabuu.h karkandhuu.h . apraa.nijaate.h iti kimartham . k.rkavaaku.h . arajjvaadiinaam iti kimartham . rajju.h hanu.h . (4.1.70) P II.227.21 R III.526 sahitasahhaabhyaam ca iti vaktavyam . sahitoruu.h sahoruu.h . (4.1.71) P II.227.23 - 24 R III.526 atyalpam idam ucyate kadrukama.n.davlvo.h iti . kadrukama.n.daluguggulumadhujatupatayaaluu.naam iti vaktavyam : kadruu.h , kama.n.daluu.h , gugguluu.h , madhuu.h , jatuu.h , patayaaluu.h . (4.1.74) P II.228.2 - 6 R III.526 .saat ca ya;na.h caap . .saat ca ya;na.h caap vaktavya.h . ;saarkaraak.syaa pautimaa.syaa . tatra ayam api artha.h . gaukak.sya;sabda.h krau.dyaadi.su pa.thyate . sa.h na pa.thitavya.h bhavati . yadi na pa.thyate gauk.siiputra.h iti samprasaara.nam na praapnoti . i.s.tam eva etat sa:ng.rhiitam . gauk.syaaputra.h iti eva bhavitavyam . evam hi saunaagaa.h pa.thanti . .sya:na.h samprasaara.ne gaukak.syaayaa.h prati.sedha.h iti . (4.1.75) P II.228.8 - 24 R III.527 - 528 ana.h upadhaalopina.h uudhasa.h :nii.s puurvaviprati.siddham . ana.h upadhaalopina.h anyatarasyaam iti etasmaat uudhasa.h :nii.s bhavati puurvaviprati.sedhena . ata.h upadhaalopina.h anyatarasyaam iti etasya avakaa;sa.h bahuraaj;nii bahutak.s.nii . uudhasa.h :nii.s bhavati iti asya avakaa;sa.h . vibhaa.saa :niip . yadaa na :niip sa.h avakaa;sa.h . :niipprasa:nge ubhayam praapnoti . uudhasa.h :nii.s bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . ana.h upadhaalopina.h anyatarasyaam iti atra uudhasa.h :nii.s bhavati iti etat anuvarti.syate . aava.tyaat ya;na.h .spha.h caapa.h . aava.tyaat ya;na.h .spha.h caapa.h bhavati puurvaviprati.sedhena . aava.tyaat ya;na.h caapa.h avakaa;sa.h udiicaam . aava.tyaa . .sphasya avakaa;sa.h anyaani ya;nantaani . gaargyaaya.nii vaatsyaayanii . aava.tya;sabdaat praacaam ubhayam praapnoti . aava.tyaayanii . .spha.h bhavati puurvaviprati.sedhena . aava.tyagraha.nena na artha.h . ya;na.h .spha.h caapa.h iti eva . idam api siddham bhavati . ;saarkaraak.syaaya.nii pautimaa.syaaya.nii . ya;ngraha.nena na artha.h . .spha.h caapa.h iti eva . gaukak.sya;sabda.h krau.dyaadi.su pa.thyate . idam api siddham bhavati gaukak.syaaya.nii . tat tarhi vaktavyam . na vaktavyam . evam vak.syaami . praacaam .spha.h taddhita.h sarvatra . kva sarvatra . yatra .spha.h ca anya.h ca praapnoti .spha.h eva tatra bhavati iti . tata.h lohitaaidkatantebhya.h sarvatra . kva sarvatra . praacaam ca udiicaam ca . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 iha kasmaat na bhavati . daak.sii plaak.sii iti . ati;saayikena ayam tama;sabdena nirde;sa.h kriyate . sa.h ca triprabh.rti.su vartate . triprabh.rtiinaam abhaavaat . yadi evam prakar.se cet tamam k.rtvaa daak.syaa.h na upottamam guru aamvidhi.h kena te na syaat prakar.se yadi ayam tama.h . prakar.se cet tamam k.rtvaa daak.syaa.h na upottamam guru iti ucyate aamvidhi.h kena tava na syaat . avyayaghaat iti praapnoti . prakar.se yadi ayam tama.h . yadi ayam tama.h prakar.se vartate . udgatasya prakar.sa.h ayam . gata;sabda.h atra lupyate .udgatasya ayam prakar.sa.h . gata;sabdasya atra lopa.h bhavati . naavyayaarthaprakar.sa.h asti . dhaatvartha.h atra prak.r.syate . naavyayasya arthasya prakar.sa.h . kasya tarhi . dhaatvarthasya . udgata.h apek.sate kim cit . trayaa.naam dvau kila udgatau . anudgatam apek.sya udgata.h iti etat bhavati . trayaa.naam dvau kila udgatau . trayaa.naam kila dvau udgatau bhavata.h . catu.sprabh.rtikartavya.h vaaraahyaayaam na sidhyati . catu.sprabh.rti.su .sya:n vaktavya.h vaaraahyaayaam na sidhyati . vaaraahyaayaam na praapnoti . kim kaara.nam . catu.sprabh.rtiinaam abhaavaat . bhidyate asya svara.h tena vidhi.h ca aama.h na lak.syate . bhidyate khalu asya svara.h tena aati;saayikena ;sabdena uttamasya . vidhi.h ca aama.h na lak.syate . vidhi.h ca aama.h na kva cit api lak.syate . ;sabdaantaram idam vidhyaat d.r.s.tam abhyantaram tri.su . evam tarhi anya.h ayam aati;saayikena samaanaartha.h tama.h triprabh.rti.su vartate . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 kim puna.h ayam a.ni;no.h aade;sa.h aahosvit a.ni;nbhyaam para.h . ka.h ca atra vi;se.sa.h . .sya:ni anaade;se yalopavacanam . .sya:ni anaade;se yalopa.h vaktavya.h . audameghyaayaa.h chaatraa.h audameghaa.h . dvi.h a.nvidhi.h . dvi.h ca a.n vidheya.h . audameghyaayaa.h chaatraa.h audameghaa.h . audameghyaanaam sa:ngha.h audamegha.h . i;na.h iti a.n na praapnoti . astu tarhi aade;sa.h . aade;se nalopavacanam . yadi aade;sa.h nalopa.h vaktavya.h . au.dulomyaa ;saaralomyaa iti . ye ca abhaavakarma.no.h iti prak.rtibhaava.h prasajyeta . na vaa .sya:na.h lopanimittatvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . .sya:na.h lopanimittatvaat . lopanimitta.h .sya:n . na ak.rte lope .sya:n praapnoti . kim kaara.nam . guruupottamayo.h iti ucyate na ca ak.rte lope guruupottamam bhavati . atha vaa puna.h astu para.h . nanu ca uktam .sya:ni anaade;se yalopavacanam dvi.h a.nvidhi.h iti . na e.sa.h do.sa.h . yat taavat ucyate yalopavacanam iti ado.sa.h e.sa.h . kim kaara.nam . pu.mvadbhaavaat yajaadau taddhite . yajaadau taddhite pu.mvadbhaava.h bhavi.syati bhasya a.dhe taddhite pu.mvat bhavati iti . ayam tarhi do.sa.h dvi.h a.nvidhi.h iti . na e.sa.h do.sa.h . siddha.h ca pratyayavidhau . sa.h ca siddha.h pratyayavidhau . ubhayam idam uktam aade;sa.h para.h iti ca . kim atra nyaayyam . ade;sa.h iti etat nyaayyam . kuta.h etat . evam ca eva hi k.rtvaa aacaarye.na suutram pa.thitam .sa.s.thyaa ca nirde;sa.h k.rta.h . ata.h e.sa.h pak.sa.h nirdo.sa.h . nanu ca parasmin api sati ye do.saa.h te parih.rtaa.h . pu.mvadbhaavena yalopa.h parih.rta.h . sa ca pu.mvadbhaava.h a.de bhavati . tatra audamegheya.h na sidhyati . anubandhau tvayaa kaaryau . yasya aade;sa.h anubandhau tena kartavyau . eka.h saamaanyagraha.naa.rtha.h apara.h saamaanyagraha.naavighaataartha.h . kva saamaanyagraha.naa.rthena artha.h . ya:na.h caap iti . atha saamaanyagraha.naavighaataarthena kva artha.h . atra eva . kim prayojanam . caapartham . caap yathaa syaat . tava katham caap . .taabvidhi.h mama . .taapaa mama siddham . nanu ca mama api .taapaa siddham . na sidhyati . a.na.h iti i;na.h iti ca iikaara.h praapnoti . na e.sa.h do.sa.h . na evam vij;naayate a.nantaat akaaraantaat i;nantaat ikaaraantaat iti . katham tarhi . a.n ya.h akaara.h i;n ya.h ikaara.h iti . svaraartha.h tarhi tvayaa caap vaktavya.h . ;nniti iti aadyudaattatvam maa bhuut cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat iti . tava api tarhi .sya:naa uktatvaat striitvasya .taap na praapnoti . ukte api hi bhavanti ete . ukte api hi striitve bhavanti ete .taabaadaya.h . uktam etat svaa.rthikaa.h .taabaadaya.h iti . mama api tarhi saanubandhakasya aade;sa.h itkaaryam na iti . tena ;nit na bhavi.syati . asthaanivattve do.sa.h te v.rddhi.h atra na sidhyati . asthaanivattve do.sa.h . v.rddhi.h te na praapnoti . au.dulomyaa ;saaralomyaa . na ca idaaniim ardhajaratiiyam labhyam v.rddhi.h me bhavi.syati svara.h na iti . tat yathaa ardham jaratyaa.h kaamayate ardham na iti . tvayaa api atra vi;se.saartham kartavyam syaat vi;se.sa.nam . tvayaa api atra vi;se.saartha.h anubandha.h kartavya.h . kva vi;se.sa.naarthena artha.h . .sya:na.h samprasaara.nam iti . akriyaa eva vi;se.sa.h atra saanubandha.h vi;se.savaan . akriyaa eva mama vi;se.sa.h saanubandha.h tu vi;se.savaan . paa;syaayaam te katham na syaat . paa;syaaputra.h iti atra kasmaat na bhavati . eka.h me syaat vi;se.sa.nam . eka.h mama vi;se.sa.naa.rtha.h . tvayaa puna.h dvau kartavyau . atha ekasmin api sati ka.h kari.syate . kim ca ata.h . anyasmin suutrabheda.h syaat . yadi etaabhyaam anya.h kriyate suutrabheda.h k.rta.h bhavati . .siti li:ngam prasajyeta . atha .sit kriyate .sita.h iti iikaara.h praapnoti . :niti cekriiyite do.sa.h . atha :nit kriyate cekriiyite do.sa.h bhavati . loluuyaaputra.h loluuyaapati.h iti . vyavadhaanaat na du.syati . akaare.na vyavahitatvaat na do.sa.h bhavati . ya.h anantara.h na dhaatu.h sa.h . dhaato.h iti vartate ya.h ca atra anantara.h na asau dhaatu.h . ya.h dhaatu.h sa.h ananantara.h . ya.h ca dhaatu.h sa asau anantara.h . na cet ubhayata.h saamyam ubhayatra prasajyeta . na cet ubhayata.h saamyam ubhayatra praapnoti . yadi puna.h ya:naa dhaatu.h vi;se.syeta . ya:naa vi;se.syeta yadi iha dhaatu.h ya:n dhaatunaa vaa yadi tulyam etat . yadi eva ya:naa dhaatu.h vi;se.syate yadi atha api dhaatunaa ya:n tulyam etat bhavati . ubhau pradhaanam yadi na atra do.sa.h . atha ubhau pradhaanam bhavata.h na atra do.sa.h bhavati . tathaa prasaaryeta tu vaakpati.h te . tathaa sati vaakpati.h vaakputra.h iti atra prasaara.nam praapnoti . dhaatuprakara.nasya iha na sthaanam iti ni;scaya.h . dhaatuprakara.nasya iha sthaanam na asti iti k.rtvaa e.sa.h ni;scaya.h kriyate . ava;syam aattvaartham dhaatugraha.nam kartavyam . iha maa bhuut . gobhyaam gobhi.h naubhyaam naubhi.h . aattvaartham yadi kartavyam tatra eva tat kari.syate . upade;se yat ejantam tasya ced aattvam i.syate udde;sa.h .ruu.dhi;sabdaanaam . tena go.h na bhavi.syati . evam tarhi upade;se iti ucyate udde;sa.h ca praatipadikaanaam na upade;sa.h . (4.1.79) P II.233.3 - 22 R III.538 - 540 kimartham idam ucyate . gotraavayavaat agotraartham . gotraavayavaat iti ucyate . agotraartha.h ayam aarambha.h . gotraavayavaat agotraartham iti cet tat ani.s.tam . gotraavayavaat agotraartham iti cet tat ani.s.tam praapnoti . iha api praapnoti aahicchatrii kaanyakubjii . evam tarhi gotraat eva gotraavayavaat . gotraat iti cet vacanaanarthakyam . gotraat iti cet vacanam anarthakam . siddham gotre purve.na eva . idam tarhi prayojanam . guruupottamayo.h iti ucyate . aguruupottamaa.rtha.h ayam aarambha.h . aguruupottamaa.rtham iti cet sarve.saam avayavatvaat sarvaprasa:nga.h . aguruupottamaa.rtham iti cet sarve.saam avayavatvaat sarvatra praapnoti : a.s.taa;siiti.h sahasraa.ni uurdhvaretasaam .r.sii.naam babhuuvu.h . tatra agastyaa.s.tamai.h .r.sibhi.h prajana.h abhyupagata.h . tatrabhavataam yat apatyam taani gotraa.ni . ata.h anye gotraavayavaa.h . tatra utpatti.h praapnoti . tat ca ani.s.tam . tasmaat na artha.h anena yogena . katham yebhya.h aguruupottamebhya.h i.syate . siddham tu rau.dhyaadi.su upasa:nkhyaanaat . siddham etat . katham . rau.dhyaadi.su upasa:nkhyaanaat . rau.dhyaadi.su upasa:nkhyaanam kartavyam . ke puna.h rau.dhyaadaya.h . ye krau.dyaadaya.h . bhaaradvaajiiyaa.h pa.thanti siddham tu kulaakhyebhya.h loke gotraabhimataabhya.h iti . siddham etat . katham . kulaakhyaa.h loke gotraavayavaa.h iti ucyante . atha vaa gotraavayava.h ka.h bhavatum arhati . gotraat avayuta.h . ka.h ca gotraat avayuta.h . ya.h anantara.h . daivadattyaa yaaj;nadattyaa iti . (4.1.82) P II.234.2 - 23 R III.541 - 543 samarthavacanam kimartham . samarthaat utpatti.h yathaa syaat : upago.h apatyam . asamarthaat maa bhuut iti : kambala.h upago.h apatyam devadattasya iti . samarthavacanam anarthakam . na hi asamarthena arthaabhidhaanam . samarthavacanam anarthakam . kim kaara.nam . na hi asamarthena arthaabhidhaanam . na hi asamarthaat utpadyamaanena pratyayena arthaabhidhaanam syaat . anabhidhaanaat tata.h utpatti.h na bhavi.syati . atha prathamavacanam kimartham . prathamavacanam prak.rtivi;se.sa.naartham . prathamaat pratyayotpatti.h yathaa syaat . aprathamaat maa bhuut . upago.h apatyam iti apatya;sabdaat . prathamavacanam anarthakam . na hi aprathamena arthaabhidhaanam . prathamavacanam anarthakam . kim kaara.nam . na hi aprathamena arthaabhidhaanam . na hi aprathamaat utpadyamaanena pratyayena arthaabhidhaanam syaat . anabhidhaanaat tata.h utpatti.h na bhavi.syati . atha vaavacanam kimartham . vaakyam api yathaat syaat . upago.h apatyam iti . vaavacane ca uktam . kim uktam . tatra taavat uktam . vaavacanaanarthakyam ca tatra nityatvaat sana.h iti . iha api vaavacanam anarthakam . kim kaara.nam . tatra nityatvaat pratyayasya . iha dvau pak.sau v.rttipak.sa.h ca av.rttipak.sa.h ca . svabhaavta.h ca etat bhavati vaakyam ca v.rtti.h ca . tatra svaabhaavike v.rttivi.saye nitye pratyaye praapte vaavacanen kim anyat ;sakyam abhisambandhum anyat ata.h sa;nj;naayaa.h . na ca sa;nj;naayaa.h bhaavaabhaavau i.syete . tasmaat na artha.h vaavacanena . atha etat samarthagraha.nam na eva kartavyam . kartavyam ca . kim prayojanam . samarthaat utpatti.h yathaa syaat . asamarthaat maa bhuut . kim puna.h samartham . arthaabhidhaane yat samartham . kim puna.h tat . k.rtavar.naanupuurviikam padam . sautthiti.h vaik.samaa.ni.h iti . atha tat vaavacanam na eva kartavyam . kartavyam ca . kim prayojanam . nityaa.h ;sabdaa.h . nitye.su ;sabde.su vaakyasya anena saadhutvam anvaakhyaayate . (4.1.83.1) P II.235.2 -8 R III.544 - 545 ayukta.h ayam nirde;sa.h . na hi tatra ka.h cit diivyacchabda.h pa.thyate . ka.h tarhi . diivyati;sabda.h . katham tarhi nirde;sa.h kartavya.h . praak diivyate.h iti . sa.h tarhi tathaa nirde;sa.h kartavya.h praak diivyate.h iti . na kartavya.h . diivyati;sabde diivyacchabda.h asti . tasmaat e.saa pa;ncamii . kim puna.h kaara.nam vik.rtanirde;sa.h kriyate . etat j;naapayati aacaarya.h . bhavati e.saa paribhaa.saa : ekade;savik.rtam ananyavat bhavati iti . kim etasya j;naapane prayojanam . ekade;savikr.te.su upasa:nkhyaanam coditam . tat na kartavyam bhavati . atha vaa praak;sabda.h ayam dik;sabda.h . dik;sabdai.h ca yoge pa;ncamii bhavati . tatra aprathamaasamaanaadhikara.ne iti ;sataa bhavi.syati . (4.1.83.2) P II.235.9 - 18 R III.545 atha praagvacanam kimartham . praagvacanam sak.rdvidhaanaartham . praagvacanam kriyate sak.rdvidhaanaartham . sak.rdvihita.h pratyaya.h vihita.h yathaa syaat . yoge yoge tasya graha.nam maa kaar.sam iti . na etat asti prayojanam . adhikaaraat api etat siddham . adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . adhikaaraat siddham iti cet apavaadavi.saye a.nprasa:nga.h . adhikaaraat siddham iti cet apavaadavi.saye a.n praapnoti . ata.h i;n a.n ca iti a.n api praapnoti . tasmaat praagvacanam . tasmaat praagvacanam kartavyam . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 atha kriyamaa.ne api praagvacane katham idam vij;naayate . praak diivyata.h yaa.h prak.rtaya.h aahosvit praak diivyata.h ye arthaa.h iti . kim ca ata.h . yadi vij;naayate praak diivyata.h yaa.h prak.rtaya.h iti sa.h eva do.sa.h apavaadavi.saye a.nprasa:nga.h iti . atha vij;naayate praak diivyata.h ye arthaa.h iti na do.sa.h bhavati . samaane arthe prak.rtivi;se.saat utpadyamaana.h i;n a.nam bhaadhate . yathaa na do.sa.h tathaa astu . praak diivyata.h ye arthaa.h iti vij;naayate . kuta.h etat . tathaa hi ayam praadhaanyena artham pratinirdi;sati . itarathaa bahvya.h prak.rtaya.h pa.thyante . tata.h yaam kaam cit evam nimittatvena upaadadiita . atha vaa puna.h astu praak diivyata.h yaa.h prak.rtaya.h iti . nanu ca uktam apavaadavi.saye a.nprasa:nga.h iti . na vaa kva cit vaavacanaat . na vaa e.sa.h do.sa.h . kim kaara.nam . kva cit vaavacanaat . yat ayam vaavacanam karoti piilaayaa.h vaa uda;svita.h anyatarasyaam iti tat j;naapayati aacaarya.h na apavaadavi.saye a.n bhavati iti . yadi etat j;naapyate na artha.h praagvacanena . adhikaaraat siddham . nanu ca uktam adhikaaraat siddham iti cet apavaadavi.saye a.nprasa:nga.h iti . na e.sa.h do.sa.h . parih.rtam etat na vaa kva cit vaavacanaat iti . kim puna.h kaara.nam iyaan avadhi.h g.rhyate . na praak .thaka.h iti eva ucyeta . etat j;naapayati arthe.su ayam bhavati iti . kim etasya j;naapane prayojanam . prak.rtivi;se.saat upadyamaana.h i;n a.nam baadhate . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 vaa:nmatipit.rmataam chandasi upasa:nkhyaanam . vaa:nmatipit.rmataam chandasi upasa:nkhyaanam kartavyam . vaak . vaacya.h . vaak . mati . maatya.h . mati . pit.rmat . pait.rmatya.h . p.rthivyaa.h ;naa;nau . p.rthivyaa.h ;naa;nau vaktavyau . paarthivaa paarthivii . devasya ya;na;nau . devasya ya;na;nau vaktavyau . daivyam daivam .bahi.sa.h .tilopa.h ca ya;n ca . bahi.sa.h .tilopa.h ca ya;n ca vaktavya.h . bahirbhava.h baahya.h . iikak ca . iikak ca vaktavya.h . baahiika.h . iika;n chandasi . iika;n chandasi vaktavya.h . baahiikam astu bhadram va.h . sthaamna.h akaara.h . sthaamna.h akaara.h vaktavya.h . a;svatthaama.h . lomna.h apatye.su bahu.su . lomna.h apatye.su bahu.su akaara.h vaktavya.h .u.dulomaa.h ;saralomaa.h . bahu.su iti kimartham . au.dalomi.h ;saaralomi.h . sarvatra go.h ajaadiprasa:nge yat . sarvatra go.h ajaadiprasa:nge yat vaktavya.h . gavi bhavam gavyam . go.h idam gavyam . go.h svam gavyam . gau.h devataa asya sthaaliipaakasya gavya.h sthaaliipaaka.h . (4.1.85.2) P II.237.9 - 17 R III.549 .nyaadaya.h arthavi;se.salak.sa.naat a.napavaadaat puurvaviprati.seddham . .nyaadaya.h arthavi;se.salak.sa.naat a.napavaadaat bhavanti puurvaviprati.sedhena . .nyaadiinaam avakaa;sa.h . diti.h devataa asya daitya.h . athavi;se.salak.sa.nasya a.napavaadasya avakaa;sa.h . dule.h apatyam dauleya.h baaleya.h . iha ubhayam praapnoti . dite.h apatyam daitya.h . aparasya athavi;se.salak.sa.nasya a.napavaadasya avakaa;sa.h . acittahastidheno.h .thak . aapuupikam ;saa.skulikam . .nyaadiinaam avakaa;sa.h . baarhaspatyam praajaapatyam . iha ubhayam praapnoti . vanaspatiinaam samuuha.h vaanaspatyam . .nyaadaya.h bhavanti puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaaciipara;sabda.h . viprati.sedhe yat i.s.tam tat bhavati . ditivanaspatibhyaam apatyasamuuhayo.h . (4.1.86) P II.237.19 - 23 R III.550 a;nprakara.ne grii.smaat acchandasi . a;nprakara.ne grii.smaat acchandasi iti vaktavyam . grai.smam . acchandasi iti kim . tri.s.tup grai.smii . yadi acchandasi iti ucyate grai.smau etau maasau atra na praapnoti . acchandasi iti ucyate . na etat chanda.h samiik.sitam kaa.thakam kaapaalakam maudakam pappalaadakam vaa . kim tarhi . pratyayaarthavi;se.sa.nam eta . na cet chanda.h pratyayaartha.h bhavati iti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 kimartham na;nsna;nau ucyete na na;n eva ucyeta . kaa ruupasiddhi.h : pau.msnam . pu.ms iti sakaaraanta.h nakaara;sabda.h ca pratyaya.h . na sidhyati . sa.myogaantasya lopa.h iti lopa.h praapnoti . evam tarhi na eva artha.h na;naa na api sna;naa . a;n prak.rta.h . sa.h anuvarti.syate nakaara.h ca aagama.h vaktavya.h . atha nakaaraagame sati kim puurvaanta.h kari.syate aahosvit paraadi.h . kim ca ata.h . yadi puurvaanta.h strai.naa.h bahu.su lopa.h praapnoti . strai.naanaam sa:ngha.h sa:nghaa:nkalak.sa.ne.su a;nya;ni;naam a.n iti a.n praapnoti . atha paraadi.h pau.msam sa.h eva do.sa.h sa.myogaantalopa.h praapnoti . astu puurvaanta.h . katham strai.naa.h strai.naanaam sa:ngha.h iti . ubhayatra laukikasya gotrasya graha.nam . na ca idam laukikam gotram . iikaara.h tarhi praapnoti . i.s.tam eva etat sa:ng.rhiitam . strai.nii pau.msii iti eva bhavitavyam . evam hi saunaagaa.h pa.thanti na;nsna;niikakkhu.mstaru.natalunaanaam upasa:nkhyaanam iti . .tilopa.h tarhi praapnoti . nugvacanaat na bhavi.syati . bhavet iha nugvacanaat na syaat strai.nam iti . iha tu khalu pauumsam iti nugvacanaat eva praapnoti . tasmaat na;nsna;nau vaktavyau . (4.1.87.2) P II.238.14 - 25 R III.552 atha imau na;nsna;nau praak bhavanaat aahosvit praak vate.h . ka.h ca atra vi;se.sa.h . na;nsna;nau bhavanaat iti cet vatyarthe prati.sedha.h . na;nsna;nau bhavanaat iti cet vatyarthe prati.sedha.h vaktavya.h . striivat pu.mvat iti . kim puna.h kaara.nam na sidhyati . ima na;nsna;nau praak bhavanaat iti ucyete . tau vi;se.savihitau saamaanyavihitam vatim baadheyaataam . tat tarhi vaktavyam . na vaktavyam . vate.h praak iti vak.syaami . vate.h praak iti cet bhaave upasa:nkhyaanam . vate.h praak iti cet bhaave upasa:nkhyaanam kartavyam . striibhaava.h strai.nam pumbhaava.h pau.msnam iti . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam na;nsna;nau bhavanaat iti cet vatyarthe prati.sedha.h iti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na vatyarthe na;nsna;nau bhavata.h iti yat ayam striyaa.h pu.mvat iti nirde;sam karoti . evam api striivat iti na sidhyati . yogaapek.sam j;naapakam . (4.1.88.1) P II.239.2 - 8 R III.553 iha kasmaat na bhavati traividya.h paa;ncanada.h .saa.tkula.h iti . iha taavat traividya.h iti na evam vij;naayate tisra.h vidyaa.h adhiite traividya.h iti . katham tarhi . tryavayavaa vidyaa trividyaa . trividyaam adhiite traividya.h iti . iha api paa;ncanada.h iti na evam vij;naayate pa;ncasu nadii.su bhava.h paa;ncanada.h iti . katham tarhi . pa;ncaanaam nadiinaam samaahaara.h pa;ncanadam . pa;ncanade bhava.h paa;ncanada.h iti . .saa.tkula.h iti na evam vij;naayate .sa.tsu kule.su bhava.h .saa.tkula.h iti . katham tarhi . .sa.n.naam kulam .sa.tkulam .sa.tkule bhava.h .saa.tkula.h iti . ajaadigraha.nam ca kartavyam . iha maa bhuut pa;ncagarbharuupyam pa;ncagarbhamayam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 dvigo.h luki tannimittagraha.nam . dvigo.h luki tannimittagraha.nam kartavyam . dvigunimittam ya.h taddhita.h tasya luk bhavati iti vaktavyam . iha maa bhuut . pa;ncakapaalasya idam kha.n.dam paa;ncakapaalam iti . arthavi;se.saasampratyaye atannimittaat api . arthavi;se.saasampratyaye atannimittaat api iti vaktavyam . kim prayojanam . pa;ncasu kapaale.su sa.msk.rta.h pa;ncakapaala.h . pancakapaalyaam sa.mskrta.h iti api vig.rhya pa;ncakapaala.h iti eva yathaa syaat . atha kriyamaa.ne api tannimittagraha.ne katham idam vij;naayate . tasya nimittam tannimittam tannimittaat iti aahosvit sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti . kim ca ata.h . yadi vij;naayate tasya nimittam tannimittam tannimittaat iti kriyamaa.ne api tannimittagraha.ne atra praapnoti pa;ncakapaalasya idam kha.n.dam iti . atha vij;naayate sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti na do.sa.h bhavati . yatha na do.sa.h tathaa astu . sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti vij;naayate . kuta.h etat . yat ayam aaha arthavi;se.saasampratyaye atannimittaat api iti . tat tarhi tannimittagraha.nam kartavyam . na kartavyam . dvigo.h iti na e.saa pa;ncamii . kaa tarhi . sambandha.sa.s.thii . dvigo.h taddhitasya luk bhavati . kim ca dvigo.h taddhita.h . nimittam . yasmin dvigu.h iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthavi;se.saasampratyaye atannimittaat api iti . etat ca na vaktavyam . iha asmaabhi.h trai;sabdyam saadhyam . pa;ncasu kapaale.su sa.msk.rta.h pa;ncakapaalyaam sa.msk.rta.h pa;ncakapaala.h da;sakapaala.h iti . tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . tat yathaa . ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati . evam pa;ncasu kapaale.su sa.msk.rta.h iti vig.rhya pa;ncakapaala.h iti bhavi.syati . pa;ncakapaalyaam sa.msk.rta.h iti vig.rhya vaakyam eva . trai;sabdyam ca iha saadhyam . tat ca evam sati siddham bhavati . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 gotre aluk aci iti cet itaretaraa;srayatvaat aprasiddhi.h . gotre aluk aci iti cet itaretaraa;srayatvaat aprasiddhi.h . kaa itaretaraa;srayataa . alugnimitta.h ajaadi.h ajaadinimitta.h ca aluk . tat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . viprati.sedhaat tu luka.h chavidhaanam . viprati.sedhaat tu luka.h cha.h bhavi.syati . luka.h avakaa;sa.h gargaa.h vatsaa.h bidaa.h urvaa.h . chasya avakaa;sa.h ;saaliiya.h maaliiya.h gaargiiya.h vaatsiiya.h . iha ubhayam praapnoti . gargaa.naam chaatraa.h gaargiiyaa.h vaatsiiya.h . cha.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . bhuumni ca luk praapta.h baahye ca arthe vidhiiyate ajaadi.h . bahira:ngam antara:ngaat . viprati.sedhaat ayuktam syaat . bhuumni praaptasya luka.h yat ajaadau taddhite alukam ;saasti etat braviiti kuurvan samaanakaalau aluk luk ca . yat ayam bhuumni praaptasya luka.h ajaadau taddhite alukam ;saasti tat j;naapayati aacaarya.h samaanakaalau etau aluglukau iti . yadi vaa luka.h prasa:nge bhavati aluk cha.h tathaa prasiddha.h asya . yadi vaa luka.h prasa:nge bhavati aluk bhavati tathaa asya cha.h prasiddha.h asya . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . luk vaa aluka.h prasa:ngam pratiik.sate che aluk asya tathaa . luk vaa puna.h aluka.h prasa:ngam yadi pratiik.sate tathaa asya che aluk siddha.h bhavati . prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 gotrasya bahu.su lopina.h bahuvacanaantasya prav.rttau dvyekayo.h aluk . gotrasya bahu.su lopina.h bahuvacanaantasya prav.rttau dvyekayo.h aluk vaktavya.h . bidaanaam apatyam maa.navaka.h baida.h baidau . kimartham idam na aci iti eva aluk siddha.h . aci iti ucyate . na ca atra ajaadim pa;syaama.h . pratyayalak.sa.nena . var.naa;sraye na asti pratyayalak.sa.nam . ekavacanadvivacanaantasya prav.rttau bahu.su lopa.h yuuni . ekavacanadvivacanaantasya prav.rttau bahu.su lopa.h yuuni vaktavya.h . baidasya apatyam bahava.h maa.navakaa.h bidaa.h . baidayo.h bidaa.h . a;n ya.h bahu.su ya;n ya.h bahu.su iti ucyamaana.h luk na praapnoti . maa bhuut evam a;n ya.h bahu.su ya;n ya.h bahu.su iti . a;nantam yad bahu.su ya;nantam yat bahu.su iti bhavi.syati . na evam ;sakyam . iha hi do.sa.h syaat . kaa;syapapratik.rtaya.h kaa;syapaa.h iti . na e.sa.h do.sa.h . yat taavat ucyate gotrasya bahu.su lopina.h bahuvacanaantasya prav.rttau dvyekayo.h aluk vaktavya.h iti . na vaktavya.h . aci iti eva aluk siddha.h . aci iti ucyate . na ca atra ajaadim pa;syaama.h . pratyayalak.sa.nena . nanu ca uktam var.naa;sraye na asti pratyayalak.sa.nam iti . yadi vaa kaani cit var.naa;srayaa.ni api pratyayalak.sa.nena bhavanti tathaa ca idam api bhavi.syati . atha vaa avi;se.se.na alukam uktvaa hali na iti vak.syaami . yadi avi;se.se.na alukam uktvaa hali na iti ucyate bidaanaam apatyam bahava.h maa.navakaa.h bidaa.h atra api praapnoti . astu . puna.h asya yuvabahutve vartamaanasya luk bhavi.syati . puna.h aluk kasmaat na bhavati . samarthaanaam prathamasya gotrapratyayaantasya aluk ucyate . na ca etat samarthaanaam prathamam gotrapratyayaantam . kim tarhi . dvitiiyam artham upasa:nkraantam . ava;syam ca etat evam vij;neyam atribharavaajikaa vasi.s.thaka;syapikaa bh.rgva:ngirasikaakutsaku;sikikaa iti evamartham . gargabhaargavikaagraha.nam vaa niyamaartham . atha vaa gargabhaargavikaagraha.nam niyamaartham bhavi.syati . etasya eva dvitiiyam artham upasa:nkraantasya aluk bhavati na anyasya iti . yat api ucyate ekavacanadvivacanaantasya prav.rttau bahu.su lopa.h yuuni vaktavya.h . a;n ya.h bahu.su ya;n ya.h bahu.su iti ucyamaana.h luk na praapnoti . maa bhuut evam a;n ya.h bahu.su ya;n ya.h bahu.su iti . a;nantam yad bahu.su ya;nantam yat bahu.su iti bhavi.syati . nanu ca uktam na evam ;sakyam . iha hi do.sa.h syaat . kaa;syapapratik.rtaya.h kaa;syapaa.h iti . na e.sa.h do.sa.h . laukikasya tatra gotrasya graha.nam na ca etat laukikam gotram . yadi a;nantam yad bahu.su ya;nantam yat bahu.su iti evam ucyate bidaanaam apatyam maa.navaka.h baida.h baidau atra api praapnoti . aluk atra likam baadhi.syati . aluki ca k.rte puna.h luka.h nimittam na asti iti k.rtvaa puna.h luk na bhavi.syati . uktam vaa . kim uktam . aapatya.h vaa gotram . paramaprak.rte.h ca aapatya.h . aapatyaat jiivadva.m;syaat svaarthe dvitiiya.h yuvasa;nj;na.h . sa.h ca astriyaam . ekagotragraha.naanarthakyam ca . bahuvacanalopi.su ca siddham iti . tatra bidaanaam apatyam maa.navaka.h iti vig.rhya bida;sabdaat dvyekayo.h utpatti.h bhavi.syati . baida.h baidau . baidasya apatyam bahava.h maa.navakaa.h iti vig.rhya bida;sabdaat bahu.su utpatti.h bhavi.syati . bidaa iti aviravikanyaayena . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 yuuni luk aci iti cet pratyayasya ayathe.s.taprasa:nga.h . yuuni luk aci iti cet pratyayasya ayathe.s.tam praapnoti . ani.s.te pratyaye avasthite luk . ani.s.tapratyayasya ;srava.nam prasjyeta . siddham tu avi;se.se.na lugvacanam hali ca prati.sedha.h . siddham etat . katham . avi;se.se.na lukam uktvaa hali na iti vak.syaami . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam yuuni luk aci iti cet pratyayasya ayathe.s.taprasa:nga.h iti . na e.sa.h do.sa.h . aci iti na e.saa parasaptamii . kaa tarhi . vi.sayasaptamii . ajaadau vi.saye iti . tatra aci vi.saye luke k.rte ya.h yata.h pratyaya.h praapnoti sa.h tata.h bhavi.syati . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 kaani puna.h asya yogasya prayojanaani . prayojanam sauviiragotrebhya.h .na.thakchaa.h . .na . phaa.n.taah.rte.h apatyam maa.navaka.h phaa.n.taah.rta.h . phaa.n.tah.rtasya yuuna.h chaatraa.h phaa.n.taah.rtaa.h . .na . .thak . bhaagavitte.h apatyam maa.navaka.h bhaagavittika.h . bhaagavittikasya yuuna.h chaatraa.h bhaagavittaa.h . .thak . tailaayane.h apatyam maa.navaka.h tailaayaniiya.h . tailaayaniiya yuuna.h chaatraa.h tailaayaniiyaa.h . i;n.nyau sarvatra . i;n.nyau sarvatra prayojanam . aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h . v.rddhavadatide;se sati i;na.h gotre iti a.n praapnoti . na e.sa.h do.sa.h . pratyaakhyaayate asau atide;sa.h . katham yaani prayojanaani . taani j;naapakena siddhaani . yatkhacchaantaat tarhi i;na.h prayojanam . yat . ;sva;surasya apatyam ;sva;surya.h . ;sva;suryasya apatyam ;svaa;suri.h . ;svaa;sure.h yuuna.h chaatraa.h ;svaa;suraa.h . yat . kha . kulasya apatyam kuliina.h . kuliinasya apatyam kauliini.h . kauliine.h yuuna.h chaatraa.h kauliinaa.h . kha . cha . svasu.h apatyam svasriiya.h . svasriiyasya apatyam svaasriiyi.h . svaasriiye.h yuuna.h chaatraa.h svaasriiyaa.h . etaani api hi na santi prayojanaani . atra api yuuni ;sva;surya.h kuliina.h svasriiya.h iti eva bhavitavyam . uktam etat a.ni;no.h luki abraahma.nagotramaatraat yuvapratyayasya upasa:nkhyaanam iti . abraahma.nagotramaatraat iti ucyate . na ca etat abraahma.nagotramaatram . abraahma.nagotramaatraat iti na ayam paryudaasa.h yat anyat braahma.nagotramaatraat iti . kim tarhi prasajya ayam prati.sedha.h braahma.nagotramaatraat na iti . ava;syam ca etat evam vij;neyam maayuri.h kaapoti.h kaapi;njali.h iti evamartham . evam tarhi a.n.nyau sarvatra prayojanam . a.n . glucukaayane.h apatyam maa.navaka.h glaucukaayana.h . glaucukaayanasya yuuna.h chaatraa.h glaucukaayanaa.h . .nya.h ca kaapi;njalaadyartham . kaapi;njale.h apatyam maa.navaka.h kaapi;njalaadya.h . tasya yuuna.h chaatraa.h kaapi;njalaadaa.h . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 praagdiivyatodhikaare yuuna.h v.rddhavadatide;sa.h . praagdiivyatodhikaare yuuna.h v.rddhavadatide;sa.h kartavya.h . yuvaa v.rddhavat bhavati iti vaktavyam . gaargyaaya.naanaam samuuha.h gaargyaa.nakam . gaargyaaya.naanaam kim cit gaargyaa.nakam . gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h . gotraa;sraya.h vu;n yathaa syaat . yadi v.rddhavadatide;sa.h kriyate aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h iti i;na.h gotre iti a.n praapnoti . yadi puna.h yuvaa v.rddhavat iti anena anutpatti.h atidi;syeta . katham puna.h yuvaa v.rddhavat iti anena anutpatti.h ;sakyaa atide.s.tum . vatinirde;sa.h ayam kaamacaara.h ca vatinirde;se vaakya;se.sam samarthayitum . tat yathaa : u;siinaravat madre.su yavaa.h . santi na santi iti . maat.rvat asyaa.h kalaa.h . santi na santi iti . evam iha api yuvaa v.rddhavat bhavati v.rddhavat na bhavati iti evam vaakya;se.sam samarthayi.syaamahe . yatha gotre yuvapratyaya.h na bhavati evam praagdiivyatodhikaare yuuni api na bhavati iti . tat vaktavyam . yadi api etat ucyate atha vaa etarhi yuuni luk iti etat na kriyate . katham tarhi phakphi;no.h anyatarasyaam iti . phakphi;nvartii yuvaa vaa v.rddhavat bhavati iti vak.syaami . yadaa tarhi na v.rddhavat tadaa gaargyaaya.naanaam samuuha.h gaargyaa.nakam gaargyaaya.naanaam kim cit gaargyaa.nakam gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h gotraa;sraya.h vu;n na praapnoti . yadi puna.h yuvaa v.rddhavat iti anena artha.h atidi;syeta . praagdiivyatodhikaareyuuna.h v.rddhavat artha.h bhavati iti . tat vaktavyam . yadi api etat ucyate atha vaa etarhi yuuni luk iti etat na kari.syate . katham tarhi phakphi;no.h anyatarasyaam iti . phakphi;nvartii yuvaartha.h vaa v.rddhavat bhavati iti vak.syaami . yadaa tarhi na v.rddhavat tadaa gaargyaaya.naanaam samuuha.h gaargyaa.nakam gaargyaaya.naanaam kim cit gaargyaa.nakam gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h gotraa;sraya.h vu;n na praapnoti . evam tarhi raajanyaat vu;n manu.syaat ca j;naapakam laukikam param . yat ayam vu;nvidhau raajanyamanu.syayo.h graha.nam karoti tat j;naapayati aacaarya.h laukikam param gotragraha.nam iti . yuvaa ca loke gotram iti upacaryate . ki:ngotra.h asi maa.navaka.h . gaargyaaya.na.h . ki:ngotra.h asi maa.navaka.h . vaatsyaayana.h . yadi etat j;naapyate aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h gotraa;sraya.h i;na.h gotre iti a.n praapnoti . saamuhike.su j;naapakam . yadi saamuhike.su j;naapakam gaargyaaya.naanaam kim cit gaargyaa.nakam gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h gotraa;sraya.h vu;n na praapnoti . vu;nvidhau j;naapakam . vu;nvidhau j;naapakam ;saala:nke.h yuuna.h chaatraa.h ;saala:nkaa.h i;na.h gotre iti a.n na praapnoti . astu tarhi avi;se.se.na . katham aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h .gotre.na i;nam vi;se.sayi.syaama.h . gotre ya.h i;n vihita.h iti . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 tasya idam iti apatye api . tasya idam iti apatye api a.n siddha.h . tasyeda.mvi;se.saa.h hi ete apatyam samuuha.h vikaara.h tasya nivaasa.h iti . kim artham tarhi idam ucyate . baadhanaartham k.rtam bhavet . ye tasya baadhakaa.h tadbaadhanaartham . katham puna.h a;sai.sika.h ;sai.sikam baadheta . utsarga.h ;se.sa.h eva asau . ya.h hi utsarga.h sa.h api ;se.sa.h eva . atha etasmin baadhakabaadhane sati kim prayojanam . v.rddhaani asya prayojanam . v.rddhaani prayojayanti . bhaano.h apatyam bhaanava.h . ;syaamago.h apatyam ;syaamagava.h . katham puna.h icchataa api apavaada.h praapnuvan ;sakya.h baadhitum . tasyagraha.nasaamarthyaat . kim idam bhavaan adhyaaruhya tasyagraha.nasya eva prayojanam aaha na puna.h sarvasya eva yogasya . ava;syam uttaraatham arthanirde;sa.h kartavya.h . samarthavibhakti.h api tarhi ava;syam uttaraartham pratinirde.s.tavyaa . evam tarhi yogavibhaagakara.nasaamarthyaat . itarathaa hi tasya apatyam ata.h i;n bhavati iti eva bruuyaat . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 pu.mli:ngena ayam nirde;sa.h kriyate ekavacanaantena ca . tena pu.mli:ngaat eva utpatti.h syaat ekavacanaantaat ca . striinapu.msakali:ngaat dvivacanabahuvacanaantaat ca idam na syaat . taddhitaarthanirde;se li:ngavacanam apramaa.nam tasya avivak.sitatvaat . taddhitaarthanirde;se li:ngavacanam apramaa.nam . kim kaara.nam . tasya avivak.sitatvaat . na atra nirde;sa.h tantram . katham puna.h tena eva ca naama nirde;sa.h kriyate tat ca atantram syaat . tatkaarii ca bhavaan taddve.sii ca . naantariiyakatvaat atra pu.mli:ngena nirde;sa.h kriyate ekavacanaantena ca . ava;syam kayaa cit vibhaktyaa kena cit vacanena nirde;sa.h kartavya iti . tat yathaa . ka.h cit annaarthii ;saalikalaapam sapalaalam satu.sam aaharati naantayiiyakatvaat . sa.h yaavat aadeyam taavat aadaaya tu.sapalaalaani uts.rjati . tathaa ka.h cit maa.msaarthii matsyaan saka.n.takaan sa;sakalaan aaharati naantayiiyakatvaat . sa.h yaavat aadeyam taavat aadaaya ;sakalaka.n.takaan uts.rjati . evam iha api naantariiyakatvaat pu.mli:ngena nirde;sa.h kriyate ekavacanaantena ca . na hi atra nirde;sa.h tantram . sarvanaamanirde;se vi;se.saasampratyaya.h saamaanyanirde;saat . sarvanaamanirde;se vi;se.sasya asampratyaya.h . kim kaara.nam . saamaanyanirde;saat . sarvanaamnaa ayam nirde;sa.h kriyate . saranaama ca saamaanyavaaci . tena saamaanyavaacina.h eva utpatti.h syaat . vi;se.savaacina.h na syaat . saamaanyacodanaa.h tu vi;se.se.su . saamaanyacodanaa.h tu vi;se.se.su avati.s.thante . tat yathaa : gau.h anuubadhya.h aja.h agnii.somiiya.h iti aak.rtau coditaayaam dravye aarambha.naalambhanaprok.sa.navi;sasanaadiini kriyante . vi.sama.h upanyaasa.h . asti kaara.nam yena etat evam bhavati . kim kaara.nam . asambhavaat . aak.rtau aarambha.naadiinaam sambhava.h na asti iti k.rtvaa aak.rtisahacarite dravye aarambha.naadiini kriyante . idam api eva;njaatiiyakam eva . asambhavaat saamaanyavaacina.h utpattau vi;se.savaacina.h utpatti.h bhavi.syati . apatyaabhidhaane striipu.mli:ngasya aprasiddhi.h napu.msakatvaat . apatyaabhidhaane striipu.mli:ngasya aprasiddhi.h . kim kaara.nam . napu.msakali:ngatvaat . apatyam napu.msakali:ngam . tena napu.msakali:ngasya eva abhidhaanam syaat . striipu.mli:ngasya na syaat . nanu ca idam purastaat eva coditam parih.rtam ca . utpatti.h tatra codyate . iha puna.h utpannena abhidhaanam codyate . siddham tu prajanasya vivak.sitatvaat . siddham etat . katham . prajanasya vivak.sitatvaat . prajana.h atra vivak.sita.h sa.h ca sarvali:nga.h . kim puna.h kaara.nam samaanaayaam prav.rttau apatyam napu.msakali:ngam prajana.h sarvali:nga.h . ekaarthe ;sabdaanyatvaat d.r.s.tam li:ngaanyatvam . ekaarthe ;sabdaanyatvaat li:ngaanyatvam d.r;syate . tat yathaa pu.sya.h taarakaa.h nak.satram . geham ku.tii ma.tha.h iti . avayavaanyatvaat ca . avayavaanyatvaat ca li:ngaanyatvam d.r;syate . tat yathaa ku.tii ku.tiira.h ;samii ;samiira.h ;su.n.daa ;su.n.daara.h . avayavaanyatvaat kila li:ngaanyatvam syaat kim puna.h yatra ;sabdaanyatvam api . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 kimartham idam ucyate . utpaadayitaaram prati apatyayogaat tasya ca vivak.sitatvaat ekavacanam gotre . utpaadayitaa utpaadayitaa apatyena yujyate . tasya ca vivak.sitatvaat . utpaadayitu.h sa.h ca abhisambandha.h vivak.sita.h . utpaadayitaaram prati apatyayogaat tasya ca abhisambandhasya vivak.sitatvaat utpaadayitu.h utpaadayitu.h apatyaabhidhaane aneka.h pratyaya.h praapnoti . i.syate ca eka.h eva syaat iti . tat ca antare.na yatnam na sidhyati iti ekavacanam gotre . evamartham idam ucyate . katham puna.h j;naayate utpaadayitaa utpaadayitaa apatyena yujyate iti . evam hi d.r;syate loke . pitaamahasya utsa:nge daarakam aasiinam ka.h cit p.rcchati kasya ayam iti . sa.h aaha devadattasya yaj;nadattasya vaa iti . utpaadayitaaram vyapadi;sati na aatmaanam . asti prayojanam etat . kim tarhi iti . tatra pratyayaantaat gotre prati.sedha.h gotre niyatatvaat . tatra pratyayaantaat gotre prati.sedha.h vaktavya.h . aupagavasya apatyam iti . kim kaara.nam . gotre niyatatvaat . gotre hi ayam niyama.h kriyate . tena ya.h ca asau yathaajaatiiyaka.h ca gotrapratyaya.h praapnoti sa.h eka.h syaat . ka.h ca praapnoti . ya.h pratyayaantaat . paramaprak.rte.h ca utpatti.h . paramaprak.rte.h ca utpatti.h vaktavyaa . ayogaat hi na praapnoti . etayo.h ca eva parihaara.h pa.thi.syati hi aacaarya.h yuuni ca antarhite apraapti.h iti tasya ca yathaa tatpratyayaantam . yathaa tat eva vikaaraavayavapratyayaantam dvitiiyam ca t.rtiiyam ca vikaaram sa:nkraamati evam iha api tat eva apatyapratyayaantam dvitiiyam ca t.rtiiyam ca apatyam sa:nkrami.syati . bhavet siddham aupagavasya apatyam aupagava.h yatra sa.h eva anantara.h i.syate sa.h eva gotre . idam tu khalu na sidhyati gargasya apatyam gaargya.h iti . atra hi anya.h anantara.h i.syate anya.h gotre . striyaam ca aniyama.h . striyaam ca yuvatyaam niyama.h na praapnoti . aupagavii maa.navakii . niyamaat hi strii paryudasyate eka.h gotre gotraat yuuni astriyaam iti . katarasmin pak.se ayam do.sa.h . utpaadayitari apatyayukte . utpaadayitari taavat apatyayukte na do.sa.h . utpaadayitari hi apatyayukte na sarvata.h utpattyaa bhavitavyam . tatra niyama.h na upapadyate . asati niyame na e.sa.h do.sa.h . sarve.su tarhi apatyayukte.su ayam do.sa.h . sarve.su hi apatyayukte.su sarvata.h utpattyaa bhavitavyam . tatra niyama.h upapanna.h bhavati . sati niyame e.sa.h do.sa.h . utpaadayitari ca apatyayukte striyaa yuvatyaa abhidhaanam na praapnoti . kim kaara.nam . gotrasa;nj;naa yuvasa;naam baadhate . gotraat yuuni ca astriyaam pratyaya.h vidhiiyate . yuuni ca antarhite apraapti.h . yuuni ca antarhite niyamasya apraapti.h . gaargyaaya.nasya apatyam iti . katarasmin pak.se ayam do.sa.h . sarve.su apatyayukte.su . sarve.su apatyayukte.su taavat na do.sa.h . sarve.su hi apatyayukte.su sarvata.h utpattyaa bhavativyam . tatra niyama.h upapanna.h bhavati . sati niyame na e.sa.h do.sa.h . utpaadayitari tarhi apatyayukte ayam do.sa.h . utpaadayitari hi apatyayukte paramaprak.rte.h anantaraat gotraat ca ayogaat na praapnoti . yuuna.h ca na praapnoti . kim kaara.nam . gotraat iti niyamaat . santu tarhi katham puna.h j;naayate sarve apatyayuktaa.h iti . evam hi yaaj;nikaa.h pa.thanti . da;sapuru.saanuukam yasya g.rhe ;suudraa.h na vidyeran sa.h somam pibet iti . yadi ca sarve apatyayuktaa.h bhavanti tata.h etat upapannam bhavati . katham yat uktam pitaamahasya utsa:nge daarakam aasiinam ka.h cit p.rcchati kasya ayam iti . sa.h aaha devadattasya yaj;nadattasya vaa iti . utpaadayitaaram vyapadi;sati na aatmaanam iti . utpatti.h tasya vivak.sitaa . sarve.saam na idam apatyam . devadatta.h tu asya utpaadayitaa iti . atha sarve.su apatyayukte.su kim anena kriyate eka.h gotre iti . sarve.saam apatyayogaat pratyayaantaat gotre prati.sedhaartham eka.h gotre . sarve.saam apatyayogaat pratyayaantaat gotre prati.sedhaartham eka.h gotre iti ucyate . asti prayojanam etat . kim tarhi iti . na tu j;naayate ka.h eka.h bhavati ya.h vaa paramaprak.rte.h ya.h vaa anantaraat iti . niyamaanupapatti.h ca . niyama.h ca na upapadyate . kim kaara.nam . na hi ekasmin apatye anekapratyayapraapti.h . na hi ekasmin apatye anekapratyaya.h praapnoti . kim tarhi . apatyaantare ;sabdaantaraat pratyayaantarapraapti.h . apatyaantare apatyaantara ;sabdaantaraat ;sabdaantaraat pratyayaantaram pratyayaantaram praapnoti . phakantaat i;n i;nantaat phak iti phagi;no.h daa;satayii pratyayamaalaa praapnoti . katarasmin pak.se ayam do.sa.h . sarve.su apatyayukte.su . sarve.su apatyayukte.su taavat na do.sa.h . sarve.su hi apatyayukte.su sarvata.h utpattyaa bhavativyam . tatra niyama.h upapanna.h bhavati . sati niyame na e.sa.h do.sa.h . utpaadayitari tarhi apatyayukte ayam do.sa.h . utpaadayitari hi apatyayukte na sarvata.h utpattyaa bhavativyam . tatra niyama.h na upapadyate . asati niyame e.sa.h do.sa.h . utpaadayitari ca apatyayukte na do.sa.h . katham . apatyam samudaaya.h cet niyama.h atra samiik.sita.h . tasmin subahava.h praaptaa.h . niyama.h asya bhavi.syati . apatyam iti sarvam upagvaadipit.rkam apatyam samiik.sitam . tasmin subahava.h pratyayaa.h praaptaa.h . niyama.h asya bhavi.syati eka.h gotre iti . yat api ucyate striyaam ca aniyama.h iti evam vak.syaami . gotraat yuuni pratyaya.h bhavati . striyaam na iti . evam api striyaa.h yuvatyaa.h abhidhaanam na praapnoti . evam tarhi evam vak.syaami . gotraat yuuni pratyaya.h bhavati . striyaam luk . evam api aupagavii maa.navikaa anupasarjanaat iti iikaara.h na praapnoti . maa bhuut evam a.n ya.h anupasarjanam iti . a.nantaat anupasarjanaat iti evam bhavi.syati . na evam ;sakyam . iha hi do.sa.h syaat . kaa;sak.rtsnina proktaa miimaa.msaa kaa;sak.rtsnii . taam adhiite kaa;sak.rtsnaa braahma.nii . a.nantaat iti iikaara.h prasajyeta . na e.sa.h do.sa.h . adhyetryaam abhidheyaayaam a.na.h iikaare.na bhavitavyam . ya.h ca atra adhyetryaam abhidheyaayaam a.n lupta.h sa.h ya.h ca ;sruuyate utpanna.h tasmaat iikaara.h iti k.rtvaa puna.h na bhavi.syati . iha tarhi aupagavii maa.navikaa bhaaryaa asya aupagaviibhaarya.h jaatilak.sa.na.h pu.mvadbhaavaprati.sedha.h na praapnoti . maa bhuut evam . v.rddhinimittasya iti evam bhavi.syati . ya.h tarhi na v.rddhinimitta.h . glucukaayanii maa.navikaa bhaaryaa asya glucukaayaniibhaarya.h . tasmaat striyaa.h yuvatyaa.h yuvasa;nj;naa eva paryudasitavyaa . tasyaam ca paryudastaayaam gotrapratyayaantam etat yuuni vartate . iha utpaadayitari apatyayukte pratyayaantaat prati.sedha.h vaktavya.h paramaprak.rte.h ca utpatti.h vaktavyaa . sarve.su apatyayukte.su pratyayaantaat prati.sedha.h vaktavya.h . tasmaat prati.sedha.h . tasmaat prati.sedha.h vaktavya.h . sa;nj;naakaaribhya.h vaa pratyayotpatti.h . atha vaa sa;nj;naakaaribhya.h pratyayotpatti.h vaktavyaa . yadi sa;nj;naakaaribhya.h pratyayotpatti.h ucyate katham gaargyaaya.na.h vaatsyaayana.h iti . gotraat yuuni ca . gotraat yuuni iti etat vaktavyam . tat ca jaatyaadiniv.rttyartham . tat ca ava;syam sa;nj;naakaarigraha.nam kartavyam . kim prayojanam . jaatyaadiniv.rttyartham . jaatyaadibhya.h utpatti.h maa bhuut iti . jaati.h na vartate . sa:nkhyaa na vartate . sarvanaama na vartate . jaati.h na vartate . kaakasya apatyam kurarasya apatyam iti . sa:nkhyaa na vartate . navaanaam apatyam da;saanaam apatyam iti . sarvanaama na vartate . sarve.saam apatyam vi;sve.saam apatyam iti . yat taavat ucyate jaati.h na vartate . kaakasya apatyam kurarasya apatyam iti . yena eva hetunaa eka.h kaaka.h tena eva hetunaa dvitiiya.h t.rtiiya.h ca kaaka.h bhavi.syati . yat api ucyate sa:nkhyaa na vartate . navaanaam apatyam da;saanaam apatyam iti . sa:nkhyeyam apek.sya sa:nkhyaa pravartate . tat saapek.sam saapek.sam ca asamartham bhavati iti asaamarthyaat na bhavi.syati . yat api ucyate sarvanaama na vartate . sarve.saam apatyam vi;sve.saam apatyam iti . nirde;syam apek.sya sarvanaama vartate . tat saapek.sam saapek.sam ca asamartham bhavati iti asaamarthyaat na bhavi.syati . yat taavat ucyate yena eva hetunaa eka.h kaaka.h tena eva hetunaa dvitiiya.h t.rtiiya.h ca kaaka.h bhavi.syati iti . na etat vivadaamahe kaaka.h na kaaka.h iti . kim tarhi . yena eva hetunaa etat vaakyam bhavati kaakasya apatyam kurarasya apatyam iti tena eva hetunaa v.rtti.h api praapnoti . yad api ucyate sa:nkhyeyam apek.sya sa:nkhyaa pravartate . tat saapek.sam saapek.sam ca asamartham bhavati iti . bhavati vai kasya cit arthaat prakara.naat vaa apek.syam nirj;naatam . yadaa nirj;naatam tadaa v.rtti.h praapnoti . yad api ucyate nirde;syam apek.sya sarvanaama vartate . tat saapek.sam saapek.sam ca asamartham bhavati iti . bhavati vai kasya cit arthaat prakara.naat vaa apek.syam nirj;naatam . yadaa nirj;naatam tadaa v.rtti.h praapnoti . evam tarhi anabhidhaanaat jaatyaadibhya.h utpatti.h na bhavi.syati . tat ca ava;syam anabhidhaanam aa;srayitavyam . kriyamaa.ne api hi sa;nj;naakaarigraha.ne yatra jaatyaadibhya.h utpadyamaanena pratyayena arthasya abhidhaanam bhavati bhavati tatra utpatti.h . tat yathaa . kuta.h carati maayuuri.h kena kaapi;njali.h k.r;sa.h aaheyena ca da.s.tasya paa;nci.h sutamasa.h mata.h . taadaayani.h , yaadaayani.h , kaimaayani.h iti . tat etat ananyaartham sa;nj;naakaarigraha.nam vaa kartavyam pratyayaantaat va prati.sedha.h vaktavya.h . ubhayam na kartavyam . gotragraha.nam na kari.syate . eka.h apatye pratyaya.h bhavati iti eva . yadi ca idaaniim pratyayaantaat api pratyaya.h syaat na eka.h apatye pratyaya.h syaat . yadi gotragraha.nam na kriyate katham gaargyaaya.na.h vaatsyaayana.h iti . vaktavyam eva etat gotraat yuuni astriyaam iti . atha api gotragraha.nam kriyate evam api na do.sa.h . na ekagraha.nena pratyaya.h abhisambadhyate : eka.h gotre pratyaya.h bhavati iti . kim tarhi . prak.rti.h abhisambadhyate : ekaa prak.rti.h gotre pratyayam utpaadayati . yadi ca idaaniim pratyayaantaat api pratyaya.h syaat na ekaa prak.rti.h gotre pratyayam utpaadayet . atha vaa asthaane ayam yatna.h kriyate . na hi idam lokaat bhidyate . loke sa:nkhyaam pravartamaanaam upacaranti eka.h iti vaa prathama.h iti vaa . yaavat bruuyaat prathama.h apatye pratyayam utpaadayati taavat eka.h gotre iti . (4.1.95) P II.252.2 - 10 R III.590 - 591 i;na.h v.rddhaav.rddhaabhyaam phi;nphinau viprati.sedhena . i;na.h v.rddhaav.rddhaabhyaam phi;nphinau bhavata.h viprati.sedhena . i;na.h avakaa;sa.h daak.si.h plaak.si.h . phi;na.h avakaa;sa.h taadaayani.h yaadaayani.h . iha ubhayam praapnoti taapasaayani.h saammitikaayani.h . phina.h avakaa;sa.h tvacaayani.h srucaayani.h . i;na.h sa.h eva . iha ubhayam praapnoti glucukaayani.h mulucukaayani.h . phi;nphinau bhavata.h viprati.sedhena . iha kasmaat na bhavati daak.si.h plaak.si.h . bahulavacanaat . tadraaja.h ca . tadraaja.h ca i;na.h bhavati viprati.sedhena . tadraajasaya avakaa;sa.h aik.svaka.h . i;na.h sa.h eva . iha ubhayam praapnoti paa;ncaala.h vaideha.h vaidarbha.h . tadraaja.h bhavati viprati.sedhena . (4.1.96) P II.252.12 - 21 R III.591 - 592 baahvaadiprabh.rti.su ye.saam dar;sanam gotrabhaave laukike tata.h anyatra te.saam prati.sedha.h . baahvaadiprabh.rti.su ye.saam dar;sanam gotrabhaave laukike tata.h anyatra te.saam prati.sedha.h vaktavya.h . baaho.h apatyam baahi.h . ya.h hi baahu.h naama baahava.h tasya bhavati . na.dasya apatyam naa.daayana.h . ya.h hi na.da.h naama naa.di.h tasya bhavati . sambandhi;sabdapratyayaanaam tatsad.r;saat prati.sedha.h . sambandhi;sabdapratyayaanaam ca tatsad.r;saat prati.sedha.h vaktavya.h . ;sva;surasya apatyam ;sva;surya.h . ya.h hi ;sva;sura.h naama ;svaa;suri.h tasya bhavati . pratyayagraha.nena na artha.h . sambandhi;sabdaanaam tatsad.r;saat prati.sedha.h iti eva . idam api siddham bhavati . maat.rpit.rbhyaam svasaa . maat.r.svasaa . anyaa maat.rsvasaa iti . (4.1.97) P II.253.2 - 6 R III.592 - 593 sudhaat.rvyaasayo.h . sudhaat.rvyaasayo.h iti vaktavyam : saudhaataki.h , vayaasaki.h ;suka.h . atyalpam idam ucyate . sudhaat.rvyaasavaru.dani.saadaca.n.daalabimbaanaam iti vaktavyam : saudhaataki.h , vaiyaasika.h ;suka.h , vaaru.daki.h , nai.saadaki.h , caa.n.daalaki.h , baimbaki.h . tat tarhi vaktavyam . na vaktavyam . prak.rtyantaraa.ni etaani . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h undaatta.h bhavati iti antodaattatvam yathaa syaat . atha ;nakaara.h kimartha.h . ;nakaara.h v.rddhyartha.h . ;n.niti iti v.rddhi.h yathaa syaat . ekena kakaare.na ubhayam siddham . ava;syam atra vi;se.sa.naa.rtha.h anya.h anubandha.h kartavya.h . kva vi;se.sa.naarthena artha.h . vraatacpha;no.h astriyaam iti . phaka.h iti hi ucyamaane naa.daayana.h atra api prasajyeta . atha api pha;na.h iti ucyate evam api aa;svaayana.h atra api prasajyeta . tasmaat cakaara.h eva kartavya.h antodaattatvam api yathaa syaat . cakaare ca idaaniim vi;se.sa.naarthe kriyamaa.ne ava;syam v.rddhyartha.h anya.h anubandha.h kartavya.h . sa.h ca ;nakaara.h eva kartavya.h suutrabheda.h maa bhuut iti . atha kriyamaane api vai cakaare antodaattatvam na praapnoti . kim kaara.nam . paratvaat ;nniti iti aadyudaattatvam praapnoti . citkara.nasaamarthyaat antodaattatvam bhavi.syati . ;nitkara.nasaamarthyaat aadyudaattatvam praapnoti . asti anyat ;nitkara.ne prayojanam . kim . v.rddhyartha.h ;nakaara.h . citkara.ne api tarhi anyat prayojanam asti . kim . vi;se.sa.naartha.h cakaara.h . ;sakya.h atra vi;se.sa.naartha.h anya.h anubandha.h aasa:nktum . tatra cakaaraanurodhaat antodaattatvam bhavati . v.rddhyartha.h api tarhi anya.h ;sakya.h anubandha.h aasa:nktum . tatra ;nakaaraanurodhaat aadyudaattatvam praapnoti . evam tarhi svare yogavibhaaga.h kari.syate . idam asti . cita.h . cita.h anta.h udaatta.h bhavati . tata.h taddhitasya . taddhitasya ca cita.h anta.h udaatta.h bhavati iti . kimartham idam . paratvaat ;nniti iti aadyudaattatvam praapnoti . tadbaadhanaartham . tata.h kita.h . kita.h taddhitasya anta.h udaatta.h bhavati . kim puna.h atra svaraarthena cakaare.na anubandhena yaavataa cpha;nantaat ;nya.h vidhiiyate . tatra ;nniti iti aadyudaattatvena bhavitavyam . na etat asti . bahu.su lope k.rte antodaattatvam yathaa syaat . kau;ncaayanaa.h iti . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 iha ke cit dvyekayo.h phya;nam vidadhati bahu.su ca phakam ke cit cpha;nantaat ;nyam . kim atra nyaayyam . ;nyavacanam eva nyaayyam . dvyekayo.h hi phya;ni sati bahu.su ca phaki krau;njaayanaanaam apatyam maa.navaka.h kau;njaayanya.h kau;njaayanyau kena ya;sabda.h ;sruuyeta . dvyekayo.h iti ucyamaana.h na praapnoti . iha kau;njaayanasya apatyam bahava.h maa.navakaa.h kau;njaayanaa.h kena ya ;sabda.h na ;sruuyeta . dvyekayo.h iti ucyamaana.h praapnoti . tat etat katham k.rtvaa ;nyavacanam jyaaya.h bhavati . yadi tat na asti . aapatya.h vaa gotram . paramaprak.rte.h ca aapatya.h . aapatyaat jiivava;n;syaat svaarthe dvitiiya.h yuvasa;nj;na.h sa.h ca astriyaam . ekogotragraha.naanarthakyam ca bahuvacanalopi.su ca siddham iti . sati hi tasmin dvyekayo.h api phya;ni sati bahu.su ca phaki na do.sa.h bhavati . tatra kau;njaayanaanaam apatyam maa.navaka.h iti vig.rhya ku;nja;sabdaat dvyekayo.h utpatti.h bhavi.syati . kau;njaayanya.h kau;njaayanyau . kau;njaayanasya apatyam bahava.h maa.navakaa.h iti vig.rhya ku;nja;sabdaat bahu.su utpatti.h bhavi.syati . kau;njaayanaa.h iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 an.r.syaanantarye iti ucyate . tatra idam sidhyati kau;sika.h vi;svaamitra.h iti . kim kaara.nam . vi;svaamitra.h tapa.h tepe na an.r.shi.h syaam iti . tatrabhavaan .r.si.h sampanna.h . sa.h puna.h tapa.h tepe na an.r.she.h putra.h syaam iti . tatrabhavaan gaadhi.h api .r.si.h sampanna.h . sa.h puna.h tapa.h tepe na an.r.she.h pautra.h syaam iti . tatrabhavaan ku;sika.h api .r.si.h sampanna.h . tat etat .r.syaanantaryam bhavati . tatra an.r.syaanantarye iti prati.sedha.h praapnoti . na e.sa.h do.sa.h . na evam vij;naayate .r.syaanantarye na bhavati iti . katham tarhi . .r.sau anantare na iti . yadi evam . an.r.syaanantaryavacanam anarthakam sa;nj;naagotraadhikaaraat . an.r.syaanantaryavacanam anarthakam . kim kaara.nam . sa;nj;naagotraadhikaaraat . sa;nj;naagotre iti vartate . ka.h prasa:nga.h yat anantere syaat . na eva praapnoti na artha.h prati.sedhena . evam tarhi siddhe sati yat an.r.syaanantarye iti prati.sedham ;saasti tat j;naapayati aacaarya.h bidaadi.su ye an.r.saya.h pa.thante te.saam anantare api v.rtti.h bhavati . kim etasya j;naapane prayojanam . naanaandra.h pautra.h dauhitra.h iti etat siddham bhavati . (4 .1.108) P II.255.2 - 4 R III.596 - 597 kimartham idam ucyate na gargaadibhya.h ya;n iti eva siddham . luk striyaam iti vak.syaami iti . yadi puna.h tatra eva ucyeta . na evam ;sakyam . aa:ngirasagraha.nam hi vicchidyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 kimartham ;sivaadibhya.h a.n vidhiiyate na yathaavihitam eva ucyeta . ;sivaadibhya.h yathaavihitam iti iyati ucyamaane i;n prasajyeta . i;n ato yathaavihita.h . punarvacanam idaaniim kimartham syaat . punarvacanam idaaniim kimartham syaat . ye tasya baadhakaa.h tadbaadhanaartham . sa.h vai na asti ya.h tam baadheta . tatra aarambhasaamarthyaat ya.h vihita.h na ca praapnoti sa.h bhavi.syati . ka.h ca asau . a.n eva . uttaraartham tarhi : av.rddhaabhya.h nadiimaanu.siibhya.h tannaamikaabhya.h iti . atra yathaavihitam iti iyati ucyamaane .dhak prasjyeta . .dhak ata.h yathaavihita.h . punarvacanam idaaniim kimartham syaat . ye tasya baadhakaa.h tadbaadhanaartham . sa.h vai na asti ya.h tam baadheta . tatra aarambhasaamarthyaat ya.h vihita.h na ca praapnoti sa.h bhavi.syati . ka.h ca asau . a.n eva . uttaraartham eva tarhi : .r.syandhakav.r.s.nikurubhya.h ca iti . atra yathaavihitam iti iyati ucyamaane i;n prasjyeta . i;n ata.h yathaavihita.h . punarvacanam idaaniim kimartham syaat . ye tasya baadhakaa.h tadbaadhanaartham . sa.h vai na asti ya.h tam baadheta . tatra aarambhasaamarthyaat ya.h vihita.h na ca praapnoti sa.h bhavi.syati . ka.h ca asau . a.n eva . uttaraartham eva tarhi : maatu.h ut sa:nkhyaasambhadrapuurvaayaa.h , kanyaayaa.h kaniina ca iti . atra yathaavihitam iti iyati ucyamaane .dhak prasjyeta . .dhak ata.h yathaavihita.h . punarvacanam idaaniim kimartham syaat . maatu.h ukaaram vak.syaami kanyaayaa.h kaniinabhaavam iti . yadi etaavat prayojanam syaat tatra eva ayam bruuyaat : striibhya.h .dhak , maatu.h ukaara.h , kanyaayaa.h ca kaniinabhaava.h iti . idam tarhi prayojanam : ayam .r.s.ti.se.na;sabda.h ;sivaadi.su pa.thyate . tatra yathaavihitam iti iyati ucyamaane i;n prasajyeta . tam paratvaat senaantaat .nya.h baadheta . tatra aarambhasaamarthyaat i;n prasajyeta . punara.ngraha.naat a.n eva bhavati (4.1.114) P II.256.2 - 257.15 R III.559 - 601 .r.sistrya.na.h .dhag.dhrakau viprati.sedhena . .r.sistrya.na.h .dhag.dhrakau bhavata.h viprati.sedhena . .r.sya.na.h avakaa;sa.h : vaasi.s.tha.h, vai;svaamitra.h . .dhaka.h avakaa;sa.h : duli dauleya.h, bali baaleya.h . iha ubhayam praapnoti : atri , aatreya.h . strya.na.h avakaa;sa.h : makandikaa maakandika.h . .dhraka.h avakaa;sa.h : kaa.nikera.h . iha ubhayam praapnoti : pau.nikera.h , maudgalikera.h . .dhag.dhrakau bhavata.h viprati.sedhena . dvyaca.h .dhaka.h .dhrag.dha;nau . dvyaca.h .dhak bhavati iti etasmaat .dhrag.dha;nau bhavata.h viprati.sedhena . dvyaca.h .dhak bhavati iti asya avakaa;sa.h : daatteya.h , gaupteya.h . .dhraka.h sa.h eva . iha ubhayam praapnoti : na.tii naa.tera.h , daasii daasera.h . .dha;na.h avakaa;sa.h : kaama.n.daleya.h , bhaadrabaaheya.h . .dhaka.h sa.h eva . iha ubhayam praapnoti : jambuu jaambeya.h . .dhrag.dha;nau bhavata.h viprati.sedhena . na vaa .r.sya.na.h punarvacanam anyaniv.rttyartham . na vaa e.sa.h yukta.h viprati.sedha.h ya.h ayam .r.sya.na.h .dhaka.h ca . kim kaara.nam . .r.sya.na.h punarvacanam anyaniv.rttyartham . siddha.h atra a.n utsarge.na eva . tasya punarvacane etat prayojanam ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . sa.h yathaa eva tadapavaadam i;nam baadhate evam .dhakam api baadheta . tasmaat .r.sibhya.h a.nvidhaane atryaadiprati.sedha.h . tasmaat .r.sibhya.h a.nvidhaane atryaadiprati.sedha.h vaktavya.h . na vaktavya.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ayam .r.sya.n i;nam baadhi.syate .dhakam na baadhi.syate . ayam ca api ayukta.h viprati.sedha.h ya.h ayam .dhaka.h .drag.dha;no.h ca . kim kaara.nam . .dhaka.h punarvacanam anyaniv.rttyartham . siddha.h atra .dhak striibhya.h .dhak iti eva . tasya punarvacane etat prayojanam ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . sa.h yathaa eva tadapavaadam tannaamikaa.nam baadhate evam .dhag.dhra;nau api baadheta . tasmaat tannaamikaa.ni advyaca.h . tasmaat tannaamikaa.ni advyaca.h iti vaktavyam . na vaktavyam . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ayam .dhak tannaamikaa.nam tadapavaadam baadhi.syate .dhrag.dha;nau na baadhi.syate . .r.syandhakav.r.s.nikurva.na.h senaantaat .nya.h . .r.syandhakav.r.s.nikurva.na.h senaantaat .nya.h bhavati viprati.sedhena . .r.sya.na.h avakaa;sa.h : vaasi.s.tha.h, vai;svaamitra.h . .nyasya avakaa;sa.h : paa.ri.se.nya.h, vaari.se.nya.h . jaatasena.h naam .r.si.h tasmaat ubhayam praapnoti . .nya.h bhavati viprati.sedhena . andhakaa.na.h avakaa;sa.h : ;svaaphalka.h, ;svaitraka.h . .nyasya sa.h eva . ugrasena.h naama andhaka.h . tasmaat ubhayam praapnoti . .nya.h bhavati viprati.sedhena : augrasenya.h . v.r.s.nya.na.h avakaa;sa.h : vaasudeva.h , baaladeva.h . .nyasya sa.h eva . v.svaksena.h naama v.r.s.ni.h tasmaat ubhayam praapnoti . .nya.h bhavati viprati.sedhena : vai.svaksenya.h . kurva.na.h avakaa;sa.h : naakula.h , saahadeva.h . .nyasya sa.h eva . bhiimasena.h naama kuru.h tasmaat ubhayam praapnoti . .nya.h bhavati viprati.sedhena : bhaimasenya.h . senaantaat .nya.h bhavati viprati.sedhena jaatogravi.svagbhiimebhya.h iti vaktavyam (4.1.115) P II.257.17 - 19 R III.601 kimartham striili:ngena nirde;sa.h kriyate na sa:nkhyaasambhadrapuurvasya iti eva ucyeta . striili:nga.h ya.h maat.r;sabda.h tasmaat yathaa syaat . iha maa bhuut : sammimiite sammaataa, sammaatu.h apatyam saammaatra.h iti (4.1.116) P II.257.21 - 258.2 R III.601 - 602: idam viprati.siddham . ka.h viprati.sedha.h . apatyam iti vartate . yadi ca kanyaa na apatyam atha apatyam na kanyaa . kanyaa ca apatyam ca iti viprati.siddham . na etat viprati.siddham . katham . kanyaa;sabda.h ayam pu.msaa abhisambandhapuurvake samprayoge nivartate . yaa ca idaaniim praak abhisambandhaat pu.msaa saha samprayogam gacchati tasyaam kanyaa;sabda.h vartate eva . kanyaayaa.h kanyoktaayaa.h kanyaabhimataayaa.h sudar;sanaayaa.h yat apatyam sa.h kaaniina.h iti . (4.1.120) P II.258.3 -15 R III.603 - 604 idam sarve.su eva striigraha.ne.su vicaaryate . striipratyayagraha.nam vaa syaat strii;sabdagraha.nam vaa stryarthagraha.nam vaa . kim ca ata.h . yadi ;sabdagraha.nam arthagraha.nam vaa i.davi.d ai.dadvi.d p.rth paartha.h u;sij aau;sija.h ;sarat ;saaradasa.h atra api praapnoti . atha pratyayagraha.nam laikhaabhreya.h vaimaatreya.h iti na sidhyati . astu pratyayagraha.nam . katham laikhaabhreya.h vaimaatreya.h iti . ;subhraadi.su paa.tha.h kari.syate . va.davaayaa.h v.r.se vaacye . va.davaayaa.h v.r.se vaacye .dhak vaktavya.h . va.davaayaa.h v.r.sa.h vaa.daveya.h . (4.1.128) P II.258.19 - 24 R III.604 ca.takaayaa.h pul;mli:nganirde;sa.h . ca.takaayaa.h pul;mli:ngena nirde;sa.h kartavya.h . iha api yathaa syaat . ca.takasya apatyam caa.takaira.h . yadi pul;mlingnirde;sa.h kriyate ca.takaayaa apatyam caa.takaira.h iti na sidhyati . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti evam bhavi.syati . striyaam apatye luk . striyaam apatye luk vaktavya.h . ca.takaayaa.h apatyam strii ca.takaa . (4.1.130) P II.259.2 - 6 R III.604 aaragvacanam anarthakam rakaa siddhatvaat . aaragvacanam anarthakam . kim kaara.nam . rakaa siddhatvaat . godhaa aakaaraantaa rak ca pratyaya.h . evam tarhi siddhe sati yat aarakam ;saasti tat j;naapayati aacaarya.h anyebhya.h api ayam bhavati iti . kim etasya j;naapane prayojanam . mau.n.daara.h jaa.n.daara.h paa.n.daara.h iti etat siddham bhavati iti . (4.1.131) P II.259.8 R III.604 k.sudraabhya.h iti ucyate . kaa k.sudraa naama . aniyatapu.mskaa a:ngahiinaa vaa . (4.1.133) P II.259.10 - 11 R III.605 kena vihite pit.r.svasu.h .dhaki lopa.h iti ucyate . etat eva j;naapayati bhavati pit.r.svasu.h .dhak iti yat ayam .dhaki lopam ;saasti . (4.1.134) P II.259.13 -15 R III.605 .dhaki lopa.h iti ucyate . tatra idam na sidhyati maat.r.svasriiya.h iti . na e.sa.h do.sa.h . evam vak.syaami . pit.r.svasu.h cha.n .dhaki lopa.h . tata.h maat.r.svasu.h ca . pit.r.svasu.h yat uktam tat maat.r.svasu.h bhavati iti . kim puna.h tat . cha.n .dhaki lopa.h ca . (4.1.137) P II.259.17 - 19 R III.605 raaj;na.h apatye jaatigraha.nam . raaj;na.h apatye jaatigraha.nam kartavyam . raajanya.h naama jaati.h . kva maa bhuut . raajana.h iti . (4.1.145) P II.260.2 - 6 R III.606 vyanvacanam anarthakam pratyayaarthaabhaavaat . vyanvacanam anarthakam . kim kaara.nam . pratyayaarthaabhaavaat . kim idam pratyayaarthaabhaavaat iti . apatyaarthaabhaavaat . apatyam iti vartate anapatye ca api sapatne bhraat.rvya;sabda.h vartate . paapmanaa bhraat.rvye.na iti . astu taavat apatyam sapatna.h ca tatra bhraat.rvya.h iti . katham paapmanaa bhraat.rvye.na iti . upamaanaat siddham . bhraat.rvya.h iva bhraat.rvya.h . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 kimartha.h .nakaara.h . v.rddhyartha.h . ;n.niti iti v.rddhi.h yathaa syaat . gaarga.h jaalma.h . gotrastriyaa.h pratyayasya .nitkara.naanarthakyam v.rddhatvaat praatipadikasya . gotrastriyaa.h pratyayasya .nitkara.nam anarthakam . kim kaara.nam . v.rddhatvaat praatipadikasya . v.rddham eva etat praatipadikam . lugartha.h tarhi .nakaara.h kartavya.h . yat lugantam av.rddham tatra v.rddhi.h yathaat syaat . vaata.n.da.h jaalma.h . lugartham iti cet na lukprati.sedhaat . lugartham iti cet tat na . kim kaara.nam . lukprati.sedhaat . prati.sidhyate atra luk gotre aluk aci iti . vyavahitatvaat aprati.sedha.h . iikaare.na vyavahitatvaat prati.sedha.h na praapnoti . vyavahitatvaat aprati.sedha.h iti cet na pu.mvadbhaavaat . vyavahitatvaat aprati.sedha.h iti cet tat na . kim kaara.nam . pu.mvadbhaavaat . pu.mvadbhaava.h atra bhavati bhasya taddhite a.dhe pu.mvadbhaava.h bhavati iti . phinartham tu . phinartham tu .nakaara.h kartavya.h . yat phinantam av.rddham tatra v.rddhi.h yathaa syaat . glaucukaayana.h jaalma.h . pu.mvadbhaavaprati.sedhaartham ca . pu.mvadbhaavaprati.sedhaartham ca .nakaara.h kartavya.h . gaargaa bhaaryaa asya gaargaabhaarya.h . v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h yathaa syaat . gotraat yuuni astriyaam iti vacanaat aprayojanam . gotraat yuuni astriyaam iti vacanaat aprayojanam etat bhavati . na asti gaargaa . ava.m;syatvaat vaa striyaa.h prayojanam . ava.m;syatvaat vaa striyaa.h prayojanam etat bhavati . na strii va.m;syaa . asti gaargaa strii . apara.h aaha : dvau eva va.m;sau maat.rva.m;sa.h pit.rva.m;sa.h ca . yaavataa maat.rva.m;sa.h api asti na asti gaargaa . (4.1.148) P II.261.8 - 10 R III.609 gotrastriyaa.h v.rddhaat .thak phe.h cha ca phaa.n.taah.rti ime catvaara.h yogaa.h . tatra traya.h kutsane trtaya.h sauviiragotre . aadya.h yoga.h kutsane eva . para.h sauviiragotre eva . (4.1.150) P II.261.12 - 21 R III.609 - 610 kimartha.h .nakaara.h . v.rddhyartha.h . ;n.niti iti v.rddhi.h yathaa syaat . phaa.n.taah.rta.h . phaa.n.taah.rte.h pratyayasya .nitkara.naanarthakyam v.rddhatvaat praatipadikasya . phaa.n.taah.rte.h pratyayasya .nitkara.nam anarthakam . kim kaara.nam . v.rddhatvaat praatipadikasya . v.rddham eva etat praatipadikam . pu.mvadbhaavaprati.sedhaartham tu . pu.mvadbhaavasya prati.sedhaartha.h .nakaara.h kartavya.h . phaa.n.taah.rtaa bhaaryaa asya phaa.n.taah.rtabhaarya.h . v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h yathaa syaat iti . uktam vaa . kim uktam . gotraat yuuni astriyaam iti vacanaat aprayojanam . ava.m;syatvaat vaa striyaa.h prayojanam iti . (4.1.151) P II.262.2 - 11 R III.610 - 611 vaamarathasya ka.nvaadivat svaravarjam . vaamarathasya ka.nvaadivadbhaava.h vaktavya.h . kim avi;se.se.na . na iti aaha . svaram varjayitvaa . kim prayojanam . vaamarathyasya chaatraa.h vaamarathaa.h . ka.nvaadibhya.h gotre iti a.n yathaa syaat . yadi ka.nvaadivat iti ucyate pratyayaa;srayam anatidi.s.tam bhavati . tatra ka.h do.sa.h . vaamarathaa.h . bahu.su lopa.h na praapnoti . vaamarathaanaam sa:ngha.h . sa:nghaa:nkalak.sa.ne.su a;nya;ni;naam a.n iti a.n na praapnoti . yadi puna.h ya;nvat iti ucyeta . evam api prak.rtyaa;sritam anatidi.s.tam bhavati . tatro ka.h do.sa.h . vaamarathyasya chaatraa.h vaamarathaa.h . ka.nvaadibhya.h gotre iti a.n na praapnoti . astu tarhi ka.nvaadivat iti eva . katham vaamarathaa.h vaamarathaanaam sa:ngha.h iti . yat ayam svaravarjam iti aaha tat j;naapayati aacaarya.h pratyayaa;sritam api atidi.s.tam bhavati iti . (4.1.153) P II.262.13 - 20 R III.611 - 612 udiicaam a;nvidhau tak.s.na.h a.nvacanam . udiicaam a;nvidhau tak.s.na.h a.n vaktavya.h . taak.s.na.h . yadi puna.h ayam tak.san;sabda.h ;sivaadi.su pa.thyeta . ;sivaadi.h iti cet .nyavidhi.h . ;sivaadi.h iti cet .nya.h vidheya.h . taak.s.nya.h iti . siddham tu udiicaam vaa .nyavacanaat . siddham etat . katham . udiicaam vaa .nyavacanaat . udiicaam vaa .nya.h bhavati iti vaktavyam . .nyena mukte ya.h yata.h praapnoti sa.h tata.h bhavi.syati . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 kim idam kausalyakaarmaaryayo.h vik.rtayo.h graha.nam kriyate . evam vik.rtaabhyaam yathaa syaat . atyalpam idam ucyate : kausalyakaarmaaryaabhyaam ca iti . phi;nprakara.ne dagukosalakarmaaracchaagav.r.sa.naam yu.t ca . phi;nprakara.ne dagukosalakarmaaracchaagav.r.sa.naam yu.t ca iti vaktavyam . dagu daagavyaayani.h kosala kausalyaayani.h karmaara karmaaryaaya.ni.h chaaga chaagyaayani.h v.r.sa vaar.syaaya.ni.h . yadi yu.t kriyate yu.ti k.rte anaaditvaat aade;sa.h na praapnoti . idam iha sampradhaaryam . yu.t kriyataam aade;sa.h iti . kim atra kartavyam . paratvaat aade;sa.h . nitya.h yu.t . k.rte api aade;se praapnoti ak.rte api praapnoti . yu.t api anitya.h . anyasya k.rte aade;se praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi yu.t . kaa antara:ngataa . utpattisanniyogena yu.t ucyate . utpanne pratyaye prak.rtipratyayau aa;sritya a:ngasya aade;sa.h ucyate . aade;sa.h api antara:nga.h . katham . vak.syati etat aayanaadi.su upade;sivadvacanam svarasiddhyartham iti . anavakaa;sa.h tarhi yu.t . evam tarhi puurvaanta.h kari.syate . yadi puurvaanta.h kriyate daagavyaayani.h o.h gu.na.h na praapnoti . astu tarhi paraadi.h eva . nanu ca uktam yu.ti k.rte anaaditvaat aade;sa.h na praapnoti iti . na e.sa.h do.sa.h . siddham tu aadi.s.tasya yu.dvacanaat . siddham etat . katham . aadi.s.tasya yu.dvacanaat . yu.t ca aadi.s.tasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . cena sanniyoga.h kari.syate . yu.t ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . aade;sa.h iti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 yadi puna.h ayam ku.t paraadi.h kriyeta . ku.ti pratyayaade.h aade;saanupapatti.h anaaditvaat . ku.ti sati pratyayaade.h aade;sa.h na upapadyate . kim kaara.nam . anaaditvaat . ku.ti sati anaaditvaat aade;sa.h na praapnoti . evam tarhi puurvaanta.h kari.syate . puurvaante nalopavacanam . yadi puurvaanta.h kriyate nalopa.h vaktavya.h . caarmikaaya.ni.h vaarmikaaya.ni.h . nalopa.h praatipadikaantasya iti nalopa.h na praapnoti . paraadau puna.h sati nalopa.h praatipadikaantasya iti nalopa.h sidhyati . astu tarhi paraadi.h eva . nanu ca uktam ku.ti sati anaaditvaat aade;sa.h na praapnoti . siddham tu aadi.s.tasya ku.dvacanaat . siddham etat . katham . ku.t ca aadi.s.tasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . cena sanniyoga.h kari.syate . ku.t ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . aade;sa.h . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam puurvaante nalopavacanam iti . kriyate etat nyaase eva carmivarmi.no.h nalopa.h ca iti . kaaribhya.h i;na.h agotraat phi;n viprati.sedhena . kaaribhya.h i;n bhavati iti etasmaat agotraat phi;n bhavati viprati.sedhena . kaaribhya.h i;n bhavati iti asya avakaa;sa.h aayaskaari.h lauhakaari.h . phi;na.h avakaa;sa.h taapasaayani.h saammitikaayani.h . iha ubhayam praapnoti . naapitaayani.h . phi;n bhavati viprati.sedhena . (4.1.161) P II.264.12 - 21 R III.614 - 615 yadi .suk puurvaanta.h kriyate maanu.saa.h bahu.su lopa.h praapnoti . maanu.saa.naam sa:ngha.h sa:nghaa:nkalak.sa.ne.su a;nya;ni;naam it a.n praapnoti . astu tarhi paraadi.h . yadi paraadi.h maanu.sii a;nantaat iikaara.h na praapnoti . astu tarhi puurvaanta.h eva . katham maanu.saa.h maanu.saa.naam sa:ngha.h iti . ubhayatra laukikasya gotrasya graha.nam na ca etat laukikam gotram . iha tarhi maanu.syakam iti hala.h taddhitasya iti lopa.h praapnoti . paraadau api e.sa.h do.sa.h . yat hi hala.h taddhitasya iti halgraha.nam na tat a:ngavi;se.sa.nam ;sakyam vij;naatum . iha tarhi do.sa.h syaat . v.rkaat .te.nya.n vaarke.nii iti . tasmaat ubhaabhyaam eva vaktavyam prak.rtyaa ake raajanyamanu.syayuvaana.h iti . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 pautraprabh.rte.h gotrasa;nj;naayaam yasya apatyam tasya pautraprabh.rtisa;nj;naakara.nam . pautraprabh.rte.h gotrasa;nj;naayaam yasya apatyavivak.saa tasya pautraprabh.rte.h gotrasa;nj;naa bhavati iti vaktavyam . garga.h api hi kam cit prati pautra.h ku;sika.h api . tatra maa bhuut . tat tarhi vaktavyam . na vaktavyam . samarthaanaam prathamaat vaa iti vartate . samarthaanaam prathamasya yat apatyam pautraprabh.rti iti vij;naayate . jiivadva.m;syam ca kutsitam . jiivadva.m;syam ca kutsitam gotrasa;nj;nam bhavati iti vaktavyam . gaargya.h tvam jaalma . vaatsya.h tvam jaalma . kaa puna.h iha kutsaa . pit.rta.h loke vyapade;savataa asvatantre.na bhavitavyam . ya.h idaaniim pit.rmaan svatantra.h bhavati sa.h ucyate gaargya.h tvam asi jaalma . na tvam pit.rta.h vyapade;sam arhasi . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 jiivati tu va.m;sye yuvaa iti pautraprabh.rtyapek.sam ca . jiivati tu va.m;sye yuvaa iti pautraprabh.rtyapek.sam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . pautraprabh.rti iti vartate . evam tarhi anvaaca.s.te pautraprabh.rti iti vartate iti . kim etasya anvaakhyaane prayojanam . tat ca daivadattyartham . devadattasya apatyam devadatti.h iti . anantaram yat apatyam tasya yuvasa;nj;naa maa bhuut iti . devadattasya tarhi pautre yuvasa;nj;naa praapnoti . etat api pautraprabh.rti bhavati . na pautraprabh.rti iti anena apatyam abhisambadhyate : pautraprabh.rti yat apatyam iti . kim tarhi . va.m;sye abhisambadhyate : pautraprabh.rtiva.m;sye jiivati yat apatyam iti . evam api devadattasya dvau putra tayo.h kaniiyasi yuvasa;nj;naa praapnoti bhraatari ca jyaayasi iti . evam tarhi apatyam eva abhisambadhyate na tu pautraprabh.rtisamaanaadhikara.nam apatyam . na evam vij;naayate pautraprabh.rti yat apatyam iti . katham tarhi . pautraprabh.rte.h yat apatyam iti . v.rddhasya ca puujaayaam . v.rddhasya ca puujaayaam yuvasa;nj;naa vaktavyaa . tatrabhavanta.h gaargyaaya.naa.h tatrabhavanta.h vaatsyaayanaa.h . kaa puna.h iha puujaa . yuvatvam loke iipsitam puujaa iti upacaryate . tatrabhavanta.h yuvatvena upacaryamaa.naa.h priitaa.h bhavanti . aapatya.h vaa gotram . atha vaa aapatya.h gotrasa;nj;na.h bhavati iti vaktavyam . paramaprak.rte.h ca aapatya.h . paramaprak.rte.h ca aapatya.h bhavati iti vaktavyam . aapatyaat jiivadva.m;syaat svaarthe dvitiiya.h yuvasa;nj;na.h . aapatyaat jiivadva.m;syaat svaarthe dvitiiya.h pratyaya.h vaktavya.h yuvasa;nj;na.h ca bhavati iti vaktavyam . sa.h ca astriyaam . sa.h ca astriyaam iti vaktavyam . ekogotragraha.naanarthakyam ca . evam ca k.rtvaa ekogotragraha.nam anarthakam bhavati . bahuvacanalopi.su ca siddham . bahuvacanalopi.su ca siddham bhavati . tatra bidaa.naam apatyam maa.navaka.h iti vig.rhya bida;sabdaat dvyekayo.h utpatti.h bhavi.syati . baida.h baidau . baidasya apatyam bahava.h maa.navakaa.h iti vig.rhya bida;sabdaat bahu.su utpatti.h bhavi.syati . bidaa.h iti . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 anyagraha.nam kimartham . bhraatari iti vartate . sapi.n.damaatre yathaa syaat . atha sthavirataragraha.nam kimartham . ubhayata.h vi;si.s.te yathaa syaat sthaanata.h vayasta.h ca . atha jiivati iti vartamaane puna.h jiivatigraha.nam kimartham . jiivata.h jiivati yathaa syaat m.rte maa bhuut . m.rte hi maargya.h m.rta.h iti eva bhavitavyam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 atha gotrayuunayo.h samaave;sa.h bhavati utaaho na . kim ca praapnoti . baa.dham praapnoti . na hi ayam ekasa;nj;naadhikaara.h . kim ca ata.h . gotrayo.h samaave;se ka.h do.sa.h . tatk.rtam bhavet . gotrayo.h samaave;se ka.h do.sa.h . tatk.rtam praapnoti . gotraa;srayaa.h vidhaya.h yuuni api praapnuvanti . yaaskaayanaya.h laahyaayanaya.h . yaskaadibhya.h gotre iti luk praapnoti . yaskaadi.su na do.sa.h asti na yuuni iti anuvartanaat . yaskaadi.su na do.sa.h . kim kaara.nam . na yuuni iti anuvartanaat . na yuuni iti tatra anuvartate . kva prak.rtam . na taulvalibhya.h iti . do.sa.h atribidapa;ncaalaa.h na yuuni iti anuvartanaat . yadi na yuuni iti anuvartate atraya.h bidaa.h pa;ncaalaa.h maa.navakaa.h iti na sidhyati . na e.sa.h do.sa.h . sambandham anuvarti.syate . na taulvalibhya.h . tadraajasya bahu.su tena eva astriyaam luk bhavati taulvalibhya.h yuuni na . yaskaadibhya.h gotre luk bhavati yuuni na . taulvalibhya.h iti niv.rttam . ya;na;no.h ca atribh.rgukutsavasi.s.thagotamaa:ngirobhya.h ca luk bhavati . yuuni na iti niv.rttam . iha tarhi kaa.nvyayanasya chaatraa.h kaa.nvyaayaniiyaa.h . ka.nvaadibhya.h gotre iti a.n praapnoti . ka.nvaadi.su na do.sa.h asti na yuuni asti tata.h param . ka.nvaadi.su do.sa.h na asti . kim kaara.nam . na yuuni asti tata.h param . ka.nvaadibhya.h ya.h vihita.h tadantaat praatipadikaat iti ucyate . ya.h ca atra ka.nvaadibhya.h vihita.h na tadantam praatipadikam yadantam ca praatipadikam na asau ka.nvaadibhya.h . iha tarhi aupagavasya apatyam aupagavi.h iti eka.h gotre iti etasmaat niyamaat pratyaya.h na praapnoti . eka.h gotre pratipadam . pratipadam atra pratyayaa.h vidhiiyante gotraat yuuni astriyaam iti . tadantaat tarhi aneka.h pratyaya.h praapnoti . gotraat yuuni ca tat smaret . gotraat yuuni astriyaam iti tat smaret . kim . eka.h iti eva . gotre tarhi aluk ukta.h . sa.h yuuni api praapnoti . astu . puna.h yuuni luk bhavi.syati . na evam ;sakyam . phakphi;no.h do.sa.h syaat . ;saala:nke.h yuuna.h chaatraa.h ;saala:nkaa.h pailasya pailaa.h . phakphi;no.h anyatarasyaam iti anyatarasyaam ;srava.nam prasajyeta . tasmaat yuvasa;nj;naayaam gotrasa;nj;naayaa.h prati.sedha.h vaktavya.h . na vaktavya.h . tu.h niyaamaka.h . tu.h kriyate . sa.h niyaamaka.h bhavi.syati : jiivati tu va.m;sye apatyam yuvasa;nj;nam eva bhavati iti . yadi tarhi yuvasa;nj;naayaam gotrasa;nj;naa na bhavati ye i.syante yuuni gotraa;srayaa.h vidhaya.h te na sidhyanti . gaargyaaya.naanaam samuuha.h gaargyaaya.nakam gaargyaaya.naanaam kim cit gaargyaaya.nakam gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h . gotraa;sraya.h vu;n na praapnoti . evam tarhi raajanyaat vu;n manu.syaat ca j;naapakam laukikam param . yat ayam vu;nvidhau raajanyamanu.syayo.h graha.nam karoti tat j;naapayati aacaarya.h laukikam param gotragraha.nam iti . yuvaa ca loke gotram iti ucyate . kimgotra.h asi maa.navaka . gaargyaaya.na.h . kimgotra.h asi maa.navaka . vaatsyaayana.h . yadi etat j;naapyate aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h iti gotre iti a.n praapnoti . saamuuhike.su j;naapakam . yadi saamuuhike.su j;naapakam gaargyaaya.naanaam kim cit gaargyaaya.nakam gaargyaaya.na.h bhakti.h asya gaargyaaya.naka.h gotraa;sraya.h vu;n na praapnoti . vu;nvidhau j;naapakam . vu;nvidhau etat j;naapakam . yadi vu;nvidhau j;naapakam ;saala:nke.h yuuna.h chaatraa.h ;saala:nkaa.h i;na.h gotre iti a.n na praapnoti . astu tarhi avi;se.se.na . katham aupagave.h yuuna.h chaatraa.h aupagaviiyaa.h . i;na.h gotre iti a.n praapnoti . na e.sa.h do.sa.h . gotre.na i;nam vi;se.sayi.syaama.h . gotre ya.h i;n vihita.h iti . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 k.satriyaat ekaraajaat sa:nghaprati.sedhaartham . k.satriyaat ekaraajaat iti vaktavyam . kim prayojanam . sa:nghaprati.sedhaartham . sa:nghaat maa bhuut . pa;ncaalaanaam apatyam videhaanaam apatyam iti . tat tarhi vaktavyam . na vaktavyam . na hi antare.na bahu.su lukam pa;ncaalaa.h iti etat bhavati . ya.h tasmaat utpadyate yuvapratyaya.h sa.h syaat . yuvapratyaya.h cet tasya luk tasmin ca aluk bhavi.syati . idam tarhi k.saudrakaa.naam apatyam maalavaanaam apatyam iti . atra api k.saudrakya.h maalakya.h iti na etat te.saam daase vaa bhavati karmakare vaa . kim tarhi te.saam eva kasmin cit . yaavataa te.saam eva kasmin cit tasmaat utpadyate yuvapratyaya.h sa.h syaat . yuvapratyaya.h cet tasya luk tasmin ca aluk bhavi.syati . (4.1.168.2) P II.269.4 - 8 R III.626 atha k.satriyagraha.nam kimartham . iha maa bhuut . videha.h naama braahma.na.h tasya apatyam vaidehi.h . k.satriyagraha.naanarthakye ca uktam . kim uktam . ekam taavat uktam : baahvaadiprabh.rti.su ye.saam dar;sanam gotrabhaave laukike tata.h anyatra te.saam prati.sedha.h iti . aparam uktam : anabhidhaanaat iti . (4.1.168.3) P II.269.9 - 13 R III.626 k.satriyasamaana;sabdaat janapadaat tasya raajani apatyavat . k.satriyasamaana;sabdaat janapadaat tasya raajani apatyavat pratyayaa.h bhavanti iti vaktavyam . pa;ncaalaanaam raajaa paa;ncaala.h . puuro.h a.n vaktavya.h . paurava.h . paa.n.do.h .dya.n vaktavya.h . paa.n.dya.h . (4.1.170) P II.269.15 - 24 R III.627 a.na.h .nya:n.nye;na.h viprati.sedhena . a.na.h .nya:n .nya i;n iti ete bhavanti viprati.sedhena . a.na.h avakaa;sa.h aa:nga.h vaa:nga.h . ;nya:na.h avakaa;sa.h aamba.s.thya.h sauviirya.h . iha ubhayam praapnoti . daarvya.h . .nyasya avakaa;sa.h nicaka.h naicakya.h . a.na.h sa.h eva . iha ubhayam praapnoti . niipa.h naipya.h . i;na.h avakaa;sa.h aajamii.dhi.h aajakrandi.h . a.na.h sa.h eva . iha ubhayam praapnoti . budha.h baudhi.h . .nya:n.nye;na.h bhavanti viprati.sedhena . ;nya:na.h kurunaadibhya.h .nya.h . ;nya:na.h kurunaadibhya.h .nya.h bhavati viprati.sedhena . ;nya:na.h avakaa;sa.h aavantya.h kauntya.h . .nyasya sa.h eva . nai;sa.h naama janapada.h . tasmaat ubhayam praapnoti . .nya.h bhavati viprati.sedhena . nai;sya.h . (4.1.175) P II.270.2 - 4 R III.627 kambojaadibhya.h lugvacanam co.daadyartham . kambojaadibhya.h luk vaktavya.h . kim prayojanam . co.daadyartham . co.da.h ka.dera.h kerala.h . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 iha kasmaat na bhavati . aamba.s.thyaa sauviiryaa . ata.h iti ucyate . na ca e.sa.h akaara.h . tadantavidhinaa praapnoti . ata.h uttaram pa.thati ata.h iti tadantaagraha.nam avantyaadibhya.h lugvacanaat . ata.h iti tadantasya agraha.nam . kim kaara.nam . avantyaadibhya.h lugvacanaat . yat ayam avantyaadibhya.h lukam ;saasti tat j;naapayati aacaarya.h na atra tadantavidhi.h bhavati iti . (4.1.177.2) P II.270.11 - 14 R III.628 par;svaadibhya.h luk vaktavya.h . par;suu.h rak.saa.h asurii . yaudheyaadiprati.sedha.h j;naapaka.h paar;svaadiluka.h . yat ayam na praacyabhargaadiyaudheyaadibhya.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h bhavati par;svaadibhya.h luk iti . (4.2.1) P II.271.2 - 5 R III.629 raagaat iti kim . devadattena raktam vastram . raktaadiinaam arthaabhidhaane pratyayavidhaanaat upaadhyaanarthakyam . raktaadiinaam arthaabhidhaane pratyayavidhaanaat upaadhigraha.nam anarthakam . na hi araagaat utpadyamaanena pratyayena arthasya abhidhaanam syaat . anabhidhaanaat tata.h utpatti.h na bhavi.syati . (4.2.2) P II.271.7 - 17 R III.629 - 630 .thakprakara.ne ;sakalakardamaabhyaam upasa:nkhyaanam . .thakprakara.ne ;sakalakardamaabhyaam upasa:nkhyaanam kartavyam . ;saakalikam kaardamikam . niilyaa.h an . niilyaa.h an vaktavya.h . niilyaa raktam niilam . piitaat kan .piitaat kan vaktavya.h . piitena raktam piitakam . piitaka;sabda.h vaa prak.rtyantaram . tasmaat luk vaktavya.h . haridraamahaarajanaabhyaam a;n . haridraamahaarajanaabhyaam a;n vaktavya.h . haaridram maahaarajanam . raagaat iti ucyate . tatra idam na sidhyati . haaridrau kukku.tasya paadau . kaa.saayau gardabhasya kar.nau iti . upamaanaat siddham . haridrau iva haridrau . kaa.saayau iva kaa.saayau . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 ayukta.h ayam nirde;sa.h . yoga.h him naama bhavati yayo.h sannikar.saviprakar.sau sta.h . na ca kaalanak.satrayo.h sannikar.saviprakar.sau sta.h . nitye hi kaalanak.satre . katham tarhi nirde;sa.h kartavya.h . nak.satre.na candramasa.h yogaat tadyuktaat kaale pratyayavidhaanam . nak.satre.na candramasa.h yogaat tadyuktaat kaale pratyaya.h bhavati iti vaktavyam . pu.sye.na yukta.h pu.syayukta.h , pu.syayukta.h candramaa.h asmin kaale : pau.sam aha.h , pau.sii raatri.h . tatra uttarapadalopa.h . tatra uttarapadalopa.h vaktavya.h . pu.syayukta;sabdaat hi pratyaya.h vidhiiyate . li:ngavacanaanupapatti.h ca . li:ngavacanayo.h ca anupapatti.h . candramasa.h yat li:ngam vacanam ca tat yuktavadbhaavena praapnoti . kaalayogaat siddham . astu nak.stre.na yukta.h kaala.h iti eva . nan ca uktam ayukta.h ayam nirde;sa.h . yoga.h him naama bhavati yayo.h sannikar.saviprakar.sau sta.h na ca kaalanak.satrayo.h sannikar.saviprakar.sau sta.h . nitye hi kaalanak.satre iti . na e.sa.h do.sa.h . pu.syasamiipagate candramasi pu.sya;sabda.h vartate . tena tatsa;nj;nakena kaala.h vi;se.syate . tathaa ca sampratyaya.h . evam ca k.rtvaa loke sampratyaya.h bhavati . pu.syasamiipagate candramasi vaktaara.h bhavanti pu.sye.na adya . maghaabhi.h adya iti . (4.2.4) P II.272.19 - 273.2 R III.632 iha kasmaat na bhavati . pau.sii raatri.h pau.sam aha.h . avi;se.se iti ucyate . vi;se.sa.h ca atra gamyate . raatri.h iti ukte aha.h na iti gamyate . aha.h iti ukte raatri.h na iti gamyate . iha api tarhi na praapnoti . adya pu.sya.h iti . atra api hi vi;se.sa.h gamyate . adya iti ukte na hya.h na ;sva.h iti . yadi api atra vi;se.sa.h gamyate avi;se.sa.h api gamyate . adya iti ukte na j;naayate raatrau vaa divaa vaa iti . yata.h avi;se.sa.h tadaa;sraya.h lup bhavi.syati . iha api tarhi yadi api vi;se.sa.h gamyate avi;se.sa.h api tu gamyate . raatri.h iti ukte na j;naayate kadaa iti . yata.h avi;se.sa.h tadaa;sraya.h lup praapnoti . evam tarhi nak.satre.na yukta.h kaala.h iti anuvartate . nak.satre.na yuktasya kaalasya avi;se.se . ka.h puna.h kaala.h nak.satre.na yujyate . ahoraatra.h . (4.2.5) P II.273.4 - 5 R III.632 - 633 iha kasmaat na yuktavadbhaava.h bhavati . ;srava.naa raatri.h . nipaatanaat etat siddham . kim nipaatanam . phaalgunii;srava.naakaarttikiicaitriibhya.h iti . (4.2.7) P II.273.7 - 23 R III.633 - 634 d.r.s.tam saama kale.h .dhak . d.r.s.tam saama iti atra kale.h .dhak vaktavya.h . kalinaa d.r.s.tam saama kaaleyam saama giiyate . apara.h aaha : sarvatra agnikalibhyaam .dhak . sarvatra agnikalibhyaam .dhak vaktavya.h . agninaa d.r.s.tam saama aagneyam . agnau bhavam aagneyam . agne.h aagatam aagneyam . agne.h svam aagneyam . agni.h devataa asya aagneyam . kalinaa d.r.s.tam saama kaaleyam . kale.h aagatam kaaleyam . kalau bhavam kaaleyam . kale.h svam kaaleyam . kali.h devataa asya kaaleya.h caru.h . d.r.s.te saamani jaate ca api a.n .dit dvi.h vaa vidhiiyate . d.r.s.te saamani jaate ca api a.n .dit dvi.h vaa vaktavya.h . u;sanasaa d.r.s.tam saama au;sanasam au;sanam . ;satabhi.saji jaata.h ;saatabhi.saja.h ;saatabhi.sa.h . tiiyaat iikak . tiiyaat iikak vaktavya.h . dvaitiiyika.h taartiiyika.h . na vidyaayaa.h . vidyaayaa.h na bhavati iti vaktavyam . dvitiiyaa vidyaa t.rtiiyaa vidyaa iti eva . gotraat a:nkavat i.syate . aupagavakam . d.r.s.te saamani jaate ca api a.n .dit dvi.h vaa vidhiiyate . tiiyaat iikak na vidyaayaa.h gotraat a:nkavat i.syate . (4.2.9) P II.274.2 - 8 R III.634 kimartha.h .dakaara.h . .diti iti lopa.h yathaa syaat . na etat asti prayojanam . yasyetilopena api etat siddham . evam tarhi siddhe sati yat yayatau .ditau karoti tat j;naapayati aacaarya.h bhavata.h ete paribhaa.se . ananubandhakagraha.ne na saanubandhakasya tadanubandhakagraha.ne na atadanubandhakasya graha.nam iti . kim etasya j;naapane prayojanam . avaamadevyam iti etat siddham bhavati . siddhe yasyetilopena kimartham yayatau .ditau . graha.nam maa atadarthe bhuut vaamadevasya na;nsvare . (4.2.10) P II.274.10 - 14 R III.635 pariv.rta.h ratha.h iti tadekaantagraha.nam . pariv.rta.h ratha.h iti atra tadekaantagraha.nam kartavyam . yena pariv.rta.h ratha.h rathaikaanta.h cet sa.h bhavati iti vaktavyam . iha maa bhuut : putrai.h pariv.rta.h ratha.h . chaatrai.h pariv.rta.h ratha.h iti . tat tarhi vaktavyam . na vaktavyam . kasmaat na bhavati : putrai.h pariv.rta.h ratha.h , chaatrai.h pariv.rta.h ratha.h iti . anabhidhaanaat . (4.2.11) P II.274.16 - 17 R III.635 ayam yoga.h ;sakya.h avaktum . katham paa.n.dukambalii paa.n.dukambalinau paa.n.dukambalina.h iti . ininaa etat matvarthiiyena siddham . paa.n.dukambala.h asya asti iti paa.n.dukambalii . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 kaumaaraapuurvavacane iti ubhayata.h striyaa.h apuurvatve . kaumaaraapuurvavacane iti atra ubhayata.h striyaa.h apuurvatve iti vaktavyam . apuurvapatim kumaariim upapanna.h kaumaara.h bhartaa . kumaarii apuurvapati.h patim upapannaa kaumaarii bhaaryaa . kaumaaraapuurvavacane kumaaryaa.h a.n vidhiiyate apuurvatvam yadaa tasyaa.h kumaaryaam bhavati iti vaa . atha vaa kumaaryaam bhava.h kaumaara.h . yadi evam kaumaarii bhaaryaa iti na sidhyati . pu.myogaat stryabhidhaanam . pu.myogaat stryabhidhaanam bhavi.syati . kaumaarasya bhaaryaa kaumaarii iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 saa asmin paur.namaasii iti sa;nj;naagraha.nam . saa asmin paur.namaasii iti sa;nj;naagraha.nam kartavyam . asa;nj;naayaam gariiyaan upsa.myoga.h . akriyamaa.ne hi sa;nj;naagraha.ne gariiyaan upsa.myoga.h kartavya.h syaat . maasaardhamaasayo.h iti vaktavyam syaat . iha maa bhuut . pau.sii paur.namaasii asmin pa;ncada;saraatre da;saraatre iti . sa.mvatsaraparva.ni iti ca vaktavyam syaat . bh.rtakamaase maa bhuut iti . tat tarhi vaktavyam . na vaktavyam . itikara.na.h kriyate . tata.h cet vivak.saa . (4.2.25) P II.275.15 - 21 R III.637 - 638 yasya iti lopa.h kasmaat na bhavati . ikaaroccaara.nasaamarthyaat . atha yat kaayam havi.h katham tasya samprai.sa.h kartavya.h . yadi taavat kima.h kaade;sa.h kasmai anubruuhi iti bhavitavyam . atha na kima.h kaaya anubruuhi iti bhavitavyam . yadi api kima.h atha api na kima.h ubhayathaa kasmai anubruuhi iti bhavitavyam . sarvasya hi sarvanaamasa;nj;naa kriyate . sarva.h ca prajaapati.h prajaapati.h ca ka.h . apara.h aaha : yadi eva kima.h atha api na kima.h ubhayathaa kaaya anubruuhi iti bhavitavyam . sa;nj;nopasarjanayo.h hi sarvanaamasa;nj;naa prati.sidhyate . sa;nj;naa ca e.saa tatrabhavata.h . (4.2.27) P II.276.2 - 4 R III.638 atha yat aponaptriyam apaannaptriyam havi.h katham tasya samprai.sa.h kartavya.h . aponapaate anubruuhi . apaannapaate anubruuhi . aponaptrapaannapt.rbhaava.h kasmaat na bhavati . pratyayasanniyogena .rkaaraantatvam ucyate . tena asati pratyaye na bhavitavyam . (4.2.28) P II.276.6 - 10 R III.639 chaprakara.ne pai:ngaak.siiputraadibhya.h upasa:nkhyaanam . chaprakara.ne pai:ngaak.siiputraadibhya.h upasa:nkhyaanam kartavyam . pai:ngaak.siiputriiyam taar.nabindaviiyam . ;satarudraat gha ca . ;satarudraat ghapratyaya.h vaktavya.h cha.h ca vaktavya.h . ;satarudriyam ;satarudriiyam . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 katham idam vij;naayate : bhave ye pratyayaa.h vihitaa.h te bhavanti kaalebhya.h saa asya devataa iti asmin arthe iti . aahosvit kaalebhya.h bhave ye pratyayaa.h vihitaa.h te bhavanti kaalebhya.h saa asya devataa iti asmin arthe iti . ka.h ca atra vi;se.sa.h . kaalebhya.h bhave pratyayamaatraprasa:nga.h . yadi vij;naayate bhave ye pratyayaa.h vihitaa.h te bhavanti kaalebhya.h saa asya devataa iti asmin arthe iti pratyayamaatram praapnoti . ya.h kaalebhya.h bhave tasya vidhaane praatipadikamaatraat prasa:nga.h . atha vij;naayate kaalebhya.h bhave ye pratyayaa.h vihitaa.h te bhavanti kaalebhya.h saa asya devataa iti asmin arthe iti praatipadikamaatraat praapnuvanti . siddham tu ubhayanirde;saat . siddham etat . katham . ubhayanirde;saat . ubhayanirde;sa.h kartavya.h . kaalebhya.h bhavavat kaalebhya.h iti . sa.h tarhi ubhayanirde;sa.h kartavya.h . na kartavya.h . bhavavat iti vatinaa nirde;sa.h ayam . yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na bhave pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena vi;se.se.na saa asya devataa iti asmin arthe bhavanti tata.h amii bhavavat k.rtaa.h syu.h . atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amii bhavavat k.rtaa.h syu.h . (4.2.35) P II.277.7 - 11 R III.640 .tha;nprakara.ne tat asmin vartate iti navayaj;naadibhya.h upasa:nkhyaanam . .tha;nprakara.ne tat asmin vartate iti navayaj;naadibhya.h upasa:nkhyaanam kartavyam . navayaj;na.h vartate asmin kaale naavayaj;nika.h . paakayaj;nika.h . puur.namaasaat a.n . puur.namaasaat a.n vaktavya.h . puur.namaasa.h vartate asmin kaale paur.namaasii tithi.h . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 pit.rvyamaatula iti kim nipaatyate . pit.rmaat.rbhyaam bhraatari vya.d.dulacau . pit.rmaat.rbhyaam bhraatari vya.d.dulacau pratyayau nipaatyete . pitu.h bhraataa pit.rvya.h . maatu.h bhraataa maatula.h . maataamahapitaamaheti kim nipaatyate . maat.rpit.rbhyaam pitari .daamahac . maat.rpit.rbhyaam pitari .daamahacpratyaya.h nipaatyate . maatu.h pitaa maataamaha.h . pitu.h pitaa pitaamaha.h . maatari .sit ca . .sit ca vaktavya.h . maataamahii pitaamahii . maha.h vaa chandasi aana:na.h avagrahadar;sanaat . maha.h vaa puna.h e.sa.h bhavi.syati chandasi aana:na.h avagrahadar;sanaat . chandasi aana:na.h avagraha.h d.r;syate . pitaa-maha.h iti . ave.h dugdhe so.dhaduusamariisaca.h . ave.h dugdhe so.dhaduusamariisaca.h iti ete pratyayaa.h vaktavyaa.h . aviso.dham aviduusam avimariisam . tilaat ni.sphalaat pi;njapejau . tilaat ni.sphalaat pi;njapejau vaktavyau . tilapi;nja.h tilapeja.h . pi;nja.h chandasi .dit ca . pi;nja.h chandasi .dit ca vaktavya.h . tilapi;njam da.n.daanatam . (4.2.38) P II.278.12 - 17 R III.642 kimartham bhik.saadi.su yuvati;sabda.h pa.thyate na tasya samuuha.h iti eva siddham . na sidhyati . anudaattaadilak.sa.na.h a;n praapta.h . tadbaadhanaartham . ata.h uttaram pa.thati : bhik.saadi.su yuvatigraha.naanarthakyam pu.mvadbhaavasya siddhatvaat pratyayavidhau . bhik.saadi.su yuvatigraha.nam anarthakam . kim kaara.nam . pu.mvadbhaavasya siddhatvaat pratyayavidhau . pu.mvadbhaava.h atra bhavi.syate bhasa a.dhe taddhite pu.mvat bhavati iti . siddha.h ca pratyayavidhau . sa.h ca siddha.h pratyayavidhau . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 v.rddhaat ca iti vaktavyam . v.rddhaanaam samuuha.h vaardhakam . a;na.h vu;n puurvaviprati.siddham . a;na.h vu;n bhavati puurvaviprati.sedhena . a;na.h avakaa;sa.h kapota kaapotam . vu;na.h avakaa;sa.h glucukaayani glaucukaayanakam . iha ubhayam praapnoti aupagavakam kaapa.tavakam . vu;n bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . vak.syati etat puurva.h api vu;n param a;nam baadhate iti . atha vaa i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . .thak tu viprati.sedhaat . .thak tu bhavati viprati.sedhena . .thaka.h avakaa;sa.h saktu saaktukam . a;na.h sa.h eva . iha ubhayam praapnoti aapuupikam ;saa.skulikam maudikam . .thak bhavati viprati.sedhena . (4.2.40) P II.279.9 R III.643 ga.nikaaya.h ca iti vaktavyam . ga.nikaanaam samuuha.h gaa.nikyam . (4.2.42) P II.279.11 - 17 R III.643 kimartham braahma.naadibhya.h yan vidhiiyate na ya;n prak.rta.h sa.h anuvarti.syate . na hi asti vi;se.sa.h braahma.naadibhya.h yana.h vaa ya;na.h vaa . tat eva ruupam sa.h eva svara.h . evam tarhi siddhe sati yat braahma.naadibhya.h yanam ;saasti tat j;naapayati aacaarya.h anyebhya.h api ayam bhavati iti . kim etasya j;naapane prayojanam . yanprakara.ne p.r.s.thaat upasa:nkhyaanam iti codayi.syati . tan na kartavyam bhavati . yanprakara.ne p.r.s.thaat upasa:nkhyaanam . yanprakara.ne p.r.s.thaat upasa:nkhyaanam kartavyam . p.r.s.thaanaam samuuha.h p.r.s.thya.h .sa.daha.h . (4.2.43) P II.279.19 - 280.6 R III.644 gajasahaayaabhyaam ca iti vaktavyam . gajataa sahaayataa . ahna.h kha.h . ahna.h kha.h vaktavya.h . ahnaam samuuha.h ahiina.h . kratau . kratau iti vaktavyam . iha maa bhuut . aahnaaya dhuutapaapmaana.h bhaaskaraa.h jaatam.rtyava.h . par;svaa.h sa.n . par;svaa.h sa.n vaktavya.h . par;suunaam samuuha.h paar;svam . yadi sa.n kriyate itsa;nj;naa na praapnoti . evam tarhi .nas vaktavya.h . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 kha.n.dikaa ;suka uluuka . kimartham ka.n.dikaadi.su uluuka;sabda.h pa.thyate na anudaattade.h iti eva siddham . na sidhyati . caa.soluukayo.h chandasi aadyudaatta.h prayoga.h d.r;syate . caa.se.na kikidiivinaa . yat uluuka.h vadati . na etayo.h chandasi saamuuhika.h d.r;syate . yatra ca d.r;syate tatra etau anudaattaadii . idam tarhi prayojanam . ayam auluukya.h gotram . tatra gotraa;sraya.h vu;n praapta.h . tadbaadhanaartham . etat api na asti prayojanam . bahuvacanaantaanaam saamuuhika.h bahu.su ca luk . tatra luki k.rte anudaattaade.h iti eva siddham . na sidhyati . gotre aluk aci iti aluk praapnoti . a;nsiddhi.h anudaattaade.h ka.h artha.h k.sudrakamaalavaat . anudaattaade.h iti eva a;n siddha.h . kimartham k.sudramaalava;sabda.h kha.n.dikaadi.su pa.thyate . gotraa;sraya.h vu;n praapta.h tadbaadhanaartham . gotraat vu;n na ca tat gotram . gotraat vu;n bhavati iti ucyate na ca k.sudramaalavaka;sabda.h gotram . na ca gotrasamudaaya.h gotragraha.nena g.rhyate . tat yathaa janapadasamudaaya.h janapadagraha.nena na g.rhyate . kaa;sikosaliiyaa.h iti vu;n na bhavati . tadantavidhinaa praapnoti . tadantaat na sa.h sarvata.h . pariga.nite.su kaarye.su tadantavidhi.h . na ca idam tatra pariga.nyate . j;naapakam syaat tadantatve . evam tarhi j;naapayati aacaarya.h bhavati iha tadantavidhi.h iti . tathaa ca aapi;sale.h vidhi.h . evam ca k.rtvaa aapi;sale.h aacaaryasya vidhi.h upapanna.h bhavati . dhenu.h ana;ni kam utpaadayati . dhenuunaam samuuha.h dhainukam . ana;ni iti kim . adhenuunaam samuuha.h aadhenavam . senaayaam niyamaartham vaa . atha vaa niyamaartha.h ayam aarambha.h . k.sudrakamaalava;sabdaat senaayaam eva . kva maa bhuut . k.saudrakamaalavakam anyat iti . yathaa baadhyeta vaa a;n vu;naa . atha vaa j;naapayati aacaarya.h puurva.h api vu;n param a;nam baadhate iti . nanu ca uktam gotraat vu;n na ca tat gotram iti . tadantavidhinaa praapnoti . nanu ca uktam tadantaat na sa.h sarvata.h iti . j;naapakam syaat tadantatve . evam tarhi j;naapayati aacaarya.h bhavati iha tadantavidhi.h iti . katham puna.h etat ubhayam ;sakyam j;naapayitum bhavati ca tadantavidhi.h puurva.h ca vu;n param a;nam baadhate iti . ubhayam j;naapyate . (4.2.45.2) P II.281.15 - 17 R III.647 a;nprakara.ne k.sudrakamaalavaat senaasa;nj;naayaam . a;nprakara.ne k.sudrakamaalavaat senaasa;nj;naayaam iti vaktavyam . k.saudrakamaalavii senaa cet . kva maa bhuut . k.saudrakamaalavakam anyat . (4.2.49) P II.281.19 - 25 R III.647 - 648 paa;sa t.r.na dhuuma vaata . p.rthagvaataadar;sanaat asamuuha.h . p.rthagvaataadar;sanaat ayukta.h ayam saamuuhika.h . na hi p.rthak vaataa.h d.r;syante . na tarhi idaaniim bhavati vaatyaa iti . bhavati . ;siighratve tu . ;siighra.h vaata.h vaatyaa . atha vaa p.rthak vaataa.h api d.r;syante . tat yathaa puurva.h vaata.h uttara.h vaata.h sarvata.h vaata.h . vaataa.h vaantu di;sa.h da;sa . (4.2.50 - 51) P II.282.3 - 4 R III.648 khalaadibha.h ini.h . khalaadibha.h ini.h vaktavya.h . khalinii uuhinii kunduminii iti . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 vi.sayaabhidhaane janapade luP bahuvacanavi.sayaat . vi.sayaabhidhaane janapade lup bahuvacanavi.sayaat vaktavya.h . a:ngaanaam vi.saya.h a:ngaa.h . va:ngaa.h suhmaa.h pu.n.draa.h . gaandhaaryaadibhya.h vaa . gaandhaaryaadibhya.h vaa iti vaktavyam . gaandhaara.h gaandhaaraya.h vaasaata.h vasaataya.h ;saiba.h ;sibaya.h . raajanyaadibhya.h vaa vu;n . raajanyaadibhya.h vaa vu;n vaktavya.h . raajanyaa.h raajanyaka.h daivayaatava.h daivayaatavaka.h . bailvavanaadibhya.h nityam . bailvavanaadibhya.h nityam iti vaktavyam . bailvavanaka.h aambarii.saputraka.h aatmakaameyaka.h . tat tarhi bahu vaktavyam . na vaa abhidheyasya nivaasavi.sayatvaat nivaasavivak.saayaam lubvi.sayavivak.saayaam pratyaya.h . na vaa vaktavyam . kim kaara.nam . abhidheyasya nivaasavi.sayatvaat . yat abhidheyam sa.h nivaasa.h ca vi.saya.h ca . abhidheyasya nivaasavi.sayatvaat nivaasavivak.saayaam lup vi.sayavivak.saayaam pratyaya.h bhavi.syati . idam tarhi prayojanam . etat j;naasyaami iha nitya.h vidhi.h iha vibhaa.saa iti . etat api na asti prayojanam . yaavataa yat abhidheyam sa.h nivaasa.h ca vi.saya.h ca . abhidheyasya nivaasavi.sayatvaat nivaasavivak.saayaam lup vi.sayavivak.saayaam pratyaya.h . (4.2.55) P II.283.5 - 7 R III.650 chandasa.h pratyayavidhaane napu.msakaat svaarthe upasa:nkhyaanam . chandasa.h pratyayavidhaane napu.msakaat svaarthe upasa:nkhyaanam kartavyam . tri.s.tup eva trai.s.tubham anu.s.tup eva aanu.s.tubham jagatii eva jaagatam . (4.2.59) P II.283.9 - 11 R III.650 - 651 kimartham imau ubhau arthau nirdi;syete na ya.h adhiite vetti api asau ya.h tu vetti adhiite api asau . na etayo.h aava;syaka.h samaave;sa.h . bhavati hi ka.h cit sampaa.tham pa.thati na ca vetti ka.h cit ca vetti na ca sampaa.tham pa.thati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 ukthaadi iti ucyate . kaani ukthaani . saamaani . yadi evam saamagamaatre aukthika.h iti praapnoti . na e.sa.h do.sa.h . taadarthyaat taacchabdyam bhavi.syati . ukthaartham uktham . iha ukthaani adhiite aukthika.h yaj;nam adhiite yaaj;nika.h . ya.h idaaniim aukthikyam yaaj;nikam ca adhiite katham tatra bhavitavyam . aukthika.h yaaj;nika.h iti eva bhavitavyam . katham . tasyedampratyayaat luk . tasyedampratyayaat luk . tasyedampratyayasya ca . sa.h tarhi vaktavya.h . na vaktavya.h . iha asmaabhi.h trai;sabdyam saadhyam . ukthaani adhiite aukthikyam adhiite aukthika.h iti . tatra dvayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . tat yathaa ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati aavikam iti . evam ukthaani adhiite iti vig.rhya aukthika.h iti bhavi.syati . aukthikyam adhiite iti vig.rhya vaakyam eva . vidyaalak.sa.nakalpasuutraantaat akalpaade.h ikak sm.rta.h . vidyaa . vaayasavidyaka.h . vidyaa lak.sa.na golak.sa.nika.h aa;svalak.sa.nika.h . lak.sa.na . kalpa . paaraa;sarakalpika.h paarakalpika.h . kalp . suutra . vaarttikasuutrika.h saa:ngrahasuutrika.h . akalpaade.h iti kimartham . kaalpasuutra.h . vidyaa ca ana:ngak.satradharmatripuurvaa . vidyaa ca ana:ngak.satradharmatripuurvaa iti vaktavyam . aa:ngavidya.h k.saatravidya.h dhaarmavidya.h traividya.h . aakhyaanaakhyaayiketihaasapuraa.nebhya.h ca .thak vaktavya.h . yaavakriitika.h praiya:ngavika.h yaayaatika.h . aakhyaana . aakhyaayikaa . vaasavadattika.h saumanottarika.h . aitihaasika.h pauraa.nika.h . sarvasaade.h dvigo.h ca la.h . sarvasaade.h dvigo.h ca la.h vaktavya.h . sarvaveda.h sarvatantra.h . savaarttika.h sasa:ngraha.h . pa;ncakalpa.h dvitantra.h . anusuu.h lak.syalak.sa.ne sarvasaade.h dvigo.h ca la.h ikan padottarapadaat ;sata.sa.s.te.h .sikan patha.h . (4.2.62) P II.284.17 - 18 R III.654 ayam yoga.h ;sakya.h avaktum . katham anubraahma.nii anubraahma.ninau anubraahma.nina.h . ininaa eva matvarthiiyena siddham . (4.2.63) P II.284.20 - 22 R III.654 ayukta.h ayam nirde;sa.h . adhiite iti vartate na ca vasanta.h naama adhyayanam asti . na e.sa.h do.sa.h . saahacaryaat taacchabdyam bhavi.syati . vasantasahacaritam adhyayanam vasante adhyayanam iti . (4.2.64) P II.284.24 R III.654 ayukta.h ayam nirde;sa.h . prauktaat iti bhavitavyam . sautra.h nirde;sa.h . (4.2.65) P II.285.2 R III.655 sa:nkhyaaprak.rte.h iti vaktavyam . iha maa bhuut . maahaavaarttika.h kaalapaka.h . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 kimartham idam ucyate . anyatra abhidheyasya anityatvaat chandobraahma.naanaam tadvi.sayavacanam . anyatra abhidheyam anityam bhavati . paa.niniiyam iti vaa bhavati paa.niniiyaa.h iti vaa . anyatra abhidheyasya anityatvaat chandobraahma.naanaam api anityataa praapnoti . i.syate ca tadvi.sayataa eva syaat iti . tat ca antare.na yatnam na sidhyati iti chandobraahma.naanaam tadvi.sayavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra yathaadhikaaram tadvi.sayaprasa:nga.h . tatra yathaadhikaaram tadvi.sayataa praapnoti . adhiite veda iti vartate . tena adhyet.rveditro.h eva tadvi.sayataa syaat . ye anye upacaaraa.h tatra na syaat . yathaa iha bhavati paa.niniiyam mahat suvihitam iti evam iha api syaat ka.tham mahat suvihitam iti . siddham tu proktaadhikaare tadvi.sayavacanaat . siddham etat . katham . proktaadhikaare eva tadvi.sayataa vaktavyaa . tena proktam . chandobraahma.naani adhyet.rveditro.h eva iti . tat tarhi adhyet.rvedit.rgraha.nam kartavyam . nanu ca iha api kriyate . paraartham etad bhavati tat adhiite tat veda iti . evam tarhi yaavat iha chandobraahma.nagraha.nam taavat atra adhyet.rvedit.rgraha.nam . nanu ca tatra api kriyate . paraartham tat bhavi.syati . puraa.nprokte.su braahma.nakalpe.su ;saunakaadibhya.h chandasi iti . iha vaa chandobraahma.nagraha.nam kriyate tatra vaa adhyet.rvedit.rgraha.nam . ka.h nu atra vi;se.sa.h . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 yaaj;navakkyaadibhya.h prati.sedha.h . yaaj;navakyaadibhya.h prati.sedha.h vaktavya.h . yaaj;navalkaani braahma.naani . saulabhaani . kim proktaadhikaare tadvi.sayataa kriyate iti ata.h yaaj;navakkyaadibhya.h prati.sedha.h vaktavya.h . na iti aaha . sarvathaa yaaj;navakkyaadibhya.h prati.sedha.h vaktavya.h . ini.h vaa prokte tadvi.saya.h . atha vaa ini.h prokte tadvi.saya.h bhavati iti vaktavyam . yadi ini.h prokte tadvi.saya.h bhavati iti ucyate pai:ngii kalpa.h atra api praapnoti . kaa;syapakau;sikagraha.nam ca kalpe niyamaartham . kaa;syapakau;sikagraha.nam ca kalpe niyamaartham dra.s.tavyam . kaa;syapakau;sikaabhyaam eva ini.h kalpe tadvi.saya.h bhavati na anyebhya.h iti . evam api cha.naadiinaam tadvi.sayataa na praapnoti . taittiriiyaa.h vaaratantaviiyaa.h . yadi puna.h cha.naadaya.h prokte tadvi.sayaa.h bhavanti iti ucyeta . evam api pai:ngii kalpa.h atra api praapnoti . kaa;syapakau;sikagraha.nam ca kalpe niyamaartham iti eva . evam api autsargikaa.naam tadvi.sayataa na praapnoti . krau.daa.h kaa:nkataa.h maudaa.h paippalaadaa.h . cha.naadaya.h ca api autsargikaan adhyet.rveditro.h eva baadheran . ye anye upacaaraa.h tatra na baadheran . tittiri.naa proktaa.h ;slokaa.h iti . asti tarhi avi;se.se.na . nanu ca uktam yaaj;navakyaadibhya.h prati.sedha.h iti . vak.syati etat . yaaj;navakyaadibhya.h prati.sedha.h tulyakaalatvaat iti . tatra eva vaktavyam . tadvi.sayataa ca na bhavati iti . katham kaa;syapina.h kau;sikina.h iti . ini.h prokte tadvi.saya.h bhavati iti ucyamaane ava;syam kaa;syapakau;sikagraha.nam kalpe niyamaartham dra.s.tavyam . tat eva idaaniim vidhyartham bhavi.syati . katham paaraa;sari.na.h bhik.sava.h ;sailaalina.h na.taa.h . atra api tadvi.sayataa ca iti anuvarti.syate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 kim puna.h ayam eka.h yoga.h aahosvit naanaayogaa.h . kim ca ata.h . yadi eka.h yoga.h uttare.su arthaade;sane.su de;se tannaamni de;se tannaamni iti asya anuv.rtti.h kartavyaa . na hi ekayoge anuv.rtti.h bhavati . katham j;naayate . yat ayam tat adhiite tat veda iti dvi.h tadgraha.nam karoti . atha naanaayogaa.h o.h a;n iti evamaadi anukrama.nam yat eva sarvaantyam arthaade;sanam tasya eva vi.saye syaat . yathaa icchasi tathaa astu . astu taavat eka.h yoga.h . nanu ca uktam uttare.su arthaade;sane.su de;se tannaamni de;se tannaamni iti asya anuv.rtti.h kartavyaa . na hi ekayoge anuv.rtti.h bhavati iti . ekayoge api anuv.rtti.h bhavati . katham j;naayate . yat ayam tat asya asti asmin iti matup iti dvi.h tadgraha.nam na karoti . katham tat adhiite tat veda iti . pramaadak.rtam aacaaryasya ;sakyam akartum . atha vaa puna.h santu naanaayogaa.h . nanu ca uktam o.h a;n iti evamaadi anukrama.nam yat eva sarvaantyam arthaade;sanam tasya eva vi.saye syaat iti . na e.sa.h do.sa.h . goyuuthavat adhikaaraa.h . tat yathaa goyuutham ekada.n.dapragha.t.titam sarvam samam gho.sam gacchati tadvat adhikaaraa.h . (4.2.71) P II.287.13 - 16 R III.661 o.h a;nvidhe.h nadyaam matuP viprati.siddham . o.h a;nvidhe.h nadyaam matup bhavati viprati.sedhena . o.h a;na.h avakaa;sah.h kannatu kaannavatam . matupa.h avakaa;sa.h udumbaraavatii ma;sakaavatii . iha ubhayam praapnoti . ik.sumatii drumatii . matup bhavati viprati.sedhena . (4.2.72) P II.287.18 - 21 R III.661 - 662 a:ngagraha.nam kimartham . yathaa bahvajgraha.nam a:ngavi;se.sa.nam vij;naayeta . bahvaca.h a:ngaat iti . atha akriyamaa.ne a:ngagraha.ne bahvajgraha.nam kasya vi;se.sa.nam syaat . matvantavi;se.sa.nam . tatra ka.h do.sa.h . iha api prasajyeta . maalaavataam ayam nivaasa.h maalaavatam . asti ca idaaniim abahvac matvanta.h yadartha.h vidhi.h syaat . asti iti aaha : svavaan , ;svavaan . (4.2.85) P II.287.23 - 288.5 R III.662 kimartham nadyaam matup vidhiiyate na tat asya asti asmin iti matup iti eva siddham . nadyaam matubvacanam matvarthe a.nvidhaanaat . nadyaam matubvacanam kriyate matvarthe a.nvidhaanaat . ayam matvarthe a.n vidhiiyate . sa.h vi;se.savihita.h saamaanyavihitam matupam baadheta . nirv.rttaadyartham ca . nirv.rttaadyartham ca nadyaam matubvacanam kriyate . nirv.rttaadyarthe.su matup yathaa syaat . (4.2.87) P II.288.7 R III.662 mahi.saat ca iti vaktavyam . mahi.smaan . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 yadi puna.h ayam ku.t paraadi.h kriyeta . ku.ti pratyayaade.h aade;saanupapatti.h anaaditvaat . ku.ti sati pratyayaade.h iti aade;sasya anupapatti.h . ku.ti k.rte anaaditvaat aade;sa.h na praapnoti . evam tarhi puurvaanta.h kari.syate . puurvaante hrasvatvam . yadi puurvaanta.h hrasvatvam vaktavyam . ku;ncakiiyaa.h . paraadau puna.h sati ke a.na.h iti hrasvatvam siddham bhavati . astu tarhi paraadi.h . nanu ca uktam ku.ti k.rte anaaditvaat aade;sa.h na praapnoti iti . siddham tu aadi.s.tasya ku.dvacanaat . siddham etat . katham . ku.t aadi.s.tasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . sanniyogaat siddham . sanniyog.h kari.syate . ka.h e.sa.h yatna.h codyate sanniyoga.h naama . cakaara.h kartavya.h . ku.t ca . yat ca anyat praapnoti . kim ca anyat praapnoti . aade;sa.h . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam . puurvaante hrasvatvam iti . nipaatanaat etat siddham . kim nipaatanam . kru;ncaa.h hrasvatvam ca iti . tat tarhi puurvaante sati nipaatanam kartavyam . paraadau api e.sa.h do.sa.h . yat hi tat ke a.na.h iti hrasvatvam na tat kaadimaatre ;sakhyam vij;naatum . iha api prasajyeta . nadiikalpa.h pariivaaha.h kumaariikaamyati iti . tasmaat ubhaabhyaam etat vaktavyam . kru;ncaa.h hrasvatvam ca iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 ;se.se iti ucyate . ka.h ;se.sa.h naama . apatyaadibhya.h caaturarthparyantebhya.h ye anye arthaa.h sa.h ;se.sa.h . kimartham puna.h ;se.sagraha.nam . ;se.se ghaadaya.h yathaa syu.h . svaarthe maa bhuuvan iti . na etat asti prayojanam . idam taavat ayam pra.s.tavya.h . a.naadaya.h svaarthe kasmaat na bhavanti iti . apatyaadi.su arthe.su a.naadaya.h vidhiiyante . tena svaarthe na bhavi.syanti . ime api tarhi jaataadi.su arthe.su vidhiiyante . tena svaarthe na bhavi.syanti . katham puna.h iha ucyamaanaa.h ghaadaya.h jaataadi.su ;sakyaa.h vij;naatum . anuvarti.syante tatra ghaadaya.h . yadi anuvartante ghaadaya.h yaa yaa paraa prak.rti.h tasyaa.h tasyaa.h puurve puurve pratyayaa.h praapnuvanti . evam tarhi jaataadi.su arthe.su ghaadiin apek.si.syaamahe . ayuktaa evam bahuna.h apek.saa . apek.samaa.na.h ayam anantaram yogam apek.seta . bahuna.h api apek.saa bhavati . tat yathaa ka.saadi.su yathaavidhi anuprayoga.h iti saamaanyakam savi;se.sakam sarvam apek.syate . atha vaa puna.h astu anuv.rtti.h . nanu ca uktam yaa yaa paraa prak.rti.h tasyaa.h tasyaa.h puurve puurve pratyayaa.h praapnuvanti iti . na e.sa.h do.sa.h . sambandham anuvarti.syate . raa.s.traavaarapaaraat ghakhau . graamaat yakha;nau raa.s.traavaarapaaraat ghakhau . kattryaadibhya.h .dhaka;n raa.s.traavaarapaaraat ghakhau graamaat yakha;nau iti . ata.h uttaram pa.thati . ;se.savacanam ghaadiinaam apatyaadi.su aprasa:ngaartham . ;se.savacanam kriyate ;se.se ghaadaya.h yathaa syu.h . apatyaadi.su maa bhuuvan iti iti . katham ca praapnuvanti . tasyeda.mvacanaat prasa:nga.h . tasyeda.mvi;se.saa.h hi ete apatyam samuuha.h nivaasa.h vikaara.h iti . viprati.sedhaat siddham . a.naadaya.h kriyantaam ghaataya.h iti a.naadaya.h bhavanti viprati.sedhena . na vaa paratvaat ghaadiinaam . na e.sa.h yukta.h viprati.sedha.h . kim kaara.nam . paratvaat ghaadiinaam . viprati.sedhe param iti ucyate . puurve ca a.naadaya.h pare ghaadaya.h . pare a.naadaya.h kari.syante . suutraviparyaasa.h ca evam k.rta.h bhavati . a.napavaadatvaat ca a.nvi.saye ghaadiprasa:nga.h . a.napavaadatvaat ca ghaadiinaam a.nvi.saye ghaadaya.h praapnuvanti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na a.nvi.saye ghaadaya.h bhavanti iti yat ayam phe.h cha ca iti phyantam cham ;saasti . na etat asti j;naapakam . phinartham etat syaat . sauviire.su iti vartate na ca phinantam sauviiragotram asti . gotragraha.nam saamuhike.su j;naapakam daivayaatavagraha.nam vai.sayike.su bhaastraaya.nagraha.nam naivaasike.su . (4.2.93) P II.291.10 - 13 R III.670 avaarapaaraat vig.rhiitaat api . avaarapaaraat vig.rhiitaat api iti vaktavyam . avarii.na.h paarii.na.h avaarapaarii.na.h . vipariitaat ca . vipariitaat ca iti vaktavyam . paaraavaarii.na.h . (4.2.95) P II.291.15 - 16 R III.670 graamaat ca iti vaktavyam . graameyaka.h . tat tarhi vaktavyam . na vaktavyam . kattryaadibhya.h .dhaka;n iti atra graamaat iti anuvarti.syate . (4.2.96) P II.291.18 - 20 R III.670 - 671 ayam yoga.h ;sakya.h avaktum . katham kauleyaka.h . kulasya apatyam . kuk.sigriivaat tu kan .dha;na.h . kulasya apatyam kauleyaka.h iti bhavi.syati . kuk.sigriivaat api .dha;nantaat kan bhavi.syati . (4.2.99) P II.292.2 R III.671 baahlyurdipardibhya.h ca iti vaktavyam . baahlaayanii aurdaayanii paardaayanii . (4.2.100) P II.292.4 - 14 R III.671 - 672 amanu.sye iti kimartham . raa:nkavaka.h manu.sya.h . ra:nko.h amanu.syagraha.naanarthakyam manu.syatatsthayo.h vu;nvidhaanaat . ra:nko.h amanu.syagraha.nam anarthakam . kim kaara.nam . manu.syatatsthayo.h vu;nvidhaanaat . ayam manu.sye manu.syatatsthe ca vu;n vidhiiyate . sa.h baadhaka.h bhavi.syati . evam tarhi j;naapayati aacaarya.h amanu.sye manu.syasthe .sphaga.nau bhavata.h iti . amanu.sye manu.syasthe .sphaga.no.h j;naapakam iti cet na ani.s.tatvaat . amanu.sye manu.syasthe .sphaga.no.h j;naapakam iti cet tat na . kim kaara.nam . ani.s.tatvaat . na hi amanu.sye manu.syasthe .sphaga.nau i.syete . kim tarhi . vu;n eva i.syate . a.ngrahanam ca kacchaadibhya.h a.nvacanaat . a.ngrahanam ca anarthakam . kim kaara.nam . kacchaadibhya.h a.nvacanaat . kacchaadipaa.thaat atra a.n bhavi.syati . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 pariga.nanam kartavyam . amehakvatasitrebhya.h tyabvidhi.h yo avyayaat sm.rta.h . amaa amaatya.h amaa . iha ihatya.h iha . kva kvatya.h kva . tasi tatastya.h yatastya.h . tra tatratrya.h yatratya.h . itarathaa hi auttaraahaupari.s.tapaarataanaam prati.sedha.h vaktavya.h syaat . auttaraaha.h aupari.s.ta.h paarata.h . tyap ne.h dhruve . tyap ne.h dhruve vaktavya.h . nitya.h . nisa.h gate . tyap vaktavya.h iti . ni.s.tya.h . ara.nyaat .na.h . ara.nyaat .na.h vaktavya.h . aara.nyaa.h sumanasa.h . duuraat etya.h .duuraat etya.h vaktavya.h . duuretya.h . uttaraat aaha;n . uttaraat aaha;n vaktavya.h . auttaraaha.h . avyayaat tyapi aavi.s.tasya upasa:nkhyaanam chandasi . avyayaat tyap iti atra aavi.s.tasya chandasi upasa:nkhyaanam kartavyam . aavi.s.tya.h vardhate caaru.h [aasu (R)]. (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 ayayatiiraruupyottarapadodiicyagraamakopadhavidhe.h v.rddhaat cha.h viprati.sedhena . ayayatiiraruupyottarapadodiicyagraamakopadhavidhe.h v.rddhaat cha.h bhavati viprati.sedhena . avyayaat tyap bhavati iti asya avakaa;sa.h amaatya.h . chasya avakaa;sa.h ;saaliiya.h maaliiya.h . aaraat ubhayam praapnoti . aaraatiiya.h . tiirottarapadaad a;n bhavati iti asya avakaa;sa.h kakhatiira kaakhatiirii . chasya sa.h eva . vaayastiiraat ubhayam praapnoti . vaayasatiiriiya.h . ruupyottarapadaat ;na.h bhavati iti asya avakaa;sa.h ca.naararuupya caa.naararuupyaa . chasya sa.h eva . maa.niruupyaat ubhayam praapnoti . tam ca api cham paratvaat yopadhalak.sa.na.h vu;n baadhate . maa.niruupyaka.h . udiicyagraamaat ca bahvaca.h antodaattaat a;n bhavati iti asya avakaa;sa.h ;sivapura ;saivapura.h . chasya sa.h eva . vaa.davakar.saat ubhayam praapnoti . vaa.davakar.siiya.h . kopadhaat a.n bhavati iti asya avakaa;sa.h niliinaka.h nailiinaka.h . chasya sa.h eva . auluukaat ubhayam praapnoti . auluukiiya.h . tebhya.h .tha;n;ni.thau . tebhya.h tyabaadibhya.h .tha;n;ni.thau bhavata.h viprati.sedhena . avyayaat tyap bhavati iti asya avakaa;sa.h amaatya.h . .tha;n;ni.thayo.h avakaa;sa.h kaarantavikii kaarantavikaa [R: kaaratantavikii kaaratantavikaa] . aaraat naama vaahiikagraama.h . tasmaat ubhayam praapnoti . aaraatkii aaraatkaa . tiirottarapadaad a;n bhavati iti asya avakaa;sa.h kakhatiira kaakhatiirii . .tha;n;ni.thayo.h sa.h eva . kaastiira.h [R: kaastiiram] naama vaahiikagraama.h . tasmaat ubhayam praapnoti . kaastiirikii kaastirikaa . ruupyottarapadaat ;na.h bhavati iti asya avakaa;sa.h ca.naararuupya caa.naararuupyaa . .tha;n;ni.thayo.h sa.h eva . daasaruupam naama vaahiikagraama.h . tasmaat ubhayam praapnoti . tau ca api .tha;n;ni.thau paratvaat yopadhalak.sa.na.h vu;n baadhate . daasaruupyaka.h . udiicyagraamaat ca bahvaca.h antodaattaat a;n bhavati iti asya avakaa;sa.h ;sivapura ;saivapura.h . .tha;n;ni.thayo.h sa.h eva . ;saakalam naama vaahiikagraama.h . tasmaat ubhayam praapnoti . ;saakalikii ;saakalikaa . kopadhaat a.n bhavati iti asya avakaa;sa.h niliinaka.h nailiinaka.h . .tha;n;ni.thayo.h sa.h eva . sausukam naama vaahiikagraama.h . tasmaat ubhayam praapnoti . tau ca api .tha;n;ni.thau paratvaat kopadhalak.sa.na.h cha.h baadhate . sausukiiya.h . na vaa .tha;naadiinaam chaapavaadatvaat tadvi.saye ca abhaavaat itare.saam . na vaa artha.h viprati.sedhena . kim kaara.nam . .tha;naadiinaam chaapavaadatvaat . .tha;naadaya.h chaapavaadaa.h . tadvi.saye ca abhaavaat itare.saam . tadvi.saye chavi.saye tyabaadiinaam abhaava.h . kopadhaat a.na.h punarvacanam anyaniv.rttyartham . ayam ca api ayukta.h viprati.sedha.h ya.h ayam kopadhaat a.na.h chasya ca . kim kaara.nam . kopadhaat a.na.h punarvacanam anyaniv.rttyartham . siddha.h atra a.n utsarge.na eva . tasya punarvacane etat prayojanam ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . sa.h yathaa eva tadapavaadam a;nam baadhate evam cham api baadheta . tasmaat antodaatte kopadhaprati.sedha.h . tasmaat antodaatte kopadhaat a;na.h prati.sedha.h vaktavya.h . na vaktavya.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam kopadhaat a.n a;nam eva baadhi.syate . cham na baadhi.syate . chaat o.h de;se kaalaat .tha;n . chaat o.h de;se .tha;n kaalaat .tha;n iti etat bhavati viprati.sedhena . chasya avakaa;sa.h ;saaliiya.h maaliiya.h . o.h de;se .tha;n bhavati iti asya avakaa;sa.h ni.saahakar.suu nai.saahakar.suka.h [R: ni.saadakar.suu.h naama de;sa.h nai.saadakar.suka.h ] . iha ubhayam praapnoti . daak.sikar.suka.h . kaalaat .tha;n bhavati iti asya avakaa;sa.h aardhamaasikam saa.mvatsarikam . chasya sa.h eva . maasaat ubhayam praapnoti . maasikam . nak.satraat a.n . nak.satraat a.n chaat bhavati viprati.sedhena . a.na.h avakaa;sa.h tai.sa.h pau.sa.h . chasya sa.h eva . svaate.h ubhayam praapnoti . sauvaata.h . avyayaat .tyu.tyulau . avyayaat .tyu.tyulau chaat bhavata.h viprati.sedhena . .tyu.tyulayo.h avakaa;sa.h do.saantanam divaatanam . chasya sa.h eva . praata.h;sabdaat ubhayam praapnoti . praatastanam . ;sariiraavayavaat yat . ;sariiraavayavaat yat chaat bhavati viprati.sedhena . yata.h avakaa;sa.h dantyam o.s.thyam . chasya sa.h eva . paada;sabdaat ubhayam praapnoti . padyam . vargaantaat ca a;sabde yatkhau . vargaantaat ca a;sabde yatkhau chaat bhavata.h viprati.sedhena . yatkhayo.h avakaa;sa.h akruuravagya.h akruuravargii.na.h . chasya sa.h eva . vaasudevavargaat ubhayam praapnoti . vaasudevaavargya.h vaasudevavargii.na.h . bahvaca.h antodaattaat vu;n . bahvaca.h antodaattaat .tha;n chaat bhavati viprati.sedhena . .tha;na.h avakaa;sa.h nataanana naataanatika.h . chasya sa.h eva . saamastaat ubhayam praapnoti . saamastika.h . aayasthaanebhya.h .thak . aayasthaanebhya.h .thak chaat bhavati viprati.sedhena . .thaka.h avakaa;sa.h ;saulkikam gaulkikam . chasya sa.h eva . aapa.naat ubhayam praapnoti . aapa.nikam . vidyaayonisambandhebhya.h vu;n . vidyaayonisambandhebhya.h vu;n chaat bhavati viprati.sedhena . vu;na.h avakaa;sa.h aupaadhyaayakam paitaamahakam . chasya sa.h eva . iha ubhayam praapnoti . aacaaryakam maatulakam . .rta.h .tha;n . .rta.h .tha;n chaat bhavati viprati.sedhena . .tha;na.h avakaa;sa.h haut.rkam svaas.rkam . chasya sa.h eva . iha ubhayam praapnoti . ;saast.rkam bhraat.rkam . ruupyamaya.tau . ruupyamaya.tau chaat bhavata.h viprati.sedhena . ruupyamaya.to.h avakaa;sa.h devadattaruupyam devadattamayam . chasya sa.h eva . vaayudattaat ubhayam praapnoti . vaayudattaruupam vaayudattamayam . acittaat .thak . acittaat .thak chaat bhavati viprati.sedhena . .thaka.h avakaa;sa.h aapuupika.h ;saa.skulika.h maudakika.h . chasya sa.h eva . paayasaat ubhayam praapnoti . paayasika.h . gotrak.satriyaakhyebhya.h bahulam vu;n . gotrak.satriyaakhyebhya.h bahulam vu;n chaat bhavati viprati.sedhena . vu;na.h avakaa;sa.h glaucukaayana.h traigartaka.h . chasya sa.h eva . iha ubhayam praapnoti . gaargika.h vaatsaka.h maalavaka.h . .nini.h antevaasibraahma.nebhya.h . .nini.h antevaasibraahma.nebhya.h chaat bhavati viprati.sedhena . .nine.h avakaa;sa.h haaridravi.na.h taumburavi.na.h bhaallavina.h . chasya sa.h eva . iha ubhayam praapnoti . aaru.nina.h ;saa.tyaayanina.h . pattrapuurvaat a;n . pattrapuurvaat a;n chaat bhavati viprati.sedhena . a;na.h avakaa;sa.h u.s.tra au.s.tram au.s.traratham . chasya sa.h eva . iha ubhayam praapnoti . vaamii vaamam vaamiiratham . dvandvaat vun vairamaithunikayo.h . dvandvaat vun vairamaithunikayo.h chaat bhavati viprati.sedhena . vuna.h avakaa;sa.h ahinakulikaa . chasya sa.h eva . iha ubhayam praapnoti . kaakoluukika ;svaavaraahikaa . gotracara.naat vu;n . gotracara.naat vu;n chaat bhavati viprati.sedhena . vu;na.h avakaa;sa.h glaucukaayanakam mlaucukaayanakam kaa.thakam kaalaapakam . chasya sa.h eva . iha ubhayam praapnoti . gaargakam vaatsakam maudakam paippalaadakam . ka.nvaadii;na.h a.nvidhe.h . ka.nvaadibhya.h a.n bhavati ii;na.h a.n bhavati iti etasmaat vu;n bhavati viprati.sedhena . ka.nvaadibhya.h a.n bhavati ii;na.h a.n bhavati iti asya avakaa;sa.h kaa.nvaa.h da.n.damaa.navaa.h daak.saa.h da.n.damaa.navaa.h . vu;na.h sa.h eva . iha ubhayam praapnoti . kaa.nvakam daak.sakam . .tha;n;ni.thaabhyaam o.h de;se .tha;n . .tha;n;ni.thaabhyaam o.h de;se .tha;n iti etat bhavati viprati.sedhena . .tha;n;ni.thayo.h avakaa;sa.h kaarantavikii kaarantavikaa [R: kaaratantavikii kaaratantavikaa] . o.h de;se .tha;n bhavati iti asya avakaa;sa.h ni.saahakar.suu nai.saahakar.suka.h [R: ni.saadakar.suu.h naama de;sa.h nai.saadakar.suka.h ] . iha ubhayam praapnoti . naapitavaastuka.h . .tha;n bhavati viprati.sedhena . na vaa .tha;na.h anavakaa;satvaat . na vaa artha.h viprati.sedhena . kim kaara.nam . .tha;na.h anavakaa;satvaat . anavakaa;sa.h .tha;n .tha;n;ni.thau baadhi.syate . nanu ca idaaniim eva avakaa;sa.h prak.lpta.h . yat v.rddham anuvar.naantam vaahiikagraama.h sa.h .tha;n;ni.thayo.h avakaa;sa.h . yat av.rddham uvar.naantam sa.h .tha;na.h avakaa;sa.h . yat v.rddham uvar.naantam vaahiikagraama.h tasmaat ubhayam praapnoti . evam tarhi na ayam asya viprati.sedhasya upaalambha.h . kasya tarhi . chaat o.h de;se kaalaat .tha;n iti etasya . nanu ca tatra api avakaa;sa.h prak.lpta.h . yat v.rddham uvar.naantam sa.h chasya avakaa;sa.h . yat av.rddham uvar.naantam sa.h .tha;na.h avakaa;sa.h . yat v.rddham uvar.naantam de;sa.h ca tasmaat ubhayam praapnoti . evam tarhi v.rddhaat praacaam iti anena v.rddhagraha.nena kim kriyate . yaavat bruuyaat puurvasmin yoge v.rddhaat ca av.rddhaat ca iti . yat etasmin yoge v.rddhagraha.nam tat anavakaa;sam . tasya anavakaa;satvaat ayukta.h viprati.sedha.h . yopadhaprasthaadiinaam vu;n . yopadhaprasthaadiinaam vu;n .tha;n;ni.thaabhyaam bhavati viprati.sedhena . yopadhaat vu;n bhavati iti asya avakaa;sa.h saa:nkaa;sya saa:nkaasyaka.h . .tha;n;ni.thayo.h sa.h eva . daasaruupyam naama vaahiikagraama.h . tasmaat ubhayam praapnoti . daasaruupyaka.h . prasthaanaantaat vu;n bhavati iti asya avakaa;sa.h maalaaprastha paalaaprasthaka.h . .tha;n;ni.thayo.h sa.h eva . paataanaprastham naama vaahiikagraama.h . tasmaat ubhayam praapnoti . paataanaprasthaka.h . puraantaat vu;n bhavati iti asya avakaa;sa.h kaa;nciipura kaa;nciipuraka.h . .tha;n;ni.thayo.h sa.h eva . naandiipuram naama vaahiikagraama.h . tasmaat ubhayam praapnoti . naandiipuraka.h . vahaantaat vu;n bhavati iti asya avakaa;sa.h vaatavaha vaatavahaka.h . .tha;n;ni.thayo.h sa.h eva . kaukku.diivaham naama vaahiikagraama.h . tasmaat ubhayam praapnoti . kaukku.diivahaka.h . o.h ca .tha;na.h . o.h ca .tha;na.h vu;n bhavati viprati.sedhena . o.h .tha;na.h avakaa;sa.h nai.saahakar.suka.h [R: nai.saadakar.suka.h ] . vu;na.h sa.h eva . aapriitamaayo.h ubhayam praapnoti . aapriitamaayavaka.h . janapadaanaam akaa.nau . janapadaanaam akaa.nau o.h .tha;na.h bhavata.h viprati.sedhena . akasya avakaa;sa.h a:ngaa.h aa:ngaka.h . o.h .tha;na.h sa.h eva . jihnava.h naama janapada.h . tasmaat ubhayam praapnoti . jaihnavaka.h . a.na.h avakaa;sa.h . .r.sika aar.sika.h . o.h .tha;na.h sa.h eva . ik.svaakava.h naama janapada.h . tasmaat ubhayam praapnoti . ik.svaaka.h . na vaa vu;napavaadatvaat a.na.h . na vaa artha.h viprati.sedhena . kim kaara.nam . vu;napavaadatvaat a.na.h . vu;napavaada.h a.n . vu;n ca o.h .tha;nam baadhi.syate . kopadhaat a.na.h akaantaat cha.h . kopadhaat a.n bhavati iti etasmaat akaantaat cha.h bhavati viprati.sedhena . kopadhaat a.n bhavati iti asya avakaa;sa.h niliinaka nailiinaka.h . akaantaat cha.h bhavati iti asya avakaa;sa.h aariiha.naka aariiha.nakiiya.h . braahma.naka.h naama janapada.h tasmaat ubhayam praapnoti . braahma.nakiiya.h . dhanvavu;na.h ca . dhanvavu;na.h ca cha.h bhavati viprati.sedhena . dhanvana.h vu;n bhavati iti asya avakaa;sa.h paaredhanva paaredhanvaka.h . chasya sa.h eva . aa.s.takam naama dhanva . tasmaat ubhayam praapnoti . aa.s.takiiya.h . na vaa chasya punarvacanam chaapavaadaniv.rttyartham . na vaa artha.h viprati.sedhena . kim kaara.nam . chasya punarvacanam chaapavaadaniv.rttyartham . siddha.h atra cha.h v.rddhaat cha.h iti eva . tasya punarvacane etatprayojanam ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . sa.h yathaa eva anyaan tadapavaadaan baadhate evam imam api baadhi.syate . (4.2.124) P II.299.7 - 14 R III.684 janapadatadavahyo.h vu;nvidhaane avayavamaatraat prasa:nga.h . janapadatadavahyo.h vu;nvidhaane avayavamaatraat praapnoti . mau;nja.h naama vaahiike.su graama.h . tasmin bhava.h mau;njiiya.h . evam tarhi janapadaat eva janapadaavadhe.h . janapadaat iti cet vacanaanarthakyam . janapadaat iti cet avadhigraha.nam anarthakam . siddham janapadaat iti eva . idam tarhi prayojanam . janapadaat janapadaavade.h vu;n yathaa syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . cha.h . gartottarapadaat chavidhe.h janapadaat vu;n puurvaviprati.siddham vak.syati . sa.h puurvaviprati.sedha.h na pa.thitavya.h bhavati . (4.2.129) P II.299.16 - 19 R III.684 - 685 atyalpam idam ucyate : manu.sye iti . pathyadhyaayanyaayavihaaramanu.syahasti.su iti vaktavyam : aara.nyaka.h panthaa.h aara.nyaka.h adhyaaya.h aara.nyaka.h nyaaya.h aara.nyaka.h vihaara.h aara.nyaka.h manu.sya.h aara.nyaka.h hastii . vaa gomaye.su iti vaktavyam . aara.nyakaa.h gomayaa.h aara.nyaa.h gomayaa.h . (4.2.130) P II.299.21 - 300.8 R III.685 kuruyugandharebhya.h vaavacanaat manu.syatatsthayo.h vu;nvidhaanam . kuruyugandharebhya.h vaavacanaat manu.syatatsthayo.h vu;n iti etat bhavati viprati.sedhena . kuruyugandharebhya.h vaavacanasya avakaa;sa.h kaurava.h kauravaka.h yaugandhara.h yaugandharaka.h . manu.syatatsthayo.h vu;n bhavati iti asya avakaa;sa.h anye kacchaadaya.h . kaacchaka.h manu.sya.h kaacchakam asya iik.sitam jalpitam hasitam smitam . iha ubhayam praapnoti . kauravka.h manu.sya.h kauravakam asya iik.sitam jalpitam hasitam smitam . vu;n bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . na hi kuru;sabdasya anye kacchaadaya.h avakaa;sa.h . kuru;sabdasya ya.h kaccaadi.su paa.tha.h sa.h anavakaa;sa.h . na khalu api kuru;sabda.h vibhaa.saam prayojayati . anena vu;n kacchaadipaa.thaat a.n bhavi.syati . saa e.saa yugandharaarthaa vibhaa.saa . (4.2.133) P II.300.10 - 15 R III.686 kimartham saalvaanaam kacchaadi.su paa.tha.h kriyate . saalvaanaam kacchaadi.su paa.tha.h a.nvidhaanaartha.h . saalvaanaam kacchaadi.su paa.tha.h a.nvidhaanaartha.h kriyate . a.n yathaa syaat . vu;n maa bhuut iti . na vaa apadaatiyogavaagraha.nam avadhaara.naartham . na vaa etat prayojanam . kim kaara.nam . apadaatiyogavaagraha.nam avadhaara.naartham bhavi.syati . apadaatau eva saalvaat . goyavaagvo.h eva ca saalvaat iti . (4.2.137) P II.300.17 - 22 R III.686 gartottarapadaat chavidhe.h janapadaat vu;n puurvaviprati.siddham . garttottarapadaat chavidhe.h janapadaat vu;n bhavati puurvaviprati.sedhena . garttottarapadaat cha.h bhavati iti asya avakaa;sa.h ;svaavidgarta ;svaavidgartiiya.h . vu;na.h avakaa;sa.h a:ngaa.h aa:ngaka.h . iha ubhayam praapnoti . traigartaka.h . vu;n bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . uktam eva avadhigraha.nasya prayojanam janapadaat janapadaavade.h vu;n yathaa syaat . yat anyat praapnoti tat maa bhuut iti . (4.2.138) P II.301.2 - 6 R III.687 gahaadi.su p.rthiviimadhyasya madhyamabhaava.h . gahaadi.su p.rthiviimadhyasya madhyamabhaava.h vaktavya.h . p.rthiviimadhye bhava.h madhyamiiya.h . cara.nasambandhena nivaasalak.sa.na.h a.n . cara.nasambandhena nivaasalak.sa.na.h a.n vaktavya.h . traya.h praacyaa.h traya.h maadhyamaa.h . sarve nivaasalak.sa.naa.h . (4.2.141) P II.301.8 - 12 R III.687 - 688 iikaantaat api iti vaktavyam iha yathaa syaat . ai.niikiiya.h . tat tarhi vaktavyam . na vaktavyam . akekaantagraha.ne kopadhagraha.nam sausukaadyartham . akekaantagraha.ne kopadhagraha.nam kartavyam . kim prayojanam . sausukaadyartham . sausukiiya.h . (4.3.1) P II.302.2 - 7 R III.689 yu.smadasmadbhyaam pratyayavidhaane yogavibhaaga.h . yu.smadasmadbhyaam pratyayavidhaane yogavibhaaga.h kartavya.h . yu.smadasmado.h anyatarasyaam cha.h bhavati . yu.smadiiya.h asmadiiya.h . tata.h kha;n ca . kha;n ca bhavati yu.smadasmado.h anyatarasyaam . yau.smakii.na.h aasmaakiina.h . kimartha.h yogavibhaaga.h . samasa:nkhyaaprati.sedhaartha.h . sa:nkhyaataanude;sa.h maa bhuut iti . (4.3.2) P II.302.9 - 16 R III.690 aade;savacane ca . kim . yogavibhaaga.h kartavya.h . tasmin a.ni yu.smaakaasmaakau bhavata.h . yau.smaaka.h aasmaaka.h . tata.h kha;ni . kha;ni ca yu.smaakaasmaakau bhavata.h . yau.smaakii.na.h aasmaakiina.h . kimartha.h yogavibhaaga.h . samasa:nkhyaaprati.sedhaartha.h iti eva . tatra puna.h kha;ngraha.nam . tatra puna.h kha;ngraha.nam kartavyam . na hi antare.na kha;ngraha.nam yogaa:ngam upajaayate . tat tarhi vaktavyam . na vaktavyam . evam vak.syaami . tasmin kha;ni yu.smaakaasmaakau bhavata.h . tata.h a.ni ca . a.ni cayu.smaakaasmaakau bhavata.h iti . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 ekaarthagraha.nam ca . ekaarthagraha.nam ca kartavyam . ekaarthayo.h yu.smadasmado.h iti vaktavyam . kimartham na ekavacane iti eva siddham . na sidhyati . kim kaara.nam . ekavacanaabhaavaat . ekavacane iti ucyate . na ca atra ekavacanam pa;syaama.h . yadi puna.h ekavacanaparatvena a.nkha;nau vi;se.syeyaataam . na evam ;sakyam . iha hi prasajyeyaataam . yu.smaakam chaatra.h yau.smaakii.na.h . aasmaakiina.h . iha ca na syaataam . tava chaatraa.h taavakiinaa.h . maamakiinaa.h . tasmaat na evam ;sakyam . na cet evam ekaarthagraha.nam kartavyam . na kartavyam . na idam paaribhaa.sikasya ekavacanasya graha.nam . kim tarhi . anvarthagraha.nam . ucyate vacanam . ekasya arthasya vacanam ekavacanam . (4.3.4) P II.303.9 - 16 R III.691 - 692 ardhaat yadvidhaane sapuurvaat .tha;n . ardhaat yadvidhaane sapuurvaat .tha;n vaktavya.h . baaleyaardhika.h gautamaardhika.h . dikpuurvapadaat yat ca . dikpuurvapadaat yat ca .tha;n ca vaktavya.h . puurvaardhya.h paurvaardhika.h dak.si.naardhya.h daak.si.naardhika.h uttaraardhya.h auttaraardhika.h . kimartham idam ucyate yadaa aadyanyaase eva dikpuurvapadaat ardhaat ubhayam ucyate . idam adya apuurvam kriyate : ardhaat yadvidhaane sapuurvaat .tha;n iti . tat dve.syam vijaaniiyaat : sarvam vikalpate iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.ste : dikpuurvapadaat yathaanyaasam eva bhavati iti . (4.3.15) P II.303.18 - 304.5 ;svasa.h tu.ti aade;saanupapatti.h anaaditvaat . ;svasa.h tu.ti k.rte aade;saanupapatti.h . kim kaara.nam . anaaditvaat . tu.ti k.rte anaaditvaat aade;sa.h na praapnoti . evam tarhi puurvaanta.h kari.syate . puurvaante kaprati.sedha.h . yadi puurvaanta.h kaade;sasya prati.sedha.h vaktavya.h . ;sauvastikam . taantaat iti kaade;sa.h praapnoti . astu tarhi paraadi.h . nanu ca uktam ;svasa.h tu.ti aade;saanupapatti.h anaaditvaat iti . siddham tu aadi.s.tasya tu.dvacanaat . siddham etat . katham . tu.d aadi.s.tasya iti vaktavyam . atha vaa cena sanniyoga.h kari.syate . tu.t ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . aade;sa.h . (4.3.22) P II.304.7 - 14 R III.693 - 694 hemantasya a.ni talopavacanaanarthakyam hemna.h prak.rtyantaratvaat . hemantasya a.ni talopavacanam anarthakam . kim kaara.nam . hemna.h prak.rtyantaratvaat . prak.rtyantaram heman;sabda.h . aata.h ca prak.rtyantaram . evam hi aaha . heman heman aaganiiganti kar.nau . tasmaat etau heman na ;su.syata.h iti . alopadar;sanaat ca . alopa.h khalu api d.r;syate . pa:nkti.h haimantii iti . apara.h aaha : hemantasya a.nvacanam a.ni ca talopavacanam anarthakam . kim kaara.nam . hemna.h prak.rtyantaratvaat alopadar;sanaat ca iti eva . tatra .rtubhya.h iti eva siddham . (4.3.23.1) P II.304.16 - 19 R III.694 ciraparutparaaribhya.h tna.h vaktavya.h . ciratnam paruttnam paraaritnam . pragasya chandasi galopa.h ca tna.h ca vaktavya.h . pratnam aatmaanam . agraadipa;scaat .dimuc sm.rta.h . agrimam aadimam pa;scimam . antaat ca iti vaktavyam . antimam. (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 atha saayacirayo.h kim nipaatyate . saayacirayo.h makaaraantatvam pratyayasanniyuktam . saayacirayo.h makaaraantatvam pratyayasanniyogena nipaatyate . saayantanam cirantanam . na etat asti prayojanam . makaaraanta.h saaya.m;sabda.h . katham saayaahna.h . saayama.h ahne malopa.h . saayama.h ahne malopa.h vaktavya.h . katham saayatare . tare ca iti vaktavyam . katham saayam saaye . vaa saptamyaam iti vaktavyam . atha praah.napragayo.h kim nipaatyate . praah.napragyo.h ekaaraantatvam . praah.napragyo.h ekaaraantatvam nipaatyate . praah.netanam pragetanam . na etat asti prayojanam . saptamyaa.h alukaa api siddham . bhavet siddham yadaa saptamii . yadaa tu anyaa vibhakti.h tadaa na sidhyati . tu.ti uktam . kim uktam . tu.ti aade;saanupapatti.h anaaditvaat iti . tu.ti k.rte anaaditvaat aade;sa.h na praapnoti . evam tarhi puurvaanta.h kari.syate . puurvaante visarjaniiya.h . yadi puurvaanta.h visarjaniiya.h vaktavya.h . praatastanam punastanam . paraadau puna.h sati kharavasaanayo.h visarjaniiya.h iti visarjaniiya.h siddha.h bhavati . astu tarhi paraadi.h . nanu ca uktam tu.ti k.rte anaaditvaat aade;sa.h na praapnoti iti . siddham tu aadi.s.tasya tu.dvacanaat . siddham etat . katham . tu.d aadi.s.tasya iti vaktavyam . atha vaa cena sanniyoga.h kari.syate . tu.t ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . aade;sa.h . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 puurvaah.naaparaah.naabhyaam subantavacanam saptamii;srava.naa.rtham . puurvaah.naaparaah.naabhyaam subantatvam vaktavyam . kim prayojanam . saptamii;srava.naa.rtham . saptamyaa.h ;srava.nam yathaa syaat . puurvaah.netanam aparaah.netanam . tat tarhi vaktavyam . na vaktavyam . aacaaryaprav.rtti.h j;naapayati bhavati atra saptamii iti yat ayam ghakaalatane.su kaalanaamna.h iti saptamyaa.h alukam ;saasti . alugvacanam j;naapakam iti cet avyayaat saptamiiprasa:nga.h . alugvacanam j;naapakam iti cet avyayaat saptamii praapnoti . do.saatanam divaatanam . astu avyayaat iti luk bhavi.syati . iha api luk praapnoti . puurvaah.netanam aparaah.netanam . aluk atra lukam baadhi.syate . iha api baadheta . do.saatanam divaatanam . samaanaa;sraya.h luk alukaa baadhyate . ka.h ca samaanaa;sraya.h . ya.h pratyayaa;sraya.h . atra ca praak eva pratyayotpatte.h luk bhavati . na sidhyati . iha hi sati pratyaye lukaa bhavitavyam . sati luki alukaa bhavitavyam . tatra ca pratyaya.h eva na asti . kuta.h luk bhavi.syati . saa e.saa j;naapakena asatii vibhakti.h aak.r.syate . saa yathaa iha baadhikaa bhavati puurvaah.netanam aparaah.netanam evam iha api syaat do.saatanam divaatanam . evam tarhi na bruuma.h alugvacanam j;naapakam bhavati atra saptamii iti . kim tarhi . bhavati subantaat utpatti.h iti . kim puna.h j;naapyam etat yaavataa samarthaanaam prathamaat vaa iti vartate saamarthyam ca subantena . j;naapyam iti aaha . katham . :nyaappraatipadikaat iti api vartate . tatra kuta.h etat subantaat utpatti.h bhavi.syati na puna.h :nyaappraatipadikaat iti . katham yat uktam v.rddhaav.rddhaavar.nasvaradvyajlak.sa.ne ca pratyayavidhau tatsampratyayaartham iti . samarthasya yat v.rddham :nyaappraatipadikam iti etat vij;naayate . yadi etat j;napyate katham dvipada.h aagatam dvipaadruupyam pra.s.thauha.h aagatam pra.s.thvaa.druupyam kiilaalapa.h aagatam kiilaalapaaruupyam papu.sa.h aagatam papiva.druupyam . padbhaava.h uuhaakaaralopa.h prasaara.nam iti ete vidhaya.h praapnuvanti . luke k.rte na bhavi.syanti . iha tarhi saamasu saadhu.h saamanya.h vemanya.h nalopa.h praatipadikaantasya iti nalopa.h praapnoti . luki k.rte bhatvaat na bhavi.syati . idam iha sampradhaaryam . luk kriyataam nalopa.h iti . kim atra kartavyam . paratvaat nalopa.h . evam tarhi idam iha sampradhaaryam . nalopa.h kriyataam taddhitotpatti.h iti . kim atra kartavyam . paratvaat nalopa.h . asiddha.h nalopa.h . tasya asiddhatvaat taddhitotpatti.h bhavi.syati . pariga.nite.su kaarye.su nalopa.h asiddha.h na ca idam tatra pariga.nyate . idam api tatra pariga.nyate . katham . subvidhi.h iti sarvavibhaktyanta.h samaasa.h : supa.h vidhi.h subvidhi.h , subantaat vidhi.h subvidhi.h iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 kimartham jaataadaya.h arthaa.h nirdi;syante . jaataadi.su arthe.su ghaadaya.h yathaa syu.h . svaarthe maa bhuuvan iti . na etat asti prayojanam . ;se.se iti vartate . tena svaarthe na bhavi.syanti . ata.h uttaram pa.that . tatrajaataadi.su vacanam niyamaartham . niyamaartha.h ayam aarambha.h . jaataadi.su eva ghaadaya.h yathaa syu.h . iha maa bhuuvan . tatra aaste tatra ;sete iti . yadi niyama.h kriyate daar.sadaa.h saktava.h auluukhala.h yaavaka.h iti na sidhyati . sa.msk.rtam iti evam bhavi.syati . bhavet siddham daar.sadaa.h saktava.h iti . idam tu na sidhyati : auluukhala.h yaavaka.h iti . sa.msk.rtam hi naama tat bhavati yat tata.h eva apak.r.sya abhyavahriyate . na ca yaavaka.h uluukhalaat eva apak.r.sya abhyavahriyate . ava;syam randhanaadiini pratiik.syaa.ni . tasmaat na artha.h anena niyamena . kasmaat na bhavati : tatra aaste tatra ;sete iti . anabhidhaanaat . tat ca ava;syam anabhidhaanam aa;srayitavyam . kriyamaa.ne.su api hi arthanirde;se.su yatra jaataadi.su utpadyamaanena pratyayena arthasya abhidhaana na bhavati na bhavati tatra pratyayotpatti.h . tat yathaa : a:ngulyaa khanati v.rk.samuulaat aagata.h iti . na tarhi idaaniim jaataadaya.h arthaa.h nirde.s.tavyaa.h . nirde.s.tavyaa.h ca . kim prayojanam . apavaadavidhaanaartham . praavi.sa.h .thap . praav.r.si jaata.h praav.r.saka.h . kva maa bhuut . praav.r.si bhava.h praave.se.nyaa.h balaahakaa.h . yaani tu etaani nirapavaadaani arthaapade;saani taani ;sakyaani akartum . k.rtalabdhakriitaku;salaa.h . sraughna.h devadatta.h iti . (4.3.34) P II.307.21 - 308.8 R III.702 lukprakara.ne citraarevatiirohi.niibhya.h striyaam upasa:nkhyaanam . lukprakara.ne citraarevatiirohi.niibhya.h striyaam upasa:nkhyaanam kartavyam . citraayaam jaataa citraa strii citraa . revatii revatii strii revatii . rohi.nii rohi.nii strii . phalgunya.saa.dhaabhyaam .taanau . phalgunya.saa.dhaabhyaam .taanau vaktavyau . phalgunii . a.saa.dhaa.h upadadhaati . ;sravi.s.thaa.saa.dhaabhyaam cha.n . ;sravi.s.thaa.saa.dhaabhyaam cha.n vaktavya.h . ;sraavi.s.thiiyaa.h aa.saa.dhiiyaa.h . na vaa nak.satrebhya.h balulam lugvacanaat . na vaa vaktavya.h . kim kaara.nam . nak.satrebhya.h balulam lugvacanaat . nak.satrebhya.h balulam luk iti evam atra luk bhavi.syati . (4.3.39) P II.308.10 - 23 R III.703 - 704 praayabhavagraha.nam anarthakam tatrabhavena k.rtatvaat . praayabhavagraha.nam anarthakam . kim kaara.nam . tatrabhavena k.rtatvaat . ya.h hi raa.s.tre praaye.na bhavati tatra bhava.h asau bhavati . tatra tatra bhava.h iti eva siddham . na sidhyati . anityabhava.h praayabhava.h . anityabhava.h praayabhava.h iti cet muktasa.m;sayena tulyam . yat bhavaan muktasa.m;sayam tatra bhave udaahara.nam nyaayyam manyate sraughna.h devadatta.h iti tena etat tulyam . sa.h api hi ava;syam udakde;saadiini abhini.skraamati . atha etat bhavaan praayabhave udaahara.nam nyaayyam manyate tatra bhave kim udaahara.nam . yat tatra nityam bhavati . sraughnaa.h praasaadaa.h sraughnaa.h praakaaraa.h iti . evam tarhi tatra bhavati iti prak.rtya jiihvaamuulaa:ngule.h cha.h vidhiiyate . sa.h yathaa d.r.s.taapacare a:nguliiyam iti bhavati evam prayabhave api bhavi.syati . idam tarhi prayojanam . praayabhava.h iti prak.rtya upajaanuupakar.nopaniive.h .thakam vak.syati . sa.h praayabhave eva yathaa syaat . tatra bhave maa bhuut . upajaanubhavam ga.du iti . atha idaaniim tatra bhava.h iti prak.rtya ;sariiraavayavaat yat vidhiiyate . sa.h atra kasmaat na bhavati . anabhidhaanaat . sa.h yathaa eva anabhidhaanaat yat na bhavati evam .thak api na bhavi.syati . (4.3.42) P II.309.2 - 9 R III.704 - 705 vikaare ko;saat .dha;n . vikaare ko;saat .dha;n vaktavya.h . ko;sasya vikaara.h kau;seyam . sambhuute hi arthaanupapatti.h . sambhuute iti hi ucyamaane arthasya anupapatti.h syaat . na hi ada.h ko;se sambhavati . kim tarhi . ko;sasya ada.h vikaara.h . yadi vikaara.h iti ucyate bhasmani api praapnoti . bhasma api ko;sasya vikaara.h . atha sambhuute iti ucyamaane krimau kasmaat na bhavati . krimi.h api hi ko;se sambhavati . anabhidhaanaat . yathaa eva tarhi anabhidhaanaat krimau na bhavati evam bhasmani api na bhavi.syati . artha.h ca upapanna.h bhavati . (4.3.48) P II.309.11 - 13 R III.705 ayukta.h ayam nirde;sa.h . kaalaat iti vartate . na ca kalaapii naama kala.h asti . na e.sa.h do.sa.h . saahacaryaat taacchabdyam bhavi.syati . kalaapisahacarita.h kaala.h kalaapii kaala.h iti . (4.3.53) P II.309.15 - 20 R III.705 - 706 tatra iti vartamaane puna.h tatragraha.nam kimartham . tatraprakara.ne tatra iti punarvacanam kaalaniv.rttyartham . tatraprakara.ne tatra iti punarvacanam kriyate kaalaniv.rttyartham . kaalaadhikaara.h nivartyate . na hi kaaka.h vaa;syate iti eva adhikaaraa.h nivartante . ka.h vaa abhisambandha.h yat tatragraha.nam kaalaadhikaaram nivartayet . e.sa.h abhisambandha.h . kaalaabhisambaddham tatragraha.nam anuvartate . tatragraha.nam ca tatragraha.nasya nivartakam bhavati . tasmin niv.rtte kaalaadhikaara.h api nivartate . (4.3.58) P II.310.2 - 6 R III.706 ;nyaprakara.ne parimukhaadibhya.h upasa:nkhyaanam . ;nyaprakara.ne parimukhaadibhya.h upasa:nkhyaanam kartavyam . paarimukhyam paarihanavyam . avyayiibhaavaad vidhaane upakuulaadibhya.h prati.sedha.h . avyayiibhaavaad vidhaane upakuulaadibhya.h prati.sedha.h vaktavya.h . aupakuula.h aupamuula.h aupa;saala.h . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 atyalpam idam ucyate . samaanasya tadaade.h ca adhyaatmaadi.su ca i.syate . samaanasya : saamaanika.h . tadaade.h : samaanagraamika.h samaanade;sika.h . adhyaatmaadi.su ca i.syate . aadhyaatmika.h aadhidaivika.h aadhibhautika.h . uurdhvandamaat ca dehaat ca . .tha;n vaktavya.h . aurdhvandamikam aurdhvadehikam . lokottarapadasya ca . .tha;n vaktavya.h . aihalaukikam paaralaukikam . mukhapaar;svataso.h iiya.h . mukha paar;sva iti etaabhyaam tasantaabhyaam iiya.h vaktavya.h . mukhatiiya.h paar;svatiiya.h . kuk janasya parasya ca .iiya.h vaktavya.h . janakiiyam parakiiyam . iiya.h kaarya.h atha madhyasya . madhyiiya.h . ma.nmiiyau ca pratyayau . ma.nmiiyau ca api pratyayau vaktavyau . maadhyama.h madhyamiiya.h . madhya [R: madhya.h] madhyam dina.n ca asmaat . madhya;sabda.h madhya;sabdam aapadyate dina.n ca asmaat pratyaya.h bhavati . maadhyandina.h udgaayati . sthaamna.h luk ajinaat tathaa . sthaamna.h luk vaktavya.h . a;svatthaamaa . ajinaantaat ca luk vaktavya.h . ulaajina.h si.mhaajina.h vyaaghraajina.h . baahya.h daivya.h paa;ncajanya.h gaambhiiryam ca ;nya.h i.syate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 kimartham bhavavyaakhyaanayo.h yugapat adhikaara.h kriyate . bhavavyaakhyaanayo.h yugapat adhikaara.h apavaadavidhaanaartha.h . bhavavyaakhyaanayo.h yugapat adhikaara.h kriyate apavaadavidhaanaartha.h . yugapad apavaadaan vak.syaami iti . kim ucyate apavaadavidhaanaartha.h iti na puna.h nirde;saartha.h api syaat . k.rtanirde;sau hi tau . k.rtanirde;sau hi etau arthau . eka.h tatra bhava.h iti apara.h tasya idam iti . atha vyaakhyaatavyanaamna.h graha.nam kimartham . tatra vyaakhyaatavyanaamna.h graha.nam bhavaartham . tatra vyaakhyaatavyanaamna.h graha.nam kriyate bhavaartham . kim ucyate bhavaartham iti na puna.h vyaakhyaanaartham api . vyaakhyaane hi avacanaat siddham . vyaakhyaane hi sati antare.na vacanam siddham . yat prati vyaakhyaanam iti etat bhavati tasmaat utpatti.h bhavi.syati . kim prati etat bhavati . vyaakhyaatavyanaama . yat ucyate bhavaartham iti tat na . vyaakhyaanaartham api vyaakhyaatavyanaamna.h graha.nam kriyate . iha maa bhuut . paa.taliputrasya vyaakhyaanii sukosalaa iti . atha kriaymaa.ne api vyaakhyaatavyanaamna.h graha.ne kasmaat eva atra na bhavati . avaya;sa.h hi aakhyaanam vyaakhyaanam . paa.taliputram ca api avayava;sa.h vyaaca.s.te . iid.r;saa.h asya praakaaraa.h iti . satyam evam etat . kva cit tu kaa cit pras.rtataraa gati.h bhavati . ;sabdagranthe.su ca e.saa pras.rtataraa gati.h bhavati . niruktam vyaakhyaayate . vyaakara.nam vyaakhyaayate iti ucyate . na ka.h cit aaha . paa.taliputram vyaakhyaayate iti . (4.3.66.2) P II.312.3 - 12 R III.710 bhave mantre.su lugvacanam . bhave mantre.su luk vaktavya.h . agni.s.tome bhava.h mantra.h agni.s.toma.h . raajasuuya.h vaajapeya.h . kalpe ca vyaakhyaane . kalpe ca vyaakhyaane luk vaktavya.h . agni.s.tomasya vyaakhyaana.h kalpa.h agni.s.toma.h . raajasuuya.h vaajapeya.h . sa.h tarhi vaktavya.h . na vaa taadarthyaat taacchabdyam . na vaa vaktavya.h . kim kaara.nam . taadarthyaat taacchabdyam . taadarthyaat taacchabdyam bhavi.syati . agni.s.tomaartha.h agni.s.toma.h . raajasuuya.h vaajapeya.h . (4.3.68) P II.312.14 - 20 R III.711 kratugraha.nam kimartham . yaj;nebhya.h iti iyati ucyamaane ye eva sa;nj;niibhuutakaa.h yaj;naa.h tata.h utpatti.h syaat : aagni.s.tomika.h raajasuuyika.h vaajapeyika.h . yatra vaa yaj;na;sabda.h asti . naavayaj;nika.h paakayaj;nika.h . iha na syaat . paa;ncaudanika.h saaptaudanika.h ;saataudanika.h . kratugraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha yaj;nagraha.nam kimartham . kratubhya.h iti iyati ucyamaane ye eva sa;nj;niibhuutakaa.h kratava.h tata.h utpatti.h syaat . aagni.s.tomika.h raajasuuyika.h vaajapeyika.h . iha na syaat . paa;ncaudanika.h saaptaudanika.h ;saataudanika.h . yaj;nagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (4.3.72) P II.312.22 - 24 R III.711 naamaakhyaatagraha.nam sa:nghaatavig.rhiitaartham . naamaakhyaatagraha.nam sa:nghaatavig.rhiitaartham dra.s.tavyam . naamika.h aakhyaatika.h naamaakhyaatika.h . (4.3.84) P II.313.2 - 13 R III.712 ayukta.h ayam nirde;sa.h . na hi asau viduuraat prabhavati . kim tarhi . vaalavaayaat prabhavati viduure sa.mskriyate . evam tarhi . vaalavaaya.h viduuram ca . vaalavaaya.h viduura;sabdam aapadyate ;nya.h ca pratyaya.h vaktavya.h . prak.rtyantaram eva vaa . atha vaa prak.rtyantaram viduura;sabda.h vaalavaayasya . na vai tatra vaalayvaayam viduura.h iti upaacaranti . na vai tatra iti cet bruuyaat jitvariivat upaacaret . tat yathaa vaa.nija.h vaaraa.nasiim jitvariim iti upaacaranti evam vaiyaakara.naa.h vaalavaayam vidura.h iti upaacaranti . vaalavaaya.h viduuram ca . prak.rtyantaram eva vaa . na vai tatra iti cet bruuyaat jitvariivat upaacaret . (4.3.86) P II.313.15 - 18 R III.713 ayukta.h ayam nirde;sa.h . cetanaavata.h etat bhavati ni.skraama.nam vaa apakrama.nam vaa dvaaram ca acetanam . katham tarhi nirde;sa.h karatvya.h . abhini.skrama.nam dvaaram iti . sa.h tarhi tathaa nirde;sa.h karatvya.h . na kartavya.h . acetane.su api cetanaavat upacaara.h d.r;syate . tat yathaa . ayam asya ko.na.h abhini.hs.rta.h . ayam abhipravi.s.ta.h iti . (4.3.87) P II.313.20 - 22 R III.713 adhik.rtya k.rte granthe luP aakhyaayikaabhya.h bahulam . adhik.rtya k.rte granthe iti atra aakhyaayikaabhya.h bahulam lup vaktavya.h . vaasavadattaa sumanottaraa . na ca bhavati . bhaimarathii . (4.3.88) P II.314.2 - 4 R III.713 dvandve devaasuraadibhya.h prati.sedha.h . dvandve devaasuraadibhya.h prati.sedha.h vaktavya.h . daivaasuram raak.sosuram daivaasurii rak.sosurii . (4.3.89 - 90) P II.314.7 - 8 R III.714 nivaasaabhijanayo.h ka.h vi;se.sa.h . nivaasa.h naama yatra samprati u.syate . abhijana.h naama yatra puurvai.h u.sitam . (4.3.98) P II.314.10 - 13 R III.714 kimartham vaasudeva;sabdaat vun vidhiiyate na gotrak.satriyaakhyebhya.h bahulam vu;n iti eva siddham . na hi asti vi;se.sa.h vaasudeva;sabdaat vuna.h vaa vu;na.h vaa . tat eva ruupam sa.h eva svara.h . idam tarhi prayojanam . vaasudeva;sabdasya puurvanipaatam vak.syaami iti . atha vaa na e.saa k.satriyaakhyaa . sa;nj;naa e.saa tatrabhavata.h . (4.3.100) P II.314.16 - 315.2 R III.715 sarvavacanam kimartham . sarvavacanam prak.rtinirhraasaartham . sarvavacanam kriyate prak.rtinirhraasaartham . prak.rtinirhraasa.h yathaa syaat . tat ca madrav.rjyartham . tat ca madrav.rjyartham dra.s.tavyam . maadra.h bhakti.h asya maadrau vaa bhakti.h asya madraka.h iti eva yathaa syaat . vaarjya.h bhakti.h asya vaarjyau vaa bhakti.h asya v.rjika.h iti eva yathaa syaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 proktagraha.nam anarthakam tatra adar;sanaat . proktagraha.nam anarthakam . kim kaara.nam . tatra adar;sanaat . graame graame kaa.thakam kaalaapakam ca procyate . tatra adar;sanaat . na ca tatra pratyaya.h d.r;syate . granthe ca dar;sanaat . yatra ca d.r;syate grantha.h sa.h . tatra k.rte granthe iti eva siddham . chandortham tarhi idam vaktavyam . na hi chandaa.msi kriyante . nityaani chandaa.msi . chandortham iti cet tulayam . chandortham iti cet tulayam etat bhavati . graame graame kaa.thakam kaalaapakam ca procyate . tatra adar;sanaat . na ca tatra pratyaya.h d.r;syate . granthe ca dar;sanaat . yatra ca d.r;syate grantha.h sa.h . tatra k.rte granthe iti eva siddham . nanu ca uktam na hi chandaa.msi kriyante . nityaani chandaa.msi iti . yadi api artha.h nitya.h yaa tu asau var.naanupuurvii sa anityaa . tadbhedaat ca etat bhavati . kaa.thakam kaalaapakam maudakam paippalaadakam iti . na tarhi idaaniim idam vaktavyam . vaktavyam ca . kim prayojanam . yat tena proktam na ca tena k.rtam . maadhurii v.rtti.h . yadi tarhi asya nibandhanam asti idam eva vaktavyam . tat na vaktavyam . tat api ava;syam vaktavyam . yat ten k.rtam na ca tena proktam . vaararucam kaavyam jaaluukaa.h ;slokaa.h . (4.3.104) P II.315.21 - 316.10 R III.718 pratyak.sakaarigraha.nam . pratyak.sakaarigraha.nam kartavyam antevaasyantevaasibhya.h maa bhuut iti . tat tarhi vaktavyam . na vaktavyam . kalaapikhaa.daayagraha.nam j;naapakam vai;sampaayanaantevaasi.su pratyak.sakaarigraha.nasya . yat ayam kalaapikhaa.daayagraha.nam karoti tat j;naapayati aacaarya.h na antevaasyantevaasibhya.h bhavati iti . katham k.rtvaa j;naapakam . vai;sampaayanaantevaasii ka.tha.h ka.thaantevaasii khaa.daayana.h . vai;sampaayanaantevaasii kalaapii . yadi ca antevaasyantevaasibhya.h api syaat kalaapikhaa.daayagraha.nam anarthakam syaat . pa;syati tu aacaarya.h na antevaasyantevaasibhya.h bhavati iti . tata.h kalaapikhaa.daayagraha.nam karoti . chandograha.nam ca itarathaa hi atiprasa:nga.h . chandograha.nam ca kartavyam . itarathaa hi atiprasa:nga.h . itarathaa hi atiprasa:nga.h syaat . iha api prasajyeta . tittiri.naa proktaa.h ;slokaa.h iti . (4.3.105) P II.316.12 - 16 R III.719 puraa.naprokte.su braahma.nakalpe.su yaaj;navalkyaadibhya.h prati.sedha.h tulyakaalatvaat . puraa.naprokte.su braahma.nakalpe.su iti atra yaaj;navalkyaadibhya.h prati.sedha.h vaktavya.h . yaaj;navalkaani braahma.naani . saulabhaani iti . kim kaara.nam . tulyakaalatvaat . etaani api tulyakaalaani iti . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 k.rte granthe mak.sikaadibhya.h a.n . k.rte granthe iti atra mak.sikaadibhya.h a.n vaktavya.h . mak.sikaabhi.h k.rtam maak.sikam . tadvi;se.sebhya.h ca . tadvi;se.sebhya.h ca a.n vaktavya.h . saraghaabhi.h k.rtam saaragham . gaarmutam pauttikam . sa.h tarhi vaktavya.h . na vaktavya.h . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . k.rte granthe . tata.h sa;nj;naayaam . sa;nj;naayaam ca tena k.rte iti etasmin arthe yathaavihitam pratyaya.h bhavati . saraghaabhi.h k.rtam saaragham . gaarmutam pauttikam . tata.h kulaalaadibhya.h vu;n . sa;nj;naayaam iti eva . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 tasya idam iti asannihite apraapti.h idama.h pratyak.savaacitvaat . tasya idam iti asannihite apraapti.h . kim kaara.nam . idama.h pratyak.savaacitvaat . idam iti etat pratyak.se vartate . tena iha eva syaat . tasya idam iti . tasya ada.h iti tasya tat iti na syaat . siddham tu yadyogaa .sa.s.thii tatra . siddham etat . katham . yadyogaa .sa.s.thii pravartate tatra iti vaktavyam . anantaraadi.su ca prati.sedha.h . anantaraadi.su ca prati.sedha.h vaktavya.h . tasya anantara.h tasya samiipa.h iti . kim yadyogaa .sa.s.thii pravartate iti ata.h anantaraadi.su prati.sedha.h vaktavya.h . na iti aaha . sarvatha anantaraadi.su prati.sedha.h vaktavya.h . siddham tu pariga.nanaat . siddham etat . katham . pariga.nanam kartavyam . sve graamajanapadmanu.syebhya.h . sve graamajanapadmanu.syebhya.h iti vaktavyam . sraughna.h maathura.h graama . janapada aa:ngaka.h vaa:ngaka.h janapada . manu.sya daivadatta.h yaaj;nadatta.h . pattraat vaahye . pattraat vaahye iti vaktavyam . aa;svam aau.s.tram gaardabham . rathaat rathaa:nge . rathaat rathaa:nge iti vaktavyam . aa;svaratham au.s.traratham gaardabharatham . vahe.h tu.h a.n i.t ca . vahe.h trantaat a.n valtavya.h i.t ca vaktavya.h . sa.mvo.dhu.h svam saa.mvahitram . agniidha.h ;sara.ne ra;n bha ca . agniidha.h ;sara.ne ra;n vaktavya.h bhasa;nj;naa ca vaktavyaa . agniidha.h ;sara.nam aagniidhram . samidhaam aadhaane .se.nya.n . samidhaam aadhaane .se.nya.n vaktavya.h . samidhaam aadhaana.h mantra.h saamidhenya.h mantra.h . saamidhenii .rk . cara.naat dharmaamnaayayo.h . cara.naat dharmaamnaayayo.h iti vaktavyam . ka.thaanaam dharma.h aamnaaya.h vaa kaa.thakam . kaalaapakam maudukam paippalaadakam iti . tat tarhi bahu vaktavyam . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam tasya idam iti asannihite apraapti.h iti . kim idam bhavaan pratyayaartham eva upaalambhate na puna.h prak.rtyartham api . yathaa eva hi idam iti etat pratyak.se vartate evam tat iti etat parok.se vartate . tena iha eva syaat . tasya idam iti . asya amu.sya iti atra na syaat . asti atra vi;se.sa.h . eka;se.sanirde;sa.h atra bhavi.syati . tasya ca asya ca amu.sya ta tasya iti bhavati . iha api tarhi eka;se.sanirde;sa.h bhavi.syati . tat ca ada.h ca idam ca idam iti eva . yat api ucyate anantaraadi.su ca prati.sedha.h vaktavya.h iti . na vaktavya.h . anabhidhaanaat anantaraadi.su utpatti.h na bhavi.syati . (4.3.125) P II.319.15 - 16 R III.723 vaire devaasuraadibhya.h prati.sedha.h . vaire devaasuraadibhya.h prati.sedha.h vaktavya.h . daivaasuram raak.sosuram . (4.3.127.1) P II.319.18 - 19 R III.723 sa:nghaadi.su gho.sagraha.nam . sa:nghaadi.su gho.sagraha.nam kartavya.h . gaarga.h gho.sa.h vaatsa.h gho.sa.h . (4.3.127.2) P II.319.20 - 320.4 R III.723 kimartha.h .nakaara.h . v.rddhyartha.h . ;n.niti iti v.rddhi.h yathaa syaat . sa:nghaadi.su pratyayasya .nitkara.naanarthakyam v.rddhatvaat praatidikasya . sa:nghaadi.su pratyayasya .nitkara.nam anarthakam . kim kaara.nam . v.rddhatvaat praatidikasya . v.rddham eva etat praatipadikam . li:ngapu.mvadbhaavaprati.sedhaartham tu . li:ngapu.mvadbhaavaprati.sedhaartham tu .nakaara.h kartavya.h . li:ngaartham . vaidii . pu.mvadbhaavaprati.sedhaartham . baidii sthuu.naa asya baidiisthuu.na.h . v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h yathaa syaat . (4.3.131) P II.320.6 - 21 R III.724 - 725 kaupi;njalahastipadaad a.n . kaupi;njalahastipadaad a.n vaktavya.h . kaupi;njalaa.h haastipadaa.h . aatharva.nikasya ikalopa.h ca . aatharva.nikasya ikalopa.h ca a.n ca vaktavya.h . aatharva.na.h dharma.h aatharva.na.h aamnaaya.h . idam aatharva.naartham aatharva.nikaartham ca caturgraha.nam kriyate . vasantaadi.su atharvan;sabda.h aatharva.na;sabda.h ca pa.thyate . .sa.sthaadhyaaye prak.rtibhaavaartham graha.nam kriyate . idam caturtham ikalopaartham . dvirgraha.nam ;sakyam akartum . katham . tena proktam iti prak.rtya .r.sibhya.h luk vaktavya.h vasi.s.tha.h anuvaaka.h vi;svaamitra.h anuvaaka.h iti evamartham . tata.h vaktavyam atharva.na.h vaa iti . ten siddham atharvaa aatharva.na.h iti ca . atha vasantaadi.su aatharva.na;sabda.h pa.thitavya.h . tatra na eva artha.h prak.rtibhaavaa.rthena na api ikalopaarthena . yadi vasantaadi.su aatharva.na;sabda.h pa.thyate atharvaa.nam adhiite aatharva.nika.h iti na sidhyati . na e.sa.h do.sa.h . iha asmaabhi.h trai;sabdyam saadhyam . tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . tat yathaa . ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati . evam aatharva.nam adhiite iti vig.rhya aatharva.nika.h iti bhavi.syati atharvaa.nam adhiite iti vig.rhya vaakyam eva . tatra abhisambandhamaatram kartavyam aatharva.nikaanaam iti . na ca idaaniim anyat aatharva.nikaanaam svam bhavitum arhati anyat ata.h dharmaat aamnaayaat vaa . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 tasya iti vartamaane puna.h tasyagraha.nam kimartham . tasyaprakara.ne tasyapunarvacanam ;sai.sikaniv.rttyartham . tasyaprakara.ne tasya iti punarvacanam kriyate ;sai.sikaniv.rttyartham . ;sai.sikaa.h nivartyante . katham ca praapnunvanti . tasyeda.mvacanaat prasa:nga.h . tasyeda.mvi;se.saa.h hi ete apatyam samuuha.h vikaara.h nivaasa.h iti . kimartham idam ucyate . baadhanaartham k.rtam bhavet . ye tasya baadhakaa.h tadbaadhanaartham . katham puna.h a;sai.sikam ;sai.sikam baadheta . utsarga.h ;se.sa.h eva asau . ya.h hi utsarga.h sa.h api ;se.sa.h eva . ke puna.h ;sai.sikaa.naam vikaaraavayavayo.h praapnuvanti yaavataa sarvam adya apavaadai.h vyaaptam . iha na kim cit ucyate . halasiiraat .thak iti . katham puna.h icchataa api apavaada.h praapnuvan ;sakya.h baadhitum . tasyagraha.nasaamarthyaat . kim idam bhavaan adhyaaruhya tasyagraha.nasya eva prayojanam aaha na puna.h sarvasya eva yogasya . ava;syam uttaraartha.h arthanirde;sa.h kartavya.h . samarthavibhakti.h api tarhi ava;syam uttaraarthaa nirde.s.tavyaa . prak.rtaa samarthavibhakti.h anuvartate tasya idam iti . na vaa sampratyaya.h . na vaa sampratyaya.h iyataa suutre.na ;sai.sikaa.naam niv.rtte.h . na hi kaaka.h vaa;syate iti eva adhikaaraa.h nivartante . yadi khalu api vikaaraavayavayo.h ;sai.sikaa.h na i.syante mahataa suutre.na niv.rtti.h vaktavyaa . avayave ca apraa.nyo.sadhiv.rk.sebhya.h aniv.rtti.h . avayave ca apraa.nyo.sadhiv.rk.sebhya.h aniv.rtti.h i.s.taa tatra ca niv.rtti.h praapnoti . paa.taliputrakaa.h praasaadaa.h paa.taliputrakaa.h praakaaraa.h iti . a.nmaya.to.h ca viprati.sedhaanupapatti.h maya.dutsargaat . a.nmaya.to.h ca viprati.sedha.h na upapadyate . pa.thi.syati hi viprati.sedham : a.na.h v.rddhaat maya.t iti . sa.h viprati.sedha.h na upapadyate . kim kaara.nam . maya.dutsargaat . niv.rtte.su hi ;sai.sike.su v.rddhaat maya.t utsarga.h . tasya a.n apavaada.h . utsargaapavaadayo.h ca ayukta.h viprati.sedha.h . anuv.rttau hi chotsargaapavaadaviprati.sedhaat maya.t . anuvartamaane.su hi ;sai.sike.su v.rddhaat cha.h utsaga.h tasya a.nmaya.tau apavaadau . apavaadaviprati.sedhaat maya.t bhavi.syati . yat taavat ucyate na vaa sampratyaya.h iyataa suutre.na ;sai.sikaa.naam niv.rtte.h iti . sampratyaya.h eva . na hi atra a.n durlabha.h . siddha.h atra a.n tasya idam iti eva . sa.h ayam puna.h tasyagraha.nena tasya saapavaadasya a.na.h prasa:nga.h imam nirapavaadakam a.nam pratipaadayati . tatra ye taavat dvitiiyaa.h taan ayam apavaadatvaat baadhi.syate ye t.rtiiyaa.h taan paratvaat . ye caturthaa.h tatra ke cit purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam imam na baadhi.syante ke cit madhye apavaadaa.h puurvaan vidhiin baadhante iti . etaavanta.h ca ete syu.h yat uta dvitiiyaa.h t.rtiiyaa.h caturthaa.h vaa . na pa;ncamaa.h santi na .sa.s.thaa.h . yat api ucyate avayave ca apraa.nyo.sadhiv.rk.sebhya.h aniv.rtti.h iti praa.nyo.sadhiv.rk.sebhya.h niv.rtti.h ucyate . tatra ka.h prasa:nga.h yat apraa.nyo.sadhiv.rk.sebhya.h niv.rtti.h syaat . yat api ucyate a.nmaya.to.h ca viprati.sedhaanupapatti.h maya.dutsargaat iti maa bhuut viprati.sedha.h . purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam a.na;nam baadhi.syate . maya.tam na baadhi.syate . (4.3.135) P II.322.17 - 21 R III.730 - 731 kimartham vikaaraavayavayo.h yugapadadhikaara.h . vikaaraavayavayo.h uktam . kim uktam . tatra taavat uktam bhavavyaakhyaanayo.h yugapat adhikaara.h apavaadavidhaanaartha.h . k.rtanirde;sau hi tau iti . iha api vikaaraavayavayo.h yugapadadhikaara.h apavaadavidhaanaartha.h . k.rtanirde;sau hi tau tasya idam iti . (4.3.136) P II.322.23 - 323.2 R III.731 kimartham bilvaadi.su gaviidhukaa;sabda.h pa.thyate na kopadhaat a.n iti eva siddham . bilvaadi.su gaviidhukaagraha.nam maya.tprati.sedhaartham . bilvaadi.su gaviidhukaagraha.nam kriyate maya.tprati.sedhaartham . maya.t ata.h maa bhuut iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 anudaattaade.h a;na.h vidhaane aadyudaattaat :nii.sa.h upasa:nkhyaanam . anudaattaade.h a;na.h vidhaane aadyudaattaat :nii.sa.h upasa:nkhyaanam kartavyam . kuvalii kauvalam badarii baadaram . tat tarhi vaktavyam . na vaktavyam . nighaate k.rte anudaattaade.h iti eva siddham . na sidhyati . kim kaara.nam . padasya hi anudaattaaditvam . padasya hi nighaata.h subantam ca padam . :nyaappraatipadikaat ca pratyaya.h vidhiiyate . na vaa samarthasya anudaattaaditvaat . na vaa kartavyam . kim kaara.nam . samarthasya anudaattaaditvaat . samartham anudaattaaditvena vi;se.sayi.syaama.h . na evam ;sakyam . iha hi prasajyeta . vaaca.h vikaara.h tvaca.h vikaara.h iti . etad hi samartham anudaattaadi . iha ca na syaat sarve.saam vikaara.h iti . tasmaat na evam ;sakyam . na cet evam upasa:nkhyaanam kartavyam . na kartavyam . aacaaryaprav.rtti.h j;naapayati yaavati eva dvitiiyasya svarasya praadurbhaava.h taavati eva puurvasya nighaata.h iti yat ayam bhik.saadi.su garbhi.nii;sabdasya paa.tham karoti . katham k.rtvaa j;naapakam . bhik.saadi.su garbhi.nii;sabdasya paa.the etat prayojanam anudaattaadilak.sa.na.h a;n maa bhuut iti . yadi ca padasya nighaata.h garbha;sabda.h ayam aadyudaatta.h tasmaat in antaat ya.h pratyaya.h praapnoti sa.h taavat syaat . tasmin avasthite nighaata.h . tatra ka.h anudaattaadilak.sa.nasya a;na.h prasa:nga.h . pa;syati tu aacaarya.h yaavati eva dvitiiyasya svarasya praadurbhaava.h taavati eva puurvasya nighaata.h iti . ata.h bhik.saadi.su garbhi.nii;sabdam pa.thati . padagraha.nam parimaa.naartham . padagraha.nam kriyate parimaa.naartham . vaakyasya maa bhuut anudaattam padam ekavarjam iti . (4.3.143) P II.324.2 - 7 R III.733 kimartham etayo.h iti ucyate . maya.dvaitayorvacanam apavaadavi.saye aniv.rttyartham . maya.t vaa etayo.h iti ucyate apavaadavi.saye aniv.rtti.h yathaa syaat . bilvamayam bailvam . etayo.h iti arthanirde;sa.h . etayo.h iti arthanirde;sa.h dra.s.tavya.h . dve.syam vijaaniiyaat : yogayo.h vaa pratyayayo.h vaa iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : etayo.h iti arthanirde;sa.h iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 kimartham idam ucyate . vikaaraavayavayo.h vikaaraavayavayuktatvaat maya.tprati.sedhaartham ;nita.h ca tatpratyayaat a;na.h vidhaanam . vikaara.h vikaare.na yujyate avayavena avayava.h . vikaaraavayavayo.h vikaaraavayavayuktatvaat maya.t praapnoti . i.syate ca a;n eva syaat iti . tat ca antare.na yatnam na sidhyati iti maya.tprati.sedhaartham ;nita.h ca tatpratyayaat a;na.h vidhaanam . evamartham idam ucyate . na vaa d.r.s.ta.h hi avayave samudaaya;sabda.h vikaare ca prak.rti;sabda.h tasmaat maya.dabhaava.h . na vaa etat prayojanam asti . kim kaara.nam . d.r.s.ta.h hi avayave samudaaya;sabda.h . tat yathaa puurve pa;ncaalaa.h uttare pa;ncaalaa.h tailam bhuktam gh.rtam bhuktam . vikaare ca prak.rti;sabda.h d.r;syate . tat yathaa . ;saaliin bhu:nkte mudgai.h . ;saaliivikaaram mudgavikaare.na iti . tasmaat maya.t ata.h na bhavi.syati . na etat vivadaamahe . avayave samudaaya;sabda.h asti na asti iti vikaare vaa prak.rti;sabda.h iti . kim tarhi vikaaraavayava;sabda.h api tu asti . tata.h utpatti.h praapnoti . vikaaraavayava;sabdaat prasa:nga.h iti cet na tena anabhidhaanaat . vikaaraavayava;sabdaat prasa:nga.h iti cet tat na . kim kaara.nam . tena anabhidhaanaat . na hi vikaaraavayava;sabdaat utpadyamaanena pratyayena arthasya abhidhaanam syaat . anabhidhaanaat tata.h utapatti.h na bhavi.syati . tat ca ava;syam anabhidhaanam aa;srayitavyam . abhidhaane hi anyata.h api maya.tprasa:nga.h . abhidhaane hi sati anyata.h api maya.t prasajyeta : bailvasya vikaara.h iti . tasmaat tatpratyayaantaat lugvacanam . tasmaat tatpratyayaantaat luk vaktavya.h . yadi luk ucyate katham gaumayam bhasma drauvayam maanam kaapittha.h rasa.h iti . anyatra gomayaat druvayaat phalaat ca luk vaktavya.h . iha tarhi au.s.trakii a;nantaat iti iikaara.h na praapnoti . i.s.tam eva etat sa:ng.rhiitam . au.s.trikaa iti eva bhavitavyam . evam hi saunaagaa.h pa.thanti . vu;na.h ca a;n k.rtaprasa:nga.h iti . iha tarhi paalaa;sii samit iti anupasarjanalak.sa.na.h iikaara.h na praapnoti . maa bhuut evam a;n ya.h anuparsarjanam iti . a;nantaat anupasarjanaat iti evam bhavi.syati . na evam ;sakyam . iha hi do.sa.h syaat . kaa;sak.rtsninaa proktaa miimaa.msaa kaa;sak.rtsnii taam adhiite kaa;sak.rtsnaa braahma.nii iti . a.nantaat iti iikaara.h prasajyeta . tasmaat astu na tena anabhibhaanaat iti eva . iha tarhi kaapota.h rasa.h it praa.ni;sabda.h na upapadyate . na e.sa.h do.sa.h . idam taavat ayam pra.s.tavya.h . atha ya.h asau aadya.h kapota.h salomaka.h sapak.sa.h na ca samprati pra.niti katham tatra praa.ni;sabda.h vartate iti . atha matam etat prak.rtyanvayaa.h vikaaraa.h bhavanti iti iha api na do.sa.h bhavati . (4.3.156.1) P II.325.20 - 326.6 R III.737 katham idam vij;naayate . kriite ye pratyayaa.h vihitaa.h te bhavanti parimaa.naat vikaaraavayavayo.h iti . aahosvit parimaa.naat kriite ye pratyayaa.h vihitaa.h te bhavanti vikaaraavayavayo.h iti . kim ca ata.h . yadi vij;naayate kriite ye pratyayaa.h vihitaa.h te bhavanti parimaa.naat vikaaraavayavayo.h iti pratyayamaatram praapnoti . atha vij;naayate parimaa.naat kriite ye pratyayaa.h vihitaa.h te bhavanti vikaaraavayavayo.h iti prak.rtimaatraat praapnuvanti . tasmaat kriitavat parimaa.naat a:ngam ca . a:ngam ca kriitavat iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . kriitavat iti vatinirde;sa.h ayam . yadi ca yaabhya.h prak.rtibhya.h yena vi;se.se.na kriite pratyayaa.h vihitaa.h taabhya.h prak.rtibhya.h tena vi;se.se.na vikaaraavayavayo.h bhavanti tata.h amii kriitavat k.rtaa.h syu.h . atha hi prak.rtimaatraat vaa syu.h pratyayamaatram vaa syaat na amii kriitavat k.rtaa.h syu.h . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 a.na.h v.rddhaat maya.t . a.na.h v.rddhaat maya.t iti etat bhavati viprati.sedhena . a.na.h avakaa;sa.h titti.diika taitti.diikam . maya.ta.h avakaa;sa.h kaa.s.thamayam . iha ubhayam praapnoti . ;saakamayam . o.h a;na.h anudaattaade.h a;na.h ca maya.t bhavati viprati.sedhena . o.h a;na.h avakaa;sa.h aara.davam . maya.ta.h sa.h eva . iha ubhayam praapnoti . daarumayam . anudaattaade.h a;n bhavati iti asya avakaa;sa.h kauvalam jaradv.rk.sa jaaradv.rk.sam . maya.ta.h sa.h eva . iha ubhayam praapnoti . aamramayam . maya.ta.h praa.nya;n viprati.sedhena . maya.ta.h praa.nya;n bhavati viprati.sedhena . praa.nya;na.h avakaa;sa.h g.rdhra gaardhram . maya.ta.h sa.h eva . iha ubhayam praapnoti . caa.sam bhaasam . praa.nya;n bhavati viprati.sedhena . na vaa anavakaa;satvaat apavaada.h maya.t . na vaa e.sa.h yukta.h viprati.sedha.h ya.h ayam a;na.h maya.ta.h ca . kim kaara.nam . anavakaa;satvaat apavaada.h maya.t . anavakaa;sa.h maya.t saavakaa;sam a;nam baadhi.syate . sa.h katham anavakaa;sa.h . yadi anuvartante ;sai.sikaa.h . atha niv.rttaa.h ;sai.sikaa.h v.rddham aadyudaattam maya.ta.h avakaa;sa.h . praa.nya;na.h ca . ayam ca api ayukta.h viprati.sedha.h ya.h ayam maya.ta.h praa.nya;na.h ca . kim kaara.nam . anavakaa;satvaat apavaada.h maya.t iti eva . anavakaa;sa.h maya.t . sa.h yathaa eva o.h a;nam anudaattaade.h a;nam ca baadhate evam praa.nya;nam api baadheta . tasmaat maya.dvidhaane praa.niprati.sedha.h . tasmaat maya.dvidhaane praa.nibhya.h prati.sedha.h vaktavya.h . sa.h tarhi vaktavya.h . na vaktavya.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ayam maya.t o.h a;nam anudaattaade.h a;nam ca baadhi.syate . praa.nya;nam na baadhi.syate . yadi etat asti madhye apavaadaa.h purastaat apavaadaa.h iti maa anuv.rtan ;sai.sikaa.h . purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam ayam a.n a;nam baadhi.syate . maya.tam na baadhi.syate . anudaattaade.h a;na.h praa.nya;n viprati.sedhena . anudaattaade.h a;na.h praa.nya;n bhavati viprati.sedhena . anudaattaade.h a;n bhavati iti asya avakaa;sa.h jaradv.rk.sa jaaradv.rk.sam . praa.nya;na.h sa.h eva . iha ubhayam praapnoti . kapota kaapotam . praa.nya;n bhavati viprati.sedhena . ka.h puna.h atra vi;se.sa.h tena vaa sati anena vaa . saapavaadaka.h sa.h vidhi.h . ayam puna.h nirapavaadaka.h . yadi tena syaat iha na syaat . ;svaavidha.h vikaara.h ;sauvaavidham . (4.3.163) P II.327.14 - 18 R III.740 - 741 phale lugvacanaanarthakyam prak.rtyantaratvaat . phale lugvacanam anarthakam . kim kaara.nam . prak.rtyantaratvaat . prak.rtyantaram aamalaka;sabda.h phale vartate . ekaantadar;sanaat praapnoti . ekaantadar;sanaat prasa:nga.h iti cet v.rk.se lugvacanam . ekaantadar;sanaat prasa:nga.h iti cet v.rk.se luk vaktavya.h . v.rk.sa.h api phalaikaanta.h . (4.3.166) P II.327.20 -328.3 R III.741 lupprakara.ne phalapaaka;su.saam upasa:nkhyaanam . lupprakara.ne phalapaaka;su.saam upasa:nkhyaanam kartavyam . vriihaya.h yavaa.h maa.saa.h mudgaa.h tilaa.h . pu.spamuule.su ca bahulam . pu.spamuule.su ca bahulam lup vaktavya.h . mallikaa karaviiram bisam m.r.naalam . na ca bhavati . paa.talaani muulaani . (4.4.1) P II.329.2 - 10 R III.742 .thakprakara.ne tat aaha iti maa;sabdaadibhya.h upasa:nkhyaanam . .thakprakara.ne tat aaha iti maa;sabdaadibhya.h upasa:nkhyaanam kartavyam . maa;sabdika.h naitya;sabdika.h kaarya;sabdika.h . aahau prabhuutaadibhya.h . aahau prabhuutaadibhya.h .thak vaktavya.h . prabhuutam aaha praabhuutika.h . paaryaaptika.h . p.rcchatau susnaataadibhya.h . p.rcchatau susnaataadibhya.h .thak vaktavya.h . sausnaatika.h saukharaatrika.h saukha;saayika.h . gacchatau paradaaraadibhya.h . gacchatau paradaaraadibhya.h .thak vaktavya.h . paaradaarika.h gaurutalpika.h . (4.4.9) P II.12 - 15 R III.743 iha ke.saam cit saa.mhitikam .satvam ke.saam cit .sidartham . tatra na j;naayate ke.saam saa.mhitikam .satvam ke.saam .sidartham iti . pariga.nanam kartavyam . aakar.saat parpaade.h bhastraadibhya.h kusiidsuutraat ca aavasathaat kisaraade.h .sita.h .sa.t ete .thagadhikaare . (4.4.17) P II.329.17 R III.743 viivadhaat ca iti vaktavyam . vaivadhika.h . (4.4.20) P II.330.2 - 12 R III.743 - 745 nityagraha.nam kimartham . vibha.saa maa bhuut . na etat asti prayojanam . puurvasmin eva yoge vibhaa.saagraha.nam niv.rttam . idam tarhi prayojanam . tre.h mamnityavacanam vi.sayaartham . nityam tryantam mabvi.sayam eva yathaa syaat . kevalasya prayoga.h maa bhuut . asti prayojanam etat . kim tarhi iti . tatra yathaadhikaaram tadvi.sayaprasa:nga.h . tatra yathaadhikaaram tadvi.sayataa praapnoti . nirv.rtte it vartate . tena nirv.rtte eva tryantam mabvi.sayam syaat . ye anye upacaaraa.h tatra na syaat . k.rtrimam mahat suvihitam iti . evam tarhi bhaave iti prak.rtya imap vaktavya.h ku.t.timaa bhuumi.h sekima.h asi.h iti evamartham . tata.h vaktavyam tre.h . tre.h map bhavati . tata.h nityam . nityam tryantaat imap iti . kimartham idam . nityam tryantam imabvi.saye eva yathaa syaat . kevalasya prayoga.h maa bhuut iti . (4.4.23) P II.330.14 - 15 R III.745 ayam yoga.h ;sakya.h avaktum . katham cuur.nii cuur.ninau cuur.nina.h iti . ininaa etat matvarthiiyena siddham . (4.4.24) P II.330.17 - 331.2 R III.745 lava.naat lugvacanaanarthakyam rasavaacivtaat . lava.naat lugvacanam anarthakam . kim kaara.nam . rasavaacivtaat . rasavaacii e.sa.h lava.na;sabda.h . na e.sa.h sa.ms.r.s.tanimitta.h . aata.h ca rasavaacii . asa.ms.r.s.te ca dar;sanaat . asa.ms.r.s.te api hi lava.na;sabda.h vartate . tat yathaa . lava.nam k.siiram lava.nam paaniiyam iti . sa.ms.r.s.te ca adar;sanaat . sa.ms.r.s.te api ca yadaa na upalabhyate tadaa aaha . alava.na.h suupa.h alava.na.h ;saakam iti . (4.4.30) P II.331.4 - 13 R III.746 ayukta.h ayam nirde;sa.h . yat asau alpam dattvaa bahu g.rh.naati tat garhyam . katham tarhi nirde;sa.h kartavya.h . prayacchati garhaaya iti . sa.h tarhi tathaa nirde;sa.h kartavya.h . na kartavya.h . taadarthyaat taacchabdyam bhavi.syati . garhyaartham garhyam . mesyaallopa.h vaa . mesyaacchabdalopa.h vaa dra.s.tavya.h . dvigu.nam me syaat iti prayacchati dvaigu.nika.h . traigu.nika.h . v.rddhe.h v.rdhu.sibhaava.h . v.rddhe.h v.rdhu.sibhaava.h vaktavya.h . vaardhu.sika.h . (4.4.41) P II.331.15 - 16 R III.746 adharmaat ca . adharmaat ca iti vaktavyam . aadharmika.h . (4.4.49) P II.331.18 - 332.2 R III.747 n.rnaraabhyaam a;nvacanam . n.rnaraabhyaam ca iti vaktavyam . nu.h dharmyaa naarii . narasya api naarii . vi;sasitu.h i.dlopa.h ca . vi;sasitu.h i.dlopa.h ca a;n ca vaktavya.h . vi;sasitu.h dharmyam vai;sastram . vibhaajayitu.h .nilopa.h ca . vibhaajayitu.h .nilopa.h ca a;n ca vaktavya.h . vibhaajayitu.h dharmyam vaibhaajitram . (4.4.55) P II.332.4 - 6 R III.747 kim yasya m.rda:nga.h ;silpam sa.h maarda:ngika.h . kim ca ata.h . kumbhakaare praapnoti . evam tarhi uttarapadalopa.h dra.s.tavya.h . ;silpam iva ;silpam . m.rda:ngvaadanam ;silpam asya maarda:ngika.h . pai.tharika.h . (4.4.59) P II.332.8 - 15 R III.748 kimartham idam ucyate . na kak eva ucyate kaa ruupasiddhi.h : ;saaktiika.h yaa.s.tiika.h iti . ;saktiya.s.tyo.h iikaara.h ante ka;sabda.h ca pratyaya.h . na sidhyati . vibhaa.saa ca eva hi ;saktiya.s.tyo.h iikaara.h api ca ke a.na.h iti hrasvatvam prasajyeta . evam tarhi ikak ucyate . kaa ruupasiddhi.h . ;saaktiika.h yaa.s.tiika.h iti . savar.nadiirghatvena siddham . na sidhyati . yasya iti ca lopa.h praapnoti . ikaaroccaara.nasaamaarthyaat na bhavi.syati . yadi tarhi praapnuvan vidhi.h uccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate . yasya tu vidhe.h nimittam eva na asau baadhyate . yasya iti lopam ca prati ikaaroccaara.nam anarthakam savar.nadiirghatvasya tu nimittam eva . (4.4.60) P II.332.17 - 19 R III.749 kim yasya asti mati.h sa.h aastika.h . kim ca ata.h . caure api praapnoti . evam tarhi itilopa.h atra dra.s.tavya.h . asti iti asya mati.h aastika.h . na asti iti asya mati.h naastika.h . di.s.tam iti asya mati.h dai.s.tika.h . (4.4.62) P II.332.21 - 333.2 R III.749 kim yasya chatradhaara.nam ;siilam sa.h chaatra.h . kim ca ata.h . raajapuru.se praapnoti . evam tarhi uttarapadalopa.h atra dra.s.tavya.h . chatram iva chatram . guru.h chatram . guru.naa ;si.sya.h chatravat chaadya.h ;si.sye.na ca guru.h chatravat paripaalya.h . (4.4.65) P II.333.4 - 9 R III.750 hitam bhak.saa.h iti caturthiinirde;sa.h . hitam bhak.saa.h iti caturthiinirde;sa.h kartavya.h . itarathaa hi anirde;sa.h . itarathaa hi nirde;sa.h na bhavati . hita;sabdena ca yoge caturthii vidhiiyate . saa praapnoti . sa.h tarhi caturthiinirde;sa.h kartavya.h . na kartavya.h . evam vak.syaami . hitam bhak.saa.h tasmai . tata.h diiyate niyuktam . tat asmai iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 vahatyabhidhaane ratha;saka.tahalasiirebhya.h pratyayavidhaanaanarthakyam vihitatvaat . vahat iti abhidhaane ratha;saka.tahalasiirebhya.h pratyayavidhaanam anarthakam . kim kaara.nam . vihitatvaat . vihita.h atra pratyaya.h tasya idam iti . ;sabdabhedaat avidhaanam . ;sabdabhedaat avidhi.h sa.h bhavati . anya.h hi ;sabda.h ratham vahati anya.h hi rathasya vo.dhaa iti . ;sabdabhedaat avidhaanam iti cet arthaa;srayatvaat pratyayavidhaanasya arthasaamaanyaat siddham . ;sabdabhedaat avidhaanam iti cet arthaa;sraya.h pratyayavidhi.h . sa.h eva artha ratham vahati sa.h eva rathasya vo.dhaa iti . tatra arthasaamaanyaat siddham . idam tarhi prayojanam . ya.h dvau rathau vahati sa.h dvirathya.h . ya.h dvayo.h rathayo.h vo.dhaa sa.h dviratha.h . tena sati luk bhavati . anena sati kasmaat na bhavati . praak diivyata.h iti ucyate . (4.4.82) P II.334.2 - 6 R III.751 - 752 kim nipaatyate . jananyaa.h janiibhaava.h nipaatyate yat ca pratyaya.h . janyaa.h iti nipaatanaanarthakyam pa;ncamiinirde;saat . janyaa.h iti nipaatanam anarthakam . kim kaara.nam . pa;ncamiinirde;saat . jananii;sabdaat e.saa pa;ncamii . idam tarhi prayojanam . sarvakaala.h pratyayavidhi.h yathaa vij;naayeta . janiim vahanti janyaa.h . janiim vo.dhaara.h janyaa.h . janiim avaak.su.h janyaa.h iti . (4.4.83) P II.334.8 - 13 R III.752 vidhyati akara.nena . vidhyati akara.nena iti vaktavyam . itarathaa ha atiprasa:nga.h . adhanu.saa iti ucyamaane atriprasa:nga.h bhavati . iha api prasajyeta . ;sarkaraabhi.h vidhyati . ka.n.takai.h vidhyati iti . tat tarhi vaktavyam . na vaktavyam . kasmaat na bhavati ;sarkaraabhi.h vidhyati ka.n.takai.h vidhyati iti . anabhidhaanaat . (4.4.90) P II.334.15 - 19 R III.752 - 753 g.rhapatinaa sa.myukte iti ucyate . tatra dak.si.naagnau api praapnoti . dak.si.naagni.h api g.rhapatinaa sa.myujyate . evam tarhi g.rhapatinaa sa.myukte iti ucyate sarva.h ca g.rhapatinaa sa.myukta.h . tatra prakar.sagati.h bhavi.syati : saadhiiya.h ya.h g.rhapatinaa sa.myukta.h iti . ka.h ca saadhiiya.h . yasmin patniisa.myaajyaa.h kriyante . atha vaa g.rhapati.h naama mantra.h . sa.h yasmin ucyate . atha vaa sa;nj;naayaam iti vartate . (4.4.128) P II.334.21 - 335.3 R III.753 maasatanvo.h anantaraarthe vaa . maasatanvo.h anantaraarthe vaa iti vaktavyam . madhu asmin asiti madhu anantaram vaa madhavya.h maadhava.h . lugakaarekaararephaa.h ca . lugakaarekaararephaa.h ca pratyayaa.h vaktavyaa.h . luk madhu.h tapa.h nabha.h . akaara.h i.sa.h uurja.h . ikaara.h ;suci.h . repha.h ca ;sukra.h . (4.4.140) P II.335.5 - 15 R III.753 - 754 ak.sarasamuuhe chandasa.h upasa:nkhyaanam . ak.sarasamuuhe chandasa.h upasa:nkhyaanam kartavyam . o ;sraavaya iti caturak.saram . astu ;srau.sa.t iti caturak.saram . ye yajaamahe iti pa;ncaak.saram . yaja iti dvyak.saram . dvyak.sara.h va.sa.tkaara.h . e.sa.h vai saptada;saak.sara.h chandasya.h praj;naapati.h yaj;nam anu vihita.h . chandasi bahubhirvasavyairupasa:nkhyaanam . chandasi bahubhirvasavyairupasa:nkhyaanam . hastau p.r.nasva bahuvi.h vasavyai.h . agnirii;sevasavyasya . agnirii;sevasavyasya upasa:nkhyaanam kartavyam . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . svaarthavij;naanaat siddham . svaarthavij;naanaat siddham etat . vasava.h eva vasavyaa.h paantu .