(4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {1/109} :न्याप्प्रातिपदिकग्रहणम् किमर्थम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {2/109} :न्याप्प्रातिपदिकात् यथा स्युः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {3/109} धातोः मा भूवन् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {4/109} न एतत् अस्ति प्रयोजनम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {5/109} धातोः तव्यादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {6/109} ते अपवादत्वात् बाधकाः भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {7/109} ति:नन्तात् तर्हि मा भूवन् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {8/109} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {9/109} ते च अत्र ति:ना उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {10/109} टाबादयः तर्हि ति:नन्तात् मा भूवन् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {11/109} स्त्रियाम् टाबादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {12/109} न च ति:नन्तस्य स्त्रीत्वेन योगः अस्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {13/109} अणादयः तर्हि ति:नन्तात् मा भूवन् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {14/109} अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {15/109} न च ति:नन्तस्य अपत्यादिभिः योगः अस्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {16/109} अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {17/109} आचार्यप्रवृत्तिः j;naapayati न ति:नन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ ति:न्ग्रहणम् करोति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {18/109} ati;saayane तमबिष्ठनौ ति:नः च इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {19/109} अतः उत्तरम् पठति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {20/109} :न्याप्प्रातिपदिकग्रहणम् a:ngabhapadasa;nj;naartham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {21/109} :nyaappraatipadikagraha.nam kriyate a:ngabhapadasa;nj;naartham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {22/109} a:ngabhapadasa;nj;naa.h :न्याप्प्रातिपदिकस्य यथा स्युः इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {23/109} क्व पुनः इह a:ngabhapadasa;nj;naarthena :न्याप्प्रातिपदिकग्रहणेन अर्थः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {24/109} टाबादिषु . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {25/109} न एतत् अस्ति प्रयोजनम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {26/109} ग्रहणवद्भ्यः टाबादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {27/109} उगितः :नीप् भवति अतः टाप् भवति इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {28/109} यत् तत् ;सब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {29/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {30/109} अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {31/109} स्त्रियाम् टाबादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {32/109} यत् तत् ;सब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {33/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {34/109} अणादिषु तर्हि . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {35/109} अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {36/109} गर्गादिभ्यः ya;n नडादिभ्यः फक् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {37/109} यत् तत् ;सब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {38/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {39/109} अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {40/109} अपत्यादिषु अर्थेषु अणादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {41/109} यत् तत् ;सब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {42/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {43/109} स्वार्थिकेषु तर्हि . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {44/109} स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {45/109} यावादिभ्यः कन् praj;naaidbhya.h अण् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {46/109} यत् तत् ;सब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {47/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {48/109} यः तर्हि अग्रहणः ;सुक्लतरः कृष्णतरः इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {49/109} अत्र अपि न यावत् ;सुक्लः तावत् ;सुक्लतरः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {50/109} प्रकृष्टः ;सुक्लः ;सुक्लतरः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {51/109} यत् तत् ;सब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {52/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {53/109} स्वादिषु तर्हि . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {54/109} एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {55/109} यत् तत् ;सब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {56/109} तस्य एताः sa;nj;naa.h भविष्यन्ति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {57/109} कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु ;sakyaa vij;naatum . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {58/109} ekavaakyatvaat . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {59/109} ekam vaakyam tat ca idam ca . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {60/109} yadi ekam vaakyam tat ca idam ca kimartham naanaade;sastham kriyate . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {61/109} kau;salamaatram etat आचार्यः dar;sayati यत् एकम् वाक्यम् सत् naanaade;sastham करोति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {62/109} अन्यत् अपि स:न्ग्रहीष्यामि इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {63/109} यच्छयोः च लुगर्थम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {64/109} यच्छयोः तर्हि लुगर्थम् :न्याप्प्रातिपदिकग्रहणम् क्रियते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {65/109} ka.msiiyapara;savyayo.h ya;na;nau लुक् च इति :न्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {66/109} अक्रियमाणे हि :न्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {67/109} एतत् अपि न अस्ति प्रयोजनम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {68/109} यथा परिभाषितम् प्रत्ययस्य luk;slulupa.h भवन्ति इति प्रत्ययस्य भविष्यति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {69/109} एवम् अपि उकारसकारयोः प्रसज्येत . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {70/109} कमेः सः कंसः परान् ;स्र्णाति इति para;su.h इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {71/109} उणादयः अव्युत्पन्नानि प्रातिपदिकानि . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {72/109} वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {73/109} वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् :न्याप्प्रातिपदिकग्रहणम् क्रियते . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {74/109} वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि praatipadikavi;se.sa.naani यथा स्युः इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {75/109} अथ अक्रियमाणे :न्याप्प्रातिपदिकग्रहणे कस्य एतानि vi;se.sa.naani स्युः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {76/109} samarthavi;se.sa.naani . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {77/109} तत्र कः दोषः . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {78/109} उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत j;naanaam ब्राह्मणानाम् अपत्यम् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {79/109} एतत् हि समर्थम् वृद्धम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {80/109} इह च न स्यात् j;nayo.h ब्राह्मणयोः अपत्यम् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {81/109} एतत् हि समर्थम् अवृद्धम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {82/109} वृद्ध . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {83/109} अवृद्ध . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {84/109} प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत j;nayo.h ब्राह्मणयोः अपत्यम् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {85/109} एतत् हि समर्थम् अवृद्धम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {86/109} इह च न स्यात् j;naanaam ब्राह्मणानाम् अपत्यम् इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {87/109} एतत् हि समर्थम् वृद्धम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {88/109} अवृद्ध . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {89/109} अवर्ण . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {90/109} अत i;n भवति इह एव स्यात् दक्षस्य अपत्यम् दाक्षिः इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {91/109} एतत् हि समर्थम् अकारान्तम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {92/109} इह च न स्यात् दक्षयोः अपत्यम् दक्षाणाम् apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {93/109} etat hs samartham अनवर्णान्तम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {94/109} अवर्ण . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {95/109} स्वर . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {96/109} अनुदात्तादेः a;n भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {97/109} etat hs samartham anudaattaadi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {98/109} iha ca na syaat sarve.saam vikaara.h iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {99/109} etat hs samartham udaattaadi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {100/109} svara . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {101/109} द्व्यज्लक्षण द्व्जचः ठन् इति इह च प्रसज्येत वाचा तरति त्वचा तरति इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {102/109} एतत् हि समर्थम् द्व्यच् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {103/109} इह च न स्यात् घटेन तरति इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {104/109} एतत् हि समर्थम् समर्थम् अद्व्यच् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {105/109} अस्ति पुनः samarthavi;se.sa.ne सति किम् चित् इष्टम् स:न्गृहीतम् भवति आहोस्वित् दोषान्तम् एव . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {106/109} अस्ति इति आह . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {107/109} किम् . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {108/109} साम्ना तरति वेम्ना तरति इति . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {109/109} एतत् हि समर्थम् अपि :न्याप्प्रातिपदिकम् अपि . . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {1/209} अथ :न्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {2/209} न सिध्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {3/209} अप्रत्ययः इति praatipadikasa;nj;naayaa.h प्रतिषेधः प्राप्नोति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {4/209} यदि एषः :न्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {5/209} तौ अपि हि प्रत्ययौ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {6/209} तिग्रहणे तावत् वार्त्तम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {7/209} तद्धितः प्रातिपदिकम् इति praatipadikasa;nj;naa भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {8/209} ऊग्रहणे च अपि वार्त्तम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {9/209} उवर्णान्तात् uu:n vidhiiyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {10/209} tatra ekaade;sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {11/209} ekaade;se कृते अन्तादिवद्भावात् praatipadikasa;nj;naa भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {12/209} यदि एषः ऊ:नः अग्रहणे हेतुः आब्ग्रहणम् api na kartavyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {13/209} aap api hi akaaraantaat vidhiiyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {14/209} tatra ekaade;sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {15/209} ekaade;se कृते अन्तादिवद्भावात् praatipadikasa;nj;naa भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {16/209} यः तर्हि अनकारान्तात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {17/209} kru;ncaa उष्णिहा devavi;saa इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {18/209} अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {19/209} kru;ncaan आलभेत . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {20/209} उष्णिहककुभौ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {21/209} devavi;sam च manu.syavi;sam च इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {22/209} इह तावत् उष्णिहककुभौ इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {23/209} आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {24/209} इह खलु अपि devavi;sam च manu.syavi;sam च इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {25/209} न अस्ति vi;se.sa.h अकारान्तात् उत्पत्तौ सत्याम् vya;njanaantaat वा इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {26/209} यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {27/209} आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {28/209} sa;nj;naacchandaso.h इति एवम् तत् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {29/209} न च एषा sa;nj;naa न अपि इदम् छन्दः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {30/209} यत् अपि उच्यते इह खलु अपि devavi;sam च manu.syavi;sam च इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {31/209} न अस्ति vi;se.sa.h अकारान्तात् उत्पत्तौ सत्याम् vya;njanaantaat वा इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {32/209} स्वरे vi;se.sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {33/209} यदि अत्र vya;njanaantaat उत्पत्तिः स्यात् devavi;sam इति एवम् स्वरः प्रसज्येत . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {34/209} devavi;sam इति च इष्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {35/209} तस्मात् कः एषः एवम्विषयः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {36/209} इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {37/209} ऋचि इति उच्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {38/209} तत्र छान्दसत्वात् भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {39/209} ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {40/209} किम् तर्हि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {41/209} pratyayaarthavi;se.sa.nam एतत् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {42/209} ऋक् चेत् प्रत्ययार्थः भवति इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {43/209} एतत् अपि न अस्ति प्रयोजनम् pada;sabda.h paada;sabdasamaanaartha.h अकारान्तः छन्दसि d.r;syate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {44/209} तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {45/209} तस्मात् उत्पत्तिः भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {46/209} इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {47/209} बहुराजा बहुराजे बहुराजाः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {48/209} :न्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {49/209} :न्याब्ग्रहणम् अनर्थकम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {50/209} किम् कारणम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {51/209} प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {52/209} प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {53/209} कः पुनः vi;se.sa.h एषा वा परिभाषा क्रियते आब्ग्रहणम् वा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {54/209} ava;syam एषा परिभाषा कर्तव्या . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {55/209} बहूनि एतस्याः परिभाषायाः प्रयोजनानि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {56/209} कानि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {57/209} प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {58/209} सर्वनामविधिः प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {59/209} सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {60/209} तासाम् यासाम् इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {61/209} न एतत् अस्ति प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {62/209} अवर्णान्तात् .taap vidhiiyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {63/209} tatra ekaade;sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {64/209} ekaade;se कृते अन्तादिवद्भावात् सुट् भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {65/209} इदम् तर्हि प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {66/209} सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {67/209} भवत्या हेतुना भवत्याः हेतोः iti atra na syaat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {68/209} sarvanaama . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {69/209} svara . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {70/209} ku;suulakuupakumbha;saalam bile iha eva syaat ku;suulabilam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {71/209} ku;suuliibilam iti atra na syaat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {72/209} svara . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {73/209} samaasa . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {74/209} dvitiiyaa ;स्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् ;स्रितः ka.s.ta;srita.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {75/209} कष्टम् ;स्रिता ka.s.ta;sritaa इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {76/209} एतत् अपि न अस्ति प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {77/209} ;srita;sabda.h अकारान्तः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {78/209} tatra ekaade;sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {79/209} ekaade;se कृते अन्तादिवद्भावात् भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {80/209} इदम् तर्हि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {81/209} puurvasad.r;sa इति इह एव स्यात् पित्रा sad.r;sa.h pit.rsad.r;sa.h . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {82/209} पित्रा sad.r;sii pit.rsad.r;sii इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {83/209} समासः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {84/209} तद्धितविधि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {85/209} अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {86/209} हस्तिनीनाम् समूहः हास्तिकम् इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {87/209} एतत् अपि न अस्ति प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {88/209} पुंवद्भावेन एतत् सिद्धम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {89/209} इदम् तर्हि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {90/209} प्रमाणे द्वयसच् यथा इह भवति हस्तिद्वयसम् हस्तिमात्रम् एवम् हस्तिनीद्वयसम् हस्तिनीमात्रम् इति अपि यथा स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {91/209} तद्धितविधि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {92/209} लुक् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {93/209} न इन्द्सिद्धबध्नातिषु च इह एव स्यात् stha.n.dila;saayii . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {94/209} stha.n.dila;saayinii इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {95/209} लुक् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {96/209} अलुक् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {97/209} ;सयवासवासिषु अकालात् इह एव स्यात् ग्रामेवासी . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {98/209} ग्रामेवासिनी इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {99/209} मानिनि च विधिप्रतिषेधाऋथम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {100/209} मानिनि च विधिप्रतिषेधाऋथम् प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {101/209} विध्यर्थम् तावत् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {102/209} क्य:न्मानिनोः ca iha eva syaat dar;saniiyamaanii . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {103/209} dar;saniiyamaaninii iti atra na syaat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {104/209} प्रतिषेधार्थम् अपि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {105/209} वक्याति ;स्वा:न्गात् च ईतः अमानिनि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {106/209} तस्मिन् क्रियमाणे इह एव स्यात् दीर्घमुखमानी . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {107/209} दीर्घमुखमानिनी इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {108/209} प्रत्ययग्रहणोपचारेषु च . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {109/209} प्रत्ययग्रहणोपचारेषु च प्रयोजनम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {110/209} तृजकाभ्याम् कर्तरि इह एव स्यात् अपाम् स्रष्टा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {111/209} अपाम् स्रष्ट्री इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {112/209} उपचार : अतः कृकमिकंसकुम्भ इथ एव स्यात् अयस्कुम्भः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {113/209} अयस्कुम्भी इति अत्र न स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {114/209} एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {115/209} एतस्याम् च सत्याम् न अर्थः :न्याब्ग्रहणेन . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {116/209} अतिप्रस:न्गः उपपदविधौ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {117/209} उपपदविधौ अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {118/209} द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवम् द्विषतीतपः iti atra api syaat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {119/209} ya;ni;no.h phaki . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {120/209} ya;ni;no.h फकि अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {121/209} यथा इह भवति गार्ग्यायणः दाक्षायणः एवम् गार्गेयः दाक्षेयः इति अत्र अपि स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {122/209} न एषः दोषः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {123/209} ढक् अत्र बाधकः भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {124/209} समासान्तेषु च . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {125/209} समासान्तेषु च अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {126/209} राजाहसखिभ्यः टत् यथा इह भवति मद्रराजः ka;smiiraraaja.h evam madraraaj;nii ka;smiiraraaj;nii iti atra api syaat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {127/209} na vaa bhavati madraraajii iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {128/209} bhavati yadaa samaasaantaat ईकारः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {129/209} लि:ngavi;si.s.tagraha.ne तु ईकारान्तात् समासान्तः प्रसज्येत . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {130/209} तत्र कः दोषः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {131/209} पुंवद्भावः टिलोपः च . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {132/209} तत्र मद्रजी इति एतत् रूपम् स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {133/209} madraraaj;nii इति च इष्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {134/209} महदात्त्वे प्रियादिषु . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {135/209} महदात्त्वे प्रियादिषु अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {136/209} आत् महतः समानाधिकरणजातीययोः इति यथा इह भवति महान् प्रियः अस्य महाप्रियः एवम् महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {137/209} किम् उच्यते प्रियादिषु इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {138/209} यत्र पुंवद्भावः प्रतिषिध्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {139/209} यत्र तु न प्रतिषिध्यते भवितव्यम् एव तत्र आत्त्वेन . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {140/209} ;न्नित्स्वरे . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {141/209} ;न्नित्स्वरे अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {142/209} ;न्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवम् दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {143/209} raaj;na.h स्वरे ब्राह्मणकुमारयोः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {144/209} raaj;na.h स्वरे ब्राह्मणकुमारयोः अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {145/209} राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवम् राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {146/209} समासस:न्घातग्रहणेषु च . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {147/209} समासस:न्घातग्रहणेषु च अतिप्रस:न्गः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {148/209} बहोः na;nvat उत्तरपदभूम्नि यथा इह भवति बहुगोमान् बहुयवमान् एवम् बहुगोमती बहुयवमती इति अत्र अपि स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {149/209} किम् उच्यते समासस:न्घातग्रहणेषु इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {150/209} यत् अवयवग्रहणम् प्रयोजनम् एव तस्याः परिभाषायाः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {151/209} kumbha;saalam bile ku;suuliibilam iti yathaa . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {152/209} vibhaktau ca uktam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {153/209} kim uktam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {154/209} na vaa vibhaktau li:ngavi;si.s.taagraha.naat इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {155/209} एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {156/209} एते दोषाः समाः भूयांसः वा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {157/209} तस्मात् न अर्थः अनया परिभाषया . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {158/209} न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {159/209} न हि भिक्षुकाः सन्ति इति स्थाल्यः न aa;sriiyante न च मृगाः सन्ति इति यवा न उप्यन्ते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {160/209} न हि दोषाणाम् लक्षणम् अस्ति इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {161/209} तस्मात् यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थम् एषा कर्तव्या प्रतिविधेयम् च दोषेषु . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {162/209} तद्धितविधानाऋथम् तु . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {163/209} तद्धितविधानाऋथम् तु :न्याब्ग्रहणम् कर्तव्यम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {164/209} :न्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {165/209} कालितरा हरिणितरा खट्वातरा मालातरा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {166/209} किम् पुनः कारणम् न सिध्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {167/209} विप्रतिषेधात् हि तद्धितबलीयस्त्वम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {168/209} विप्रतिषेधात् हि तद्धितोत्पत्तिः प्राप्नोति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {169/209} तत्र समासान्तेषु दोषः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {170/209} तत्र समासान्तेषु दोषः भवति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {171/209} बहुगोमत्का बहुयवमत्का . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {172/209} समासान्ताः अपि :न्याबन्तात् स्युः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {173/209} त्यू:नोः च ग्रहणम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {174/209} त्यू:नोः च ग्रहणम् कर्तव्यम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {175/209} युवतिका ब्रह्मबन्धुका इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {176/209} ऊ:न्ग्रहणेन तावत् न अर्थः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {177/209} न अस्ति अत्र vi;se.sa.h उकारान्तात् उत्पत्तौ सत्याम् ऊ:नन्तात् वा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {178/209} इदम् तर्हि युवतितरा ब्रह्मबन्धुतरा इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {179/209} तदन्तस्य च प्रत्ययार्थेन अयोगात् तद्धितानुत्पत्तिः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {180/209} तदन्तस्य च :न्याबन्तस्य प्रत्ययार्थेन अयोगात् तद्धितोत्पत्तिः न प्राप्नोति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {181/209} कालितरा हरि:नितरा खट्वातरा मालातरा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {182/209} किम् कारणम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {183/209} :न्यापन्तम् एतत् स्त्रीप्रधानम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {184/209} न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {185/209} न एषः दोषः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {186/209} न हि किम् चित् उच्यते eva;njaatiiyakaat उत्पत्तव्यम् eva;njaatiiyakaat न इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {187/209} एतावत् उच्यते ati;saayane तमबिष्ठनौ ति:नः च इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {188/209} यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {189/209} अस्ति च अप्रधानस्य गुणस्य प्रकर्षः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {190/209} इह खलु अपि ;सुक्लतरः कृष्णतरः इति द्रव्यम् प्रधानम् गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {191/209} उक्तम् वा . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {192/209} किम् उक्तम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {193/209} सिद्धम् तु स्त्रियाः praatipadikavi;se.sa.natvaat स्वार्थे टाबादयः इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {194/209} praatipadikavi;se.sa.nam स्त्रीग्रहणम् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {195/209} स्वार्थिकाः टाबादयः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {196/209} न एवम् vij;nayate स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् प्रातिपदिकात् . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {197/209} कथम् तर्हि . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {198/209} यत् स्त्रियाम् प्रातिपदिकम् वर्तते तस्मात् टाबादयः bhavanti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {199/209} kasmin arthe . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {200/209} svaarthe iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {201/209} nanu ca uktam tatra समासान्तेषु दोषः इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {202/209} समासान्ताः अपि स्वार्थिकाः . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {203/209} उभयोः स्वार्थिकयोः परत्वात् समासान्ताः भविष्यन्ति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {204/209} कथम् कालिका इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {205/209} प्रत्ययस्थात् कात् पूर्व्सस्य इति इत्त्वम् भविष्यति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {206/209} कथम् हरिणिका इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {207/209} hari.na;sabda.h प्रकृत्यन्तरम् अस्ति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {208/209} कथम् लोहिनिका इति . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {209/209} वक्ष्यति एतत् : लोहिता लि:न्गबाधनम् वा इति . . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {1/99} स्त्रियाम् इति उच्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {2/99} का स्त्री नाम . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {3/99} लोकततः एते ;सब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {4/99} यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {5/99} किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {6/99} लि:न्गम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {7/99} किम् पुनः तत् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {8/99} stanake;savatii स्त्री स्यात् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {9/99} loma;sa.h पुरुषः स्मृतः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {10/99} उभयोः अन्तरम् यत् च तदभावे नपुंसकम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {11/99} लि:न्गात् स्त्रीपुंसयोः j;naane भ्रूकुंसे .taaP प्रसज्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {12/99} लि:न्गात् स्त्रीपुंसयोः j;naane भ्रूकुंसे टाप् प्राप्नोति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {13/99} यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {14/99} नत्वम् खरकुटीः pa;sya . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {15/99} iha ca;ncaa.h pa;sya वध्रिकाः pa;sya खरकुटीः pa;sya इति तस्मात् ;ससः नः पुंसि इति नत्वम् प्राप्नोति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {16/99} यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {17/99} खट्वावृक्षौ न सिध्यतः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {18/99} खट्वावृक्षयोः च लि:न्गम् न सिध्यति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {19/99} यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {20/99} किम् तर्हि तयोः लि:न्गम् न्याय्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {21/99} नापुंसकम् भवेत् तस्मिन् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {22/99} नपुंसकम् खट्वावृक्षयोः लि:न्गम् न्याय्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {23/99} किम् इदम् नापुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {24/99} नपुंसके भवम् नापुंसकम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {25/99} तदभावे नपुंसकम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {26/99} तदभावे स्त्रीपुंसलि:न्गाभावे नपुंसकलि:न्गम् न्याय्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {27/99} असत् तु मृगतृष्णावत् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {28/99} असत् तु खट्वावृक्षयोः लि:न्गम् द्रष्टव्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {29/99} कथम् पुनः असत् नाम लि:न्गम् ;सक्यम् द्रष्टुम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {30/99} मृगतृष्णावत् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {31/99} तत् यथा मृगाः तृषिताः अपाम् धाराः pa;syanti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {32/99} न च ताः सन्ति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {33/99} गन्धर्व्नगरम् यथा . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {34/99} यथा गन्धर्वनगराणि दूरतः d.r;syante उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लि:न्गम् द्रष्टव्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {35/99} आदित्यगतिवत् सत् न . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {36/99} अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {37/99} वस्त्रान्तर्हितवत् च तत् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {38/99} यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {39/99} विषमः उपन्यासः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {40/99} वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {41/99} खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः vaa;siiv.rk.saadanahastaa.h मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लि:न्गम् न उपलभन्ते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {42/99} केन एतत् अवसीयते खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {43/99} षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {44/99} सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {45/99} अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {46/99} केन एतत् अवसीयते खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {47/99} तयोः तु तत्कृतम् दृष्ट्वा . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {48/99} स्त्रीकृतम् ;सब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {49/99} यथा aakaa;sena ज्योतिषः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {50/99} तत् यथा aakaa;sam दृष्ट्व ज्योतिः atra iti gamyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {51/99} jyotirnimittam hi aakaa;sam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {52/99} anyonysa.m;srayam tu etat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {53/99} anyonysa.m;srayam tu etat bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {54/99} striik.rta.h ;sabda.h ;sabdak.rtam ca striitvam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {55/99} etat itaretaraa;srayam bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {56/99} itaretaraa;srayaa.ni च न प्रकल्पन्ते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {57/99} प्रत्यक्षेण विरुध्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {58/99} प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लि:न्गम् न उपलभ्यते इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {59/99} तत्र स्वेन्द्रियविरोधः कृतः भवति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {60/99} न च नाम स्वेन्द्रियविरोधिना भवितव्यम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {61/99} तटे च सर्वलि:न्गानि दृष्ट्वा कः अध्यवसायति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {62/99} तटे च खलु अपि सर्वाणि लि:न्गानि दृष्ट्वा तटः तटइइ तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {63/99} तस्मात् न वैयाकरणैः ;सक्यम् लौकिकम् लि:न्गम् आस्थातुम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {64/99} ava;syam च कः चित् स्वकृतान्तः आस्थेयः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {65/99} कः असौ स्वकृतान्तः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {66/99} संस्त्यानप्रसवौ लि:न्गम् आस्थेयौ स्वकृतान्ततः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {67/99} संस्त्यानप्रसवौ लि:न्गम् आस्थेयौ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {68/99} किम् इदम् संस्त्यानप्रसवौ इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {69/99} संस्त्याने स्त्यायतेः ड्रट् : स्त्री . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {70/99} सूतेः सप् प्रसवे पुमान् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {71/99} ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {72/99} अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {73/99} कर्तृसाधनः च पुमान् : सूते पुमान् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {74/99} इह पुनः उभयम् भावसाधनम् : स्त्यानम् स्त्री प्रवृत्तिः च पुमान् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {75/99} कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {76/99} गुणानाम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {77/99} केषाम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {78/99} ;sabsaspar;saruuparasagandhaanaam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {79/99} सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः ;sabsaspar;saruuparasagandhavatya.h . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {80/99} यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः ;सब्दः spar;sa.h रूपम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {81/99} रसगन्धौ न सर्वत्र . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {82/99} प्रवृत्तिः खलु अपि नित्या . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {83/99} न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {84/99} वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {85/99} तत् च उभयम् सर्वत्र . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {86/99} यदि उभयम् सर्वत्र कुतः व्यवस्था . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {87/99} विवक्षातः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {88/99} संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अविवक्षायाम् नपूम्सकम् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {89/99} तस्य उक्तौ लोकतः नाम . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {90/99} तस्य उक्तौ च वचने लोकतः नाम एतत् भवति स्त्री पुमान् नपुंसकम् इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {91/99} गुणः वा लुपि युक्तवत् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {92/99} वध्रिकादिषु भूयान् परिहारः . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {93/99} लुपि युक्तवत् व्यक्तिवचने इति एवम् अत्र गुणः भवति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {94/99} न च एतत् मन्तव्यम् स्वमनीषिकया उच्यते इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {95/99} पठिष्यति हि आचार्यः लि:न्गम् a;si.syam lokaa;srayatvaat लि:न्गस्य इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {96/99} पुनः पठिष्यति एकार्थे ;सब्दान्यत्वात् दृष्टम् लि:न्गान्यत्वम् अवयवान्यत्वात् च इति . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {97/99} संस्त्याने स्त्यायतेः ड्रट् स्त्रीसूतेः saP प्रसवे पुमान् . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {98/99} तस्य उक्तौ लोकतः नाम . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {99/99} गुणः वा लुपि युक्तवत् . . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {1/92} कथम् पुनः इदम् vij;naayate . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {2/92} स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {3/92} कः च अत्र vi;se.sa.h . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {4/92} स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {5/92} स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {6/92} कुमार्यौ कुमार्यः ki;soryau ki;sorya.h . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {7/92} किम् कारणम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {8/92} एकः अयम् अर्थः स्त्रीत्वम् नाम . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {9/92} तस्य एकत्वात् एकवचनम् एव प्राप्नोति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {10/92} अनेकप्रत्ययानुपपत्तिः च . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {11/92} अनेकः च प्रत्ययः न उपपद्यते . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {12/92} गार्ग्यायणी कारीषगन्ध्या कालितरा इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {13/92} किम् कारणम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {14/92} एकत्वात् स्त्रीत्वस्य . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {15/92} एकः अयम् अर्थः स्त्रीत्वम् नाम . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {16/92} तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {17/92} किम् कारणम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {18/92} उक्तार्थानाम् अप्रयोगः इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {19/92} स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लि:न्गानुपपत्तिः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {20/92} स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {21/92} अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {22/92} स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रस:न्गः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {23/92} स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रस:न्गः भवति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {24/92} भूतम् इयम् ब्राह्मणी . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {25/92} कारणम् इयम् ब्राह्मणी इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {26/92} आवपनम् इयम् उष्ट्रिका इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {27/92} स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {28/92} किम् तर्हि . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {29/92} पौतन्यम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {30/92} कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {31/92} किम् तर्हि . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {32/92} प्राधान्यम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {33/92} आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {34/92} किम् तर्हि . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {35/92} सम्भवनम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {36/92} .sa.tsa;nj;nakebhya.h च प्रतिषेधः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {37/92} .sa.tsa;nj;nakebhya.h च प्रतिषेधः वक्तव्यः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {38/92} pa;nca ब्राह्मण्यः da;sa ब्राह्मण्यः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {39/92} स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {40/92} किम् तर्हि भेदः विवक्षितः स:न्ख्या . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {41/92} इह च स्त्री : ईकारः न प्राप्नोति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {42/92} न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {43/92} सिद्धम् तु स्त्रियाः praatipadikavi;se.sa.natvaat स्वार्थे टाबादयः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {44/92} सिद्धम् एतत् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {45/92} कथम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {46/92} स्त्रियाः praatipadikavi;se.sa.natvaat . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {47/92} praatipadikavi;se.sa.nam स्त्रीग्रहणम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {48/92} स्वार्थिकाः टाबादयः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {49/92} न एवम् vij;naayate स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {50/92} कथम् तर्हि . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {51/92} स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः bhavanti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {52/92} kasmin arthe . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {53/92} svaarthe iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {54/92} atha vaa पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {55/92} ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {56/92} स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लि:न्गानुपपत्तिः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {57/92} न एषः दोषः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {58/92} यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {59/92} गुणवचनस्य च aa;srayata.h लि:न्गवचनभावात् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {60/92} गुणवचनानाम् हि ;सब्दानाम् aa;srayata.h लि:न्गवचनानि भवन्ति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {61/92} तत् यथा ;सुक्लम् वस्त्रम् , ;सुक्ला ;साटी ;सुक्लः कम्बलः ;सुक्लौ कम्बलौ ;सुक्लाः कम्बलाः इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {62/92} यत् असौ द्रव्यम् ;स्रितः भवति गुणः तस्य यत् लि:न्गम् वचनम् च तत् गुणस्य अपि भवति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {63/92} एवम् इह अपि यत् अदः द्रव्यम् ;स्रितम् भवति स्त्रीत्वम् तस्य यत् लि:न्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {64/92} यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {65/92} भावस्य च भावयुक्तत्वात् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {66/92} भावः भावेन युज्यते . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {67/92} तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {68/92} विषमः उपन्यासः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {69/92} युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {70/92} उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {71/92} इह पुनः एकम् स्त्रीत्वम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {72/92} अथ एकम् उपलभ्यते . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {73/92} किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {74/92} अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {75/92} कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {76/92} द्रव्यस्य . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {77/92} द्रव्ये च भवतः कः सम्प्रत्ययः . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {78/92} यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {79/92} चिकीर्षा गोता इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {80/92} अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {81/92} क्व च तावत् दोषः स्यात् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {82/92} दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {83/92} इह तावत् गार्ग्यायणी इति षित्करणसामर्थ्यात् :नीष् भविष्यति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {84/92} कारीषगन्ध्या इति वचनात् चाप् भविष्यति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {85/92} कालितरा इति न यावत् काली तावत् कालितरा . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {86/92} किम् तर्हि . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {87/92} प्रकृष्टा काली कालितरा . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {88/92} यत् ;सब्दरूपम् प्रकर्षे वर्तते तस्य अनुक्तम् स्त्रीत्वम् इति कृत्वा टाप् भविष्यति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {89/92} यत् अपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {90/92} निपातनात् एतत् सिद्धम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {91/92} किम् निपातनम् . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {92/92} स्त्रियाम् अकुन्तिकुरुभ्यः च इति . . (4.1.3.3) P II.200.23 - 201.6 R III.458 {1/22} स्त्रीविषये :न्यापोः अप्रसिद्धिः akaaraantaadar;sanaat . (4.1.3.3) P II.200.23 - 201.6 R III.458 {2/22} स्त्रीविषये :न्यापोः अप्रसिद्धिः . (4.1.3.3) P II.200.23 - 201.6 R III.458 {3/22} खट्वा माला . (4.1.3.3) P II.200.23 - 201.6 R III.458 {4/22} किम् कारणम् . (4.1.3.3) P II.200.23 - 201.6 R III.458 {5/22} akaaraantaadar;sanaat . (4.1.3.3) P II.200.23 - 201.6 R III.458 {6/22} na hi akaaraantataa d.r;syate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {7/22} ननु च इयम् d.r;syate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {8/22} अतिखट्वः अतिमालः इति . (4.1.3.3) P II.200.23 - 201.6 R III.458 {9/22} न एषा अकारान्तता . (4.1.3.3) P II.200.23 - 201.6 R III.458 {10/22} आपः एव एतत् ह्रस्वत्वम् . (4.1.3.3) P II.200.23 - 201.6 R III.458 {11/22} सर्वेषाम् तु svaravar.naanupuurviij;naanaartha.h upade;sa.h . (4.1.3.3) P II.200.23 - 201.6 R III.458 {12/22} सर्वेषाम् एव तु प्रातिपदिकानाम् svaravar.naanupuurviij;naanaartha.h upade;sa.h कर्तव्यः . (4.1.3.3) P II.200.23 - 201.6 R III.458 {13/22} ;sa;sa.h . (4.1.3.3) P II.200.23 - 201.6 R III.458 {14/22} षषः इति मा भूत् . (4.1.3.3) P II.200.23 - 201.6 R III.458 {15/22} palaa;sa.h . (4.1.3.3) P II.200.23 - 201.6 R III.458 {16/22} पलाषः iti maa bhuut . (4.1.3.3) P II.200.23 - 201.6 R III.458 {17/22} ma;ncaka.h . (4.1.3.3) P II.200.23 - 201.6 R III.458 {18/22} ma;njaka.h इति मा भूत् . (4.1.3.3) P II.200.23 - 201.6 R III.458 {19/22} तस्मात् सिद्धम् . (4.1.3.3) P II.200.23 - 201.6 R III.458 {20/22} तस्मात् सिद्धम् एतत् भवति . (4.1.3.3) P II.200.23 - 201.6 R III.458 {21/22} अथ वा इयम् अकारान्तता d.r;syate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {22/22} pa;ncabhi.h खट्वाभिः क्रीतः पटः pa;ncakha.tva.h da;sakha.tva.h . . (4.1.4) P II.201.8 - 17 R III.459 - 461 {1/21} ;suudraa ca amahatpuurvaa . (4.1.4) P II.201.8 - 17 R III.459 - 461 {2/21} ;suudraa ca amahatpuurvaa iti vaktavyam . (4.1.4) P II.201.8 - 17 R III.459 - 461 {3/21} ;suudraa . (4.1.4) P II.201.8 - 17 R III.459 - 461 {4/21} amahatpuurvaa iti kimartham . (4.1.4) P II.201.8 - 17 R III.459 - 461 {5/21} mahaa;suudrii . (4.1.4) P II.201.8 - 17 R III.459 - 461 {6/21} जातिः . (4.1.4) P II.201.8 - 17 R III.459 - 461 {7/21} जातिः इति वक्तव्यम् . (4.1.4) P II.201.8 - 17 R III.459 - 461 {8/21} या हि मथती ;सूद्रा mahaa;suudraa सा भवति . (4.1.4) P II.201.8 - 17 R III.459 - 461 {9/21} ;suudraa;sabda.h अजादिषु पठ्यते . (4.1.4) P II.201.8 - 17 R III.459 - 461 {10/21} तत्र कः प्रस:न्गः यत् महत्पूर्वात् स्यात् . (4.1.4) P II.201.8 - 17 R III.459 - 461 {11/21} न एव प्राप्नोति न अर्थः प्रतिषेधेन . (4.1.4) P II.201.8 - 17 R III.459 - 461 {12/21} तदन्तविधिना प्राप्नोति . (4.1.4) P II.201.8 - 17 R III.459 - 461 {13/21} ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . (4.1.4) P II.201.8 - 17 R III.459 - 461 {14/21} एवम् तर्हि j;naapayati आचार्यः भवति इह तदन्तविधिः इति . (4.1.4) P II.201.8 - 17 R III.459 - 461 {15/21} किम् एतस्य j;naapane प्रयोजनम् . (4.1.4) P II.201.8 - 17 R III.459 - 461 {16/21} भवती , अतिभवती महती , अतिमहती : अत्र तदन्तविधिः सिद्धः भवति . (4.1.4) P II.201.8 - 17 R III.459 - 461 {17/21} जातिः इति च वक्ष्यामि . (4.1.4) P II.201.8 - 17 R III.459 - 461 {18/21} yadi etat j;naapyate pa;ncaajii da;saajii atra api praapnoti . (4.1.4) P II.201.8 - 17 R III.459 - 461 {19/21} na एषः दोषः . (4.1.4) P II.201.8 - 17 R III.459 - 461 {20/21} अजादिभिः स्त्रियम् vi;se.sayi.syaama.h . (4.1.4) P II.201.8 - 17 R III.459 - 461 {21/21} अद्जादीनाम् या स्त्री इति . . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {1/33} कथम् इदम् vij;naayate : उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {2/33} किम् च अतः . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {3/33} यदि vij;naayate उगितः प्रातिपदिकात् इति सिद्धम् : भवती महती . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {4/33} अतिभवती , अतिमहती इति न सिध्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {5/33} तदन्तविधिना भविष्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {6/33} ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {7/33} अथ vij;naayate उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {8/33} भवती महती इति न सिध्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {9/33} vyapade;sivadbhaavena भविष्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {10/33} vyapade;sivadbhaava.h अप्रातिपदिकेन . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {11/33} उभयथा च निर्गोमती निर्यवमती इति न सिध्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {12/33} किम् कारणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {13/33} प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {14/33} यथा इच्छसि तथा अस्तु . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {15/33} अस्तु तावत् उगितः प्रातिपदिकात् इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {16/33} कथम् अतिभवती अतिमहती इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {17/33} तदन्तविधिना भविष्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {18/33} ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {19/33} न एतत् प्रातिपदिकग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {20/33} प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {21/33} अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {22/33} कथम् भवती महती इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {23/33} vyapade;sivadbhaavena भविष्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {24/33} ननु च उक्तम् vyapade;sivadbhaava.h अप्रातिपदिकेन इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {25/33} न एतत् प्रातिपदिकग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {26/33} प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {27/33} यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {28/33} किम् कारणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {29/33} प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {30/33} न एतत् प्रत्ययग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {31/33} प्रत्ययाप्रत्यययोः एतत् ग्रहणम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {32/33} कथम् . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {33/33} वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् . . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {1/10} धातोः उगितः प्रतिषेधः . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {2/10} धातोः उगितः प्रतिषेधः वक्तव्यः . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {3/10} उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {4/10} a;ncate.h च उपस:न्ख्यानम् . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {5/10} a;ncate.h च उपस:न्ख्यानम् कर्तव्यम् . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {6/10} प्राची प्रतीची . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {7/10} उगिति a;ncatigraha.naat सिद्धम् अधातोः . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {8/10} उगिति a;ncatigraha.naat अधातोः सिद्धम् . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {9/10} a;ncatigraha.nam नियमार्थम् भविष्यति . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {10/10} a;ncate.h एव उगितः धातोः न अन्यस्य उगितः धातोः इति . . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {1/39} इह कस्मात् न भवति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {2/39} ni.h;suunii अतियूनी इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {3/39} अर्थवद्ग्रहणे न अनर्थकस्य इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {4/39} एवम् अपि मघोनी अत्र प्राप्नोति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {5/39} maghavan;sabda.h अव्युत्पन्नम् प्रातिपदिकम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {6/39} वनः न ha;sa.h . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {7/39} वनः र च इति अत्र ha;santaat न भवति इति वक्तव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {8/39} इह मा भूत् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {9/39} सहयुध्वा ब्राह्मणी इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {10/39} यदि न ha;sa.h iti ucyate ;sarvarii iti na sidhyati . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {11/39} vihitavi;se.sa.nam ha;sgraha.nam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {12/39} ha;santaat यः विहितः इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {13/39} एवम् अपि प्रेर्त्वरी इति न सिध्यति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {14/39} कथम् च अत्र तुगागमः . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {15/39} छान्दसत्वात् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {16/39} :नीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {17/39} बहुलम् छन्दसि :नीब्रौ वक्तव्यौ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {18/39} यज्वरीः इषः यज्वनीः इषः . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {19/39} रविधाने बहुव्रीहेः उपस:न्ख्यानम् प्रतिषिद्धत्वात् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {20/39} रविधाने बहुव्रीहेः उपस:न्ख्यानम् कर्तव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {21/39} बहुधीवरी बहुपीवरी . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {22/39} किम् पुनः कारणम् न सिध्यति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {23/39} प्रतिषिद्धत्वात् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {24/39} अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {25/39} अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {26/39} अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {27/39} अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {28/39} यथा उपस:न्ख्यानम् चोदितम् तथा नित्याभ्याम् :नीब्राभ्याम् भवितव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {29/39} यथा परिहारः तथा विभाषया भवितव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {30/39} यथा उपस:न्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {31/39} . न हि अत्र :नीप् दुर्लभः . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {32/39} सिद्धः अत्र :नीप् अनः उपधालोपिनः अन्यतरस्याम् इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {33/39} :नीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपस:न्ख्यानम् चोद्यते . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {34/39} किम् पुनः कारणम् :नीप्सन्नियोगेन रः उच्यते . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {35/39} इह मा भूत् सुपर्वा चारुपर्वा इति . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {36/39} तत् तर्हि उपस:न्ख्यानम् कर्तव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {37/39} न कर्तव्यम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {38/39} वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्या:न्ग्रहणस्य प्रयोजनम् . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {39/39} डाप्प्रतिषेधाभ्याम् मुक्ते :नीब्रौ अपि यथा स्याताम् इति . . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {1/24} कस्य अयम् प्रतिषेधः . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {2/24} :नीप् अनन्तरः तस्य प्रतिषेधः . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {3/24} अथ इदानीम् :नीपि प्रतिषिद्धे .sa.tsa;nj;naanaam अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {4/24} अतः इति प्राप्नोति . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {5/24} असिद्धः नलोपः . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {6/24} तस्य असिद्धत्वात् न भविष्यति . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {7/24} परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {8/24} इदम् अपि तत्र परिगण्यते . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {9/24} प्रत्याहारात् चापा सिद्धम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {10/24} सुप् इति न इदम् प्रत्ययग्रहणम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {11/24} किम् तर्हि . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {12/24} प्रत्याहारग्रहणम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {13/24} क्व सन्निविष्टानाम् प्रत्याहारः . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {14/24} प्रथमैकवचनात् प्रभृति आ चापः पकारात् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {15/24} यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {16/24} इत्त्वे दोषः भवति . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {17/24} बहुचर्मिका . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {18/24} प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {19/24} तस्मात् न उभौ . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {20/24} तस्मात् .sa.tsa;nj;nakebhya.h उभौ न भवतः इति वक्तव्यम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {21/24} तत् तर्हि वक्तव्यम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {22/24} न वक्तव्यम् . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {23/24} स्त्रियाम् इति वर्तते . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {24/24} स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः . . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {1/32} किमर्थम् उभाभ्याम् इति उच्यते . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {2/32} उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {3/32} न एतत् अस्ति प्रयोजनम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {4/32} प्रकृतम् उभयम् अनुवर्तते . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {5/32} अथ अन्यतरस्या:न्ग्रहणम् किमर्थम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {6/32} अन्यतरस्याम् डाप् यथा स्यात् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {7/32} डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {8/32} न एतत् अस्ति प्रयोजनम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {9/32} इह डाप् अपि उच्यते प्रतिषेधः अपि . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {10/32} तौ उभौ वचनात् भविष्यतः . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {11/32} इदम् तर्हि प्रयोजनम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {12/32} डाप्प्रतिषेधाभ्याम् मुक्ते :नीप् अपि यथा स्यात् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {13/32} सिद्धः अत्र :नीप् अनः उपधालोपिनः अन्यतरस्याम् इति . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {14/32} अथ तत् अन्यतरस्या:न्ग्रहणम् ;सक्यम् अकर्तुम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {15/32} बाढम् ;सक्यम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {16/32} कथम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {17/32} इह डाप् अपि उच्यते प्रतिषेधः अपि :नीप् अपि . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {18/32} तत् सर्वम् वचनात् भविष्यति . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {19/32} न एवम् ;सक्यम् vij;naatum . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {20/32} अक्रियमाणे हि तत्र अन्यतरस्या:न्ग्रहणे anavakaa;sa.h :नीप् डाप्प्रतिषेधौ बाधेत . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {21/32} डाप्प्रतिषेधौ अपि anavakaa;sau . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {22/32} तौ वचनात् भविष्यतः . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {23/32} saavakaa;sau डाप्प्रतिषेधौ . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {24/32} कः avakaa;sa.h . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {25/32} सुपर्वा चारुपर्वा इति . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {26/32} तस्मात् तत् अन्यतरस्या:न्ग्रहणम् कर्तव्यम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {27/32} इदम् तु खलु अन्यतरस्या:न्ग्रहणम् ;सक्यम् अकर्तुम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {28/32} इदम् अपि ava;syam कर्तव्यम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {29/32} किम् प्रयोजनम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {30/32} डाप्प्रतिषेधाभ्याम् मुक्ते :नीब्रौ यथा स्याताम् इति . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {31/32} रविधाने बहुव्रीहेः उपस:न्ख्यानम् चोदितम् . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {32/32} तत् न वक्तव्यम् भवति . . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {1/15} अथ इह कथम् भवितव्यम् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {2/15} बहवः ;स्वानः अस्याम् रथ्यायाम् बहवः ;स्वानः अस्याम् ;सालायाम् इति . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {3/15} bah;suukaa बहुयूका इति भवितव्यम् .का रूपसिद्धिः . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {4/15} डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {5/15} कपा तावत् न भवितव्यम् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {6/15} किम् कारणम् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {7/15} नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् vij;naayate . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {8/15} न च एषः नद्यन्तानाम् बहुव्रीहिः . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {9/15} प्रसारणेन अपि न भवितव्यम् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {10/15} वक्ष्यति एतत् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {11/15} ;स्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {12/15} परपूर्वत्वेन अपि न भवितव्यम् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {13/15} वक्ष्यति एतत् . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {14/15} सम्प्रसारणपूर्वत्वे समाना:न्गग्रहणम् असमाना:न्गप्रतिषेधात्थम् इति . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {15/15} तस्मात् bahu;svaa बहुयुवा इति भवितव्यम् . . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {1/84} अनुपसर्जनात् इति किमर्थम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {2/84} बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {3/84} न एतत् अस्ति प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {4/84} kurucara;sabdaat प्रययः विधीयते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {5/84} तत्र कः प्रस:न्गः यत् bahukurucara;sabdaat स्यात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {6/84} न एव प्राप्नोति न अर्थः प्रतिषेधेन . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {7/84} तदन्तविधिना प्राप्नोति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {8/84} अतः उत्तरम् पठति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {9/84} अनुपसर्जनग्रहणम् अनर्थकम् प्रातिपदिकेन तदन्तविधिप्रतिषेधात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {10/84} अनुपसर्जनग्रहणम् अनर्थकम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {11/84} किम् कारणम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {12/84} प्रातिपदिकेन तदन्तविधिप्रतिषेधात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {13/84} ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {14/84} j;naapakam तु पूर्वत्र तदन्ताप्रतिषेधस्य . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {15/84} एवम् तर्हि j;naapayati आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {16/84} किम् एतस्य j;naapane प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {17/84} भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {18/84} न एतत् अस्ति प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {19/84} उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {20/84} इदम् तर्हि . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {21/84} बहुधीवरी बहुपीवरी इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {22/84} एतत् अपि न अस्ति प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {23/84} अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपस:न्ख्यानम् प्रतिषिद्धत्वात् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {24/84} इदम् तर्हि अतिधीवरी अतिपीवरी . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {25/84} puurvasuutranirde;sa.h वा aapi;salam अधीते इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {26/84} puurvasuutranirde;sa.h वा पुनः अयम् द्रष्टव्यः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {27/84} पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति sa;nj;naa क्रियते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {28/84} यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {29/84} किम् प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {30/84} aapi;salam अधीते इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {31/84} aapi;salam अधीते ब्राह्मणी aapi;salaa ब्राह्मणी . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {32/84} अणन्तात् इति ईकारः मा भूत् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {33/84} अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {34/84} अणन्तम् हि एतत् अनुपसर्जनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {35/84} न अनुपसर्जनग्रहणेन अणन्तम् vi;se.syate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {36/84} अणन्तात् अनुपसर्जनात् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {37/84} किम् तर्हि . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {38/84} अण् एव vi;se.syate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {39/84} अण् यः अनुपसर्जनम् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {40/84} jaati;sabdebhya.h तु अतिप्रस:न्गः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {41/84} jaati;sabdebhya.h तु अतिप्रस:न्गः भवति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {42/84} कुन्ती गान्धारी . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {43/84} सिद्धम् तु जातेः अनुपसर्जनत्वात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {44/84} सिद्धम् एतत् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {45/84} कथम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {46/84} अनुपसर्जनात् इति उच्यते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {47/84} न च जातिः उपसर्जनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {48/84} एतत् अपि न अस्ति प्रयोजनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {49/84} स्त्रियाम् इति वर्तते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {50/84} तेन अणम् vi;se.sayi.syaama.h . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {51/84} स्त्रियाम् यः अण् विहितः इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {52/84} एवम् अपि kaa;sak.rtsninaa प्रोक्तम् मामांसा kaa;sak.rtsniim kaa;sak.rtsniim अधीते kaa;sak.rtsnaa ब्राह्मणी अत्र प्राप्नोति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {53/84} न एषः दोषः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {54/84} अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {55/84} यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च ;स्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {56/84} इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {57/84} कुम्भकारी नगरकारी . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {58/84} अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {59/84} कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति स:न्घातात् उत्पत्तिः भविष्यति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {60/84} कृद्ग्रहणे इति उच्यते . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {61/84} न च एतत् कृद्ग्रहणम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {62/84} कृदकृद्ग्रहणम् एतत् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {63/84} कृत् अपि अयम् अण् तद्धितः अपि . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {64/84} एवम् तर्हि ईकारान्तेन समासः भविष्यति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {65/84} यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {66/84} किम् कारणम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {67/84} अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {68/84} समासे कृते अवयवात् उत्पत्तिः प्राप्नोति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {69/84} अवयवात् उत्पत्तौ कः सत्याम् दोषः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {70/84} कौम्भकारेयः न सिध्यति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {71/84} अव्ययवस्य वृद्धिस्वरौ स्याताम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {72/84} तस्मात् अनुपसर्जनाधिकारः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {73/84} अनुपसर्जनाधिकारे जातेः :नीष्विधाने सुपर्ण्याः उपस:न्ख्यानम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {74/84} अनुपसर्जनाधिकारे जातेः :नीष्विधाने सुपर्ण्याः उपस:न्ख्यानम् कर्तव्यम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {75/84} सुपर्णी . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {76/84} न वा समासस्य अनुपसर्जनत्वात् जातिवाचकत्वात् च ;सब्दस्य सामान्येन :नीष्विधानम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {77/84} न वा एषः दोषः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {78/84} किम् कारणम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {79/84} समासस्य अनुपसर्जनत्वात् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {80/84} समासः अत्र अनुपसर्जनम् . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {81/84} सः च जातिवाचकः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {82/84} समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च ;सब्दस्य सामान्येन :नीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {83/84} कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {84/84} बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः . . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {1/27} ढग्रहणे सानुबन्धकस्य उपस:न्ख्यानम् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {2/27} ढग्रहणे सानुबन्धकस्य उपस:न्ख्यानम् कर्तव्यम् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {3/27} कारिकेयी हारिकेयी . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {4/27} किम् पुनः कारणम् न सिध्यति . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {5/27} अननुबन्धकग्रहणे हि न सानुबन्धकस्य . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {6/27} अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {7/27} कानि एतस्याः परिभाषायाः प्रयोजनानि . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {8/27} तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {9/27} दिव्ग्रहणे दिवुग्रहणम् मा भूत् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {10/27} ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {11/27} कानि एतस्याः परिभाषायाः प्रयोजनानि . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {12/27} यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {13/27} a:न्ग्रहणे च:न्ग्रहणम् मा भूत् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {14/27} अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {15/27} तत् द्वे एते परिभाषे कर्तव्ये . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {16/27} न कर्तव्ये . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {17/27} आचार्यप्रवृत्तिः j;naapayati भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {18/27} तत् तर्हि उपस:न्ख्यानम् कर्तव्यम् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {19/27} न कर्तव्यम् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {20/27} अननुबन्धकः .dha;sabda.h स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् vij;naasyate . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {21/27} ननु च अयम् अस्ति ;सिलायाः ढः इति . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {22/27} न एषः स्त्रियाम् वर्तते . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {23/27} अयम् तर्हि सभायाः ढः छन्दसि इति . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {24/27} एषः अपि न स्त्रियाम् वर्तते . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {25/27} किम् कारणम् . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {26/27} तत्र साधुः इति वर्तते . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {27/27} कथम् स्त्री नाम सभायाम् साध्वी स्यात् . . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {1/23} a;ngraha.nam अनर्थकम् तदन्तात् हि :नीन्विधानम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {2/23} a;ngraha.nam अनर्थकम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {3/23} किम् कारणम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {4/23} तदन्तात् हि :नीन्विधानम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {5/23} तदन्तात् हि a;nantaat :नीन् विधीयते . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {6/23} ;सार्:ngaravaadya;na.h :नीन् इति . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {7/23} न च अस्ति vi;se.sa.h a;nantaat :नीनः वा :नीपः वा . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {8/23} तत् एव रूपम् सः एव स्वरः . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {9/23} न वा जात्यधिकारात् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {10/23} न वा अनर्थकम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {11/23} किम् कारणम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {12/23} जात्यधिकारात् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {13/23} जातेः इति तत्र अनुवर्तते . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {14/23} अजात्यर्थः अयम् आरम्भः . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {15/23} औत्सी औदपानी . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {16/23} तत् च ava;syam जातिग्रहणम् अनुवर्त्यम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {17/23} अनधिकारे हि पुंयोगात् आख्यायाम् :नीन्प्रस:न्गः . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {18/23} अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् :नीन् प्रसज्येत : बैदस्य स्त्री बैदी . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {19/23} यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {20/23} तत् न कर्तव्यम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {21/23} तत् अपि ava;syam कर्तव्यम् . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {22/23} अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः :नीष् :नीपम् बाधेत . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {23/23} :नीनि पुनः सति परत्वात् :नीन् :नीषम् बाधेत . . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {1/10} ख्युनः उपस:न्ख्यानम् . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {2/10} ख्युनः उपस:न्ख्यानम् कर्तव्यम् . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {3/10} आढ्य:न्करणी सुभग:न्करणी . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {4/10} अत्यल्पम् इदम् उच्यते : ख्युनः इति . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {5/10} na;nsna;niikakhyu.mstaru.natalunaanaam उपस:न्ख्यानम् . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {6/10} na;nsna;niikakhyu.mstaru.natalunaanaam उपस:न्ख्यानम् कर्तव्यम् . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {7/10} na;n sna;n : स्त्रैणी पौंस्नी . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {8/10} ईकक् : ;साक्तीकी याष्टीकी . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {9/10} ख्युन् : आढ्य:न्करणी सुभग:न्करणी . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {10/10} तरुण तलुन : तरुणी तलुनी . . (4.1.16) P II.209.13 - 15 R III.481 {1/6} आपत्यग्रहणम् कर्तव्यम् द्वीपात् ya;na.h प्रतिषेधार्थम् . (4.1.16) P II.209.13 - 15 R III.481 {2/6} इह मा भूत् द्वैप्या इति . (4.1.16) P II.209.13 - 15 R III.481 {3/6} तत् तर्हि वक्तव्यम् . (4.1.16) P II.209.13 - 15 R III.481 {4/6} न वक्तव्यम् . (4.1.16) P II.209.13 - 15 R III.481 {5/6} न एवम् vij;naayate ka;nkvarapa.h ya;na.h च इति . (4.1.16) P II.209.13 - 15 R III.481 {6/6} कथम् तर्है ka;nkvarapa.h aya;na.h च इति . . (4.1.17) P II.209.17 - 23 R III.482 {1/10} तद्धितवचनम् किमर्थम् . (4.1.17) P II.209.17 - 23 R III.482 {2/10} तद्धितवचनम् षितः प्रातिपदिकात् ईकारार्थम् . (4.1.17) P II.209.17 - 23 R III.482 {3/10} तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् . (4.1.17) P II.209.17 - 23 R III.482 {4/10} न एतत् अस्ति प्रयोजनम् . (4.1.17) P II.209.17 - 23 R III.482 {5/10} षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति . (4.1.17) P II.209.17 - 23 R III.482 {6/10} यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् . (4.1.17) P II.209.17 - 23 R III.482 {7/10} अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् . (4.1.17) P II.209.17 - 23 R III.482 {8/10} किम् . (4.1.17) P II.209.17 - 23 R III.482 {9/10} उत्तरार्थम् . (4.1.17) P II.209.17 - 23 R III.482 {10/10} अतः i;n दाक्षिः . . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {1/7} सर्वत्रग्रहणम् किमर्थम् . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {2/7} प्राचाम् एव स्यात् . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {3/7} न एतत् अस्ति प्रयोजनम् . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {4/7} सिद्धम् प्राचाम् पूर्वेण . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {5/7} इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {6/7} आवट्यायनी . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {7/7} चापम् बाधित्वा ष्फः यथा स्यात् . . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {1/22} लोहितादिषु ;साकल्यस्य उपस:न्ख्यानम् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {2/22} लोहितादिषु ;साकल्यस्य उपस:न्ख्यानम् कर्तव्यम् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {3/22} ;साकल्यायनी . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {4/22} यदि पुनः अयम् ;sakala;sabda.h लोहितादिषु पठ्येत . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {5/22} न एवम् ;सक्यम् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {6/22} इह हि ;साकल्यस्य छात्राः ;साकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {7/22} एवम् तर्हि . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {8/22} कण्वात् तु ;सकलः पूर्वः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {9/22} ka.nva;sabdaat ;sakala;sabda.h पूर्वः पठितव्यः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {10/22} कतात् उत्तरः इष्यते . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {11/22} kata;sabdaat ;sakala;sabda.h उत्तरः पठितव्यः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {12/22} पूर्वोत्तरौ तदन्तादी . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {13/22} पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {14/22} ये कण्वादयः ते ;सकलादयः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {15/22} ये कतपर्यन्ताः ते ;सकलपर्यन्ताः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {16/22} किम् प्रयोजनम् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {17/22} ष्फाणौ तत्र प्रओय्जनम् . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {18/22} तत्र एवम् सति ष्फाणौ सिद्धौ भवतः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {19/22} कण्वात् तु ;सकलः पूर्वः . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {20/22} कतात् उत्तरः इष्यते . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {21/22} पूर्वोत्तरौ तदन्तादी . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {22/22} ष्फाणौ तत्र प्रओय्जनम् . . (4.1.19) P II.210.26 - 211.3 R III.484 {1/6} कौरव्यमाण्डूकयोः आसुरेः उपस:न्ख्यानम् . (4.1.19) P II.210.26 - 211.3 R III.484 {2/6} कौरव्यमाण्डूकयोः आसुरेः उपस:न्ख्यानम् कर्तव्यम् . (4.1.19) P II.210.26 - 211.3 R III.484 {3/6} आसुरायणी . (4.1.19) P II.210.26 - 211.3 R III.484 {4/6} छः च . (4.1.19) P II.210.26 - 211.3 R III.484 {5/6} छः च इति वक्तव्यम् . (4.1.19) P II.210.26 - 211.3 R III.484 {6/6} आसुरीयः कल्पः . . (4.1.20) P II.211.4 - 14 R III.484 - 486 {1/25} वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् . (4.1.20) P II.211.4 - 14 R III.484 - 486 {2/25} वधूटी चिरण्टी इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {3/25} इह कस्मात् न भवति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {4/25} uttaana;sayaa लोहितपादिका द्विवर्षा त्रिवर्षा इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {5/25} न एतानि वयोवाचीनि . (4.1.20) P II.211.4 - 14 R III.484 - 486 {6/25} कथम् तर्हि वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {7/25} सम्बन्धात् . (4.1.20) P II.211.4 - 14 R III.484 - 486 {8/25} यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {9/25} कुमारी इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {10/25} अत्र अपि सम्बन्धात् वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {11/25} कः असु सम्बन्धः . (4.1.20) P II.211.4 - 14 R III.484 - 486 {12/25} यः असु पुंसा असम्प्रयोगः . (4.1.20) P II.211.4 - 14 R III.484 - 486 {13/25} सम्बन्धात् एव अत्र वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {14/25} इह पुनः सम्बन्धसम्बन्धात् . (4.1.20) P II.211.4 - 14 R III.484 - 486 {15/25} इह तावत् uttaana;sayaa इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {16/25} यदा कर्तृत्वम् vi;se.sitam भवति ततः उत्तरकालम् वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {17/25} यदि लोहितपादिका इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {18/25} यदा बहुव्रीह्यर्थः vi;se.sita.h ततः उत्तरकालम् वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {19/25} द्विवर्षा त्रिवर्षा इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {20/25} यदा द्विगुअर्थः vi;se.sita.h ततः उत्तरकालम् वयः गम्यते . (4.1.20) P II.211.4 - 14 R III.484 - 486 {21/25} यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {22/25} कन्या इति . (4.1.20) P II.211.4 - 14 R III.484 - 486 {23/25} निपातनात् एतत् सिद्धम् . (4.1.20) P II.211.4 - 14 R III.484 - 486 {24/25} किम् निपातनम् . (4.1.20) P II.211.4 - 14 R III.484 - 486 {25/25} कन्यायाः कनीन च इति . . (4.1.22) P II.211.16 - 19 R III.486 {1/9} इमौ द्वौ प्रतिषेधौ उच्येते . (4.1.22) P II.211.16 - 19 R III.486 {2/9} तत्र एकः ;सक्यः अवक्तुम् . (4.1.22) P II.211.16 - 19 R III.486 {3/9} कथम् . (4.1.22) P II.211.16 - 19 R III.486 {4/9} एवम् वक्ष्यामि . (4.1.22) P II.211.16 - 19 R III.486 {5/9} परिमाणान्तात् तद्धितलुकि :नीप् भवति इति . (4.1.22) P II.211.16 - 19 R III.486 {6/9} तत् नियमार्थम् भविष्यति . (4.1.22) P II.211.16 - 19 R III.486 {7/9} परिमाणान्तात् एव तद्धितलुकि :नीप् भवति न अन्यतः इति . (4.1.22) P II.211.16 - 19 R III.486 {8/9} ततः विस्ताचितकम्बल्येभ्यः न इति . (4.1.22) P II.211.16 - 19 R III.486 {9/9} तद्धितलुकि इति एव . . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {1/34} ऊधसः नकारः लि:न्गाधिकारे . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {2/34} ऊधसः नकारः लि:न्गाधिकारे कर्तव्यः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {3/34} इह मा भूत् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {4/34} महोधाः पर्जन्यः इति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {5/34} न वा समासान्ताधिकारे स्त्रीग्रहणात् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {6/34} न वा लि:न्गाधिकारे नकारः कर्तव्यः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {7/34} किम् कारणम् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {8/34} समासान्ताधिकारे स्त्रीग्रहणात् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {9/34} समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {10/34} इतरथा हि कब्विधिप्रस:न्गः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {11/34} इतरथा हि कब्विधिः प्रसज्येत . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {12/34} कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {13/34} प्राक् :नीषुत्पत्तेः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {14/34} प्राक् तावत् न प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {15/34} किम् कारणम् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {16/34} न हि :नीष् विभाषा . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {17/34} लुत्क्पन्ने तर्हि :नीषि प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {18/34} उत्पन्ने च अपि न प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {19/34} किम् कारणम् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {20/34} नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {21/34} न च एषः नद्यन्तानाम् बहुव्रीहिः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {22/34} प्राक् एव तर्हि प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {23/34} ननु च उक्तम् न हि :नीष् विभाषा इति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {24/34} यदि अपि न :नीष् विभाषा कप् तु विभाषा . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {25/34} कपः avakaa;sa.h अन्यः बहुव्रीहिः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {26/34} अयवकः अव्रीहिकः . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {27/34} :नीषः avakaa;sa.h . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {28/34} विभाषा कप् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {29/34} यदा न कप् सः avakaa;sa.h . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {30/34} कुण्डोध्नी घटोध्नी . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {31/34} कप्प्रस:न्गे लुभयम् प्राप्नोति . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {32/34} परत्वात् कप् स्यात् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {33/34} तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {34/34} इतरथा हि कब्विधिप्रस:न्गः इति . . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {1/31} दामहायनान्तात् स:न्ख्यादेः . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {2/31} दामहायनान्तात् स:न्ख्यादेः इति वक्तव्यम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {3/31} इह मा भूत् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {4/31} उद्दामा वडवा इति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {5/31} tatpuru.savij;naanaat वा सिद्धम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {6/31} बहुव्रीहेः इति वर्तते . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {7/31} तत्पुरुषः च अयम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {8/31} उत्क्रान्ता दाम्नः उत्दामा . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {9/31} भवेत् सिद्धम् यदा तत्पुरुषः . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {10/31} यदा तु खलु बहुव्रीहिः तदा न सिध्यति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {11/31} उत्क्रान्तम् दाम अस्याः इति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {12/31} ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {13/31} अचेतनेषु अपि चेतनावतुपचारः d.r;syate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {14/31} तत् यथा . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {15/31} स्रस्तानि अस्याः बन्धनानि . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {16/31} स्रस्यन्ते अस्याः बन्धनानि इति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {17/31} तत् तर्हि स:न्ख्यादेः इति वक्तव्यम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {18/31} न वक्तव्यम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {19/31} प्रकृतम् अनुवर्तते . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {20/31} न वक्तव्यम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {21/31} प्रकृतम् अनुवर्तते . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {22/31} क्व प्रकृतम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {23/31} स:न्ख्याव्ययादेः :नीप् इति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {24/31} यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {25/31} न एषः दोषः . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {26/31} स:न्ख्यादेः इति अनुवर्तते . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {27/31} अव्ययादेः इति निवृत्तम् . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {28/31} कथम् पुनः एकयोगनिर्दिष्टयोः ekade;sa.h अनुवर्तते ekade;sa.h न . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {29/31} एकयोगनिर्दिष्टानाम् अपि ekade;saanuv.rtti.h भवति . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {30/31} तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {31/31} पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् . . (4.1.27.2) P II.213.3 - 6 R III.489 {1/8} अथ इह कथम् भवितव्यम् . (4.1.27.2) P II.213.3 - 6 R III.489 {2/8} द्वौ हायनौ अस्याः ;सालायाः . (4.1.27.2) P II.213.3 - 6 R III.489 {3/8} द्विहायना त्रिहायना इति . (4.1.27.2) P II.213.3 - 6 R III.489 {4/8} हायनः वयसि स्मृतः . (4.1.27.2) P II.213.3 - 6 R III.489 {5/8} वयोवाचिनः haayana;sabdasya ग्रहणम् . (4.1.27.2) P II.213.3 - 6 R III.489 {6/8} न च एषः वयोवाची . (4.1.27.2) P II.213.3 - 6 R III.489 {7/8} अथ णत्वम् कस्मात् न भवति . (4.1.27.2) P II.213.3 - 6 R III.489 {8/8} णत्वम् अपि वयोवाचिनः एव . . (4.1.30) P II.213.9 - 10 R III.489 {1/5} मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् . (4.1.30) P II.213.9 - 10 R III.489 {2/5} नियमाऋथः अयम् आरम्भः . (4.1.30) P II.213.9 - 10 R III.489 {3/5} maamaka;sabdaat sa;nj;naacchandaso.h eva . (4.1.30) P II.213.9 - 10 R III.489 {4/5} kva maa bhuut . (4.1.30) P II.213.9 - 10 R III.489 {5/5} maamikaa बुद्धिः इति . . (4.1.31) P II.213.12 - 13 R III.490 {1/6} अजसादिषु इति वक्तव्यम् . (4.1.31) P II.213.12 - 13 R III.490 {2/6} इह अपि यथा स्यात् . (4.1.31) P II.213.12 - 13 R III.490 {3/6} रात्रिम् रात्रिम् स्मरिष्यन्तः . (4.1.31) P II.213.12 - 13 R III.490 {4/6} रात्रिम् रात्रिम् अजानतः . (4.1.31) P II.213.12 - 13 R III.490 {5/6} सर्वाम् रात्रिम् सह उषित्वा . (4.1.31) P II.213.12 - 13 R III.490 {6/6} वृत्त्याम् एकान्तरात्रिम् . . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {1/26} अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {2/26} अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {3/26} इह मा भूत् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {4/26} प्रथते त्वया पतिमती पृथिवी इति . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {5/26} अथ anta.h;sabdasya अगर्भसंयोगे किम् प्रत्युदाह्रियते . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {6/26} अन्तः अस्याम् ;सालायाम् अस्ति इति . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {7/26} किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {8/26} अस्तिसामानाधिकरण्ये मतुप् विधीयते . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {9/26} न च अत्र अस्तिसामानाधिकरण्यम् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {10/26} इह अपि तर्हि न प्राप्नोति . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {11/26} अन्तर्वत्नी इति . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {12/26} एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {13/26} अन्तर्वत् इति मतुप् निपात्यते . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {14/26} वत्वम् सिद्धम् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {15/26} पतिवत् इति वत्वम् निपात्यते . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {16/26} मतुप् सिद्धः . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {17/26} किम् avi;se.se.na . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {18/26} न इति आह . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {19/26} गर्भिण्याम् जीवपत्याम् च . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {20/26} एतस्मिन् विषये . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {21/26} वा च छन्दसि नुक् भवेत् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {22/26} वा च छन्दसि नुक् वक्तव्यः . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {23/26} सा अन्तर्वती देवान् उपैत् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {24/26} सा अन्तर्वत्नी देवान् उपैत् . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {25/26} पतिवती तरुणवत्सा . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {26/26} पतिवत्नी तरुणवत्सा . . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {1/12} yaj;nsa.myoge इति उच्यते . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {2/12} तत्र इदम् न सिध्यति . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {3/12} इयम् अस्ति पत्नी . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {4/12} क्व तर्हि स्यात् . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {5/12} पत्नीसंयाजः इति यत्र yaj;nasa.myoga.h . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {6/12} न एषः दोषः . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {7/12} pati;sabda.h ayam ai;svaryavaacii . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {8/12} सर्वेण च गृहस्थेन pa;nca mahaayaj;naa.h निवर्त्याः . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {9/12} यत् च अदः सायम् प्रातः homacarupuro.daa;saan निर्वपति तस्य असौ ईष्टे . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {10/12} एवम् अपि तुषजकस्य पत्नी इति न सिध्यति . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {11/12} उपमानात् सिद्धम् . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {12/12} पत्नी इव पत्नी इति . . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {1/17} पत्युः सपूर्वात् उपसर्जनसमासे उपस:न्क्न्ह्यानम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {2/17} पत्युः सपूर्वात् उपसर्जनसमासे उपस:न्क्न्ह्यानम् कर्तव्यम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {3/17} वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {4/17} वचनात् भविष्यति . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {5/17} अस्ति वचने प्रयोजनम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {6/17} किम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {7/17} aa;saapati.h आसापत्नी . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {8/17} सिद्धम् तु पत्युः praatipadikavi;se.sa.natvaat . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {9/17} सिद्धम् एतत् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {10/17} कथम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {11/17} पत्युः praatipadikavi;se.sa.natvaat . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {12/17} na evam vij;naayate . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {13/17} asti asmaat pati;sabdaat पूर्वः सः अयम् सपूर्वः . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {14/17} सपूर्वात् pati;sabdaat अनुपसर्जनात् इति . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {15/17} कथम् तर्हि . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {16/17} अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {17/17} सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति . . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {1/4} पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {2/4} पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {3/4} पूतक्रतोः स्त्री पूतक्रतायी . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {4/4} यया हि पूताः क्रतवः पूतक्रतुः सा भवति . . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {1/40} लि:न्गसन्निगोयेन सर्वत्र aagamaade;saanaam वचने लि:न्गलुकि तत्कृतप्रस:न्गः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {2/40} लि:न्गसन्निगोयेन सर्वत्र aagamaade;saanaam वचने लि:न्गलुकि तत्कृतम् प्राप्नोति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {3/40} pa;ncendraa.nya.h देवताः अस्य pa;ncendra.h pa;ncaagni.h da;saagni.h . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {4/40} किम् उच्यते सर्वत्र इति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {5/40} अन्यत्र अपि न ava;syam इह एव . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {6/40} क्व अन्यत्र . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {7/40} pa;ncabhi.h धीवरीभिः क्रीतः pa;ncadhiivaa da;sadhiivaa iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {8/40} li:न्गग्रहणे न अर्थः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {9/40} सर्वत्र aagamaade;saanaam वचने लुकि तत्कृतप्रस:न्गः इति एव . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {10/40} इदम् अपि सिद्धम् भवति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {11/40} pa;ncamena गृह्णाति pa;ncaka.h . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {12/40} न एतत् अस्ति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {13/40} मट् अयम् परादिः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {14/40} स टतः ग्रहणेन ग्रहीष्यते . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {15/40} इदम् तर्हि प्रयोजनम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {16/40} षष्ठेन गृह्णाति षट्कः इति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {17/40} सिद्धम् तु aagamaade;saanaam a:न्गतः स्त्रीप्रकरणे वचनात् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {18/40} सिद्धम् एतत् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {19/40} कथम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {20/40} aagamaade;saa.h ये इह स्त्रीप्रकरणे उच्यन्ते ते a:न्गाधिकारे वक्तव्याः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {21/40} स्त्रीप्रकरणग्रहणेन न अर्थः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {22/40} सिद्धम् तु aagamaade;saanaam a:न्गतः वचनात् इति एव . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {23/40} इदम् अपि सिद्धम् भवति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {24/40} षष्ठेन गृह्णाति षट्कः इति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {25/40} लि:न्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {26/40} अथ वा लि:न्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {27/40} लि:न्गग्रहणेन न अर्थः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {28/40} लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {29/40} इदम् अपि सिद्धम् भवति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {30/40} षष्ठेन गृह्णाति षट्कः इति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {31/40} किम् पुनः अत्र ज्यायः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {32/40} लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {33/40} इदम् अपि सिद्धम् भवति . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {34/40} pa;ncabhi.h पट्वीभिः क्रीतः pa;ncapa.tu.h da;sapa.tu.h . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {35/40} तत् तर्हि वक्तव्यम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {36/40} न वक्तव्यम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {37/40} sanniyoga;si.s.taanaam अन्यतरापाये उभयोः अपि अभावः . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {38/40} तत् यथा . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {39/40} devadattayaj;nadattaabhyaam इदम् कर्म कर्तव्यम् . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {40/40} देवदत्तापाये yaj;nadatta.h अपि न करोति . . (4.1.39) P II.216.4 - 9 R III.496 {1/9} असितपलितयोः प्रतिषेधः . (4.1.39) P II.216.4 - 9 R III.496 {2/9} असितपलितयोः प्रतिषेधः वक्तयः . (4.1.39) P II.216.4 - 9 R III.496 {3/9} असिता पलिता . (4.1.39) P II.216.4 - 9 R III.496 {4/9} छन्दसि क्नम् एके . (4.1.39) P II.216.4 - 9 R III.496 {5/9} छन्दसि क्नम् एके इच्छन्ति : असिक्नी असि ओषधे . (4.1.39) P II.216.4 - 9 R III.496 {6/9} पलिक्नीः इत् युवतयः भवन्ति . (4.1.39) P II.216.4 - 9 R III.496 {7/9} वर्णात् :नीब्विधाने pi;sa:न्गात् उपस:न्ख्यानम् . (4.1.39) P II.216.4 - 9 R III.496 {8/9} वर्णात् :नीब्विधाने pi;sa:न्गात् उपस:न्ख्यानम् कर्तव्यम् . (4.1.39) P II.216.4 - 9 R III.496 {9/9} pi;sa:न्गी . . (4.1.42) P II.216.13 - 18 R III.496 - 497 {1/9} नीलात् ओषधौ . (4.1.42) P II.216.13 - 18 R III.496 - 497 {2/9} नीलात् ओषधौ इति वक्तव्यम् . (4.1.42) P II.216.13 - 18 R III.496 - 497 {3/9} नीली ओषधिः . (4.1.42) P II.216.13 - 18 R III.496 - 497 {4/9} प्राणिनि च . (4.1.42) P II.216.13 - 18 R III.496 - 497 {5/9} प्राणिनि च इति वक्तव्यम् . (4.1.42) P II.216.13 - 18 R III.496 - 497 {6/9} नीली गौः नीली वडवा . (4.1.42) P II.216.13 - 18 R III.496 - 497 {7/9} vaa sa;nj;naayaam . (4.1.42) P II.216.13 - 18 R III.496 - 497 {8/9} vaa sa;nj;naayaam iti vaktavyam . (4.1.42) P II.216.13 - 18 R III.496 - 497 {9/9} niilii niilaa . . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {1/14} गुणवचनात् इति उच्यते . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {2/14} कः गुणः नाम . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {3/14} सत्त्वे nivi;sate अपैति पृथग्जातिषु d.r;syate आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {4/14} अपरः आह : उपैति अन्यत् . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {5/14} जहाति अन्यत् . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {6/14} दृष्टः द्रव्यान्तरेषु अपि . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {7/14} वाचकः सर्वलि:न्गानाम् द्रव्यात् अन्यः गुणः स्मृतः . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {8/14} गुणवचनात् :niiP आद्युदात्तार्थम् . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {9/14} गुणवचनात् :नीप् वक्तव्यः . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {10/14} किम् प्रयोजनम् . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {11/14} आद्युदात्तार्थम् . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {12/14} आद्युदात्ताः प्रयोजयन्ति . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {13/14} वस्वी . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {14/14} खरुसंयोगोपधप्रतिषेधः च . . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {1/133} गोपालिकादीनाम् प्रतिषेधः वक्तव्यः : गोपालिका pa;supaalikaa . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {2/133} किम् पुनः इह उदाहरणम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {3/133} प्रष्ट्ःई प्रचरी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {4/133} कथम् पुनः अयम् pra.s.tha;sabda.h अकारान्तः स्त्रियाम् वर्तते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {5/133} तस्य इदम् इति अनेन अभिसम्बन्धेन . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {6/133} यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् pra.s.tha;sabdam अपि लभते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {7/133} यदि एवम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {8/133} पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {9/133} तस्य इदम् इति प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {10/133} न तर्हि इदानीम् इदम् भवति : प्राष्थ्यः इमाः प्राचर्यः इमाः इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {11/133} भवति च . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {12/133} विभाषा लुक् वक्तव्यः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {13/133} यदा लुक् तदा प्रष्ठी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {14/133} यदा न लुक् तदा प्राष्ठी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {15/133} यदि एवम् न अर्थः लुका . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {16/133} विभाषा तद्धितोत्पत्तिः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {17/133} यदा तद्धितोत्पत्तिः तदा प्राष्ठी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {18/133} यदा न तद्धितोत्पत्तिः तदा प्रष्ठी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {19/133} एवम् अपि लुक् वक्तव्यः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {20/133} न हि अन्तरेण तद्धितस्य लुकम् परार्थे ;सब्दः वर्तते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {21/133} यदि पुनः तस्याम् एव pra.s.tha;sabda.h वर्तेत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {22/133} कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् pra.s.tha;sabda.h वर्तेत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {23/133} यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् vadhabandanaparikle;saan लभते एवम् pra.s.tha;sabdam अपि लभते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {24/133} सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {25/133} सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {26/133} सुबन्तानाम् समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {27/133} तत्र अन्तर:न्गत्वात् टाप् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {28/133} टपि उत्पन्ने समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {29/133} sthaa;sabda.h समस्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {30/133} तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {31/133} सिद्धम् तु स्त्रियाः pu.m;sabdena अभिधानात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {32/133} सिद्धम् एतत् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {33/133} कथम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {34/133} स्त्रियाः pu.m;sabdena अभिधानात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {35/133} स्त्री pu.m;sabdena अभिधीयते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {36/133} ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {37/133} न एषः दोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {38/133} आचार्यप्रवृत्तिः j;naapayati न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् ;सास्ति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {39/133} न एतत् अस्ति j;naapakam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {40/133} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {41/133} ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {42/133} यत् तर्हि आख्याग्रहणम् करोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {43/133} न हि तद्धितान्तम् आख्या भवति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {44/133} अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {45/133} ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {46/133} न एषः दोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {47/133} न ava;syam अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {48/133} अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {49/133} कथम् पुनः अतस्मिन् सः इति एतत् भवति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {50/133} चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {51/133} तात्स्थ्यात् तावत् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {52/133} ma;ncaa.h हसन्ति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {53/133} गिरिः दह्यते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {54/133} ताद्धर्म्यात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {55/133} जटिनम् यान्तम् ब्रह्मदत्तः इति आह . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {56/133} ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {57/133} तत्सामीप्यात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {58/133} ग:न्गायाम् घोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {59/133} kuupe gargakulam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {60/133} tatsaahacaryaat . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {61/133} kuntaan prave;saya . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {62/133} यष्टीः prave;saya इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {63/133} अथ वा पुनः अस्तु तस्याम् एव pra.s.tha;sabda.h . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {64/133} ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {65/133} न एषः दोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {66/133} गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {67/133} गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {68/133} कानि एतस्याः परिभाषायाः प्रयोजनानि . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {69/133} प्रयोजनम् क्तात् अल्पाख्यायाम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {70/133} अभ्रविलिप्तीसूपविलिप्ति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {71/133} सुबन्तानाम् समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {72/133} तत्र अन्तर:न्गत्वात् टाप् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {73/133} टपि उत्पन्ने समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {74/133} viliptaa;sabda.h समस्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {75/133} तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति :नीष् न प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {76/133} जातेः :नीष्विधाने . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {77/133} जातेः :नीष्विधाने प्रयोजनम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {78/133} व्याघ्री कच्छपी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {79/133} सुबन्तानाम् समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {80/133} तत्र अन्तर:न्गत्वात् टाप् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {81/133} टपि उत्पन्ने समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {82/133} ghraa;sabda.h समस्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {83/133} तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति :नीष् न प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {84/133} समासान्तस्य णत्वे . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {85/133} समासान्तस्य णत्वे प्रयोजनम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {86/133} वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {87/133} तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {88/133} तत्र अन्तर:न्गत्वात् नकारान्तत्वात् :नीप् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {89/133} :नीपि उत्पन्ने समासः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {90/133} वापिनी ;सब्दः समस्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {91/133} तत्र समासान्तस्य इति णत्वम् न प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {92/133} कृदन्तात् तद्धिते वृद्धिस्वरौ च . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {93/133} कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् : सा:न्कुटिनम् vyaavakro;sii . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {94/133} अत्र अवयवात् उत्पत्तिः प्रसज्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {95/133} गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {96/133} सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {97/133} किम् कारणम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {98/133} प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {99/133} कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति स:न्घातात् उत्पत्तिः भविष्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {100/133} यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनम् भवति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {101/133} एतया एव सिद्धम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {102/133} न सिध्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {103/133} किम् कारणम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {104/133} अप्रातिपदिकत्वात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {105/133} कृत्त्वात् praatipadikasa;nj;naa भविष्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {106/133} ननु च इदानीम् praatipadikasa;nj;naayaam अपि एतया परिभाषया ;सक्यम् उपस्थातुम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {107/133} न इति आह . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {108/133} इह हि मूलकेन upada.m;sam भु:न्क्ते इति वाक्ये अपि लुक् प्रसज्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {109/133} स्वरे च दोषः स्यात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {110/133} प्रकारकः प्रकरणम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {111/133} गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः न स्यात् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {112/133} न एषः दोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {113/133} dve atra praatipadikasa;nj;ne : avayavasya api samudaayasya api . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {114/133} tatra avayavasya yaa praatipadikasa;nj;naa tadaa;sraya.h स्वरः भविष्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {115/133} इह अपि तर्हि सा:न्कुटिनम् vyaavakro;sii iti dve atra praatipadikasa;nj;ne avayavasya api samudaayasya api . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {116/133} tatra avayavasya yaa praatipadikasa;nj;naa tadaa;srayaavayavaat उत्पत्तिः प्रसज्येत . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {117/133} अवयवात् उत्पत्तौ सत्याम् कः दोषः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {118/133} कौम्भकारेयः न सिध्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {119/133} अवयवस्य वृद्धिस्वरौ स्याताम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {120/133} तस्मात् प्रयोजनम् एव एतस्याः परिभाषायाः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {121/133} उभाभ्याम् नु खलु सिध्यति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {122/133} अवदातायाम् तु :नीप्प्रस:न्गः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {123/133} अवदातायाम् तु :नीप् प्राप्नोति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {124/133} अवदाता ब्राह्मणी . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {125/133} वर्णात् अनुदात्तात् तोपधात् तः नः इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {126/133} न एषः वर्णवाची . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {127/133} किम् तर्हि vi;suddhavaacii . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {128/133} आतः च vi;suddhavaacii . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {129/133} एवम् हि आह त्रीणि यस्य अवदातानि विद्या योनिः च कर्म च एतत् ;सिवम् विजानीहि ब्राह्मणाग्र्यस्य लक्षणम् इति . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {130/133} सूर्यात् देवतायाम् चाप् वक्तव्यः . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {131/133} सूर्यस्य स्त्री सूर्या . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {132/133} देवतायाम् इति किमर्थम् . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {133/133} सूरी . . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {1/24} हिमारण्ययोः महत्त्वे . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {2/24} हिमारण्ययोः महत्त्वे इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {3/24} महत् हिमम् हिमानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {4/24} महत् अरण्यम् अरण्यानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {5/24} यवात् दोषे . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {6/24} यवात् दोषे इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {7/24} दुष्टः यवः यवानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {8/24} यवनात् लिप्याम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {9/24} यवनात् लिप्याम् इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {10/24} यवनानी लिपिः . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {11/24} उपाध्यायमातुलाभ्याम् वा . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {12/24} उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {13/24} उपाध्यायी उपाध्यायानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {14/24} मातुली मातुलानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {15/24} मुद्गलात् छन्दसि लित् च . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {16/24} मुद्गलात् छन्दसि लित् च इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {17/24} रथीः अभूत् मुद्गलानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {18/24} आचार्यात् अणत्वम् च . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {19/24} आचार्यात् अणत्वम् च इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {20/24} आचार्यानी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {21/24} आर्यक्षत्रियाभ्याम् वा . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {22/24} आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {23/24} आर्या आर्याणी . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {24/24} क्षत्रिया क्षत्रियाणी . . (4.1.50) P II.221.6 - 12 R III.511 {1/11} करणपूर्वात् इति किमर्थम् . (4.1.50) P II.221.6 - 12 R III.511 {2/11} गवात् क्रीता . (4.1.50) P II.221.6 - 12 R III.511 {3/11} a;svena क्रीता . (4.1.50) P II.221.6 - 12 R III.511 {4/11} करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति . (4.1.50) P II.221.6 - 12 R III.511 {5/11} एषः अपि हि kriita;sabda.h करणपूर्वः . (4.1.50) P II.221.6 - 12 R III.511 {6/11} विभक्त्या व्यवहितत्वात् न भविष्यति . (4.1.50) P II.221.6 - 12 R III.511 {7/11} यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति . (4.1.50) P II.221.6 - 12 R III.511 {8/11} एवम् तर्हि न एवम् vij;naayate . (4.1.50) P II.221.6 - 12 R III.511 {9/11} करणम् पूर्वम् अस्मात् kriita;sabdaat सः अयम् करणपूर्वः तस्मात् करणपूर्वात् kriita;sabdaat अनुपसर्जनात् इति . (4.1.50) P II.221.6 - 12 R III.511 {10/11} कथम् तर्हि . (4.1.50) P II.221.6 - 12 R III.511 {11/11} करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति . . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {1/28} अन्तोदात्ते जातप्रतिषेधः . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {2/28} अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {3/28} दन्तजाता स्तनजाता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {4/28} पाणिगृहीत्यादीनाम् vi;se.se . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {5/28} पाणिगृहीत्यादीनाम् vi;se.se इति वक्तव्यम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {6/28} पाणिन्गृहीती इति भार्या . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {7/28} यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {8/28} बहुलम् तणि . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {9/28} बहुलम् तणि इति वक्तव्यम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {10/28} किम् इदम् तणि इति . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {11/28} sa;nj;naacchandaso.h ग्रहणम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {12/28} किम् प्रयोजनम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {13/28} प्रबद्धविलूनाद्यर्थम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {14/28} प्रबद्धविलूनी प्रबद्धविलूना . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {15/28} अन्तोदात्तात् abahuna;nsukaalasukhaadipuurvaat . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {16/28} अन्तोदात्तात् abahuna;nsukaalasukhaadipuurvaat इति वक्तव्यम् . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {17/28} बहु . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {18/28} बहुकृता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {19/28} na;n . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {20/28} अकृता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {21/28} सु . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {22/28} सुकृता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {23/28} काल . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {24/28} मासजाता संवत्सरजाता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {25/28} सुखादि . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {26/28} सुखजाता दुःखजाता . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {27/28} जातिपूर्वात् वा . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {28/28} अथ वा जातिपूर्वात् इति वक्तव्यम् . . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {1/28} स्वा:न्गात् च उपसर्जनात् इति उच्यते . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {2/28} किम् स्वा:न्गम् नाम . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {3/28} अद्रवम् मूर्तिमत् स्वा:न्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {4/28} अप्राणिनः अपि स्वा:न्गम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {5/28} अद्रवम् इति किमर्थम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {6/28} बहुलोहिता . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {7/28} न एतत् अस्ति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {8/28} बह्वचः न इति प्रतिषेधः भविष्यति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {9/28} इदम् तर्हि बहुकफा . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {10/28} मूर्तिमत् इति किमर्थम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {11/28} बहुबुद्धिः बहुमनाः . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {12/28} न एतत् अस्ति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {13/28} अतः iti vartate . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {14/28} idam tarhi . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {15/28} bahuj;naanaa . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {16/28} प्राणिस्थम् इति किमर्थम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {17/28} ;स्लक्ष्णमुखा ;साला . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {18/28} अविकारजम् इति किमर्थम् . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {19/28} बहुगडुः बहुपटिका . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {20/28} न एतत् अस्ति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {21/28} इह तावत् बहुगडुः इति अतः इति वर्तते . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {22/28} बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {23/28} इदम् तर्हि bahu;sophaa . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {24/28} अतत्स्थम् तत्र दृष्टम् च . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {25/28} अप्राणिस्थम् प्राणिनि दृष्टम् ca svaa:ngasa;nj;nam bhavati . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {26/28} diirghake;sii rathyaa iti . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {27/28} tasya cet tat tathaa yutam अप्राणिनः अपि स्वा:ngasa;nj;nam भवति . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {28/28} दीर्घनासिकी अर्चा तु:न्गनासिकी अर्चा . . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {1/55} अथ उपसर्जनग्रहणम् किमर्थम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {2/55} इह मा भूत् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {3/55} ;सिखा . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {4/55} उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {5/55} उपसर्जनग्रहणम् अनर्थकम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {6/55} किम् कारणम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {7/55} बहुव्रीह्यधिकारात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {8/55} बहुव्रीहेः इति वर्तते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {9/55} क्व प्रकृतम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {10/55} बहुव्रीहेः च अन्तोदात्तात् इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {11/55} बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {12/55} बह्वचः न इति प्रतिषेधम् वक्ष्यति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {13/55} तत् बह्वज्ग्रहणम् upasarjanavi;se.sa.nam यथा vij;naayeta . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {14/55} बह्वचः उपसर्जनात् न इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {15/55} अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् vi;se.sa.nam स्यात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {16/55} बहुर्वीहेः iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {17/55} bahuvriihivi;se.sa.nam vij;naayeta . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {18/55} asti ca idaaniim कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {19/55} अस्ति इति आह : स्वडा स्वडी इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {20/55} बह्वजर्थम् इति चेत् स्वा:न्गग्रहणात् सिद्धम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {21/55} स्वा:न्गग्रहणम् क्रियते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {22/55} तत् बह्वज्ग्रहणेन vi;se.sayi.syaama.h . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {23/55} स्वा:न्गात् बह्वचः न इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {24/55} एवम् तर्हि अन्तोदादात्तात् इति वर्तते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {25/55} अन्तोदात्तार्थः अयम् आरम्भः . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {26/55} अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {27/55} यत् अयम् sahana;nvidyamaanapuurvaat च इति प्रत्षेधम् ;सास्ति तत् j;naapayati आचार्यः अन्तोदात्तात् अपि भवति इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {28/55} स्वा:न्गसमुदायप्रतिषेधार्थम् तु . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {29/55} स्वा:न्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {30/55} ;स्वा:न्गात् यथा स्यात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {31/55} स्वा:न्गसमुदायात् मा भूत् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {32/55} कल्याणपाणिपादा . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {33/55} अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {34/55} स्वा:न्गम् हि एतत् उपसर्जनम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {35/55} न स्वा:न्गसमुदायः स्वा:न्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {36/55} kaa;sikosaliiyaa इति जनपदतदवध्योः इति vu;n न भवति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {37/55} एतत् अपि न अस्ति प्रयोजनम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {38/55} अस्वा:न्गपूर्वपदात् इति वर्तते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {39/55} तेन स्वा:न्गम् vi;se.sayi.syaama.h . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {40/55} अस्वा:न्गपूर्वपदात् परम् यत् स्वा:न्गम् तदन्तात् बहुव्रीहेः इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {41/55} यत् च अत्र अस्वा:न्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वा:न्गपूर्वपदात् परम् स्वा:न्गम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {42/55} ननु च तत् पूर्वस्मिन् योगे bahuvriihivi;se.sa.nam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {43/55} न इति आह . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {44/55} puurvapadavi;se.sa.nam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {45/55} न स्वा:न्गम् अस्वा:न्गम् पूर्वम् पदम् पूर्वपदम् अस्वा:न्गम् पूर्वपदम् अस्वा:न्गपूर्वपदम् अस्वा:न्गपूर्वपदात् इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {46/55} यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः avi;se.sita.h भवति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {47/55} बहुव्रीहिः च vi;se.sita.h . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {48/55} कथम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {49/55} क्तात् इति वर्तते . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {50/55} तेन बहुव्रीहिम् vi;se.sayi.syaama.h . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {51/55} अस्वा:न्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {52/55} इदम् तर्हि प्रयोजनम् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {53/55} बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {54/55} ni.ske;sii यूका . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {55/55} atike;sii माला . . (4.1.55.1) P II.223.25 - 224.5 R III.517 {1/9} नासिकादीनाम् विभाषायाम् पुच्छात् च . (4.1.55.1) P II.223.25 - 224.5 R III.517 {2/9} नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् . (4.1.55.1) P II.223.25 - 224.5 R III.517 {3/9} कल्याणपुच्छी कल्याणपुच्छा . (4.1.55.1) P II.223.25 - 224.5 R III.517 {4/9} kabarama.nivi.sa;sarebhya.h नित्यम् . (4.1.55.1) P II.223.25 - 224.5 R III.517 {5/9} kabarama.nivi.sa;sarebhya.h नित्यम् इति वक्तव्यम् . (4.1.55.1) P II.223.25 - 224.5 R III.517 {6/9} कबरपुच्छी मणिपुच्छी विषपुच्छी ;सरपुच्छी . (4.1.55.1) P II.223.25 - 224.5 R III.517 {7/9} उपमानात् पक्षात् च . (4.1.55.1) P II.223.25 - 224.5 R III.517 {8/9} उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् . (4.1.55.1) P II.223.25 - 224.5 R III.517 {9/9} उलूकपक्षी ;साला उलूकपक्षी सेना इति . . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {1/19} नासिकादिभ्यः विभाषायाः sahana;nvidyamaanapuurvebhya.h प्रतिषेधः विप्रतिषेधेन . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {2/19} नासिकादिभ्यः विभाषायाः sahana;nvidyamaanapuurvebhya.h प्रतिषेधः भवति विप्रतिषेधेन . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {3/19} नासिकादिभ्यः विभाषायाः avakaa;sa.h कल्याणनासिकी कल्याणनासिका . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {4/19} sahana;nvidyamaanapuurvalak.sa.nasya प्रतिषेधस्य avakaa;sa.h समुखा अमुखा विद्यमान्मुखा इति . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {5/19} इह उभयम् प्राप्नोति . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {6/19} सनासिका अनासिका विद्यमाननासिका इति . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {7/19} sahana;nvidyamaanapuurvebhya.h प्रतिषेधः भवति विप्रतिषेधेन . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {8/19} न एषः युक्तः विप्रतिषेधः . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {9/19} अयम् विधिः सः प्रतिषेधः . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {10/19} विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {11/19} अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {12/19} सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् sahana;nvidyamaanapuurvalak.sa.nam अपि बाधेत . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {13/19} का तर्हि गतिः . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {14/19} इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति sahana;nvidyamaanapuurvalak.sa.na.h च . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {15/19} पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {16/19} sahana;nvidyamaanapuurvalak.sa.nam न बाधिष्यते . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {17/19} ओष्ठज:nghaadantakar.na;sr:न्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति sahana;nvidyamaanapuurvalak.sa.na.h च . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {18/19} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {19/19} sahana;nvidyamaanapuurvalak.sa.nam न बाधिष्यते . . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {1/21} दिक्पूर्वपदात् :नीषः अनुदात्तत्वम् . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {2/21} दिक्पूर्वपदात् :नीषः अनुदात्तत्वम् वक्तव्यम् . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {3/21} प्रा:न्मुखी प्रत्य:न्मुक्ःई . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {4/21} :नीब्विधाने हि अन्यत्र अपि :नीष्विषयान् :नीप्प्रस:न्गः . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {5/21} :नीब्विधाने हि सति अन्यत्र अपि :नीष्विषयान् :नीप् प्रसज्येत . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {6/21} प्राग्गुल्फा प्रत्यग्ललाटा . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {7/21} ननु च एते vi;se.saa.h अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {8/21} यदि अपि एते vi;se.saa.h अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् :नीपा मुक्ते :नीष् प्रसज्येत . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {9/21} न एषः दोषः . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {10/21} उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {11/21} अथ वा :नीषः aade;sa.h :नीप् करिष्यते . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {12/21} तत् तर्हि :नीषः ग्रहणम् कर्तव्यम् . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {13/21} न कर्तव्यम् . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {14/21} प्रकृतम् अनुवर्तते . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {15/21} क्व प्रकृतम् . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {16/21} अन्यतः :नीष् इति . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {17/21} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {18/21} दिक्पूर्वपदात् इति एषा pa;ncamii :नीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {19/21} प्रत्ययविधिः अयम् न च प्रत्ययविधौ pa;ncamya.h प्रकल्पिकाः भवन्ति . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {20/21} न अयम् प्रत्ययविधिः . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {21/21} विहितः प्रत्ययः प्रकृतः च अनुवर्तते. . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {1/8} जातेः इति उच्यते . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {2/8} का जातिः नाम . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {3/8} आकृतिग्रहणा जातिः लि:न्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {4/8} अपरः आह : praadurbhaavavinaa;saabhyaam सत्त्वस्य युगपत् गुणैः असर्वलि:न्गाम् बह्वर्थाम् ताम् जातिम् कवयः विदुः . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {5/8} गोत्रम् च चरणानि च . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {6/8} कः पुनः एतयोः जातिलक्षणयोः vi;se.sa.h . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {7/8} यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {8/8} यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् . . (4.1.63.2) P II.225.22 - 26 R III.522 {1/8} अथ अस्त्रीविषयात् इति कथम् इदम् vij;naayate . (4.1.63.2) P II.225.22 - 26 R III.522 {2/8} समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति . (4.1.63.2) P II.225.22 - 26 R III.522 {3/8} किम् च अतः . (4.1.63.2) P II.225.22 - 26 R III.522 {4/8} यदि vij;naayate समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति . (4.1.63.2) P II.225.22 - 26 R III.522 {5/8} अथ vij;naayate क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति . (4.1.63.2) P II.225.22 - 26 R III.522 {6/8} अस्तु क्व चित् यत् अस्त्रीविषयम् इति . (4.1.63.2) P II.225.22 - 26 R III.522 {7/8} कथम् माला बलाका इति . (4.1.63.2) P II.225.22 - 26 R III.522 {8/8} अजादिषु पाठः करिष्यते . . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {1/9} अयोपधात् इति किमर्थम् . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {2/9} इभ्या क्षत्रिया . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {3/9} अत्यल्पम् इदम् उच्यते अयोपधात् इति . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {4/9} अकोपधात् इति अपि वक्तव्यम् इह अपि यथा : स्यात् . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {5/9} चटका मूषिका इति . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {6/9} यदि अकोपधात् इति उच्यते काकी कोकी ;सुकी इति न सिध्यति . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {7/9} अस्तु तर्हि अयोपधात् इति एव . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {8/9} कथम् चटका मूषिका इति . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {9/9} अजादिषु पाठः कर्तव्यः . . (4.1.64) P II.226.8 - 19 R III.523 {1/26} sadakkaa.n.dapraanta;sataikebhya.h पुष्पात् प्रतिषेधः . (4.1.64) P II.226.8 - 19 R III.523 {2/26} sadakkaa.n.dapraanta;sataikebhya.h पुष्पात् प्रतिषेधः वक्तव्यः . (4.1.64) P II.226.8 - 19 R III.523 {3/26} सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा ;सतपुष्पा अकपुष्पा . (4.1.64) P II.226.8 - 19 R III.523 {4/26} sambhastraajina;sa.napi.n.debhya.h फलात् . (4.1.64) P II.226.8 - 19 R III.523 {5/26} sambhastraatjina;sa.napi.n.debhya.h फलात् प्रतिषेधः वक्तव्यः . (4.1.64) P II.226.8 - 19 R III.523 {6/26} सम् . (4.1.64) P II.226.8 - 19 R III.523 {7/26} सम्फला . (4.1.64) P II.226.8 - 19 R III.523 {8/26} सम् . (4.1.64) P II.226.8 - 19 R III.523 {9/26} भस्त्रा . (4.1.64) P II.226.8 - 19 R III.523 {10/26} भस्त्राफला . (4.1.64) P II.226.8 - 19 R III.523 {11/26} भस्त्रा . (4.1.64) P II.226.8 - 19 R III.523 {12/26} अजिन . (4.1.64) P II.226.8 - 19 R III.523 {13/26} अजिनफला . (4.1.64) P II.226.8 - 19 R III.523 {14/26} अजिन . (4.1.64) P II.226.8 - 19 R III.523 {15/26} पिण्ड . (4.1.64) P II.226.8 - 19 R III.523 {16/26} पिण्डफला . (4.1.64) P II.226.8 - 19 R III.523 {17/26} पिण्ड . (4.1.64) P II.226.8 - 19 R III.523 {18/26} ;सण . (4.1.64) P II.226.8 - 19 R III.523 {19/26} ;सणफला . (4.1.64) P II.226.8 - 19 R III.523 {20/26} ;सण . (4.1.64) P II.226.8 - 19 R III.523 {21/26} ;स्वेतात् च इति वक्तव्यम् . (4.1.64) P II.226.8 - 19 R III.523 {22/26} ;स्वेतफला . (4.1.64) P II.226.8 - 19 R III.523 {23/26} त्रेः च . (4.1.64) P II.226.8 - 19 R III.523 {24/26} त्रेः च प्रतिषेधः वक्तव्यः . (4.1.64) P II.226.8 - 19 R III.523 {25/26} त्रिफला . (4.1.64) P II.226.8 - 19 R III.523 {26/26} मुलात् na;na.h . . (4.1.65) P II.226.1 - 227.2 R III.524 {1/7} जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् . (4.1.65) P II.226.1 - 227.2 R III.524 {2/7} अयोपधात् इति वर्तते . (4.1.65) P II.226.1 - 227.2 R III.524 {3/7} योपधात् अपि यथा स्यात् . (4.1.65) P II.226.1 - 227.2 R III.524 {4/7} औदमेयी . (4.1.65) P II.226.1 - 227.2 R III.524 {5/7} इतः मनुष्यजातेः i;na.h उपस:न्ख्यानम् . (4.1.65) P II.226.1 - 227.2 R III.524 {6/7} इतः मनुष्यजातेः i;na.h उपस:न्ख्यानम् कर्तव्यम् . (4.1.65) P II.226.1 - 227.2 R III.524 {7/7} सौत:न्गमी मौनिचिती . . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {1/21} किमर्थः :नकारः . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {2/21} vi;se.sa.naa.rtha.h . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {3/21} क्व vi;se.sa.naa.rthena अर्थः . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {4/21} न ऊ:न्धात्वोः इति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {5/21} न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {6/21} अथ दीर्घोच्चारणम् किमर्थम् न ऊ:n उतः इति एव उच्येत . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {7/21} का रूपसिद्धिः : ब्रह्मबन्धूः , धीवबन्धूः इति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {8/21} सवर्णदीर्घत्वेन सिद्धम् . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {9/21} न सिध्यति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {10/21} गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {11/21} इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति ekaade;sasya असिद्धत्वात् नित्यः तुक् प्रसज्येत . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {12/21} इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {13/21} न एषः दोषः . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {14/21} यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {15/21} उभयतः aa;sraye न अन्तादिवत् . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {16/21} यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति ekaade;sasya असिद्धत्वात् नित्यः तुक् प्रसज्येत इति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {17/21} पदान्तपदाद्योः ekaade;sa.h असिद्धः न च एषः पदान्तपदाद्योः ekaade;sa.h . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {18/21} यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {19/21} नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {20/21} ;सेषलक्षणः तर्हि कप् प्राप्नोति . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {21/21} तस्मात् दीर्घोच्चारणम् कर्तव्यम् . . (4.1.66.2) P II.227.17 - 19 R III.525 {1/7} ऊ:न्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् . (4.1.66.2) P II.227.17 - 19 R III.525 {2/7} ऊ:न्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् . (4.1.66.2) P II.227.17 - 19 R III.525 {3/7} अलाबूः कर्कन्धूः . (4.1.66.2) P II.227.17 - 19 R III.525 {4/7} अप्राणिजातेः इति किमर्थम् . (4.1.66.2) P II.227.17 - 19 R III.525 {5/7} कृकवाकुः . (4.1.66.2) P II.227.17 - 19 R III.525 {6/7} अरज्ज्वादीनाम् इति किमर्थम् . (4.1.66.2) P II.227.17 - 19 R III.525 {7/7} रज्जुः हनुः . . (4.1.70) P II.227.21 R III.526 {1/2} सहितसह्हाभ्याम् च इति वक्तव्यम् . (4.1.70) P II.227.21 R III.526 {2/2} सहितोरूः सहोरूः . . (4.1.71) P II.227.23 - 24 R III.526 {1/2} अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति . (4.1.71) P II.227.23 - 24 R III.526 {2/2} कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् : कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः . . (4.1.74) P II.228.2 - 6 R III.526 {1/11} षात् च ya;na.h चाप् . (4.1.74) P II.228.2 - 6 R III.526 {2/11} षात् च ya;na.h चाप् वक्तव्यः . (4.1.74) P II.228.2 - 6 R III.526 {3/11} ;सार्कराक्ष्या पौतिमाष्या . (4.1.74) P II.228.2 - 6 R III.526 {4/11} तत्र अयम् अपि अर्थः . (4.1.74) P II.228.2 - 6 R III.526 {5/11} gaukak.sya;sabda.h क्रौड्यादिषु पठ्यते . (4.1.74) P II.228.2 - 6 R III.526 {6/11} सः न पठितव्यः भवति . (4.1.74) P II.228.2 - 6 R III.526 {7/11} यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति . (4.1.74) P II.228.2 - 6 R III.526 {8/11} इष्टम् एव एतत् स:न्गृहीतम् . (4.1.74) P II.228.2 - 6 R III.526 {9/11} गौक्ष्यापुत्रः इति एव भवितव्यम् . (4.1.74) P II.228.2 - 6 R III.526 {10/11} एवम् हि सौनागाः पठन्ति . (4.1.74) P II.228.2 - 6 R III.526 {11/11} ष्य:नः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति . . (4.1.75) P II.228.8 - 24 R III.527 - 528 {1/37} अनः उपधालोपिनः ऊधसः :नीष् पूर्वविप्रतिषिद्धम् . (4.1.75) P II.228.8 - 24 R III.527 - 528 {2/37} अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः :नीष् भवति पूर्वविप्रतिषेधेन . (4.1.75) P II.228.8 - 24 R III.527 - 528 {3/37} अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य avakaa;sa.h bahuraaj;nii बहुतक्ष्णी . (4.1.75) P II.228.8 - 24 R III.527 - 528 {4/37} ऊधसः :नीष् भवति इति अस्य avakaa;sa.h . (4.1.75) P II.228.8 - 24 R III.527 - 528 {5/37} विभाषा :नीप् . (4.1.75) P II.228.8 - 24 R III.527 - 528 {6/37} यदा न :नीप् सः avakaa;sa.h . (4.1.75) P II.228.8 - 24 R III.527 - 528 {7/37} :नीप्प्रस:न्गे उभयम् प्राप्नोति . (4.1.75) P II.228.8 - 24 R III.527 - 528 {8/37} ऊधसः :नीष् भवति पूर्वविप्रतिषेधेन . (4.1.75) P II.228.8 - 24 R III.527 - 528 {9/37} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (4.1.75) P II.228.8 - 24 R III.527 - 528 {10/37} न वक्तव्यः . (4.1.75) P II.228.8 - 24 R III.527 - 528 {11/37} अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः :नीष् भवति इति एतत् अनुवर्तिष्यते . (4.1.75) P II.228.8 - 24 R III.527 - 528 {12/37} आवट्यात् ya;na.h ष्फः चापः . (4.1.75) P II.228.8 - 24 R III.527 - 528 {13/37} आवट्यात् ya;na.h ष्फः चापः भवति पूर्वविप्रतिषेधेन . (4.1.75) P II.228.8 - 24 R III.527 - 528 {14/37} आवट्यात् ya;na.h चापः avakaa;sa.h उदीचाम् . (4.1.75) P II.228.8 - 24 R III.527 - 528 {15/37} आवट्या . (4.1.75) P II.228.8 - 24 R III.527 - 528 {16/37} ष्फस्य avakaa;sa.h अन्यानि ya;nantaani . (4.1.75) P II.228.8 - 24 R III.527 - 528 {17/37} गार्ग्यायणी वात्स्यायनी . (4.1.75) P II.228.8 - 24 R III.527 - 528 {18/37} aava.tya;sabdaat प्राचाम् उभयम् प्राप्नोति . (4.1.75) P II.228.8 - 24 R III.527 - 528 {19/37} आवट्यायनी . (4.1.75) P II.228.8 - 24 R III.527 - 528 {20/37} ष्फः भवति पूर्वविप्रतिषेधेन . (4.1.75) P II.228.8 - 24 R III.527 - 528 {21/37} आवट्यग्रहणेन न अर्थः . (4.1.75) P II.228.8 - 24 R III.527 - 528 {22/37} ya;na.h ष्फः चापः इति एव . (4.1.75) P II.228.8 - 24 R III.527 - 528 {23/37} इदम् अपि सिद्धम् भवति . (4.1.75) P II.228.8 - 24 R III.527 - 528 {24/37} ;सार्कराक्ष्यायणी पौतिमाष्यायणी . (4.1.75) P II.228.8 - 24 R III.527 - 528 {25/37} ya;ngraha.nena न अर्थः . (4.1.75) P II.228.8 - 24 R III.527 - 528 {26/37} ष्फः चापः इति एव . (4.1.75) P II.228.8 - 24 R III.527 - 528 {27/37} gaukak.sya;sabda.h क्रौड्यादिषु पठ्यते . (4.1.75) P II.228.8 - 24 R III.527 - 528 {28/37} इदम् अपि सिद्धम् भवति गौकक्ष्यायणी . (4.1.75) P II.228.8 - 24 R III.527 - 528 {29/37} तत् तर्हि वक्तव्यम् . (4.1.75) P II.228.8 - 24 R III.527 - 528 {30/37} न वक्तव्यम् . (4.1.75) P II.228.8 - 24 R III.527 - 528 {31/37} एवम् वक्ष्यामि . (4.1.75) P II.228.8 - 24 R III.527 - 528 {32/37} प्राचाम् ष्फः तद्धितः सर्वत्र . (4.1.75) P II.228.8 - 24 R III.527 - 528 {33/37} क्व सर्वत्र . (4.1.75) P II.228.8 - 24 R III.527 - 528 {34/37} यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति . (4.1.75) P II.228.8 - 24 R III.527 - 528 {35/37} ततः लोहिताइद्कतन्तेभ्यः सर्वत्र . (4.1.75) P II.228.8 - 24 R III.527 - 528 {36/37} क्व सर्वत्र . (4.1.75) P II.228.8 - 24 R III.527 - 528 {37/37} प्राचाम् च उदीचाम् च . . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {1/34} इह कस्मात् न भवति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {2/34} दाक्षी प्लाक्षी iti . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {3/34} ati;saayikena ayam tama;sabdena nirde;sa.h kriyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {4/34} सः च त्रिप्रभृतिषु वर्तते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {5/34} त्रिप्रभृतीनाम् अभावात् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {6/34} यदि एवम् प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु आम्विधिः केन ते न स्यात् प्रकर्षे यदि अयम् तमः . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {7/34} प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {8/34} अव्ययघात् इति प्राप्नोति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {9/34} प्रकर्षे यदि अयम् तमः . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {10/34} यदि अयम् तमः प्रकर्षे वर्तते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {11/34} उद्गतस्य प्रकर्षः अयम् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {12/34} gata;sabda.h अत्र लुप्यते .उद्गतस्य अयम् प्रकर्षः . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {13/34} gata;sabdasya अत्र लोपः भवति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {14/34} नाव्ययार्थप्रकर्षः अस्ति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {15/34} धात्वर्थः अत्र प्रकृष्यते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {16/34} नाव्ययस्य अर्थस्य प्रकर्षः . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {17/34} कस्य तर्हि . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {18/34} धात्वर्थस्य . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {19/34} उद्गतः अपेक्षते किम् चित् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {20/34} त्रयाणाम् द्वौ किल उद्गतौ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {21/34} अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {22/34} त्रयाणाम् द्वौ किल उद्गतौ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {23/34} त्रयाणाम् किल द्वौ उद्गतौ भवतः . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {24/34} चतुष्प्रभृतिकर्तव्यः वाराह्यायाम् न सिध्यति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {25/34} चतुष्प्रभृतिषु ष्य:n वक्तव्यः वाराह्यायाम् न सिध्यति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {26/34} वाराह्यायाम् न प्राप्नोति . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {27/34} किम् कारणम् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {28/34} चतुष्प्रभृतीनाम् अभावात् . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {29/34} भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {30/34} भिद्यते खलु अस्य स्वरः तेन aati;saayikena ;सब्देन उत्तमस्य . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {31/34} विधिः च आमः न लक्ष्यते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {32/34} विधिः च आमः न क्व चित् अपि लक्ष्यते . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {33/34} ;सब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {34/34} एवम् तर्हि अन्यः अयम् aati;saayikena समानार्थः तमः त्रिप्रभृतिषु वर्तते . . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {1/122} किम् पुनः अयम् a.ni;no.h aade;sa.h आहोस्वित् a.ni;nbhyaam परः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {2/122} कः च अत्र vi;se.sa.h . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {3/122} ष्य:नि anaade;se यलोपवचनम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {4/122} ष्य:नि anaade;se यलोपः वक्तव्यः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {5/122} औदमेघ्यायाः छात्राः औदमेघाः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {6/122} द्विः अण्विधिः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {7/122} द्विः च अण् विधेयः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {8/122} औदमेघ्यायाः छात्राः औदमेघाः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {9/122} औदमेघ्यानाम् स:न्घः औदमेघः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {10/122} i;na.h इति अण् na praapnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {11/122} astu tarhi aade;sa.h . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {12/122} aade;se nalopavacanam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {13/122} yadi aade;sa.h नलोपः वक्तव्यः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {14/122} औडुलोम्या ;सारलोम्या इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {15/122} ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {16/122} न वा ष्य:नः लोपनिमित्तत्वात् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {17/122} न वा एषः दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {18/122} किम् कारणम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {19/122} ष्य:नः लोपनिमित्तत्वात् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {20/122} लोपनिमित्तः ष्य:n . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {21/122} न अकृते लोपे ष्य:n प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {22/122} किम् कारणम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {23/122} गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {24/122} अथ वा पुनः अस्तु परः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {25/122} ननु च उक्तम् ष्य:नि anaade;se यलोपवचनम् द्विः अण्विधिः इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {26/122} न एषः दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {27/122} यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {28/122} किम् कारणम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {29/122} पुंवद्भावात् यजादौ तद्धिते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {30/122} यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {31/122} अयम् तर्हि दोषः द्विः अण्विधिः इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {32/122} न एषः दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {33/122} सिद्धः च प्रत्ययविधौ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {34/122} सः च सिद्धः प्रत्ययविधौ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {35/122} उभयम् इदम् उक्तम् aade;sa.h परः इति च . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {36/122} किम् अत्र न्याय्यम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {37/122} ade;sa.h इति एतत् न्याय्यम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {38/122} कुतः एतत् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {39/122} एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च nirde;sa.h कृतः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {40/122} अतः एषः पक्षः निर्दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {41/122} ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {42/122} पुंवद्भावेन यलोपः परिहृतः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {43/122} स च पुंवद्भावः अडे भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {44/122} तत्र औदमेघेयः न सिध्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {45/122} अनुबन्धौ त्वया कार्यौ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {46/122} यस्य aade;sa.h अनुबन्धौ तेन कर्तव्यौ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {47/122} एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {48/122} क्व सामान्यग्रहणाऋथेन अर्थः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {49/122} य:नः चाप् इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {50/122} अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {51/122} अत्र एव . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {52/122} किम् प्रयोजनम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {53/122} चापर्थम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {54/122} चाप् यथा स्यात् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {55/122} तव कथम् चाप् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {56/122} टाब्विधिः मम . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {57/122} टापा मम सिद्धम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {58/122} ननु च मम अपि टापा सिद्धम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {59/122} न सिध्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {60/122} अणः इति i;na.h इति च ईकारः प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {61/122} न एषः दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {62/122} न एवम् vij;naayate अणन्तात् अकारान्तात् i;nantaat इकारान्तात् इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {63/122} कथम् तर्हि . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {64/122} अण् यः अकारः i;n यः इकारः इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {65/122} स्वरार्थः तर्हि त्वया चाप् वक्तव्यः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {66/122} ;न्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {67/122} तव अपि तर्हि ष्य:ना उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {68/122} उक्ते अपि हि भवन्ति एते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {69/122} उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {70/122} उक्तम् एतत् स्वाऋथिकाः टाबादयः इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {71/122} मम अपि तर्हि सानुबन्धकस्य aade;sa.h इत्कार्यम् न इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {72/122} तेन ;नित् न भविष्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {73/122} अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {74/122} अस्थानिवत्त्वे दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {75/122} वृद्धिः ते न प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {76/122} औडुलोम्या ;सारलोम्या . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {77/122} न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {78/122} तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {79/122} त्वया अपि अत्र vi;se.saartham कर्तव्यम् स्यात् vi;se.sa.nam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {80/122} त्वया अपि अत्र vi;se.saartha.h अनुबन्धः कर्तव्यः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {81/122} क्व vi;se.sa.naarthena अर्थः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {82/122} ष्य:नः सम्प्रसारणम् इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {83/122} अक्रिया एव vi;se.sa.h अत्र सानुबन्धः vi;se.savaan . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {84/122} अक्रिया एव मम vi;se.sa.h सानुबन्धः tu vi;se.savaan . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {85/122} paa;syaayaam te katham na syaat . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {86/122} paa;syaaputra.h इति अत्र कस्मात् न भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {87/122} एकः मे स्यात् vi;se.sa.nam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {88/122} एकः मम vi;se.sa.naa.rtha.h . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {89/122} त्वया पुनः द्वौ कर्तव्यौ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {90/122} अथ एकस्मिन् अपि सति कः करिष्यते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {91/122} किम् च अतः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {92/122} अन्यस्मिन् सूत्रभेदः स्यात् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {93/122} यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {94/122} षिति लि:न्गम् प्रसज्येत . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {95/122} अथ षित् क्रियते षितः इति ईकारः प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {96/122} :निति चेक्रीयिते दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {97/122} अथ :नित् क्रियते चेक्रीयिते दोषः भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {98/122} लोलूयापुत्रः लोलूयापतिः इति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {99/122} व्यवधानात् न दुष्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {100/122} अकारेण व्यवहितत्वात् न दोषः भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {101/122} यः अनन्तरः न धातुः सः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {102/122} धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {103/122} यः धातुः सः अननन्तरः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {104/122} यः च धातुः स असौ अनन्तरः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {105/122} न चेत् उभयतः साम्यम् उभयत्र प्रसज्येत . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {106/122} न चेत् उभयतः साम्यम् उभयत्र प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {107/122} यदि पुनः य:ना धातुः vi;se.syeta . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {108/122} य:ना vi;se.syeta यदि इह धातुः य:n धातुना वा यदि तुल्यम् एतत् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {109/122} यदि एव य:ना धातुः vi;se.syate यदि अथ अपि धातुना य:n तुल्यम् एतत् भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {110/122} उभौ प्रधानम् यदि न अत्र दोषः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {111/122} अथ उभौ प्रधानम् भवतः न अत्र दोषः भवति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {112/122} तथा प्रसार्येत तु वाक्पतिः ते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {113/122} तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणम् प्राप्नोति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {114/122} धातुप्रकरणस्य इह न स्थानम् इति ni;scaya.h . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {115/122} धातुप्रकरणस्य इह स्थानम् न अस्ति इति कृत्वा एषः ni;scaya.h क्रियते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {116/122} ava;syam आत्त्वार्थम् धातुग्रहणम् कर्तव्यम् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {117/122} इह मा भूत् . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {118/122} गोभ्याम् गोभिः नौभ्याम् नौभिः . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {119/122} आत्त्वार्थम् यदि कर्तव्यम् तत्र एव तत् करिष्यते . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {120/122} upade;se यत् एजन्तम् तस्य चेद् आत्त्वम् इष्यते udde;sa.h .ruu.dhi;sabdaanaam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {121/122} तेन गोः न भविष्यति . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {122/122} एवम् तर्हि upade;se इति उच्यते udde;sa.h च प्रातिपदिकानाम् न upade;sa.h . . (4.1.79) P II.233.3 - 22 R III.538 - 540 {1/39} किमर्थम् इदम् उच्यते . (4.1.79) P II.233.3 - 22 R III.538 - 540 {2/39} गोत्रावयवात् अगोत्रार्थम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {3/39} गोत्रावयवात् इति उच्यते . (4.1.79) P II.233.3 - 22 R III.538 - 540 {4/39} अगोत्रार्थः अयम् आरम्भः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {5/39} गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {6/39} गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति . (4.1.79) P II.233.3 - 22 R III.538 - 540 {7/39} इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी . (4.1.79) P II.233.3 - 22 R III.538 - 540 {8/39} एवम् तर्हि गोत्रात् एव गोत्रावयवात् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {9/39} गोत्रात् इति चेत् वचनानर्थक्यम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {10/39} गोत्रात् इति चेत् वचनम् अनर्थकम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {11/39} सिद्धम् गोत्रे पुर्वेण एव . (4.1.79) P II.233.3 - 22 R III.538 - 540 {12/39} इदम् तर्हि प्रयोजनम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {13/39} गुरूपोत्तमयोः इति उच्यते . (4.1.79) P II.233.3 - 22 R III.538 - 540 {14/39} अगुरूपोत्तमाऋथः अयम् आरम्भः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {15/39} अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वप्रस:न्गः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {16/39} अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति : a.s.taa;siiti.h सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {17/39} तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {18/39} तत्रभवताम् यत् अपत्यम् तानि गोत्राणि . (4.1.79) P II.233.3 - 22 R III.538 - 540 {19/39} अतः अन्ये गोत्रावयवाः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {20/39} तत्र उत्पत्तिः प्राप्नोति . (4.1.79) P II.233.3 - 22 R III.538 - 540 {21/39} तत् च अनिष्टम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {22/39} तस्मात् न अर्थः अनेन योगेन . (4.1.79) P II.233.3 - 22 R III.538 - 540 {23/39} कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते . (4.1.79) P II.233.3 - 22 R III.538 - 540 {24/39} सिद्धम् तु रौढ्यादिषु उपस:न्ख्यानात् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {25/39} सिद्धम् एतत् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {26/39} कथम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {27/39} रौढ्यादिषु उपस:न्ख्यानात् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {28/39} रौढ्यादिषु उपस:न्ख्यानम् कर्तव्यम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {29/39} के पुनः रौढ्यादयः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {30/39} ये क्रौड्यादयः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {31/39} भारद्वाजीयाः पठन्ति सिद्धम् तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः इति . (4.1.79) P II.233.3 - 22 R III.538 - 540 {32/39} सिद्धम् एतत् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {33/39} कथम् . (4.1.79) P II.233.3 - 22 R III.538 - 540 {34/39} कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते . (4.1.79) P II.233.3 - 22 R III.538 - 540 {35/39} अथ वा गोत्रावयवः कः भवतुम् अर्हति . (4.1.79) P II.233.3 - 22 R III.538 - 540 {36/39} गोत्रात् अवयुतः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {37/39} कः च गोत्रात् अवयुतः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {38/39} यः अनन्तरः . (4.1.79) P II.233.3 - 22 R III.538 - 540 {39/39} दैवदत्त्या yaaj;nadattyaa इति . . (4.1.82) P II.234.2 - 23 R III.541 - 543 {1/52} समर्थवचनम् किमर्थम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {2/52} समर्थात् उत्पत्तिः यथा स्यात् : उपगोः अपत्यम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {3/52} असमर्थात् मा भूत् इति : कम्बलः उपगोः अपत्यम् देवदत्तस्य इति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {4/52} समर्थवचनम् अनर्थकम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {5/52} न हि असमर्थेन अर्थाभिधानम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {6/52} समर्थवचनम् अनर्थकम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {7/52} किम् कारणम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {8/52} न हि असमर्थेन अर्थाभिधानम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {9/52} न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {10/52} अनभिधानात् ततः उत्पत्तिः न भविष्यति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {11/52} अथ प्रथमवचनम् किमर्थम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {12/52} प्रथमवचनम् prak.rtivi;se.sa.naartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {13/52} प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {14/52} अप्रथमात् मा भूत् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {15/52} उपगोः अपत्यम् इति apatya;sabdaat . (4.1.82) P II.234.2 - 23 R III.541 - 543 {16/52} प्रथमवचनम् अनर्थकम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {17/52} न हि अप्रथमेन अर्थाभिधानम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {18/52} प्रथमवचनम् अनर्थकम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {19/52} किम् कारणम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {20/52} न हि अप्रथमेन अर्थाभिधानम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {21/52} न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {22/52} अनभिधानात् ततः उत्पत्तिः न भविष्यति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {23/52} अथ वावचनम् किमर्थम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {24/52} वाक्यम् अपि यथात् स्यात् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {25/52} उपगोः अपत्यम् इति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {26/52} वावचने च उक्तम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {27/52} किम् उक्तम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {28/52} तत्र तावत् उक्तम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {29/52} वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {30/52} इह अपि वावचनम् अनर्थकम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {31/52} किम् कारणम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {32/52} तत्र नित्यत्वात् प्रत्ययस्य . (4.1.82) P II.234.2 - 23 R III.541 - 543 {33/52} इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च . (4.1.82) P II.234.2 - 23 R III.541 - 543 {34/52} स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च . (4.1.82) P II.234.2 - 23 R III.541 - 543 {35/52} तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् ;सक्यम् अभिसम्बन्धुम् अन्यत् अतः sa;nj;naayaa.h . (4.1.82) P II.234.2 - 23 R III.541 - 543 {36/52} न च sa;nj;naayaa.h भावाभावौ इष्येते . (4.1.82) P II.234.2 - 23 R III.541 - 543 {37/52} तस्मात् न अर्थः वावचनेन . (4.1.82) P II.234.2 - 23 R III.541 - 543 {38/52} अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {39/52} कर्तव्यम् च . (4.1.82) P II.234.2 - 23 R III.541 - 543 {40/52} किम् प्रयोजनम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {41/52} समर्थात् उत्पत्तिः यथा स्यात् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {42/52} असमर्थात् मा भूत् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {43/52} किम् पुनः समर्थम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {44/52} अर्थाभिधाने यत् समर्थम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {45/52} किम् पुनः तत् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {46/52} कृतवर्णानुपूर्वीकम् पदम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {47/52} सउत्थितिः वैक्षमाणिः इति . (4.1.82) P II.234.2 - 23 R III.541 - 543 {48/52} अथ तत् वावचनम् न एव कर्तव्यम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {49/52} कर्तव्यम् च . (4.1.82) P II.234.2 - 23 R III.541 - 543 {50/52} किम् प्रयोजनम् . (4.1.82) P II.234.2 - 23 R III.541 - 543 {51/52} नित्याः ;सब्दाः . (4.1.82) P II.234.2 - 23 R III.541 - 543 {52/52} नित्येषु ;सब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते . . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {1/19} अयुक्तः अयम् nirde;sa.h . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {2/19} न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {3/19} कः तर्हि . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {4/19} diivyati;sabda.h . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {5/19} कथम् तर्हि nirde;sa.h कर्तव्यः . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {6/19} प्राक् दीव्यतेः इति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {7/19} सः तर्हि तथा nirde;sa.h कर्तव्यः प्राक् दीव्यतेः इति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {8/19} न कर्तव्यः . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {9/19} diivyati;sabde दीव्यच्छब्दः अस्ति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {10/19} तस्मात् एषा pa;ncamii . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {11/19} किम् पुनः कारणम् vik.rtanirde;sa.h क्रियते . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {12/19} एतत् j;naapayati आचार्यः . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {13/19} भवति एषा परिभाषा : ekade;savik.rtam अनन्यवत् भवति इति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {14/19} किम् एतस्य j;naapane प्रयोजनम् . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {15/19} ekade;savikr.te.su उपस:न्ख्यानम् चोदितम् . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {16/19} तत् न कर्तव्यम् भवति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {17/19} अथ वा praak;sabda.h अयम् dik;sabda.h . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {18/19} dik;sabdai.h च योगे pa;ncamii भवति . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {19/19} तत्र अप्रथमासमानाधिकरणे इति ;सता भविष्यति . . (4.1.83.2) P II.235.9 - 18 R III.545 {1/13} अथ प्राग्वचनम् किमर्थम् . (4.1.83.2) P II.235.9 - 18 R III.545 {2/13} प्राग्वचनम् सकृद्विधानार्थम् . (4.1.83.2) P II.235.9 - 18 R III.545 {3/13} प्राग्वचनम् क्रियते सकृद्विधानार्थम् . (4.1.83.2) P II.235.9 - 18 R III.545 {4/13} सकृद्विहितः प्रत्ययः विहितः यथा स्यात् . (4.1.83.2) P II.235.9 - 18 R III.545 {5/13} योगे योगे तस्य ग्रहणम् मा कार्षम् इति . (4.1.83.2) P II.235.9 - 18 R III.545 {6/13} न एतत् अस्ति प्रयोजनम् . (4.1.83.2) P II.235.9 - 18 R III.545 {7/13} अधिकारात् अपि एतत् सिद्धम् . (4.1.83.2) P II.235.9 - 18 R III.545 {8/13} अधिकारः प्रतियोगम् तस्य anirde;saartha.h इति योगे योगे उपतिष्ठते . (4.1.83.2) P II.235.9 - 18 R III.545 {9/13} अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रस:न्गः . (4.1.83.2) P II.235.9 - 18 R III.545 {10/13} अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति . (4.1.83.2) P II.235.9 - 18 R III.545 {11/13} अतः i;n अण् च इति अण् अपि प्राप्नोति . (4.1.83.2) P II.235.9 - 18 R III.545 {12/13} तस्मात् प्राग्वचनम् . (4.1.83.2) P II.235.9 - 18 R III.545 {13/13} तस्मात् प्राग्वचनम् कर्तव्यम् . . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {1/29} अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् vij;naayate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {2/29} प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {3/29} किम् च अतः . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {4/29} यदि vij;naayate प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रस:न्गः इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {5/29} अथ vij;naayate प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {6/29} समाने अर्थे prak.rtivi;se.saat उत्पद्यमानः i;n अणम् भाधते . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {7/29} यथा न दोषः तथा अस्तु . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {8/29} प्राक् दीव्यतः ये अर्थाः इति vij;naayate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {9/29} कुतः एतत् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {10/29} तथा हि अयम् प्राधान्येन अर्थम् pratinirdi;sati . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {11/29} इतरथा बह्व्यः प्रकृतयः पठ्यन्ते . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {12/29} ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {13/29} अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {14/29} ननु च उक्तम् अपवादविषये अण्प्रस:न्गः इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {15/29} न वा क्व चित् वावचनात् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {16/29} न वा एषः दोषः . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {17/29} किम् कारणम् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {18/29} क्व चित् वावचनात् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {19/29} यत् अयम् वावचनम् करोति पीलायाः वा uda;svita.h अन्यतरस्याम् इति तत् j;naapayati आचार्यः न अपवादविषये अण् भवति इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {20/29} यदि एतत् j;naapyate न अर्थः प्राग्वचनेन . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {21/29} अधिकारात् सिद्धम् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {22/29} ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रस:न्गः इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {23/29} न एषः दोषः . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {24/29} परिहृतम् एतत् न वा क्व चित् वावचनात् इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {25/29} किम् पुनः कारणम् इयान् अवधिः गृह्यते . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {26/29} न प्राक् ठकः इति एव उच्येत . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {27/29} एतत् j;naapayati अर्थेषु अयम् भवति इति . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {28/29} किम् एतस्य j;naapane प्रयोजनम् . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {29/29} prak.rtivi;se.saat उपद्यमानः i;n अणम् बाधते . . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {1/37} वा:न्मतिपितृमताम् छन्दसि उपस:न्ख्यानम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {2/37} वा:न्मतिपितृमताम् छन्दसि उपस:न्ख्यानम् कर्तव्यम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {3/37} वाक् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {4/37} वाच्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {5/37} वाक् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {6/37} मति . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {7/37} मात्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {8/37} मति . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {9/37} पितृमत् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {10/37} पैतृमत्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {11/37} पृथिव्याः ;naa;nau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {12/37} पृथिव्याः ;naa;nau vaktavyau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {13/37} paarthivaa paarthivii . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {14/37} devasya ya;na;nau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {15/37} devasya ya;na;nau vaktavyau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {16/37} daivyam daivam .बहिषः टिलोपः च ya;n च . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {17/37} बहिषः टिलोपः च ya;n च वक्तव्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {18/37} बहिर्भवः बाह्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {19/37} ईकक् च . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {20/37} ईकक् च वक्तव्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {21/37} बाहीकः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {22/37} iika;n छन्दसि . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {23/37} iika;n छन्दसि वक्तव्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {24/37} बाहीकम् अस्तु भद्रम् वः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {25/37} स्थाम्नः अकारः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {26/37} स्थाम्नः अकारः वक्तव्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {27/37} a;svatthaama.h . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {28/37} लोम्नः अपत्येषु बहुषु . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {29/37} लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः .उडुलोमाः ;सरलोमाः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {30/37} बहुषु इति किमर्थम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {31/37} औडलोमिः ;सारलोमिः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {32/37} सर्वत्र गोः अजादिप्रस:न्गे यत् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {33/37} सर्वत्र गोः अजादिप्रस:न्गे यत् वक्तव्यः . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {34/37} गवि भवम् गव्यम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {35/37} गोः इदम् गव्यम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {36/37} गोः स्वम् गव्यम् . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {37/37} गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः . . (4.1.85.2) P II.237.9 - 17 R III.549 {1/21} ण्यादयः arthavi;se.salak.sa.naat अणपवादात् पूर्वविप्रतिषेद्धम् . (4.1.85.2) P II.237.9 - 17 R III.549 {2/21} ण्यादयः arthavi;se.salak.sa.naat अणपवादात् भवन्ति पूर्वविप्रतिषेधेन . (4.1.85.2) P II.237.9 - 17 R III.549 {3/21} ण्यादीनाम् avakaa;sa.h . (4.1.85.2) P II.237.9 - 17 R III.549 {4/21} दितिः देवता अस्य दैत्यः . (4.1.85.2) P II.237.9 - 17 R III.549 {5/21} athavi;se.salak.sa.nasya अणपवादस्य avakaa;sa.h . (4.1.85.2) P II.237.9 - 17 R III.549 {6/21} दुलेः अपत्यम् दौलेयः बालेयः . (4.1.85.2) P II.237.9 - 17 R III.549 {7/21} इह उभयम् प्राप्नोति . (4.1.85.2) P II.237.9 - 17 R III.549 {8/21} दितेः अपत्यम् दैत्यः . (4.1.85.2) P II.237.9 - 17 R III.549 {9/21} अपरस्य athavi;se.salak.sa.nasya अणपवादस्य avakaa;sa.h . (4.1.85.2) P II.237.9 - 17 R III.549 {10/21} अचित्तहस्तिधेनोः ठक् . (4.1.85.2) P II.237.9 - 17 R III.549 {11/21} आपूपिकम् ;साष्कुलिकम् . (4.1.85.2) P II.237.9 - 17 R III.549 {12/21} ण्यादीनाम् avakaa;sa.h . (4.1.85.2) P II.237.9 - 17 R III.549 {13/21} बार्हस्पत्यम् प्राजापत्यम् . (4.1.85.2) P II.237.9 - 17 R III.549 {14/21} इह उभयम् प्राप्नोति . (4.1.85.2) P II.237.9 - 17 R III.549 {15/21} वनस्पतीनाम् समूहः वानस्पत्यम् . (4.1.85.2) P II.237.9 - 17 R III.549 {16/21} ण्यादयः भवन्ति पूर्वविप्रतिषेधेन . (4.1.85.2) P II.237.9 - 17 R III.549 {17/21} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (4.1.85.2) P II.237.9 - 17 R III.549 {18/21} न वक्तव्यः . (4.1.85.2) P II.237.9 - 17 R III.549 {19/21} i.s.tavaaciipara;sabda.h . (4.1.85.2) P II.237.9 - 17 R III.549 {20/21} विप्रतिषेधे यत् इष्टम् तत् भवति . (4.1.85.2) P II.237.9 - 17 R III.549 {21/21} दितिवनस्पतिभ्याम् अपत्यसमूहयोः . . (4.1.86) P II.237.19 - 23 R III.550 {1/11} a;nprakara.ne ग्रीष्मात् अच्छन्दसि . (4.1.86) P II.237.19 - 23 R III.550 {2/11} a;nprakara.ne ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् . (4.1.86) P II.237.19 - 23 R III.550 {3/11} ग्रैष्मम् . (4.1.86) P II.237.19 - 23 R III.550 {4/11} अच्छन्दसि इति किम् . (4.1.86) P II.237.19 - 23 R III.550 {5/11} त्रिष्टुप् ग्रैष्मी . (4.1.86) P II.237.19 - 23 R III.550 {6/11} यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति . (4.1.86) P II.237.19 - 23 R III.550 {7/11} अच्छन्दसि इति उच्यते . (4.1.86) P II.237.19 - 23 R III.550 {8/11} न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा . (4.1.86) P II.237.19 - 23 R III.550 {9/11} किम् तर्हि . (4.1.86) P II.237.19 - 23 R III.550 {10/11} pratyayaarthavi;se.sa.nam एत . (4.1.86) P II.237.19 - 23 R III.550 {11/11} न चेत् छन्दः प्रत्ययार्थः भवति इति . . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {1/26} किमर्थम् na;nsna;nau उच्येते न na;n एव उच्येत . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {2/26} का रूपसिद्धिः : पौंस्नम् . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {3/26} पुंस् इति सकारान्तः nakaara;sabda.h च प्रत्ययः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {4/26} न सिध्यति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {5/26} संयोगान्तस्य लोपः इति लोपः प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {6/26} एवम् तर्हि न एव अर्थः na;naa न अपि sna;naa . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {7/26} a;n प्रकृतः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {8/26} सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {9/26} अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {10/26} किम् च अतः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {11/26} यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {12/26} स्त्रैणानाम् स:न्घः स:न्घा:न्कलक्षणेषु a;nya;ni;naam अण् इति अण् प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {13/26} अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {14/26} अस्तु पूर्वान्तः . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {15/26} कथम् स्त्रैणाः स्त्रैणानाम् स:न्घः इति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {16/26} उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {17/26} न च इदम् लौकिकम् गोत्रम् . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {18/26} ईकारः तर्हि प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {19/26} इष्टम् एव एतत् स:न्गृहीतम् . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {20/26} स्त्रैणी पौंसी इति एव भवितव्यम् . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {21/26} एवम् हि सौनागाः पठन्ति na;nsna;niikakkhu.mstaru.natalunaanaam उपस:न्ख्यानम् इति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {22/26} टिलोपः तर्हि प्राप्नोति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {23/26} नुग्वचनात् न भविष्यति . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {24/26} भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् iti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {25/26} iha tu khalu pauumsam iti nugvacanaat eva praapnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {26/26} tasmaat na;nsna;nau vaktavyau . . (4.1.87.2) P II.238.14 - 25 R III.552 {1/21} atha imau na;nsna;nau praak bhavanaat aahosvit praak वतेः . (4.1.87.2) P II.238.14 - 25 R III.552 {2/21} कः ca atra vi;se.sa.h . (4.1.87.2) P II.238.14 - 25 R III.552 {3/21} na;nsna;nau bhavanaat iti cet vatyarthe prati.sedha.h . (4.1.87.2) P II.238.14 - 25 R III.552 {4/21} na;nsna;nau bhavanaat iti cet vatyarthe प्रतिषेधः वक्तव्यः . (4.1.87.2) P II.238.14 - 25 R III.552 {5/21} स्त्रीवत् पुंवत् इति . (4.1.87.2) P II.238.14 - 25 R III.552 {6/21} किम् पुनः कारणम् na sidhyati . (4.1.87.2) P II.238.14 - 25 R III.552 {7/21} ima na;nsna;nau praak bhavanaat iti ucyete . (4.1.87.2) P II.238.14 - 25 R III.552 {8/21} tau vi;se.savihitau सामान्यविहितम् वतिम् बाधेयाताम् . (4.1.87.2) P II.238.14 - 25 R III.552 {9/21} तत् तर्हि वक्तव्यम् . (4.1.87.2) P II.238.14 - 25 R III.552 {10/21} न वक्तव्यम् . (4.1.87.2) P II.238.14 - 25 R III.552 {11/21} वतेः प्राक् इति वक्ष्यामि . (4.1.87.2) P II.238.14 - 25 R III.552 {12/21} वतेः प्राक् इति चेत् भावे उपस:न्ख्यानम् . (4.1.87.2) P II.238.14 - 25 R III.552 {13/21} वतेः प्राक् इति चेत् भावे उपस:न्ख्यानम् कर्तव्यम् . (4.1.87.2) P II.238.14 - 25 R III.552 {14/21} स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति . (4.1.87.2) P II.238.14 - 25 R III.552 {15/21} सूत्रम् च भिद्यते . (4.1.87.2) P II.238.14 - 25 R III.552 {16/21} यथान्यासम् एव अस्तु . (4.1.87.2) P II.238.14 - 25 R III.552 {17/21} ननु च उक्तम् na;nsna;nau भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति . (4.1.87.2) P II.238.14 - 25 R III.552 {18/21} न एषः दोषः . (4.1.87.2) P II.238.14 - 25 R III.552 {19/21} आचार्यप्रवृत्तिः j;naapayati न वत्यर्थे na;nsna;nau भवतः इति यत् अयम् स्त्रियाः पुंवत् इति nirde;sam करोति . (4.1.87.2) P II.238.14 - 25 R III.552 {20/21} एवम् अपि स्त्रीवत् इति न सिध्यति . (4.1.87.2) P II.238.14 - 25 R III.552 {21/21} योगापेक्षम् j;naapakam . . (4.1.88.1) P II.239.2 - 8 R III.553 {1/14} इह कस्मात् न भवति त्रैविद्यः paa;ncanada.h षाट्कुलः इति . (4.1.88.1) P II.239.2 - 8 R III.553 {2/14} इह तावत् त्रैविद्यः इति न एवम् vij;naayate तिस्रः विद्याः अधीते त्रैविद्यः इति . (4.1.88.1) P II.239.2 - 8 R III.553 {3/14} कथम् तर्हि . (4.1.88.1) P II.239.2 - 8 R III.553 {4/14} त्र्यवयवा विद्या त्रिविद्या . (4.1.88.1) P II.239.2 - 8 R III.553 {5/14} त्रिविद्याम् अधीते त्रैविद्यः इति . (4.1.88.1) P II.239.2 - 8 R III.553 {6/14} इह अपि paa;ncanada.h iti na evam vij;naayate pa;ncasu नदीषु भवः paa;ncanada.h इति . (4.1.88.1) P II.239.2 - 8 R III.553 {7/14} कथम् तर्हि . (4.1.88.1) P II.239.2 - 8 R III.553 {8/14} pa;ncaanaam नदीनाम् समाहारः pa;ncanadam . (4.1.88.1) P II.239.2 - 8 R III.553 {9/14} pa;ncanade भवः paa;ncanada.h इति . (4.1.88.1) P II.239.2 - 8 R III.553 {10/14} षाट्कुलः इति न एवम् vij;naayate षट्सु कुलेषु भवः षाट्कुलः इति . (4.1.88.1) P II.239.2 - 8 R III.553 {11/14} कथम् तर्हि . (4.1.88.1) P II.239.2 - 8 R III.553 {12/14} षण्णाम् कुलम् षट्कुलम् षट्कुले भवः षाट्कुलः इति . (4.1.88.1) P II.239.2 - 8 R III.553 {13/14} अजादिग्रहणम् ca kartavyam . (4.1.88.1) P II.239.2 - 8 R III.553 {14/14} iha maa bhuut pa;ncagarbharuupyam pa;ncagarbhamayam . . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {1/41} द्विगोः लुकि तन्निमित्तग्रहणम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {2/41} द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {3/41} द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {4/41} इह मा भूत् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {5/41} pa;ncakapaalasya इदम् खण्डम् paa;ncakapaalam इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {6/41} arthavi;se.saasampratyaye अतन्निमित्तात् अपि . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {7/41} arthavi;se.saasampratyaye अतन्निमित्तात् अपि इति वक्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {8/41} किम् प्रयोजनम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {9/41} pa;ncasu कपालेषु संस्कृतः pa;ncakapaala.h . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {10/41} पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य pa;ncakapaala.h इति एव यथा स्यात् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {11/41} अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् vij;naayate . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {12/41} तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {13/41} किम् च अतः . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {14/41} यदि vij;naayate तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति pa;ncakapaalasya इदम् खण्डम् इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {15/41} अथ vij;naayate सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {16/41} यथ न दोषः तथा अस्तु . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {17/41} सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति vij;naayate . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {18/41} कुतः एतत् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {19/41} यत् अयम् आह arthavi;se.saasampratyaye अतन्निमित्तात् अपि इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {20/41} तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {21/41} न कर्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {22/41} द्विगोः इति न एषा pa;ncamii . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {23/41} का तर्हि . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {24/41} सम्बन्धषष्ठी . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {25/41} द्विगोः तद्धितस्य लुक् भवति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {26/41} किम् च द्विगोः तद्धितः . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {27/41} निमित्तम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {28/41} यस्मिन् द्विगुः इति एतत् भवति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {29/41} कस्मिन् च एतत् भवति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {30/41} प्रत्यये . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {31/41} इदम् तर्हि वक्तव्यम् arthavi;se.saasampratyaye अतन्निमित्तात् अपि इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {32/41} एतत् च न वक्तव्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {33/41} इह अस्माभिः trai;sabdyam साध्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {34/41} pa;ncasu कपालेषु संस्कृतः pa;ncakapaalyaam संस्कृतः pa;ncakapaala.h da;sakapaala.h इति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {35/41} तत्र द्वयोः ;सब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {36/41} तत् यथा . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {37/41} अवेः मांसम् इति विगृह्य avika;sabdaat उत्पत्तिः भवति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {38/41} एवम् pa;ncasu कपालेषु संस्कृतः इति विगृह्य pa;ncakapaala.h इति भविष्यति . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {39/41} pa;ncakapaalyaam संस्कृतः इति विगृह्य वाक्यम् एव . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {40/41} trai;sabdyam च इह साध्यम् . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {41/41} तत् च एवम् सति सिद्धम् भवति . . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {1/25} गोत्रे अलुक् अचि इति चेत् itaretaraa;srayatvaat अप्रसिद्धिः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {2/25} गोत्रे अलुक् अचि इति चेत् itaretaraa;srayatvaat अप्रसिद्धिः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {3/25} का itaretaraa;srayataa . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {4/25} अलुग्निमित्तः अजादिः अजादिनिमित्तः ca aluk . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {5/25} tat itaretaraa;srayam bhavati . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {6/25} itaretaraa;srayaa.ni च न प्रकल्पन्ते . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {7/25} विप्रतिषेधात् तु लुकः छविधानम् . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {8/25} विप्रतिषेधात् तु लुकः छः भविष्यति . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {9/25} लुकः avakaa;sa.h गर्गाः वत्साः बिदाः उर्वाः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {10/25} छस्य avakaa;sa.h ;सालीयः मालीयः गार्गीयः वात्सीयः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {11/25} इह उभयम् प्राप्नोति . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {12/25} गर्गाणाम् छात्राः गार्गीयाः वात्सीयः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {13/25} छः भवति विप्रतिषेधेन . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {14/25} न एषः युक्तः विप्रतिषेधः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {15/25} भूम्नि च लुक् प्राप्तः बाह्ये च अर्थे विधीयते अजादिः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {16/25} बहिर:न्गम् अन्तर:न्गात् . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {17/25} विप्रतिषेधात् अयुक्तम् स्यात् . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {18/25} भूम्नि प्राप्तस्य लुकः यत् अजादौ तद्धिते अलुकम् ;सास्ति एतत् ब्रवीति कूर्वन् समानकालौ अलुक् लुक् च . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {19/25} यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् ;सास्ति तत् j;naapayati आचार्यः समानकालौ एतौ अलुग्लुकौ इति . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {20/25} यदि वा लुकः प्रस:न्गे भवति अलुक् छः तथा प्रसिद्धः अस्य . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {21/25} यदि वा लुकः प्रस:न्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {22/25} पूर्वम् हि अपवादाः abhinivi;sante pa;scaat उत्सर्गाः . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {23/25} लुक् वा अलुकः प्रस:न्गम् प्रतीक्षते छे अलुक् अस्य तथा . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {24/25} लुक् वा पुनः अलुकः प्रस:न्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {25/25} प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः abhinivi;sate . . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {1/64} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {2/64} गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {3/64} बिदानाम् अपत्यम् माणवकः बैदः बैदौ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {4/64} किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {5/64} अचि इति उच्यते . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {6/64} न च अत्र अजादिम् pa;syaama.h . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {7/64} प्रत्ययलक्षणेन . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {8/64} var.naa;sraye न अस्ति प्रत्ययलक्षणम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {9/64} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {10/64} एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {11/64} बैदस्य अपत्यम् बहवः माणवकाः बिदाः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {12/64} बैदयोः बिदाः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {13/64} a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {14/64} मा भूत् एवम् a;n यः बहुषु ya;n यः बहुषु इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {15/64} a;nantam यद् बहुषु ya;nantam यत् बहुषु इति भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {16/64} न एवम् ;सक्यम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {17/64} इह हि दोषः स्यात् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {18/64} kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {19/64} न एषः दोषः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {20/64} यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {21/64} न वक्तव्यः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {22/64} अचि इति एव अलुक् सिद्धः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {23/64} अचि इति उच्यते . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {24/64} न च अत्र अजादिम् pa;syaama.h . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {25/64} प्रत्ययलक्षणेन . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {26/64} ननु च उक्तम् var.naa;sraye न अस्ति प्रत्ययलक्षणम् इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {27/64} यदि वा कानि चित् var.naa;srayaa.ni अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {28/64} अथ वा avi;se.se.na अलुकम् उक्त्वा हलि न इति वक्ष्यामि . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {29/64} यदि avi;se.se.na अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {30/64} अस्तु . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {31/64} पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {32/64} पुनः अलुक् कस्मात् न भवति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {33/64} समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {34/64} न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {35/64} किम् तर्हि . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {36/64} द्वितीयम् अर्थम् उपस:न्क्रान्तम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {37/64} ava;syam च एतत् एवम् vij;neyam अत्रिभरवाजिका vasi.s.thaka;syapikaa भृग्व:ngirasikaakutsaku;sikikaa इति एवमर्थम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {38/64} गर्गभार्गविकाग्रहणम् वा नियमार्थम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {39/64} अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {40/64} एतस्य एव द्वितीयम् अर्थम् उपस:न्क्रान्तस्य अलुक् भवति न अन्यस्य इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {41/64} यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {42/64} a;n यः बहुषु ya;n यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {43/64} मा भूत् एवम् a;n यः बहुषु ya;n यः बहुषु इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {44/64} a;nantam यद् बहुषु ya;nantam यत् बहुषु इति भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {45/64} ननु च उक्तम् न एवम् ;सक्यम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {46/64} इह हि दोषः स्यात् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {47/64} kaa;syapapratik.rtaya.h kaa;syapaa.h इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {48/64} न एषः दोषः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {49/64} लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {50/64} यदि a;nantam यद् बहुषु ya;nantam यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {51/64} अलुक् अत्र लिकम् बाधिष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {52/64} अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {53/64} उक्तम् वा . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {54/64} किम् उक्तम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {55/64} आपत्यः वा गोत्रम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {56/64} परमप्रकृतेः च आपत्यः . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {57/64} आपत्यात् jiivadva.m;syaat स्वार्थे द्वितीयः yuvasa;nj;na.h . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {58/64} सः च अस्त्रियाम् . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {59/64} एकगोत्रग्रहणानर्थक्यम् च . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {60/64} बहुवचनलोपिषु च सिद्धम् इति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {61/64} तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य bida;sabdaat द्व्येकयोः उत्पत्तिः भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {62/64} बैदः बैदौ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {63/64} बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य bida;sabdaat बहुषु उत्पत्तिः भविष्यति . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {64/64} बिदा इति अविरविकन्यायेन . . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {1/18} यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रस:न्गः . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {2/18} यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {3/18} अनिष्टे प्रत्यये अवस्थिते लुक् . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {4/18} अनिष्टप्रत्ययस्य ;स्रवणम् प्रस्ज्येत . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {5/18} सिद्धम् तु avi;se.se.na लुग्वचनम् हलि च प्रतिषेधः . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {6/18} सिद्धम् एतत् . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {7/18} कथम् . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {8/18} avi;se.se.na लुकम् उक्त्वा हलि न इति वक्ष्यामि . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {9/18} सिध्यति . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {10/18} सूत्रम् तर्हि भिद्यते . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {11/18} यथान्यासम् एव अस्तु . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {12/18} ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रस:न्गः इति . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {13/18} न एषः दोषः . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {14/18} अचि इति न एषा परसप्तमी . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {15/18} का तर्हि . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {16/18} विषयसप्तमी . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {17/18} अजादौ विषये इति . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {18/18} तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {1/50} कानि पुनः अस्य योगस्य प्रयोजनानि . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {2/50} प्रयोजनम् सौवीरगोत्रेभ्यः णठक्छाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {3/50} ण . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {4/50} फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {5/50} फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {6/50} ण . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {7/50} ठक् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {8/50} भागवित्तेः अपत्यम् माणवकः भागवित्तिकः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {9/50} भागवित्तिकस्य यूनः छात्राः भागवित्ताः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {10/50} ठक् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {11/50} तैलायनेः अपत्यम् माणवकः तैलायनीयः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {12/50} तैलायनीय यूनः छात्राः तैलायनीयाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {13/50} i;n.nyau सर्वत्र . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {14/50} i;n.nyau सर्वत्र प्रयोजनम् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {15/50} औपगवेः यूनः छात्राः औपगवीयाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {16/50} v.rddhavadatide;se सति i;na.h गोत्रे इति अण् प्राप्नोति . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {17/50} न एषः दोषः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {18/50} प्रत्याख्यायते असौ atide;sa.h . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {19/50} कथम् यानि प्रयोजनानि . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {20/50} तानि j;naapakena सिद्धानि . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {21/50} यत्खच्छान्तात् तर्हि i;na.h prayojanam . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {22/50} yat . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {23/50} ;sva;surasya apatyam ;sva;surya.h . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {24/50} ;sva;suryasya apatyam ;svaa;suri.h . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {25/50} ;svaa;sure.h यूनः छात्राः ;svaa;suraa.h . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {26/50} यत् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {27/50} ख . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {28/50} कुलस्य अपत्यम् कुलीनः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {29/50} कुलीनस्य अपत्यम् कौलीनिः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {30/50} कौलीनेः यूनः छात्राः कौलीनाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {31/50} ख . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {32/50} छ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {33/50} स्वसुः अपत्यम् स्वस्रीयः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {34/50} स्वस्रीयस्य अपत्यम् स्वास्रीयिः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {35/50} स्वास्रीयेः यूनः छात्राः स्वास्रीयाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {36/50} एतानि अपि हि न सन्ति प्रयोजनानि . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {37/50} अत्र अपि यूनि ;sva;surya.h कुलीनः स्वस्रीयः इति एव भवितव्यम् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {38/50} उक्तम् एतत् a.ni;no.h लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपस:न्ख्यानम् इति . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {39/50} अब्राह्मणगोत्रमात्रात् इति उच्यते . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {40/50} न च एतत् अब्राह्मणगोत्रमात्रम् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {41/50} अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {42/50} किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {43/50} ava;syam च एतत् एवम् vij;neyam मायुरिः कापोतिः kaapi;njali.h इति एवमर्थम् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {44/50} एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {45/50} अण् . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {46/50} ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {47/50} ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {48/50} ण्यः ca kaapi;njalaadyartham . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {49/50} kaapi;njale.h अपत्यम् माणवकः kaapi;njalaadya.h . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {50/50} तस्य यूनः छात्राः kaapi;njalaadaa.h . . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {1/44} प्राग्दीव्यतोधिकारे यूनः v.rddhavadatide;sa.h . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {2/44} प्राग्दीव्यतोधिकारे यूनः v.rddhavadatide;sa.h कर्तव्यः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {3/44} युवा वृद्धवत् भवति इति वक्तव्यम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {4/44} गार्ग्यायणानाम् समूहः गार्ग्याणकम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {5/44} गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {6/44} गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {7/44} gotraa;sraya.h vu;n यथा स्यात् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {8/44} यदि v.rddhavadatide;sa.h क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति i;na.h गोत्रे इति अण् प्राप्नोति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {9/44} यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः atidi;syeta . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {10/44} कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः ;सक्या अतिदेष्टुम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {11/44} vatinirde;sa.h अयम् कामचारः च vatinirde;se vaakya;se.sam समर्थयितुम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {12/44} तत् यथा : u;siinaravat मद्रेषु यवाः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {13/44} सन्ति न सन्ति इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {14/44} मातृवत् अस्याः कलाः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {15/44} सन्ति न सन्ति इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {16/44} एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् vaakya;se.sam समर्थयिष्यामहे . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {17/44} यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {18/44} तत् वक्तव्यम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {19/44} यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {20/44} कथम् तर्हि phakphi;no.h अन्यतरस्याम् इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {21/44} phakphi;nvartii युवा वा वृद्धवत् भवति इति वक्ष्यामि . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {22/44} यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः gotraa;sraya.h vu;n न प्राप्नोति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {23/44} यदि पुनः युवा वृद्धवत् इति अनेन अर्थः atidi;syeta . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {24/44} प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {25/44} तत् वक्तव्यम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {26/44} यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {27/44} कथम् तर्हि phakphi;no.h अन्यतरस्याम् इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {28/44} phakphi;nvartii युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {29/44} यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः gotraa;sraya.h vu;n न प्राप्नोति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {30/44} एवम् तर्हि राजन्यात् vu;n मनुष्यात् च j;naapakam लौकिकम् परम् . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {31/44} यत् अयम् vu;nvidhau राजन्यमनुष्ययोः ग्रहणम् करोति तत् j;naapayati आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {32/44} युवा च लोके गोत्रम् इति उपचर्यते . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {33/44} कि:न्गोत्रः असि माणवकः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {34/44} गार्ग्यायणः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {35/44} कि:न्गोत्रः असि माणवकः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {36/44} वात्स्यायनः . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {37/44} यदि एतत् j;naapyate औपगवेः यूनः छात्राः औपगवीयाः gotraa;sraya.h i;na.h गोत्रे इति अण् प्राप्नोति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {38/44} सामुहिकेषु j;naapakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {39/44} यदि सामुहिकेषु j;naapakam गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः gotraa;sraya.h vu;n na praapnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {40/44} vu;nvidhau j;naapakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {41/44} vu;nvidhau j;naapakam ;saala:न्केः यूनः छात्राः ;साल:न्काः i;na.h गोत्रे इति अण् न प्राप्नोति . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {42/44} अस्तु तर्हि avi;se.se.na . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {43/44} कथम् औपगवेः यूनः छात्राः औपगवीयाः .गोत्रेण i;nam vi;se.sayi.syaama.h . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {44/44} गोत्रे यः i;n विहितः इति . . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {1/21} तस्य इदम् इति अपत्ये अपि . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {2/21} तस्य इदम् इति अपत्ये अपि अण् सिद्धः . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {3/21} tasyeda.mvi;se.saa.h हि एते अपत्यम् समूहः विकारः तस्य निवासः इति . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {4/21} किम् अर्थम् तर्हि इदम् उच्यते . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {5/21} बाधनार्थम् कृतम् भवेत् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {6/21} ये तस्य बाधकाः तद्बाधनार्थम् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {7/21} कथम् पुनः a;sai.sika.h ;सैषिकम् बाधेत . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {8/21} उत्सर्गः ;सेषः एव असौ . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {9/21} यः हि उत्सर्गः सः अपि ;सेषः एव . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {10/21} अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {11/21} वृद्धानि अस्य प्रयोजनम् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {12/21} वृद्धानि प्रयोजयन्ति . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {13/21} भानोः अपत्यम् भानवः . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {14/21} ;स्यामगोः अपत्यम् ;स्यामगवः . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {15/21} कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् ;सक्यः बाधितुम् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {16/21} तस्यग्रहणसामर्थ्यात् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {17/21} किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {18/21} ava;syam उत्तराथम् arthanirde;sa.h कर्तव्यः . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {19/21} समर्थविभक्तिः अपि तर्हि ava;syam उत्तरार्थम् प्रतिनिर्देष्टव्या . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {20/21} एवम् तर्हि योगविभागकरणसामर्थ्यात् . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {21/21} इतरथा हि तस्य अपत्यम् अतः i;n भवति इति एव ब्रूयात् . . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {1/61} पुंलि:न्गेन अयम् nirde;sa.h क्रियते एकवचनान्तेन च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {2/61} तेन पुंलि:न्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {3/61} स्त्रीनपुंसकलि:न्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {4/61} taddhitaarthanirde;se लि:न्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {5/61} taddhitaarthanirde;se लि:न्गवचनम् अप्रमाणम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {6/61} किम् कारणम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {7/61} तस्य अविवक्षितत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {8/61} न अत्र nirde;sa.h तन्त्रम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {9/61} कथम् पुनः तेन एव च नाम nirde;sa.h क्रियते तत् च अतन्त्रम् स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {10/61} तत्कारी च भवान् तद्द्वेषी च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {11/61} नान्तरीयकत्वात् अत्र पुंलि:न्गेन nirde;sa.h क्रियते एकवचनान्तेन च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {12/61} ava;syam कया चित् विभक्त्या केन चित् वचनेन nirde;sa.h कर्तव्य इति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {13/61} तत् यथा . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {14/61} कः चित् अन्नार्थी ;सालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {15/61} सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {16/61} तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् sa;sakalaan आहरति नान्तयीयकत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {17/61} सः यावत् आदेयम् तावत् आदाय ;सकलकण्टकान् उत्सृजति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {18/61} एवम् इह अपि नान्तरीयकत्वात् पुंलि:न्गेन nirde;sa.h क्रियते एकवचनान्तेन च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {19/61} न हि अत्र nirde;sa.h tantram . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {20/61} sarvanaamanirde;se vi;se.saasampratyaya.h saamaanyanirde;saat . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {21/61} sarvanaamanirde;se vi;se.sasya असम्प्रत्ययः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {22/61} किम् कारणम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {23/61} saamaanyanirde;saat . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {24/61} sarvanaamnaa ayam nirde;sa.h क्रियते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {25/61} सरनाम च सामान्यवाचि . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {26/61} तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {27/61} vi;se.savaacina.h न स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {28/61} सामान्यचोदनाः तु vi;se.se.su . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {29/61} सामान्यचोदनाः तु vi;se.se.su अवतिष्ठन्ते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {30/61} तत् यथा : गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये aarambha.naalambhanaprok.sa.navi;sasanaadiini क्रियन्ते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {31/61} विषमः उपन्यासः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {32/61} अस्ति कारणम् येन एतत् एवम् भवति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {33/61} किम् कारणम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {34/61} असम्भवात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {35/61} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {36/61} इदम् अपि eva;njaatiiyakam एव . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {37/61} असम्भवात् सामान्यवाचिनः उत्पत्तौ vi;se.savaacina.h उत्पत्तिः भविष्यति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {38/61} अपत्याभिधाने स्त्रीपुंलि:न्गस्य अप्रसिद्धिः नपुंसकत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {39/61} अपत्याभिधाने स्त्रीपुंलि:न्गस्य अप्रसिद्धिः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {40/61} किम् कारणम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {41/61} नपुंसकलि:न्गत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {42/61} अपत्यम् नपुंसकलि:न्गम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {43/61} तेन नपुंसकलि:न्गस्य एव अभिधानम् स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {44/61} स्त्रीपुंलि:न्गस्य न स्यात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {45/61} ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {46/61} उत्पत्तिः तत्र चोद्यते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {47/61} इह पुनः उत्पन्नेन अभिधानम् चोद्यते . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {48/61} सिद्धम् तु प्रजनस्य विवक्षितत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {49/61} सिद्धम् एतत् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {50/61} कथम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {51/61} प्रजनस्य विवक्षितत्वात् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {52/61} प्रजनः अत्र विवक्षितः सः च सर्वलि:न्गः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {53/61} किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलि:न्गम् प्रजनः सर्वलि:न्गः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {54/61} एकार्थे ;सब्दान्यत्वात् दृष्टम् लि:न्गान्यत्वम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {55/61} एकार्थे ;सब्दान्यत्वात् लि:न्गान्यत्वम् d.r;syate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {56/61} तत् यथा पुष्यः तारकाः नक्षत्रम् . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {57/61} गेहम् कुटी मठः इति . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {58/61} अवयवान्यत्वात् च . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {59/61} अवयवान्यत्वात् च लि:न्गान्यत्वम् d.r;syate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {60/61} तत् यथा कुटी कुटीरः ;समी ;समीरः ;सुण्डा ;सुण्डारः . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {61/61} अवयवान्यत्वात् किल लि:न्गान्यत्वम् स्यात् किम् पुनः यत्र ;सब्दान्यत्वम् अपि . . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {1/201} किमर्थम् इदम् उच्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {2/201} उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {3/201} उत्पादयिता उत्पादयिता अपत्येन युज्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {4/201} तस्य च विवक्षितत्वात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {5/201} उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {6/201} उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {7/201} इष्यते च एकः एव स्यात् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {8/201} तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {9/201} एवमर्थम् इदम् उच्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {10/201} कथम् पुनः j;naayate उत्पादयिता उत्पादयिता अपत्येन युज्यते इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {11/201} एवम् हि d.r;syate लोके . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {12/201} पितामहस्य उत्स:न्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {13/201} सः आह देवदत्तस्य yaj;nadattasya वा इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {14/201} उत्पादयितारम् vyapadi;sati न आत्मानम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {15/201} अस्ति प्रयोजनम् एतत् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {16/201} किम् तर्हि इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {17/201} तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {18/201} तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {19/201} औपगवस्य अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {20/201} किम् कारणम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {21/201} गोत्रे नियतत्वात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {22/201} गोत्रे हि अयम् नियमः क्रियते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {23/201} तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {24/201} कः च प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {25/201} यः प्रत्ययान्तात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {26/201} परमप्रकृतेः च उत्पत्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {27/201} परमप्रकृतेः च उत्पत्तिः वक्तव्या . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {28/201} अयोगात् हि न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {29/201} एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {30/201} यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् स:न्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् स:न्क्रमिष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {31/201} भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {32/201} इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {33/201} अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {34/201} स्त्रियाम् च अनियमः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {35/201} स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {36/201} औपगवी माणवकी . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {37/201} नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {38/201} कतरस्मिन् पक्षे अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {39/201} उत्पादयितरि अपत्ययुक्ते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {40/201} उत्पादयितरि तावत् अपत्ययुक्ते न दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {41/201} उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {42/201} तत्र नियमः न उपपद्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {43/201} असति नियमे न एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {44/201} सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {45/201} सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {46/201} तत्र नियमः उपपन्नः भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {47/201} सति नियमे एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {48/201} उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {49/201} किम् कारणम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {50/201} gotrasa;nj;naa yuvasa;naam baadhate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {51/201} gotraat yuuni ca astriyaam प्रत्ययः विधीयते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {52/201} यूनि च अन्तर्हिते अप्राप्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {53/201} यूनि च अन्तर्हिते नियमस्य अप्राप्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {54/201} गार्ग्यायणस्य अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {55/201} कतरस्मिन् पक्षे अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {56/201} सर्वेषु अपत्ययुक्तेषु . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {57/201} सर्वेषु अपत्ययुक्तेषु तावत् न दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {58/201} सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {59/201} तत्र नियमः उपपन्नः भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {60/201} सति नियमे न एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {61/201} उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {62/201} उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {63/201} यूनः च न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {64/201} किम् कारणम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {65/201} गोत्रात् इति नियमात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {66/201} सन्तु तर्हि कथम् पुनः j;naayate सर्वे अपत्ययुक्ताः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {67/201} एवम् हि yaaj;nikaa.h पठन्ति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {68/201} da;sapuru.saanuukam यस्य गृहे ;सूद्राः न विद्येरन् सः सोमम् पिबेत् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {69/201} यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {70/201} कथम् यत् उक्तम् पितामहस्य उत्स:न्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {71/201} सः आह देवदत्तस्य yaj;nadattasya वा इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {72/201} उत्पादयितारम् vyapadi;sati न आत्मानम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {73/201} उत्पत्तिः तस्य विवक्षिता . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {74/201} सर्वेषाम् न इदम् अपत्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {75/201} देवदत्तः तु अस्य उत्पादयिता इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {76/201} अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {77/201} सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {78/201} सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {79/201} अस्ति प्रयोजनम् एतत् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {80/201} किम् तर्हि इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {81/201} न तु j;naayate कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {82/201} नियमानुपपत्तिः च . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {83/201} नियमः च न उपपद्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {84/201} किम् कारणम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {85/201} न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {86/201} न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {87/201} किम् तर्हि . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {88/201} अपत्यान्तरे ;सब्दान्तरात् प्रत्ययान्तरप्राप्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {89/201} अपत्यान्तरे अपत्यान्तर ;सब्दान्तरात् ;सब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {90/201} फकन्तात् i;n i;nantaat फक् इति phagi;no.h daa;satayii प्रत्ययमाला प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {91/201} कतरस्मिन् पक्षे अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {92/201} सर्वेषु अपत्ययुक्तेषु . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {93/201} सर्वेषु अपत्ययुक्तेषु तावत् न दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {94/201} सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {95/201} तत्र नियमः उपपन्नः भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {96/201} सति नियमे न एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {97/201} उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {98/201} उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {99/201} तत्र नियमः न उपपद्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {100/201} असति नियमे एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {101/201} उत्पादयितरि च अपत्ययुक्ते न दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {102/201} कथम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {103/201} अपत्यम् समुदायः चेत् नियमः अत्र समीक्षितः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {104/201} तस्मिन् सुबहवः प्राप्ताः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {105/201} नियमः अस्य भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {106/201} अपत्यम् इति सर्वम् उपग्वादिपितृकम् अपत्यम् समीक्षितम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {107/201} तस्मिन् सुबहवः प्रत्ययाः प्राप्ताः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {108/201} नियमः अस्य भविष्यति एकः गोत्रे इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {109/201} यत् अपि उच्यते स्त्रियाम् च अनियमः इति एवम् वक्ष्यामि . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {110/201} गोत्रात् यूनि प्रत्ययः भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {111/201} स्त्रियाम् न इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {112/201} एवम् अपि स्त्रियाः युवत्याः अभिधानम् न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {113/201} एवम् तर्हि एवम् वक्ष्यामि . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {114/201} गोत्रात् यूनि प्रत्ययः भवति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {115/201} स्त्रियाम् लुक् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {116/201} एवम् अपि औपगवी माणविका अनुपसर्जनात् इति ईकारः न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {117/201} मा भूत् एवम् अण् यः अनुपसर्जनम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {118/201} अणन्तात् अनुपसर्जनात् इति एवम् भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {119/201} न एवम् ;सक्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {120/201} इह हि दोषः स्यात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {121/201} kaa;sak.rtsnina प्रोक्ता मीमांसा kaa;sak.rtsnii . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {122/201} ताम् अधीते kaa;sak.rtsnaa ब्राह्मणी . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {123/201} अणन्तात् इति ईकारः प्रसज्येत . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {124/201} न एषः दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {125/201} अध्येत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {126/201} यः च अत्र अध्येत्र्याम् अभिधेयायाम् अण् लुप्तः सः यः च ;स्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {127/201} इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {128/201} मा भूत् एवम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {129/201} वृद्धिनिमित्तस्य इति एवम् भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {130/201} यः तर्हि न वृद्धिनिमित्तः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {131/201} ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {132/201} तस्मात् स्त्रियाः युवत्याः yuvasa;nj;naa एव पर्युदसितव्या . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {133/201} तस्याम् च पर्युदस्तायाम् गोत्रप्रत्ययान्तम् एतत् यूनि वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {134/201} इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात् प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {135/201} सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात् प्रतिषेधः वक्तव्यः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {136/201} तस्मात् प्रतिषेधः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {137/201} तस्मात् प्रतिषेधः वक्तव्यः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {138/201} sa;nj;naakaaribhya.h वा प्रत्ययोत्पत्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {139/201} अथ वा sa;nj;naakaaribhya.h प्रत्ययोत्पत्तिः वक्तव्या . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {140/201} यदि sa;nj;naakaaribhya.h प्रत्ययोत्पत्तिः उच्यते कथम् गार्ग्यायणः वात्स्यायनः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {141/201} गोत्रात् यूनि च . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {142/201} गोत्रात् यूनि इति एतत् वक्तव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {143/201} तत् च जात्यादिनिवृत्त्यर्थम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {144/201} तत् च ava;syam sa;nj;naakaarigraha.nam कर्तव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {145/201} किम् प्रयोजनम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {146/201} जात्यादिनिवृत्त्यर्थम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {147/201} जात्यादिभ्यः उत्पत्तिः मा भूत् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {148/201} जातिः न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {149/201} स:न्ख्या न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {150/201} सर्वनाम न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {151/201} जातिः न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {152/201} काकस्य अपत्यम् कुररस्य अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {153/201} स:न्ख्या न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {154/201} नवानाम् अपत्यम् da;saanaam अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {155/201} सर्वनाम न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {156/201} सर्वेषाम् अपत्यम् vi;sve.saam अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {157/201} यत् तावत् उच्यते जातिः न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {158/201} काकस्य अपत्यम् कुररस्य अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {159/201} येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {160/201} यत् अपि उच्यते स:न्ख्या न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {161/201} नवानाम् अपत्यम् da;saanaam अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {162/201} स:न्ख्येयम् अपेक्ष्य स:न्ख्या प्रवर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {163/201} तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {164/201} यत् अपि उच्यते सर्वनाम न वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {165/201} सर्वेषाम् अपत्यम् vi;sve.saam अपत्यम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {166/201} nirde;syam अपेक्ष्य सर्वनाम वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {167/201} तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {168/201} यत् तावत् उच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {169/201} न एतत् विवदामहे काकः न काकः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {170/201} किम् तर्हि . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {171/201} येन एव हेतुना एतत् वाक्यम् भवति काकस्य अपत्यम् कुररस्य अपत्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {172/201} यद् अपि उच्यते स:न्ख्येयम् अपेक्ष्य स:न्ख्या प्रवर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {173/201} तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {174/201} भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् nirj;naatam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {175/201} यदा nirj;naatam तदा वृत्तिः प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {176/201} यद् अपि उच्यते nirde;syam अपेक्ष्य सर्वनाम वर्तते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {177/201} तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {178/201} भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् nirj;naatam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {179/201} यदा nirj;naatam तदा वृत्तिः प्राप्नोति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {180/201} एवम् तर्हि अनभिधानात् जात्यादिभ्यः उत्पत्तिः न भविष्यति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {181/201} तत् च ava;syam अनभिधानम् aa;srayitavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {182/201} क्रियमाणे अपि हि sa;nj;naakaarigraha.ne यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {183/201} तत् यथा . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {184/201} कुतः चरति मायूरिः केन kaapi;njali.h k.r;sa.h आहेयेन च दष्टस्य paa;nci.h सुतमसः मतः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {185/201} तादायनिः , यादायनिः , कैमायनिः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {186/201} तत् एतत् अनन्यार्थम् sa;nj;naakaarigraha.nam वा कर्तव्यम् प्रत्ययान्तात् व प्रतिषेधः वक्तव्यः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {187/201} उभयम् न कर्तव्यम् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {188/201} गोत्रग्रहणम् न करिष्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {189/201} एकः अपत्ये प्रत्ययः भवति इति एव . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {190/201} यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एकः अपत्ये प्रत्ययः स्यात् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {191/201} यदि गोत्रग्रहणम् न क्रियते कथम् गार्ग्यायणः वात्स्यायनः इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {192/201} वक्तव्यम् एव एतत् गोत्रात् यूनि अस्त्रियाम् इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {193/201} अथ अपि गोत्रग्रहणम् क्रियते एवम् अपि न दोषः . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {194/201} न एकग्रहणेन प्रत्ययः अभिसम्बध्यते : एकः गोत्रे प्रत्ययः भवति इति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {195/201} किम् तर्हि . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {196/201} प्रकृतिः अभिसम्बध्यते : एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयति . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {197/201} यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयेत् . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {198/201} अथ वा अस्थाने अयम् यत्नः क्रियते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {199/201} न हि इदम् लोकात् भिद्यते . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {200/201} लोके स:न्ख्याम् प्रवर्तमानाम् उपचरन्ति एकः इति वा प्रथमः इति वा . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {201/201} यावत् ब्रूयात् प्रथमः अपत्ये प्रत्ययम् उत्पादयति तावत् एकः गोत्रे इति . . (4.1.95) P II.252.2 - 10 R III.590 - 591 {1/17} i;na.h वृद्धावृद्धाभ्याम् phi;nphinau विप्रतिषेधेन . (4.1.95) P II.252.2 - 10 R III.590 - 591 {2/17} i;na.h वृद्धावृद्धाभ्याम् phi;nphinau भवतः विप्रतिषेधेन . (4.1.95) P II.252.2 - 10 R III.590 - 591 {3/17} i;na.h avakaa;sa.h दाक्षिः प्लाक्षिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {4/17} phi;na.h avakaa;sa.h तादायनिः यादायनिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {5/17} इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {6/17} फिनः avakaa;sa.h त्वचायनिः स्रुचायनिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {7/17} i;na.h सः एव . (4.1.95) P II.252.2 - 10 R III.590 - 591 {8/17} इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {9/17} phi;nphinau भवतः विप्रतिषेधेन . (4.1.95) P II.252.2 - 10 R III.590 - 591 {10/17} इह कस्मात् न भवति दाक्षिः प्लाक्षिः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {11/17} बहुलवचनात् . (4.1.95) P II.252.2 - 10 R III.590 - 591 {12/17} तद्राजः च . (4.1.95) P II.252.2 - 10 R III.590 - 591 {13/17} तद्राजः च i;na.h भवति विप्रतिषेधेन . (4.1.95) P II.252.2 - 10 R III.590 - 591 {14/17} तद्राजसय avakaa;sa.h ऐक्ष्वकः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {15/17} i;na.h सः एव . (4.1.95) P II.252.2 - 10 R III.590 - 591 {16/17} इह उभयम् प्राप्नोति paa;ncaala.h वैदेहः वैदर्भः . (4.1.95) P II.252.2 - 10 R III.590 - 591 {17/17} तद्राजः भवति विप्रतिषेधेन . . (4.1.96) P II.252.12 - 21 R III.591 - 592 {1/16} बाह्वादिप्रभृतिषु येषाम् dar;sanam गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {2/16} बाह्वादिप्रभृतिषु येषाम् dar;sanam गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {3/16} बाहोः अपत्यम् बाहिः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {4/16} यः हि बाहुः नाम बाहवः तस्य भवति . (4.1.96) P II.252.12 - 21 R III.591 - 592 {5/16} नडस्य अपत्यम् नाडायनः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {6/16} यः हि नडः नाम नाडिः tasya bhavati . (4.1.96) P II.252.12 - 21 R III.591 - 592 {7/16} sambandhi;sabdapratyayaanaam tatsad.r;saat प्रतिषेधः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {8/16} sambandhi;sabdapratyayaanaam च tatsad.r;saat प्रतिषेधः वक्तव्यः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {9/16} ;sva;surasya अपत्यम् ;sva;surya.h . (4.1.96) P II.252.12 - 21 R III.591 - 592 {10/16} यः हि ;sva;sura.h नाम ;svaa;suri.h तस्य भवति . (4.1.96) P II.252.12 - 21 R III.591 - 592 {11/16} प्रत्ययग्रहणेन न अर्थः . (4.1.96) P II.252.12 - 21 R III.591 - 592 {12/16} sambandhi;sabdaanaam tatsad.r;saat प्रतिषेधः इति एव . (4.1.96) P II.252.12 - 21 R III.591 - 592 {13/16} इदम् अपि सिद्धम् भवति . (4.1.96) P II.252.12 - 21 R III.591 - 592 {14/16} मातृपितृभ्याम् स्वसा . (4.1.96) P II.252.12 - 21 R III.591 - 592 {15/16} मातृष्वसा . (4.1.96) P II.252.12 - 21 R III.591 - 592 {16/16} अन्या मातृस्वसा इति . . (4.1.97) P II.253.2 - 6 R III.592 - 593 {1/7} सुधातृव्यासयोः . (4.1.97) P II.253.2 - 6 R III.592 - 593 {2/7} सुधातृव्यासयोः इति वक्तव्यम् : सौधातकिः , वयासकिः ;सुकः . (4.1.97) P II.253.2 - 6 R III.592 - 593 {3/7} अत्यल्पम् इदम् उच्यते . (4.1.97) P II.253.2 - 6 R III.592 - 593 {4/7} सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् : सौधातकिः , वैयासिकः ;सुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः . (4.1.97) P II.253.2 - 6 R III.592 - 593 {5/7} तत् तर्हि वक्तव्यम् . (4.1.97) P II.253.2 - 6 R III.592 - 593 {6/7} न वक्तव्यम् . (4.1.97) P II.253.2 - 6 R III.592 - 593 {7/7} प्रकृत्यन्तराणि एतानि . . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {1/46} किमर्थः चकारः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {2/46} स्वरार्थः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {3/46} चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {4/46} अथ ;नकारः किमर्थः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {5/46} ;नकारः वृद्ध्यर्थः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {6/46} ;न्णिति इति वृद्धिः यथा स्यात् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {7/46} एकेन ककारेण ubhayam siddham . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {8/46} ava;syam atra vi;se.sa.naa.rtha.h अन्यः अनुबन्धः कर्तव्यः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {9/46} क्व vi;se.sa.naarthena अर्थः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {10/46} vraatacpha;no.h अस्त्रियाम् इति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {11/46} फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {12/46} अथ अपि pha;na.h इति उच्यते एवम् अपि aa;svaayana.h अत्र अपि प्रसज्येत . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {13/46} तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {14/46} चकारे च इदानीम् vi;se.sa.naarthe क्रियमाणे ava;syam वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {15/46} सः च ;नकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {16/46} अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {17/46} किम् कारणम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {18/46} परत्वात् ;न्निति इति आद्युदात्तत्वम् प्राप्नोति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {19/46} चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {20/46} ;नित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {21/46} अस्ति अन्यत् ;नित्करणे प्रयोजनम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {22/46} किम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {23/46} वृद्ध्यर्थः ;नकारः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {24/46} चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {25/46} किम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {26/46} vi;se.sa.naartha.h चकारः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {27/46} ;सक्यः अत्र vi;se.sa.naartha.h अन्यः अनुबन्धः आस:न्क्तुम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {28/46} तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {29/46} वृद्ध्यर्थः अपि तर्हि अन्यः ;सक्यः अनुबन्धः आस:न्क्तुम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {30/46} तत्र ;नकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {31/46} एवम् तर्हि स्वरे योगविभागः करिष्यते . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {32/46} इदम् अस्ति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {33/46} चितः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {34/46} चितः अन्तः उदात्तः भवति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {35/46} ततः तद्धितस्य . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {36/46} तद्धितस्य च चितः अन्तः उदात्तः भवति इति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {37/46} किमर्थम् इदम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {38/46} परत्वात् ;न्निति इति आद्युदात्तत्वम् प्राप्नोति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {39/46} तद्बाधनार्थम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {40/46} ततः कितः . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {41/46} कितः तद्धितस्य अन्तः उदात्तः भवति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {42/46} किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता cpha;nantaat ;न्यः विधीयते . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {43/46} तत्र ;न्निति इति आद्युदात्तत्वेन भवितव्यम् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {44/46} न एतत् अस्ति . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {45/46} बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {46/46} kau;ncaayanaa.h इति . . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {1/18} इह के चित् द्व्येकयोः phya;nam विदधति बहुषु च फकम् के चित् cpha;nantaat ;न्यम् . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {2/18} किम् अत्र न्याय्यम् . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {3/18} ;न्यवचनम् एव न्याय्यम् . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {4/18} द्व्येकयोः हि phya;ni सति बहुषु च फकि krau;njaayanaanaam अपत्यम् माणवकः kau;njaayanya.h kau;njaayanyau केन ya;sabda.h ;स्रूयेत . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {5/18} द्व्येकयोः इति उच्यमानः न प्राप्नोति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {6/18} इह kau;njaayanasya अपत्यम् बहवः माणवकाः kau;njaayanaa.h केन य ;सब्दः न ;स्रूयेत . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {7/18} द्व्येकयोः इति उच्यमानः प्राप्नोति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {8/18} तत् एतत् कथम् कृत्वा ;न्यवचनम् ज्यायः भवति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {9/18} यदि तत् न अस्ति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {10/18} आपत्यः वा गोत्रम् . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {11/18} परमप्रकृतेः च आपत्यः . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {12/18} आपत्यात् jiivava;n;syaat स्वार्थे द्वितीयः yuvasa;nj;na.h सः च अस्त्रियाम् . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {13/18} एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {14/18} सति हि तस्मिन् द्व्येकयोः अपि phya;ni सति बहुषु च फकि न दोषः भवति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {15/18} तत्र kau;njaayanaanaam अपत्यम् माणवकः इति विगृह्य ku;nja;sabdaat द्व्येकयोः उत्पत्तिः भविष्यति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {16/18} kau;njaayanya.h kau;njaayanyau . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {17/18} kau;njaayanasya apatyam बहवः माणवकाः इति विगृह्य ku;nja;sabdaat बहुषु उत्पत्तिः भविष्यति . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {18/18} kau;njaayanaa.h इति . . (4.1.104) P II.254.16 - 27 R III.595 - 596 {1/26} अनृष्यानन्तर्ये इति उच्यते . (4.1.104) P II.254.16 - 27 R III.595 - 596 {2/26} तत्र इदम् सिध्यति kau;sika.h vi;svaamitra.h इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {3/26} किम् कारणम् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {4/26} vi;svaamitra.h तपः तेपे न अनृष्हिः स्याम् इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {5/26} तत्रभवान् ऋषिः सम्पन्नः . (4.1.104) P II.254.16 - 27 R III.595 - 596 {6/26} सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {7/26} तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः . (4.1.104) P II.254.16 - 27 R III.595 - 596 {8/26} सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {9/26} तत्रभवान् ku;sika.h अपि ऋषिः सम्पन्नः . (4.1.104) P II.254.16 - 27 R III.595 - 596 {10/26} तत् एतत् ऋष्यानन्तर्यम् भवति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {11/26} तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {12/26} न एषः दोषः . (4.1.104) P II.254.16 - 27 R III.595 - 596 {13/26} न एवम् vij;naayate ऋष्यानन्तर्ये न भवति इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {14/26} कथम् तर्हि . (4.1.104) P II.254.16 - 27 R III.595 - 596 {15/26} ऋषौ अनन्तरे न इति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {16/26} यदि एवम् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {17/26} अनृष्यानन्तर्यवचनम् anarthakam sa;nj;naagotraadhikaaraat . (4.1.104) P II.254.16 - 27 R III.595 - 596 {18/26} अनृष्यानन्तर्यवचनम् अनर्थकम् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {19/26} किम् कारणम् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {20/26} sa;nj;naagotraadhikaaraat . (4.1.104) P II.254.16 - 27 R III.595 - 596 {21/26} sa;nj;naagotre iti vartate . (4.1.104) P II.254.16 - 27 R III.595 - 596 {22/26} कः प्रस:न्गः यत् अनन्तेरे स्यात् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {23/26} न एव प्राप्नोति न अर्थः प्रतिषेधेन . (4.1.104) P II.254.16 - 27 R III.595 - 596 {24/26} एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति . (4.1.104) P II.254.16 - 27 R III.595 - 596 {25/26} किम् एतस्य j;naapane प्रयोजनम् . (4.1.104) P II.254.16 - 27 R III.595 - 596 {26/26} नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति . . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {1/5} किमर्थम् इदम् उच्यते न गर्गादिभ्यः ya;n इति एव सिद्धम् . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {2/5} लुक् स्त्रियाम् इति वक्ष्यामि इति . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {3/5} यदि पुनः तत्र एव उच्येत . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {4/5} न एवम् ;सक्यम् . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {5/5} आ:न्गिरसग्रहणम् हि विच्छिद्येत . . (4.1.112) P II.255.6 - 24 R III.597 - 598 {1/39} किमर्थम् ;सिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {2/39} ;सिवादिभ्यः यथाविहितम् इति इयति उच्यमाने i;n प्रसज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {3/39} i;n अतो यथाविहितः . (4.1.112) P II.255.6 - 24 R III.597 - 598 {4/39} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {5/39} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {6/39} ये तस्य बाधकाः तद्बाधनार्थम् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {7/39} सः वै न अस्ति यः तम् बाधेत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {8/39} तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {9/39} कः च असौ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {10/39} अण् एव . (4.1.112) P II.255.6 - 24 R III.597 - 598 {11/39} उत्तरार्थम् तर्हि : अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {12/39} अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {13/39} ढक् अतः यथाविहितः . (4.1.112) P II.255.6 - 24 R III.597 - 598 {14/39} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {15/39} ये तस्य बाधकाः तद्बाधनार्थम् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {16/39} सः वै न अस्ति यः तम् बाधेत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {17/39} तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {18/39} कः च असौ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {19/39} अण् एव . (4.1.112) P II.255.6 - 24 R III.597 - 598 {20/39} उत्तरार्थम् एव तर्हि : ऋष्यन्धकवृष्णिकुरुभ्यः च इति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {21/39} अत्र यथाविहितम् इति इयति उच्यमाने i;n प्रस्ज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {22/39} i;n अतः यथाविहितः . (4.1.112) P II.255.6 - 24 R III.597 - 598 {23/39} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {24/39} ये तस्य बाधकाः तद्बाधनार्थम् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {25/39} सः वै न अस्ति यः तम् बाधेत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {26/39} तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {27/39} कः च असौ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {28/39} अण् एव . (4.1.112) P II.255.6 - 24 R III.597 - 598 {29/39} उत्तरार्थम् एव तर्हि : मातुः उत् स:न्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {30/39} अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {31/39} ढक् अतः यथाविहितः . (4.1.112) P II.255.6 - 24 R III.597 - 598 {32/39} पुनर्वचनम् इदानीम् किमर्थम् स्यात् . (4.1.112) P II.255.6 - 24 R III.597 - 598 {33/39} मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {34/39} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् : स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति . (4.1.112) P II.255.6 - 24 R III.597 - 598 {35/39} इदम् तर्हि प्रयोजनम् : अयम् .r.s.ti.se.na;sabda.h ;सिवादिषु पठ्यते . (4.1.112) P II.255.6 - 24 R III.597 - 598 {36/39} तत्र यथाविहितम् इति इयति उच्यमाने i;n प्रसज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {37/39} तम् परत्वात् सेनान्तात् ण्यः बाधेत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {38/39} तत्र आरम्भसामर्थ्यात् i;n प्रसज्येत . (4.1.112) P II.255.6 - 24 R III.597 - 598 {39/39} पुनरण्ग्रहणात् अण् एव भवति . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {1/59} ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {2/59} ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {3/59} ऋष्यणः avakaa;sa.h : वासिष्ठः, vai;svaamitra.h . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {4/59} ढकः avakaa;sa.h : दुलि दौलेयः, बलि बालेयः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {5/59} इह उभयम् प्राप्नोति : अत्रि , आत्रेयः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {6/59} स्त्र्यणः avakaa;sa.h : मकन्दिका माकन्दिकः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {7/59} ढ्रकः avakaa;sa.h : काणिकेरः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {8/59} इह उभयम् प्राप्नोति : पौणिकेरः , मौद्गलिकेरः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {9/59} ढग्ढ्रकौ भवतः विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {10/59} द्व्यचः ढकः .dhrag.dha;nau . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {11/59} द्व्यचः ढक् भवति इति एतस्मात् .dhrag.dha;nau भवतः विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {12/59} द्व्यचः ढक् भवति इति अस्य avakaa;sa.h : दात्तेयः , गौप्तेयः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {13/59} ढ्रकः सः एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {14/59} इह उभयम् प्राप्नोति : नटी नाटेरः , दासी दासेरः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {15/59} .dha;na.h avakaa;sa.h : कामण्डलेयः , भाद्रबाहेयः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {16/59} ढकः सः एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {17/59} इह उभयम् प्राप्नोति : जम्बू जाम्बेयः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {18/59} .dhrag.dha;nau भवतः विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {19/59} न वा ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {20/59} न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {21/59} किम् कारणम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {22/59} ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {23/59} सिद्धः अत्र अण् उत्सर्गेण एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {24/59} तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {25/59} सः यथा एव तदपवादम् i;nam बाधते एवम् ढकम् अपि बाधेत . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {26/59} तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {27/59} तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {28/59} न वक्तव्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {29/59} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् i;nam बाधिष्यते ढकम् न बाधिष्यते . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {30/59} अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः .drag.dha;no.h च . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {31/59} किम् कारणम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {32/59} ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {33/59} सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {34/59} तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {35/59} सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् .dhag.dhra;nau अपि बाधेत . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {36/59} तस्मात् तन्नामिकाणि अद्व्यचः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {37/59} तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {38/59} न वक्तव्यम् . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {39/59} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते .dhrag.dha;nau न बाधिष्यते . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {40/59} ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {41/59} ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {42/59} ऋष्यणः avakaa;sa.h : वासिष्ठः, vai;svaamitra.h . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {43/59} ण्यस्य avakaa;sa.h : paa.ri.se.nya.h, वारिषेण्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {44/59} जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {45/59} ण्यः भवति विप्रतिषेधेन . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {46/59} अन्धकाणः avakaa;sa.h : ;स्वाफल्कः, ;स्वैत्रकः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {47/59} ण्यस्य सः एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {48/59} उग्रसेनः नाम अन्धकः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {49/59} तस्मात् उभयम् प्राप्नोति . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {50/59} ण्यः भवति विप्रतिषेधेन : औग्रसेन्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {51/59} वृष्ण्यणः avakaa;sa.h : वासुदेवः , बालदेवः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {52/59} ण्यस्य सः एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {53/59} व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {54/59} ण्यः भवति विप्रतिषेधेन : वैष्वक्सेन्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {55/59} कुर्वणः avakaa;sa.h : नाकुलः , साहदेवः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {56/59} ण्यस्य सः एव . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {57/59} भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {58/59} ण्यः भवति विप्रतिषेधेन : भैमसेन्यः . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {59/59} सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम् . (4.1.115) P II.257.17 - 19 R III.601 {1/3} किमर्थम् स्त्रीलि:न्गेन nirde;sa.h क्रियते न स:न्ख्यासम्भद्रपूर्वस्य इति एव उच्येत . (4.1.115) P II.257.17 - 19 R III.601 {2/3} स्त्रीलि:न्गः यः maat.r;sabda.h तस्मात् यथा स्यात् . (4.1.115) P II.257.17 - 19 R III.601 {3/3} इह मा भूत् : सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति . (4.1.120) P II.258.3 -15 R III.603 - 604 {1/11} इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते . (4.1.120) P II.258.3 -15 R III.603 - 604 {2/11} स्त्रीप्रत्ययग्रहणम् वा स्यात् strii;sabdagraha.nam वा स्त्र्यर्थग्रहणम् वा . (4.1.120) P II.258.3 -15 R III.603 - 604 {3/11} किम् च अतः . (4.1.120) P II.258.3 -15 R III.603 - 604 {4/11} यदि ;सब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः u;sij aau;sija.h ;सरत् ;सारदसः अत्र अपि प्राप्नोति . (4.1.120) P II.258.3 -15 R III.603 - 604 {5/11} अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति . (4.1.120) P II.258.3 -15 R III.603 - 604 {6/11} अस्तु प्रत्ययग्रहणम् . (4.1.120) P II.258.3 -15 R III.603 - 604 {7/11} कथम् लैखाभ्रेयः वैमात्रेयः इति . (4.1.120) P II.258.3 -15 R III.603 - 604 {8/11} ;सुभ्रादिषु पाठः करिष्यते . (4.1.120) P II.258.3 -15 R III.603 - 604 {9/11} वडवायाः वृषे वाच्ये . (4.1.120) P II.258.3 -15 R III.603 - 604 {10/11} वडवायाः वृषे वाच्ये ढक् वक्तव्यः . (4.1.120) P II.258.3 -15 R III.603 - 604 {11/11} वडवायाः वृषः वाडवेयः . . (4.1.128) P II.258.19 - 24 R III.604 {1/9} चटकायाः pul;mli:nganirde;sa.h . (4.1.128) P II.258.19 - 24 R III.604 {2/9} चटकायाः pul;mli:न्गेन nirde;sa.h कर्तव्यः . (4.1.128) P II.258.19 - 24 R III.604 {3/9} इह अपि यथा स्यात् . (4.1.128) P II.258.19 - 24 R III.604 {4/9} चटकस्य अपत्यम् चाटकैरः . (4.1.128) P II.258.19 - 24 R III.604 {5/9} यदि pul;mlingnirde;sa.h क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति . (4.1.128) P II.258.19 - 24 R III.604 {6/9} प्रातिपदिकग्रहणे लि:ngavi;si.s.tasya अपि ग्रहणम् भवति इति एवम् भविष्यति . (4.1.128) P II.258.19 - 24 R III.604 {7/9} स्त्रियाम् अपत्ये लुक् . (4.1.128) P II.258.19 - 24 R III.604 {8/9} स्त्रियाम् अपत्ये लुक् वक्तव्यः . (4.1.128) P II.258.19 - 24 R III.604 {9/9} चटकायाः अपत्यम् स्त्री चटका . . (4.1.130) P II.259.2 - 6 R III.604 {1/8} आरग्वचनम् अनर्थकम् रका सिद्धत्वात् . (4.1.130) P II.259.2 - 6 R III.604 {2/8} आरग्वचनम् अनर्थकम् . (4.1.130) P II.259.2 - 6 R III.604 {3/8} किम् कारणम् . (4.1.130) P II.259.2 - 6 R III.604 {4/8} रका सिद्धत्वात् . (4.1.130) P II.259.2 - 6 R III.604 {5/8} गोधा आकारान्ता रक् च प्रत्ययः . (4.1.130) P II.259.2 - 6 R III.604 {6/8} एवम् तर्हि सिद्धे सति यत् आरकम् ;सास्ति तत् j;naapayati आचार्यः अन्येभ्यः अपि अयम् भवति इति . (4.1.130) P II.259.2 - 6 R III.604 {7/8} किम् एतस्य j;naapane प्रयोजनम् . (4.1.130) P II.259.2 - 6 R III.604 {8/8} मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति . . (4.1.131) P II.259.8 R III.604 {1/3} क्षुद्राभ्यः इति उच्यते . (4.1.131) P II.259.8 R III.604 {2/3} का क्षुद्रा नाम . (4.1.131) P II.259.8 R III.604 {3/3} अनियतपुंस्का a:न्गहीना वा . . (4.1.133) P II.259.10 - 11 R III.605 {1/2} केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते . (4.1.133) P II.259.10 - 11 R III.605 {2/2} एतत् एव j;naapayati भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् ;सास्ति . . (4.1.134) P II.259.13 -15 R III.605 {1/9} ढकि लोपः इति उच्यते . (4.1.134) P II.259.13 -15 R III.605 {2/9} तत्र इदम् न सिध्यति मातृष्वस्रीयः इति . (4.1.134) P II.259.13 -15 R III.605 {3/9} न एषः दोषः . (4.1.134) P II.259.13 -15 R III.605 {4/9} एवम् वक्ष्यामि . (4.1.134) P II.259.13 -15 R III.605 {5/9} पितृष्वसुः छण् ढकि लोपः . (4.1.134) P II.259.13 -15 R III.605 {6/9} ततः मातृष्वसुः च . (4.1.134) P II.259.13 -15 R III.605 {7/9} पितृष्वसुः यत् उक्तम् तत् मातृष्वसुः भवति इति . (4.1.134) P II.259.13 -15 R III.605 {8/9} किम् पुनः तत् . (4.1.134) P II.259.13 -15 R III.605 {9/9} छण् ढकि लोपः च . . (4.1.137) P II.259.17 - 19 R III.605 {1/5} raaj;na.h अपत्ये जातिग्रहणम् . (4.1.137) P II.259.17 - 19 R III.605 {2/5} raaj;na.h अपत्ये जातिग्रहणम् कर्तव्यम् . (4.1.137) P II.259.17 - 19 R III.605 {3/5} राजन्यः नाम जातिः . (4.1.137) P II.259.17 - 19 R III.605 {4/5} क्व मा भूत् . (4.1.137) P II.259.17 - 19 R III.605 {5/5} राजनः इति . . (4.1.145) P II.260.2 - 6 R III.606 {1/12} व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् . (4.1.145) P II.260.2 - 6 R III.606 {2/12} व्यन्वचनम् अनर्थकम् . (4.1.145) P II.260.2 - 6 R III.606 {3/12} किम् कारणम् . (4.1.145) P II.260.2 - 6 R III.606 {4/12} प्रत्ययार्थाभावात् . (4.1.145) P II.260.2 - 6 R III.606 {5/12} किम् इदम् प्रत्ययार्थाभावात् इति . (4.1.145) P II.260.2 - 6 R III.606 {6/12} अपत्यार्थाभावात् . (4.1.145) P II.260.2 - 6 R III.606 {7/12} अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने bhraat.rvya;sabda.h वर्तते . (4.1.145) P II.260.2 - 6 R III.606 {8/12} पाप्मना भ्रातृव्येण इति . (4.1.145) P II.260.2 - 6 R III.606 {9/12} अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति . (4.1.145) P II.260.2 - 6 R III.606 {10/12} कथम् पाप्मना भ्रातृव्येण इति . (4.1.145) P II.260.2 - 6 R III.606 {11/12} उपमानात् सिद्धम् . (4.1.145) P II.260.2 - 6 R III.606 {12/12} भ्रातृव्यः इव भ्रातृव्यः . . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {1/41} किमर्थः णकारः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {2/41} वृद्ध्यर्थः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {3/41} ;न्णिति इति वृद्धिः यथा स्यात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {4/41} गार्गः जाल्मः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {5/41} गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {6/41} गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {7/41} किम् कारणम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {8/41} वृद्धत्वात् प्रातिपदिकस्य . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {9/41} वृद्धम् एव एतत् प्रातिपदिकम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {10/41} लुगर्थः तर्हि णकारः कर्तव्यः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {11/41} यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {12/41} वातण्डः जाल्मः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {13/41} लुगर्थम् इति चेत् न लुक्प्रतिषेधात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {14/41} लुगर्थम् इति चेत् तत् न . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {15/41} किम् कारणम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {16/41} लुक्प्रतिषेधात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {17/41} प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {18/41} व्यवहितत्वात् अप्रतिषेधः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {19/41} ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {20/41} व्यवहितत्वात् अप्रतिषेधः इति चेत् न पुंवद्भावात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {21/41} व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {22/41} किम् कारणम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {23/41} पुंवद्भावात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {24/41} पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {25/41} फिनर्थम् तु . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {26/41} फिनर्थम् तु णकारः कर्तव्यः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {27/41} यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {28/41} ग्लौचुकायनः जाल्मः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {29/41} पुंवद्भावप्रतिषेधार्थम् च . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {30/41} पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {31/41} गार्गा भार्या अस्य गार्गाभार्यः . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {32/41} वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {33/41} गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {34/41} गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {35/41} न अस्ति गार्गा . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {36/41} ava.m;syatvaat वा स्त्रियाः प्रयोजनम् . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {37/41} ava.m;syatvaat वा स्त्रियाः प्रयोजनम् एतत् भवति . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {38/41} न स्त्री va.m;syaa . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {39/41} अस्ति गार्गा स्त्री . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {40/41} अपरः आह : द्वौ एव va.m;sau maat.rva.m;sa.h pit.rva.m;sa.h च . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {41/41} यावता maat.rva.m;sa.h अपि अस्ति न अस्ति गार्गा . . (4.1.148) P II.261.8 - 10 R III.609 {1/4} गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः . (4.1.148) P II.261.8 - 10 R III.609 {2/4} तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे . (4.1.148) P II.261.8 - 10 R III.609 {3/4} आद्यः योगः कुत्सने एव . (4.1.148) P II.261.8 - 10 R III.609 {4/4} परः सौवीरगोत्रे एव . . (4.1.150) P II.261.12 - 21 R III.609 - 610 {1/17} किमर्थः णकारः . (4.1.150) P II.261.12 - 21 R III.609 - 610 {2/17} वृद्ध्यर्थः . (4.1.150) P II.261.12 - 21 R III.609 - 610 {3/17} ;न्णिति इति वृद्धिः यथा स्यात् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {4/17} फाण्टाहृतः . (4.1.150) P II.261.12 - 21 R III.609 - 610 {5/17} फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य . (4.1.150) P II.261.12 - 21 R III.609 - 610 {6/17} फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {7/17} किम् कारणम् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {8/17} वृद्धत्वात् प्रातिपदिकस्य . (4.1.150) P II.261.12 - 21 R III.609 - 610 {9/17} वृद्धम् एव एतत् प्रातिपदिकम् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {10/17} पुंवद्भावप्रतिषेधार्थम् तु . (4.1.150) P II.261.12 - 21 R III.609 - 610 {11/17} पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः . (4.1.150) P II.261.12 - 21 R III.609 - 610 {12/17} फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः . (4.1.150) P II.261.12 - 21 R III.609 - 610 {13/17} वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति . (4.1.150) P II.261.12 - 21 R III.609 - 610 {14/17} उक्तम् वा . (4.1.150) P II.261.12 - 21 R III.609 - 610 {15/17} किम् उक्तम् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {16/17} गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् . (4.1.150) P II.261.12 - 21 R III.609 - 610 {17/17} ava.m;syatvaat वा स्त्रियाः प्रयोजनम् इति . . (4.1.151) P II.262.2 - 11 R III.610 - 611 {1/22} वामरथस्य कण्वादिवत् स्वरवर्जम् . (4.1.151) P II.262.2 - 11 R III.610 - 611 {2/22} वामरथस्य कण्वादिवद्भावः वक्तव्यः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {3/22} किम् avi;se.se.na . (4.1.151) P II.262.2 - 11 R III.610 - 611 {4/22} न इति आह . (4.1.151) P II.262.2 - 11 R III.610 - 611 {5/22} स्वरम् वर्जयित्वा . (4.1.151) P II.262.2 - 11 R III.610 - 611 {6/22} किम् प्रयोजनम् . (4.1.151) P II.262.2 - 11 R III.610 - 611 {7/22} वामरथ्यस्य छात्राः वामरथाः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {8/22} कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् . (4.1.151) P II.262.2 - 11 R III.610 - 611 {9/22} यदि कण्वादिवत् इति उच्यते pratyayaa;srayam अनतिदिष्टम् भवति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {10/22} तत्र कः दोषः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {11/22} वामरथाः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {12/22} बहुषु लोपः न प्राप्नोति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {13/22} वामरथानाम् स:न्घः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {14/22} स:न्घा:न्कलक्षणेषु a;nya;ni;naam अण् इति अण् न प्राप्नोति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {15/22} यदि पुनः ya;nvat इति उच्येत . (4.1.151) P II.262.2 - 11 R III.610 - 611 {16/22} एवम् अपि prak.rtyaa;sritam अनतिदिष्टम् भवति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {17/22} तत्रो कः दोषः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {18/22} वामरथ्यस्य छात्राः वामरथाः . (4.1.151) P II.262.2 - 11 R III.610 - 611 {19/22} कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {20/22} अस्तु तर्हि कण्वादिवत् इति एव . (4.1.151) P II.262.2 - 11 R III.610 - 611 {21/22} कथम् वामरथाः वामरथानाम् स:न्घः इति . (4.1.151) P II.262.2 - 11 R III.610 - 611 {22/22} यत् अयम् स्वरवर्जम् इति आह तत् j;naapayati आचार्यः pratyayaa;sritam अपि अतिदिष्टम् भवति इति . . (4.1.153) P II.262.13 - 20 R III.611 - 612 {1/13} उदीचाम् a;nvidhau तक्ष्णः अण्वचनम् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {2/13} उदीचाम् a;nvidhau तक्ष्णः अण् वक्तव्यः . (4.1.153) P II.262.13 - 20 R III.611 - 612 {3/13} ताक्ष्णः . (4.1.153) P II.262.13 - 20 R III.611 - 612 {4/13} यदि पुनः अयम् tak.san;sabda.h ;सिवादिषु पठ्येत . (4.1.153) P II.262.13 - 20 R III.611 - 612 {5/13} ;सिवादिः इति चेत् ण्यविधिः . (4.1.153) P II.262.13 - 20 R III.611 - 612 {6/13} ;सिवादिः इति चेत् ण्यः विधेयः . (4.1.153) P II.262.13 - 20 R III.611 - 612 {7/13} ताक्ष्ण्यः इति . (4.1.153) P II.262.13 - 20 R III.611 - 612 {8/13} सिद्धम् तु उदीचाम् वा ण्यवचनात् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {9/13} सिद्धम् एतत् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {10/13} कथम् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {11/13} उदीचाम् वा ण्यवचनात् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {12/13} उदीचाम् वा ण्यः भवति इति वक्तव्यम् . (4.1.153) P II.262.13 - 20 R III.611 - 612 {13/13} ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति . . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {1/42} किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {2/42} एवम् विकृताभ्याम् यथा स्यात् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {3/42} अत्यल्पम् इदम् उच्यते : कौसल्यकार्मार्याभ्याम् च इति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {4/42} phi;nprakara.ne दगुकोसलकर्मारच्छागवृषणाम् युट् च . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {5/42} phi;nprakara.ne दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {6/42} दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {7/42} यदि युट् क्रियते युटि कृते अनादित्वात् aade;sa.h न प्राप्नोति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {8/42} इदम् इह सम्प्रधार्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {9/42} युट् क्रियताम् aade;sa.h इति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {10/42} किम् अत्र कर्तव्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {11/42} परत्वात् aade;sa.h . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {12/42} नित्यः युट् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {13/42} कृते अपि aade;se प्राप्नोति अकृते अपि प्राप्नोति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {14/42} युट् अपि अनित्यः . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {15/42} अन्यस्य कृते aade;se प्राप्नोति अन्यस्य अकृते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {16/42} ;सब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {17/42} अन्तर:न्गः तर्हि युट् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {18/42} का अन्तर:न्गता . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {19/42} उत्पत्तिसन्नियोगेन युट् उच्यते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {20/42} उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ aa;sritya a:न्गस्य aade;sa.h उच्यते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {21/42} aade;sa.h अपि अन्तर:न्गः . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {22/42} कथम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {23/42} वक्ष्यति एतत् आयनादिषु upade;sivadvacanam स्वरसिद्ध्यर्थम् इति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {24/42} anavakaa;sa.h तर्हि युट् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {25/42} एवम् तर्हि पूर्वान्तः करिष्यते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {26/42} यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {27/42} अस्तु तर्हि परादिः एव . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {28/42} ननु च उक्तम् युटि कृते अनादित्वात् aade;sa.h न प्राप्नोति इति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {29/42} न एषः दोषः . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {30/42} सिद्धम् तु आदिष्टस्य युड्वचनात् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {31/42} सिद्धम् एतत् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {32/42} कथम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {33/42} आदिष्टस्य युड्वचनात् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {34/42} युट् च आदिष्टस्य इति वक्तव्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {35/42} तत् तर्हि वक्तव्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {36/42} न वक्तव्यम् . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {37/42} चेन सन्नियोगः करिष्यते . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {38/42} युट् च . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {39/42} किम् च . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {40/42} यत् च अन्यत् प्राप्नोति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {41/42} किम् च अन्यत् प्राप्नोति . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {42/42} aade;sa.h इति . . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {1/38} यदि पुनः अयम् कुट् परादिः क्रियेत . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {2/38} कुटि प्रत्ययादेः aade;saanupapatti.h अनादित्वात् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {3/38} कुटि सति प्रत्ययादेः aade;sa.h न उपपद्यते . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {4/38} किम् कारणम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {5/38} अनादित्वात् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {6/38} कुटि सति अनादित्वात् aade;sa.h न प्राप्नोति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {7/38} एवम् तर्हि पूर्वान्तः करिष्यते . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {8/38} पूर्वान्ते नलोपवचनम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {9/38} यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {10/38} चार्मिकायणिः वार्मिकायणिः . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {11/38} नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {12/38} परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {13/38} अस्तु तर्हि परादिः एव . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {14/38} ननु च उक्तम् कुटि सति अनादित्वात् aade;sa.h न प्राप्नोति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {15/38} सिद्धम् तु आदिष्टस्य कुड्वचनात् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {16/38} सिद्धम् एतत् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {17/38} कथम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {18/38} कुट् च आदिष्टस्य इति वक्तव्यम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {19/38} तत् तर्हि वक्तव्यम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {20/38} न वक्तव्यम् . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {21/38} चेन सन्नियोगः करिष्यते . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {22/38} कुट् ca . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {23/38} kim ca . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {24/38} yat ca anyat praapnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {25/38} kim ca anyat praapnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {26/38} aade;sa.h . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {27/38} sidhyati . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {28/38} suutram tarhi bhidyate . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {29/38} yathaanyaasam eva astu . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {30/38} nanu ca uktam puurvaante nalopavacanam iti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {31/38} kriyate etat nyaase eva चर्मिवर्मिणोः नलोपः च इति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {32/38} कारिभ्यः i;na.h अगोत्रात् phi;n विप्रतिषेधेन . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {33/38} कारिभ्यः i;n भवति इति एतस्मात् अगोत्रात् phi;n भवति विप्रतिषेधेन . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {34/38} कारिभ्यः i;n भवति इति अस्य avakaa;sa.h आयस्कारिः लौहकारिः . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {35/38} phi;na.h avakaa;sa.h तापसायनिः साम्मितिकायनिः . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {36/38} इह उभयम् प्राप्नोति . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {37/38} नापितायनिः . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {38/38} phi;n भवति विप्रतिषेधेन . . (4.1.161) P II.264.12 - 21 R III.614 - 615 {1/13} यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {2/13} मानुषाणाम् स:न्घः स:न्घा:न्कलक्षणेषु a;nya;ni;naam इत् अण् प्राप्नोति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {3/13} अस्तु तर्हि परादिः . (4.1.161) P II.264.12 - 21 R III.614 - 615 {4/13} यदि परादिः मानुषी a;nantaat ईकारः न प्राप्नोति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {5/13} अस्तु तर्हि पूर्वान्तः एव . (4.1.161) P II.264.12 - 21 R III.614 - 615 {6/13} कथम् मानुषाः मानुषाणाम् स:न्घः इति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {7/13} उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . (4.1.161) P II.264.12 - 21 R III.614 - 615 {8/13} इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {9/13} परादौ अपि एषः दोषः . (4.1.161) P II.264.12 - 21 R III.614 - 615 {10/13} यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् a:ngavi;se.sa.nam ;सक्यम् vij;naatum . (4.1.161) P II.264.12 - 21 R III.614 - 615 {11/13} इह तर्हि दोषः स्यात् . (4.1.161) P II.264.12 - 21 R III.614 - 615 {12/13} वृकात् टेण्यण् वार्केणी इति . (4.1.161) P II.264.12 - 21 R III.614 - 615 {13/13} तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति . . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {1/16} पौत्रप्रभृतेः gotrasa;nj;naayaam यस्य अपत्यम् तस्य pautraprabh.rtisa;nj;naakara.nam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {2/16} पौत्रप्रभृतेः gotrasa;nj;naayaam यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः gotrasa;nj;naa भवति इति वक्तव्यम् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {3/16} गर्गः अपि हि कम् चित् प्रति पौत्रः ku;sika.h अपि . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {4/16} तत्र मा भूत् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {5/16} तत् तर्हि वक्तव्यम् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {6/16} न वक्तव्यम् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {7/16} समर्थानाम् प्रथमात् वा इति वर्तते . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {8/16} समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति iti vij;naayate . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {9/16} jiivadva.m;syam ca kutsitam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {10/16} jiivadva.m;syam च कुत्सितम् gotrasa;nj;nam भवति इति वक्तव्यम् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {11/16} गार्ग्यः त्वम् जाल्म . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {12/16} वात्स्यः त्वम् जाल्म . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {13/16} का पुनः इह कुत्सा . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {14/16} पितृतः लोके vyapade;savataa अस्वतन्त्रेण भवितव्यम् . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {15/16} यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {16/16} न त्वम् पितृतः vyapade;sam अर्हसि . . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {1/42} जीवति तु va.m;sye युवा इति पौत्रप्रभृत्यपेक्षम् च . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {2/42} जीवति तु va.m;sye युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {3/42} तत् तर्हि वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {4/42} न वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {5/42} पौत्रप्रभृति इति वर्तते . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {6/42} एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {7/42} किम् एतस्य अन्वाख्याने प्रयोजनम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {8/42} तत् च दैवदत्त्यर्थम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {9/42} देवदत्तस्य अपत्यम् देवदत्तिः इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {10/42} अनन्तरम् यत् अपत्यम् तस्य yuvasa;nj;naa मा भूत् इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {11/42} देवदत्तस्य तर्हि पौत्रे yuvasa;nj;naa प्राप्नोति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {12/42} एतत् अपि पौत्रप्रभृति भवति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {13/42} न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते : पौत्रप्रभृति यत् अपत्यम् इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {14/42} किम् तर्हि . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {15/42} va.m;sye अभिसम्बध्यते : pautraprabh.rtiva.m;sye जीवति यत् अपत्यम् इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {16/42} एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि yuvasa;nj;naa प्राप्नोति भ्रातरि च ज्यायसि इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {17/42} एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {18/42} न एवम् vij;naayate पौत्रप्रभृति यत् अपत्यम् इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {19/42} कथम् तर्हि . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {20/42} पौत्रप्रभृतेः यत् अपत्यम् इति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {21/42} वृद्धस्य च पूजायाम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {22/42} वृद्धस्य च पूजायाम् yuvasa;nj;naa वक्तव्या . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {23/42} तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {24/42} का पुनः इह पूजा . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {25/42} युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {26/42} तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {27/42} आपत्यः वा गोत्रम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {28/42} अथ वा आपत्यः gotrasa;nj;na.h भवति इति वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {29/42} परमप्रकृतेः च आपत्यः . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {30/42} परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {31/42} आपत्यात् jiivadva.m;syaat स्वार्थे द्वितीयः yuvasa;nj;na.h . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {32/42} आपत्यात् jiivadva.m;syaat स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः yuvasa;nj;na.h च भवति इति वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {33/42} सः च अस्त्रियाम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {34/42} सः च अस्त्रियाम् इति वक्तव्यम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {35/42} एकोगोत्रग्रहणानर्थक्यम् च . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {36/42} एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {37/42} बहुवचनलोपिषु च सिद्धम् . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {38/42} बहुवचनलोपिषु च सिद्धम् भवति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {39/42} तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य bida;sabdaat द्व्येकयोः उत्पत्तिः भविष्यति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {40/42} बैदः बैदौ . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {41/42} बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य bida;sabdaat बहुषु उत्पत्तिः भविष्यति . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {42/42} बिदाः इति . . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {1/8} अन्यग्रहणम् किमर्थम् . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {2/8} भ्रातरि इति वर्तते . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {3/8} सपिण्डमात्रे यथा स्यात् . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {4/8} अथ स्थविरतरग्रहणम् किमर्थम् . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {5/8} उभयतः vi;si.s.te यथा स्यात् स्थानतः वयस्तः च . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {6/8} अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {7/8} जीवतः जीवति यथा स्यात् मृते मा भूत् . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {8/8} मृते हि मार्ग्यः मृतः इति एव भवितव्यम् . . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {1/80} अथ गोत्रयूनयोः samaave;sa.h भवति उताहो न . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {2/80} किम् च प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {3/80} बाढम् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {4/80} न हि अयम् ekasa;nj;naadhikaara.h . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {5/80} किम् च अतः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {6/80} गोत्रयोः samaave;se कः दोषः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {7/80} तत्कृतम् भवेत् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {8/80} गोत्रयोः samaave;se कः दोषः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {9/80} तत्कृतम् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {10/80} gotraa;srayaa.h विधयः यूनि अपि प्राप्नुवन्ति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {11/80} यास्कायनयः लाह्यायनयः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {12/80} यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {13/80} यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {14/80} यस्कादिषु न दोषः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {15/80} किम् कारणम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {16/80} न यूनि इति अनुवर्तनात् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {17/80} न यूनि इति तत्र अनुवर्तते . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {18/80} क्व प्रकृतम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {19/80} न तौल्वलिभ्यः इति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {20/80} दोषः atribidapa;ncaalaa.h न यूनि इति अनुवर्तनात् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {21/80} यदि न यूनि इति अनुवर्तते अत्रयः बिदाः pa;ncaalaa.h माणवकाः इति न सिध्यति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {22/80} न एषः दोषः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {23/80} सम्बन्धम् अनुवर्तिष्यते . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {24/80} न तौल्वलिभ्यः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {25/80} तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {26/80} यस्कादिभ्यः गोत्रे लुक् भवति यूनि न . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {27/80} तौल्वलिभ्यः इति निवृत्तम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {28/80} ya;na;no.h च अत्रिभृगुकुत्सवसिष्ठगोतमा:न्गिरोभ्यः च लुक् भवति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {29/80} यूनि न इति निवृत्तम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {30/80} इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {31/80} कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {32/80} कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {33/80} कण्वादिषु दोषः न अस्ति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {34/80} किम् कारणम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {35/80} न यूनि अस्ति ततः परम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {36/80} कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {37/80} यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {38/80} इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {39/80} एकः गोत्रे प्रतिपदम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {40/80} प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {41/80} तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {42/80} गोत्रात् यूनि च तत् स्मरेत् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {43/80} गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {44/80} किम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {45/80} एकः इति एव . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {46/80} गोत्रे तर्हि अलुक् उक्तः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {47/80} सः यूनि अपि प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {48/80} अस्तु . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {49/80} पुनः यूनि लुक् भविष्यति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {50/80} न एवम् ;सक्यम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {51/80} phakphi;no.h दोषः स्यात् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {52/80} ;साल:न्केः यूनः छात्राः ;साल:न्काः पैलस्य पैलाः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {53/80} phakphi;no.h अन्यतरस्याम् इति अन्यतरस्याम् ;स्रवणम् prasajyeta . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {54/80} tasmaat yuvasa;nj;naayaam gotrasa;nj;naayaa.h प्रतिषेधः वक्तव्यः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {55/80} न वक्तव्यः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {56/80} तुः नियामकः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {57/80} तुः क्रियते . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {58/80} सः नियामकः भविष्यति : जीवति तु va.m;sye apatyam yuvasa;nj;nam eva bhavati iti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {59/80} yadi tarhi yuvasa;nj;naayaam gotrasa;nj;naa na bhavati ye इष्यन्ते यूनि gotraa;srayaa.h विधयः ते न सिध्यन्ति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {60/80} गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {61/80} gotraa;sraya.h vu;n न प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {62/80} एवम् तर्हि राजन्यात् vu;n मनुष्यात् च j;naapakam लौकिकम् परम् . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {63/80} यत् अयम् vu;nvidhau राजन्यमनुष्ययोः ग्रहणम् करोति तत् j;naapayati आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {64/80} युवा च लोके गोत्रम् इति उच्यते . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {65/80} किम्गोत्रः असि माणवक . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {66/80} गार्ग्यायणः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {67/80} किम्गोत्रः असि माणवक . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {68/80} वात्स्यायनः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {69/80} यदि एतत् j;naapyate औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {70/80} सामूहिकेषु j;naapakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {71/80} यदि सामूहिकेषु j;naapakam गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः gotraa;sraya.h vu;n na praapnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {72/80} vu;nvidhau j;naapakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {73/80} vu;nvidhau etat j;naapakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {74/80} yadi vu;nvidhau j;naapakam ;saala:न्केः यूनः छात्राः ;साल:न्काः i;na.h गोत्रे इति अण् न प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {75/80} अस्तु तर्हि avi;se.se.na . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {76/80} कथम् औपगवेः यूनः छात्राः औपगवीयाः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {77/80} i;na.h गोत्रे इति अण् प्राप्नोति . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {78/80} न एषः दोषः . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {79/80} गोत्रेण i;nam vi;se.sayi.syaama.h . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {80/80} गोत्रे यः i;n विहितः इति . . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {1/16} क्षत्रियात् एकराजात् स:न्घप्रतिषेधार्थम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {2/16} क्षत्रियात् एकराजात् इति वक्तव्यम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {3/16} किम् प्रयोजनम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {4/16} स:न्घप्रतिषेधार्थम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {5/16} स:न्घात् मा भूत् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {6/16} pa;ncaalaanaam अपत्यम् विदेहानाम् अपत्यम् इति . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {7/16} तत् तर्हि वक्तव्यम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {8/16} न वक्तव्यम् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {9/16} न हि अन्तरेण बहुषु लुकम् pa;ncaalaa.h इति एतत् भवति . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {10/16} यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {11/16} युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {12/16} इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {13/16} अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {14/16} किम् तर्हि तेषाम् एव कस्मिन् चित् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {15/16} यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {16/16} युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति . . (4.1.168.2) P II.269.4 - 8 R III.626 {1/7} अथ क्षत्रियग्रहणम् किमर्थम् . (4.1.168.2) P II.269.4 - 8 R III.626 {2/7} इह मा भूत् . (4.1.168.2) P II.269.4 - 8 R III.626 {3/7} विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः . (4.1.168.2) P II.269.4 - 8 R III.626 {4/7} क्षत्रियग्रहणानर्थक्ये च उक्तम् . (4.1.168.2) P II.269.4 - 8 R III.626 {5/7} किम् उक्तम् . (4.1.168.2) P II.269.4 - 8 R III.626 {6/7} एकम् तावत् उक्तम् : बाह्वादिप्रभृतिषु येषाम् dar;sanam गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति . (4.1.168.2) P II.269.4 - 8 R III.626 {7/7} अपरम् उक्तम् : अनभिधानात् इति . . (4.1.168.3) P II.269.9 - 13 R III.626 {1/7} k.satriyasamaana;sabdaat जनपदात् तस्य राजनि अपत्यवत् . (4.1.168.3) P II.269.9 - 13 R III.626 {2/7} k.satriyasamaana;sabdaat जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् . (4.1.168.3) P II.269.9 - 13 R III.626 {3/7} pa;ncaalaanaam राजा paa;ncaala.h . (4.1.168.3) P II.269.9 - 13 R III.626 {4/7} पूरोः अण् वक्तव्यः . (4.1.168.3) P II.269.9 - 13 R III.626 {5/7} पौरवः . (4.1.168.3) P II.269.9 - 13 R III.626 {6/7} पाण्डोः ड्यण् वक्तव्यः . (4.1.168.3) P II.269.9 - 13 R III.626 {7/7} पाण्ड्यः . . (4.1.170) P II.269.15 - 24 R III.627 {1/23} अणः ण्य:n.nye;na.h विप्रतिषेधेन . (4.1.170) P II.269.15 - 24 R III.627 {2/23} अणः ण्य:n ण्य i;n इति एते भवन्ति विप्रतिषेधेन . (4.1.170) P II.269.15 - 24 R III.627 {3/23} अणः avakaa;sa.h आ:न्गः वा:न्गः . (4.1.170) P II.269.15 - 24 R III.627 {4/23} ;न्य:नः avakaa;sa.h आम्बष्ठ्यः सौवीर्यः . (4.1.170) P II.269.15 - 24 R III.627 {5/23} इह उभयम् प्राप्नोति . (4.1.170) P II.269.15 - 24 R III.627 {6/23} दार्व्यः . (4.1.170) P II.269.15 - 24 R III.627 {7/23} ण्यस्य avakaa;sa.h निचकः नैचक्यः . (4.1.170) P II.269.15 - 24 R III.627 {8/23} अणः सः एव . (4.1.170) P II.269.15 - 24 R III.627 {9/23} इह उभयम् प्राप्नोति . (4.1.170) P II.269.15 - 24 R III.627 {10/23} नीपः नैप्यः . (4.1.170) P II.269.15 - 24 R III.627 {11/23} i;na.h avakaa;sa.h आजमीढिः आजक्रन्दिः . (4.1.170) P II.269.15 - 24 R III.627 {12/23} अणः सः एव . (4.1.170) P II.269.15 - 24 R III.627 {13/23} इह उभयम् प्राप्नोति . (4.1.170) P II.269.15 - 24 R III.627 {14/23} बुधः बौधिः . (4.1.170) P II.269.15 - 24 R III.627 {15/23} ण्य:n.nye;na.h भवन्ति विप्रतिषेधेन . (4.1.170) P II.269.15 - 24 R III.627 {16/23} ;न्य:नः कुरुनादिभ्यः ण्यः . (4.1.170) P II.269.15 - 24 R III.627 {17/23} ;न्य:नः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन . (4.1.170) P II.269.15 - 24 R III.627 {18/23} ;न्य:नः avakaa;sa.h आवन्त्यः कौन्त्यः . (4.1.170) P II.269.15 - 24 R III.627 {19/23} ण्यस्य सः एव . (4.1.170) P II.269.15 - 24 R III.627 {20/23} nai;sa.h नाम जनपदः . (4.1.170) P II.269.15 - 24 R III.627 {21/23} तस्मात् उभयम् प्राप्नोति . (4.1.170) P II.269.15 - 24 R III.627 {22/23} ण्यः भवति विप्रतिषेधेन . (4.1.170) P II.269.15 - 24 R III.627 {23/23} nai;sya.h . . (4.1.175) P II.270.2 - 4 R III.627 {1/5} कम्बोजादिभ्यः लुग्वचनम् चोडाद्यर्थम् . (4.1.175) P II.270.2 - 4 R III.627 {2/5} कम्बोजादिभ्यः लुक् वक्तव्यः . (4.1.175) P II.270.2 - 4 R III.627 {3/5} किम् प्रयोजनम् . (4.1.175) P II.270.2 - 4 R III.627 {4/5} चोडाद्यर्थम् . (4.1.175) P II.270.2 - 4 R III.627 {5/5} चोडः कडेरः केरलः . . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {1/10} इह कस्मात् न भवति . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {2/10} आम्बष्ठ्या सौवीर्या . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {3/10} अतः इति उच्यते . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {4/10} न च एषः अकारः . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {5/10} तदन्तविधिना प्राप्नोति . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {6/10} अतः उत्तरम् पठति अतः इति तदन्ताग्रहणम् अवन्त्यादिभ्यः लुग्वचनात् . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {7/10} अतः इति तदन्तस्य अग्रहणम् . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {8/10} किम् कारणम् . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {9/10} अवन्त्यादिभ्यः लुग्वचनात् . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {10/10} यत् अयम् अवन्त्यादिभ्यः लुकम् ;सास्ति तत् j;naapayati आचार्यः न अत्र तदन्तविधिः भवति इति . . (4.1.177.2) P II.270.11 - 14 R III.628 {1/4} par;svaadibhya.h लुक् वक्तव्यः . (4.1.177.2) P II.270.11 - 14 R III.628 {2/4} par;suu.h रक्षाः असुरी . (4.1.177.2) P II.270.11 - 14 R III.628 {3/4} यौधेयादिप्रतिषेधः j;naapaka.h paar;svaadiluka.h . (4.1.177.2) P II.270.11 - 14 R III.628 {4/4} यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् ;सास्ति तत् j;naapayati आचार्यः भवति par;svaadibhya.h लुक् इति . . (4.2.1) P II.271.2 - 5 R III.629 {1/6} रागात् इति किम् . (4.2.1) P II.271.2 - 5 R III.629 {2/6} देवदत्तेन रक्तम् वस्त्रम् . (4.2.1) P II.271.2 - 5 R III.629 {3/6} रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् . (4.2.1) P II.271.2 - 5 R III.629 {4/6} रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् . (4.2.1) P II.271.2 - 5 R III.629 {5/6} न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् . (4.2.1) P II.271.2 - 5 R III.629 {6/6} अनभिधानात् ततः उत्पत्तिः न भविष्यति . . (4.2.2) P II.271.7 - 17 R III.629 - 630 {1/20} ठक्प्रकरणे ;सकलकर्दमाभ्याम् उपस:न्ख्यानम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {2/20} ठक्प्रकरणे ;सकलकर्दमाभ्याम् उपस:न्ख्यानम् कर्तव्यम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {3/20} ;साकलिकम् कार्दमिकम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {4/20} नील्याः अन् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {5/20} नील्याः अन् वक्तव्यः . (4.2.2) P II.271.7 - 17 R III.629 - 630 {6/20} नील्या रक्तम् नीलम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {7/20} पीतात् कन् .पीतात् कन् वक्तव्यः . (4.2.2) P II.271.7 - 17 R III.629 - 630 {8/20} पीतेन रक्तम् पीतकम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {9/20} piitaka;sabda.h वा प्रकृत्यन्तरम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {10/20} तस्मात् लुक् वक्तव्यः . (4.2.2) P II.271.7 - 17 R III.629 - 630 {11/20} हरिद्रामहारजनाभ्याम् a;n . (4.2.2) P II.271.7 - 17 R III.629 - 630 {12/20} हरिद्रामहारजनाभ्याम् a;n वक्तव्यः . (4.2.2) P II.271.7 - 17 R III.629 - 630 {13/20} हारिद्रम् माहारजनम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {14/20} रागात् इति उच्यते . (4.2.2) P II.271.7 - 17 R III.629 - 630 {15/20} तत्र इदम् न सिध्यति . (4.2.2) P II.271.7 - 17 R III.629 - 630 {16/20} हारिद्रौ कुक्कुटस्य पादौ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {17/20} काषायौ गर्दभस्य कर्णौ इति . (4.2.2) P II.271.7 - 17 R III.629 - 630 {18/20} उपमानात् सिद्धम् . (4.2.2) P II.271.7 - 17 R III.629 - 630 {19/20} हरिद्रौ इव हरिद्रौ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {20/20} काषायौ इव काषायौ . . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {1/26} अयुक्तः अयम् nirde;sa.h . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {2/26} योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {3/26} न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {4/26} नित्ये हि कालनक्षत्रे . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {5/26} कथम् तर्हि nirde;sa.h कर्तव्यः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {6/26} नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {7/26} नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {8/26} पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले : पौषम् अहः , पौषी रात्रिः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {9/26} तत्र उत्तरपदलोपः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {10/26} तत्र उत्तरपदलोपः वक्तव्यः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {11/26} pu.syayukta;sabdaat हि प्रत्ययः विधीयते . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {12/26} लि:न्गवचनानुपपत्तिः च . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {13/26} लि:न्गवचनयोः च अनुपपत्तिः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {14/26} चन्द्रमसः यत् लि:न्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {15/26} कालयोगात् सिद्धम् . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {16/26} अस्तु नक्ष्त्रेण युक्तः कालः इति एव . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {17/26} नन् च उक्तम् अयुक्तः अयम् nirde;sa.h . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {18/26} योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {19/26} नित्ये हि कालनक्षत्रे इति . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {20/26} न एषः दोषः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {21/26} पुष्यसमीपगते चन्द्रमसि pu.sya;sabda.h वर्तते . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {22/26} तेन tatsa;nj;nakena कालः vi;se.syate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {23/26} तथा च सम्प्रत्ययः . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {24/26} एवम् च कृत्वा लोके सम्प्रत्ययः भवति . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {25/26} पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {26/26} मघाभिः अद्य इति . . (4.2.4) P II.272.19 - 273.2 R III.632 {1/20} इह कस्मात् न भवति . (4.2.4) P II.272.19 - 273.2 R III.632 {2/20} पौषी रात्रिः पौषम् अहः . (4.2.4) P II.272.19 - 273.2 R III.632 {3/20} avi;se.se इति उच्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {4/20} vi;se.sa.h च अत्र गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {5/20} रात्रिः इति उक्ते अहः न इति गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {6/20} अहः इति उक्ते रात्रिः न इति गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {7/20} इह अपि तर्हि न प्राप्नोति . (4.2.4) P II.272.19 - 273.2 R III.632 {8/20} अद्य पुष्यः इति . (4.2.4) P II.272.19 - 273.2 R III.632 {9/20} अत्र अपि हि vi;se.sa.h गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {10/20} अद्य इति उक्ते न ह्यः न ;स्वः इति . (4.2.4) P II.272.19 - 273.2 R III.632 {11/20} यदि अपि अत्र vi;se.sa.h गम्यते avi;se.sa.h अपि गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {12/20} अद्य इति उक्ते न j;naayate रात्रौ वा दिवा वा इति . (4.2.4) P II.272.19 - 273.2 R III.632 {13/20} यतः avi;se.sa.h tadaa;sraya.h लुप् भविष्यति . (4.2.4) P II.272.19 - 273.2 R III.632 {14/20} इह अपि तर्हि यदि अपि vi;se.sa.h गम्यते avi;se.sa.h अपि तु गम्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {15/20} रात्रिः इति उक्ते न j;naayate कदा इति . (4.2.4) P II.272.19 - 273.2 R III.632 {16/20} यतः avi;se.sa.h tadaa;sraya.h लुप् प्राप्नोति . (4.2.4) P II.272.19 - 273.2 R III.632 {17/20} एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते . (4.2.4) P II.272.19 - 273.2 R III.632 {18/20} नक्षत्रेण युक्तस्य कालस्य avi;se.se . (4.2.4) P II.272.19 - 273.2 R III.632 {19/20} कः पुनः कालः नक्षत्रेण युज्यते . (4.2.4) P II.272.19 - 273.2 R III.632 {20/20} अहोरात्रः . . (4.2.5) P II.273.4 - 5 R III.632 - 633 {1/5} इह कस्मात् न युक्तवद्भावः भवति . (4.2.5) P II.273.4 - 5 R III.632 - 633 {2/5} ;स्रवणा रात्रिः . (4.2.5) P II.273.4 - 5 R III.632 - 633 {3/5} निपातनात् एतत् सिद्धम् . (4.2.5) P II.273.4 - 5 R III.632 - 633 {4/5} किम् निपातनम् . (4.2.5) P II.273.4 - 5 R III.632 - 633 {5/5} phaalgunii;srava.naakaarttikiicaitriibhya.h इति . . (4.2.7) P II.273.7 - 23 R III.633 - 634 {1/29} दृष्टम् साम कलेः ढक् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {2/29} दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {3/29} कलिना दृष्टम् साम कालेयम् साम गीयते . (4.2.7) P II.273.7 - 23 R III.633 - 634 {4/29} अपरः आह : सर्वत्र अग्निकलिभ्याम् ढक् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {5/29} सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {6/29} अग्निना दृष्टम् साम आग्नेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {7/29} अग्नौ भवम् आग्नेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {8/29} अग्नेः आगतम् आग्नेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {9/29} अग्नेः स्वम् आग्नेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {10/29} अग्निः देवता अस्य आग्नेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {11/29} कलिना दृष्टम् साम कालेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {12/29} कलेः आगतम् कालेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {13/29} कलौ भवम् कालेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {14/29} कलेः स्वम् कालेयम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {15/29} कलिः देवता अस्य कालेयः चरुः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {16/29} दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते . (4.2.7) P II.273.7 - 23 R III.633 - 634 {17/29} दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {18/29} u;sanasaa दृष्टम् saama au;sanasam au;sanam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {19/29} ;सतभिषजि जातः ;सातभिषजः ;सातभिषः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {20/29} तीयात् ईकक् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {21/29} तीयात् ईकक् वक्तव्यः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {22/29} द्वैतीयिकः तार्तीयिकः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {23/29} न विद्यायाः . (4.2.7) P II.273.7 - 23 R III.633 - 634 {24/29} विद्यायाः न भवति इति वक्तव्यम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {25/29} द्वितीया विद्या तृतीया विद्या इति एव . (4.2.7) P II.273.7 - 23 R III.633 - 634 {26/29} गोत्रात् a:न्कवत् इष्यते . (4.2.7) P II.273.7 - 23 R III.633 - 634 {27/29} औपगवकम् . (4.2.7) P II.273.7 - 23 R III.633 - 634 {28/29} दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते . (4.2.7) P II.273.7 - 23 R III.633 - 634 {29/29} तीयात् ईकक् न विद्यायाः गोत्रात् a:न्कवत् इष्यते . . (4.2.9) P II.274.2 - 8 R III.634 {1/10} किमर्थः डकारः . (4.2.9) P II.274.2 - 8 R III.634 {2/10} डिति इति लोपः यथा स्यात् . (4.2.9) P II.274.2 - 8 R III.634 {3/10} न एतत् अस्ति प्रयोजनम् . (4.2.9) P II.274.2 - 8 R III.634 {4/10} यस्येतिलोपेन अपि एतत् सिद्धम् . (4.2.9) P II.274.2 - 8 R III.634 {5/10} एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् j;naapayati आचार्यः भवतः एते परिभाषे . (4.2.9) P II.274.2 - 8 R III.634 {6/10} अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति . (4.2.9) P II.274.2 - 8 R III.634 {7/10} किम् एतस्य j;naapane प्रयोजनम् . (4.2.9) P II.274.2 - 8 R III.634 {8/10} अवामदेव्यम् इति एतत् सिद्धम् भवति . (4.2.9) P II.274.2 - 8 R III.634 {9/10} सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ . (4.2.9) P II.274.2 - 8 R III.634 {10/10} ग्रहणम् मा अतदर्थे भूत् वामदेवस्य na;nsvare . . (4.2.10) P II.274.10 - 14 R III.635 {1/9} परिवृतः रथः इति तदेकान्तग्रहणम् . (4.2.10) P II.274.10 - 14 R III.635 {2/9} परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् . (4.2.10) P II.274.10 - 14 R III.635 {3/9} येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् . (4.2.10) P II.274.10 - 14 R III.635 {4/9} इह मा भूत् : पुत्रैः परिवृतः रथः . (4.2.10) P II.274.10 - 14 R III.635 {5/9} छात्रैः परिवृतः रथः इति . (4.2.10) P II.274.10 - 14 R III.635 {6/9} तत् तर्हि वक्तव्यम् . (4.2.10) P II.274.10 - 14 R III.635 {7/9} न वक्तव्यम् . (4.2.10) P II.274.10 - 14 R III.635 {8/9} कस्मात् न भवति : पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति . (4.2.10) P II.274.10 - 14 R III.635 {9/9} अनभिधानात् . . (4.2.11) P II.274.16 - 17 R III.635 {1/4} अयम् योगः ;सक्यः अवक्तुम् . (4.2.11) P II.274.16 - 17 R III.635 {2/4} कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति . (4.2.11) P II.274.16 - 17 R III.635 {3/4} इनिना एतत् मत्वर्थीयेन सिद्धम् . (4.2.11) P II.274.16 - 17 R III.635 {4/4} पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली . . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {1/10} कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {2/10} कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {3/10} अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {4/10} कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {5/10} कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {6/10} अथ वा कुमार्याम् भवः कौमारः . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {7/10} यदि एवम् कौमारी भार्या इति न सिध्यति . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {8/10} पुंयोगात् स्त्र्यभिधानम् . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {9/10} पुंयोगात् स्त्र्यभिधानम् भविष्यति . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {10/10} कौमारस्य भार्या कौमारी इति . . (4.2.21) P II.275.7 - 13 R III.636 - 637 {1/13} सा अस्मिन् पौर्णमासी इति sa;nj;naagraha.nam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {2/13} सा अस्मिन् पौर्णमासी इति sa;nj;naagraha.nam kartavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {3/13} asa;nj;naayaam gariiyaan उप्संयोगः . (4.2.21) P II.275.7 - 13 R III.636 - 637 {4/13} अक्रियमाणे हि sa;nj;naagraha.ne गरीयान् उप्संयोगः कर्तव्यः स्यात् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {5/13} मासार्धमासयोः इति वक्तव्यम् स्यात् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {6/13} इह मा भूत् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {7/13} पौषी पौर्णमासी asmin pa;ncada;saraatre da;saraatre iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {8/13} संवत्सरपर्वणि इति च वक्तव्यम् स्यात् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {9/13} भृतकमासे मा भूत् इति . (4.2.21) P II.275.7 - 13 R III.636 - 637 {10/13} तत् तर्हि वक्तव्यम् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {11/13} न वक्तव्यम् . (4.2.21) P II.275.7 - 13 R III.636 - 637 {12/13} इतिकरणः क्रियते . (4.2.21) P II.275.7 - 13 R III.636 - 637 {13/13} ततः चेत् विवक्षा . . (4.2.25) P II.275.15 - 21 R III.637 - 638 {1/11} यस्य इति लोपः कस्मात् न भवति . (4.2.25) P II.275.15 - 21 R III.637 - 638 {2/11} इकारोच्चारणसामर्थ्यात् . (4.2.25) P II.275.15 - 21 R III.637 - 638 {3/11} अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः . (4.2.25) P II.275.15 - 21 R III.637 - 638 {4/11} यदि तावत् किमः kaade;sa.h कस्मै अनुब्रूहि इति भवितव्यम् . (4.2.25) P II.275.15 - 21 R III.637 - 638 {5/11} अथ न किमः काय अनुब्रूहि इति भवितव्यम् . (4.2.25) P II.275.15 - 21 R III.637 - 638 {6/11} यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् . (4.2.25) P II.275.15 - 21 R III.637 - 638 {7/11} सर्वस्य हि sarvanaamasa;nj;naa क्रियते . (4.2.25) P II.275.15 - 21 R III.637 - 638 {8/11} सर्वः च प्रजापतिः प्रजापतिः च कः . (4.2.25) P II.275.15 - 21 R III.637 - 638 {9/11} अपरः आह : यदि एव किमः अथ अपि न किमः ubhayathaa kaaya anubruuhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {10/11} sa;nj;nopasarjanayo.h hi sarvanaamasa;nj;naa prati.sidhyate . (4.2.25) P II.275.15 - 21 R III.637 - 638 {11/11} sa;nj;naa ca एषा तत्रभवतः . . (4.2.27) P II.276.2 - 4 R III.638 {1/6} अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः . (4.2.27) P II.276.2 - 4 R III.638 {2/6} अपोनपाते अनुब्रूहि . (4.2.27) P II.276.2 - 4 R III.638 {3/6} अपान्नपाते अनुब्रूहि . (4.2.27) P II.276.2 - 4 R III.638 {4/6} अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति . (4.2.27) P II.276.2 - 4 R III.638 {5/6} प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते . (4.2.27) P II.276.2 - 4 R III.638 {6/6} तेन असति प्रत्यये न भवितव्यम् . . (4.2.28) P II.276.6 - 10 R III.639 {1/6} छप्रकरणे पइ:न्गाक्षीपुत्रादिभ्यः उपस:न्ख्यानम् . (4.2.28) P II.276.6 - 10 R III.639 {2/6} छप्रकरणे पइ:न्गाक्षीपुत्रादिभ्यः उपस:न्ख्यानम् कर्तव्यम् . (4.2.28) P II.276.6 - 10 R III.639 {3/6} पइ:न्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् . (4.2.28) P II.276.6 - 10 R III.639 {4/6} ;सतरुद्रात् घ च . (4.2.28) P II.276.6 - 10 R III.639 {5/6} ;सतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः . (4.2.28) P II.276.6 - 10 R III.639 {6/6} ;सतरुद्रियम् ;सतरुद्रीयम् . . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {1/18} कथम् इदम् vij;naayate : भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {2/18} आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {3/18} कः च अत्र vi;se.sa.h . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {4/18} कालेभ्यः भवे प्रत्ययमात्रप्रस:न्गः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {5/18} यदि vij;naayate भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {6/18} यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रस:न्गः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {7/18} अथ vij;naayate कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः saa asya devataa iti asmin arthe iti praatipadikamaatraat praapnuvanti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {8/18} siddham tu ubhayanirde;saat . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {9/18} siddham etat . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {10/18} katham . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {11/18} ubhayanirde;saat . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {12/18} ubhayanirde;sa.h कर्तव्यः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {13/18} कालेभ्यः भववत् कालेभ्यः इति . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {14/18} सः तर्हि ubhayanirde;sa.h कर्तव्यः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {15/18} न कर्तव्यः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {16/18} भववत् इति वतिना nirde;sa.h अयम् . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {17/18} यदि च याभ्यः प्रकृतिभ्यः येन vi;se.se.na भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन vi;se.se.na सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {18/18} अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः . . (4.2.35) P II.277.7 - 11 R III.640 {1/7} .tha;nprakara.ne तत् अस्मिन् वर्तते इति navayaj;naadibhya.h उपस:न्ख्यानम् . (4.2.35) P II.277.7 - 11 R III.640 {2/7} .tha;nprakara.ne तत् अस्मिन् वर्तते इति navayaj;naadibhya.h उपस:न्ख्यानम् कर्तव्यम् . (4.2.35) P II.277.7 - 11 R III.640 {3/7} navayaj;na.h vartate asmin kaale naavayaj;nika.h . (4.2.35) P II.277.7 - 11 R III.640 {4/7} paakayaj;nika.h . (4.2.35) P II.277.7 - 11 R III.640 {5/7} पूर्णमासात् अण् . (4.2.35) P II.277.7 - 11 R III.640 {6/7} पूर्णमासात् अण् वक्तव्यः . (4.2.35) P II.277.7 - 11 R III.640 {7/7} पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः . . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {1/26} पितृव्यमातुल इति किम् निपात्यते . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {2/26} पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {3/26} पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {4/26} पितुः भ्राता पितृव्यः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {5/26} मातुः भ्राता मातुलः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {6/26} मातामहपितामहेति किम् निपात्यते . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {7/26} मातृपितृभ्याम् पितरि डामहच् . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {8/26} मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {9/26} मातुः पिता मातामहः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {10/26} पितुः पिता पितामहः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {11/26} मातरि षित् च . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {12/26} षित् च वक्तव्यः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {13/26} मातामही पितामही . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {14/26} महः वा छन्दसि आन:नः avagrahadar;sanaat . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {15/26} महः वा पुनः एषः भविष्यति छन्दसि आन:नः avagrahadar;sanaat . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {16/26} छन्दसि आन:नः अवग्रहः d.r;syate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {17/26} पिता-महः इति . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {18/26} अवेः दुग्धे सोढदूसमरीसचः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {19/26} अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {20/26} अविसोढम् अविदूसम् अविमरीसम् . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {21/26} तिलात् निष्फलात् pi;njapejau . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {22/26} तिलात् निष्फलात् pi;njapejau वक्तव्यौ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {23/26} tilapi;nja.h तिलपेजः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {24/26} pi;nja.h छन्दसि डित् च . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {25/26} pi;nja.h छन्दसि डित् च वक्तव्यः . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {26/26} tilapi;njam दण्डानतम् . . (4.2.38) P II.278.12 - 17 R III.642 {1/11} किमर्थम् भिक्षादिषु yuvati;sabda.h पठ्यते न तस्य समूहः इति एव सिद्धम् . (4.2.38) P II.278.12 - 17 R III.642 {2/11} न सिध्यति . (4.2.38) P II.278.12 - 17 R III.642 {3/11} अनुदात्तादिलक्षणः a;n प्राप्तः . (4.2.38) P II.278.12 - 17 R III.642 {4/11} तद्बाधनार्थम् . (4.2.38) P II.278.12 - 17 R III.642 {5/11} अतः उत्तरम् पठति : भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ . (4.2.38) P II.278.12 - 17 R III.642 {6/11} भिक्षादिषु युवतिग्रहणम् अनर्थकम् . (4.2.38) P II.278.12 - 17 R III.642 {7/11} किम् कारणम् . (4.2.38) P II.278.12 - 17 R III.642 {8/11} पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ . (4.2.38) P II.278.12 - 17 R III.642 {9/11} पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति . (4.2.38) P II.278.12 - 17 R III.642 {10/11} सिद्धः च प्रत्ययविधौ . (4.2.38) P II.278.12 - 17 R III.642 {11/11} सः च सिद्धः प्रत्ययविधौ . . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {1/19} वृद्धात् च इति वक्तव्यम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {2/19} वृद्धानाम् समूहः वार्धकम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {3/19} a;na.h vu;n पूर्वविप्रतिषिद्धम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {4/19} a;na.h vu;n भवति पूर्वविप्रतिषेधेन . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {5/19} a;na.h avakaa;sa.h कपोत कापोतम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {6/19} vu;na.h avakaa;sa.h ग्लुचुकायनि ग्लौचुकायनकम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {7/19} इह उभयम् प्राप्नोति औपगवकम् कापटवकम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {8/19} vu;n भवति पूर्वविप्रतिषेधेन . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {9/19} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {10/19} न वक्तव्यः . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {11/19} वक्ष्यति एतत् पूर्वः अपि vu;n परम् a;nam बाधते इति . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {12/19} अथ वा इष्टवाची para;sabda.h . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {13/19} विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {14/19} ठक् तु विप्रतिषेधात् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {15/19} ठक् तु भवति विप्रतिषेधेन . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {16/19} ठकः avakaa;sa.h सक्तु साक्तुकम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {17/19} a;na.h सः एव . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {18/19} इह उभयम् प्राप्नोति आपूपिकम् ;साष्कुलिकम् मौदिकम् . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {19/19} ठक् भवति विप्रतिषेधेन . . (4.2.40) P II.279.9 R III.643 {1/2} गणिकायः च इति वक्तव्यम् . (4.2.40) P II.279.9 R III.643 {2/2} गणिकानाम् समूहः गाणिक्यम् . . (4.2.42) P II.279.11 - 17 R III.643 {1/10} किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न ya;n प्रकृतः सः अनुवर्तिष्यते . (4.2.42) P II.279.11 - 17 R III.643 {2/10} न हि अस्ति vi;se.sa.h ब्राह्मणादिभ्यः यनः वा ya;na.h वा . (4.2.42) P II.279.11 - 17 R III.643 {3/10} तत् एव रूपम् सः एव स्वरः . (4.2.42) P II.279.11 - 17 R III.643 {4/10} एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् ;सास्ति तत् j;naapayati आचार्यः अन्येभ्यः अपि अयम् भवति इति . (4.2.42) P II.279.11 - 17 R III.643 {5/10} किम् एतस्य j;naapane प्रयोजनम् . (4.2.42) P II.279.11 - 17 R III.643 {6/10} यन्प्रकरणे पृष्ठात् उपस:न्ख्यानम् इति चोदयिष्यति . (4.2.42) P II.279.11 - 17 R III.643 {7/10} तन् न कर्तव्यम् भवति . (4.2.42) P II.279.11 - 17 R III.643 {8/10} यन्प्रकरणे पृष्ठात् उपस:न्ख्यानम् . (4.2.42) P II.279.11 - 17 R III.643 {9/10} यन्प्रकरणे पृष्ठात् उपस:न्ख्यानम् कर्तव्यम् . (4.2.42) P II.279.11 - 17 R III.643 {10/10} पृष्ठानाम् समूहः पृष्ठ्यः षडहः . . (4.2.43) P II.279.19 - 280.6 R III.644 {1/14} गजसहायाभ्याम् च इति वक्तव्यम् . (4.2.43) P II.279.19 - 280.6 R III.644 {2/14} गजता सहायता . (4.2.43) P II.279.19 - 280.6 R III.644 {3/14} अह्नः खः . (4.2.43) P II.279.19 - 280.6 R III.644 {4/14} अह्नः खः वक्तव्यः . (4.2.43) P II.279.19 - 280.6 R III.644 {5/14} अह्नाम् समूहः अहीनः . (4.2.43) P II.279.19 - 280.6 R III.644 {6/14} क्रतौ . (4.2.43) P II.279.19 - 280.6 R III.644 {7/14} क्रतौ इति वक्तव्यम् . (4.2.43) P II.279.19 - 280.6 R III.644 {8/14} इह मा भूत् . (4.2.43) P II.279.19 - 280.6 R III.644 {9/14} आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः . (4.2.43) P II.279.19 - 280.6 R III.644 {10/14} par;svaa.h सण् . (4.2.43) P II.279.19 - 280.6 R III.644 {11/14} par;svaa.h सण् वक्तव्यः . (4.2.43) P II.279.19 - 280.6 R III.644 {12/14} par;suunaam समूहः paar;svam . (4.2.43) P II.279.19 - 280.6 R III.644 {13/14} यदि सण् क्रियते itsa;nj;naa न प्राप्नोति . (4.2.43) P II.279.19 - 280.6 R III.644 {14/14} एवम् तर्हि णस् वक्तव्यः . . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {1/52} खण्डिका ;सुक उलूक . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {2/52} किमर्थम् कण्डिकादिषु uluuka;sabda.h पठ्यते न अनुदात्तदेः इति एव सिद्धम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {3/52} न सिध्यति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {4/52} चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः d.r;syate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {5/52} चाषेण किकिदीविना . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {6/52} यत् उलूकः वदति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {7/52} न एतयोः छन्दसि सामूहिकः d.r;syate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {8/52} यत्र च d.r;syate तत्र एतौ अनुदात्तादी . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {9/52} इदम् तर्हि प्रयोजनम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {10/52} अयम् औलूक्यः गोत्रम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {11/52} तत्र gotraa;sraya.h vu;n प्राप्तः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {12/52} तद्बाधनार्थम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {13/52} एतत् अपि न अस्ति प्रयोजनम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {14/52} बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {15/52} तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {16/52} न सिध्यति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {17/52} गोत्रे अलुक् अचि इति अलुक् प्राप्नोति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {18/52} a;nsiddhi.h अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {19/52} अनुदात्तादेः इति एव a;n सिद्धः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {20/52} किमर्थम् k.sudramaalava;sabda.h खण्डिकादिषु पठ्यते . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {21/52} gotraa;sraya.h vu;n प्राप्तः तद्बाधनार्थम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {22/52} गोत्रात् vu;n न च तत् गोत्रम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {23/52} गोत्रात् vu;n भवति इति उच्यते न च k.sudramaalavaka;sabda.h गोत्रम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {24/52} न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {25/52} तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {26/52} kaa;sikosaliiyaa.h इति vu;n न भवति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {27/52} तदन्तविधिना प्राप्नोति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {28/52} तदन्तात् न सः सर्वतः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {29/52} परिगणितेषु कार्येषु तदन्तविधिः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {30/52} न च इदम् तत्र परिगण्यते . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {31/52} j;naapakam स्यात् तदन्तत्वे . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {32/52} एवम् तर्हि j;naapayati आचार्यः भवति इह तदन्तविधिः इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {33/52} तथा च aapi;sale.h विधिः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {34/52} एवम् च कृत्वा aapi;sale.h आचार्यस्य विधिः उपपन्नः भवति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {35/52} धेनुः ana;ni कम् उत्पादयति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {36/52} धेनूनाम् समूहः धैनुकम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {37/52} ana;ni इति किम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {38/52} अधेनूनाम् समूहः आधेनवम् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {39/52} सेनायाम् नियमार्थम् वा . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {40/52} अथ वा नियमार्थः अयम् आरम्भः . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {41/52} k.sudrakamaalava;sabdaat सेनायाम् एव . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {42/52} क्व मा भूत् . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {43/52} क्षौद्रकमालवकम् अन्यत् इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {44/52} यथा बाध्येत वा a;n vu;naa . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {45/52} अथ वा j;naapayati आचार्यः पूर्वः अपि vu;n परम् a;nam बाधते इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {46/52} ननु च उक्तम् गोत्रात् vu;n न च तत् गोत्रम् इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {47/52} तदन्तविधिना प्राप्नोति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {48/52} ननु च उक्तम् तदन्तात् न सः सर्वतः इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {49/52} j;naapakam स्यात् तदन्तत्वे . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {50/52} एवम् तर्हि j;naapayati आचार्यः भवति इह तदन्तविधिः इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {51/52} कथम् पुनः एतत् उभयम् ;सक्यम् j;naapayitum भवति च तदन्तविधिः पूर्वः च vu;n परम् a;nam बाधते इति . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {52/52} उभयम् j;naapyate . . (4.2.45.2) P II.281.15 - 17 R III.647 {1/5} a;nprakara.ne क्षुद्रकमालवात् senaasa;nj;naayaam . (4.2.45.2) P II.281.15 - 17 R III.647 {2/5} a;nprakara.ne क्षुद्रकमालवात् senaasa;nj;naayaam इति वक्तव्यम् . (4.2.45.2) P II.281.15 - 17 R III.647 {3/5} क्षौद्रकमालवी सेना चेत् . (4.2.45.2) P II.281.15 - 17 R III.647 {4/5} क्व मा भूत् . (4.2.45.2) P II.281.15 - 17 R III.647 {5/5} क्षौद्रकमालवकम् अन्यत् . . (4.2.49) P II.281.19 - 25 R III.647 - 648 {1/11} paa;sa तृण धूम वात . (4.2.49) P II.281.19 - 25 R III.647 - 648 {2/11} p.rthagvaataadar;sanaat असमूहः . (4.2.49) P II.281.19 - 25 R III.647 - 648 {3/11} p.rthagvaataadar;sanaat अयुक्तः अयम् सामूहिकः . (4.2.49) P II.281.19 - 25 R III.647 - 648 {4/11} न हि पृथक् वाताः d.r;syante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {5/11} न तर्हि इदानीम् भवति वात्या इति . (4.2.49) P II.281.19 - 25 R III.647 - 648 {6/11} भवति . (4.2.49) P II.281.19 - 25 R III.647 - 648 {7/11} ;सीघ्रत्वे तु . (4.2.49) P II.281.19 - 25 R III.647 - 648 {8/11} ;सीघ्रः वातः वात्या . (4.2.49) P II.281.19 - 25 R III.647 - 648 {9/11} अथ वा पृथक् वाताः अपि d.r;syante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {10/11} तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः . (4.2.49) P II.281.19 - 25 R III.647 - 648 {11/11} वाताः वान्तु di;sa.h da;sa . . (4.2.50 - 51) P II.282.3 - 4 R III.648 {1/3} खलादिभः इनिः . (4.2.50 - 51) P II.282.3 - 4 R III.648 {2/3} खलादिभः इनिः वक्तव्यः . (4.2.50 - 51) P II.282.3 - 4 R III.648 {3/3} खलिनी ऊहिनी कुन्दुमिनी इति . . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {1/25} विषयाभिधाने जनपदे luP बहुवचनविषयात् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {2/25} विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {3/25} a:न्गानाम् विषयः a:न्गाः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {4/25} व:न्गाः सुह्माः पुण्ड्राः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {5/25} गान्धार्यादिभ्यः वा . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {6/25} गान्धार्यादिभ्यः वा इति वक्तव्यम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {7/25} गान्धारः गान्धारयः वासातः वसातयः ;सैबः ;सिबयः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {8/25} राजन्यादिभ्यः वा vu;n . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {9/25} राजन्यादिभ्यः वा vu;n वक्तव्यः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {10/25} राजन्याः राजन्यकः दैवयातवः दैवयातवकः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {11/25} बैल्ववनादिभ्यः नित्यम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {12/25} बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {13/25} बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {14/25} तत् तर्हि बहु वक्तव्यम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {15/25} न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {16/25} न वा वक्तव्यम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {17/25} किम् कारणम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {18/25} अभिधेयस्य निवासविषयत्वात् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {19/25} यत् अभिधेयम् सः निवासः च विषयः च . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {20/25} अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {21/25} इदम् तर्हि प्रयोजनम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {22/25} एतत् j;naasyaami इह नित्यः विधिः इह विभाषा इति . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {23/25} एतत् अपि न अस्ति प्रयोजनम् . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {24/25} यावता यत् अभिधेयम् सः निवासः च विषयः च . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {25/25} अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः . . (4.2.55) P II.283.5 - 7 R III.650 {1/3} छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपस:न्ख्यानम् . (4.2.55) P II.283.5 - 7 R III.650 {2/3} छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपस:न्ख्यानम् कर्तव्यम् . (4.2.55) P II.283.5 - 7 R III.650 {3/3} त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् . . (4.2.59) P II.283.9 - 11 R III.650 - 651 {1/3} किमर्थम् इमौ उभौ अर्थौ nirdi;syete न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ . (4.2.59) P II.283.9 - 11 R III.650 - 651 {2/3} न एतयोः aava;syaka.h samaave;sa.h . (4.2.59) P II.283.9 - 11 R III.650 - 651 {3/3} भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति . . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {1/49} उक्थादि इति उच्यते . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {2/49} कानि उक्थानि . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {3/49} सामानि . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {4/49} यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {5/49} न एषः दोषः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {6/49} तादर्थ्यात् ताच्छब्द्यम् भविष्यति . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {7/49} उक्थार्थम् उक्थम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {8/49} इह उक्थानि अधीते औक्थिकः yaj;nam अधीते yaaj;nika.h . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {9/49} यः इदानीम् औक्थिक्यम् yaaj;nikam च अधीते कथम् तत्र भवितव्यम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {10/49} औक्थिकः yaaj;nika.h इति एव भवितव्यम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {11/49} कथम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {12/49} तस्येदम्प्रत्ययात् लुक् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {13/49} तस्येदम्प्रत्ययात् लुक् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {14/49} तस्येदम्प्रत्ययस्य च . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {15/49} सः तर्हि वक्तव्यः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {16/49} न वक्तव्यः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {17/49} इह अस्माभिः trai;sabdyam साध्यम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {18/49} उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {19/49} तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {20/49} तत् यथा अवेः मांसम् इति विगृह्य avika;sabdaat उत्पत्तिः भवति आविकम् इति . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {21/49} एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {22/49} औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {23/49} विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {24/49} विद्या . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {25/49} वायसविद्यकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {26/49} विद्या लक्षण गोलक्षणिकः aa;svalak.sa.nika.h . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {27/49} लक्षण . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {28/49} कल्प . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {29/49} paaraa;sarakalpika.h पारकल्पिकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {30/49} kalp . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {31/49} suutra . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {32/49} वार्त्तिकसूत्रिकः सा:न्ग्रहसूत्रिकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {33/49} अकल्पादेः इति किमर्थम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {34/49} काल्पसूत्रः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {35/49} विद्या च अन:न्गक्षत्रधर्मत्रिपूर्वा . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {36/49} विद्या च अन:न्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {37/49} आ:न्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {38/49} आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {39/49} यावक्रीतिकः प्रइय:न्गविकः यायातिकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {40/49} आख्यान . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {41/49} आख्यायिका . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {42/49} वासवदत्तिकः सौमनोत्तरिकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {43/49} ऐतिहासिकः पौराणिकः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {44/49} सर्वसादेः द्विगोः च लः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {45/49} सर्वसादेः द्विगोः च लः वक्तव्यः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {46/49} सर्ववेदः सर्वतन्त्रः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {47/49} सवार्त्तिकः सस:न्ग्रहः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {48/49} pa;ncakalpa.h द्वितन्त्रः . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {49/49} अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् ;सतषष्टेः षिकन् पथः . . (4.2.62) P II.284.17 - 18 R III.654 {1/3} अयम् योगः ;सक्यः अवक्तुम् . (4.2.62) P II.284.17 - 18 R III.654 {2/3} कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः . (4.2.62) P II.284.17 - 18 R III.654 {3/3} इनिना एव मत्वर्थीयेन सिद्धम् . . (4.2.63) P II.284.20 - 22 R III.654 {1/5} अयुक्तः अयम् nirde;sa.h . (4.2.63) P II.284.20 - 22 R III.654 {2/5} अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति . (4.2.63) P II.284.20 - 22 R III.654 {3/5} न एषः दोषः . (4.2.63) P II.284.20 - 22 R III.654 {4/5} साहचर्यात् ताच्छब्द्यम् भविष्यति . (4.2.63) P II.284.20 - 22 R III.654 {5/5} वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति . . (4.2.64) P II.284.24 R III.654 {1/3} अयुक्तः अयम् nirde;sa.h . (4.2.64) P II.284.24 R III.654 {2/3} प्रौक्तात् इति भवितव्यम् . (4.2.64) P II.284.24 R III.654 {3/3} सौत्रः nirde;sa.h . . (4.2.65) P II.285.2 R III.655 {1/3} स:न्ख्याप्रकृतेः इति वक्तव्यम् . (4.2.65) P II.285.2 R III.655 {2/3} इह मा भूत् . (4.2.65) P II.285.2 R III.655 {3/3} माहावार्त्तिकः कालपकः . . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {1/31} किमर्थम् इदम् उच्यते . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {2/31} अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {3/31} अन्यत्र अभिधेयम् अनित्यम् भवति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {4/31} पाणिनीयम् इति वा भवति पाणिनीयाः इति वा . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {5/31} अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {6/31} इष्यते च तद्विषयता एव स्यात् इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {7/31} तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {8/31} एवमर्थम् इदम् उच्यते . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {9/31} अस्ति प्रयोजनम् एतत् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {10/31} किम् तर्हि इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {11/31} तत्र यथाधिकारम् तद्विषयप्रस:न्गः . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {12/31} तत्र यथाधिकारम् तद्विषयता प्राप्नोति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {13/31} अधीते वेद इति वर्तते . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {14/31} तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {15/31} ये अन्ये उपचाराः तत्र न स्यात् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {16/31} यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {17/31} सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {18/31} सिद्धम् एतत् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {19/31} कथम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {20/31} प्रोक्ताधिकारे एव तद्विषयता वक्तव्या . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {21/31} तेन प्रोक्तम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {22/31} छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {23/31} तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {24/31} ननु च इह अपि क्रियते . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {25/31} परार्थम् एतद् भवति तत् अधीते तत् वेद इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {26/31} एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {27/31} ननु च तत्र अपि क्रियते . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {28/31} परार्थम् तत् भविष्यति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {29/31} पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु ;सौनकादिभ्यः छन्दसि इति . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {30/31} इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {31/31} कः नु अत्र vi;se.sa.h . . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {1/34} yaaj;navakkyaadibhya.h प्रतिषेधः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {2/34} yaaj;navakyaadibhya.h प्रतिषेधः वक्तव्यः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {3/34} yaaj;navalkaani ब्राह्मणानि . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {4/34} सौलभानि . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {5/34} किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः yaaj;navakkyaadibhya.h प्रतिषेधः वक्तव्यः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {6/34} न इति आह . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {7/34} सर्वथा yaaj;navakkyaadibhya.h प्रतिषेधः वक्तव्यः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {8/34} इनिः वा प्रोक्ते तद्विषयः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {9/34} अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {10/34} यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पइ:न्गी कल्पः अत्र अपि प्राप्नोति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {11/34} kaa;syapakau;sikagraha.nam च कल्पे नियमार्थम् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {12/34} kaa;syapakau;sikagraha.nam च कल्पे नियमार्थम् द्रष्टव्यम् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {13/34} kaa;syapakau;sikaabhyaam eva इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {14/34} एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {15/34} तैत्तिरीयाः वारतन्तवीयाः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {16/34} यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {17/34} एवम् अपि पइ:न्गी कल्पः अत्र अपि प्राप्नोति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {18/34} kaa;syapakau;sikagraha.nam च कल्पे नियमार्थम् इति एव . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {19/34} एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {20/34} क्रौडाः का:न्कताः मौदाः पैप्पलादाः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {21/34} छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {22/34} ये अन्ये उपचाराः तत्र न बाधेरन् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {23/34} तित्तिरिणा प्रोक्ताः ;स्लोकाः इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {24/34} अस्ति तर्हि avi;se.se.na . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {25/34} ननु च उक्तम् yaaj;navakyaadibhya.h प्रतिषेधः इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {26/34} वक्ष्यति एतत् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {27/34} yaaj;navakyaadibhya.h प्रतिषेधः तुल्यकालत्वात् इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {28/34} तत्र एव वक्तव्यम् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {29/34} तद्विषयता च न भवति इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {30/34} कथम् kaa;syapina.h kau;sikina.h इति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {31/34} इनिः प्रोक्ते तद्विषयः bhavati iti ucyamaane ava;syam kaa;syapakau;sikagraha.nam कल्पे नियमार्थम् द्रष्टव्यम् . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {32/34} तत् एव इदानीम् विध्यर्थम् भविष्यति . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {33/34} कथम् paaraa;sari.na.h भिक्षवः ;सैलालिनः नटाः . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {34/34} अत्र अपि तद्विषयता च इति अनुवर्तिष्यते . . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {1/21} किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {2/21} किम् च अतः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {3/21} यदि एकः योगः उत्तरेषु arthaade;sane.su de;se तन्नाम्नि de;se तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {4/21} न हि एकयोगे अनुवृत्तिः भवति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {5/21} कथम् j;naayate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {6/21} यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {7/21} अथ नानायोगाः ओः a;n इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् arthaade;sanam तस्य एव विषये स्यात् . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {8/21} यथा इच्छसि तथा अस्तु . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {9/21} अस्तु तावत् एकः योगः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {10/21} ननु च उक्तम् उत्तरेषु arthaade;sane.su de;se तन्नाम्नि de;se तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {11/21} न हि एकयोगे अनुवृत्तिः भवति इति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {12/21} एकयोगे अपि अनुवृत्तिः भवति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {13/21} कथम् j;naayate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {14/21} यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {15/21} कथम् तत् अधीते तत् वेद इति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {16/21} प्रमादकृतम् आचार्यस्य ;सक्यम् अकर्तुम् . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {17/21} अथ वा पुनः सन्तु नानायोगाः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {18/21} ननु च उक्तम् ओः a;n इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् arthaade;sanam तस्य एव विषये स्यात् इति . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {19/21} न एषः दोषः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {20/21} गोयूथवत् अधिकाराः . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {21/21} तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः . . (4.2.71) P II.287.13 - 16 R III.661 {1/7} ओः a;nvidhe.h नद्याम् matuP विप्रतिषिद्धम् . (4.2.71) P II.287.13 - 16 R III.661 {2/7} ओः a;nvidhe.h नद्याम् मतुप् भवति विप्रतिषेधेन . (4.2.71) P II.287.13 - 16 R III.661 {3/7} ओः a;na.h avakaa;sah.h कन्नतु कान्नवतम् . (4.2.71) P II.287.13 - 16 R III.661 {4/7} मतुपः avakaa;sa.h उदुम्बरावती ma;sakaavatii . (4.2.71) P II.287.13 - 16 R III.661 {5/7} इह उभयम् प्राप्नोति . (4.2.71) P II.287.13 - 16 R III.661 {6/7} इक्षुमती द्रुमती . (4.2.71) P II.287.13 - 16 R III.661 {7/7} मतुप् भवति विप्रतिषेधेन . . (4.2.72) P II.287.18 - 21 R III.661 - 662 {1/10} a:न्गग्रहणम् किमर्थम् . (4.2.72) P II.287.18 - 21 R III.661 - 662 {2/10} यथा बह्वज्ग्रहणम् a:ngavi;se.sa.nam vij;naayeta . (4.2.72) P II.287.18 - 21 R III.661 - 662 {3/10} बह्वचः a:न्गात् इति . (4.2.72) P II.287.18 - 21 R III.661 - 662 {4/10} अथ अक्रियमाणे a:न्गग्रहणे बह्वज्ग्रहणम् कस्य vi;se.sa.nam स्यात् . (4.2.72) P II.287.18 - 21 R III.661 - 662 {5/10} matvantavi;se.sa.nam . (4.2.72) P II.287.18 - 21 R III.661 - 662 {6/10} तत्र कः दोषः . (4.2.72) P II.287.18 - 21 R III.661 - 662 {7/10} इह अपि प्रसज्येत . (4.2.72) P II.287.18 - 21 R III.661 - 662 {8/10} मालावताम् अयम् निवासः मालावतम् . (4.2.72) P II.287.18 - 21 R III.661 - 662 {9/10} अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् . (4.2.72) P II.287.18 - 21 R III.661 - 662 {10/10} अस्ति इति आह : स्ववान् , ;स्ववान् . . (4.2.85) P II.287.23 - 288.5 R III.662 {1/8} किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् . (4.2.85) P II.287.23 - 288.5 R III.662 {2/8} नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् . (4.2.85) P II.287.23 - 288.5 R III.662 {3/8} नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् . (4.2.85) P II.287.23 - 288.5 R III.662 {4/8} अयम् मत्वर्थे अण् विधीयते . (4.2.85) P II.287.23 - 288.5 R III.662 {5/8} सः vi;se.savihita.h सामान्यविहितम् मतुपम् बाधेत . (4.2.85) P II.287.23 - 288.5 R III.662 {6/8} निर्वृत्ताद्यर्थम् च . (4.2.85) P II.287.23 - 288.5 R III.662 {7/8} निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते . (4.2.85) P II.287.23 - 288.5 R III.662 {8/8} निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् . . (4.2.87) P II.288.7 R III.662 {1/2} महिषात् च इति वक्तव्यम् . (4.2.87) P II.288.7 R III.662 {2/2} महिष्मान् . . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {1/40} यदि पुनः अयम् कुट् परादिः क्रियेत . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {2/40} कुटि प्रत्ययादेः aade;saanupapatti.h अनादित्वात् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {3/40} कुटि सति प्रत्ययादेः इति aade;sasya अनुपपत्तिः . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {4/40} कुटि कृते अनादित्वात् aade;sa.h न प्राप्नोति . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {5/40} एवम् तर्हि पूर्वान्तः करिष्यते . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {6/40} पूर्वान्ते ह्रस्वत्वम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {7/40} यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {8/40} ku;ncakiiyaa.h . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {9/40} परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {10/40} अस्तु तर्हि परादिः . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {11/40} ननु च उक्तम् कुटि कृते अनादित्वात् aade;sa.h न प्राप्नोति इति . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {12/40} सिद्धम् तु आदिष्टस्य कुड्वचनात् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {13/40} सिद्धम् एतत् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {14/40} कथम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {15/40} कुट् आदिष्टस्य इति वक्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {16/40} तत् तर्हि वक्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {17/40} न वक्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {18/40} सन्नियोगात् सिद्धम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {19/40} सन्नियोग्ः करिष्यते . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {20/40} कः एषः यत्नः चोद्यते सन्नियोगः नाम . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {21/40} चकारः कर्तव्यः . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {22/40} कुट् ca . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {23/40} yat ca anyat praapnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {24/40} kim ca anyat praapnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {25/40} aade;sa.h . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {26/40} sidhyati . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {27/40} suutram tarhi bhidyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {28/40} yathaanyaasam eva astu . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {29/40} nanu ca uktam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {30/40} puurvaante hrasvatvam iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {31/40} nipaatanaat etat siddham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {32/40} kim nipaatanam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {33/40} kru;ncaa.h ह्रस्वत्वम् च इति . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {34/40} तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {35/40} परादौ अपि एषः दोषः . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {36/40} यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे ;सख्यम् vij;naatum . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {37/40} इह अपि प्रसज्येत . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {38/40} नदीकल्पः परीवाहः कुमारीकाम्यति इति . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {39/40} तस्मात् उभाभ्याम् एतत् वक्तव्यम् . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {40/40} kru;ncaa.h ह्रस्वत्वम् च इति . . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {1/53} ;सेषे इति उच्यते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {2/53} कः ;सेषः नाम . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {3/53} अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः ;सेषः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {4/53} किमर्थम् पुनः ;सेषग्रहणम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {5/53} ;सेषे घादयः यथा स्युः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {6/53} स्वार्थे मा भूवन् इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {7/53} न एतत् अस्ति प्रयोजनम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {8/53} इदम् तावत् अयम् प्रष्टव्यः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {9/53} अणादयः स्वार्थे कस्मात् न भवन्ति इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {10/53} अपत्यादिषु अर्थेषु अणादयः विधीयन्ते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {11/53} तेन स्वार्थे न भविष्यन्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {12/53} इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {13/53} तेन स्वार्थे न भविष्यन्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {14/53} कथम् पुनः इह उच्यमानाः घादयः जातादिषु ;सक्याः vij;naatum . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {15/53} अनुवर्तिष्यन्ते तत्र घादयः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {16/53} यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {17/53} एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {18/53} अयुक्ता एवम् बहुनः अपेक्षा . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {19/53} अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {20/53} बहुनः अपि अपेक्षा भवति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {21/53} तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् savi;se.sakam सर्वम् अपेक्ष्यते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {22/53} अथ वा पुनः अस्तु अनुवृत्तिः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {23/53} ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {24/53} न एषः दोषः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {25/53} सम्बन्धम् अनुवर्तिष्यते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {26/53} राष्ट्रावारपारात् घखौ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {27/53} ग्रामात् yakha;nau राष्ट्रावारपारात् घखौ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {28/53} कत्त्र्यादिभ्यः .dhaka;n राष्ट्रावारपारात् घखौ ग्रामात् yakha;nau इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {29/53} अतः उत्तरम् पठति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {30/53} ;सेषवचनम् घादीनाम् अपत्यादिषु अप्रस:न्गार्थम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {31/53} ;सेषवचनम् क्रियते ;सेषे घादयः यथा स्युः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {32/53} अपत्यादिषु मा भूवन् इति इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {33/53} कथम् च प्राप्नुवन्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {34/53} तस्येदंवचनात् प्रस:न्गः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {35/53} tasyeda.mvi;se.saa.h हि एते अपत्यम् समूहः निवासः विकारः इति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {36/53} विप्रतिषेधात् सिद्धम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {37/53} अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {38/53} न वा परत्वात् घादीनाम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {39/53} न एषः युक्तः विप्रतिषेधः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {40/53} किम् कारणम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {41/53} परत्वात् घादीनाम् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {42/53} विप्रतिषेधे परम् इति उच्यते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {43/53} पूर्वे च अणादयः परे घादयः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {44/53} परे अणादयः करिष्यन्ते . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {45/53} सूत्रविपर्यासः च एवम् कृतः भवति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {46/53} अणपवादत्वात् च अण्विषये घादिप्रस:न्गः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {47/53} अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {48/53} न एषः दोषः . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {49/53} आचार्यप्रवृत्तिः j;naapayati न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् ;सास्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {50/53} न एतत् अस्ति j;naapakam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {51/53} फिनर्थम् एतत् स्यात् . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {52/53} सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {53/53} गोत्रग्रहणम् सामुहिकेषु j;naapakam दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु . . (4.2.93) P II.291.10 - 13 R III.670 {1/6} अवारपारात् विगृहीतात् अपि . (4.2.93) P II.291.10 - 13 R III.670 {2/6} अवारपारात् विगृहीतात् अपि इति वक्तव्यम् . (4.2.93) P II.291.10 - 13 R III.670 {3/6} अवरीणः पारीणः अवारपारीणः . (4.2.93) P II.291.10 - 13 R III.670 {4/6} विपरीतात् च . (4.2.93) P II.291.10 - 13 R III.670 {5/6} विपरीतात् च इति वक्तव्यम् . (4.2.93) P II.291.10 - 13 R III.670 {6/6} पारावारीणः . . (4.2.95) P II.291.15 - 16 R III.670 {1/5} ग्रामात् च इति वक्तव्यम् . (4.2.95) P II.291.15 - 16 R III.670 {2/5} ग्रामेयकः . (4.2.95) P II.291.15 - 16 R III.670 {3/5} तत् तर्हि वक्तव्यम् . (4.2.95) P II.291.15 - 16 R III.670 {4/5} न वक्तव्यम् . (4.2.95) P II.291.15 - 16 R III.670 {5/5} कत्त्र्यादिभ्यः .dhaka;n इति अत्र ग्रामात् इति अनुवर्तिष्यते . . (4.2.96) P II.291.18 - 20 R III.670 - 671 {1/6} अयम् योगः ;सक्यः अवक्तुम् . (4.2.96) P II.291.18 - 20 R III.670 - 671 {2/6} कथम् कौलेयकः . (4.2.96) P II.291.18 - 20 R III.670 - 671 {3/6} कुलस्य अपत्यम् . (4.2.96) P II.291.18 - 20 R III.670 - 671 {4/6} कुक्षिग्रीवात् तु कन् .dha;na.h . (4.2.96) P II.291.18 - 20 R III.670 - 671 {5/6} कुलस्य अपत्यम् कौलेयकः इति भविष्यति . (4.2.96) P II.291.18 - 20 R III.670 - 671 {6/6} कुक्षिग्रीवात् अपि .dha;nantaat कन् भविष्यति . . (4.2.99) P II.292.2 R III.671 {1/2} बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् . (4.2.99) P II.292.2 R III.671 {2/2} बाह्लायनी और्दायनी पार्दायनी . . (4.2.100) P II.292.4 - 14 R III.671 - 672 {1/21} अमनुष्ये इति किमर्थम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {2/21} रा:न्कवकः मनुष्यः . (4.2.100) P II.292.4 - 14 R III.671 - 672 {3/21} र:न्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः vu;nvidhaanaat . (4.2.100) P II.292.4 - 14 R III.671 - 672 {4/21} र:न्कोः अमनुष्यग्रहणम् अनर्थकम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {5/21} किम् कारणम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {6/21} मनुष्यतत्स्थयोः vu;nvidhaanaat . (4.2.100) P II.292.4 - 14 R III.671 - 672 {7/21} अयम् मनुष्ये मनुष्यतत्स्थे च vu;n विधीयते . (4.2.100) P II.292.4 - 14 R III.671 - 672 {8/21} सः बाधकः भविष्यति . (4.2.100) P II.292.4 - 14 R III.671 - 672 {9/21} एवम् तर्हि j;naapayati आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति . (4.2.100) P II.292.4 - 14 R III.671 - 672 {10/21} अमनुष्ये मनुष्यस्थे ष्फगणोः j;naapakam इति चेत् न अनिष्टत्वात् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {11/21} अमनुष्ये मनुष्यस्थे ष्फगणोः j;naapakam इति चेत् तत् न . (4.2.100) P II.292.4 - 14 R III.671 - 672 {12/21} किम् कारणम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {13/21} अनिष्टत्वात् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {14/21} न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते . (4.2.100) P II.292.4 - 14 R III.671 - 672 {15/21} किम् तर्हि . (4.2.100) P II.292.4 - 14 R III.671 - 672 {16/21} vu;n एव इष्यते . (4.2.100) P II.292.4 - 14 R III.671 - 672 {17/21} अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {18/21} अण्ग्रहनम् च अनर्थकम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {19/21} किम् कारणम् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {20/21} कच्छादिभ्यः अण्वचनात् . (4.2.100) P II.292.4 - 14 R III.671 - 672 {21/21} कच्छादिपाठात् अत्र अण् भविष्यति . . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {1/26} परिगणनम् कर्तव्यम् . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {2/26} अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {3/26} अमा अमात्यः अमा . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {4/26} इह इहत्यः इह . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {5/26} क्व क्वत्यः क्व . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {6/26} तसि ततस्त्यः यतस्त्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {7/26} त्र तत्रत्र्यः यत्रत्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {8/26} इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {9/26} औत्तराहः औपरिष्टः पारतः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {10/26} त्यप् नेः ध्रुवे . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {11/26} त्यप् नेः ध्रुवे वक्तव्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {12/26} नित्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {13/26} निसः गते . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {14/26} त्यप् वक्तव्यः इति . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {15/26} निष्ट्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {16/26} अरण्यात् णः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {17/26} अरण्यात् णः वक्तव्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {18/26} आरण्याः सुमनसः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {19/26} दूरात् एत्यः डूरात् एत्यः वक्तव्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {20/26} दूरेत्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {21/26} उत्तरात् aaha;n . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {22/26} उत्तरात् aaha;n वक्तव्यः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {23/26} औत्तराहः . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {24/26} अव्ययात् त्यपि आविष्टस्य उपस:न्ख्यानम् छन्दसि . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {25/26} अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपस:न्ख्यानम् कर्तव्यम् . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {26/26} आविष्ट्यः वर्धते चारुः [आसु (R)]. . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {1/271} अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {2/271} अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {3/271} अव्ययात् त्यप् भवति इति अस्य avakaa;sa.h अमात्यः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {4/271} छस्य avakaa;sa.h ;सालीयः मालीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {5/271} आरात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {6/271} आरातीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {7/271} तीरोत्तरपदाद् a;n भवति इति अस्य avakaa;sa.h कखतीर काखतीरी . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {8/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {9/271} वायस्तीरात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {10/271} वायसतीरीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {11/271} रूप्योत्तरपदात् ;नः भवति इति अस्य avakaa;sa.h चणाररूप्य चाणाररूप्या . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {12/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {13/271} माणिरूप्यात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {14/271} तम् च अपि छम् परत्वात् योपधलक्षणः vu;n बाधते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {15/271} माणिरूप्यकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {16/271} उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् a;n भवति इति अस्य avakaa;sa.h ;सिवपुर ;सैवपुरः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {17/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {18/271} वाडवकर्षात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {19/271} वाडवकर्षीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {20/271} कोपधात् अण् भवति इति अस्य avakaa;sa.h निलीनकः नैलीनकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {21/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {22/271} औलूकात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {23/271} औलूकीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {24/271} तेभ्यः .tha;n;ni.thau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {25/271} तेभ्यः त्यबादिभ्यः .tha;n;ni.thau भवतः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {26/271} अव्ययात् त्यप् भवति इति अस्य avakaa;sa.h अमात्यः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {27/271} .tha;n;ni.thayo.h avakaa;sa.h कारन्तविकी कारन्तविका [R: कारतन्तविकी कारतन्तविका] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {28/271} आरात् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {29/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {30/271} आरात्की आरात्का . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {31/271} तीरोत्तरपदाद् a;n भवति इति अस्य avakaa;sa.h कखतीर काखतीरी . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {32/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {33/271} कास्तीरः [R: कास्तीरम्] नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {34/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {35/271} कास्तीरिकी कास्तिरिका . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {36/271} रूप्योत्तरपदात् ;नः भवति इति अस्य avakaa;sa.h चणाररूप्य चाणाररूप्या . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {37/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {38/271} दासरूपम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {39/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {40/271} तौ च अपि .tha;n;ni.thau परत्वात् योपधलक्षणः vu;n बाधते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {41/271} दासरूप्यकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {42/271} उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् a;n भवति इति अस्य avakaa;sa.h ;सिवपुर ;सैवपुरः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {43/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {44/271} ;साकलम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {45/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {46/271} ;साकलिकी ;साकलिका . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {47/271} कोपधात् अण् भवति इति अस्य avakaa;sa.h निलीनकः नैलीनकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {48/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {49/271} सौसुकम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {50/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {51/271} तौ च अपि .tha;n;ni.thau परत्वात् कोपधलक्षणः छः बाधते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {52/271} सौसुकीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {53/271} न वा .tha;naadiinaam छापवादत्वात् तद्विषये च अभावात् इतरेषाम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {54/271} न वा अर्थः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {55/271} किम् कारणम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {56/271} .tha;naadiinaam छापवादत्वात् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {57/271} .tha;naadaya.h छापवादाः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {58/271} तद्विषये च अभावात् इतरेषाम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {59/271} तद्विषये छविषये त्यबादीनाम् अभावः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {60/271} कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {61/271} अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {62/271} किम् कारणम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {63/271} कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {64/271} सिद्धः अत्र अण् उत्सर्गेण एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {65/271} तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {66/271} सः यथा एव तदपवादम् a;nam बाधते एवम् छम् अपि बाधेत . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {67/271} तस्मात् अन्तोदात्ते कोपधप्रतिषेधः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {68/271} तस्मात् अन्तोदात्ते कोपधात् a;na.h प्रतिषेधः वक्तव्यः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {69/271} न वक्तव्यः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {70/271} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् a;nam एव बाधिष्यते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {71/271} छम् न बाधिष्यते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {72/271} छात् ओः de;se कालात् .tha;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {73/271} छात् ओः de;se .tha;n कालात् .tha;n इति एतत् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {74/271} छस्य avakaa;sa.h ;सालीयः मालीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {75/271} ओः de;se .tha;n भवति इति अस्य avakaa;sa.h निषाहकर्षू नैषाहकर्षुकः [R: निषादकर्षूः नाम de;sa.h नैषादकर्षुकः ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {76/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {77/271} दाक्षिकर्षुकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {78/271} कालात् .tha;n भवति इति अस्य avakaa;sa.h आर्धमासिकम् सांवत्सरिकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {79/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {80/271} मासात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {81/271} मासिकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {82/271} नक्षत्रात् अण् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {83/271} नक्षत्रात् अण् छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {84/271} अणः avakaa;sa.h तैषः पौषः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {85/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {86/271} स्वातेः उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {87/271} सौवातः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {88/271} अव्ययात् ट्युट्युलौ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {89/271} अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {90/271} ट्युट्युलयोः avakaa;sa.h दोषान्तनम् दिवातनम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {91/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {92/271} praata.h;sabdaat उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {93/271} प्रातस्तनम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {94/271} ;सरीरावयवात् यत् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {95/271} ;सरीरावयवात् यत् छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {96/271} यतः avakaa;sa.h दन्त्यम् ओष्ठ्यम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {97/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {98/271} paada;sabdaat उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {99/271} पद्यम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {100/271} वर्गान्तात् च a;sabde यत्खौ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {101/271} वर्गान्तात् च a;sabde यत्खौ छात् भवतः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {102/271} यत्खयोः avakaa;sa.h अक्रूरवग्यः अक्रूरवर्गीणः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {103/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {104/271} वासुदेववर्गात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {105/271} वासुदेवावर्ग्यः वासुदेववर्गीणः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {106/271} बह्वचः अन्तोदात्तात् vu;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {107/271} बह्वचः अन्तोदात्तात् .tha;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {108/271} .tha;na.h avakaa;sa.h नतानन नातानतिकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {109/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {110/271} सामस्तात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {111/271} सामस्तिकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {112/271} आयस्थानेभ्यः ठक् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {113/271} आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {114/271} ठकः avakaa;sa.h ;सौल्किकम् गौल्किकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {115/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {116/271} आपणात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {117/271} आपणिकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {118/271} विद्यायोनिसम्बन्धेभ्यः vu;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {119/271} विद्यायोनिसम्बन्धेभ्यः vu;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {120/271} vu;na.h avakaa;sa.h औपाध्यायकम् पैतामहकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {121/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {122/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {123/271} आचार्यकम् मातुलकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {124/271} ऋतः .tha;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {125/271} ऋतः .tha;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {126/271} .tha;na.h avakaa;sa.h हौतृकम् स्वासृकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {127/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {128/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {129/271} ;सास्तृकम् भ्रातृकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {130/271} रूप्यमयटौ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {131/271} रूप्यमयटौ छात् भवतः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {132/271} रूप्यमयटोः avakaa;sa.h देवदत्तरूप्यम् देवदत्तमयम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {133/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {134/271} वायुदत्तात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {135/271} वायुदत्तरूपम् वायुदत्तमयम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {136/271} अचित्तात् ठक् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {137/271} अचित्तात् ठक् छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {138/271} ठकः avakaa;sa.h आपूपिकः ;साष्कुलिकः मौदकिकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {139/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {140/271} पायसात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {141/271} पायसिकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {142/271} गोत्रक्षत्रियाख्येभ्यः बहुलम् vu;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {143/271} गोत्रक्षत्रियाख्येभ्यः बहुलम् vu;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {144/271} vu;na.h avakaa;sa.h ग्लौचुकायनः त्रैगर्तकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {145/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {146/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {147/271} गार्गिकः वात्सकः मालवकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {148/271} णिनिः अन्तेवासिब्राह्मणेभ्यः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {149/271} णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {150/271} णिनेः avakaa;sa.h हारिद्रविणः तउम्बुरविणः भाल्लविनः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {151/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {152/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {153/271} आरुणिनः ;साट्यायनिनः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {154/271} पत्त्रपूर्वात् a;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {155/271} पत्त्रपूर्वात् a;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {156/271} a;na.h avakaa;sa.h उष्ट्र औष्ट्रम् औष्ट्ररथम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {157/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {158/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {159/271} वामी वामम् वामीरथम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {160/271} द्वन्द्वात् वुन् वैरमैथुनिकयोः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {161/271} द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {162/271} वुनः avakaa;sa.h अहिनकुलिका . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {163/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {164/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {165/271} काकोलूकिक ;स्वावराहिका . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {166/271} गोत्रचरणात् vu;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {167/271} गोत्रचरणात् vu;n छात् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {168/271} vu;na.h avakaa;sa.h ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {169/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {170/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {171/271} गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {172/271} ka.nvaadii;na.h अण्विधेः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {173/271} कण्वादिभ्यः अण् भवति ii;na.h अण् भवति इति एतस्मात् vu;n भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {174/271} कण्वादिभ्यः अण् भवति ii;na.h अण् भवति इति अस्य avakaa;sa.h काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {175/271} vu;na.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {176/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {177/271} काण्वकम् दाक्षकम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {178/271} .tha;n;ni.thaabhyaam ओः de;se .tha;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {179/271} .tha;n;ni.thaabhyaam ओः de;se .tha;n इति एतत् भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {180/271} .tha;n;ni.thayo.h avakaa;sa.h कारन्तविकी कारन्तविका [R: कारतन्तविकी कारतन्तविका] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {181/271} ओः de;se .tha;n भवति इति अस्य avakaa;sa.h निषाहकर्षू नैषाहकर्षुकः [R: निषादकर्षूः नाम de;sa.h नैषादकर्षुकः ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {182/271} इह उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {183/271} नापितवास्तुकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {184/271} .tha;n भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {185/271} na vaa .tha;na.h anavakaa;satvaat . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {186/271} na vaa अर्थः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {187/271} किम् कारणम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {188/271} .tha;na.h anavakaa;satvaat . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {189/271} anavakaa;sa.h .tha;n .tha;n;ni.thau बाधिष्यते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {190/271} ननु च इदानीम् एव avakaa;sa.h प्रकॢप्तः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {191/271} यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः .tha;n;ni.thayo.h avakaa;sa.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {192/271} यत् अवृद्धम् उवर्णान्तम् सः .tha;na.h avakaa;sa.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {193/271} यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {194/271} एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {195/271} कस्य तर्हि . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {196/271} छात् ओः de;se कालात् .tha;n इति एतस्य . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {197/271} ननु च तत्र अपि avakaa;sa.h प्रकॢप्तः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {198/271} यत् वृद्धम् उवर्णान्तम् सः छस्य avakaa;sa.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {199/271} यत् अवृद्धम् उवर्णान्तम् सः .tha;na.h avakaa;sa.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {200/271} यत् वृद्धम् उवर्णान्तम् de;sa.h च तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {201/271} एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {202/271} यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {203/271} यत् एतस्मिन् योगे वृद्धग्रहणम् तत् anavakaa;sam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {204/271} तस्य anavakaa;satvaat अयुक्तः विप्रतिषेधः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {205/271} योपधप्रस्थादीनाम् vu;n . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {206/271} योपधप्रस्थादीनाम् vu;n .tha;n;ni.thaabhyaam भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {207/271} योपधात् vu;n भवति इति अस्य avakaa;sa.h सा:nkaa;sya सा:न्कास्यकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {208/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {209/271} दासरूप्यम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {210/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {211/271} दासरूप्यकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {212/271} प्रस्थानान्तात् vu;n भवति इति अस्य avakaa;sa.h मालाप्रस्थ पालाप्रस्थकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {213/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {214/271} पातानप्रस्थम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {215/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {216/271} पातानप्रस्थकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {217/271} puraantaat vu;n bhavati iti asya avakaa;sa.h kaa;nciipura kaa;nciipuraka.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {218/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {219/271} नान्दीपुरम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {220/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {221/271} नान्दीपुरकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {222/271} वहान्तात् vu;n भवति इति अस्य avakaa;sa.h वातवह वातवहकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {223/271} .tha;n;ni.thayo.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {224/271} कौक्कुडीवहम् नाम वाहीकग्रामः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {225/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {226/271} कौक्कुडीवहकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {227/271} ओः च .tha;na.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {228/271} ओः च .tha;na.h vu;n भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {229/271} ओः .tha;na.h avakaa;sa.h नैषाहकर्षुकः [R: नैषादकर्षुकः ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {230/271} vu;na.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {231/271} आप्रीतमायोः उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {232/271} आप्रीतमायवकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {233/271} जनपदानाम् अकाणौ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {234/271} जनपदानाम् अकाणौ ओः .tha;na.h भवतः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {235/271} अकस्य avakaa;sa.h a:न्गाः आ:न्गकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {236/271} ओः .tha;na.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {237/271} जिह्नवः नाम जनपदः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {238/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {239/271} जइह्नवकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {240/271} अणः avakaa;sa.h . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {241/271} ऋषिक आर्षिकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {242/271} ओः .tha;na.h सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {243/271} इक्ष्वाकवः नाम जनपदः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {244/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {245/271} इक्ष्वाकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {246/271} न वा vu;napavaadatvaat अणः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {247/271} न वा अर्थः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {248/271} किम् कारणम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {249/271} vu;napavaadatvaat अणः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {250/271} vu;napavaada.h अण् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {251/271} vu;n च ओः .tha;nam बाधिष्यते . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {252/271} कोपधात् अणः अकान्तात् छः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {253/271} कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {254/271} कोपधात् अण् भवति इति अस्य avakaa;sa.h निलीनक नैलीनकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {255/271} अकान्तात् छः भवति इति अस्य avakaa;sa.h आरीहणक आरीहणकीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {256/271} ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {257/271} ब्राह्मणकीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {258/271} dhanvavu;na.h च . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {259/271} dhanvavu;na.h च छः भवति विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {260/271} धन्वनः vu;n भवति इति अस्य avakaa;sa.h पारेधन्व पारेधन्वकः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {261/271} छस्य सः एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {262/271} आष्टकम् नाम धन्व . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {263/271} तस्मात् उभयम् प्राप्नोति . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {264/271} आष्टकीयः . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {265/271} न वा छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {266/271} न वा अर्थः विप्रतिषेधेन . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {267/271} किम् कारणम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {268/271} छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {269/271} सिद्धः अत्र छः वृद्धात् छः इति एव . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {270/271} तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {271/271} सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते . . (4.2.124) P II.299.7 - 14 R III.684 {1/15} जनपदतदवह्योः vu;nvidhaane अवयवमात्रात् प्रस:न्गः . (4.2.124) P II.299.7 - 14 R III.684 {2/15} जनपदतदवह्योः vu;nvidhaane अवयवमात्रात् प्राप्नोति . (4.2.124) P II.299.7 - 14 R III.684 {3/15} mau;nja.h नाम वाहीकेषु ग्रामः . (4.2.124) P II.299.7 - 14 R III.684 {4/15} तस्मिन् भवः mau;njiiya.h . (4.2.124) P II.299.7 - 14 R III.684 {5/15} एवम् तर्हि जनपदात् एव जनपदावधेः . (4.2.124) P II.299.7 - 14 R III.684 {6/15} जनपदात् इति चेत् वचनानर्थक्यम् . (4.2.124) P II.299.7 - 14 R III.684 {7/15} जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् . (4.2.124) P II.299.7 - 14 R III.684 {8/15} सिद्धम् जनपदात् इति एव . (4.2.124) P II.299.7 - 14 R III.684 {9/15} इदम् तर्हि प्रयोजनम् . (4.2.124) P II.299.7 - 14 R III.684 {10/15} जनपदात् जनपदावदेः vu;n यथा स्यात् . (4.2.124) P II.299.7 - 14 R III.684 {11/15} यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (4.2.124) P II.299.7 - 14 R III.684 {12/15} किम् च अन्यत् प्राप्नोति . (4.2.124) P II.299.7 - 14 R III.684 {13/15} छः . (4.2.124) P II.299.7 - 14 R III.684 {14/15} गर्तोत्तरपदात् छविधेः जनपदात् vu;n पूर्वविप्रतिषिद्धम् वक्ष्यति . (4.2.124) P II.299.7 - 14 R III.684 {15/15} सः पूर्वविप्रतिषेधः न पठितव्यः भवति . . (4.2.129) P II.299.16 - 19 R III.684 - 685 {1/4} अत्यल्पम् इदम् उच्यते : मनुष्ये इति . (4.2.129) P II.299.16 - 19 R III.684 - 685 {2/4} पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् : आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती . (4.2.129) P II.299.16 - 19 R III.684 - 685 {3/4} वा गोमयेषु इति वक्तव्यम् . (4.2.129) P II.299.16 - 19 R III.684 - 685 {4/4} आरण्यकाः गोमयाः आरण्याः गोमयाः . . (4.2.130) P II.299.21 - 300.8 R III.685 {1/14} कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः vu;nvidhaanam . (4.2.130) P II.299.21 - 300.8 R III.685 {2/14} कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः vu;n इति एतत् भवति विप्रतिषेधेन . (4.2.130) P II.299.21 - 300.8 R III.685 {3/14} कुरुयुगन्धरेभ्यः वावचनस्य avakaa;sa.h कौरवः कौरवकः यौगन्धरः यौगन्धरकः . (4.2.130) P II.299.21 - 300.8 R III.685 {4/14} मनुष्यतत्स्थयोः vu;n भवति इति अस्य avakaa;sa.h अन्ये कच्छादयः . (4.2.130) P II.299.21 - 300.8 R III.685 {5/14} काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् . (4.2.130) P II.299.21 - 300.8 R III.685 {6/14} इह उभयम् प्राप्नोति . (4.2.130) P II.299.21 - 300.8 R III.685 {7/14} कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् . (4.2.130) P II.299.21 - 300.8 R III.685 {8/14} vu;n भवति विप्रतिषेधेन . (4.2.130) P II.299.21 - 300.8 R III.685 {9/14} न एषः युक्तः विप्रतिषेधः . (4.2.130) P II.299.21 - 300.8 R III.685 {10/14} न हि kuru;sabdasya अन्ये कच्छादयः avakaa;sa.h . (4.2.130) P II.299.21 - 300.8 R III.685 {11/14} kuru;sabdasya यः कच्चादिषु पाठः सः anavakaa;sa.h . (4.2.130) P II.299.21 - 300.8 R III.685 {12/14} न खलु अपि kuru;sabda.h विभाषाम् प्रयोजयति . (4.2.130) P II.299.21 - 300.8 R III.685 {13/14} अनेन vu;n कच्छादिपाठात् अण् भविष्यति . (4.2.130) P II.299.21 - 300.8 R III.685 {14/14} सा एषा युगन्धरार्था विभाषा . . (4.2.133) P II.300.10 - 15 R III.686 {1/11} किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते . (4.2.133) P II.300.10 - 15 R III.686 {2/11} साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः . (4.2.133) P II.300.10 - 15 R III.686 {3/11} साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते . (4.2.133) P II.300.10 - 15 R III.686 {4/11} अण् यथा स्यात् . (4.2.133) P II.300.10 - 15 R III.686 {5/11} vu;n मा भूत् इति . (4.2.133) P II.300.10 - 15 R III.686 {6/11} न वा अपदातियोगवाग्रहणम् अवधारणार्थम् . (4.2.133) P II.300.10 - 15 R III.686 {7/11} न वा एतत् प्रयोजनम् . (4.2.133) P II.300.10 - 15 R III.686 {8/11} किम् कारणम् . (4.2.133) P II.300.10 - 15 R III.686 {9/11} अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति . (4.2.133) P II.300.10 - 15 R III.686 {10/11} अपदातौ एव साल्वात् . (4.2.133) P II.300.10 - 15 R III.686 {11/11} गोयवाग्वोः एव च साल्वात् इति . . (4.2.137) P II.300.17 - 22 R III.686 {1/11} गर्तोत्तरपदात् छविधेः जनपदात् vu;n पूर्वविप्रतिषिद्धम् . (4.2.137) P II.300.17 - 22 R III.686 {2/11} गर्त्तोत्तरपदात् छविधेः जनपदात् vu;n भवति पूर्वविप्रतिषेधेन . (4.2.137) P II.300.17 - 22 R III.686 {3/11} गर्त्तोत्तरपदात् छः भवति इति अस्य avakaa;sa.h ;स्वाविद्गर्त ;स्वाविद्गर्तीयः . (4.2.137) P II.300.17 - 22 R III.686 {4/11} vu;na.h avakaa;sa.h a:न्गाः आ:न्गकः . (4.2.137) P II.300.17 - 22 R III.686 {5/11} इह उभयम् प्राप्नोति . (4.2.137) P II.300.17 - 22 R III.686 {6/11} त्रैगर्तकः . (4.2.137) P II.300.17 - 22 R III.686 {7/11} vu;n भवति पूर्वविप्रतिषेधेन . (4.2.137) P II.300.17 - 22 R III.686 {8/11} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . (4.2.137) P II.300.17 - 22 R III.686 {9/11} न वक्तव्यः . (4.2.137) P II.300.17 - 22 R III.686 {10/11} उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः vu;n यथा स्यात् . (4.2.137) P II.300.17 - 22 R III.686 {11/11} यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (4.2.138) P II.301.2 - 6 R III.687 {1/7} गहादिषु पृथिवीमध्यस्य मध्यमभावः . (4.2.138) P II.301.2 - 6 R III.687 {2/7} गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः . (4.2.138) P II.301.2 - 6 R III.687 {3/7} पृथिवीमध्ये भवः मध्यमीयः . (4.2.138) P II.301.2 - 6 R III.687 {4/7} चरणसम्बन्धेन निवासलक्षणः अण् . (4.2.138) P II.301.2 - 6 R III.687 {5/7} चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः . (4.2.138) P II.301.2 - 6 R III.687 {6/7} त्रयः प्राच्याः त्रयः माध्यमाः . (4.2.138) P II.301.2 - 6 R III.687 {7/7} सर्वे निवासलक्षणाः . . (4.2.141) {1/1} P II.301.8 - 12 R III.687 - 688 . (4.3.1) P II.302.2 - 7 R III.689 {1/10} युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः . (4.3.1) P II.302.2 - 7 R III.689 {2/10} युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः . (4.3.1) P II.302.2 - 7 R III.689 {3/10} युष्मदस्मदोः अन्यतरस्याम् छः भवति . (4.3.1) P II.302.2 - 7 R III.689 {4/10} युष्मदीयः अस्मदीयः . (4.3.1) P II.302.2 - 7 R III.689 {5/10} ततः kha;n च . (4.3.1) P II.302.2 - 7 R III.689 {6/10} kha;n च भवति युष्मदस्मदोः अन्यतरस्याम् . (4.3.1) P II.302.2 - 7 R III.689 {7/10} यौष्मकीणः आस्माकीनः . (4.3.1) P II.302.2 - 7 R III.689 {8/10} किमर्थः योगविभागः . (4.3.1) P II.302.2 - 7 R III.689 {9/10} समस:न्ख्याप्रतिषेधार्थः . (4.3.1) P II.302.2 - 7 R III.689 {10/10} स:nkhyaataanude;sa.h maa bhuut iti . . (4.3.2) P II.302.9 - 16 R III.690 {1/19} aade;savacane ca . (4.3.2) P II.302.9 - 16 R III.690 {2/19} kim . (4.3.2) P II.302.9 - 16 R III.690 {3/19} योगविभागः कर्तव्यः . (4.3.2) P II.302.9 - 16 R III.690 {4/19} तस्मिन् अणि युष्माकास्माकौ भवतः . (4.3.2) P II.302.9 - 16 R III.690 {5/19} यौष्माकः आस्माकः . (4.3.2) P II.302.9 - 16 R III.690 {6/19} ततः kha;ni . (4.3.2) P II.302.9 - 16 R III.690 {7/19} kha;ni ca युष्माकास्माकौ भवतः . (4.3.2) P II.302.9 - 16 R III.690 {8/19} यौष्माकीणः आस्माकीनः . (4.3.2) P II.302.9 - 16 R III.690 {9/19} किमर्थः योगविभागः . (4.3.2) P II.302.9 - 16 R III.690 {10/19} समस:न्ख्याप्रतिषेधार्थः इति एव . (4.3.2) P II.302.9 - 16 R III.690 {11/19} तत्र पुनः kha;ngraha.nam . (4.3.2) P II.302.9 - 16 R III.690 {12/19} तत्र पुनः kha;ngraha.nam कर्तव्यम् . (4.3.2) P II.302.9 - 16 R III.690 {13/19} न हि अन्तरेण kha;ngraha.nam योगा:न्गम् उपजायते . (4.3.2) P II.302.9 - 16 R III.690 {14/19} तत् तर्हि वक्तव्यम् . (4.3.2) P II.302.9 - 16 R III.690 {15/19} न वक्तव्यम् . (4.3.2) P II.302.9 - 16 R III.690 {16/19} एवम् वक्ष्यामि . (4.3.2) P II.302.9 - 16 R III.690 {17/19} तस्मिन् kha;ni युष्माकास्माकौ भवतः . (4.3.2) P II.302.9 - 16 R III.690 {18/19} ततः अणि च . (4.3.2) P II.302.9 - 16 R III.690 {19/19} अणि चयुष्माकास्माकौ भवतः इति . . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {1/25} एकार्थग्रहणम् च . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {2/25} एकार्थग्रहणम् च कर्तव्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {3/25} एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {4/25} किमर्थम् न एकवचने इति एव सिद्धम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {5/25} न सिध्यति . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {6/25} किम् कारणम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {7/25} एकवचनाभावात् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {8/25} एकवचने इति उच्यते . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {9/25} न च अत्र एकवचनम् pa;syaama.h . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {10/25} यदि पुनः एकवचनपरत्वेन a.nkha;nau vi;se.syeyaataam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {11/25} न एवम् ;सक्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {12/25} इह हि प्रसज्येयाताम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {13/25} युष्माकम् छात्रः यौष्माकीणः . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {14/25} आस्माकीनः . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {15/25} इह च न स्याताम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {16/25} तव छात्राः तावकीनाः . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {17/25} मामकीनाः . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {18/25} तस्मात् न एवम् ;सक्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {19/25} न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {20/25} न कर्तव्यम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {21/25} न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {22/25} किम् तर्हि . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {23/25} अन्वर्थग्रहणम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {24/25} उच्यते वचनम् . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {25/25} एकस्य अर्थस्य वचनम् एकवचनम् . . (4.3.4) P II.303.9 - 16 R III.691 - 692 {1/10} अर्धात् यद्विधाने सपूर्वात् .tha;n . (4.3.4) P II.303.9 - 16 R III.691 - 692 {2/10} अर्धात् यद्विधाने सपूर्वात् .tha;n वक्तव्यः . (4.3.4) P II.303.9 - 16 R III.691 - 692 {3/10} बालेयार्धिकः गौतमार्धिकः . (4.3.4) P II.303.9 - 16 R III.691 - 692 {4/10} दिक्पूर्वपदात् यत् च . (4.3.4) P II.303.9 - 16 R III.691 - 692 {5/10} दिक्पूर्वपदात् यत् च .tha;n च वक्तव्यः . (4.3.4) P II.303.9 - 16 R III.691 - 692 {6/10} पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः . (4.3.4) P II.303.9 - 16 R III.691 - 692 {7/10} किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते . (4.3.4) P II.303.9 - 16 R III.691 - 692 {8/10} इदम् अद्य अपूर्वम् क्रियते : अर्धात् यद्विधाने सपूर्वात् .tha;n इति . (4.3.4) P II.303.9 - 16 R III.691 - 692 {9/10} तत् द्वेष्यम् विजानीयात् : सर्वम् विकल्पते इति . (4.3.4) P II.303.9 - 16 R III.691 - 692 {10/10} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते : दिक्पूर्वपदात् यथान्यासम् एव भवति इति . . (4.3.15) P II.303.18 - 304.5 {1/22} ;स्वसः तुटि aade;saanupapatti.h अनादित्वात् . (4.3.15) P II.303.18 - 304.5 {2/22} ;स्वसः तुटि कृते aade;saanupapatti.h . (4.3.15) P II.303.18 - 304.5 {3/22} किम् कारणम् . (4.3.15) P II.303.18 - 304.5 {4/22} अनादित्वात् . (4.3.15) P II.303.18 - 304.5 {5/22} तुटि कृते अनादित्वात् aade;sa.h न प्राप्नोति . (4.3.15) P II.303.18 - 304.5 {6/22} एवम् तर्हि पूर्वान्तः करिष्यते . (4.3.15) P II.303.18 - 304.5 {7/22} पूर्वान्ते कप्रतिषेधः . (4.3.15) P II.303.18 - 304.5 {8/22} यदि पूर्वान्तः kaade;sasya प्रतिषेधः वक्तव्यः . (4.3.15) P II.303.18 - 304.5 {9/22} ;सौवस्तिकम् . (4.3.15) P II.303.18 - 304.5 {10/22} तान्तात् इति kaade;sa.h प्राप्नोति . (4.3.15) P II.303.18 - 304.5 {11/22} अस्तु तर्हि परादिः . (4.3.15) P II.303.18 - 304.5 {12/22} ननु च उक्तम् ;स्वसः तुटि aade;saanupapatti.h अनादित्वात् इति . (4.3.15) P II.303.18 - 304.5 {13/22} सिद्धम् तु आदिष्टस्य तुड्वचनात् . (4.3.15) P II.303.18 - 304.5 {14/22} सिद्धम् एतत् . (4.3.15) P II.303.18 - 304.5 {15/22} कथम् . (4.3.15) P II.303.18 - 304.5 {16/22} तुड् आदिष्टस्य इति वक्तव्यम् . (4.3.15) P II.303.18 - 304.5 {17/22} अथ वा चेन सन्नियोगः करिष्यते . (4.3.15) P II.303.18 - 304.5 {18/22} तुट् च . (4.3.15) P II.303.18 - 304.5 {19/22} किम् च . (4.3.15) P II.303.18 - 304.5 {20/22} यत् च अन्यत् प्राप्नोति . (4.3.15) P II.303.18 - 304.5 {21/22} किम् च अन्यत् प्राप्नोति . (4.3.15) P II.303.18 - 304.5 {22/22} aade;sa.h . . (4.3.22) P II.304.7 - 14 R III.693 - 694 {1/16} हेमन्तस्य अणि तलोपवचनानर्थक्यम् हेम्नः प्रकृत्यन्तरत्वात् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {2/16} हेमन्तस्य अणि तलोपवचनम् अनर्थकम् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {3/16} किम् कारणम् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {4/16} हेम्नः प्रकृत्यन्तरत्वात् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {5/16} प्रकृत्यन्तरम् heman;sabda.h . (4.3.22) P II.304.7 - 14 R III.693 - 694 {6/16} आतः च प्रकृत्यन्तरम् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {7/16} एवम् हि आह . (4.3.22) P II.304.7 - 14 R III.693 - 694 {8/16} हेमन् हेमन् आगनीगन्ति कर्णौ . (4.3.22) P II.304.7 - 14 R III.693 - 694 {9/16} तस्मात् एतौ हेमन् न ;सुष्यतः इति . (4.3.22) P II.304.7 - 14 R III.693 - 694 {10/16} alopadar;sanaat च . (4.3.22) P II.304.7 - 14 R III.693 - 694 {11/16} अलोपः खलु अपि d.r;syate . (4.3.22) P II.304.7 - 14 R III.693 - 694 {12/16} प:न्क्तिः हैमन्ती इति . (4.3.22) P II.304.7 - 14 R III.693 - 694 {13/16} अपरः आह : हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {14/16} किम् कारणम् . (4.3.22) P II.304.7 - 14 R III.693 - 694 {15/16} हेम्नः प्रकृत्यन्तरत्वात् alopadar;sanaat च इति एव . (4.3.22) P II.304.7 - 14 R III.693 - 694 {16/16} तत्र ऋतुभ्यः इति एव सिद्धम् . . (4.3.23.1) P II.304.16 - 19 R III.694 {1/8} चिरपरुत्परारिभ्यः त्नः वक्तव्यः . (4.3.23.1) P II.304.16 - 19 R III.694 {2/8} चिरत्नम् परुत्त्नम् परारित्नम् . (4.3.23.1) P II.304.16 - 19 R III.694 {3/8} प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः . (4.3.23.1) P II.304.16 - 19 R III.694 {4/8} प्रत्नम् आत्मानम् . (4.3.23.1) P II.304.16 - 19 R III.694 {5/8} agraadipa;scaat डिमुच् स्मृतः . (4.3.23.1) P II.304.16 - 19 R III.694 {6/8} अग्रिमम् आदिमम् pa;scimam . (4.3.23.1) P II.304.16 - 19 R III.694 {7/8} अन्तात् च इति वक्तव्यम् . (4.3.23.1) P II.304.16 - 19 R III.694 {8/8} अन्तिमम्. . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {1/42} अथ सायचिरयोः किम् निपात्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {2/42} सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {3/42} सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {4/42} सायन्तनम् चिरन्तनम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {5/42} न एतत् अस्ति प्रयोजनम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {6/42} मकारान्तः saaya.m;sabda.h . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {7/42} कथम् सायाह्नः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {8/42} सायमः अह्ने मलोपः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {9/42} सायमः अह्ने मलोपः वक्तव्यः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {10/42} कथम् सायतरे . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {11/42} तरे च इति वक्तव्यम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {12/42} कथम् सायम् साये . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {13/42} वा सप्तम्याम् इति वक्तव्यम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {14/42} अथ प्राह्णप्रगयोः किम् निपात्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {15/42} प्राह्णप्रग्योः एकारान्तत्वम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {16/42} प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {17/42} प्राह्णेतनम् प्रगेतनम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {18/42} न एतत् अस्ति प्रयोजनम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {19/42} सप्तम्याः अलुका अपि सिद्धम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {20/42} भवेत् सिद्धम् यदा सप्तमी . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {21/42} यदा तु अन्या विभक्तिः तदा न सिध्यति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {22/42} तुटि उक्तम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {23/42} किम् उक्तम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {24/42} तुटि aade;saanupapatti.h अनादित्वात् इति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {25/42} तुटि कृते अनादित्वात् aade;sa.h न प्राप्नोति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {26/42} एवम् तर्हि पूर्वान्तः करिष्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {27/42} पूर्वान्ते विसर्जनीयः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {28/42} यदि पूर्वान्तः विसर्जनीयः वक्तव्यः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {29/42} प्रातस्तनम् पुनस्तनम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {30/42} परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {31/42} अस्तु तर्हि परादिः . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {32/42} ननु च उक्तम् तुटि कृते अनादित्वात् aade;sa.h न प्राप्नोति इति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {33/42} सिद्धम् तु आदिष्टस्य तुड्वचनात् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {34/42} सिद्धम् एतत् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {35/42} कथम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {36/42} तुड् आदिष्टस्य इति वक्तव्यम् . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {37/42} अथ वा चेन सन्नियोगः करिष्यते . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {38/42} तुट् च . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {39/42} किम् च . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {40/42} यत् च अन्यत् प्राप्नोति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {41/42} किम् च अन्यत् प्राप्नोति . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {42/42} aade;sa.h . . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {1/58} पूर्वाह्णापराह्णाभ्याम् सुबन्तवचनम् saptamii;srava.naa.rtham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {2/58} पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {3/58} किम् प्रयोजनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {4/58} saptamii;srava.naa.rtham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {5/58} सप्तम्याः ;स्रवणम् यथा स्यात् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {6/58} पूर्वाह्णेतनम् अपराह्णेतनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {7/58} तत् तर्हि वक्तव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {8/58} न वक्तव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {9/58} आचार्यप्रवृत्तिः j;naapayati भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् ;सास्ति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {10/58} अलुग्वचनम् j;naapakam इति चेत् अव्ययात् सप्तमीप्रस:न्गः . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {11/58} अलुग्वचनम् j;naapakam इति चेत् अव्ययात् सप्तमी प्राप्नोति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {12/58} दोषातनम् दिवातनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {13/58} अस्तु अव्ययात् इति लुक् भविष्यति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {14/58} इह अपि लुक् प्राप्नोति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {15/58} पूर्वाह्णेतनम् अपराह्णेतनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {16/58} अलुक् अत्र लुकम् बाधिष्यते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {17/58} इह अपि बाधेत . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {18/58} दोषातनम् दिवातनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {19/58} samaanaa;sraya.h लुक् अलुका बाध्यते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {20/58} कः च samaanaa;sraya.h . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {21/58} यः pratyayaa;sraya.h . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {22/58} अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {23/58} न सिध्यति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {24/58} इह हि सति प्रत्यये लुका भवितव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {25/58} सति लुकि अलुका भवितव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {26/58} तत्र च प्रत्ययः एव न अस्ति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {27/58} कुतः लुक् भविष्यति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {28/58} सा एषा j;naapakena असती विभक्तिः आकृष्यते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {29/58} सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {30/58} एवम् तर्हि न ब्रूमः अलुग्वचनम् j;naapakam भवति अत्र सप्तमी इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {31/58} किम् तर्हि . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {32/58} भवति सुबन्तात् उत्पत्तिः इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {33/58} किम् पुनः j;naapyam एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {34/58} j;naapyam इति आह . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {35/58} कथम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {36/58} :न्याप्प्रातिपदिकात् इति अपि वर्तते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {37/58} तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः :न्याप्प्रातिपदिकात् इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {38/58} कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {39/58} समर्थस्य यत् वृद्धम् :न्याप्प्रातिपदिकम् इति एतत् vij;naayate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {40/58} यदि एतत् j;napyate कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {41/58} पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {42/58} लुके कृते न भविष्यन्ति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {43/58} इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {44/58} लुकि कृते भत्वात् न भविष्यति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {45/58} इदम् इह सम्प्रधार्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {46/58} लुक् क्रियताम् नलोपः इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {47/58} किम् अत्र कर्तव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {48/58} परत्वात् नलोपः . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {49/58} एवम् तर्हि इदम् इह सम्प्रधार्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {50/58} नलोपः क्रियताम् तद्धितोत्पत्तिः इति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {51/58} किम् अत्र कर्तव्यम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {52/58} परत्वात् नलोपः . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {53/58} असिद्धः नलोपः . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {54/58} तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {55/58} परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {56/58} इदम् अपि तत्र परिगण्यते . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {57/58} कथम् . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {58/58} सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति . . (4.3.25) P II.307.2 - 18 R III.700 - 701 {1/36} किमर्थम् जातादयः अर्थाः nirdi;syante . (4.3.25) P II.307.2 - 18 R III.700 - 701 {2/36} जातादिषु अर्थेषु घादयः यथा स्युः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {3/36} स्वार्थे मा भूवन् इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {4/36} न एतत् अस्ति प्रयोजनम् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {5/36} ;सेषे इति वर्तते . (4.3.25) P II.307.2 - 18 R III.700 - 701 {6/36} तेन स्वार्थे न भविष्यन्ति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {7/36} अतः उत्तरम् पठत् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {8/36} तत्रजातादिषु वचनम् नियमार्थम् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {9/36} नियमार्थः अयम् आरम्भः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {10/36} जातादिषु एव घादयः यथा स्युः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {11/36} इह मा भूवन् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {12/36} तत्र आस्ते तत्र ;सेते इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {13/36} यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {14/36} संस्कृतम् इति एवम् भविष्यति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {15/36} भवेत् सिद्धम् दार्षदाः सक्तवः इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {16/36} इदम् तु न सिध्यति : औलूखलः यावकः इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {17/36} संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते . (4.3.25) P II.307.2 - 18 R III.700 - 701 {18/36} न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते . (4.3.25) P II.307.2 - 18 R III.700 - 701 {19/36} ava;syam रन्धनादीनि प्रतीक्ष्याणि . (4.3.25) P II.307.2 - 18 R III.700 - 701 {20/36} तस्मात् न अर्थः अनेन नियमेन . (4.3.25) P II.307.2 - 18 R III.700 - 701 {21/36} कस्मात् न भवति : तत्र आस्ते तत्र ;सेते इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {22/36} अनभिधानात् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {23/36} तत् च ava;syam अनभिधानम् aa;srayitavyam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {24/36} क्रियमाणेषु अपि हि arthanirde;se.su यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {25/36} तत् यथा : a:न्गुल्या खनति वृक्षमूलात् आगतः इति . (4.3.25) P II.307.2 - 18 R III.700 - 701 {26/36} न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {27/36} निर्देष्टव्याः च . (4.3.25) P II.307.2 - 18 R III.700 - 701 {28/36} किम् प्रयोजनम् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {29/36} अपवादविधानार्थम् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {30/36} प्राविषः ठप् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {31/36} प्रावृषि जातः प्रावृषकः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {32/36} क्व मा भूत् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {33/36} प्रावृषि भवः प्रावेषेण्याः बलाहकाः . (4.3.25) P II.307.2 - 18 R III.700 - 701 {34/36} यानि तु एतानि निरपवादानि arthaapade;saani तानि ;सक्यानि अकर्तुम् . (4.3.25) P II.307.2 - 18 R III.700 - 701 {35/36} k.rtalabdhakriitaku;salaa.h . (4.3.25) P II.307.2 - 18 R III.700 - 701 {36/36} स्रौघ्नः देवदत्तः इति . . (4.3.34) P II.307.21 - 308.8 R III.702 {1/17} लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपस:न्ख्यानम् . (4.3.34) P II.307.21 - 308.8 R III.702 {2/17} लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपस:न्ख्यानम् कर्तव्यम् . (4.3.34) P II.307.21 - 308.8 R III.702 {3/17} चित्रायाम् जाता चित्रा स्त्री चित्रा . (4.3.34) P II.307.21 - 308.8 R III.702 {4/17} रेवती रेवती स्त्री रेवती . (4.3.34) P II.307.21 - 308.8 R III.702 {5/17} रोहिणी रोहिणी स्त्री . (4.3.34) P II.307.21 - 308.8 R III.702 {6/17} फल्गुन्यषाढाभ्याम् टानौ . (4.3.34) P II.307.21 - 308.8 R III.702 {7/17} फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ . (4.3.34) P II.307.21 - 308.8 R III.702 {8/17} फल्गुनी . (4.3.34) P II.307.21 - 308.8 R III.702 {9/17} अषाढाः उपदधाति . (4.3.34) P II.307.21 - 308.8 R III.702 {10/17} ;स्रविष्ठाषाढाभ्याम् छण् . (4.3.34) P II.307.21 - 308.8 R III.702 {11/17} ;स्रविष्ठाषाढाभ्याम् छण् वक्तव्यः . (4.3.34) P II.307.21 - 308.8 R III.702 {12/17} ;स्राविष्ठीयाः आषाढीयाः . (4.3.34) P II.307.21 - 308.8 R III.702 {13/17} न वा नक्षत्रेभ्यः बलुलम् लुग्वचनात् . (4.3.34) P II.307.21 - 308.8 R III.702 {14/17} न वा वक्तव्यः . (4.3.34) P II.307.21 - 308.8 R III.702 {15/17} किम् कारणम् . (4.3.34) P II.307.21 - 308.8 R III.702 {16/17} नक्षत्रेभ्यः बलुलम् लुग्वचनात् . (4.3.34) P II.307.21 - 308.8 R III.702 {17/17} नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति . . (4.3.39) P II.308.10 - 23 R III.703 - 704 {1/25} प्रायभवग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {2/25} प्रायभवग्रहणम् अनर्थकम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {3/25} किम् कारणम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {4/25} तत्रभवेन कृतत्वात् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {5/25} यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {6/25} तत्र तत्र भवः इति एव सिद्धम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {7/25} न सिध्यति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {8/25} अनित्यभवः प्रायभवः . (4.3.39) P II.308.10 - 23 R III.703 - 704 {9/25} अनित्यभवः प्रायभवः इति चेत् muktasa.m;sayena तुल्यम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {10/25} यत् भवान् muktasa.m;sayam तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {11/25} सः api hi ava;syam udakde;saadiini अभिनिष्क्रामति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {12/25} अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {13/25} यत् तत्र नित्यम् भवति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {14/25} स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {15/25} एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूला:न्गुलेः छः विधीयते . (4.3.39) P II.308.10 - 23 R III.703 - 704 {16/25} सः यथा दृष्टापचरे a:न्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {17/25} इदम् तर्हि प्रयोजनम् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {18/25} प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {19/25} सः प्रायभवे एव यथा स्यात् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {20/25} तत्र भवे मा भूत् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {21/25} उपजानुभवम् गडु इति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {22/25} अथ इदानीम् तत्र भवः इति प्रकृत्य ;सरीरावयवात् यत् विधीयते . (4.3.39) P II.308.10 - 23 R III.703 - 704 {23/25} सः अत्र कस्मात् न भवति . (4.3.39) P II.308.10 - 23 R III.703 - 704 {24/25} अनभिधानात् . (4.3.39) P II.308.10 - 23 R III.703 - 704 {25/25} सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति . . (4.3.42) P II.309.2 - 9 R III.704 - 705 {1/15} vikaare ko;saat .dha;n . (4.3.42) P II.309.2 - 9 R III.704 - 705 {2/15} vikaare ko;saat .dha;n वक्तव्यः . (4.3.42) P II.309.2 - 9 R III.704 - 705 {3/15} ko;sasya विकारः kau;seyam . (4.3.42) P II.309.2 - 9 R III.704 - 705 {4/15} सम्भूते हि अर्थानुपपत्तिः . (4.3.42) P II.309.2 - 9 R III.704 - 705 {5/15} सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् . (4.3.42) P II.309.2 - 9 R III.704 - 705 {6/15} न हि अदः ko;se सम्भवति . (4.3.42) P II.309.2 - 9 R III.704 - 705 {7/15} किम् तर्हि . (4.3.42) P II.309.2 - 9 R III.704 - 705 {8/15} ko;sasya अदः विकारः . (4.3.42) P II.309.2 - 9 R III.704 - 705 {9/15} यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति . (4.3.42) P II.309.2 - 9 R III.704 - 705 {10/15} भस्म अपि ko;sasya विकारः . (4.3.42) P II.309.2 - 9 R III.704 - 705 {11/15} अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति . (4.3.42) P II.309.2 - 9 R III.704 - 705 {12/15} क्रिमिः अपि हि ko;se सम्भवति . (4.3.42) P II.309.2 - 9 R III.704 - 705 {13/15} अनभिधानात् . (4.3.42) P II.309.2 - 9 R III.704 - 705 {14/15} यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति . (4.3.42) P II.309.2 - 9 R III.704 - 705 {15/15} अर्थः च उपपन्नः भवति . . (4.3.48) P II.309.11 - 13 R III.705 {1/6} अयुक्तः अयम् nirde;sa.h . (4.3.48) P II.309.11 - 13 R III.705 {2/6} कालात् इति वर्तते . (4.3.48) P II.309.11 - 13 R III.705 {3/6} न च कलापी नाम कलः अस्ति . (4.3.48) P II.309.11 - 13 R III.705 {4/6} न एषः दोषः . (4.3.48) P II.309.11 - 13 R III.705 {5/6} साहचर्यात् ताच्छब्द्यम् भविष्यति . (4.3.48) P II.309.11 - 13 R III.705 {6/6} कलापिसहचरितः कालः कलापी कालः इति . . (4.3.53) P II.309.15 - 20 R III.705 - 706 {1/10} तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् . (4.3.53) P II.309.15 - 20 R III.705 - 706 {2/10} तत्रप्रकरणे तत्र इति पुनर्वचनम् कालनिवृत्त्यर्थम् . (4.3.53) P II.309.15 - 20 R III.705 - 706 {3/10} तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् . (4.3.53) P II.309.15 - 20 R III.705 - 706 {4/10} कालाधिकारः निवर्त्यते . (4.3.53) P II.309.15 - 20 R III.705 - 706 {5/10} न हि काकः vaa;syate इति एव अधिकाराः निवर्तन्ते . (4.3.53) P II.309.15 - 20 R III.705 - 706 {6/10} कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् . (4.3.53) P II.309.15 - 20 R III.705 - 706 {7/10} एषः अभिसम्बन्धः . (4.3.53) P II.309.15 - 20 R III.705 - 706 {8/10} कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते . (4.3.53) P II.309.15 - 20 R III.705 - 706 {9/10} तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति . (4.3.53) P II.309.15 - 20 R III.705 - 706 {10/10} तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते . . (4.3.58) P II.310.2 - 6 R III.706 {1/6} ;न्यप्रकरणे परिमुखादिभ्यः उपस:न्ख्यानम् . (4.3.58) P II.310.2 - 6 R III.706 {2/6} ;न्यप्रकरणे परिमुखादिभ्यः उपस:न्ख्यानम् कर्तव्यम् . (4.3.58) P II.310.2 - 6 R III.706 {3/6} पारिमुख्यम् पारिहनव्यम् . (4.3.58) P II.310.2 - 6 R III.706 {4/6} अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः . (4.3.58) P II.310.2 - 6 R III.706 {5/6} अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः . (4.3.58) P II.310.2 - 6 R III.706 {6/6} औपकूलः औपमूलः aupa;saala.h . . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {1/31} अत्यल्पम् इदम् उच्यते . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {2/31} समानस्य तदादेः च अध्यात्मादिषु च इष्यते . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {3/31} समानस्य : सामानिकः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {4/31} तदादेः : समानग्रामिकः samaanade;sika.h . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {5/31} अध्यात्मादिषु च इष्यते . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {6/31} आध्यात्मिकः आधिदैविकः आधिभौतिकः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {7/31} ऊर्ध्वन्दमात् च देहात् च . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {8/31} .tha;n वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {9/31} और्ध्वन्दमिकम् और्ध्वदेहिकम् . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {10/31} लोकोत्तरपदस्य च . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {11/31} .tha;n वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {12/31} ऐहलौकिकम् पारलौकिकम् . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {13/31} mukhapaar;svataso.h ईयः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {14/31} मुख paar;sva इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {15/31} मुखतीयः paar;svatiiya.h . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {16/31} कुक् जनस्य परस्य च .ईयः वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {17/31} जनकीयम् परकीयम् . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {18/31} ईयः कार्यः अथ मध्यस्य . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {19/31} मध्यीयः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {20/31} मण्मीयौ च प्रत्ययौ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {21/31} मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {22/31} माध्यमः मध्यमीयः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {23/31} मध्य [R: मध्यः] मध्यम् दिनण् ca asmaat . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {24/31} madhya;sabda.h madhya;sabdam aapadyate दिनण् च अस्मात् प्रत्ययः भवति . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {25/31} माध्यन्दिनः उद्गायति . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {26/31} स्थाम्नः लुक् अजिनात् तथा . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {27/31} स्थाम्नः लुक् वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {28/31} a;svatthaamaa . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {29/31} ajinaantaat ca luk वक्तव्यः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {30/31} उलाजिनः सिंहाजिनः व्याघ्राजिनः . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {31/31} बाह्यः दैव्यः paa;ncajanya.h गाम्भीर्यम् च ;न्यः इष्यते . . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {1/32} किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {2/32} भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {3/32} भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {4/32} युगपद् अपवादान् वक्ष्यामि इति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {5/32} किम् उच्यते अपवादविधानार्थः इति न पुनः nirde;saartha.h अपि स्यात् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {6/32} k.rtanirde;sau हि तौ . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {7/32} k.rtanirde;sau हि एतौ अर्थौ . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {8/32} एकः तत्र भवः इति अपरः तस्य इदम् इति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {9/32} अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {10/32} तत्र व्याख्यातव्यनाम्नः ग्रहणम् भवार्थम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {11/32} तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {12/32} किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {13/32} व्याख्याने हि अवचनात् सिद्धम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {14/32} व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {15/32} यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {16/32} किम् प्रति एतत् भवति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {17/32} व्याख्यातव्यनाम . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {18/32} यत् उच्यते भवार्थम् इति तत् न . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {19/32} व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {20/32} इह मा भूत् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {21/32} पाटलिपुत्रस्य व्याख्यानी सुकोसला इति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {22/32} अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {23/32} avaya;sa.h हि आख्यानम् व्याख्यानम् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {24/32} पाटलिपुत्रम् च अपि avayava;sa.h व्याचष्टे . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {25/32} iid.r;saa.h अस्य प्राकाराः इति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {26/32} सत्यम् एवम् एतत् . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {27/32} क्व चित् तु का चित् प्रसृततरा गतिः भवति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {28/32} ;सब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {29/32} निरुक्तम् व्याख्यायते . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {30/32} व्याकरणम् व्याख्यायते इति उच्यते . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {31/32} न कः चित् आह . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {32/32} पाटलिपुत्रम् व्याख्यायते इति . . (4.3.66.2) P II.312.3 - 12 R III.710 {1/16} भवे मन्त्रेषु लुग्वचनम् . (4.3.66.2) P II.312.3 - 12 R III.710 {2/16} भवे मन्त्रेषु लुक् वक्तव्यः . (4.3.66.2) P II.312.3 - 12 R III.710 {3/16} अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः . (4.3.66.2) P II.312.3 - 12 R III.710 {4/16} राजसूयः वाजपेयः . (4.3.66.2) P II.312.3 - 12 R III.710 {5/16} कल्पे च व्याख्याने . (4.3.66.2) P II.312.3 - 12 R III.710 {6/16} कल्पे च व्याख्याने लुक् वक्तव्यः . (4.3.66.2) P II.312.3 - 12 R III.710 {7/16} अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः . (4.3.66.2) P II.312.3 - 12 R III.710 {8/16} राजसूयः वाजपेयः . (4.3.66.2) P II.312.3 - 12 R III.710 {9/16} सः तर्हि वक्तव्यः . (4.3.66.2) P II.312.3 - 12 R III.710 {10/16} न वा तादर्थ्यात् ताच्छब्द्यम् . (4.3.66.2) P II.312.3 - 12 R III.710 {11/16} न वा वक्तव्यः . (4.3.66.2) P II.312.3 - 12 R III.710 {12/16} किम् कारणम् . (4.3.66.2) P II.312.3 - 12 R III.710 {13/16} तादर्थ्यात् ताच्छब्द्यम् . (4.3.66.2) P II.312.3 - 12 R III.710 {14/16} तादर्थ्यात् ताच्छब्द्यम् भविष्यति . (4.3.66.2) P II.312.3 - 12 R III.710 {15/16} अग्निष्टोमार्थः अग्निष्टोमः . (4.3.66.2) P II.312.3 - 12 R III.710 {16/16} राजसूयः वाजपेयः . . (4.3.68) P II.312.14 - 20 R III.711 {1/13} क्रतुग्रहणम् किमर्थम् . (4.3.68) P II.312.14 - 20 R III.711 {2/13} yaj;nebhya.h इति इयति उच्यमाने ये एव sa;nj;niibhuutakaa.h yaj;naa.h ततः उत्पत्तिः स्यात् : आग्निष्टोमिकः राजसूयिकः वाजपेयिकः . (4.3.68) P II.312.14 - 20 R III.711 {3/13} yatra vaa yaj;na;sabda.h asti . (4.3.68) P II.312.14 - 20 R III.711 {4/13} naavayaj;nika.h paakayaj;nika.h . (4.3.68) P II.312.14 - 20 R III.711 {5/13} iha na syaat . (4.3.68) P II.312.14 - 20 R III.711 {6/13} paa;ncaudanika.h साप्तौदनिकः ;सातौदनिकः . (4.3.68) P II.312.14 - 20 R III.711 {7/13} क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति . (4.3.68) P II.312.14 - 20 R III.711 {8/13} अथ yaj;nagraha.nam किमर्थम् . (4.3.68) P II.312.14 - 20 R III.711 {9/13} क्रतुभ्यः इति इयति उच्यमाने ये एव sa;nj;niibhuutakaa.h क्रतवः ततः उत्पत्तिः स्यात् . (4.3.68) P II.312.14 - 20 R III.711 {10/13} आग्निष्टोमिकः राजसूयिकः वाजपेयिकः . (4.3.68) P II.312.14 - 20 R III.711 {11/13} इह न स्यात् . (4.3.68) P II.312.14 - 20 R III.711 {12/13} paa;ncaudanika.h साप्तौदनिकः ;सातौदनिकः . (4.3.68) P II.312.14 - 20 R III.711 {13/13} yaj;nagraha.ne पुनः क्रियमाणे न दोषः भवति . . (4.3.72) P II.312.22 - 24 R III.711 {1/3} नामाख्यातग्रहणम् स:न्घातविगृहीतार्थम् . (4.3.72) P II.312.22 - 24 R III.711 {2/3} नामाख्यातग्रहणम् स:न्घातविगृहीतार्थम् द्रष्टव्यम् . (4.3.72) P II.312.22 - 24 R III.711 {3/3} नामिकः आख्यातिकः नामाख्यातिकः . . (4.3.84) P II.313.2 - 13 R III.712 {1/15} अयुक्तः अयम् nirde;sa.h . (4.3.84) P II.313.2 - 13 R III.712 {2/15} न हि असौ विदूरात् प्रभवति . (4.3.84) P II.313.2 - 13 R III.712 {3/15} किम् तर्हि . (4.3.84) P II.313.2 - 13 R III.712 {4/15} वालवायात् प्रभवति विदूरे संस्क्रियते . (4.3.84) P II.313.2 - 13 R III.712 {5/15} एवम् तर्हि . (4.3.84) P II.313.2 - 13 R III.712 {6/15} वालवायः विदूरम् च . (4.3.84) P II.313.2 - 13 R III.712 {7/15} वालवायः viduura;sabdam आपद्यते ;न्यः च प्रत्ययः वक्तव्यः . (4.3.84) P II.313.2 - 13 R III.712 {8/15} प्रकृत्यन्तरम् एव वा . (4.3.84) P II.313.2 - 13 R III.712 {9/15} अथ वा प्रकृत्यन्तरम् viduura;sabda.h वालवायस्य . (4.3.84) P II.313.2 - 13 R III.712 {10/15} न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति . (4.3.84) P II.313.2 - 13 R III.712 {11/15} न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् . (4.3.84) P II.313.2 - 13 R III.712 {12/15} तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति . (4.3.84) P II.313.2 - 13 R III.712 {13/15} वालवायः विदूरम् च . (4.3.84) P II.313.2 - 13 R III.712 {14/15} प्रकृत्यन्तरम् एव वा . (4.3.84) P II.313.2 - 13 R III.712 {15/15} न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् . . (4.3.86) P II.313.15 - 18 R III.713 {1/10} अयुक्तः अयम् nirde;sa.h . (4.3.86) P II.313.15 - 18 R III.713 {2/10} चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् . (4.3.86) P II.313.15 - 18 R III.713 {3/10} कथम् तर्हि nirde;sa.h करत्व्यः . (4.3.86) P II.313.15 - 18 R III.713 {4/10} अभिनिष्क्रमणम् द्वारम् इति . (4.3.86) P II.313.15 - 18 R III.713 {5/10} सः तर्हि तथा nirde;sa.h करत्व्यः . (4.3.86) P II.313.15 - 18 R III.713 {6/10} न कर्तव्यः . (4.3.86) P II.313.15 - 18 R III.713 {7/10} अचेतनेषु अपि चेतनावत् उपचारः d.r;syate . (4.3.86) P II.313.15 - 18 R III.713 {8/10} तत् यथा . (4.3.86) P II.313.15 - 18 R III.713 {9/10} अयम् अस्य कोणः अभिनिःसृतः . (4.3.86) P II.313.15 - 18 R III.713 {10/10} अयम् अभिप्रविष्टः इति . . (4.3.87) P II.313.20 - 22 R III.713 {1/5} अधिकृत्य कृते ग्रन्थे luP आख्यायिकाभ्यः बहुलम् . (4.3.87) P II.313.20 - 22 R III.713 {2/5} अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः . (4.3.87) P II.313.20 - 22 R III.713 {3/5} वासवदत्ता सुमनोत्तरा . (4.3.87) P II.313.20 - 22 R III.713 {4/5} न च भवति . (4.3.87) P II.313.20 - 22 R III.713 {5/5} भैमरथी . . (4.3.88) P II.314.2 - 4 R III.713 {1/3} द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः . (4.3.88) P II.314.2 - 4 R III.713 {2/3} द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः . (4.3.88) P II.314.2 - 4 R III.713 {3/3} दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी . . (4.3.89 - 90) P II.314.7 - 8 R III.714 {1/3} निवासाभिजनयोः कः vi;se.sa.h . (4.3.89 - 90) P II.314.7 - 8 R III.714 {2/3} निवासः नाम यत्र सम्प्रति उष्यते . (4.3.89 - 90) P II.314.7 - 8 R III.714 {3/3} अभिजनः नाम यत्र पूर्वैः उषितम् . . (4.3.98) P II.314.10 - 13 R III.714 {1/7} किमर्थम् vaasudeva;sabdaat वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् vu;n इति एव सिद्धम् . (4.3.98) P II.314.10 - 13 R III.714 {2/7} न हि अस्ति vi;se.sa.h vaasudeva;sabdaat वुनः वा vu;na.h वा . (4.3.98) P II.314.10 - 13 R III.714 {3/7} तत् एव रूपम् सः एव स्वरः . (4.3.98) P II.314.10 - 13 R III.714 {4/7} इदम् तर्हि प्रयोजनम् . (4.3.98) P II.314.10 - 13 R III.714 {5/7} vaasudeva;sabdasya पूर्वनिपातम् वक्ष्यामि इति . (4.3.98) P II.314.10 - 13 R III.714 {6/7} अथ वा न एषा क्षत्रियाख्या . (4.3.98) P II.314.10 - 13 R III.714 {7/7} sa;nj;naa एषा तत्रभवतः . . (4.3.100) P II.314.16 - 315.2 R III.715 {1/8} सर्ववचनम् किमर्थम् . (4.3.100) P II.314.16 - 315.2 R III.715 {2/8} सर्ववचनम् प्रकृतिनिर्ह्रासार्थम् . (4.3.100) P II.314.16 - 315.2 R III.715 {3/8} सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् . (4.3.100) P II.314.16 - 315.2 R III.715 {4/8} प्रकृतिनिर्ह्रासः यथा स्यात् . (4.3.100) P II.314.16 - 315.2 R III.715 {5/8} तत् च मद्रवृज्यर्थम् . (4.3.100) P II.314.16 - 315.2 R III.715 {6/8} तत् च मद्रवृज्यर्थम् द्रष्टव्यम् . (4.3.100) P II.314.16 - 315.2 R III.715 {7/8} माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् . (4.3.100) P II.314.16 - 315.2 R III.715 {8/8} वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् . . (4.3.101) P II.315.4 - 19 R III.716 - 717 {1/36} प्रोक्तग्रहणम् अनर्थकम् तत्र adar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {2/36} प्रोक्तग्रहणम् अनर्थकम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {3/36} किम् कारणम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {4/36} तत्र adar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {5/36} ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते . (4.3.101) P II.315.4 - 19 R III.716 - 717 {6/36} तत्र adar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {7/36} न च तत्र प्रत्ययः d.r;syate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {8/36} granthe ca dar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {9/36} yatra ca d.r;syate ग्रन्थः सः . (4.3.101) P II.315.4 - 19 R III.716 - 717 {10/36} तत्र कृते ग्रन्थे इति एव सिद्धम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {11/36} छन्दोर्थम् तर्हि इदम् वक्तव्यम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {12/36} न हि छन्दांसि क्रियन्ते . (4.3.101) P II.315.4 - 19 R III.716 - 717 {13/36} नित्यानि छन्दांसि . (4.3.101) P II.315.4 - 19 R III.716 - 717 {14/36} छन्दोर्थम् इति चेत् तुलयम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {15/36} छन्दोर्थम् इति चेत् तुलयम् एतत् भवति . (4.3.101) P II.315.4 - 19 R III.716 - 717 {16/36} ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते . (4.3.101) P II.315.4 - 19 R III.716 - 717 {17/36} तत्र adar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {18/36} न च तत्र प्रत्ययः d.r;syate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {19/36} granthe ca dar;sanaat . (4.3.101) P II.315.4 - 19 R III.716 - 717 {20/36} yatra ca d.r;syate ग्रन्थः सः . (4.3.101) P II.315.4 - 19 R III.716 - 717 {21/36} तत्र कृते ग्रन्थे इति एव सिद्धम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {22/36} ननु च उक्तम् न हि छन्दांसि क्रियन्ते . (4.3.101) P II.315.4 - 19 R III.716 - 717 {23/36} नित्यानि छन्दांसि इति . (4.3.101) P II.315.4 - 19 R III.716 - 717 {24/36} यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या . (4.3.101) P II.315.4 - 19 R III.716 - 717 {25/36} तद्भेदात् च एतत् भवति . (4.3.101) P II.315.4 - 19 R III.716 - 717 {26/36} काठकम् कालापकम् मौदकम् पैप्पलादकम् इति . (4.3.101) P II.315.4 - 19 R III.716 - 717 {27/36} न तर्हि इदानीम् इदम् वक्तव्यम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {28/36} वक्तव्यम् च . (4.3.101) P II.315.4 - 19 R III.716 - 717 {29/36} किम् प्रयोजनम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {30/36} यत् तेन प्रोक्तम् न च तेन कृतम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {31/36} माधुरी वृत्तिः . (4.3.101) P II.315.4 - 19 R III.716 - 717 {32/36} यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {33/36} तत् न वक्तव्यम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {34/36} तत् अपि ava;syam वक्तव्यम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {35/36} यत् तेन् कृतम् न च तेन प्रोक्तम् . (4.3.101) P II.315.4 - 19 R III.716 - 717 {36/36} वाररुचम् काव्यम् जालूकाः ;स्लोकाः . . (4.3.104) P II.315.21 - 316.10 R III.718 {1/18} प्रत्यक्षकारिग्रहणम् . (4.3.104) P II.315.21 - 316.10 R III.718 {2/18} प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति . (4.3.104) P II.315.21 - 316.10 R III.718 {3/18} तत् तर्हि वक्तव्यम् . (4.3.104) P II.315.21 - 316.10 R III.718 {4/18} न वक्तव्यम् . (4.3.104) P II.315.21 - 316.10 R III.718 {5/18} कलापिखाडायग्रहणम् j;naapakam vai;sampaayanaantevaasi.su प्रत्यक्षकारिग्रहणस्य . (4.3.104) P II.315.21 - 316.10 R III.718 {6/18} यत् अयम् कलापिखाडायग्रहणम् करोति तत् j;naapayati आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति . (4.3.104) P II.315.21 - 316.10 R III.718 {7/18} कथम् कृत्वा j;naapakam . (4.3.104) P II.315.21 - 316.10 R III.718 {8/18} vai;sampaayanaantevaasii कठः कठान्तेवासी खाडायनः . (4.3.104) P II.315.21 - 316.10 R III.718 {9/18} vai;sampaayanaantevaasii कलापी . (4.3.104) P II.315.21 - 316.10 R III.718 {10/18} यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् . (4.3.104) P II.315.21 - 316.10 R III.718 {11/18} pa;syati तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति . (4.3.104) P II.315.21 - 316.10 R III.718 {12/18} ततः कलापिखाडायग्रहणम् करोति . (4.3.104) P II.315.21 - 316.10 R III.718 {13/18} छन्दोग्रहणम् च इतरथा हि अतिप्रस:न्गः . (4.3.104) P II.315.21 - 316.10 R III.718 {14/18} छन्दोग्रहणम् च कर्तव्यम् . (4.3.104) P II.315.21 - 316.10 R III.718 {15/18} इतरथा हि अतिप्रस:न्गः . (4.3.104) P II.315.21 - 316.10 R III.718 {16/18} इतरथा हि अतिप्रस:न्गः स्यात् . (4.3.104) P II.315.21 - 316.10 R III.718 {17/18} इह अपि प्रसज्येत . (4.3.104) P II.315.21 - 316.10 R III.718 {18/18} तित्तिरिणा प्रोक्ताः ;स्लोकाः इति . . (4.3.105) P II.316.12 - 16 R III.719 {1/7} पुराणप्रोक्तेषु ब्राह्मणकल्पेषु yaaj;navalkyaadibhya.h प्रतिषेधः तुल्यकालत्वात् . (4.3.105) P II.316.12 - 16 R III.719 {2/7} पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र yaaj;navalkyaadibhya.h प्रतिषेधः वक्तव्यः . (4.3.105) P II.316.12 - 16 R III.719 {3/7} yaaj;navalkaani ब्राह्मणानि . (4.3.105) P II.316.12 - 16 R III.719 {4/7} सौलभानि इति . (4.3.105) P II.316.12 - 16 R III.719 {5/7} किम् कारणम् . (4.3.105) P II.316.12 - 16 R III.719 {6/7} तुल्यकालत्वात् . (4.3.105) P II.316.12 - 16 R III.719 {7/7} एतानि अपि तुल्यकालानि इति . . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {1/18} कृते ग्रन्थे मक्षिकादिभ्यः अण् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {2/18} कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {3/18} मक्षिकाभिः कृतम् माक्षिकम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {4/18} tadvi;se.sebhya.h च . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {5/18} tadvi;se.sebhya.h च अण् वक्तव्यः . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {6/18} सरघाभिः कृतम् सारघम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {7/18} गार्मुतम् पौत्तिकम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {8/18} सः तर्हि वक्तव्यः . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {9/18} न वक्तव्यः . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {10/18} योगविभागात् सिद्धम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {11/18} योगविभागः करिष्यते . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {12/18} कृते ग्रन्थे . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {13/18} ततः sa;nj;naayaam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {14/18} sa;nj;naayaam ca tena कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {15/18} सरघाभिः कृतम् सारघम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {16/18} गार्मुतम् पौत्तिकम् . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {17/18} ततः कुलालादिभ्यः vu;n . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {18/18} sa;nj;naayaam iti eva . . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {1/64} tasya idam iti asannihite अप्राप्तिः इदमः प्रत्यक्षवाचित्वात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {2/64} तस्य इदम् इति असन्निहिते अप्राप्तिः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {3/64} किम् कारणम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {4/64} इदमः प्रत्यक्षवाचित्वात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {5/64} इदम् इति एतत् प्रत्यक्षे वर्तते . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {6/64} तेन इह एव स्यात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {7/64} तस्य इदम् इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {8/64} तस्य अदः इति तस्य तत् इति न स्यात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {9/64} सिद्धम् तु यद्योगा षष्ठी तत्र . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {10/64} सिद्धम् एतत् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {11/64} कथम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {12/64} यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {13/64} अनन्तरादिषु च प्रतिषेधः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {14/64} अनन्तरादिषु च प्रतिषेधः वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {15/64} तस्य अनन्तरः तस्य समीपः इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {16/64} किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {17/64} न इति आह . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {18/64} सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {19/64} सिद्धम् तु परिगणनात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {20/64} सिद्धम् एतत् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {21/64} कथम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {22/64} परिगणनम् कर्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {23/64} स्वे ग्रामजनपद्मनुष्येभ्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {24/64} स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {25/64} स्रौघ्नः माथुरः ग्राम . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {26/64} जनपद आ:न्गकः वा:न्गकः जनपद . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {27/64} मनुष्य दैवदत्तः yaaj;nadatta.h . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {28/64} पत्त्रात् वाह्ये . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {29/64} पत्त्रात् वाह्ये इति वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {30/64} aa;svam आउष्ट्रम् गार्दभम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {31/64} रथात् रथा:न्गे . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {32/64} रथात् रथा:न्गे इति वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {33/64} aa;svaratham औष्ट्ररथम् गार्दभरथम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {34/64} वहेः तुः अण् इट् च . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {35/64} वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {36/64} संवोढुः स्वम् सांवहित्रम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {37/64} अग्नीधः ;सरणे ra;n भ च . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {38/64} अग्नीधः ;सरणे ra;n वक्तव्यः bhasa;nj;naa च वक्तव्या . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {39/64} अग्नीधः ;सरणम् आग्नीध्रम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {40/64} समिधाम् आधाने षेण्यण् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {41/64} समिधाम् आधाने षेण्यण् वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {42/64} समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {43/64} सामिधेनी ऋक् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {44/64} चरणात् धर्माम्नाययोः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {45/64} चरणात् धर्माम्नाययोः इति वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {46/64} कठानाम् धर्मः आम्नायः वा काठकम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {47/64} कालापकम् मौदुकम् पैप्पलादकम् इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {48/64} तत् तर्हि बहु वक्तव्यम् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {49/64} सूत्रम् च भिद्यते . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {50/64} यथान्यासम् एव अस्तु . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {51/64} ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {52/64} किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {53/64} यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {54/64} तेन इह एव स्यात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {55/64} तस्य इदम् इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {56/64} अस्य अमुष्य इति अत्र न स्यात् . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {57/64} अस्ति अत्र vi;se.sa.h . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {58/64} eka;se.sanirde;sa.h अत्र भविष्यति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {59/64} तस्य च अस्य च अमुष्य त तस्य इति भवति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {60/64} इह अपि तर्हि eka;se.sanirde;sa.h भविष्यति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {61/64} तत् च अदः च इदम् च इदम् इति एव . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {62/64} यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {63/64} न वक्तव्यः . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {64/64} अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति . . (4.3.125) P II.319.15 - 16 R III.723 {1/3} वैरे देवासुरादिभ्यः प्रतिषेधः . (4.3.125) P II.319.15 - 16 R III.723 {2/3} वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः . (4.3.125) P II.319.15 - 16 R III.723 {3/3} दैवासुरम् राक्षोसुरम् . . (4.3.127.1) P II.319.18 - 19 R III.723 {1/3} स:न्घादिषु घोषग्रहणम् . (4.3.127.1) P II.319.18 - 19 R III.723 {2/3} स:न्घादिषु घोषग्रहणम् कर्तव्यः . (4.3.127.1) P II.319.18 - 19 R III.723 {3/3} गार्गः घोषः वात्सः घोषः . . (4.3.127.2) P II.319.20 - 320.4 R III.723 {1/15} किमर्थः णकारः . (4.3.127.2) P II.319.20 - 320.4 R III.723 {2/15} वृद्ध्यर्थः . (4.3.127.2) P II.319.20 - 320.4 R III.723 {3/15} ;न्णिति इति वृद्धिः यथा स्यात् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {4/15} स:न्घादिषु प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिदिकस्य . (4.3.127.2) P II.319.20 - 320.4 R III.723 {5/15} स:न्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {6/15} किम् कारणम् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {7/15} वृद्धत्वात् प्रातिदिकस्य . (4.3.127.2) P II.319.20 - 320.4 R III.723 {8/15} वृद्धम् एव एतत् प्रातिपदिकम् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {9/15} लि:न्गपुंवद्भावप्रतिषेधार्थम् तु . (4.3.127.2) P II.319.20 - 320.4 R III.723 {10/15} लि:न्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः . (4.3.127.2) P II.319.20 - 320.4 R III.723 {11/15} लि:न्गार्थम् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {12/15} वैदी . (4.3.127.2) P II.319.20 - 320.4 R III.723 {13/15} पुंवद्भावप्रतिषेधार्थम् . (4.3.127.2) P II.319.20 - 320.4 R III.723 {14/15} बैदी स्थूणा अस्य बैदीस्थूणः . (4.3.127.2) P II.319.20 - 320.4 R III.723 {15/15} वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः yathaa syaat . . (4.3.131) P II.320.6 - 21 R III.724 - 725 {1/26} kaupi;njalahastipadaad a.n . (4.3.131) P II.320.6 - 21 R III.724 - 725 {2/26} kaupi;njalahastipadaad अण् वक्तव्यः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {3/26} kaupi;njalaa.h हास्तिपदाः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {4/26} आथर्वणिकस्य इकलोपः च . (4.3.131) P II.320.6 - 21 R III.724 - 725 {5/26} आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {6/26} आथर्वणः धर्मः आथर्वणः आम्नायः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {7/26} इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते . (4.3.131) P II.320.6 - 21 R III.724 - 725 {8/26} वसन्तादिषु atharvan;sabda.h aatharva.na;sabda.h च पठ्यते . (4.3.131) P II.320.6 - 21 R III.724 - 725 {9/26} षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते . (4.3.131) P II.320.6 - 21 R III.724 - 725 {10/26} इदम् चतुर्थम् इकलोपार्थम् . (4.3.131) P II.320.6 - 21 R III.724 - 725 {11/26} द्विर्ग्रहणम् ;सक्यम् अकर्तुम् . (4.3.131) P II.320.6 - 21 R III.724 - 725 {12/26} कथम् . (4.3.131) P II.320.6 - 21 R III.724 - 725 {13/26} तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः vi;svaamitra.h अनुवाकः इति एवमर्थम् . (4.3.131) P II.320.6 - 21 R III.724 - 725 {14/26} ततः वक्तव्यम् अथर्वणः वा इति . (4.3.131) P II.320.6 - 21 R III.724 - 725 {15/26} तेन् सिद्धम् अथर्वा आथर्वणः इति च . (4.3.131) P II.320.6 - 21 R III.724 - 725 {16/26} अथ वसन्तादिषु aatharva.na;sabda.h पठितव्यः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {17/26} तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन . (4.3.131) P II.320.6 - 21 R III.724 - 725 {18/26} यदि वसन्तादिषु aatharva.na;sabda.h पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति . (4.3.131) P II.320.6 - 21 R III.724 - 725 {19/26} न एषः दोषः . (4.3.131) P II.320.6 - 21 R III.724 - 725 {20/26} इह अस्माभिः trai;sabdyam साध्यम् . (4.3.131) P II.320.6 - 21 R III.724 - 725 {21/26} तत्र द्वयोः ;सब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . (4.3.131) P II.320.6 - 21 R III.724 - 725 {22/26} तत् यथा . (4.3.131) P II.320.6 - 21 R III.724 - 725 {23/26} अवेः मांसम् इति विगृह्य avika;sabdaat उत्पत्तिः भवति . (4.3.131) P II.320.6 - 21 R III.724 - 725 {24/26} एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव . (4.3.131) P II.320.6 - 21 R III.724 - 725 {25/26} तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति . (4.3.131) P II.320.6 - 21 R III.724 - 725 {26/26} न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा . . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {1/55} तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {2/55} तस्यप्रकरणे तस्यपुनर्वचनम् ;सैषिकनिवृत्त्यर्थम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {3/55} तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते ;सैषिकनिवृत्त्यर्थम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {4/55} ;सैषिकाः निवर्त्यन्ते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {5/55} कथम् च प्राप्नुन्वन्ति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {6/55} तस्येदंवचनात् प्रस:न्गः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {7/55} tasyeda.mvi;se.saa.h हि एते अपत्यम् समूहः विकारः निवासः इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {8/55} किमर्थम् इदम् उच्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {9/55} बाधनार्थम् कृतम् भवेत् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {10/55} ये तस्य बाधकाः तद्बाधनार्थम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {11/55} कथम् पुनः a;sai.sikam ;सैषिकम् बाधेत . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {12/55} उत्सर्गः ;सेषः एव असौ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {13/55} यः हि उत्सर्गः सः अपि ;सेषः एव . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {14/55} के पुनः ;सैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {15/55} इह न किम् चित् उच्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {16/55} हलसीरात् ठक् इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {17/55} कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् ;सक्यः बाधितुम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {18/55} तस्यग्रहणसामर्थ्यात् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {19/55} किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {20/55} ava;syam उत्तरार्थः arthanirde;sa.h कर्तव्यः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {21/55} समर्थविभक्तिः अपि तर्हि ava;syam उत्तरार्था निर्देष्टव्या . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {22/55} प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {23/55} न वा सम्प्रत्ययः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {24/55} न वा सम्प्रत्ययः इयता सूत्रेण ;सैषिकाणाम् निवृत्तेः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {25/55} न हि काकः vaa;syate इति एव अधिकाराः निवर्तन्ते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {26/55} यदि खलु अपि विकारावयवयोः ;सैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {27/55} अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {28/55} अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {29/55} पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {30/55} अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {31/55} अण्मयटोः च विप्रतिषेधः न उपपद्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {32/55} पठिष्यति हि विप्रतिषेधम् : अणः वृद्धात् मयट् इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {33/55} सः विप्रतिषेधः न उपपद्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {34/55} किम् कारणम् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {35/55} मयडुत्सर्गात् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {36/55} निवृत्तेषु हि ;सैषिकेषु वृद्धात् मयट् उत्सर्गः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {37/55} तस्य अण् अपवादः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {38/55} उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {39/55} अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात् मयट् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {40/55} अनुवर्तमानेषु हि ;सैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {41/55} अपवादविप्रतिषेधात् मयट् भविष्यति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {42/55} यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण ;सैषिकाणाम् निवृत्तेः इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {43/55} सम्प्रत्ययः एव . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {44/55} न हि अत्र अण् दुर्लभः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {45/55} सिद्धः अत्र अण् तस्य इदम् इति एव . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {46/55} सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रस:न्गः इमम् निरपवादकम् अणम् प्रतिपादयति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {47/55} तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {48/55} ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {49/55} एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {50/55} न pa;ncamaa.h सन्ति न षष्ठाः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {51/55} यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {52/55} तत्र कः प्रस:न्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {53/55} यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {54/55} पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् a.na;nam बाधिष्यते . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {55/55} मयटम् न बाधिष्यते . . (4.3.135) P II.322.17 - 21 R III.730 - 731 {1/7} किमर्थम् विकारावयवयोः युगपदधिकारः . (4.3.135) P II.322.17 - 21 R III.730 - 731 {2/7} विकारावयवयोः उक्तम् . (4.3.135) P II.322.17 - 21 R III.730 - 731 {3/7} किम् उक्तम् . (4.3.135) P II.322.17 - 21 R III.730 - 731 {4/7} तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः . (4.3.135) P II.322.17 - 21 R III.730 - 731 {5/7} k.rtanirde;sau हि तौ इति . (4.3.135) P II.322.17 - 21 R III.730 - 731 {6/7} इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः . (4.3.135) P II.322.17 - 21 R III.730 - 731 {7/7} k.rtanirde;sau हि तौ तस्य इदम् इति . . (4.3.136) P II.322.23 - 323.2 R III.731 {1/4} किमर्थम् बिल्वादिषु gaviidhukaa;sabda.h पठ्यते न कोपधात् अण् इति एव सिद्धम् . (4.3.136) P II.322.23 - 323.2 R III.731 {2/4} बिल्वादिषु गवीधुकाग्रहणम् मयट्प्रतिषेधार्थम् . (4.3.136) P II.322.23 - 323.2 R III.731 {3/4} बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् . (4.3.136) P II.322.23 - 323.2 R III.731 {4/4} मयट् अतः मा भूत् इति . . (4.3.140) P II.323.4 - 24 R III.731 - 733 {1/35} अनुदात्तादेः a;na.h विधाने आद्युदात्तात् :नीषः उपस:न्ख्यानम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {2/35} अनुदात्तादेः a;na.h विधाने आद्युदात्तात् :नीषः उपस:न्ख्यानम् कर्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {3/35} कुवली कौवलम् बदरी बादरम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {4/35} तत् तर्हि वक्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {5/35} न वक्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {6/35} निघाते कृते अनुदात्तादेः इति एव सिद्धम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {7/35} न सिध्यति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {8/35} किम् कारणम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {9/35} पदस्य हि अनुदात्तादित्वम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {10/35} पदस्य हि निघातः सुबन्तम् च पदम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {11/35} :न्याप्प्रातिपदिकात् च प्रत्ययः विधीयते . (4.3.140) P II.323.4 - 24 R III.731 - 733 {12/35} न वा समर्थस्य अनुदात्तादित्वात् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {13/35} न वा कर्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {14/35} किम् कारणम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {15/35} समर्थस्य अनुदात्तादित्वात् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {16/35} समर्थम् अनुदात्तादित्वेन vi;se.sayi.syaama.h . (4.3.140) P II.323.4 - 24 R III.731 - 733 {17/35} न एवम् ;सक्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {18/35} इह हि प्रसज्येत . (4.3.140) P II.323.4 - 24 R III.731 - 733 {19/35} वाचः विकारः त्वचः विकारः इति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {20/35} एतद् हि समर्थम् अनुदात्तादि . (4.3.140) P II.323.4 - 24 R III.731 - 733 {21/35} इह च न स्यात् सर्वेषाम् विकारः इति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {22/35} तस्मात् न एवम् ;सक्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {23/35} न चेत् एवम् उपस:न्ख्यानम् कर्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {24/35} न कर्तव्यम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {25/35} आचार्यप्रवृत्तिः j;naapayati यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु garbhi.nii;sabdasya पाठम् करोति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {26/35} कथम् कृत्वा j;naapakam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {27/35} भिक्षादिषु garbhi.nii;sabdasya पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः a;n मा भूत् इति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {28/35} यदि च पदस्य निघातः garbha;sabda.h अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {29/35} तस्मिन् अवस्थिते निघातः . (4.3.140) P II.323.4 - 24 R III.731 - 733 {30/35} तत्र कः अनुदात्तादिलक्षणस्य a;na.h प्रस:न्गः . (4.3.140) P II.323.4 - 24 R III.731 - 733 {31/35} pa;syati तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {32/35} अतः भिक्षादिषु garbhi.nii;sabdam पठति . (4.3.140) P II.323.4 - 24 R III.731 - 733 {33/35} पदग्रहणम् परिमाणार्थम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {34/35} पदग्रहणम् क्रियते परिमाणार्थम् . (4.3.140) P II.323.4 - 24 R III.731 - 733 {35/35} वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति . . (4.3.143) P II.324.2 - 7 R III.733 {1/8} किमर्थम् एतयोः इति उच्यते . (4.3.143) P II.324.2 - 7 R III.733 {2/8} मयड्वैतयोर्वचनम् अपवादविषये अनिवृत्त्यर्थम् . (4.3.143) P II.324.2 - 7 R III.733 {3/8} मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् . (4.3.143) P II.324.2 - 7 R III.733 {4/8} बिल्वमयम् बैल्वम् . (4.3.143) P II.324.2 - 7 R III.733 {5/8} एतयोः इति arthanirde;sa.h . (4.3.143) P II.324.2 - 7 R III.733 {6/8} एतयोः इति arthanirde;sa.h द्रष्टव्यः . (4.3.143) P II.324.2 - 7 R III.733 {7/8} द्वेष्यम् विजानीयात् : योगयोः वा प्रत्यययोः वा इति . (4.3.143) P II.324.2 - 7 R III.733 {8/8} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : एतयोः इति arthanirde;sa.h इति . . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {1/52} किमर्थम् इदम् उच्यते . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {2/52} विकारावयवयोः विकारावयवयुक्तत्वात् मयट्प्रतिषेधार्थम् ;नितः च तत्प्रत्ययात् a;na.h विधानम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {3/52} विकारः विकारेण युज्यते अवयवेन अवयवः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {4/52} विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {5/52} इष्यते च a;n एव स्यात् इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {6/52} तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ;नितः च तत्प्रत्ययात् a;na.h विधानम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {7/52} एवमर्थम् इदम् उच्यते . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {8/52} न वा दृष्टः हि अवयवे samudaaya;sabda.h विकारे च prak.rti;sabda.h तस्मात् मयडभावः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {9/52} न वा एतत् प्रयोजनम् अस्ति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {10/52} किम् कारणम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {11/52} दृष्टः हि अवयवे samudaaya;sabda.h . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {12/52} तत् यथा पूर्वे pa;ncaalaa.h उत्तरे pa;ncaalaa.h तैलम् भुक्तम् घृतम् भुक्तम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {13/52} विकारे च prak.rti;sabda.h d.r;syate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {14/52} तत् यथा . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {15/52} ;सालीन् भु:न्क्ते मुद्गैः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {16/52} ;सालीविकारम् मुद्गविकारेण इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {17/52} तस्मात् मयट् अतः न भविष्यति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {18/52} न एतत् विवदामहे . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {19/52} अवयवे samudaaya;sabda.h अस्ति न अस्ति इति विकारे वा prak.rti;sabda.h इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {20/52} किम् तर्हि vikaaraavayava;sabda.h अपि तु अस्ति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {21/52} ततः उत्पत्तिः प्राप्नोति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {22/52} vikaaraavayava;sabdaat प्रस:न्गः इति चेत् न तेन अनभिधानात् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {23/52} vikaaraavayava;sabdaat प्रस:न्गः इति चेत् तत् न . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {24/52} किम् कारणम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {25/52} तेन अनभिधानात् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {26/52} न हि vikaaraavayava;sabdaat उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {27/52} अनभिधानात् ततः उतपत्तिः न भविष्यति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {28/52} तत् च ava;syam अनभिधानम् aa;srayitavyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {29/52} अभिधाने हि अन्यतः अपि मयट्प्रस:न्गः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {30/52} अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत : बैल्वस्य विकारः इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {31/52} तस्मात् तत्प्रत्ययान्तात् लुग्वचनम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {32/52} तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {33/52} यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {34/52} अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {35/52} इह तर्हि औष्ट्रकी a;nantaat इति ईकारः न प्राप्नोति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {36/52} इष्टम् एव एतत् स:न्गृहीतम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {37/52} औष्ट्रिका इति एव भवितव्यम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {38/52} एवम् हि सौनागाः पठन्ति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {39/52} vu;na.h च a;n कृतप्रस:न्गः इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {40/52} इह तर्हि paalaa;sii समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {41/52} मा भूत् एवम् a;n यः अनुपर्सर्जनम् इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {42/52} a;nantaat अनुपसर्जनात् इति एवम् भविष्यति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {43/52} न एवम् ;सक्यम् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {44/52} इह हि दोषः स्यात् . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {45/52} kaa;sak.rtsninaa प्रोक्ता मीमांसा kaa;sak.rtsnii ताम् अधीते kaa;sak.rtsnaa ब्राह्मणी इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {46/52} अणन्तात् इति ईकारः प्रसज्येत . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {47/52} तस्मात् अस्तु न तेन अनभिभानात् इति एव . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {48/52} इह तर्हि कापोतः रसः इत् praa.ni;sabda.h न उपपद्यते . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {49/52} न एषः दोषः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {50/52} इदम् तावत् अयम् प्रष्टव्यः . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {51/52} अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र praa.ni;sabda.h वर्तते इति . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {52/52} अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति . . (4.3.156.1) P II.325.20 - 326.6 R III.737 {1/13} कथम् इदम् vij;naayate . (4.3.156.1) P II.325.20 - 326.6 R III.737 {2/13} क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति . (4.3.156.1) P II.325.20 - 326.6 R III.737 {3/13} आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति . (4.3.156.1) P II.325.20 - 326.6 R III.737 {4/13} किम् च अतः . (4.3.156.1) P II.325.20 - 326.6 R III.737 {5/13} यदि vij;naayate क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति . (4.3.156.1) P II.325.20 - 326.6 R III.737 {6/13} अथ vij;naayate परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति . (4.3.156.1) P II.325.20 - 326.6 R III.737 {7/13} तस्मात् क्रीतवत् परिमाणात् a:न्गम् च . (4.3.156.1) P II.325.20 - 326.6 R III.737 {8/13} a:न्गम् च क्रीतवत् इति वक्तव्यम् . (4.3.156.1) P II.325.20 - 326.6 R III.737 {9/13} तत् तर्हि वक्तव्यम् . (4.3.156.1) P II.325.20 - 326.6 R III.737 {10/13} न वक्तव्यम् . (4.3.156.1) P II.325.20 - 326.6 R III.737 {11/13} क्रीतवत् इति vatinirde;sa.h अयम् . (4.3.156.1) P II.325.20 - 326.6 R III.737 {12/13} यदि च याभ्यः प्रकृतिभ्यः येन vi;se.se.na क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन vi;se.se.na विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः . (4.3.156.1) P II.325.20 - 326.6 R III.737 {13/13} अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः . . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {1/57} अणः वृद्धात् मयट् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {2/57} अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {3/57} अणः avakaa;sa.h तित्तिडीक तैत्तिडीकम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {4/57} मयटः avakaa;sa.h काष्ठमयम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {5/57} इह उभयम् प्राप्नोति . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {6/57} ;साकमयम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {7/57} ओः a;na.h अनुदात्तादेः a;na.h च मयट् भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {8/57} ओः a;na.h avakaa;sa.h आरडवम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {9/57} मयटः सः एव . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {10/57} इह उभयम् प्राप्नोति . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {11/57} दारुमयम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {12/57} अनुदात्तादेः a;n भवति इति अस्य avakaa;sa.h कौवलम् जरद्वृक्ष जारद्वृक्षम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {13/57} मयटः सः एव . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {14/57} इह उभयम् प्राप्नोति . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {15/57} आम्रमयम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {16/57} मयटः praa.nya;n विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {17/57} मयटः praa.nya;n भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {18/57} praa.nya;na.h avakaa;sa.h गृध्र गार्ध्रम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {19/57} मयटः सः एव . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {20/57} इह उभयम् प्राप्नोति . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {21/57} चाषम् भासम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {22/57} praa.nya;n भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {23/57} न वा anavakaa;satvaat अपवादः मयट् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {24/57} न वा एषः युक्तः विप्रतिषेधः यः अयम् a;na.h मयटः च . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {25/57} किम् कारणम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {26/57} anavakaa;satvaat अपवादः मयट् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {27/57} anavakaa;sa.h मयट् saavakaa;sam a;nam बाधिष्यते . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {28/57} सः कथम् anavakaa;sa.h . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {29/57} यदि अनुवर्तन्ते ;सैषिकाः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {30/57} अथ निवृत्ताः ;सैषिकाः वृद्धम् आद्युदात्तम् मयटः avakaa;sa.h . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {31/57} praa.nya;na.h च . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {32/57} अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः praa.nya;na.h च . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {33/57} किम् कारणम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {34/57} anavakaa;satvaat अपवादः मयट् इति एव . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {35/57} anavakaa;sa.h मयट् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {36/57} सः यथा एव ओः a;nam अनुदात्तादेः a;nam च बाधते एवम् praa.nya;nam अपि बाधेत . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {37/57} तस्मात् मयड्विधाने प्राणिप्रतिषेधः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {38/57} तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {39/57} सः तर्हि वक्तव्यः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {40/57} न वक्तव्यः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {41/57} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः a;nam अनुदात्तादेः a;nam च बाधिष्यते . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {42/57} praa.nya;nam न बाधिष्यते . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {43/57} यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् ;सैषिकाः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {44/57} पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् a;nam बाधिष्यते . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {45/57} मयटम् न बाधिष्यते . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {46/57} अनुदात्तादेः a;na.h praa.nya;n विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {47/57} अनुदात्तादेः a;na.h praa.nya;n भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {48/57} अनुदात्तादेः a;n भवति इति अस्य avakaa;sa.h जरद्वृक्ष जारद्वृक्षम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {49/57} praa.nya;na.h सः एव . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {50/57} इह उभयम् प्राप्नोति . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {51/57} कपोत कापोतम् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {52/57} praa.nya;n भवति विप्रतिषेधेन . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {53/57} कः पुनः अत्र vi;se.sa.h तेन वा सति अनेन वा . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {54/57} सापवादकः सः विधिः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {55/57} अयम् पुनः निरपवादकः . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {56/57} यदि तेन स्यात् इह न स्यात् . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {57/57} ;स्वाविधः विकारः ;सौवाविधम् . . (4.3.163) P II.327.14 - 18 R III.740 - 741 {1/9} फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् . (4.3.163) P II.327.14 - 18 R III.740 - 741 {2/9} फले लुग्वचनम् अनर्थकम् . (4.3.163) P II.327.14 - 18 R III.740 - 741 {3/9} किम् कारणम् . (4.3.163) P II.327.14 - 18 R III.740 - 741 {4/9} प्रकृत्यन्तरत्वात् . (4.3.163) P II.327.14 - 18 R III.740 - 741 {5/9} प्रकृत्यन्तरम् aamalaka;sabda.h फले वर्तते . (4.3.163) P II.327.14 - 18 R III.740 - 741 {6/9} ekaantadar;sanaat प्राप्नोति . (4.3.163) P II.327.14 - 18 R III.740 - 741 {7/9} ekaantadar;sanaat प्रस:न्गः इति चेत् वृक्षे लुग्वचनम् . (4.3.163) P II.327.14 - 18 R III.740 - 741 {8/9} ekaantadar;sanaat प्रस:न्गः इति चेत् वृक्षे लुक् वक्तव्यः . (4.3.163) P II.327.14 - 18 R III.740 - 741 {9/9} वृक्षः अपि फलैकान्तः . . (4.3.166) P II.327.20 -328.3 R III.741 {1/8} लुप्प्रकरणे phalapaaka;su.saam उपस:न्ख्यानम् . (4.3.166) P II.327.20 -328.3 R III.741 {2/8} लुप्प्रकरणे phalapaaka;su.saam उपस:न्ख्यानम् कर्तव्यम् . (4.3.166) P II.327.20 -328.3 R III.741 {3/8} व्रीहयः यवाः माषाः मुद्गाः तिलाः . (4.3.166) P II.327.20 -328.3 R III.741 {4/8} पुष्पमूलेषु च बहुलम् . (4.3.166) P II.327.20 -328.3 R III.741 {5/8} पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः . (4.3.166) P II.327.20 -328.3 R III.741 {6/8} मल्लिका करवीरम् बिसम् मृणालम् . (4.3.166) P II.327.20 -328.3 R III.741 {7/8} न च भवति . (4.3.166) P II.327.20 -328.3 R III.741 {8/8} पाटलानि मूलानि . . (4.4.1) P II.329.2 - 10 R III.742 {1/13} ठक्प्रकरणे तत् आह इति maa;sabdaadibhya.h उपस:न्ख्यानम् . (4.4.1) P II.329.2 - 10 R III.742 {2/13} ठक्प्रकरणे तत् आह इति maa;sabdaadibhya.h upasa:nkhyaanam kartavyam . (4.4.1) P II.329.2 - 10 R III.742 {3/13} maa;sabdika.h naitya;sabdika.h kaarya;sabdika.h . (4.4.1) P II.329.2 - 10 R III.742 {4/13} aahau प्रभूतादिभ्यः . (4.4.1) P II.329.2 - 10 R III.742 {5/13} आहौ प्रभूतादिभ्यः ठक् वक्तव्यः . (4.4.1) P II.329.2 - 10 R III.742 {6/13} प्रभूतम् आह प्राभूतिकः . (4.4.1) P II.329.2 - 10 R III.742 {7/13} पार्याप्तिकः . (4.4.1) P II.329.2 - 10 R III.742 {8/13} पृच्छतौ सुस्नातादिभ्यः . (4.4.1) P II.329.2 - 10 R III.742 {9/13} पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः . (4.4.1) P II.329.2 - 10 R III.742 {10/13} सौस्नातिकः सौखरात्रिकः saukha;saayika.h . (4.4.1) P II.329.2 - 10 R III.742 {11/13} गच्छतौ परदारादिभ्यः . (4.4.1) P II.329.2 - 10 R III.742 {12/13} गच्छतौ परदारादिभ्यः ठक् वक्तव्यः . (4.4.1) P II.329.2 - 10 R III.742 {13/13} पारदारिकः गौरुतल्पिकः . . (4.4.9) P II.12 - 15 R III.743 {1/4} इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् . (4.4.9) P II.12 - 15 R III.743 {2/4} तत्र न j;naayate केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति . (4.4.9) P II.12 - 15 R III.743 {3/4} परिगणनम् कर्तव्यम् . (4.4.9) P II.12 - 15 R III.743 {4/4} आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे . . (4.4.17) P II.329.17 R III.743 {1/2} वीवधात् च इति वक्तव्यम् . (4.4.17) P II.329.17 R III.743 {2/2} वैवधिकः . . (4.4.20) P II.330.2 - 12 R III.743 - 745 {1/24} नित्यग्रहणम् किमर्थम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {2/24} विभषा मा भूत् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {3/24} न एतत् अस्ति प्रयोजनम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {4/24} पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {5/24} इदम् तर्हि प्रयोजनम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {6/24} त्रेः मम्नित्यवचनम् विषयार्थम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {7/24} नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {8/24} केवलस्य प्रयोगः मा भूत् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {9/24} अस्ति प्रयोजनम् एतत् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {10/24} किम् तर्हि इति . (4.4.20) P II.330.2 - 12 R III.743 - 745 {11/24} तत्र यथाधिकारम् तद्विषयप्रस:न्गः . (4.4.20) P II.330.2 - 12 R III.743 - 745 {12/24} तत्र यथाधिकारम् तद्विषयता प्राप्नोति . (4.4.20) P II.330.2 - 12 R III.743 - 745 {13/24} निर्वृत्ते इत् वर्तते . (4.4.20) P II.330.2 - 12 R III.743 - 745 {14/24} तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {15/24} ये अन्ये उपचाराः तत्र न स्यात् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {16/24} कृत्रिमम् महत् सुविहितम् इति . (4.4.20) P II.330.2 - 12 R III.743 - 745 {17/24} एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {18/24} ततः वक्तव्यम् त्रेः . (4.4.20) P II.330.2 - 12 R III.743 - 745 {19/24} त्रेः मप् भवति . (4.4.20) P II.330.2 - 12 R III.743 - 745 {20/24} ततः नित्यम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {21/24} नित्यम् त्र्यन्तात् इमप् इति . (4.4.20) P II.330.2 - 12 R III.743 - 745 {22/24} किमर्थम् इदम् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {23/24} नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् . (4.4.20) P II.330.2 - 12 R III.743 - 745 {24/24} केवलस्य प्रयोगः मा भूत् इति . . (4.4.23) P II.330.14 - 15 R III.745 {1/3} अयम् योगः ;सक्यः अवक्तुम् . (4.4.23) P II.330.14 - 15 R III.745 {2/3} कथम् चूर्णी चूर्णिनौ चूर्णिनः इति . (4.4.23) P II.330.14 - 15 R III.745 {3/3} इनिना एतत् मत्वर्थीयेन सिद्धम् . . (4.4.24) P II.330.17 - 331.2 R III.745 {1/14} लवणात् लुग्वचनानर्थक्यम् रसवाचिव्तात् . (4.4.24) P II.330.17 - 331.2 R III.745 {2/14} लवणात् लुग्वचनम् अनर्थकम् . (4.4.24) P II.330.17 - 331.2 R III.745 {3/14} किम् कारणम् . (4.4.24) P II.330.17 - 331.2 R III.745 {4/14} रसवाचिव्तात् . (4.4.24) P II.330.17 - 331.2 R III.745 {5/14} रसवाची एषः lava.na;sabda.h . (4.4.24) P II.330.17 - 331.2 R III.745 {6/14} न एषः संसृष्टनिमित्तः . (4.4.24) P II.330.17 - 331.2 R III.745 {7/14} आतः च रसवाची . (4.4.24) P II.330.17 - 331.2 R III.745 {8/14} असंसृष्टे च dar;sanaat . (4.4.24) P II.330.17 - 331.2 R III.745 {9/14} असंसृष्टे अपि हि lava.na;sabda.h वर्तते . (4.4.24) P II.330.17 - 331.2 R III.745 {10/14} तत् यथा . (4.4.24) P II.330.17 - 331.2 R III.745 {11/14} लवणम् क्षीरम् लवणम् पानीयम् इति . (4.4.24) P II.330.17 - 331.2 R III.745 {12/14} संसृष्टे च adar;sanaat . (4.4.24) P II.330.17 - 331.2 R III.745 {13/14} संसृष्टे अपि च यदा न उपलभ्यते तदा आह . (4.4.24) P II.330.17 - 331.2 R III.745 {14/14} अलवणः सूपः अलवणः ;साकम् इति . . (4.4.30) P II.331.4 - 13 R III.746 {1/15} अयुक्तः अयम् nirde;sa.h . (4.4.30) P II.331.4 - 13 R III.746 {2/15} यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् . (4.4.30) P II.331.4 - 13 R III.746 {3/15} कथम् तर्हि nirde;sa.h कर्तव्यः . (4.4.30) P II.331.4 - 13 R III.746 {4/15} प्रयच्छति गर्हाय इति . (4.4.30) P II.331.4 - 13 R III.746 {5/15} सः तर्हि तथा nirde;sa.h कर्तव्यः . (4.4.30) P II.331.4 - 13 R III.746 {6/15} न कर्तव्यः . (4.4.30) P II.331.4 - 13 R III.746 {7/15} तादर्थ्यात् ताच्छब्द्यम् भविष्यति . (4.4.30) P II.331.4 - 13 R III.746 {8/15} गर्ह्यार्थम् गर्ह्यम् . (4.4.30) P II.331.4 - 13 R III.746 {9/15} मेस्याल्लोपः वा . (4.4.30) P II.331.4 - 13 R III.746 {10/15} मेस्याच्छब्दलोपः वा द्रष्टव्यः . (4.4.30) P II.331.4 - 13 R III.746 {11/15} द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः . (4.4.30) P II.331.4 - 13 R III.746 {12/15} त्रैगुणिकः . (4.4.30) P II.331.4 - 13 R III.746 {13/15} वृद्धेः वृधुषिभावः . (4.4.30) P II.331.4 - 13 R III.746 {14/15} वृद्धेः वृधुषिभावः वक्तव्यः . (4.4.30) P II.331.4 - 13 R III.746 {15/15} वार्धुषिकः . . (4.4.41) P II.331.15 - 16 R III.746 {1/3} अधर्मात् च . (4.4.41) P II.331.15 - 16 R III.746 {2/3} अधर्मात् च इति वक्तव्यम् . (4.4.41) P II.331.15 - 16 R III.746 {3/3} आधर्मिकः . . (4.4.49) P II.331.18 - 332.2 R III.747 {1/10} नृनराभ्याम् a;nvacanam . (4.4.49) P II.331.18 - 332.2 R III.747 {2/10} नृनराभ्याम् च इति वक्तव्यम् . (4.4.49) P II.331.18 - 332.2 R III.747 {3/10} नुः धर्म्या नारी . (4.4.49) P II.331.18 - 332.2 R III.747 {4/10} नरस्य अपि नारी . (4.4.49) P II.331.18 - 332.2 R III.747 {5/10} vi;sasitu.h इड्लोपः च . (4.4.49) P II.331.18 - 332.2 R III.747 {6/10} vi;sasitu.h इड्लोपः च a;n च वक्तव्यः . (4.4.49) P II.331.18 - 332.2 R III.747 {7/10} vi;sasitu.h धर्म्यम् vai;sastram . (4.4.49) P II.331.18 - 332.2 R III.747 {8/10} विभाजयितुः णिलोपः च . (4.4.49) P II.331.18 - 332.2 R III.747 {9/10} विभाजयितुः णिलोपः च a;n च वक्तव्यः . (4.4.49) P II.331.18 - 332.2 R III.747 {10/10} विभाजयितुः धर्म्यम् वैभाजित्रम् . . (4.4.55) P II.332.4 - 6 R III.747 {1/7} किम् यस्य मृद:न्गः ;सिल्पम् सः मार्द:न्गिकः . (4.4.55) P II.332.4 - 6 R III.747 {2/7} किम् च अतः . (4.4.55) P II.332.4 - 6 R III.747 {3/7} कुम्भकारे प्राप्नोति . (4.4.55) P II.332.4 - 6 R III.747 {4/7} एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः . (4.4.55) P II.332.4 - 6 R III.747 {5/7} ;सिल्पम् इव ;सिल्पम् . (4.4.55) P II.332.4 - 6 R III.747 {6/7} मृद:न्ग्वादनम् ;सिल्पम् अस्य मार्द:न्गिकः . (4.4.55) P II.332.4 - 6 R III.747 {7/7} पैठरिकः . . (4.4.59) P II.332.8 - 15 R III.748 {1/16} किमर्थम् इदम् उच्यते . (4.4.59) P II.332.8 - 15 R III.748 {2/16} न कक् एव उच्यते का रूपसिद्धिः : ;साक्तीकः याष्टीकः इति . (4.4.59) P II.332.8 - 15 R III.748 {3/16} ;सक्तियष्ट्योः ईकारः अन्ते ka;sabda.h च प्रत्ययः . (4.4.59) P II.332.8 - 15 R III.748 {4/16} न सिध्यति . (4.4.59) P II.332.8 - 15 R III.748 {5/16} विभाषा च एव हि ;सक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत . (4.4.59) P II.332.8 - 15 R III.748 {6/16} एवम् तर्हि इकक् उच्यते . (4.4.59) P II.332.8 - 15 R III.748 {7/16} का रूपसिद्धिः . (4.4.59) P II.332.8 - 15 R III.748 {8/16} ;साक्तीकः याष्टीकः इति . (4.4.59) P II.332.8 - 15 R III.748 {9/16} सवर्णदीर्घत्वेन सिद्धम् . (4.4.59) P II.332.8 - 15 R III.748 {10/16} न सिध्यति . (4.4.59) P II.332.8 - 15 R III.748 {11/16} यस्य इति च लोपः प्राप्नोति . (4.4.59) P II.332.8 - 15 R III.748 {12/16} इकारोच्चारणसामार्थ्यात् न भविष्यति . (4.4.59) P II.332.8 - 15 R III.748 {13/16} यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति . (4.4.59) P II.332.8 - 15 R III.748 {14/16} यम् विधिम् प्रति upade;sa.h अनर्थकः सः विधिः बाध्यते . (4.4.59) P II.332.8 - 15 R III.748 {15/16} यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . (4.4.59) P II.332.8 - 15 R III.748 {16/16} यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव . . (4.4.60) P II.332.17 - 19 R III.749 {1/7} किम् यस्य अस्ति मतिः सः आस्तिकः . (4.4.60) P II.332.17 - 19 R III.749 {2/7} किम् च अतः . (4.4.60) P II.332.17 - 19 R III.749 {3/7} चौरे अपि प्राप्नोति . (4.4.60) P II.332.17 - 19 R III.749 {4/7} एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः . (4.4.60) P II.332.17 - 19 R III.749 {5/7} अस्ति इति अस्य मतिः आस्तिकः . (4.4.60) P II.332.17 - 19 R III.749 {6/7} न अस्ति इति अस्य मतिः नास्तिकः . (4.4.60) P II.332.17 - 19 R III.749 {7/7} दिष्टम् इति अस्य मतिः दैष्टिकः . . (4.4.62) P II.332.21 - 333.2 R III.749 {1/7} किम् यस्य छत्रधारणम् ;सीलम् सः छात्रः . (4.4.62) P II.332.21 - 333.2 R III.749 {2/7} किम् च अतः . (4.4.62) P II.332.21 - 333.2 R III.749 {3/7} राजपुरुषे प्राप्नोति . (4.4.62) P II.332.21 - 333.2 R III.749 {4/7} एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः . (4.4.62) P II.332.21 - 333.2 R III.749 {5/7} छत्रम् इव छत्रम् . (4.4.62) P II.332.21 - 333.2 R III.749 {6/7} गुरुः छत्रम् . (4.4.62) P II.332.21 - 333.2 R III.749 {7/7} गुरुणा ;सिष्यः छत्रवत् छाद्यः ;सिष्येण च गुरुः छत्रवत् परिपाल्यः . . (4.4.65) P II.333.4 - 9 R III.750 {1/12} हितम् भक्षाः इति caturthiinirde;sa.h . (4.4.65) P II.333.4 - 9 R III.750 {2/12} हितम् भक्षाः इति caturthiinirde;sa.h कर्तव्यः . (4.4.65) P II.333.4 - 9 R III.750 {3/12} इतरथा हि anirde;sa.h . (4.4.65) P II.333.4 - 9 R III.750 {4/12} इतरथा हि nirde;sa.h न भवति . (4.4.65) P II.333.4 - 9 R III.750 {5/12} hita;sabdena च योगे चतुर्थी विधीयते . (4.4.65) P II.333.4 - 9 R III.750 {6/12} सा प्राप्नोति . (4.4.65) P II.333.4 - 9 R III.750 {7/12} सः तर्हि caturthiinirde;sa.h कर्तव्यः . (4.4.65) P II.333.4 - 9 R III.750 {8/12} न कर्तव्यः . (4.4.65) P II.333.4 - 9 R III.750 {9/12} एवम् वक्ष्यामि . (4.4.65) P II.333.4 - 9 R III.750 {10/12} हितम् भक्षाः तस्मै . (4.4.65) P II.333.4 - 9 R III.750 {11/12} ततः दीयते नियुक्तम् . (4.4.65) P II.333.4 - 9 R III.750 {12/12} तत् अस्मै इति . . (4.4.76) P II.333.11 - 22 R III.750 - 751 {1/18} वहत्यभिधाने ratha;saka.tahalasiirebhya.h प्रत्ययविधानानर्थक्यम् विहितत्वात् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {2/18} वहत् इति अभिधाने ratha;saka.tahalasiirebhya.h प्रत्ययविधानम् अनर्थकम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {3/18} किम् कारणम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {4/18} विहितत्वात् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {5/18} विहितः अत्र प्रत्ययः तस्य इदम् इति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {6/18} ;सब्दभेदात् अविधानम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {7/18} ;सब्दभेदात् अविधिः सः भवति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {8/18} अन्यः हि ;सब्दः रथम् वहति अन्यः हि रथस्य वोढा इति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {9/18} ;सब्दभेदात् अविधानम् इति चेत् arthaa;srayatvaat प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {10/18} ;सब्दभेदात् अविधानम् इति चेत् arthaa;sraya.h प्रत्ययविधिः . (4.4.76) P II.333.11 - 22 R III.750 - 751 {11/18} सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {12/18} तत्र अर्थसामान्यात् सिद्धम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {13/18} इदम् तर्हि प्रयोजनम् . (4.4.76) P II.333.11 - 22 R III.750 - 751 {14/18} यः द्वौ रथौ वहति सः द्विरथ्यः . (4.4.76) P II.333.11 - 22 R III.750 - 751 {15/18} यः द्वयोः रथयोः वोढा सः द्विरथः . (4.4.76) P II.333.11 - 22 R III.750 - 751 {16/18} तेन सति लुक् भवति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {17/18} अनेन सति कस्मात् न भवति . (4.4.76) P II.333.11 - 22 R III.750 - 751 {18/18} प्राक् दीव्यतः इति उच्यते . . (4.4.82) P II.334.2 - 6 R III.751 - 752 {1/12} किम् निपात्यते . (4.4.82) P II.334.2 - 6 R III.751 - 752 {2/12} जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः . (4.4.82) P II.334.2 - 6 R III.751 - 752 {3/12} जन्याः iti nipaatanaanarthakyam pa;ncamiinirde;saat . (4.4.82) P II.334.2 - 6 R III.751 - 752 {4/12} जन्याः इति निपातनम् अनर्थकम् . (4.4.82) P II.334.2 - 6 R III.751 - 752 {5/12} किम् कारणम् . (4.4.82) P II.334.2 - 6 R III.751 - 752 {6/12} pa;ncamiinirde;saat . (4.4.82) P II.334.2 - 6 R III.751 - 752 {7/12} jananii;sabdaat एषा pa;ncamii . (4.4.82) P II.334.2 - 6 R III.751 - 752 {8/12} इदम् तर्हि प्रयोजनम् . (4.4.82) P II.334.2 - 6 R III.751 - 752 {9/12} सर्वकालः प्रत्ययविधिः यथा vij;naayeta . (4.4.82) P II.334.2 - 6 R III.751 - 752 {10/12} जनीम् वहन्ति जन्याः . (4.4.82) P II.334.2 - 6 R III.751 - 752 {11/12} जनीम् वोढारः जन्याः . (4.4.82) P II.334.2 - 6 R III.751 - 752 {12/12} जनीम् अवाक्षुः जन्याः इति . . (4.4.83) P II.334.8 - 13 R III.752 {1/11} विध्यति अकरणेन . (4.4.83) P II.334.8 - 13 R III.752 {2/11} विध्यति अकरणेन इति वक्तव्यम् . (4.4.83) P II.334.8 - 13 R III.752 {3/11} इतरथा ह अतिप्रस:न्गः . (4.4.83) P II.334.8 - 13 R III.752 {4/11} अधनुषा इति उच्यमाने अत्रिप्रस:न्गः भवति . (4.4.83) P II.334.8 - 13 R III.752 {5/11} इह अपि प्रसज्येत . (4.4.83) P II.334.8 - 13 R III.752 {6/11} ;सर्कराभिः विध्यति . (4.4.83) P II.334.8 - 13 R III.752 {7/11} कण्टकैः विध्यति इति . (4.4.83) P II.334.8 - 13 R III.752 {8/11} तत् तर्हि वक्तव्यम् . (4.4.83) P II.334.8 - 13 R III.752 {9/11} न वक्तव्यम् . (4.4.83) P II.334.8 - 13 R III.752 {10/11} कस्मात् न भवति ;सर्कराभिः विध्यति कण्टकैः विध्यति इति . (4.4.83) P II.334.8 - 13 R III.752 {11/11} अनभिधानात् . . (4.4.90) P II.334.15 - 19 R III.752 - 753 {1/10} गृहपतिना संयुक्ते इति उच्यते . (4.4.90) P II.334.15 - 19 R III.752 - 753 {2/10} तत्र दक्षिणाग्नौ अपि प्राप्नोति . (4.4.90) P II.334.15 - 19 R III.752 - 753 {3/10} दक्षिणाग्निः अपि गृहपतिना संयुज्यते . (4.4.90) P II.334.15 - 19 R III.752 - 753 {4/10} एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः . (4.4.90) P II.334.15 - 19 R III.752 - 753 {5/10} तत्र प्रकर्षगतिः भविष्यति : साधीयः यः गृहपतिना संयुक्तः इति . (4.4.90) P II.334.15 - 19 R III.752 - 753 {6/10} कः च साधीयः . (4.4.90) P II.334.15 - 19 R III.752 - 753 {7/10} यस्मिन् पत्नीसंयाज्याः क्रियन्ते . (4.4.90) P II.334.15 - 19 R III.752 - 753 {8/10} अथ वा गृहपतिः नाम मन्त्रः . (4.4.90) P II.334.15 - 19 R III.752 - 753 {9/10} सः यस्मिन् उच्यते . (4.4.90) P II.334.15 - 19 R III.752 - 753 {10/10} अथ वा sa;nj;naayaam इति वर्तते . . (4.4.128) P II.334.21 - 335.3 R III.753 {1/9} मासतन्वोः अनन्तरार्थे वा . (4.4.128) P II.334.21 - 335.3 R III.753 {2/9} मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् . (4.4.128) P II.334.21 - 335.3 R III.753 {3/9} मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः . (4.4.128) P II.334.21 - 335.3 R III.753 {4/9} लुगकारेकाररेफाः च . (4.4.128) P II.334.21 - 335.3 R III.753 {5/9} लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः . (4.4.128) P II.334.21 - 335.3 R III.753 {6/9} लुक् मधुः तपः नभः . (4.4.128) P II.334.21 - 335.3 R III.753 {7/9} अकारः इषः ऊर्जः . (4.4.128) P II.334.21 - 335.3 R III.753 {8/9} इकारः ;सुचिः . (4.4.128) P II.334.21 - 335.3 R III.753 {9/9} रेफः च ;सुक्रः . . (4.4.140) P II.335.5 - 15 R III.753 - 754 {1/18} अक्षरसमूहे छन्दसः उपस:न्ख्यानम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {2/18} अक्षरसमूहे छन्दसः उपस:न्ख्यानम् कर्तव्यम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {3/18} ओ ;स्रावय इति चतुरक्षरम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {4/18} अस्तु ;स्रौषट् इति चतुरक्षरम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {5/18} ये यजामहे इति pa;ncaak.saram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {6/18} यज इति द्व्यक्षरम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {7/18} द्व्यक्षरः वषट्कारः . (4.4.140) P II.335.5 - 15 R III.753 - 754 {8/18} एषः वै saptada;saak.sara.h छन्दस्यः praj;naapati.h yaj;nam अनु विहितः . (4.4.140) P II.335.5 - 15 R III.753 - 754 {9/18} छन्दसि बहुभिर्वसव्यैरुपस:न्ख्यानम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {10/18} छन्दसि बहुभिर्वसव्यैरुपस:न्ख्यानम् . (4.4.140) P II.335.5 - 15 R III.753 - 754 {11/18} हस्तौ पृणस्व बहुविः वसव्यैः . (4.4.140) P II.335.5 - 15 R III.753 - 754 {12/18} agnirii;sevasavyasya . (4.4.140) P II.335.5 - 15 R III.753 - 754 {13/18} agnirii;sevasavyasya upasa:nkhyaanam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {14/18} tat tarhi upasa:nkhyaanam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {15/18} na kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {16/18} svaarthavij;naanaat siddham . (4.4.140) P II.335.5 - 15 R III.753 - 754 {17/18} svaarthavij;naanaat siddham etat . (4.4.140) P II.335.5 - 15 R III.753 - 754 {18/18} वसवः एव वसव्याः पान्तु . .