(4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {1/109} ṅyāpprātipadikagrahaṇam kimartham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {2/109} ṅyāpprātipadikāt yathā syuḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {3/109} dhātoḥ mā bhūvan iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {4/109} na etat asti prayojanam . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {5/109} dhātoḥ tavyādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {6/109} te apavādatvāt bādhakāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {7/109} tiṅantāt tarhi mā bhūvan iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {8/109} ekatvādiṣu artheṣu svādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {9/109} te ca atra tiṅā uktāḥ ekatvādayaḥ iti kṛtvā uktārthatvān na bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {10/109} ṭābādayaḥ tarhi tiṅantāt mā bhūvan iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {11/109} striyām ṭābādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {12/109} na ca tiṅantasya strītvena yogaḥ asti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {13/109} aṇādayaḥ tarhi tiṅantāt mā bhūvan iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {14/109} apatyādiṣv artheṣu aṇādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {15/109} na ca tiṅantasya apatyādibhiḥ yogaḥ asti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {16/109} atha api katham cit yogaḥ syāt evam api na doṣaḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {17/109} ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {18/109} atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {19/109} ataḥ uttaram paṭhati . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {20/109} ṅyāpprātipadikagrahaṇam aṅgabhapadasañjñārtham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {21/109} ṅyāpprātipadikagrahaṇam kriyate aṅgabhapadasañjñārtham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {22/109} aṅgabhapadasañjñāḥ ṅyāpprātipadikasya yathā syuḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {23/109} kva punaḥ iha aṅgabhapadasañjñārthena ṅyāpprātipadikagrahaṇena arthaḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {24/109} ṭābādiṣu . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {25/109} na etat asti prayojanam . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {26/109} grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {27/109} ugitaḥ ṅīp bhavati ataḥ ṭāp bhavati iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {28/109} yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {29/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {30/109} atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {31/109} striyām ṭābādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {32/109} yat tat śabdasvarūpam striyām vartate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {33/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {34/109} aṇādiṣu tarhi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {35/109} aṇādayaḥ api grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {36/109} gargādibhyaḥ yañ naḍādibhyaḥ phak iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {37/109} yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {38/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {39/109} atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {40/109} apatyādiṣu artheṣu aṇādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {41/109} yat tat śabdasvarūpam apatyādiṣu artheṣu vartate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {42/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {43/109} svārthikeṣu tarhi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {44/109} svārthikāḥ api grahaṇavadbhyaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {45/109} yāvādibhyaḥ kan prajñāidbhyaḥ aṇ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {46/109} yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {47/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {48/109} yaḥ tarhi agrahaṇaḥ śuklataraḥ kṛṣṇataraḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {49/109} atra api na yāvat śuklaḥ tāvat śuklataraḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {50/109} prakṛṣṭaḥ śuklaḥ śuklataraḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {51/109} yat tat śabdasvarūpam prakṛṣṭe vartate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {52/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {53/109} svādiṣu tarhi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {54/109} ekatvādiṣu artheṣu svādayaḥ vidhīyante . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {55/109} yat tat śabdasvarūpam ekatvādiṣu artheṣu vartate tasmāt tadutpattiḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {56/109} tasya etāḥ sañjñāḥ bhaviṣyanti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {57/109} katham punaḥ iha ucyamānāḥ svādayaḥ ekatvādiṣu artheṣu śakyā vijñātum . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {58/109} ekavākyatvāt . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {59/109} ekam vākyam tat ca idam ca . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {60/109} yadi ekam vākyam tat ca idam ca kimartham nānādeśastham kriyate . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {61/109} kauśalamātram etat ācāryaḥ darśayati yat ekam vākyam sat nānādeśastham karoti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {62/109} anyat api saṅgrahīṣyāmi iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {63/109} yacchayoḥ ca lugartham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {64/109} yacchayoḥ tarhi lugartham ṅyāpprātipadikagrahaṇam kriyate . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {65/109} kaṃsīyaparaśavyayoḥ yañañau luk ca iti ṅyāpprātipadikāt parasya luk yathā syāt . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {66/109} akriyamāṇe hi ṅyāpprātipadikagrahaṇe prakṛteḥ api luk prasajyeta . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {67/109} etat api na asti prayojanam . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {68/109} yathā paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti pratyayasya bhaviṣyati . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {69/109} evam api ukārasakārayoḥ prasajyeta . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {70/109} kameḥ saḥ kaṃsaḥ parān śrṇāti iti paraśuḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {71/109} uṇādayaḥ avyutpannāni prātipadikāni . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {72/109} vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {73/109} vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe tarhi pratyayavidhau tatsampratyayārtham ṅyāpprātipadikagrahaṇam kriyate . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {74/109} vṛddhāt avṛddhāt avarṇānṭāt anudāttādeḥ dvyacaḥ iti etāni prātipadikaviśeṣaṇāni yathā syuḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {75/109} atha akriyamāṇe ṅyāpprātipadikagrahaṇe kasya etāni viśeṣaṇāni syuḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {76/109} samarthaviśeṣaṇāni . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {77/109} tatra kaḥ doṣaḥ . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {78/109} udīcām vṛddhāt agotrāt iha ca prasajyeta jñānām brāhmaṇānām apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {79/109} etat hi samartham vṛddham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {80/109} iha ca na syāt jñayoḥ brāhmaṇayoḥ apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {81/109} etat hi samartham avṛddham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {82/109} vṛddha . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {83/109} avṛddha . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {84/109} prācām avṛddhāt phin bahulam iha ca prasajyeta jñayoḥ brāhmaṇayoḥ apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {85/109} etat hi samartham avṛddham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {86/109} iha ca na syāt jñānām brāhmaṇānām apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {87/109} etat hi samartham vṛddham . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {88/109} avṛddha . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {89/109} avarṇa . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {90/109} ata iñ bhavati iha eva syāt dakṣasya apatyam dākṣiḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {91/109} etat hi samartham akārāntam . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {92/109} iha ca na syāt dakṣayoḥ apatyam dakṣāṇām apatyam iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {93/109} etat hs samartham anavarṇāntam . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {94/109} avarṇa . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {95/109} svara . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {96/109} anudāttādeḥ añ bhavati iti iha ca prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {97/109} etat hs samartham anudāttādi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {98/109} iha ca na syāt sarveṣām vikāraḥ iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {99/109} etat hs samartham udāttādi . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {100/109} svara . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {101/109} dvyajlakṣaṇa dvjacaḥ ṭhan iti iha ca prasajyeta vācā tarati tvacā tarati iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {102/109} etat hi samartham dvyac . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {103/109} iha ca na syāt ghaṭena tarati iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {104/109} etat hi samartham samartham advyac . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {105/109} asti punaḥ samarthaviśeṣaṇe sati kim cit iṣṭam saṅgṛhītam bhavati āhosvit doṣāntam eva . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {106/109} asti iti āha . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {107/109} kim . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {108/109} sāmnā tarati vemnā tarati iti . (4.1.1.1) P II.189.2 - 191.7 R III.419 - 428 {109/109} etat hi samartham api ṅyāpprātipadikam api . . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {1/209} atha ṅyābgrahaṇam kimartham na prātipadikāt iti eva siddham . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {2/209} na sidhyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {3/209} apratyayaḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prāpnoti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {4/209} yadi eṣaḥ ṅyābgrahaṇe hetuḥ tyūgrahaṇam api kartavyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {5/209} tau api hi pratyayau . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {6/209} tigrahaṇe tāvat vārttam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {7/209} taddhitaḥ prātipadikam iti prātipadikasañjñā bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {8/209} ūgrahaṇe ca api vārttam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {9/209} uvarṇāntāt ūṅ vidhīyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {10/209} tatra ekādeśaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {11/209} ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {12/209} yadi eṣaḥ ūṅaḥ agrahaṇe hetuḥ ābgrahaṇam api na kartavyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {13/209} āp api hi akārāntāt vidhīyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {14/209} tatra ekādeśaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {15/209} ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {16/209} yaḥ tarhi anakārāntāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {17/209} kruñcā uṣṇihā devaviśā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {18/209} atra api akārāntāt vṛttiḥ lakṣyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {19/209} kruñcān ālabheta . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {20/209} uṣṇihakakubhau . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {21/209} devaviśam ca manuṣyaviśam ca iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {22/209} iha tāvat uṣṇihakakubhau iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {23/209} āpaḥ eva etat auttarapadikam hrasvatvam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {24/209} iha khalu api devaviśam ca manuṣyaviśam ca iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {25/209} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {26/209} yat tāvat ucyate iha tāvat uṣṇihakakubhau iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {27/209} āpaḥ eva etat auttarapadikam hrasvatvam iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {28/209} sañjñācchandasoḥ iti evam tat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {29/209} na ca eṣā sañjñā na api idam chandaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {30/209} yat api ucyate iha khalu api devaviśam ca manuṣyaviśam ca iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {31/209} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {32/209} svare viśeṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {33/209} yadi atra vyañjanāntāt utpattiḥ syāt devavíśam iti evam svaraḥ prasajyeta . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {34/209} devaviśám iti ca iṣyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {35/209} tasmāt kaḥ eṣaḥ evamviṣayaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {36/209} idam tarhi pādaḥ anyatarasyām ṭāp ṛci iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {37/209} ṛci iti ucyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {38/209} tatra chāndasatvāt bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {39/209} ṛci iti na idam chandaḥ vivakṣitam kāṭhakam kāpālakam amudakam paippalādakam vā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {40/209} kim tarhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {41/209} pratyayārthaviśeṣaṇam etat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {42/209} ṛk cet pratyayārthaḥ bhavati iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {43/209} etat api na asti prayojanam padaśabdaḥ pādaśabdasamānārthaḥ akārāntaḥ chandasi dṛśyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {44/209} tasyāḥ saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {45/209} tasmāt utpattiḥ bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {46/209} idam tarhi ḍāp ubhābhyām anyatarasyām iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {47/209} bahurājā bahurāje bahurājāḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {48/209} ṅyābgrahaṇam anarthakam prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {49/209} ṅyābgrahaṇam anarthakam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {50/209} kim kāraṇam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {51/209} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {52/209} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā kartavyā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {53/209} kaḥ punaḥ viśeṣaḥ eṣā vā paribhāṣā kriyate ābgrahaṇam vā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {54/209} avaśyam eṣā paribhāṣā kartavyā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {55/209} bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {56/209} kāni . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {57/209} prayojanam sarvanāmasvarasamāsataddhitavidhilugalugartham . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {58/209} sarvanāmavidhiḥ prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {59/209} sarvanāmnaḥ suṭ iha eva syāt teṣām yeṣām . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {60/209} tāsām yāsām iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {61/209} na etat asti prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {62/209} avarṇāntāt ṭāp vidhīyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {63/209} tatra ekādeśaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {64/209} ekādeśe kṛte antādivadbhāvāt suṭ bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {65/209} idam tarhi prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {66/209} sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā hetunā bhavataḥ hetoḥ iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {67/209} bhavatyā hetunā bhavatyāḥ hetoḥ iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {68/209} sarvanāma . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {69/209} svara . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {70/209} kuśūlakūpakumbhaśālam bile iha eva syāt kuśūlabilam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {71/209} kuśūlībilam iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {72/209} svara . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {73/209} samāsa . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {74/209} dvitīyā śritādibhiḥ saha samasyate iha eva syāt kaṣṭam śritaḥ kaṣṭaśritaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {75/209} kaṣṭam śritā kaṣṭaśritā iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {76/209} etat api na asti prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {77/209} śritaśabdaḥ akārāntaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {78/209} tatra ekādeśaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {79/209} ekādeśe kṛte antādivadbhāvāt bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {80/209} idam tarhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {81/209} pūrvasadṛśa iti iha eva syāt pitrā sadṛśaḥ pitṛsadṛśaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {82/209} pitrā sadṛśī pitṛsadṛśī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {83/209} samāsaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {84/209} taddhitavidhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {85/209} acittahiastidhenoḥ ṭhak iha eva syāt hastinām samūhaḥ hāstikam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {86/209} hastinīnām samūhaḥ hāstikam iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {87/209} etat api na asti prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {88/209} puṃvadbhāvena etat siddham . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {89/209} idam tarhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {90/209} pramāṇe dvayasac yathā iha bhavati hastidvayasam hastimātram evam hastinīdvayasam hastinīmātram iti api yathā syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {91/209} taddhitavidhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {92/209} luk . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {93/209} na indsiddhabadhnātiṣu ca iha eva syāt sthaṇḍilaśāyī . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {94/209} sthaṇḍilaśāyinī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {95/209} luk . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {96/209} aluk . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {97/209} śayavāsavāsiṣu akālāt iha eva syāt grāmevāsī . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {98/209} grāmevāsinī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {99/209} mānini ca vidhipratiṣedhāṛtham . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {100/209} mānini ca vidhipratiṣedhāṛtham prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {101/209} vidhyartham tāvat . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {102/209} kyaṅmāninoḥ ca iha eva syāt darśanīyamānī . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {103/209} darśanīyamāninī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {104/209} pratiṣedhārtham api . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {105/209} vakyāti śvāṅgāt ca ītaḥ amānini . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {106/209} tasmin kriyamāṇe iha eva syāt dīrghamukhamānī . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {107/209} dīrghamukhamāninī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {108/209} pratyayagrahaṇopacāreṣu ca . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {109/209} pratyayagrahaṇopacāreṣu ca prayojanam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {110/209} tṛjakābhyām kartari iha eva syāt apām sraṣṭā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {111/209} apām sraṣṭrī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {112/209} upacāra : ataḥ kṛkamikaṃsakumbha itha eva syāt ayaskumbhaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {113/209} ayaskumbhī iti atra na syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {114/209} etāni asyāḥ paribhāṣāyāḥ prayojanāni yadartham eṣā paribhāṣā kartavyā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {115/209} etasyām ca satyām na arthaḥ ṅyābgrahaṇena . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {116/209} atiprasaṅgaḥ upapadavidhau . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {117/209} upapadavidhau atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {118/209} dviṣatparayoḥ tāpeḥ yathā iha bhavati dviṣantapaḥ iti evam dviṣatītapaḥ iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {119/209} yañiñoḥ phaki . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {120/209} yañiñoḥ phaki atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {121/209} yathā iha bhavati gārgyāyaṇaḥ dākṣāyaṇaḥ evam gārgeyaḥ dākṣeyaḥ iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {122/209} na eṣaḥ doṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {123/209} ḍhak atra bādhakaḥ bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {124/209} samāsānteṣu ca . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {125/209} samāsānteṣu ca atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {126/209} rājāhasakhibhyaḥ ṭat yathā iha bhavati madrarājaḥ kaśmīrarājaḥ evam madrarājñī kaśmīrarājñī iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {127/209} na vā bhavati madrarājī iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {128/209} bhavati yadā samāsāntāt īkāraḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {129/209} liṅgaviśiṣṭagrahaṇe tu īkārāntāt samāsāntaḥ prasajyeta . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {130/209} tatra kaḥ doṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {131/209} puṁvadbhāvaḥ ṭilopaḥ ca . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {132/209} tatra madrajī iti etat rūpam syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {133/209} madrarājñī iti ca iṣyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {134/209} mahadāttve priyādiṣu . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {135/209} mahadāttve priyādiṣu atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {136/209} āt mahataḥ samānādhikaraṇajātīyayoḥ iti yathā iha bhavati mahān priyaḥ asya mahāpriyaḥ evam mahatī priyā asya mahatīpriyaḥ iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {137/209} kim ucyate priyādiṣu iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {138/209} yatra puṃvadbhāvaḥ pratiṣidhyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {139/209} yatra tu na pratiṣidhyate bhavitavyam eva tatra āttvena . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {140/209} ñnitsvare . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {141/209} ñnitsvare atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {142/209} ñniti ādiḥ udāttaḥ bhavati yathā iha bhavati dākṣiḥ ahicumbukāyaniḥ evam dākṣī ahicumbukāyanī iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {143/209} rājñaḥ svare brāhmaṇakumārayoḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {144/209} rājñaḥ svare brāhmaṇakumārayoḥ atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {145/209} rājā ca brāhmaṇakumārayoḥ iti yathā iha bhavati rājakumāraḥ rājabrāhmaṇaḥ evam rājakumārī rājabrāhmaṇī iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {146/209} samāsasaṅghātagrahaṇeṣu ca . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {147/209} samāsasaṅghātagrahaṇeṣu ca atiprasaṅgaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {148/209} bahoḥ nañvat uttarapadabhūmni yathā iha bhavati bahugomān bahuyavamān evam bahugomatī bahuyavamatī iti atra api syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {149/209} kim ucyate samāsasaṅghātagrahaṇeṣu iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {150/209} yat avayavagrahaṇam prayojanam eva tasyāḥ paribhāṣāyāḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {151/209} kumbhaśālam bile kuśūlībilam iti yathā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {152/209} vibhaktau ca uktam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {153/209} kim uktam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {154/209} na vā vibhaktau liṅgaviśiṣṭāgrahaṇāt iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {155/209} ete asyāḥ paribhāṣāḥ doṣāḥ etāni ca prayojanāni syuḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {156/209} ete doṣāḥ samāḥ bhūyāṃsaḥ vā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {157/209} tasmāt na arthaḥ anayā paribhāṣayā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {158/209} na hi doṣāḥ santi iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {159/209} na hi bhikṣukāḥ santi iti sthālyaḥ na āśrīyante na ca mṛgāḥ santi iti yavā na upyante . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {160/209} na hi doṣāṇām lakṣaṇam asti iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {161/209} tasmāt yāni etasyā paribhāṣayāḥ prayojanāni tadartham eṣā kartavyā pratividheyam ca doṣeṣu . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {162/209} taddhitavidhānāṛtham tu . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {163/209} taddhitavidhānāṛtham tu ṅyābgrahaṇam kartavyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {164/209} ṅyābantāt taddhitotpattiḥ yathā syāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {165/209} kālitarā hariṇitarā khaṭvātarā mālātarā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {166/209} kim punaḥ kāraṇam na sidhyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {167/209} vipratiṣedhāt hi taddhitabalīyastvam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {168/209} vipratiṣedhāt hi taddhitotpattiḥ prāpnoti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {169/209} tatra samāsānteṣu doṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {170/209} tatra samāsānteṣu doṣaḥ bhavati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {171/209} bahugomatkā bahuyavamatkā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {172/209} samāsāntāḥ api ṅyābantāt syuḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {173/209} tyūṅoḥ ca grahaṇam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {174/209} tyūṅoḥ ca grahaṇam kartavyam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {175/209} yuvatikā brahmabandhukā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {176/209} ūṅgrahaṇena tāvat na arthaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {177/209} na asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt vā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {178/209} idam tarhi yuvatitarā brahmabandhutarā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {179/209} tadantasya ca pratyayārthena ayogāt taddhitānutpattiḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {180/209} tadantasya ca ṅyābantasya pratyayārthena ayogāt taddhitotpattiḥ na prāpnoti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {181/209} kālitarā hariṅitarā khaṭvātarā mālātarā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {182/209} kim kāraṇam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {183/209} ṅyāpantam etat strīpradhānam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {184/209} na ca strītvasya prakarṣāpakarṣau staḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {185/209} na eṣaḥ doṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {186/209} na hi kim cit ucyate evañjātīyakāt utpattavyam evañjātīyakāt na iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {187/209} etāvat ucyate atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {188/209} yasya ca prakarṣaḥ asti tasya prakarṣe pratyayaḥ bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {189/209} asti ca apradhānasya guṇasya prakarṣaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {190/209} iha khalu api śuklataraḥ kṛṣṇataraḥ iti dravyam pradhānam guṇasya ca prakarṣe pratyayaḥ utpadyate . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {191/209} uktam vā . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {192/209} kim uktam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {193/209} siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {194/209} prātipadikaviśeṣaṇam strīgrahaṇam . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {195/209} svārthikāḥ ṭābādayaḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {196/209} na evam vijñayate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt prātipadikāt . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {197/209} katham tarhi . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {198/209} yat striyām prātipadikam vartate tasmāt ṭābādayaḥ bhavanti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {199/209} kasmin arthe . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {200/209} svārthe iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {201/209} nanu ca uktam tatra samāsānteṣu doṣaḥ iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {202/209} samāsāntāḥ api svārthikāḥ . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {203/209} ubhayoḥ svārthikayoḥ paratvāt samāsāntāḥ bhaviṣyanti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {204/209} katham kālikā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {205/209} pratyayasthāt kāt pūrvsasya iti ittvam bhaviṣyati . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {206/209} katham hariṇikā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {207/209} hariṇaśabdaḥ prakṛtyantaram asti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {208/209} katham lohinikā iti . (4.1.1.2) P II.191.12 - 195.23 R III.428 - 438 {209/209} vakṣyati etat : lohitā liṅgabādhanam vā iti . . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {1/99} striyām iti ucyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {2/99} kā strī nāma . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {3/99} lokatataḥ ete śabdāḥ prasiddhāḥ strīpumān napuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {4/99} yat loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti sā strīsaḥ pumān tat napuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {5/99} kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {6/99} liṅgam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {7/99} kim punaḥ tat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {8/99} stanakeśavatī strī syāt . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {9/99} lomaśaḥ puruṣaḥ smṛtaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {10/99} ubhayoḥ antaram yat ca tadabhāve napuṃsakam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {11/99} liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāP prasajyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {12/99} liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāp prāpnoti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {13/99} yat hi loke dṛṣṭvā etat avasīyate iyam strī iti asti tat bhrūkuṃse . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {14/99} natvam kharakuṭīḥ paśya . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {15/99} iha cañcāḥ paśya vadhrikāḥ paśya kharakuṭīḥ paśya iti tasmāt śasaḥ naḥ puṃsi iti natvam prāpnoti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {16/99} yat hi dṛṣṭvā etat avasīyate ayam pumān iti asti tat vadhrikādiṣu . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {17/99} khaṭvāvṛkṣau na sidhyataḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {18/99} khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {19/99} yat hi loke dṛṣṭvā etat avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ asti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {20/99} kim tarhi tayoḥ liṅgam nyāyyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {21/99} nāpuṃsakam bhavet tasmin . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {22/99} napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {23/99} kim idam nāpuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {24/99} napuṃsake bhavam nāpuṃsakam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {25/99} tadabhāve napuṃsakam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {26/99} tadabhāve strīpuṃsaliṅgābhāve napuṃsakaliṅgam nyāyyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {27/99} asat tu mṛgatṛṣṇāvat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {28/99} asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {29/99} katham punaḥ asat nāma liṅgam śakyam draṣṭum . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {30/99} mṛgatṛṣṇāvat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {31/99} tat yathā mṛgāḥ tṛṣitāḥ apām dhārāḥ paśyanti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {32/99} na ca tāḥ santi . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {33/99} gandharvnagaram yathā . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {34/99} yathā gandharvanagarāṇi dūrataḥ dṛśyante upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {35/99} ādityagativat sat na . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {36/99} atha va yathā ādityasya gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {37/99} vastrāntarhitavat ca tat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {38/99} yathā vastrāntarhitāni dravyāṇi na upalabhyante tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {39/99} viṣamaḥ upanyāsaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {40/99} vastrāntarhitāni dravyāṇi vastrāpāye upalabhyante . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {41/99} khaṭvāvṛkṣayoḥ punaḥ ye api ete rathkārāḥ vāśīvṛkṣādanahastāḥ mūlāt prabhṛti ā agrāt vṛkṣān takṣṇuvanti te api tayoḥ liṅgam na upalabhante . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {42/99} kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {43/99} ṣaḍbhiḥ prakāraiḥ satām bhāvānām anupalabdhiḥ bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {44/99} sannikarṣāt ativiprakarṣāt mūrtyantaravyavadhānāt tamasā āvṛtatvāt indriyadaurbalyāt atipramādāt iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {45/99} ataḥ atra kaḥ cit hetuḥ draṣṭavyaḥ yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {46/99} kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {47/99} tayoḥ tu tatkṛtam dṛṣṭvā . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {48/99} strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam dṛṣṭvā pumān iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {49/99} yathā ākāśena jyotiṣaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {50/99} tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {51/99} jyotirnimittam hi ākāśam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {52/99} anyonysaṃśrayam tu etat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {53/99} anyonysaṃśrayam tu etat bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {54/99} strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {55/99} etat itaretarāśrayam bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {56/99} itaretarāśrayāṇi ca na prakalpante . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {57/99} pratyakṣeṇa virudhyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {58/99} pratyakṣeṇa khalu api saḥ virudhyate yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {59/99} tatra svendriyavirodhaḥ kṛtaḥ bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {60/99} na ca nāma svendriyavirodhinā bhavitavyam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {61/99} taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {62/99} taṭe ca khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ adhyavasātum arhati iyam strīayam pumān idam napuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {63/99} tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {64/99} avaśyam ca kaḥ cit svakṛtāntaḥ āstheyaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {65/99} kaḥ asau svakṛtāntaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {66/99} saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {67/99} saṃstyānaprasavau liṅgam āstheyau . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {68/99} kim idam saṃstyānaprasavau iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {69/99} saṃstyāne styāyateḥ ḍraṭ : strī . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {70/99} sūteḥ sap prasave pumān iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {71/99} nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {72/99} adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {73/99} kartṛsādhanaḥ ca pumān : sūte pumān iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {74/99} iha punaḥ ubhayam bhāvasādhanam : styānam strī pravṛttiḥ ca pumān . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {75/99} kasya punaḥ styānam strī pravṛttiḥ vā pumān . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {76/99} guṇānām . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {77/99} keṣām . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {78/99} śabsasparśarūparasagandhānām . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {79/99} sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabsasparśarūparasagandhavatyaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {80/99} yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {81/99} rasagandhau na sarvatra . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {82/99} pravṛttiḥ khalu api nityā . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {83/99} na hi iha kaḥ cit svasmin ātmani muhūrtam api avatiṣṭhate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {84/99} vardhate vā yāvat anena vardhitavyam apāyena vā yujyate . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {85/99} tat ca ubhayam sarvatra . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {86/99} yadi ubhayam sarvatra kutaḥ vyavasthā . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {87/99} vivakṣātaḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {88/99} saṃstyānavivakṣāyām strī prasavavivakṣāyām pumān ubhayoḥ avivakṣāyām napūmsakam . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {89/99} tasya uktau lokataḥ nāma . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {90/99} tasya uktau ca vacane lokataḥ nāma etat bhavati strī pumān napuṃsakam iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {91/99} guṇaḥ vā lupi yuktavat . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {92/99} vadhrikādiṣu bhūyān parihāraḥ . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {93/99} lupi yuktavat vyaktivacane iti evam atra guṇaḥ bhavati . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {94/99} na ca etat mantavyam svamanīṣikayā ucyate iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {95/99} paṭhiṣyati hi ācāryaḥ liṅgam aśiṣyam lokāśrayatvāt liṅgasya iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {96/99} punaḥ paṭhiṣyati ekārthe śabdānyatvāt dṛṣṭam liṅgānyatvam avayavānyatvāt ca iti . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {97/99} saṃstyāne styāyateḥ ḍraṭ strīsūteḥ saP prasave pumān . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {98/99} tasya uktau lokataḥ nāma . (4.1.3.1) P II.195.25 - 198.19 R III.439 - 452 {99/99} guṇaḥ vā lupi yuktavat . . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {1/92} katham punaḥ idam vijñāyate . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {2/92} striyām abhidheyāyām ṭābādayaḥ bhavanti iti āhosvit strīsamānādhikaraṇāt prātipadikāt iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {3/92} kaḥ ca atra viśeṣaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {4/92} striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {5/92} striyām iti stryarthābhidhāne cet ṭābādayaḥ bhavanti dvivacanabahuvacanayoḥ anupapattiḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {6/92} kumāryau kumāryaḥ kiśoryau kiśoryaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {7/92} kim kāraṇam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {8/92} ekaḥ ayam arthaḥ strītvam nāma . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {9/92} tasya ekatvāt ekavacanam eva prāpnoti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {10/92} anekapratyayānupapattiḥ ca . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {11/92} anekaḥ ca pratyayaḥ na upapadyate . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {12/92} gārgyāyaṇī kārīṣagandhyā kālitarā iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {13/92} kim kāraṇam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {14/92} ekatvāt strītvasya . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {15/92} ekaḥ ayam arthaḥ strītvam nāma . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {16/92} tasya ekena uktatvāt dvitīyasya prayogeṇa na bhavitavyam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {17/92} kim kāraṇam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {18/92} uktārthānām aprayogaḥ iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {19/92} stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {20/92} stryarthasya ca prātipadikārthatvāt striyām iti adhikāraḥ na prāpnoti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {21/92} astu tarhi strīsamānādhikaraṇāt prātipadikāt iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {22/92} strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {23/92} strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ bhavati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {24/92} bhūtam iyam brāhmaṇī . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {25/92} kāraṇam iyam brāhmaṇī iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {26/92} āvapanam iyam uṣṭrikā iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {27/92} stryarthābhidhāne punaḥ ṭābādiṣu satsu iha tāvat bhūtam iyam brāhmaṇī iti na atra strītvam vivakṣitam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {28/92} kim tarhi . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {29/92} pautanyam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {30/92} kāraṇam iyam brāhmaṇī iti na atra strītvam vivakṣitam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {31/92} kim tarhi . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {32/92} prādhānyam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {33/92} āvapanam iyam uṣṭrikā iti na atra strītvam vivakṣitam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {34/92} kim tarhi . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {35/92} sambhavanam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {36/92} ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {37/92} ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ vaktavyaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {38/92} pañca brāhmaṇyaḥ daśa brāhmaṇyaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {39/92} stryarthābhidhāne punaḥ ṭābādiṣu satsu na atra strītvam vivakṣitam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {40/92} kim tarhi bhedaḥ vivakṣitaḥ saṅkhyā . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {41/92} iha ca strī : īkāraḥ na prāpnoti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {42/92} na hi tena eva tasya sāmānādhikaraṇyam asti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {43/92} siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {44/92} siddham etat . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {45/92} katham . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {46/92} striyāḥ prātipadikaviśeṣaṇatvāt . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {47/92} prātipadikaviśeṣaṇam strīgrahaṇam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {48/92} svārthikāḥ ṭābādayaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {49/92} na evam vijñāyate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {50/92} katham tarhi . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {51/92} striyām yat prātipadikam vartate tasmāt ṭābādayaḥ bhavanti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {52/92} kasmin arthe . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {53/92} svārthe iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {54/92} atha vā punaḥ astu striyām abhidheyāyām iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {55/92} nanu ca uktam striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {56/92} stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {57/92} na eṣaḥ doṣaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {58/92} yat tāvat ucyate dvivacanabahuvacanayoḥ anupapattiḥ iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {59/92} guṇavacanasya ca āśrayataḥ liṅgavacanabhāvāt . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {60/92} guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {61/92} tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {62/92} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {63/92} evam iha api yat adaḥ dravyam śritam bhavati strītvam tasya yat liṅgam vacanam ca tat strītvasya api bhaviṣyati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {64/92} yat api ucyate anekapratyayānupapattiḥ iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {65/92} bhāvasya ca bhāvayuktatvāt . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {66/92} bhāvaḥ bhāvena yujyate . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {67/92} tat yatha iṣiḥ iṣiṇā nimantriḥ ca nimantriṇā . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {68/92} viṣamaḥ upanyāsaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {69/92} yuktam tatra anyatvam sādhanabhedāt kālabhedāt ca . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {70/92} uktam tatra ekasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ ca pratyayaḥ iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {71/92} iha punaḥ ekam strītvam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {72/92} atha ekam upalabhyate . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {73/92} kim ca ataḥ yadi ekam upalabhyate dvitīyam api upalabhyatām . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {74/92} atha ekam api anumānagamyam dvtīyam api anumānāt gamyatām . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {75/92} kasya tāvat bhavān evam guṇam nyāyyam manyate strītvam nāma . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {76/92} dravyasya . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {77/92} dravye ca bhavataḥ kaḥ sampratyayaḥ . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {78/92} yadi tāvat guaṇasamudāyaḥ dravyam kā gatiḥ ye ete bhāvāḥ kṛdabhihitāḥ taddhitābhihitāḥ ca . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {79/92} cikīrṣā gotā iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {80/92} atha matam etat kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti strītvam api strītvena abhihitam dravyavat bhaviṣyati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {81/92} kva ca tāvat doṣaḥ syāt . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {82/92} dṛṣṭasya hi doṣasya susukhaḥ parihāraḥ gārgyāyaṇī kārīṣagandhyā kālitarā iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {83/92} iha tāvat gārgyāyaṇī iti ṣitkaraṇasāmarthyāt ṅīṣ bhaviṣyati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {84/92} kārīṣagandhyā iti vacanāt cāp bhaviṣyati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {85/92} kālitarā iti na yāvat kālī tāvat kālitarā . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {86/92} kim tarhi . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {87/92} prakṛṣṭā kālī kālitarā . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {88/92} yat śabdarūpam prakarṣe vartate tasya anuktam strītvam iti kṛtvā ṭāp bhaviṣyati . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {89/92} yat api ucyate iha ca strī īkāraḥ na prāpnoti iti . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {90/92} nipātanāt etat siddham . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {91/92} kim nipātanam . (4.1.3.2) P II.198.20 - 200.22 R III.452 - 458 {92/92} striyām akuntikurubhyaḥ ca iti . . (4.1.3.3) P II.200.23 - 201.6 R III.458 {1/22} strīviṣaye ṅyāpoḥ aprasiddhiḥ akārāntādarśanāt . (4.1.3.3) P II.200.23 - 201.6 R III.458 {2/22} strīviṣaye ṅyāpoḥ aprasiddhiḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {3/22} khaṭvā mālā . (4.1.3.3) P II.200.23 - 201.6 R III.458 {4/22} kim kāraṇam . (4.1.3.3) P II.200.23 - 201.6 R III.458 {5/22} akārāntādarśanāt . (4.1.3.3) P II.200.23 - 201.6 R III.458 {6/22} na hi akārāntatā dṛśyate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {7/22} nanu ca iyam dṛśyate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {8/22} atikhaṭvaḥ atimālaḥ iti . (4.1.3.3) P II.200.23 - 201.6 R III.458 {9/22} na eṣā akārāntatā . (4.1.3.3) P II.200.23 - 201.6 R III.458 {10/22} āpaḥ eva etat hrasvatvam . (4.1.3.3) P II.200.23 - 201.6 R III.458 {11/22} sarveṣām tu svaravarṇānupūrvījñānārthaḥ upadeśaḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {12/22} sarveṣām eva tu prātipadikānām svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {13/22} śaśaḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {14/22} ṣaṣaḥ iti mā bhūt . (4.1.3.3) P II.200.23 - 201.6 R III.458 {15/22} palāśaḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {16/22} palāṣaḥ iti mā bhūt . (4.1.3.3) P II.200.23 - 201.6 R III.458 {17/22} mañcakaḥ . (4.1.3.3) P II.200.23 - 201.6 R III.458 {18/22} mañjakaḥ iti mā bhūt . (4.1.3.3) P II.200.23 - 201.6 R III.458 {19/22} tasmāt siddham . (4.1.3.3) P II.200.23 - 201.6 R III.458 {20/22} tasmāt siddham etat bhavati . (4.1.3.3) P II.200.23 - 201.6 R III.458 {21/22} atha vā iyam akārāntatā dṛśyate . (4.1.3.3) P II.200.23 - 201.6 R III.458 {22/22} pañcabhiḥ khaṭvābhiḥ krītaḥ paṭaḥ pañcakhaṭvaḥ daśakhaṭvaḥ . . (4.1.4) P II.201.8 - 17 R III.459 - 461 {1/21} śūdrā ca amahatpūrvā . (4.1.4) P II.201.8 - 17 R III.459 - 461 {2/21} śūdrā ca amahatpūrvā iti vaktavyam . (4.1.4) P II.201.8 - 17 R III.459 - 461 {3/21} śūdrā . (4.1.4) P II.201.8 - 17 R III.459 - 461 {4/21} amahatpūrvā iti kimartham . (4.1.4) P II.201.8 - 17 R III.459 - 461 {5/21} mahāśūdrī . (4.1.4) P II.201.8 - 17 R III.459 - 461 {6/21} jātiḥ . (4.1.4) P II.201.8 - 17 R III.459 - 461 {7/21} jātiḥ iti vaktavyam . (4.1.4) P II.201.8 - 17 R III.459 - 461 {8/21} yā hi mathatī śūdrā mahāśūdrā sā bhavati . (4.1.4) P II.201.8 - 17 R III.459 - 461 {9/21} śūdrāśabdaḥ ajādiṣu paṭhyate . (4.1.4) P II.201.8 - 17 R III.459 - 461 {10/21} tatra kaḥ prasaṅgaḥ yat mahatpūrvāt syāt . (4.1.4) P II.201.8 - 17 R III.459 - 461 {11/21} na eva prāpnoti na arthaḥ pratiṣedhena . (4.1.4) P II.201.8 - 17 R III.459 - 461 {12/21} tadantavidhinā prāpnoti . (4.1.4) P II.201.8 - 17 R III.459 - 461 {13/21} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (4.1.4) P II.201.8 - 17 R III.459 - 461 {14/21} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (4.1.4) P II.201.8 - 17 R III.459 - 461 {15/21} kim etasya jñāpane prayojanam . (4.1.4) P II.201.8 - 17 R III.459 - 461 {16/21} bhavatī , atibhavatī mahatī , atimahatī : atra tadantavidhiḥ siddhaḥ bhavati . (4.1.4) P II.201.8 - 17 R III.459 - 461 {17/21} jātiḥ iti ca vakṣyāmi . (4.1.4) P II.201.8 - 17 R III.459 - 461 {18/21} yadi etat jñāpyate pañcājī daśājī atra api prāpnoti . (4.1.4) P II.201.8 - 17 R III.459 - 461 {19/21} na eṣaḥ doṣaḥ . (4.1.4) P II.201.8 - 17 R III.459 - 461 {20/21} ajādibhiḥ striyam viśeṣayiṣyāmaḥ . (4.1.4) P II.201.8 - 17 R III.459 - 461 {21/21} adjādīnām yā strī iti . . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {1/33} katham idam vijñāyate : ugitaḥ prātipadikāt iti āhosvit ugitantāt prātipadikāt iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {2/33} kim ca ataḥ . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {3/33} yadi vijñāyate ugitaḥ prātipadikāt iti siddham : bhavatī mahatī . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {4/33} atibhavatī , atimahatī iti na sidhyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {5/33} tadantavidhinā bhaviṣyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {6/33} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {7/33} atha vijñāyate ugitantāt prātipadikāt iti siddham atibhavatī atimahatī . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {8/33} bhavatī mahatī iti na sidhyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {9/33} vyapadeśivadbhāvena bhaviṣyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {10/33} vyapadeśivadbhāvaḥ aprātipadikena . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {11/33} ubhayathā ca nirgomatī niryavamatī iti na sidhyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {12/33} kim kāraṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {13/33} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {14/33} yathā icchasi tathā astu . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {15/33} astu tāvat ugitaḥ prātipadikāt iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {16/33} katham atibhavatī atimahatī iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {17/33} tadantavidhinā bhaviṣyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {18/33} nanu ca uktam grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {19/33} na etat prātipadikagrahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {20/33} prātipadikāprātipadikayoḥ etat grahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {21/33} atha vā punaḥ astu ugitantāt prātipadikāt iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {22/33} katham bhavatī mahatī iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {23/33} vyapadeśivadbhāvena bhaviṣyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {24/33} nanu ca uktam vyapadeśivadbhāvaḥ aprātipadikena iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {25/33} na etat prātipadikagrahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {26/33} prātipadikāprātipadikayoḥ etat grahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {27/33} yat api ucyate ubhayathā ca nirgomatī niryavamatī iti na sidhyati . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {28/33} kim kāraṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {29/33} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {30/33} na etat pratyayagrahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {31/33} pratyayāpratyayayoḥ etat grahaṇam . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {32/33} katham . (4.1.6.1) P II.201.19 - 202.11 R III.461 - 463 {33/33} varṇaḥ api ugit pratyayaḥ api ugit prātipadikam api ugit . . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {1/10} dhātoḥ ugitaḥ pratiṣedhaḥ . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {2/10} dhātoḥ ugitaḥ pratiṣedhaḥ vaktavyaḥ . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {3/10} ukhāsrāt brāhmaṇī parṇadhvat brāhmaṇī . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {4/10} añcateḥ ca upasaṅkhyānam . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {5/10} añcateḥ ca upasaṅkhyānam kartavyam . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {6/10} prācī pratīcī . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {7/10} ugiti añcatigrahaṇāt siddham adhātoḥ . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {8/10} ugiti añcatigrahaṇāt adhātoḥ siddham . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {9/10} añcatigrahaṇam niyamārtham bhaviṣyati . (4.1.6.2) P II.202.12 - 18 R III.463 - 464 {10/10} añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti . . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {1/39} iha kasmāt na bhavati . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {2/39} niḥśūnī atiyūnī iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {3/39} arthavadgrahaṇe na anarthakasya iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {4/39} evam api maghonī atra prāpnoti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {5/39} maghavanśabdaḥ avyutpannam prātipadikam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {6/39} vanaḥ na haśaḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {7/39} vanaḥ ra ca iti atra haśantāt na bhavati iti vaktavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {8/39} iha mā bhūt . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {9/39} sahayudhvā brāhmaṇī iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {10/39} yadi na haśaḥ iti ucyate śarvarī iti na sidhyati . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {11/39} vihitaviśeṣaṇam haśgrahaṇam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {12/39} haśantāt yaḥ vihitaḥ iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {13/39} evam api prertvarī iti na sidhyati . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {14/39} katham ca atra tugāgamaḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {15/39} chāndasatvāt . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {16/39} ṅībrau api tarhi chāndasatvāt eva bhaviṣyataḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {17/39} bahulam chandasi ṅībrau vaktavyau . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {18/39} yajvarīḥ iṣaḥ yajvanīḥ iṣaḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {19/39} ravidhāne bahuvrīheḥ upasaṅkhyānam pratiṣiddhatvāt . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {20/39} ravidhāne bahuvrīheḥ upasaṅkhyānam kartavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {21/39} bahudhīvarī bahupīvarī . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {22/39} kim punaḥ kāraṇam na sidhyati . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {23/39} pratiṣiddhatvāt . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {24/39} anaḥ bahuvrīheḥ iti pratiṣedhaḥ prāpnoti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {25/39} anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vāvacanam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {26/39} anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vā iti vaktavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {27/39} anyathā kṛtvā coditam anyathā kṛtvā parihāraḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {28/39} yathā upasaṅkhyānam coditam tathā nityābhyām ṅībrābhyām bhavitavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {29/39} yathā parihāraḥ tathā vibhāṣayā bhavitavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {30/39} yathā upasaṅkhyānam coditam evam api vibhāṣayā bhavitavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {31/39} . na hi atra ṅīp durlabhaḥ . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {32/39} siddhaḥ atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {33/39} ṅīpsanniyogena raḥ ucyamānaḥ anyena sati na syāt iti evamartham upasaṅkhyānam codyate . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {34/39} kim punaḥ kāraṇam ṅīpsanniyogena raḥ ucyate . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {35/39} iha mā bhūt suparvā cāruparvā iti . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {36/39} tat tarhi upasaṅkhyānam kartavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {37/39} na kartavyam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {38/39} vakṣyati ḍāp ubhābhyām anyatarasyām iti atra anyatarasyāṅgrahaṇasya prayojanam . (4.1.7) P II.202.20 - 203.16 R III.464 - 466 {39/39} ḍāppratiṣedhābhyām mukte ṅībrau api yathā syātām iti . . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {1/24} kasya ayam pratiṣedhaḥ . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {2/24} ṅīp anantaraḥ tasya pratiṣedhaḥ . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {3/24} atha idānīm ṅīpi pratiṣiddhe ṣaṭsañjñānām ante lupte ṭābutpattiḥ kasmāt na syāt . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {4/24} ataḥ iti prāpnoti . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {5/24} asiddhaḥ nalopaḥ . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {6/24} tasya asiddhatvāt na bhaviṣyati . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {7/24} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {8/24} idam api tatra parigaṇyate . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {9/24} pratyāhārāt cāpā siddham . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {10/24} sup iti na idam pratyayagrahaṇam . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {11/24} kim tarhi . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {12/24} pratyāhāragrahaṇam . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {13/24} kva sanniviṣṭānām pratyāhāraḥ . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {14/24} prathamaikavacanāt prabhṛti ā cāpaḥ pakārāt . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {15/24} yadi pratyāhāragrahaṇam doṣaḥ tu ittve . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {16/24} ittve doṣaḥ bhavati . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {17/24} bahucarmikā . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {18/24} pratyayasthāt kāt pūrvasya ātaḥ iti ittvam na prāpnoti . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {19/24} tasmāt na ubhau . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {20/24} tasmāt ṣaṭsañjñakebhyaḥ ubhau na bhavataḥ iti vaktavyam . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {21/24} tat tarhi vaktavyam . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {22/24} na vaktavyam . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {23/24} striyām iti vartate . (4.1.10) P II.203.18 - 204.8 R III.466 - 468 {24/24} striyām yat prāpnoti tasya pratiṣedhaḥ . . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {1/32} kimartham ubhābhyām iti ucyate . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {2/32} ubhābhyām yogābhyām ḍāp yathā syāt manantāt anantāt ca bahuvrīheḥ . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {3/32} na etat asti prayojanam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {4/32} prakṛtam ubhayam anuvartate . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {5/32} atha anyatarasyāṅgrahaṇam kimartham . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {6/32} anyatarasyām ḍāp yathā syāt . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {7/32} ḍāpā mukte pratiṣedhaḥ api yathā syāt iti . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {8/32} na etat asti prayojanam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {9/32} iha ḍāp api ucyate pratiṣedhaḥ api . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {10/32} tau ubhau vacanāt bhaviṣyataḥ . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {11/32} idam tarhi prayojanam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {12/32} ḍāppratiṣedhābhyām mukte ṅīp api yathā syāt . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {13/32} siddhaḥ atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {14/32} atha tat anyatarasyāṅgrahaṇam śakyam akartum . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {15/32} bāḍham śakyam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {16/32} katham . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {17/32} iha ḍāp api ucyate pratiṣedhaḥ api ṅīp api . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {18/32} tat sarvam vacanāt bhaviṣyati . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {19/32} na evam śakyam vijñātum . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {20/32} akriyamāṇe hi tatra anyatarasyāṅgrahaṇe anavakāśaḥ ṅīp ḍāppratiṣedhau bādheta . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {21/32} ḍāppratiṣedhau api anavakāśau . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {22/32} tau vacanāt bhaviṣyataḥ . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {23/32} sāvakāśau ḍāppratiṣedhau . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {24/32} kaḥ avakāśaḥ . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {25/32} suparvā cāruparvā iti . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {26/32} tasmāt tat anyatarasyāṅgrahaṇam kartavyam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {27/32} idam tu khalu anyatarasyāṅgrahaṇam śakyam akartum . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {28/32} idam api avaśyam kartavyam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {29/32} kim prayojanam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {30/32} ḍāppratiṣedhābhyām mukte ṅībrau yathā syātām iti . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {31/32} ravidhāne bahuvrīheḥ upasaṅkhyānam coditam . (4.1.13.1) P II.204.10 - 22 R III.468 - 469 {32/32} tat na vaktavyam bhavati . . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {1/15} atha iha katham bhavitavyam . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {2/15} bahavaḥ śvānaḥ asyām rathyāyām bahavaḥ śvānaḥ asyām śālāyām iti . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {3/15} bahśūkā bahuyūkā iti bhavitavyam .kā rūpasiddhiḥ . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {4/15} ḍāp ṭilopaḥ prasāraṇam prasāraṇaparapūrvatvam nadṛtaḥ ca iti kap . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {5/15} kapā tāvat na bhavitavyam . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {6/15} kim kāraṇam . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {7/15} nadyantānām yaḥ bahuvrīhiḥ iti evam tat vijñāyate . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {8/15} na ca eṣaḥ nadyantānām bahuvrīhiḥ . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {9/15} prasāraṇena api na bhavitavyam . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {10/15} vakṣyati etat . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {11/15} śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham iti . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {12/15} parapūrvatvena api na bhavitavyam . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {13/15} vakṣyati etat . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {14/15} samprasāraṇapūrvatve samānāṅgagrahaṇam asamānāṅgapratiṣedhāttham iti . (4.1.13.2) P II.204.23 - 205.5 R III.469 - 470 {15/15} tasmāt bahuśvā bahuyuvā iti bhavitavyam . . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {1/84} anupasarjanāt iti kimartham . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {2/84} bahukurucarā mathurā priyakurucarā mathurā . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {3/84} na etat asti prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {4/84} kurucaraśabdāt prayayaḥ vidhīyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {5/84} tatra kaḥ prasaṅgaḥ yat bahukurucaraśabdāt syāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {6/84} na eva prāpnoti na arthaḥ pratiṣedhena . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {7/84} tadantavidhinā prāpnoti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {8/84} ataḥ uttaram paṭhati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {9/84} anupasarjanagrahaṇam anarthakam prātipadikena tadantavidhipratiṣedhāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {10/84} anupasarjanagrahaṇam anarthakam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {11/84} kim kāraṇam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {12/84} prātipadikena tadantavidhipratiṣedhāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {13/84} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {14/84} jñāpakam tu pūrvatra tadantāpratiṣedhasya . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {15/84} evam tarhi jñāpayati ācāryaḥ pūrvatra tadantāpratiṣedhaḥ na bhavati iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {16/84} kim etasya jñāpane prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {17/84} bhavatī atibhavatī mahatī atimahatī iti atra tadantavidhiḥ siddhaḥ bhavati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {18/84} na etat asti prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {19/84} uktam etat varṇaḥ api ugit pratyayaḥ api ugit prātipadikam api ugit iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {20/84} idam tarhi . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {21/84} bahudhīvarī bahupīvarī iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {22/84} etat api na asti prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {23/84} atra api uktam ravidhāne bahuvrīheḥ upasaṅkhyānam pratiṣiddhatvāt iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {24/84} idam tarhi atidhīvarī atipīvarī . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {25/84} pūrvasūtranirdeśaḥ vā āpiśalam adhīte iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {26/84} pūrvasūtranirdeśaḥ vā punaḥ ayam draṣṭavyaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {27/84} pūrvasūtre apradhānasya upasarjanam iti sañjñā kriyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {28/84} yāvat brūyāt pradhānāt utpattavyam apradhānāt na iti tāvat anupasarjanāt iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {29/84} kim prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {30/84} āpiśalam adhīte iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {31/84} āpiśalam adhīte brāhmaṇī āpiśalā brāhmaṇī . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {32/84} aṇantāt iti īkāraḥ mā bhūt iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {33/84} atha anupasarjanāt iti ucyamāne kasmāt eva atra na bhavati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {34/84} aṇantam hi etat anupasarjanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {35/84} na anupasarjanagrahaṇena aṇantam viśeṣyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {36/84} aṇantāt anupasarjanāt iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {37/84} kim tarhi . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {38/84} aṇ eva viśeṣyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {39/84} aṇ yaḥ anupasarjanam iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {40/84} jātiśabdebhyaḥ tu atiprasaṅgaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {41/84} jātiśabdebhyaḥ tu atiprasaṅgaḥ bhavati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {42/84} kuntī gāndhārī . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {43/84} siddham tu jāteḥ anupasarjanatvāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {44/84} siddham etat . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {45/84} katham . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {46/84} anupasarjanāt iti ucyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {47/84} na ca jātiḥ upasarjanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {48/84} etat api na asti prayojanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {49/84} striyām iti vartate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {50/84} tena aṇam viśeṣayiṣyāmaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {51/84} striyām yaḥ aṇ vihitaḥ iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {52/84} evam api kāśakṛtsninā proktam māmāṃsā kāśakṛtsnīm kāśakṛtsnīm adhīte kāśakṛtsnā brāhmaṇī atra prāpnoti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {53/84} na eṣaḥ doṣaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {54/84} adhetryām abhidheyāyām aṇaḥ īkāreṇa bhavitavyam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {55/84} yaḥ ca atra adhetryām abhidheyāyām aṇ uktaḥ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt īkāraḥ iti kṛtvā punaḥ na bhaviṣyati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {56/84} idam tarhi prayojanam tadantavidhiḥ yathā syāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {57/84} kumbhakārī nagarakārī . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {58/84} atra hi pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ grahaṇam bhavati iti avayavāt utpattiḥ prāpnoti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {59/84} kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {60/84} kṛdgrahaṇe iti ucyate . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {61/84} na ca etat kṛdgrahaṇam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {62/84} kṛdakṛdgrahaṇam etat . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {63/84} kṛt api ayam aṇ taddhitaḥ api . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {64/84} evam tarhi īkārāntena samāsaḥ bhaviṣyati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {65/84} yadi evam labhyeta kṛtam syāt tat tu na labhyam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {66/84} kim kāraṇam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {67/84} atra hi gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti samāsaḥ eva tāvat bhavati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {68/84} samāse kṛte avayavāt utpattiḥ prāpnoti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {69/84} avayavāt utpattau kaḥ satyām doṣaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {70/84} kaumbhakāreyaḥ na sidhyati . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {71/84} avyayavasya vṛddhisvarau syātām . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {72/84} tasmāt anupasarjanādhikāraḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {73/84} anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {74/84} anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam kartavyam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {75/84} suparṇī . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {76/84} na vā samāsasya anupasarjanatvāt jātivācakatvāt ca śabdasya sāmānyena ṅīṣvidhānam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {77/84} na vā eṣaḥ doṣaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {78/84} kim kāraṇam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {79/84} samāsasya anupasarjanatvāt . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {80/84} samāsaḥ atra anupasarjanam . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {81/84} saḥ ca jātivācakaḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {82/84} samāsasya anupasarjanatvāt tasya ca jātivācakatvāt ca śabdasya sāmānyena ṅīṣ bhaviṣyati jāteḥ astrīviṣayāt ayopadhāt iti . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {83/84} katham kṛtvā coditam katham kṛtvā parihāraḥ . (4.1.14) P 205.7 - 207.4 R III.471 - 477 {84/84} bahuvrīhiḥ iti kṛtvā coditam tatpuruṣaḥ iti kṛtvā parihāraḥ . . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {1/27} ḍhagrahaṇe sānubandhakasya upasaṅkhyānam . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {2/27} ḍhagrahaṇe sānubandhakasya upasaṅkhyānam kartavyam . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {3/27} kārikeyī hārikeyī . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {4/27} kim punaḥ kāraṇam na sidhyati . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {5/27} ananubandhakagrahaṇe hi na sānubandhakasya . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {6/27} ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na bhavati iti eṣā paribhāṣā kartavyā . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {7/27} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {8/27} tavyagrahaṇe tavyadgrahaṇam mā bhūt . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {9/27} divgrahaṇe divugrahaṇam mā bhūt . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {10/27} nanu ca iyam api kartavyā tadanubandhakagrahaṇe atadanubandhakasya ne iti . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {11/27} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {12/27} yadgrahaṇe ṇyadgrahaṇam mā bhūt . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {13/27} aṅgrahaṇe caṅgrahaṇam mā bhūt . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {14/27} ajgrahaṇe ṇyajgrahaṇam mā bhūt . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {15/27} tat dve ete paribhāṣe kartavye . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {16/27} na kartavye . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {17/27} ācāryapravṛttiḥ jñāpayati bhavataḥ ete paribhāṣe yat ayam vāmadevāt ḍyaḍḍyau iti yayatau ḍitau karoti . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {18/27} tat tarhi upasaṅkhyānam kartavyam . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {19/27} na kartavyam . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {20/27} ananubandhakaḥ ḍhaśabdaḥ striyām na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {21/27} nanu ca ayam asti śilāyāḥ ḍhaḥ iti . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {22/27} na eṣaḥ striyām vartate . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {23/27} ayam tarhi sabhāyāḥ ḍhaḥ chandasi iti . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {24/27} eṣaḥ api na striyām vartate . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {25/27} kim kāraṇam . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {26/27} tatra sādhuḥ iti vartate . (4.1.15.1) P II.208.2 - 17 R III.478 - 479 {27/27} katham strī nāma sabhāyām sādhvī syāt . . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {1/23} añgrahaṇam anarthakam tadantāt hi ṅīnvidhānam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {2/23} añgrahaṇam anarthakam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {3/23} kim kāraṇam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {4/23} tadantāt hi ṅīnvidhānam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {5/23} tadantāt hi añantāt ṅīn vidhīyate . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {6/23} śārṅgaravādyañaḥ ṅīn iti . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {7/23} na ca asti viśeṣaḥ añantāt ṅīnaḥ vā ṅīpaḥ vā . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {8/23} tat eva rūpam saḥ eva svaraḥ . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {9/23} na vā jātyadhikārāt . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {10/23} na vā anarthakam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {11/23} kim kāraṇam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {12/23} jātyadhikārāt . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {13/23} jāteḥ iti tatra anuvartate . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {14/23} ajātyarthaḥ ayam ārambhaḥ . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {15/23} autsī audapānī . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {16/23} tat ca avaśyam jātigrahaṇam anuvartyam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {17/23} anadhikāre hi puṃyogāt ākhyāyām ṅīnprasaṅgaḥ . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {18/23} ananuvartamāne hi jātigrahaṇe puṃyogāt ākhyāyām ṅīn prasajyeta : baidasya strī baidī . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {19/23} yadi tarhi asya nibandhanam asti idam eva kartavyam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {20/23} tat na kartavyam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {21/23} tat api avaśyam kartavyam . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {22/23} akriyamāṇe hi tasmin baidasya bhaginī baidī paratvāt jātilakṣaṇaḥ ṅīṣ ṅīpam bādheta . (4.1.15.2) P II.208.18 - 209.5 R III.479 - 480 {23/23} ṅīni punaḥ sati paratvāt ṅīn ṅīṣam bādheta . . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {1/10} khyunaḥ upasaṅkhyānam . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {2/10} khyunaḥ upasaṅkhyānam kartavyam . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {3/10} āḍhyaṅkaraṇī subhagaṅkaraṇī . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {4/10} atyalpam idam ucyate : khyunaḥ iti . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {5/10} nañsnañīkakhyuṃstaruṇatalunānām upasaṅkhyānam . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {6/10} nañsnañīkakhyuṃstaruṇatalunānām upasaṅkhyānam kartavyam . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {7/10} nañ snañ : straiṇī pauṃsnī . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {8/10} īkak : śāktīkī yāṣṭīkī . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {9/10} khyun : āḍhyaṅkaraṇī subhagaṅkaraṇī . (4.1.15.3) P II.209.6 - 11 R III.480 - 481 {10/10} taruṇa taluna : taruṇī talunī . . (4.1.16) P II.209.13 - 15 R III.481 {1/6} āpatyagrahaṇam kartavyam dvīpāt yañaḥ pratiṣedhārtham . (4.1.16) P II.209.13 - 15 R III.481 {2/6} iha mā bhūt dvaipyā iti . (4.1.16) P II.209.13 - 15 R III.481 {3/6} tat tarhi vaktavyam . (4.1.16) P II.209.13 - 15 R III.481 {4/6} na vaktavyam . (4.1.16) P II.209.13 - 15 R III.481 {5/6} na evam vijñāyate kañkvarapaḥ yañaḥ ca iti . (4.1.16) P II.209.13 - 15 R III.481 {6/6} katham tarhai kañkvarapaḥ ayañaḥ ca iti . . (4.1.17) P II.209.17 - 23 R III.482 {1/10} taddhitavacanam kimartham . (4.1.17) P II.209.17 - 23 R III.482 {2/10} taddhitavacanam ṣitaḥ prātipadikāt īkārārtham . (4.1.17) P II.209.17 - 23 R III.482 {3/10} taddhitavacanam kriyate ṣitaḥ prātipadikāt īkāraḥ yathā syāt . (4.1.17) P II.209.17 - 23 R III.482 {4/10} na etat asti prayojanam . (4.1.17) P II.209.17 - 23 R III.482 {5/10} ṣitkaraṇasāmarthyāt eva atra īkāraḥ bhaviṣyati . (4.1.17) P II.209.17 - 23 R III.482 {6/10} yathā eva tarhi ṣitkaraṇasāmarthyāt aprātipadikāt īkāraḥ bhavati evam prātipadikāt iti asya anuvartanasāmārthyāt aṣitaḥ api prātipadikāt īkāraḥ syāt . (4.1.17) P II.209.17 - 23 R III.482 {7/10} asti anyat prātipadikānuvṛttau prayojanam . (4.1.17) P II.209.17 - 23 R III.482 {8/10} kim . (4.1.17) P II.209.17 - 23 R III.482 {9/10} uttarārtham . (4.1.17) P II.209.17 - 23 R III.482 {10/10} ataḥ iñ dākṣiḥ . . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {1/7} sarvatragrahaṇam kimartham . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {2/7} prācām eva syāt . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {3/7} na etat asti prayojanam . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {4/7} siddham prācām pūrveṇa . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {5/7} idam tarhi prayojanam sarveṣām yathā syāt . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {6/7} āvaṭyāyanī . (4.1.18.1) P II.210.2 - 4 R III.482 - 483 {7/7} cāpam bādhitvā ṣphaḥ yathā syāt . . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {1/22} lohitādiṣu śākalyasya upasaṅkhyānam . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {2/22} lohitādiṣu śākalyasya upasaṅkhyānam kartavyam . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {3/22} śākalyāyanī . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {4/22} yadi punaḥ ayam śakalaśabdaḥ lohitādiṣu paṭhyeta . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {5/22} na evam śakyam . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {6/22} iha hi śākalyasya chātrāḥ śākalāḥ kaṇvādibhyaḥ gotre iti aṇ na syāt . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {7/22} evam tarhi . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {8/22} kaṇvāt tu śakalaḥ pūrvaḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {9/22} kaṇvaśabdāt śakalaśabdaḥ pūrvaḥ paṭhitavyaḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {10/22} katāt uttaraḥ iṣyate . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {11/22} kataśabdāt śakalaśabdaḥ uttaraḥ paṭhitavyaḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {12/22} pūrvottarau tadantādī . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {13/22} pūrvottarau gaṇau tadantādī draṣṭavyau . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {14/22} ye kaṇvādayaḥ te śakalādayaḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {15/22} ye kataparyantāḥ te śakalaparyantāḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {16/22} kim prayojanam . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {17/22} ṣphāṇau tatra praoyjanam . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {18/22} tatra evam sati ṣphāṇau siddhau bhavataḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {19/22} kaṇvāt tu śakalaḥ pūrvaḥ . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {20/22} katāt uttaraḥ iṣyate . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {21/22} pūrvottarau tadantādī . (4.1.18.2) P II.210.5 - 24 R III.482 - 483 - 484 {22/22} ṣphāṇau tatra praoyjanam . . (4.1.19) P II.210.26 - 211.3 R III.484 {1/6} kauravyamāṇḍūkayoḥ āsureḥ upasaṅkhyānam . (4.1.19) P II.210.26 - 211.3 R III.484 {2/6} kauravyamāṇḍūkayoḥ āsureḥ upasaṅkhyānam kartavyam . (4.1.19) P II.210.26 - 211.3 R III.484 {3/6} āsurāyaṇī . (4.1.19) P II.210.26 - 211.3 R III.484 {4/6} chaḥ ca . (4.1.19) P II.210.26 - 211.3 R III.484 {5/6} chaḥ ca iti vaktavyam . (4.1.19) P II.210.26 - 211.3 R III.484 {6/6} āsurīyaḥ kalpaḥ . . (4.1.20) P II.211.4 - 14 R III.484 - 486 {1/25} vayasi acarame iti vaktavyam iha api yathā syāt . (4.1.20) P II.211.4 - 14 R III.484 - 486 {2/25} vadhūṭī ciraṇṭī iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {3/25} iha kasmāt na bhavati . (4.1.20) P II.211.4 - 14 R III.484 - 486 {4/25} uttānaśayā lohitapādikā dvivarṣā trivarṣā iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {5/25} na etāni vayovācīni . (4.1.20) P II.211.4 - 14 R III.484 - 486 {6/25} katham tarhi vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {7/25} sambandhāt . (4.1.20) P II.211.4 - 14 R III.484 - 486 {8/25} yadi tarhi yatra sambandhāt vayaḥ gamyate tatra na bhavati iha api na prāpnoti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {9/25} kumārī iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {10/25} atra api sambandhāt vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {11/25} kaḥ asu sambandhaḥ . (4.1.20) P II.211.4 - 14 R III.484 - 486 {12/25} yaḥ asu puṃsā asamprayogaḥ . (4.1.20) P II.211.4 - 14 R III.484 - 486 {13/25} sambandhāt eva atra vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {14/25} iha punaḥ sambandhasambandhāt . (4.1.20) P II.211.4 - 14 R III.484 - 486 {15/25} iha tāvat uttānaśayā iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {16/25} yadā kartṛtvam viśeṣitam bhavati tataḥ uttarakālam vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {17/25} yadi lohitapādikā iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {18/25} yadā bahuvrīhyarthaḥ viśeṣitaḥ tataḥ uttarakālam vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {19/25} dvivarṣā trivarṣā iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {20/25} yadā dviguarthaḥ viśeṣitaḥ tataḥ uttarakālam vayaḥ gamyate . (4.1.20) P II.211.4 - 14 R III.484 - 486 {21/25} yadi tarhi yatra sambandhāt eva vayaḥ gamyate tatra bhavati iha api tari prapnoti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {22/25} kanyā iti . (4.1.20) P II.211.4 - 14 R III.484 - 486 {23/25} nipātanāt etat siddham . (4.1.20) P II.211.4 - 14 R III.484 - 486 {24/25} kim nipātanam . (4.1.20) P II.211.4 - 14 R III.484 - 486 {25/25} kanyāyāḥ kanīna ca iti . . (4.1.22) P II.211.16 - 19 R III.486 {1/9} imau dvau pratiṣedhau ucyete . (4.1.22) P II.211.16 - 19 R III.486 {2/9} tatra ekaḥ śakyaḥ avaktum . (4.1.22) P II.211.16 - 19 R III.486 {3/9} katham . (4.1.22) P II.211.16 - 19 R III.486 {4/9} evam vakṣyāmi . (4.1.22) P II.211.16 - 19 R III.486 {5/9} parimāṇāntāt taddhitaluki ṅīp bhavati iti . (4.1.22) P II.211.16 - 19 R III.486 {6/9} tat niyamārtham bhaviṣyati . (4.1.22) P II.211.16 - 19 R III.486 {7/9} parimāṇāntāt eva taddhitaluki ṅīp bhavati na anyataḥ iti . (4.1.22) P II.211.16 - 19 R III.486 {8/9} tataḥ vistācitakambalyebhyaḥ na iti . (4.1.22) P II.211.16 - 19 R III.486 {9/9} taddhitaluki iti eva . . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {1/34} ūdhasaḥ nakāraḥ liṅgādhikāre . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {2/34} ūdhasaḥ nakāraḥ liṅgādhikāre kartavyaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {3/34} iha mā bhūt . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {4/34} mahodhāḥ parjanyaḥ iti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {5/34} na vā samāsāntādhikāre strīgrahaṇāt . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {6/34} na vā liṅgādhikāre nakāraḥ kartavyaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {7/34} kim kāraṇam . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {8/34} samāsāntādhikāre strīgrahaṇāt . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {9/34} samāsāntādhikāre strīgrahaṇam kartavyam . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {10/34} itarathā hi kabvidhiprasaṅgaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {11/34} itarathā hi kabvidhiḥ prasajyeta . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {12/34} kasyām punaḥ avasthāyām kap prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {13/34} prāk ṅīṣutpatteḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {14/34} prāk tāvat na prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {15/34} kim kāraṇam . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {16/34} na hi ṅīṣ vibhāṣā . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {17/34} lutkpanne tarhi ṅīṣi prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {18/34} utpanne ca api na prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {19/34} kim kāraṇam . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {20/34} nadyantānām yaḥ bahuvrīhiḥ iti evam tat . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {21/34} na ca eṣaḥ nadyantānām bahuvrīhiḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {22/34} prāk eva tarhi prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {23/34} nanu ca uktam na hi ṅīṣ vibhāṣā iti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {24/34} yadi api na ṅīṣ vibhāṣā kap tu vibhāṣā . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {25/34} kapaḥ avakāśaḥ anyaḥ bahuvrīhiḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {26/34} ayavakaḥ avrīhikaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {27/34} ṅīṣaḥ avakāśaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {28/34} vibhāṣā kap . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {29/34} yadā na kap saḥ avakāśaḥ . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {30/34} kuṇḍodhnī ghaṭodhnī . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {31/34} kapprasaṅge lubhayam prāpnoti . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {32/34} paratvāt kap syāt . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {33/34} tasmāt suṣthu ucyate na vā samāsāntādhikāre strīgrahaṇāt . (4.1.25) P II.211.21 - 212.12 R III.486 - 488 {34/34} itarathā hi kabvidhiprasaṅgaḥ iti . . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {1/31} dāmahāyanāntāt saṅkhyādeḥ . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {2/31} dāmahāyanāntāt saṅkhyādeḥ iti vaktavyam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {3/31} iha mā bhūt . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {4/31} uddāmā vaḍavā iti . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {5/31} tatpuruṣavijñānāt vā siddham . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {6/31} bahuvrīheḥ iti vartate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {7/31} tatpuruṣaḥ ca ayam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {8/31} utkrāntā dāmnaḥ utdāmā . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {9/31} bhavet siddham yadā tatpuruṣaḥ . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {10/31} yadā tu khalu bahuvrīhiḥ tadā na sidhyati . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {11/31} utkrāntam dāma asyāḥ iti . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {12/31} nanu ca cetanāvataḥ etat bhavati utkramaṇam vā apakramaṇam vā dāma ca acetanam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {13/31} acetaneṣu api cetanāvatupacāraḥ dṛśyate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {14/31} tat yathā . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {15/31} srastāni asyāḥ bandhanāni . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {16/31} srasyante asyāḥ bandhanāni iti . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {17/31} tat tarhi saṅkhyādeḥ iti vaktavyam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {18/31} na vaktavyam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {19/31} prakṛtam anuvartate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {20/31} na vaktavyam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {21/31} prakṛtam anuvartate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {22/31} kva prakṛtam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {23/31} saṅkhyāvyayādeḥ ṅīp iti . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {24/31} yadi tat anuvartate avyayādeḥ api vartate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {25/31} na eṣaḥ doṣaḥ . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {26/31} saṅkhyādeḥ iti anuvartate . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {27/31} avyayādeḥ iti nivṛttam . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {28/31} katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvartate ekadeśaḥ na . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {29/31} ekayoganirdiṣṭānām api ekadeśānuvṛttiḥ bhavati . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {30/31} tat yathā tasya pādamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau . (4.1.27.1) P II.212.14 - 213.2 R III.488 - 489 {31/31} pakṣāt tiḥ iti atra mūle iti anuvartate pāka iti nivṛttam . . (4.1.27.2) P II.213.3 - 6 R III.489 {1/8} atha iha katham bhavitavyam . (4.1.27.2) P II.213.3 - 6 R III.489 {2/8} dvau hāyanau asyāḥ śālāyāḥ . (4.1.27.2) P II.213.3 - 6 R III.489 {3/8} dvihāyanā trihāyanā iti . (4.1.27.2) P II.213.3 - 6 R III.489 {4/8} hāyanaḥ vayasi smṛtaḥ . (4.1.27.2) P II.213.3 - 6 R III.489 {5/8} vayovācinaḥ hāyanaśabdasya grahaṇam . (4.1.27.2) P II.213.3 - 6 R III.489 {6/8} na ca eṣaḥ vayovācī . (4.1.27.2) P II.213.3 - 6 R III.489 {7/8} atha ṇatvam kasmāt na bhavati . (4.1.27.2) P II.213.3 - 6 R III.489 {8/8} ṇatvam api vayovācinaḥ eva . . (4.1.30) P II.213.9 - 10 R III.489 {1/5} māmakagrahaṇam kimartham na aṇantāt iti evam siddham . (4.1.30) P II.213.9 - 10 R III.489 {2/5} niyamāṛthaḥ ayam ārambhaḥ . (4.1.30) P II.213.9 - 10 R III.489 {3/5} māmakaśabdāt sañjñācchandasoḥ eva . (4.1.30) P II.213.9 - 10 R III.489 {4/5} kva mā bhūt . (4.1.30) P II.213.9 - 10 R III.489 {5/5} māmikā buddhiḥ iti . . (4.1.31) P II.213.12 - 13 R III.490 {1/6} ajasādiṣu iti vaktavyam . (4.1.31) P II.213.12 - 13 R III.490 {2/6} iha api yathā syāt . (4.1.31) P II.213.12 - 13 R III.490 {3/6} rātrim rātrim smariṣyantaḥ . (4.1.31) P II.213.12 - 13 R III.490 {4/6} rātrim rātrim ajānataḥ . (4.1.31) P II.213.12 - 13 R III.490 {5/6} sarvām rātrim saha uṣitvā . (4.1.31) P II.213.12 - 13 R III.490 {6/6} vṛttyām ekāntarātrim . . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {1/26} antarvat pativat iti garbhabhartṛsaṃyoge . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {2/26} antarvat pativat iti garbhabhartṛsaṃyoge iti vaktavyam . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {3/26} iha mā bhūt . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {4/26} prathate tvayā patimatī pṛthivī iti . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {5/26} atha antaḥśabdasya agarbhasaṃyoge kim pratyudāhriyate . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {6/26} antaḥ asyām śālāyām asti iti . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {7/26} kim punaḥ kāraṇam vākyam eva pratyudāhriyate na punaḥ matup . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {8/26} astisāmānādhikaraṇye matup vidhīyate . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {9/26} na ca atra astisāmānādhikaraṇyam . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {10/26} iha api tarhi na prāpnoti . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {11/26} antarvatnī iti . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {12/26} evam tarhi antarvatpativatoḥ tu matubvatve nipātanāt . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {13/26} antarvat iti matup nipātyate . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {14/26} vatvam siddham . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {15/26} pativat iti vatvam nipātyate . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {16/26} matup siddhaḥ . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {17/26} kim aviśeṣeṇa . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {18/26} na iti āha . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {19/26} garbhiṇyām jīvapatyām ca . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {20/26} etasmin viṣaye . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {21/26} vā ca chandasi nuk bhavet . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {22/26} vā ca chandasi nuk vaktavyaḥ . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {23/26} sā antarvatī devān upait . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {24/26} sā antarvatnī devān upait . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {25/26} pativatī taruṇavatsā . (4.1.32) P II.213.15 - 214.8 R III.490 - 491 {26/26} pativatnī taruṇavatsā . . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {1/12} yajñsaṃyoge iti ucyate . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {2/12} tatra idam na sidhyati . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {3/12} iyam asti patnī . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {4/12} kva tarhi syāt . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {5/12} patnīsaṃyājaḥ iti yatra yajñasaṃyogaḥ . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {6/12} na eṣaḥ doṣaḥ . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {7/12} patiśabdaḥ ayam aiśvaryavācī . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {8/12} sarveṇa ca gṛhasthena pañca mahāyajñāḥ nivartyāḥ . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {9/12} yat ca adaḥ sāyam prātaḥ homacarupuroḍāśān nirvapati tasya asau īṣṭe . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {10/12} evam api tuṣajakasya patnī iti na sidhyati . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {11/12} upamānāt siddham . (4.1.33) P II.214.10 - 14 R III.48491 - 492 {12/12} patnī iva patnī iti . . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {1/17} patyuḥ sapūrvāt upasarjanasamāse upasaṅknhyānam . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {2/17} patyuḥ sapūrvāt upasarjanasamāse upasaṅknhyānam kartavyam . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {3/17} vṛddhapatiḥ vṛddhapatnī sthūlapatiḥ sthūlapatnī . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {4/17} vacanāt bhaviṣyati . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {5/17} asti vacane prayojanam . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {6/17} kim . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {7/17} āśāpatiḥ āsāpatnī . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {8/17} siddham tu patyuḥ prātipadikaviśeṣaṇatvāt . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {9/17} siddham etat . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {10/17} katham . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {11/17} patyuḥ prātipadikaviśeṣaṇatvāt . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {12/17} na evam vijñāyate . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {13/17} asti asmāt patiśabdāt pūrvaḥ saḥ ayam sapūrvaḥ . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {14/17} sapūrvāt patiśabdāt anupasarjanāt iti . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {15/17} katham tarhi . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {16/17} asti asmin prātipadike pūrvaḥ tat idam sapūrvam . (4.1.34) P II.214.16 - 215.2 R III.492 - 493 {17/17} sapūrvāt prātipadikāt patyantāt anupasarjanāt iti . . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {1/4} pūtakratvādīnām puṃyogaprakaraṇe vacanam . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {2/4} pūtakratvādayaḥ puṃyogaprakaraṇe vaktavyāḥ . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {3/4} pūtakratoḥ strī pūtakratāyī . (4.1.36.1) P II.215.4 - 216.2 R III.493 - 495 {4/4} yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati . . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {1/40} liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtaprasaṅgaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {2/40} liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtam prāpnoti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {3/40} pañcendrāṇyaḥ devatāḥ asya pañcendraḥ pañcāgniḥ daśāgniḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {4/40} kim ucyate sarvatra iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {5/40} anyatra api na avaśyam iha eva . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {6/40} kva anyatra . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {7/40} pañcabhiḥ dhīvarībhiḥ krītaḥ pañcadhīvā daśadhīvā iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {8/40} liṅgagrahaṇe na arthaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {9/40} sarvatra āgamādeśānām vacane luki tatkṛtaprasaṅgaḥ iti eva . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {10/40} idam api siddham bhavati . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {11/40} pañcamena gṛhṇāti pañcakaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {12/40} na etat asti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {13/40} maṭ ayam parādiḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {14/40} sa ṭataḥ grahaṇena grahīṣyate . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {15/40} idam tarhi prayojanam . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {16/40} ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {17/40} siddham tu āgamādeśānām aṅgataḥ strīprakaraṇe vacanāt . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {18/40} siddham etat . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {19/40} katham . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {20/40} āgamādeśāḥ ye iha strīprakaraṇe ucyante te aṅgādhikāre vaktavyāḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {21/40} strīprakaraṇagrahaṇena na arthaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {22/40} siddham tu āgamādeśānām aṅgataḥ vacanāt iti eva . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {23/40} idam api siddham bhavati . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {24/40} ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {25/40} liṅgaluki vā prakṛtipratyāpattivacanam . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {26/40} atha vā liṅgaluki eva prakṛtipratyāpattiḥ vaktavyā . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {27/40} liṅgagrahaṇena na arthaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {28/40} luki vā prakṛtipratyāpattivacanam iti eva . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {29/40} idam api siddham bhavati . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {30/40} ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {31/40} kim punaḥ atra jyāyaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {32/40} luki prakṛtipratyāpattivacanam iti eva jyāyaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {33/40} idam api siddham bhavati . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {34/40} pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ daśapaṭuḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {35/40} tat tarhi vaktavyam . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {36/40} na vaktavyam . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {37/40} sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {38/40} tat yathā . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {39/40} devadattayajñadattābhyām idam karma kartavyam . (4.1.36.2) P II.215.7 - 216.2 R III.493 - 495 {40/40} devadattāpāye yajñadattaḥ api na karoti . . (4.1.39) P II.216.4 - 9 R III.496 {1/9} asitapalitayoḥ pratiṣedhaḥ . (4.1.39) P II.216.4 - 9 R III.496 {2/9} asitapalitayoḥ pratiṣedhaḥ vaktayaḥ . (4.1.39) P II.216.4 - 9 R III.496 {3/9} asitā palitā . (4.1.39) P II.216.4 - 9 R III.496 {4/9} chandasi knam eke . (4.1.39) P II.216.4 - 9 R III.496 {5/9} chandasi knam eke icchanti : asiknī asi oṣadhe . (4.1.39) P II.216.4 - 9 R III.496 {6/9} paliknīḥ it yuvatayaḥ bhavanti . (4.1.39) P II.216.4 - 9 R III.496 {7/9} varṇāt ṅībvidhāne piśaṅgāt upasaṅkhyānam . (4.1.39) P II.216.4 - 9 R III.496 {8/9} varṇāt ṅībvidhāne piśaṅgāt upasaṅkhyānam kartavyam . (4.1.39) P II.216.4 - 9 R III.496 {9/9} piśaṅgī . . (4.1.42) P II.216.13 - 18 R III.496 - 497 {1/9} nīlāt oṣadhau . (4.1.42) P II.216.13 - 18 R III.496 - 497 {2/9} nīlāt oṣadhau iti vaktavyam . (4.1.42) P II.216.13 - 18 R III.496 - 497 {3/9} nīlī oṣadhiḥ . (4.1.42) P II.216.13 - 18 R III.496 - 497 {4/9} prāṇini ca . (4.1.42) P II.216.13 - 18 R III.496 - 497 {5/9} prāṇini ca iti vaktavyam . (4.1.42) P II.216.13 - 18 R III.496 - 497 {6/9} nīlī gauḥ nīlī vaḍavā . (4.1.42) P II.216.13 - 18 R III.496 - 497 {7/9} vā sañjñāyām . (4.1.42) P II.216.13 - 18 R III.496 - 497 {8/9} vā sañjñāyām iti vaktavyam . (4.1.42) P II.216.13 - 18 R III.496 - 497 {9/9} nīlī nīlā . . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {1/14} guṇavacanāt iti ucyate . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {2/14} kaḥ guṇaḥ nāma . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {3/14} sattve niviśate apaiti pṛthagjātiṣu dṛśyate ādheyaḥ ca akriyājaḥ ca saḥ asattvaprakṛtiḥ guṇaḥ . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {4/14} aparaḥ āha : upaiti anyat . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {5/14} jahāti anyat . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {6/14} dṛṣṭaḥ dravyāntareṣu api . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {7/14} vācakaḥ sarvaliṅgānām dravyāt anyaḥ guṇaḥ smṛtaḥ . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {8/14} guṇavacanāt ṅīP ādyudāttārtham . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {9/14} guṇavacanāt ṅīp vaktavyaḥ . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {10/14} kim prayojanam . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {11/14} ādyudāttārtham . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {12/14} ādyudāttāḥ prayojayanti . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {13/14} vasvī . (4.1.44) P II.216.20 - 217.10 R III.497 - 499 {14/14} kharusaṃyogopadhapratiṣedhaḥ ca . . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {1/133} gopālikādīnām pratiṣedhaḥ vaktavyaḥ : gopālikā paśupālikā . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {2/133} kim punaḥ iha udāharaṇam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {3/133} praṣṭḥī pracarī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {4/133} katham punaḥ ayam praṣṭhaśabdaḥ akārāntaḥ striyām vartate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {5/133} tasya idam iti anena abhisambandhena . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {6/133} yathā eva hi asau tatkṛtān snānodvartanapariṣekān labhate evam praṣṭhaśabdam api labhate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {7/133} yadi evam puṃyogāt ākhyāyām taddhitalugvacanam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {8/133} puṃyogāt ākhyāyām taddhitasya luk vaktavyaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {9/133} tasya idam iti prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {10/133} na tarhi idānīm idam bhavati : prāṣthyaḥ imāḥ prācaryaḥ imāḥ iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {11/133} bhavati ca . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {12/133} vibhāṣā luk vaktavyaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {13/133} yadā luk tadā praṣṭhī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {14/133} yadā na luk tadā prāṣṭhī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {15/133} yadi evam na arthaḥ lukā . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {16/133} vibhāṣā taddhitotpattiḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {17/133} yadā taddhitotpattiḥ tadā prāṣṭhī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {18/133} yadā na taddhitotpattiḥ tadā praṣṭhī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {19/133} evam api luk vaktavyaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {20/133} na hi antareṇa taddhitasya lukam parārthe śabdaḥ vartate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {21/133} yadi punaḥ tasyām eva praṣṭhaśabdaḥ varteta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {22/133} katham punaḥ tasyām apratiṣṭhamānāyām praṣṭhaśabdaḥ varteta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {23/133} yathā eva hi asau akurvatī kim cit pāpam tatkṛtān vadhabandanaparikleśān labhate evam praṣṭhaśabdam api labhate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {24/133} subantasamāsavacanāt ca akārāntānupapattiḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {25/133} subantasamāsavacanāt ca akārāntatā na upapadyate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {26/133} subantānām samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {27/133} tatra antaraṅgatvāt ṭāp . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {28/133} ṭapi utpanne samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {29/133} sthāśabdaḥ samasyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {30/133} tatra puṃyogāt ākhyāyām akārāntāt iti īkāraḥ na prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {31/133} siddham tu striyāḥ puṃśabdena abhidhānāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {32/133} siddham etat . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {33/133} katham . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {34/133} striyāḥ puṃśabdena abhidhānāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {35/133} strī puṃśabdena abhidhīyate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {36/133} nanu ca uktam puṃyogāt ākhyāyām taddhitalugvacanam iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {37/133} na eṣaḥ doṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {38/133} ācāryapravṛttiḥ jñāpayati na ataḥ taddhitotpattiḥ bhavati iti yat ayam puṃyogāt ākhyāyām īkāram śāsti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {39/133} na etat asti jñāpakam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {40/133} asti hi anyat etasya vacane prayojanam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {41/133} ye anīkārāḥ strīpratyayāḥ tadartham etat syāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {42/133} yat tarhi ākhyāgrahaṇam karoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {43/133} na hi taddhitāntam ākhyā bhavati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {44/133} atha vā punaḥ astu tasya idam iti anena abhisambandhena . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {45/133} nanu ca uktam puṃyogāt ākhyāyām taddhitalugvacanam iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {46/133} na eṣaḥ doṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {47/133} na avaśyam ayam eva abhisambandhaḥ bhavati tasya idam iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {48/133} ayam api abhisambandhaḥ asti saḥ ayam iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {49/133} katham punaḥ atasmin saḥ iti etat bhavati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {50/133} caturbhiḥ prakāraiḥ atasmin saḥ iti etat bhavati tātsthyāt tāddharmyāt tatsāmīpyāt tatsāhacaryāt iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {51/133} tātsthyāt tāvat . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {52/133} mañcāḥ hasanti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {53/133} giriḥ dahyate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {54/133} tāddharmyāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {55/133} jaṭinam yāntam brahmadattaḥ iti āha . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {56/133} brahmadatte yāni kāryāṇi jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ iti ucyate . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {57/133} tatsāmīpyāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {58/133} gaṅgāyām ghoṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {59/133} kūpe gargakulam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {60/133} tatsāhacaryāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {61/133} kuntān praveśaya . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {62/133} yaṣṭīḥ praveśaya iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {63/133} atha vā punaḥ astu tasyām eva praṣṭhaśabdaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {64/133} nanu ca uktam subantasamāsavacanāt ca akārāntānupapattiḥ iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {65/133} na eṣaḥ doṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {66/133} gatikārakopapadānām kṛdbhiḥ saha samāsavacanam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {67/133} gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti eṣā paribhāṣā kartavyā . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {68/133} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {69/133} prayojanam ktāt alpākhyāyām . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {70/133} abhraviliptīsūpavilipti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {71/133} subantānām samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {72/133} tatra antaraṅgatvāt ṭāp . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {73/133} ṭapi utpanne samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {74/133} viliptāśabdaḥ samasyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {75/133} tatra ktāt alpākhyāyām akārāntāt iti ṅīṣ na prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {76/133} jāteḥ ṅīṣvidhāne . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {77/133} jāteḥ ṅīṣvidhāne prayojanam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {78/133} vyāghrī kacchapī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {79/133} subantānām samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {80/133} tatra antaraṅgatvāt ṭāp . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {81/133} ṭapi utpanne samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {82/133} ghrāśabdaḥ samasyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {83/133} tatra jāteḥ astrīviṣayāt ayopadhāt akārāntāt iti ṅīṣ na prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {84/133} samāsāntasya ṇatve . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {85/133} samāsāntasya ṇatve prayojanam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {86/133} vakṣyati prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {87/133} tasmin kriyamāṇe māṣavāpiṇī vrīhivāpiṇī subantānām samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {88/133} tatra antaraṅgatvāt nakārāntatvāt ṅīp . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {89/133} ṅīpi utpanne samāsaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {90/133} vāpinī śabdaḥ samasyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {91/133} tatra samāsāntasya iti ṇatvam na prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {92/133} kṛdantāt taddhite vṛddhisvarau ca . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {93/133} kṛdantāt taddhite vṛddhisvarau ca prayojanam : sāṅkuṭinam vyāvakrośī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {94/133} atra avayavāt utpattiḥ prasajyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {95/133} gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti na doṣaḥ bhavati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {96/133} satyām api etasyām paribhāṣāyām avayavāt utpattiḥ prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {97/133} kim kāraṇam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {98/133} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {99/133} kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {100/133} yadi tarhi eṣā paribhāṣā asti na etasyāḥ paribhāṣāyāḥ prayojanam bhavati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {101/133} etayā eva siddham . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {102/133} na sidhyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {103/133} kim kāraṇam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {104/133} aprātipadikatvāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {105/133} kṛttvāt prātipadikasañjñā bhaviṣyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {106/133} nanu ca idānīm prātipadikasañjñāyām api etayā paribhāṣayā śakyam upasthātum . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {107/133} na iti āha . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {108/133} iha hi mūlakena upadaṃśam bhuṅkte iti vākye api luk prasajyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {109/133} svare ca doṣaḥ syāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {110/133} prakārakaḥ prakaraṇam . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {111/133} gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ na syāt . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {112/133} na eṣaḥ doṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {113/133} dve atra prātipadikasañjñe : avayavasya api samudāyasya api . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {114/133} tatra avayavasya yā prātipadikasañjñā tadāśrayaḥ svaraḥ bhaviṣyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {115/133} iha api tarhi sāṅkuṭinam vyāvakrośī iti dve atra prātipadikasañjñe avayavasya api samudāyasya api . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {116/133} tatra avayavasya yā prātipadikasañjñā tadāśrayāvayavāt utpattiḥ prasajyeta . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {117/133} avayavāt utpattau satyām kaḥ doṣaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {118/133} kaumbhakāreyaḥ na sidhyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {119/133} avayavasya vṛddhisvarau syātām . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {120/133} tasmāt prayojanam eva etasyāḥ paribhāṣāyāḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {121/133} ubhābhyām nu khalu sidhyati . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {122/133} avadātāyām tu ṅīpprasaṅgaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {123/133} avadātāyām tu ṅīp prāpnoti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {124/133} avadātā brāhmaṇī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {125/133} varṇāt anudāttāt topadhāt taḥ naḥ iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {126/133} na eṣaḥ varṇavācī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {127/133} kim tarhi viśuddhavācī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {128/133} ātaḥ ca viśuddhavācī . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {129/133} evam hi āha trīṇi yasya avadātāni vidyā yoniḥ ca karma ca etat śivam vijānīhi brāhmaṇāgryasya lakṣaṇam iti . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {130/133} sūryāt devatāyām cāp vaktavyaḥ . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {131/133} sūryasya strī sūryā . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {132/133} devatāyām iti kimartham . (4.1.48) P II.217.12 - 220.11 R III.500 - 509 {133/133} sūrī . . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {1/24} himāraṇyayoḥ mahattve . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {2/24} himāraṇyayoḥ mahattve iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {3/24} mahat himam himānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {4/24} mahat araṇyam araṇyānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {5/24} yavāt doṣe . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {6/24} yavāt doṣe iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {7/24} duṣṭaḥ yavaḥ yavānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {8/24} yavanāt lipyām . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {9/24} yavanāt lipyām iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {10/24} yavanānī lipiḥ . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {11/24} upādhyāyamātulābhyām vā . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {12/24} upādhyāyamātulābhyām vā iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {13/24} upādhyāyī upādhyāyānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {14/24} mātulī mātulānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {15/24} mudgalāt chandasi lit ca . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {16/24} mudgalāt chandasi lit ca iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {17/24} rathīḥ abhūt mudgalānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {18/24} ācāryāt aṇatvam ca . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {19/24} ācāryāt aṇatvam ca iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {20/24} ācāryānī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {21/24} āryakṣatriyābhyām vā . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {22/24} āryakṣatriyābhyām vā iti vaktavyam . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {23/24} āryā āryāṇī . (4.1.49) P II.220.14 - 221.4 R III.510 - 511 {24/24} kṣatriyā kṣatriyāṇī . . (4.1.50) P II.221.6 - 12 R III.511 {1/11} karaṇapūrvāt iti kimartham . (4.1.50) P II.221.6 - 12 R III.511 {2/11} gavāt krītā . (4.1.50) P II.221.6 - 12 R III.511 {3/11} aśvena krītā . (4.1.50) P II.221.6 - 12 R III.511 {4/11} karaṇapūrvāt iti ucyamāne api atra prāpnoti . (4.1.50) P II.221.6 - 12 R III.511 {5/11} eṣaḥ api hi krītaśabdaḥ karaṇapūrvaḥ . (4.1.50) P II.221.6 - 12 R III.511 {6/11} vibhaktyā vyavahitatvāt na bhaviṣyati . (4.1.50) P II.221.6 - 12 R III.511 {7/11} yadi tarhi vibhaktiḥ api vavadhāyikā bhaviṣyati manasākrītī iti na sidhyati . (4.1.50) P II.221.6 - 12 R III.511 {8/11} evam tarhi na evam vijñāyate . (4.1.50) P II.221.6 - 12 R III.511 {9/11} karaṇam pūrvam asmāt krītaśabdāt saḥ ayam karaṇapūrvaḥ tasmāt karaṇapūrvāt krītaśabdāt anupasarjanāt iti . (4.1.50) P II.221.6 - 12 R III.511 {10/11} katham tarhi . (4.1.50) P II.221.6 - 12 R III.511 {11/11} karaṇam asmin prātipadike pūrvam tat idam karaṇapūrvam tasmāt karaṇapūrvāt prātipadikāt krītāntāt anupasarjanāt iti . . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {1/28} antodātte jātapratiṣedhaḥ . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {2/28} antodātte jātasya pratiṣedhaḥ vaktavyaḥ . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {3/28} dantajātā stanajātā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {4/28} pāṇigṛhītyādīnām viśeṣe . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {5/28} pāṇigṛhītyādīnām viśeṣe iti vaktavyam . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {6/28} pāṇingṛhītī iti bhāryā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {7/28} yasya yathā katham cit pāṇiḥ gṛhyate pāṇigṛhītā sā bhavati . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {8/28} bahulam taṇi . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {9/28} bahulam taṇi iti vaktavyam . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {10/28} kim idam taṇi iti . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {11/28} sañjñācchandasoḥ grahaṇam . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {12/28} kim prayojanam . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {13/28} prabaddhavilūnādyartham . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {14/28} prabaddhavilūnī prabaddhavilūnā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {15/28} antodāttāt abahunañsukālasukhādipūrvāt . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {16/28} antodāttāt abahunañsukālasukhādipūrvāt iti vaktavyam . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {17/28} bahu . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {18/28} bahukṛtā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {19/28} nañ . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {20/28} akṛtā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {21/28} su . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {22/28} sukṛtā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {23/28} kāla . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {24/28} māsajātā saṃvatsarajātā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {25/28} sukhādi . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {26/28} sukhajātā duḥkhajātā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {27/28} jātipūrvāt vā . (4.1.52) P II.221.14 - 222.6 R III.512 - 513 {28/28} atha vā jātipūrvāt iti vaktavyam . . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {1/28} svāṅgāt ca upasarjanāt iti ucyate . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {2/28} kim svāṅgam nāma . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {3/28} adravam mūrtimat svāṅgam prāṇistham avikārajam atatstham tatra dṛṣṭam ca tasya cet tat tathā yutam . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {4/28} aprāṇinaḥ api svāṅgam . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {5/28} adravam iti kimartham . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {6/28} bahulohitā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {7/28} na etat asti . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {8/28} bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {9/28} idam tarhi bahukaphā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {10/28} mūrtimat iti kimartham . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {11/28} bahubuddhiḥ bahumanāḥ . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {12/28} na etat asti . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {13/28} ataḥ iti vartate . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {14/28} idam tarhi . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {15/28} bahujñānā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {16/28} prāṇistham iti kimartham . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {17/28} ślakṣṇamukhā śālā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {18/28} avikārajam iti kimartham . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {19/28} bahugaḍuḥ bahupaṭikā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {20/28} na etat asti . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {21/28} iha tāvat bahugaḍuḥ iti ataḥ iti vartate . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {22/28} bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {23/28} idam tarhi bahuśophā . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {24/28} atatstham tatra dṛṣṭam ca . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {25/28} aprāṇistham prāṇini dṛṣṭam ca svāṅgasañjñam bhavati . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {26/28} dīrghakeśī rathyā iti . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {27/28} tasya cet tat tathā yutam aprāṇinaḥ api svāṅgasañjñam bhavati . (4.1.54.1) P II.222.8 - 18 R III.513 - 513 {28/28} dīrghanāsikī arcā tuṅganāsikī arcā . . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {1/55} atha upasarjanagrahaṇam kimartham . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {2/55} iha mā bhūt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {3/55} śikhā . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {4/55} upasarjanagrahaṇam anarthakam bahuvrīhyadhikārāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {5/55} upasarjanagrahaṇam anarthakam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {6/55} kim kāraṇam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {7/55} bahuvrīhyadhikārāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {8/55} bahuvrīheḥ iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {9/55} kva prakṛtam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {10/55} bahuvrīheḥ ca antodāttāt iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {11/55} bahvajartham tarhi upasarjanagrahaṇam kartavyam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {12/55} bahvacaḥ na iti pratiṣedham vakṣyati . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {13/55} tat bahvajgrahaṇam upasarjanaviśeṣaṇam yathā vijñāyeta . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {14/55} bahvacaḥ upasarjanāt na iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {15/55} atha akriyamāṇe upasarjanagrahaṇe kasya bahvajgrahaṇam viśeṣaṇam syāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {16/55} bahurvīheḥ iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {17/55} bahuvrīhiviśeṣaṇam vijñāyeta . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {18/55} asti ca idānīm kaḥ cit abahvac bahuvrīhiḥ yadarthaḥ vidhiḥ syāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {19/55} asti iti āha : svaḍā svaḍī iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {20/55} bahvajartham iti cet svāṅgagrahaṇāt siddham . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {21/55} svāṅgagrahaṇam kriyate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {22/55} tat bahvajgrahaṇena viśeṣayiṣyāmaḥ . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {23/55} svāṅgāt bahvacaḥ na iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {24/55} evam tarhi antodādāttāt iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {25/55} antodāttārthaḥ ayam ārambhaḥ . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {26/55} antodāttārtham iti cet sahādikṛtatvāt siddham . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {27/55} yat ayam sahanañvidyamānapūrvāt ca iti pratṣedham śāsti tat jñāpayati ācāryaḥ antodāttāt api bhavati iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {28/55} svāṅgasamudāyapratiṣedhārtham tu . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {29/55} svāṅgasamudāyapratiṣedhārtham tarhi upasarjanagrahaṇam kartavyam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {30/55} śvāṅgāt yathā syāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {31/55} svāṅgasamudāyāt mā bhūt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {32/55} kalyāṇapāṇipādā . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {33/55} atha kriyamāṇe api upasarjanagrahaṇe kasmāt eva atra na bhavati . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {34/55} svāṅgam hi etat upasarjanam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {35/55} na svāṅgasamudāyaḥ svāṅgagrahaṇena gṛhyate yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {36/55} kāśikosalīyā iti janapadatadavadhyoḥ iti vuñ na bhavati . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {37/55} etat api na asti prayojanam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {38/55} asvāṅgapūrvapadāt iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {39/55} tena svāṅgam viśeṣayiṣyāmaḥ . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {40/55} asvāṅgapūrvapadāt param yat svāṅgam tadantāt bahuvrīheḥ iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {41/55} yat ca atra asvāṅgapūrvapadāt param na tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt param svāṅgam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {42/55} nanu ca tat pūrvasmin yoge bahuvrīhiviśeṣaṇam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {43/55} na iti āha . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {44/55} pūrvapadaviśeṣaṇam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {45/55} na svāṅgam asvāṅgam pūrvam padam pūrvapadam asvāṅgam pūrvapadam asvāṅgapūrvapadam asvāṅgapūrvapadāt iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {46/55} yadi evam pūrvasmin yoge bahuvrīhiḥ aviśeṣitaḥ bhavati . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {47/55} bahuvrīhiḥ ca viśeṣitaḥ . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {48/55} katham . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {49/55} ktāt iti vartate . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {50/55} tena bahuvrīhim viśeṣayiṣyāmaḥ . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {51/55} asvāṅgāt pūrvapadāt param yat ktāntam tadantāt bahuvrīheḥ iti . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {52/55} idam tarhi prayojanam . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {53/55} bahuvrīheḥ iti vartate upasarjanamātrāt yathā syāt . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {54/55} niṣkeśī yūkā . (4.1.54.2) P II.222.19 - 223.23 R III.514 - 516 {55/55} atikeśī mālā . . (4.1.55.1) P II.223.25 - 224.5 R III.517 {1/9} nāsikādīnām vibhāṣāyām pucchāt ca . (4.1.55.1) P II.223.25 - 224.5 R III.517 {2/9} nāsikādīnām vibhāṣāyām pucchāt ca iti vaktavyam . (4.1.55.1) P II.223.25 - 224.5 R III.517 {3/9} kalyāṇapucchī kalyāṇapucchā . (4.1.55.1) P II.223.25 - 224.5 R III.517 {4/9} kabaramaṇiviṣaśarebhyaḥ nityam . (4.1.55.1) P II.223.25 - 224.5 R III.517 {5/9} kabaramaṇiviṣaśarebhyaḥ nityam iti vaktavyam . (4.1.55.1) P II.223.25 - 224.5 R III.517 {6/9} kabarapucchī maṇipucchī viṣapucchī śarapucchī . (4.1.55.1) P II.223.25 - 224.5 R III.517 {7/9} upamānāt pakṣāt ca . (4.1.55.1) P II.223.25 - 224.5 R III.517 {8/9} upamānāt pakṣāt ca pucchāt ca iti vaktavyam . (4.1.55.1) P II.223.25 - 224.5 R III.517 {9/9} ulūkapakṣī śālā ulūkapakṣī senā iti . . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {1/19} nāsikādibhyaḥ vibhāṣāyāḥ sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ vipratiṣedhena . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {2/19} nāsikādibhyaḥ vibhāṣāyāḥ sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ bhavati vipratiṣedhena . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {3/19} nāsikādibhyaḥ vibhāṣāyāḥ avakāśaḥ kalyāṇanāsikī kalyāṇanāsikā . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {4/19} sahanañvidyamānapūrvalakṣaṇasya pratiṣedhasya avakāśaḥ samukhā amukhā vidyamānmukhā iti . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {5/19} iha ubhayam prāpnoti . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {6/19} sanāsikā anāsikā vidyamānanāsikā iti . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {7/19} sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ bhavati vipratiṣedhena . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {8/19} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {9/19} ayam vidhiḥ saḥ pratiṣedhaḥ . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {10/19} vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {11/19} ayam api vidhiḥ na mṛdūnām iva karpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {12/19} saḥ yathā eva bahvajlakṣaṇam saṃyogopadhalakṣaṇam ca pratiṣedham bādhate evam sahanañvidyamānapūrvalakṣaṇam api bādheta . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {13/19} kā tarhi gatiḥ . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {14/19} iha tāvat nāsikodara iti bahvajlakṣaṇaḥ ca pratiṣedhaḥ prāpnoti sahanañvidyamānapūrvalakṣaṇaḥ ca . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {15/19} purastāt apavādāḥ anantarān vidhīn bhādante iti evam iyam vibhāṣā bahvajlakṣaṇam pratiṣedham bādhiṣyate . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {16/19} sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {17/19} oṣṭhajaṅghādantakarṇaśrṅgāt ca iti saṃyogalakṣaṇaḥ pratiṣedhaḥ prāpnoti sahanañvidyamānapūrvalakṣaṇaḥ ca . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {18/19} madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā saṃyogalakṣaṇam pratiṣedham bādhiṣyate . (4.1.55.2) P II.224.6 - 21 R III.517 - 518 {19/19} sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate . . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {1/21} dikpūrvapadāt ṅīṣaḥ anudāttatvam . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {2/21} dikpūrvapadāt ṅīṣaḥ anudāttatvam vaktavyam . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {3/21} prāṅmukhī pratyaṅmukḥī . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {4/21} ṅībvidhāne hi anyatra api ṅīṣviṣayān ṅīpprasaṅgaḥ . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {5/21} ṅībvidhāne hi sati anyatra api ṅīṣviṣayān ṅīp prasajyeta . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {6/21} prāggulphā pratyaglalāṭā . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {7/21} nanu ca ete viśeṣāḥ anuvarteran asaṃyogopadhāt bahvacaḥ na iti . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {8/21} yadi api ete viśeṣāḥ anuvarteran asaṃyogopadhāt bahvacaḥ na iti evam api dikpūrvapadāt ṅīpā mukte ṅīṣ prasajyeta . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {9/21} na eṣaḥ doṣaḥ . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {10/21} uktam etat yatrotsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {11/21} atha vā ṅīṣaḥ ādeśaḥ ṅīp kariṣyate . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {12/21} tat tarhi ṅīṣaḥ grahaṇam kartavyam . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {13/21} na kartavyam . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {14/21} prakṛtam anuvartate . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {15/21} kva prakṛtam . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {16/21} anyataḥ ṅīṣ iti . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {17/21} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {18/21} dikpūrvapadāt iti eṣā pañcamī ṅīṣ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {19/21} pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {20/21} na ayam pratyayavidhiḥ . (4.1.60) P II.224.23 - 225.11 R III.518 - 519 {21/21} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate. . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {1/8} jāteḥ iti ucyate . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {2/8} kā jātiḥ nāma . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {3/8} ākṛtigrahaṇā jātiḥ liṅgānām ca na sarvabhāk sakṛtākhyātanirgrāhyā gotram ca caraṇaiḥ saha . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {4/8} aparaḥ āha : prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ asarvaliṅgām bahvarthām tām jātim kavayaḥ viduḥ . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {5/8} gotram ca caraṇāni ca . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {6/8} kaḥ punaḥ etayoḥ jātilakṣaṇayoḥ viśeṣaḥ . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {7/8} yathā pūrvam jātilakṣaṇam tathā kumārībhāryaḥ iti bhavitavyam . (4.1.63.1) P II.225.13 - 21 R III.519 - 521 {8/8} yathā uttaram tathā kumārabhāryaḥ iti bhavitavyam . . (4.1.63.2) P II.225.22 - 26 R III.522 {1/8} atha astrīviṣayāt iti katham idam vijñāyate . (4.1.63.2) P II.225.22 - 26 R III.522 {2/8} samānāyām ākṛtau yat astrīviṣayam iti āhosvit kva cit yat astrīviṣayam iti . (4.1.63.2) P II.225.22 - 26 R III.522 {3/8} kim ca ataḥ . (4.1.63.2) P II.225.22 - 26 R III.522 {4/8} yadi vijñāyate samānāyām ākṛtau yat astrīviṣayam iti droṇī kuṭī pātrī iti na sidhyati . (4.1.63.2) P II.225.22 - 26 R III.522 {5/8} atha vijñāyate kva cit yat astrīviṣayam iti mālā balākā atra api prāpnoti . (4.1.63.2) P II.225.22 - 26 R III.522 {6/8} astu kva cit yat astrīviṣayam iti . (4.1.63.2) P II.225.22 - 26 R III.522 {7/8} katham mālā balākā iti . (4.1.63.2) P II.225.22 - 26 R III.522 {8/8} ajādiṣu pāṭhaḥ kariṣyate . . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {1/9} ayopadhāt iti kimartham . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {2/9} ibhyā kṣatriyā . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {3/9} atyalpam idam ucyate ayopadhāt iti . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {4/9} akopadhāt iti api vaktavyam iha api yathā : syāt . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {5/9} caṭakā mūṣikā iti . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {6/9} yadi akopadhāt iti ucyate kākī kokī śukī iti na sidhyati . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {7/9} astu tarhi ayopadhāt iti eva . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {8/9} katham caṭakā mūṣikā iti . (4.1.63.3) P II.225.27 - 226.6 R III.522 - 523 {9/9} ajādiṣu pāṭhaḥ kartavyaḥ . . (4.1.64) P II.226.8 - 19 R III.523 {1/26} sadakkāṇḍaprāntaśataikebhyaḥ puṣpāt pratiṣedhaḥ . (4.1.64) P II.226.8 - 19 R III.523 {2/26} sadakkāṇḍaprāntaśataikebhyaḥ puṣpāt pratiṣedhaḥ vaktavyaḥ . (4.1.64) P II.226.8 - 19 R III.523 {3/26} satpuṣpā prākpuṣpā kāṇḍapuṣpā prāntapuṣpā śatapuṣpā akapuṣpā . (4.1.64) P II.226.8 - 19 R III.523 {4/26} sambhastrājinaśaṇapiṇḍebhyaḥ phalāt . (4.1.64) P II.226.8 - 19 R III.523 {5/26} sambhastrātjinaśaṇapiṇḍebhyaḥ phalāt pratiṣedhaḥ vaktavyaḥ . (4.1.64) P II.226.8 - 19 R III.523 {6/26} sam . (4.1.64) P II.226.8 - 19 R III.523 {7/26} samphalā . (4.1.64) P II.226.8 - 19 R III.523 {8/26} sam . (4.1.64) P II.226.8 - 19 R III.523 {9/26} bhastrā . (4.1.64) P II.226.8 - 19 R III.523 {10/26} bhastrāphalā . (4.1.64) P II.226.8 - 19 R III.523 {11/26} bhastrā . (4.1.64) P II.226.8 - 19 R III.523 {12/26} ajina . (4.1.64) P II.226.8 - 19 R III.523 {13/26} ajinaphalā . (4.1.64) P II.226.8 - 19 R III.523 {14/26} ajina . (4.1.64) P II.226.8 - 19 R III.523 {15/26} piṇḍa . (4.1.64) P II.226.8 - 19 R III.523 {16/26} piṇḍaphalā . (4.1.64) P II.226.8 - 19 R III.523 {17/26} piṇḍa . (4.1.64) P II.226.8 - 19 R III.523 {18/26} śaṇa . (4.1.64) P II.226.8 - 19 R III.523 {19/26} śaṇaphalā . (4.1.64) P II.226.8 - 19 R III.523 {20/26} śaṇa . (4.1.64) P II.226.8 - 19 R III.523 {21/26} śvetāt ca iti vaktavyam . (4.1.64) P II.226.8 - 19 R III.523 {22/26} śvetaphalā . (4.1.64) P II.226.8 - 19 R III.523 {23/26} treḥ ca . (4.1.64) P II.226.8 - 19 R III.523 {24/26} treḥ ca pratiṣedhaḥ vaktavyaḥ . (4.1.64) P II.226.8 - 19 R III.523 {25/26} triphalā . (4.1.64) P II.226.8 - 19 R III.523 {26/26} mulāt nañaḥ . . (4.1.65) P II.226.1 - 227.2 R III.524 {1/7} jāteḥ iti vartamāne punaḥ jātigrahaṇam kimartham . (4.1.65) P II.226.1 - 227.2 R III.524 {2/7} ayopadhāt iti vartate . (4.1.65) P II.226.1 - 227.2 R III.524 {3/7} yopadhāt api yathā syāt . (4.1.65) P II.226.1 - 227.2 R III.524 {4/7} audameyī . (4.1.65) P II.226.1 - 227.2 R III.524 {5/7} itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam . (4.1.65) P II.226.1 - 227.2 R III.524 {6/7} itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam kartavyam . (4.1.65) P II.226.1 - 227.2 R III.524 {7/7} sautaṅgamī maunicitī . . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {1/21} kimarthaḥ ṅakāraḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {2/21} viśeṣaṇāṛthaḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {3/21} kva viśeṣaṇāṛthena arthaḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {4/21} na ūṅdhātvoḥ iti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {5/21} na ūdhātvoḥ iti ucyamāne yavāgvā yavāgvai iti atra api prasajyeta . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {6/21} atha dīrghoccāraṇam kimartham na ūṅ utaḥ iti eva ucyeta . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {7/21} kā rūpasiddhiḥ : brahmabandhūḥ , dhīvabandhūḥ iti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {8/21} savarṇadīrghatvena siddham . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {9/21} na sidhyati . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {10/21} gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {11/21} iha ca brahmabandhūchatram brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ tuk prasajyeta . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {12/21} iha ca brahmabandhūḥ , dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {13/21} na eṣaḥ doṣaḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {14/21} yat tāvat ucyate brahmabandhūḥ , dhīvabandhūḥ iti gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta iti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {15/21} ubhayataḥ āśraye na antādivat . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {16/21} yat api ucyate brahmabandhūchatram brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ tuk prasajyeta iti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {17/21} padāntapadādyoḥ ekādeśaḥ asiddhaḥ na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {18/21} yat api ucyate iha ca brahmabandhūḥ dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta iti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {19/21} nadyantānām yaḥ bahuvrīhiḥ iti evam tat na ca eṣaḥ nadyantānām yaḥ bahuvrīhiḥ . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {20/21} śeṣalakṣaṇaḥ tarhi kap prāpnoti . (4.1.66.1) P II.227.4 - 16 R III.524 - 525 {21/21} tasmāt dīrghoccāraṇam kartavyam . . (4.1.66.2) P II.227.17 - 19 R III.525 {1/7} ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām . (4.1.66.2) P II.227.17 - 19 R III.525 {2/7} ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām iti vaktavyam . (4.1.66.2) P II.227.17 - 19 R III.525 {3/7} alābūḥ karkandhūḥ . (4.1.66.2) P II.227.17 - 19 R III.525 {4/7} aprāṇijāteḥ iti kimartham . (4.1.66.2) P II.227.17 - 19 R III.525 {5/7} kṛkavākuḥ . (4.1.66.2) P II.227.17 - 19 R III.525 {6/7} arajjvādīnām iti kimartham . (4.1.66.2) P II.227.17 - 19 R III.525 {7/7} rajjuḥ hanuḥ . . (4.1.70) P II.227.21 R III.526 {1/2} sahitasahhābhyām ca iti vaktavyam . (4.1.70) P II.227.21 R III.526 {2/2} sahitorūḥ sahorūḥ . . (4.1.71) P II.227.23 - 24 R III.526 {1/2} atyalpam idam ucyate kadrukamaṇḍavlvoḥ iti . (4.1.71) P II.227.23 - 24 R III.526 {2/2} kadrukamaṇḍaluguggulumadhujatupatayālūṇām iti vaktavyam : kadrūḥ , kamaṇḍalūḥ , guggulūḥ , madhūḥ , jatūḥ , patayālūḥ . . (4.1.74) P II.228.2 - 6 R III.526 {1/11} ṣāt ca yañaḥ cāp . (4.1.74) P II.228.2 - 6 R III.526 {2/11} ṣāt ca yañaḥ cāp vaktavyaḥ . (4.1.74) P II.228.2 - 6 R III.526 {3/11} śārkarākṣyā pautimāṣyā . (4.1.74) P II.228.2 - 6 R III.526 {4/11} tatra ayam api arthaḥ . (4.1.74) P II.228.2 - 6 R III.526 {5/11} gaukakṣyaśabdaḥ krauḍyādiṣu paṭhyate . (4.1.74) P II.228.2 - 6 R III.526 {6/11} saḥ na paṭhitavyaḥ bhavati . (4.1.74) P II.228.2 - 6 R III.526 {7/11} yadi na paṭhyate gaukṣīputraḥ iti samprasāraṇam na prāpnoti . (4.1.74) P II.228.2 - 6 R III.526 {8/11} iṣṭam eva etat saṅgṛhītam . (4.1.74) P II.228.2 - 6 R III.526 {9/11} gaukṣyāputraḥ iti eva bhavitavyam . (4.1.74) P II.228.2 - 6 R III.526 {10/11} evam hi saunāgāḥ paṭhanti . (4.1.74) P II.228.2 - 6 R III.526 {11/11} ṣyaṅaḥ samprasāraṇe gaukakṣyāyāḥ pratiṣedhaḥ iti . . (4.1.75) P II.228.8 - 24 R III.527 - 528 {1/37} anaḥ upadhālopinaḥ ūdhasaḥ ṅīṣ pūrvavipratiṣiddham . (4.1.75) P II.228.8 - 24 R III.527 - 528 {2/37} anaḥ upadhālopinaḥ anyatarasyām iti etasmāt ūdhasaḥ ṅīṣ bhavati pūrvavipratiṣedhena . (4.1.75) P II.228.8 - 24 R III.527 - 528 {3/37} ataḥ upadhālopinaḥ anyatarasyām iti etasya avakāśaḥ bahurājñī bahutakṣṇī . (4.1.75) P II.228.8 - 24 R III.527 - 528 {4/37} ūdhasaḥ ṅīṣ bhavati iti asya avakāśaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {5/37} vibhāṣā ṅīp . (4.1.75) P II.228.8 - 24 R III.527 - 528 {6/37} yadā na ṅīp saḥ avakāśaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {7/37} ṅīpprasaṅge ubhayam prāpnoti . (4.1.75) P II.228.8 - 24 R III.527 - 528 {8/37} ūdhasaḥ ṅīṣ bhavati pūrvavipratiṣedhena . (4.1.75) P II.228.8 - 24 R III.527 - 528 {9/37} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {10/37} na vaktavyaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {11/37} anaḥ upadhālopinaḥ anyatarasyām iti atra ūdhasaḥ ṅīṣ bhavati iti etat anuvartiṣyate . (4.1.75) P II.228.8 - 24 R III.527 - 528 {12/37} āvaṭyāt yañaḥ ṣphaḥ cāpaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {13/37} āvaṭyāt yañaḥ ṣphaḥ cāpaḥ bhavati pūrvavipratiṣedhena . (4.1.75) P II.228.8 - 24 R III.527 - 528 {14/37} āvaṭyāt yañaḥ cāpaḥ avakāśaḥ udīcām . (4.1.75) P II.228.8 - 24 R III.527 - 528 {15/37} āvaṭyā . (4.1.75) P II.228.8 - 24 R III.527 - 528 {16/37} ṣphasya avakāśaḥ anyāni yañantāni . (4.1.75) P II.228.8 - 24 R III.527 - 528 {17/37} gārgyāyaṇī vātsyāyanī . (4.1.75) P II.228.8 - 24 R III.527 - 528 {18/37} āvaṭyaśabdāt prācām ubhayam prāpnoti . (4.1.75) P II.228.8 - 24 R III.527 - 528 {19/37} āvaṭyāyanī . (4.1.75) P II.228.8 - 24 R III.527 - 528 {20/37} ṣphaḥ bhavati pūrvavipratiṣedhena . (4.1.75) P II.228.8 - 24 R III.527 - 528 {21/37} āvaṭyagrahaṇena na arthaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {22/37} yañaḥ ṣphaḥ cāpaḥ iti eva . (4.1.75) P II.228.8 - 24 R III.527 - 528 {23/37} idam api siddham bhavati . (4.1.75) P II.228.8 - 24 R III.527 - 528 {24/37} śārkarākṣyāyaṇī pautimāṣyāyaṇī . (4.1.75) P II.228.8 - 24 R III.527 - 528 {25/37} yañgrahaṇena na arthaḥ . (4.1.75) P II.228.8 - 24 R III.527 - 528 {26/37} ṣphaḥ cāpaḥ iti eva . (4.1.75) P II.228.8 - 24 R III.527 - 528 {27/37} gaukakṣyaśabdaḥ krauḍyādiṣu paṭhyate . (4.1.75) P II.228.8 - 24 R III.527 - 528 {28/37} idam api siddham bhavati gaukakṣyāyaṇī . (4.1.75) P II.228.8 - 24 R III.527 - 528 {29/37} tat tarhi vaktavyam . (4.1.75) P II.228.8 - 24 R III.527 - 528 {30/37} na vaktavyam . (4.1.75) P II.228.8 - 24 R III.527 - 528 {31/37} evam vakṣyāmi . (4.1.75) P II.228.8 - 24 R III.527 - 528 {32/37} prācām ṣphaḥ taddhitaḥ sarvatra . (4.1.75) P II.228.8 - 24 R III.527 - 528 {33/37} kva sarvatra . (4.1.75) P II.228.8 - 24 R III.527 - 528 {34/37} yatra ṣphaḥ ca anyaḥ ca prāpnoti ṣphaḥ eva tatra bhavati iti . (4.1.75) P II.228.8 - 24 R III.527 - 528 {35/37} tataḥ lohitāidkatantebhyaḥ sarvatra . (4.1.75) P II.228.8 - 24 R III.527 - 528 {36/37} kva sarvatra . (4.1.75) P II.228.8 - 24 R III.527 - 528 {37/37} prācām ca udīcām ca . . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {1/34} iha kasmāt na bhavati . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {2/34} dākṣī plākṣī iti . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {3/34} atiśāyikena ayam tamaśabdena nirdeśaḥ kriyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {4/34} saḥ ca triprabhṛtiṣu vartate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {5/34} triprabhṛtīnām abhāvāt . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {6/34} yadi evam prakarṣe cet tamam kṛtvā dākṣyāḥ na upottamam guru āmvidhiḥ kena te na syāt prakarṣe yadi ayam tamaḥ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {7/34} prakarṣe cet tamam kṛtvā dākṣyāḥ na upottamam guru iti ucyate āmvidhiḥ kena tava na syāt . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {8/34} avyayaghāt iti prāpnoti . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {9/34} prakarṣe yadi ayam tamaḥ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {10/34} yadi ayam tamaḥ prakarṣe vartate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {11/34} udgatasya prakarṣaḥ ayam . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {12/34} gataśabdaḥ atra lupyate .udgatasya ayam prakarṣaḥ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {13/34} gataśabdasya atra lopaḥ bhavati . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {14/34} nāvyayārthaprakarṣaḥ asti . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {15/34} dhātvarthaḥ atra prakṛṣyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {16/34} nāvyayasya arthasya prakarṣaḥ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {17/34} kasya tarhi . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {18/34} dhātvarthasya . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {19/34} udgataḥ apekṣate kim cit . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {20/34} trayāṇām dvau kila udgatau . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {21/34} anudgatam apekṣya udgataḥ iti etat bhavati . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {22/34} trayāṇām dvau kila udgatau . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {23/34} trayāṇām kila dvau udgatau bhavataḥ . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {24/34} catuṣprabhṛtikartavyaḥ vārāhyāyām na sidhyati . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {25/34} catuṣprabhṛtiṣu ṣyaṅ vaktavyaḥ vārāhyāyām na sidhyati . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {26/34} vārāhyāyām na prāpnoti . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {27/34} kim kāraṇam . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {28/34} catuṣprabhṛtīnām abhāvāt . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {29/34} bhidyate asya svaraḥ tena vidhiḥ ca āmaḥ na lakṣyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {30/34} bhidyate khalu asya svaraḥ tena ātiśāyikena śabdena uttamasya . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {31/34} vidhiḥ ca āmaḥ na lakṣyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {32/34} vidhiḥ ca āmaḥ na kva cit api lakṣyate . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {33/34} śabdāntaram idam vidhyāt dṛṣṭam abhyantaram triṣu . (4.1.78.1) P II.229.2 - 22 R III.528 - 530 {34/34} evam tarhi anyaḥ ayam ātiśāyikena samānārthaḥ tamaḥ triprabhṛtiṣu vartate . . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {1/122} kim punaḥ ayam aṇiñoḥ ādeśaḥ āhosvit aṇiñbhyām paraḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {2/122} kaḥ ca atra viśeṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {3/122} ṣyaṅi anādeśe yalopavacanam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {4/122} ṣyaṅi anādeśe yalopaḥ vaktavyaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {5/122} audameghyāyāḥ chātrāḥ audameghāḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {6/122} dviḥ aṇvidhiḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {7/122} dviḥ ca aṇ vidheyaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {8/122} audameghyāyāḥ chātrāḥ audameghāḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {9/122} audameghyānām saṅghaḥ audameghaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {10/122} iñaḥ iti aṇ na prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {11/122} astu tarhi ādeśaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {12/122} ādeśe nalopavacanam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {13/122} yadi ādeśaḥ nalopaḥ vaktavyaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {14/122} auḍulomyā śāralomyā iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {15/122} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {16/122} na vā ṣyaṅaḥ lopanimittatvāt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {17/122} na vā eṣaḥ doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {18/122} kim kāraṇam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {19/122} ṣyaṅaḥ lopanimittatvāt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {20/122} lopanimittaḥ ṣyaṅ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {21/122} na akṛte lope ṣyaṅ prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {22/122} kim kāraṇam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {23/122} gurūpottamayoḥ iti ucyate na ca akṛte lope gurūpottamam bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {24/122} atha vā punaḥ astu paraḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {25/122} nanu ca uktam ṣyaṅi anādeśe yalopavacanam dviḥ aṇvidhiḥ iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {26/122} na eṣaḥ doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {27/122} yat tāvat ucyate yalopavacanam iti adoṣaḥ eṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {28/122} kim kāraṇam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {29/122} puṃvadbhāvāt yajādau taddhite . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {30/122} yajādau taddhite puṃvadbhāvaḥ bhaviṣyati bhasya aḍhe taddhite puṃvat bhavati iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {31/122} ayam tarhi doṣaḥ dviḥ aṇvidhiḥ iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {32/122} na eṣaḥ doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {33/122} siddhaḥ ca pratyayavidhau . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {34/122} saḥ ca siddhaḥ pratyayavidhau . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {35/122} ubhayam idam uktam ādeśaḥ paraḥ iti ca . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {36/122} kim atra nyāyyam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {37/122} adeśaḥ iti etat nyāyyam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {38/122} kutaḥ etat . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {39/122} evam ca eva hi kṛtvā ācāryeṇa sūtram paṭhitam ṣaṣṭhyā ca nirdeśaḥ kṛtaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {40/122} ataḥ eṣaḥ pakṣaḥ nirdoṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {41/122} nanu ca parasmin api sati ye doṣāḥ te parihṛtāḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {42/122} puṃvadbhāvena yalopaḥ parihṛtaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {43/122} sa ca puṃvadbhāvaḥ aḍe bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {44/122} tatra audamegheyaḥ na sidhyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {45/122} anubandhau tvayā kāryau . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {46/122} yasya ādeśaḥ anubandhau tena kartavyau . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {47/122} ekaḥ sāmānyagrahaṇāṛthaḥ aparaḥ sāmānyagrahaṇāvighātārthaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {48/122} kva sāmānyagrahaṇāṛthena arthaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {49/122} yaṅaḥ cāp iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {50/122} atha sāmānyagrahaṇāvighātārthena kva arthaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {51/122} atra eva . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {52/122} kim prayojanam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {53/122} cāpartham . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {54/122} cāp yathā syāt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {55/122} tava katham cāp . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {56/122} ṭābvidhiḥ mama . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {57/122} ṭāpā mama siddham . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {58/122} nanu ca mama api ṭāpā siddham . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {59/122} na sidhyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {60/122} aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {61/122} na eṣaḥ doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {62/122} na evam vijñāyate aṇantāt akārāntāt iñantāt ikārāntāt iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {63/122} katham tarhi . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {64/122} aṇ yaḥ akāraḥ iñ yaḥ ikāraḥ iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {65/122} svarārthaḥ tarhi tvayā cāp vaktavyaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {66/122} ñniti iti ādyudāttatvam mā bhūt citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {67/122} tava api tarhi ṣyaṅā uktatvāt strītvasya ṭāp na prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {68/122} ukte api hi bhavanti ete . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {69/122} ukte api hi strītve bhavanti ete ṭābādayaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {70/122} uktam etat svāṛthikāḥ ṭābādayaḥ iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {71/122} mama api tarhi sānubandhakasya ādeśaḥ itkāryam na iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {72/122} tena ñit na bhaviṣyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {73/122} asthānivattve doṣaḥ te vṛddhiḥ atra na sidhyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {74/122} asthānivattve doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {75/122} vṛddhiḥ te na prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {76/122} auḍulomyā śāralomyā . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {77/122} na ca idānīm ardhajaratīyam labhyam vṛddhiḥ me bhaviṣyati svaraḥ na iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {78/122} tat yathā ardham jaratyāḥ kāmayate ardham na iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {79/122} tvayā api atra viśeṣārtham kartavyam syāt viśeṣaṇam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {80/122} tvayā api atra viśeṣārthaḥ anubandhaḥ kartavyaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {81/122} kva viśeṣaṇārthena arthaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {82/122} ṣyaṅaḥ samprasāraṇam iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {83/122} akriyā eva viśeṣaḥ atra sānubandhaḥ viśeṣavān . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {84/122} akriyā eva mama viśeṣaḥ sānubandhaḥ tu viśeṣavān . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {85/122} pāśyāyām te katham na syāt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {86/122} pāśyāputraḥ iti atra kasmāt na bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {87/122} ekaḥ me syāt viśeṣaṇam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {88/122} ekaḥ mama viśeṣaṇāṛthaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {89/122} tvayā punaḥ dvau kartavyau . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {90/122} atha ekasmin api sati kaḥ kariṣyate . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {91/122} kim ca ataḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {92/122} anyasmin sūtrabhedaḥ syāt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {93/122} yadi etābhyām anyaḥ kriyate sūtrabhedaḥ kṛtaḥ bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {94/122} ṣiti liṅgam prasajyeta . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {95/122} atha ṣit kriyate ṣitaḥ iti īkāraḥ prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {96/122} ṅiti cekrīyite doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {97/122} atha ṅit kriyate cekrīyite doṣaḥ bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {98/122} lolūyāputraḥ lolūyāpatiḥ iti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {99/122} vyavadhānāt na duṣyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {100/122} akāreṇa vyavahitatvāt na doṣaḥ bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {101/122} yaḥ anantaraḥ na dhātuḥ saḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {102/122} dhātoḥ iti vartate yaḥ ca atra anantaraḥ na asau dhātuḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {103/122} yaḥ dhātuḥ saḥ ananantaraḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {104/122} yaḥ ca dhātuḥ sa asau anantaraḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {105/122} na cet ubhayataḥ sāmyam ubhayatra prasajyeta . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {106/122} na cet ubhayataḥ sāmyam ubhayatra prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {107/122} yadi punaḥ yaṅā dhātuḥ viśeṣyeta . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {108/122} yaṅā viśeṣyeta yadi iha dhātuḥ yaṅ dhātunā vā yadi tulyam etat . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {109/122} yadi eva yaṅā dhātuḥ viśeṣyate yadi atha api dhātunā yaṅ tulyam etat bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {110/122} ubhau pradhānam yadi na atra doṣaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {111/122} atha ubhau pradhānam bhavataḥ na atra doṣaḥ bhavati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {112/122} tathā prasāryeta tu vākpatiḥ te . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {113/122} tathā sati vākpatiḥ vākputraḥ iti atra prasāraṇam prāpnoti . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {114/122} dhātuprakaraṇasya iha na sthānam iti niścayaḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {115/122} dhātuprakaraṇasya iha sthānam na asti iti kṛtvā eṣaḥ niścayaḥ kriyate . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {116/122} avaśyam āttvārtham dhātugrahaṇam kartavyam . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {117/122} iha mā bhūt . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {118/122} gobhyām gobhiḥ naubhyām naubhiḥ . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {119/122} āttvārtham yadi kartavyam tatra eva tat kariṣyate . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {120/122} upadeśe yat ejantam tasya ced āttvam iṣyate uddeśaḥ ṛūḍhiśabdānām . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {121/122} tena goḥ na bhaviṣyati . (4.1.78.2) P II.229.23 - 233.1 R III.530 - 538 {122/122} evam tarhi upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ . . (4.1.79) P II.233.3 - 22 R III.538 - 540 {1/39} kimartham idam ucyate . (4.1.79) P II.233.3 - 22 R III.538 - 540 {2/39} gotrāvayavāt agotrārtham . (4.1.79) P II.233.3 - 22 R III.538 - 540 {3/39} gotrāvayavāt iti ucyate . (4.1.79) P II.233.3 - 22 R III.538 - 540 {4/39} agotrārthaḥ ayam ārambhaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {5/39} gotrāvayavāt agotrārtham iti cet tat aniṣṭam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {6/39} gotrāvayavāt agotrārtham iti cet tat aniṣṭam prāpnoti . (4.1.79) P II.233.3 - 22 R III.538 - 540 {7/39} iha api prāpnoti āhicchatrī kānyakubjī . (4.1.79) P II.233.3 - 22 R III.538 - 540 {8/39} evam tarhi gotrāt eva gotrāvayavāt . (4.1.79) P II.233.3 - 22 R III.538 - 540 {9/39} gotrāt iti cet vacanānarthakyam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {10/39} gotrāt iti cet vacanam anarthakam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {11/39} siddham gotre purveṇa eva . (4.1.79) P II.233.3 - 22 R III.538 - 540 {12/39} idam tarhi prayojanam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {13/39} gurūpottamayoḥ iti ucyate . (4.1.79) P II.233.3 - 22 R III.538 - 540 {14/39} agurūpottamāṛthaḥ ayam ārambhaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {15/39} agurūpottamāṛtham iti cet sarveṣām avayavatvāt sarvaprasaṅgaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {16/39} agurūpottamāṛtham iti cet sarveṣām avayavatvāt sarvatra prāpnoti : aṣṭāśītiḥ sahasrāṇi ūrdhvaretasām ṛṣīṇām babhūvuḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {17/39} tatra agastyāṣṭamaiḥ ṛṣibhiḥ prajanaḥ abhyupagataḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {18/39} tatrabhavatām yat apatyam tāni gotrāṇi . (4.1.79) P II.233.3 - 22 R III.538 - 540 {19/39} ataḥ anye gotrāvayavāḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {20/39} tatra utpattiḥ prāpnoti . (4.1.79) P II.233.3 - 22 R III.538 - 540 {21/39} tat ca aniṣṭam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {22/39} tasmāt na arthaḥ anena yogena . (4.1.79) P II.233.3 - 22 R III.538 - 540 {23/39} katham yebhyaḥ agurūpottamebhyaḥ iṣyate . (4.1.79) P II.233.3 - 22 R III.538 - 540 {24/39} siddham tu rauḍhyādiṣu upasaṅkhyānāt . (4.1.79) P II.233.3 - 22 R III.538 - 540 {25/39} siddham etat . (4.1.79) P II.233.3 - 22 R III.538 - 540 {26/39} katham . (4.1.79) P II.233.3 - 22 R III.538 - 540 {27/39} rauḍhyādiṣu upasaṅkhyānāt . (4.1.79) P II.233.3 - 22 R III.538 - 540 {28/39} rauḍhyādiṣu upasaṅkhyānam kartavyam . (4.1.79) P II.233.3 - 22 R III.538 - 540 {29/39} ke punaḥ rauḍhyādayaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {30/39} ye krauḍyādayaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {31/39} bhāradvājīyāḥ paṭhanti siddham tu kulākhyebhyaḥ loke gotrābhimatābhyaḥ iti . (4.1.79) P II.233.3 - 22 R III.538 - 540 {32/39} siddham etat . (4.1.79) P II.233.3 - 22 R III.538 - 540 {33/39} katham . (4.1.79) P II.233.3 - 22 R III.538 - 540 {34/39} kulākhyāḥ loke gotrāvayavāḥ iti ucyante . (4.1.79) P II.233.3 - 22 R III.538 - 540 {35/39} atha vā gotrāvayavaḥ kaḥ bhavatum arhati . (4.1.79) P II.233.3 - 22 R III.538 - 540 {36/39} gotrāt avayutaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {37/39} kaḥ ca gotrāt avayutaḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {38/39} yaḥ anantaraḥ . (4.1.79) P II.233.3 - 22 R III.538 - 540 {39/39} daivadattyā yājñadattyā iti . . (4.1.82) P II.234.2 - 23 R III.541 - 543 {1/52} samarthavacanam kimartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {2/52} samarthāt utpattiḥ yathā syāt : upagoḥ apatyam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {3/52} asamarthāt mā bhūt iti : kambalaḥ upagoḥ apatyam devadattasya iti . (4.1.82) P II.234.2 - 23 R III.541 - 543 {4/52} samarthavacanam anarthakam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {5/52} na hi asamarthena arthābhidhānam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {6/52} samarthavacanam anarthakam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {7/52} kim kāraṇam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {8/52} na hi asamarthena arthābhidhānam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {9/52} na hi asamarthāt utpadyamānena pratyayena arthābhidhānam syāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {10/52} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . (4.1.82) P II.234.2 - 23 R III.541 - 543 {11/52} atha prathamavacanam kimartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {12/52} prathamavacanam prakṛtiviśeṣaṇārtham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {13/52} prathamāt pratyayotpattiḥ yathā syāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {14/52} aprathamāt mā bhūt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {15/52} upagoḥ apatyam iti apatyaśabdāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {16/52} prathamavacanam anarthakam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {17/52} na hi aprathamena arthābhidhānam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {18/52} prathamavacanam anarthakam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {19/52} kim kāraṇam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {20/52} na hi aprathamena arthābhidhānam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {21/52} na hi aprathamāt utpadyamānena pratyayena arthābhidhānam syāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {22/52} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . (4.1.82) P II.234.2 - 23 R III.541 - 543 {23/52} atha vāvacanam kimartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {24/52} vākyam api yathāt syāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {25/52} upagoḥ apatyam iti . (4.1.82) P II.234.2 - 23 R III.541 - 543 {26/52} vāvacane ca uktam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {27/52} kim uktam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {28/52} tatra tāvat uktam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {29/52} vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti . (4.1.82) P II.234.2 - 23 R III.541 - 543 {30/52} iha api vāvacanam anarthakam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {31/52} kim kāraṇam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {32/52} tatra nityatvāt pratyayasya . (4.1.82) P II.234.2 - 23 R III.541 - 543 {33/52} iha dvau pakṣau vṛttipakṣaḥ ca avṛttipakṣaḥ ca . (4.1.82) P II.234.2 - 23 R III.541 - 543 {34/52} svabhāvtaḥ ca etat bhavati vākyam ca vṛttiḥ ca . (4.1.82) P II.234.2 - 23 R III.541 - 543 {35/52} tatra svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanen kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . (4.1.82) P II.234.2 - 23 R III.541 - 543 {36/52} na ca sañjñāyāḥ bhāvābhāvau iṣyete . (4.1.82) P II.234.2 - 23 R III.541 - 543 {37/52} tasmāt na arthaḥ vāvacanena . (4.1.82) P II.234.2 - 23 R III.541 - 543 {38/52} atha etat samarthagrahaṇam na eva kartavyam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {39/52} kartavyam ca . (4.1.82) P II.234.2 - 23 R III.541 - 543 {40/52} kim prayojanam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {41/52} samarthāt utpattiḥ yathā syāt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {42/52} asamarthāt mā bhūt . (4.1.82) P II.234.2 - 23 R III.541 - 543 {43/52} kim punaḥ samartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {44/52} arthābhidhāne yat samartham . (4.1.82) P II.234.2 - 23 R III.541 - 543 {45/52} kim punaḥ tat . (4.1.82) P II.234.2 - 23 R III.541 - 543 {46/52} kṛtavarṇānupūrvīkam padam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {47/52} sautthitiḥ vaikṣamāṇiḥ iti . (4.1.82) P II.234.2 - 23 R III.541 - 543 {48/52} atha tat vāvacanam na eva kartavyam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {49/52} kartavyam ca . (4.1.82) P II.234.2 - 23 R III.541 - 543 {50/52} kim prayojanam . (4.1.82) P II.234.2 - 23 R III.541 - 543 {51/52} nityāḥ śabdāḥ . (4.1.82) P II.234.2 - 23 R III.541 - 543 {52/52} nityeṣu śabdeṣu vākyasya anena sādhutvam anvākhyāyate . . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {1/19} ayuktaḥ ayam nirdeśaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {2/19} na hi tatra kaḥ cit dīvyacchabdaḥ paṭhyate . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {3/19} kaḥ tarhi . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {4/19} dīvyatiśabdaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {5/19} katham tarhi nirdeśaḥ kartavyaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {6/19} prāk dīvyateḥ iti . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {7/19} saḥ tarhi tathā nirdeśaḥ kartavyaḥ prāk dīvyateḥ iti . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {8/19} na kartavyaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {9/19} dīvyatiśabde dīvyacchabdaḥ asti . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {10/19} tasmāt eṣā pañcamī . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {11/19} kim punaḥ kāraṇam vikṛtanirdeśaḥ kriyate . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {12/19} etat jñāpayati ācāryaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {13/19} bhavati eṣā paribhāṣā : ekadeśavikṛtam ananyavat bhavati iti . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {14/19} kim etasya jñāpane prayojanam . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {15/19} ekadeśavikrṭeṣu upasaṅkhyānam coditam . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {16/19} tat na kartavyam bhavati . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {17/19} atha vā prākśabdaḥ ayam dikśabdaḥ . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {18/19} dikśabdaiḥ ca yoge pañcamī bhavati . (4.1.83.1) P II.235.2 -8 R III.544 - 545 {19/19} tatra aprathamāsamānādhikaraṇe iti śatā bhaviṣyati . . (4.1.83.2) P II.235.9 - 18 R III.545 {1/13} atha prāgvacanam kimartham . (4.1.83.2) P II.235.9 - 18 R III.545 {2/13} prāgvacanam sakṛdvidhānārtham . (4.1.83.2) P II.235.9 - 18 R III.545 {3/13} prāgvacanam kriyate sakṛdvidhānārtham . (4.1.83.2) P II.235.9 - 18 R III.545 {4/13} sakṛdvihitaḥ pratyayaḥ vihitaḥ yathā syāt . (4.1.83.2) P II.235.9 - 18 R III.545 {5/13} yoge yoge tasya grahaṇam mā kārṣam iti . (4.1.83.2) P II.235.9 - 18 R III.545 {6/13} na etat asti prayojanam . (4.1.83.2) P II.235.9 - 18 R III.545 {7/13} adhikārāt api etat siddham . (4.1.83.2) P II.235.9 - 18 R III.545 {8/13} adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . (4.1.83.2) P II.235.9 - 18 R III.545 {9/13} adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ . (4.1.83.2) P II.235.9 - 18 R III.545 {10/13} adhikārāt siddham iti cet apavādaviṣaye aṇ prāpnoti . (4.1.83.2) P II.235.9 - 18 R III.545 {11/13} ataḥ iñ aṇ ca iti aṇ api prāpnoti . (4.1.83.2) P II.235.9 - 18 R III.545 {12/13} tasmāt prāgvacanam . (4.1.83.2) P II.235.9 - 18 R III.545 {13/13} tasmāt prāgvacanam kartavyam . . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {1/29} atha kriyamāṇe api prāgvacane katham idam vijñāyate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {2/29} prāk dīvyataḥ yāḥ prakṛtayaḥ āhosvit prāk dīvyataḥ ye arthāḥ iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {3/29} kim ca ataḥ . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {4/29} yadi vijñāyate prāk dīvyataḥ yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye aṇprasaṅgaḥ iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {5/29} atha vijñāyate prāk dīvyataḥ ye arthāḥ iti na doṣaḥ bhavati . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {6/29} samāne arthe prakṛtiviśeṣāt utpadyamānaḥ iñ aṇam bhādhate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {7/29} yathā na doṣaḥ tathā astu . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {8/29} prāk dīvyataḥ ye arthāḥ iti vijñāyate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {9/29} kutaḥ etat . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {10/29} tathā hi ayam prādhānyena artham pratinirdiśati . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {11/29} itarathā bahvyaḥ prakṛtayaḥ paṭhyante . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {12/29} tataḥ yām kām cit evam nimittatvena upādadīta . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {13/29} atha vā punaḥ astu prāk dīvyataḥ yāḥ prakṛtayaḥ iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {14/29} nanu ca uktam apavādaviṣaye aṇprasaṅgaḥ iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {15/29} na vā kva cit vāvacanāt . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {16/29} na vā eṣaḥ doṣaḥ . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {17/29} kim kāraṇam . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {18/29} kva cit vāvacanāt . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {19/29} yat ayam vāvacanam karoti pīlāyāḥ vā udaśvitaḥ anyatarasyām iti tat jñāpayati ācāryaḥ na apavādaviṣaye aṇ bhavati iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {20/29} yadi etat jñāpyate na arthaḥ prāgvacanena . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {21/29} adhikārāt siddham . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {22/29} nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {23/29} na eṣaḥ doṣaḥ . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {24/29} parihṛtam etat na vā kva cit vāvacanāt iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {25/29} kim punaḥ kāraṇam iyān avadhiḥ gṛhyate . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {26/29} na prāk ṭhakaḥ iti eva ucyeta . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {27/29} etat jñāpayati artheṣu ayam bhavati iti . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {28/29} kim etasya jñāpane prayojanam . (4.1.83.3) P II.235.235.18 - 236.8 R III.545 - 547 {29/29} prakṛtiviśeṣāt upadyamānaḥ iñ aṇam bādhate . . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {1/37} vāṅmatipitṛmatām chandasi upasaṅkhyānam . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {2/37} vāṅmatipitṛmatām chandasi upasaṅkhyānam kartavyam . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {3/37} vāk . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {4/37} vācyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {5/37} vāk . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {6/37} mati . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {7/37} mātyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {8/37} mati . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {9/37} pitṛmat . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {10/37} paitṛmatyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {11/37} pṛthivyāḥ ñāñau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {12/37} pṛthivyāḥ ñāñau vaktavyau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {13/37} pārthivā pārthivī . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {14/37} devasya yañañau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {15/37} devasya yañañau vaktavyau . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {16/37} daivyam daivam .bahiṣaḥ ṭilopaḥ ca yañ ca . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {17/37} bahiṣaḥ ṭilopaḥ ca yañ ca vaktavyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {18/37} bahirbhavaḥ bāhyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {19/37} īkak ca . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {20/37} īkak ca vaktavyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {21/37} bāhīkaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {22/37} īkañ chandasi . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {23/37} īkañ chandasi vaktavyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {24/37} bāhīkam astu bhadram vaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {25/37} sthāmnaḥ akāraḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {26/37} sthāmnaḥ akāraḥ vaktavyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {27/37} aśvatthāmaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {28/37} lomnaḥ apatyeṣu bahuṣu . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {29/37} lomnaḥ apatyeṣu bahuṣu akāraḥ vaktavyaḥ .uḍulomāḥ śaralomāḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {30/37} bahuṣu iti kimartham . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {31/37} auḍalomiḥ śāralomiḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {32/37} sarvatra goḥ ajādiprasaṅge yat . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {33/37} sarvatra goḥ ajādiprasaṅge yat vaktavyaḥ . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {34/37} gavi bhavam gavyam . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {35/37} goḥ idam gavyam . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {36/37} goḥ svam gavyam . (4.1.85.1) P II.236.10 - 237.8 R III.547 - 549 {37/37} gauḥ devatā asya sthālīpākasya gavyaḥ sthālīpākaḥ . . (4.1.85.2) P II.237.9 - 17 R III.549 {1/21} ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt pūrvavipratiṣeddham . (4.1.85.2) P II.237.9 - 17 R III.549 {2/21} ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt bhavanti pūrvavipratiṣedhena . (4.1.85.2) P II.237.9 - 17 R III.549 {3/21} ṇyādīnām avakāśaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {4/21} ditiḥ devatā asya daityaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {5/21} athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {6/21} duleḥ apatyam dauleyaḥ bāleyaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {7/21} iha ubhayam prāpnoti . (4.1.85.2) P II.237.9 - 17 R III.549 {8/21} diteḥ apatyam daityaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {9/21} aparasya athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {10/21} acittahastidhenoḥ ṭhak . (4.1.85.2) P II.237.9 - 17 R III.549 {11/21} āpūpikam śāṣkulikam . (4.1.85.2) P II.237.9 - 17 R III.549 {12/21} ṇyādīnām avakāśaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {13/21} bārhaspatyam prājāpatyam . (4.1.85.2) P II.237.9 - 17 R III.549 {14/21} iha ubhayam prāpnoti . (4.1.85.2) P II.237.9 - 17 R III.549 {15/21} vanaspatīnām samūhaḥ vānaspatyam . (4.1.85.2) P II.237.9 - 17 R III.549 {16/21} ṇyādayaḥ bhavanti pūrvavipratiṣedhena . (4.1.85.2) P II.237.9 - 17 R III.549 {17/21} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {18/21} na vaktavyaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {19/21} iṣṭavācīparaśabdaḥ . (4.1.85.2) P II.237.9 - 17 R III.549 {20/21} vipratiṣedhe yat iṣṭam tat bhavati . (4.1.85.2) P II.237.9 - 17 R III.549 {21/21} ditivanaspatibhyām apatyasamūhayoḥ . . (4.1.86) P II.237.19 - 23 R III.550 {1/11} añprakaraṇe grīṣmāt acchandasi . (4.1.86) P II.237.19 - 23 R III.550 {2/11} añprakaraṇe grīṣmāt acchandasi iti vaktavyam . (4.1.86) P II.237.19 - 23 R III.550 {3/11} graiṣmam . (4.1.86) P II.237.19 - 23 R III.550 {4/11} acchandasi iti kim . (4.1.86) P II.237.19 - 23 R III.550 {5/11} triṣṭup graiṣmī . (4.1.86) P II.237.19 - 23 R III.550 {6/11} yadi acchandasi iti ucyate graiṣmau etau māsau atra na prāpnoti . (4.1.86) P II.237.19 - 23 R III.550 {7/11} acchandasi iti ucyate . (4.1.86) P II.237.19 - 23 R III.550 {8/11} na etat chandaḥ samīkṣitam kāṭhakam kāpālakam maudakam pappalādakam vā . (4.1.86) P II.237.19 - 23 R III.550 {9/11} kim tarhi . (4.1.86) P II.237.19 - 23 R III.550 {10/11} pratyayārthaviśeṣaṇam eta . (4.1.86) P II.237.19 - 23 R III.550 {11/11} na cet chandaḥ pratyayārthaḥ bhavati iti . . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {1/26} kimartham nañsnañau ucyete na nañ eva ucyeta . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {2/26} kā rūpasiddhiḥ : pauṁsnam . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {3/26} puṁs iti sakārāntaḥ nakāraśabdaḥ ca pratyayaḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {4/26} na sidhyati . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {5/26} saṃyogāntasya lopaḥ iti lopaḥ prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {6/26} evam tarhi na eva arthaḥ nañā na api snañā . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {7/26} añ prakṛtaḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {8/26} saḥ anuvartiṣyate nakāraḥ ca āgamaḥ vaktavyaḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {9/26} atha nakārāgame sati kim pūrvāntaḥ kariṣyate āhosvit parādiḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {10/26} kim ca ataḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {11/26} yadi pūrvāntaḥ straiṇāḥ bahuṣu lopaḥ prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {12/26} straiṇānām saṅghaḥ saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {13/26} atha parādiḥ pauṃsam saḥ eva doṣaḥ saṃyogāntalopaḥ prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {14/26} astu pūrvāntaḥ . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {15/26} katham straiṇāḥ straiṇānām saṅghaḥ iti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {16/26} ubhayatra laukikasya gotrasya grahaṇam . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {17/26} na ca idam laukikam gotram . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {18/26} īkāraḥ tarhi prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {19/26} iṣṭam eva etat saṅgṛhītam . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {20/26} straiṇī pauṃsī iti eva bhavitavyam . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {21/26} evam hi saunāgāḥ paṭhanti nañsnañīkakkhuṃstaruṇatalunānām upasaṅkhyānam iti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {22/26} ṭilopaḥ tarhi prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {23/26} nugvacanāt na bhaviṣyati . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {24/26} bhavet iha nugvacanāt na syāt straiṇam iti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {25/26} iha tu khalu paūmsam iti nugvacanāt eva prāpnoti . (4.1.87.1) P II.238.2 - 13 R III.550 - 551 {26/26} tasmāt nañsnañau vaktavyau . . (4.1.87.2) P II.238.14 - 25 R III.552 {1/21} atha imau nañsnañau prāk bhavanāt āhosvit prāk vateḥ . (4.1.87.2) P II.238.14 - 25 R III.552 {2/21} kaḥ ca atra viśeṣaḥ . (4.1.87.2) P II.238.14 - 25 R III.552 {3/21} nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ . (4.1.87.2) P II.238.14 - 25 R III.552 {4/21} nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ vaktavyaḥ . (4.1.87.2) P II.238.14 - 25 R III.552 {5/21} strīvat puṃvat iti . (4.1.87.2) P II.238.14 - 25 R III.552 {6/21} kim punaḥ kāraṇam na sidhyati . (4.1.87.2) P II.238.14 - 25 R III.552 {7/21} ima nañsnañau prāk bhavanāt iti ucyete . (4.1.87.2) P II.238.14 - 25 R III.552 {8/21} tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . (4.1.87.2) P II.238.14 - 25 R III.552 {9/21} tat tarhi vaktavyam . (4.1.87.2) P II.238.14 - 25 R III.552 {10/21} na vaktavyam . (4.1.87.2) P II.238.14 - 25 R III.552 {11/21} vateḥ prāk iti vakṣyāmi . (4.1.87.2) P II.238.14 - 25 R III.552 {12/21} vateḥ prāk iti cet bhāve upasaṅkhyānam . (4.1.87.2) P II.238.14 - 25 R III.552 {13/21} vateḥ prāk iti cet bhāve upasaṅkhyānam kartavyam . (4.1.87.2) P II.238.14 - 25 R III.552 {14/21} strībhāvaḥ straiṇam pumbhāvaḥ pauṃsnam iti . (4.1.87.2) P II.238.14 - 25 R III.552 {15/21} sūtram ca bhidyate . (4.1.87.2) P II.238.14 - 25 R III.552 {16/21} yathānyāsam eva astu . (4.1.87.2) P II.238.14 - 25 R III.552 {17/21} nanu ca uktam nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ iti . (4.1.87.2) P II.238.14 - 25 R III.552 {18/21} na eṣaḥ doṣaḥ . (4.1.87.2) P II.238.14 - 25 R III.552 {19/21} ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti . (4.1.87.2) P II.238.14 - 25 R III.552 {20/21} evam api strīvat iti na sidhyati . (4.1.87.2) P II.238.14 - 25 R III.552 {21/21} yogāpekṣam jñāpakam . . (4.1.88.1) P II.239.2 - 8 R III.553 {1/14} iha kasmāt na bhavati traividyaḥ pāñcanadaḥ ṣāṭkulaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {2/14} iha tāvat traividyaḥ iti na evam vijñāyate tisraḥ vidyāḥ adhīte traividyaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {3/14} katham tarhi . (4.1.88.1) P II.239.2 - 8 R III.553 {4/14} tryavayavā vidyā trividyā . (4.1.88.1) P II.239.2 - 8 R III.553 {5/14} trividyām adhīte traividyaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {6/14} iha api pāñcanadaḥ iti na evam vijñāyate pañcasu nadīṣu bhavaḥ pāñcanadaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {7/14} katham tarhi . (4.1.88.1) P II.239.2 - 8 R III.553 {8/14} pañcānām nadīnām samāhāraḥ pañcanadam . (4.1.88.1) P II.239.2 - 8 R III.553 {9/14} pañcanade bhavaḥ pāñcanadaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {10/14} ṣāṭkulaḥ iti na evam vijñāyate ṣaṭsu kuleṣu bhavaḥ ṣāṭkulaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {11/14} katham tarhi . (4.1.88.1) P II.239.2 - 8 R III.553 {12/14} ṣaṇṇām kulam ṣaṭkulam ṣaṭkule bhavaḥ ṣāṭkulaḥ iti . (4.1.88.1) P II.239.2 - 8 R III.553 {13/14} ajādigrahaṇam ca kartavyam . (4.1.88.1) P II.239.2 - 8 R III.553 {14/14} iha mā bhūt pañcagarbharūpyam pañcagarbhamayam . . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {1/41} dvigoḥ luki tannimittagrahaṇam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {2/41} dvigoḥ luki tannimittagrahaṇam kartavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {3/41} dvigunimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {4/41} iha mā bhūt . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {5/41} pañcakapālasya idam khaṇḍam pāñcakapālam iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {6/41} arthaviśeṣāsampratyaye atannimittāt api . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {7/41} arthaviśeṣāsampratyaye atannimittāt api iti vaktavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {8/41} kim prayojanam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {9/41} pañcasu kapāleṣu saṃskṛtaḥ pañcakapālaḥ . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {10/41} pancakapālyām saṃskrtaḥ iti api vigṛhya pañcakapālaḥ iti eva yathā syāt . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {11/41} atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {12/41} tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {13/41} kim ca ataḥ . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {14/41} yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti pañcakapālasya idam khaṇḍam iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {15/41} atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {16/41} yatha na doṣaḥ tathā astu . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {17/41} saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {18/41} kutaḥ etat . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {19/41} yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {20/41} tat tarhi tannimittagrahaṇam kartavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {21/41} na kartavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {22/41} dvigoḥ iti na eṣā pañcamī . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {23/41} kā tarhi . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {24/41} sambandhaṣaṣṭhī . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {25/41} dvigoḥ taddhitasya luk bhavati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {26/41} kim ca dvigoḥ taddhitaḥ . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {27/41} nimittam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {28/41} yasmin dviguḥ iti etat bhavati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {29/41} kasmin ca etat bhavati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {30/41} pratyaye . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {31/41} idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {32/41} etat ca na vaktavyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {33/41} iha asmābhiḥ traiśabdyam sādhyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {34/41} pañcasu kapāleṣu saṃskṛtaḥ pañcakapālyām saṃskṛtaḥ pañcakapālaḥ daśakapālaḥ iti . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {35/41} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {36/41} tat yathā . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {37/41} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {38/41} evam pañcasu kapāleṣu saṃskṛtaḥ iti vigṛhya pañcakapālaḥ iti bhaviṣyati . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {39/41} pañcakapālyām saṃskṛtaḥ iti vigṛhya vākyam eva . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {40/41} traiśabdyam ca iha sādhyam . (4.1.88.2) P II.239.9 - 240.6 R III.554 - 556 {41/41} tat ca evam sati siddham bhavati . . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {1/25} gotre aluk aci iti cet itaretarāśrayatvāt aprasiddhiḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {2/25} gotre aluk aci iti cet itaretarāśrayatvāt aprasiddhiḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {3/25} kā itaretarāśrayatā . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {4/25} alugnimittaḥ ajādiḥ ajādinimittaḥ ca aluk . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {5/25} tat itaretarāśrayam bhavati . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {6/25} itaretarāśrayāṇi ca na prakalpante . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {7/25} vipratiṣedhāt tu lukaḥ chavidhānam . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {8/25} vipratiṣedhāt tu lukaḥ chaḥ bhaviṣyati . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {9/25} lukaḥ avakāśaḥ gargāḥ vatsāḥ bidāḥ urvāḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {10/25} chasya avakāśaḥ śālīyaḥ mālīyaḥ gārgīyaḥ vātsīyaḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {11/25} iha ubhayam prāpnoti . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {12/25} gargāṇām chātrāḥ gārgīyāḥ vātsīyaḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {13/25} chaḥ bhavati vipratiṣedhena . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {14/25} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {15/25} bhūmni ca luk prāptaḥ bāhye ca arthe vidhīyate ajādiḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {16/25} bahiraṅgam antaraṅgāt . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {17/25} vipratiṣedhāt ayuktam syāt . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {18/25} bhūmni prāptasya lukaḥ yat ajādau taddhite alukam śāsti etat bravīti kūrvan samānakālau aluk luk ca . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {19/25} yat ayam bhūmni prāptasya lukaḥ ajādau taddhite alukam śāsti tat jñāpayati ācāryaḥ samānakālau etau aluglukau iti . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {20/25} yadi vā lukaḥ prasaṅge bhavati aluk chaḥ tathā prasiddhaḥ asya . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {21/25} yadi vā lukaḥ prasaṅge bhavati aluk bhavati tathā asya chaḥ prasiddhaḥ asya . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {22/25} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {23/25} luk vā alukaḥ prasaṅgam pratīkṣate che aluk asya tathā . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {24/25} luk vā punaḥ alukaḥ prasaṅgam yadi pratīkṣate tathā asya che aluk siddhaḥ bhavati . (4.1.89.1) P II.240.8 - 241.3 R III.556 - 557 {25/25} prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {1/64} gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {2/64} gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {3/64} bidānām apatyam māṇavakaḥ baidaḥ baidau . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {4/64} kimartham idam na aci iti eva aluk siddhaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {5/64} aci iti ucyate . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {6/64} na ca atra ajādim paśyāmaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {7/64} pratyayalakṣaṇena . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {8/64} varṇāśraye na asti pratyayalakṣaṇam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {9/64} ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {10/64} ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {11/64} baidasya apatyam bahavaḥ māṇavakāḥ bidāḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {12/64} baidayoḥ bidāḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {13/64} añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {14/64} mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {15/64} añantam yad bahuṣu yañantam yat bahuṣu iti bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {16/64} na evam śakyam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {17/64} iha hi doṣaḥ syāt . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {18/64} kāśyapapratikṛtayaḥ kāśyapāḥ iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {19/64} na eṣaḥ doṣaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {20/64} yat tāvat ucyate gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {21/64} na vaktavyaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {22/64} aci iti eva aluk siddhaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {23/64} aci iti ucyate . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {24/64} na ca atra ajādim paśyāmaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {25/64} pratyayalakṣaṇena . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {26/64} nanu ca uktam varṇāśraye na asti pratyayalakṣaṇam iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {27/64} yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {28/64} atha vā aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {29/64} yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam bahavaḥ māṇavakāḥ bidāḥ atra api prāpnoti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {30/64} astu . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {31/64} punaḥ asya yuvabahutve vartamānasya luk bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {32/64} punaḥ aluk kasmāt na bhavati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {33/64} samarthānām prathamasya gotrapratyayāntasya aluk ucyate . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {34/64} na ca etat samarthānām prathamam gotrapratyayāntam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {35/64} kim tarhi . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {36/64} dvitīyam artham upasaṅkrāntam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {37/64} avaśyam ca etat evam vijñeyam atribharavājikā vasiṣṭhakaśyapikā bhṛgvaṅgirasikākutsakuśikikā iti evamartham . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {38/64} gargabhārgavikāgrahaṇam vā niyamārtham . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {39/64} atha vā gargabhārgavikāgrahaṇam niyamārtham bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {40/64} etasya eva dvitīyam artham upasaṅkrāntasya aluk bhavati na anyasya iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {41/64} yat api ucyate ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {42/64} añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {43/64} mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {44/64} añantam yad bahuṣu yañantam yat bahuṣu iti bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {45/64} nanu ca uktam na evam śakyam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {46/64} iha hi doṣaḥ syāt . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {47/64} kāśyapapratikṛtayaḥ kāśyapāḥ iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {48/64} na eṣaḥ doṣaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {49/64} laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {50/64} yadi añantam yad bahuṣu yañantam yat bahuṣu iti evam ucyate bidānām apatyam māṇavakaḥ baidaḥ baidau atra api prāpnoti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {51/64} aluk atra likam bādhiṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {52/64} aluki ca kṛte punaḥ lukaḥ nimittam na asti iti kṛtvā punaḥ luk na bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {53/64} uktam vā . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {54/64} kim uktam . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {55/64} āpatyaḥ vā gotram . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {56/64} paramaprakṛteḥ ca āpatyaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {57/64} āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ yuvasañjñaḥ . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {58/64} saḥ ca astriyām . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {59/64} ekagotragrahaṇānarthakyam ca . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {60/64} bahuvacanalopiṣu ca siddham iti . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {61/64} tatra bidānām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {62/64} baidaḥ baidau . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {63/64} baidasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ bhaviṣyati . (4.1.89.2) P II.241.4 - 242.13 R III.558 - 562 {64/64} bidā iti aviravikanyāyena . . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {1/18} yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {2/18} yūni luk aci iti cet pratyayasya ayatheṣṭam prāpnoti . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {3/18} aniṣṭe pratyaye avasthite luk . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {4/18} aniṣṭapratyayasya śravaṇam prasjyeta . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {5/18} siddham tu aviśeṣeṇa lugvacanam hali ca pratiṣedhaḥ . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {6/18} siddham etat . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {7/18} katham . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {8/18} aviśeṣeṇa lukam uktvā hali na iti vakṣyāmi . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {9/18} sidhyati . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {10/18} sūtram tarhi bhidyate . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {11/18} yathānyāsam eva astu . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {12/18} nanu ca uktam yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ iti . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {13/18} na eṣaḥ doṣaḥ . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {14/18} aci iti na eṣā parasaptamī . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {15/18} kā tarhi . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {16/18} viṣayasaptamī . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {17/18} ajādau viṣaye iti . (4.1.90.1) P II.242.15 - 23 R III.562 - 563 {18/18} tatra aci viṣaye luke kṛte yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati . . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {1/50} kāni punaḥ asya yogasya prayojanāni . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {2/50} prayojanam sauvīragotrebhyaḥ ṇaṭhakchāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {3/50} ṇa . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {4/50} phāṇṭāhṛteḥ apatyam māṇavakaḥ phāṇṭāhṛtaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {5/50} phāṇṭahṛtasya yūnaḥ chātrāḥ phāṇṭāhṛtāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {6/50} ṇa . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {7/50} ṭhak . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {8/50} bhāgavitteḥ apatyam māṇavakaḥ bhāgavittikaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {9/50} bhāgavittikasya yūnaḥ chātrāḥ bhāgavittāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {10/50} ṭhak . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {11/50} tailāyaneḥ apatyam māṇavakaḥ tailāyanīyaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {12/50} tailāyanīya yūnaḥ chātrāḥ tailāyanīyāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {13/50} iñṇyau sarvatra . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {14/50} iñṇyau sarvatra prayojanam . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {15/50} aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {16/50} vṛddhavadatideśe sati iñaḥ gotre iti aṇ prāpnoti . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {17/50} na eṣaḥ doṣaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {18/50} pratyākhyāyate asau atideśaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {19/50} katham yāni prayojanāni . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {20/50} tāni jñāpakena siddhāni . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {21/50} yatkhacchāntāt tarhi iñaḥ prayojanam . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {22/50} yat . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {23/50} śvaśurasya apatyam śvaśuryaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {24/50} śvaśuryasya apatyam śvāśuriḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {25/50} śvāśureḥ yūnaḥ chātrāḥ śvāśurāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {26/50} yat . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {27/50} kha . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {28/50} kulasya apatyam kulīnaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {29/50} kulīnasya apatyam kaulīniḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {30/50} kaulīneḥ yūnaḥ chātrāḥ kaulīnāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {31/50} kha . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {32/50} cha . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {33/50} svasuḥ apatyam svasrīyaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {34/50} svasrīyasya apatyam svāsrīyiḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {35/50} svāsrīyeḥ yūnaḥ chātrāḥ svāsrīyāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {36/50} etāni api hi na santi prayojanāni . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {37/50} atra api yūni śvaśuryaḥ kulīnaḥ svasrīyaḥ iti eva bhavitavyam . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {38/50} uktam etat aṇiñoḥ luki abrāhmaṇagotramātrāt yuvapratyayasya upasaṅkhyānam iti . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {39/50} abrāhmaṇagotramātrāt iti ucyate . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {40/50} na ca etat abrāhmaṇagotramātram . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {41/50} abrāhmaṇagotramātrāt iti na ayam paryudāsaḥ yat anyat brāhmaṇagotramātrāt iti . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {42/50} kim tarhi prasajya ayam pratiṣedhaḥ brāhmaṇagotramātrāt na iti . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {43/50} avaśyam ca etat evam vijñeyam māyuriḥ kāpotiḥ kāpiñjaliḥ iti evamartham . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {44/50} evam tarhi aṇṇyau sarvatra prayojanam . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {45/50} aṇ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {46/50} glucukāyaneḥ apatyam māṇavakaḥ glaucukāyanaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {47/50} glaucukāyanasya yūnaḥ chātrāḥ glaucukāyanāḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {48/50} ṇyaḥ ca kāpiñjalādyartham . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {49/50} kāpiñjaleḥ apatyam māṇavakaḥ kāpiñjalādyaḥ . (4.1.90.2) P II.242.24 - 243.19 R III.563 - 565 {50/50} tasya yūnaḥ chātrāḥ kāpiñjalādāḥ . . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {1/44} prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {2/44} prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ kartavyaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {3/44} yuvā vṛddhavat bhavati iti vaktavyam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {4/44} gārgyāyaṇānām samūhaḥ gārgyāṇakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {5/44} gārgyāyaṇānām kim cit gārgyāṇakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {6/44} gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {7/44} gotrāśrayaḥ vuñ yathā syāt . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {8/44} yadi vṛddhavadatideśaḥ kriyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti iñaḥ gotre iti aṇ prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {9/44} yadi punaḥ yuvā vṛddhavat iti anena anutpattiḥ atidiśyeta . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {10/44} katham punaḥ yuvā vṛddhavat iti anena anutpattiḥ śakyā atideṣṭum . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {11/44} vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {12/44} tat yathā : uśīnaravat madreṣu yavāḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {13/44} santi na santi iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {14/44} mātṛvat asyāḥ kalāḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {15/44} santi na santi iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {16/44} evam iha api yuvā vṛddhavat bhavati vṛddhavat na bhavati iti evam vākyaśeṣam samarthayiṣyāmahe . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {17/44} yatha gotre yuvapratyayaḥ na bhavati evam prāgdīvyatodhikāre yūni api na bhavati iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {18/44} tat vaktavyam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {19/44} yadi api etat ucyate atha vā etarhi yūni luk iti etat na kriyate . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {20/44} katham tarhi phakphiñoḥ anyatarasyām iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {21/44} phakphiñvartī yuvā vā vṛddhavat bhavati iti vakṣyāmi . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {22/44} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ gārgyāṇakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {23/44} yadi punaḥ yuvā vṛddhavat iti anena arthaḥ atidiśyeta . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {24/44} prāgdīvyatodhikāreyūnaḥ vṛddhavat arthaḥ bhavati iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {25/44} tat vaktavyam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {26/44} yadi api etat ucyate atha vā etarhi yūni luk iti etat na kariṣyate . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {27/44} katham tarhi phakphiñoḥ anyatarasyām iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {28/44} phakphiñvartī yuvārthaḥ vā vṛddhavat bhavati iti vakṣyāmi . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {29/44} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ gārgyāṇakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {30/44} evam tarhi rājanyāt vuñ manuṣyāt ca jñāpakam laukikam param . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {31/44} yat ayam vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {32/44} yuvā ca loke gotram iti upacaryate . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {33/44} kiṅgotraḥ asi māṇavakaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {34/44} gārgyāyaṇaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {35/44} kiṅgotraḥ asi māṇavakaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {36/44} vātsyāyanaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {37/44} yadi etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ gotrāśrayaḥ iñaḥ gotre iti aṇ prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {38/44} sāmuhikeṣu jñāpakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {39/44} yadi sāmuhikeṣu jñāpakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {40/44} vuñvidhau jñāpakam . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {41/44} vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {42/44} astu tarhi aviśeṣeṇa . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {43/44} katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .gotreṇa iñam viśeṣayiṣyāmaḥ . (4.1.90.3) P II.243.20 - 244.27 R III.565 - 569 {44/44} gotre yaḥ iñ vihitaḥ iti . . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {1/21} tasya idam iti apatye api . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {2/21} tasya idam iti apatye api aṇ siddhaḥ . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {3/21} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ tasya nivāsaḥ iti . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {4/21} kim artham tarhi idam ucyate . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {5/21} bādhanārtham kṛtam bhavet . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {6/21} ye tasya bādhakāḥ tadbādhanārtham . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {7/21} katham punaḥ aśaiṣikaḥ śaiṣikam bādheta . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {8/21} utsargaḥ śeṣaḥ eva asau . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {9/21} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {10/21} atha etasmin bādhakabādhane sati kim prayojanam . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {11/21} vṛddhāni asya prayojanam . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {12/21} vṛddhāni prayojayanti . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {13/21} bhānoḥ apatyam bhānavaḥ . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {14/21} śyāmagoḥ apatyam śyāmagavaḥ . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {15/21} katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {16/21} tasyagrahaṇasāmarthyāt . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {17/21} kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {18/21} avaśyam uttarātham arthanirdeśaḥ kartavyaḥ . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {19/21} samarthavibhaktiḥ api tarhi avaśyam uttarārtham pratinirdeṣṭavyā . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {20/21} evam tarhi yogavibhāgakaraṇasāmarthyāt . (4.1.92.1) P II.245.2 - 15 R III.569 - 570 {21/21} itarathā hi tasya apatyam ataḥ iñ bhavati iti eva brūyāt . . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {1/61} puṃliṅgena ayam nirdeśaḥ kriyate ekavacanāntena ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {2/61} tena puṃliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {3/61} strīnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca idam na syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {4/61} taddhitārthanirdeśe liṅgavacanam apramāṇam tasya avivakṣitatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {5/61} taddhitārthanirdeśe liṅgavacanam apramāṇam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {6/61} kim kāraṇam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {7/61} tasya avivakṣitatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {8/61} na atra nirdeśaḥ tantram . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {9/61} katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {10/61} tatkārī ca bhavān taddveṣī ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {11/61} nāntarīyakatvāt atra puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {12/61} avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavya iti . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {13/61} tat yathā . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {14/61} kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {15/61} saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {16/61} tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {17/61} saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {18/61} evam iha api nāntarīyakatvāt puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {19/61} na hi atra nirdeśaḥ tantram . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {20/61} sarvanāmanirdeśe viśeṣāsampratyayaḥ sāmānyanirdeśāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {21/61} sarvanāmanirdeśe viśeṣasya asampratyayaḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {22/61} kim kāraṇam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {23/61} sāmānyanirdeśāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {24/61} sarvanāmnā ayam nirdeśaḥ kriyate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {25/61} saranāma ca sāmānyavāci . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {26/61} tena sāmānyavācinaḥ eva utpattiḥ syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {27/61} viśeṣavācinaḥ na syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {28/61} sāmānyacodanāḥ tu viśeṣeṣu . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {29/61} sāmānyacodanāḥ tu viśeṣeṣu avatiṣṭhante . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {30/61} tat yathā : gauḥ anūbadhyaḥ ajaḥ agnīṣomīyaḥ iti ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {31/61} viṣamaḥ upanyāsaḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {32/61} asti kāraṇam yena etat evam bhavati . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {33/61} kim kāraṇam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {34/61} asambhavāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {35/61} ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {36/61} idam api evañjātīyakam eva . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {37/61} asambhavāt sāmānyavācinaḥ utpattau viśeṣavācinaḥ utpattiḥ bhaviṣyati . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {38/61} apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ napuṃsakatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {39/61} apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {40/61} kim kāraṇam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {41/61} napuṃsakaliṅgatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {42/61} apatyam napuṃsakaliṅgam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {43/61} tena napuṃsakaliṅgasya eva abhidhānam syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {44/61} strīpuṃliṅgasya na syāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {45/61} nanu ca idam purastāt eva coditam parihṛtam ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {46/61} utpattiḥ tatra codyate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {47/61} iha punaḥ utpannena abhidhānam codyate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {48/61} siddham tu prajanasya vivakṣitatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {49/61} siddham etat . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {50/61} katham . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {51/61} prajanasya vivakṣitatvāt . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {52/61} prajanaḥ atra vivakṣitaḥ saḥ ca sarvaliṅgaḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {53/61} kim punaḥ kāraṇam samānāyām pravṛttau apatyam napuṃsakaliṅgam prajanaḥ sarvaliṅgaḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {54/61} ekārthe śabdānyatvāt dṛṣṭam liṅgānyatvam . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {55/61} ekārthe śabdānyatvāt liṅgānyatvam dṛśyate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {56/61} tat yathā puṣyaḥ tārakāḥ nakṣatram . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {57/61} geham kuṭī maṭhaḥ iti . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {58/61} avayavānyatvāt ca . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {59/61} avayavānyatvāt ca liṅgānyatvam dṛśyate . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {60/61} tat yathā kuṭī kuṭīraḥ śamī śamīraḥ śuṇḍā śuṇḍāraḥ . (4.1.92.2) P II.245.16 - 246.27 R III.571 - 573 {61/61} avayavānyatvāt kila liṅgānyatvam syāt kim punaḥ yatra śabdānyatvam api . . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {1/201} kimartham idam ucyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {2/201} utpādayitāram prati apatyayogāt tasya ca vivakṣitatvāt ekavacanam gotre . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {3/201} utpādayitā utpādayitā apatyena yujyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {4/201} tasya ca vivakṣitatvāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {5/201} utpādayituḥ saḥ ca abhisambandhaḥ vivakṣitaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {6/201} utpādayitāram prati apatyayogāt tasya ca abhisambandhasya vivakṣitatvāt utpādayituḥ utpādayituḥ apatyābhidhāne anekaḥ pratyayaḥ prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {7/201} iṣyate ca ekaḥ eva syāt iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {8/201} tat ca antareṇa yatnam na sidhyati iti ekavacanam gotre . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {9/201} evamartham idam ucyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {10/201} katham punaḥ jñāyate utpādayitā utpādayitā apatyena yujyate iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {11/201} evam hi dṛśyate loke . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {12/201} pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {13/201} saḥ āha devadattasya yajñadattasya vā iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {14/201} utpādayitāram vyapadiśati na ātmānam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {15/201} asti prayojanam etat . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {16/201} kim tarhi iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {17/201} tatra pratyayāntāt gotre pratiṣedhaḥ gotre niyatatvāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {18/201} tatra pratyayāntāt gotre pratiṣedhaḥ vaktavyaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {19/201} aupagavasya apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {20/201} kim kāraṇam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {21/201} gotre niyatatvāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {22/201} gotre hi ayam niyamaḥ kriyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {23/201} tena yaḥ ca asau yathājātīyakaḥ ca gotrapratyayaḥ prāpnoti saḥ ekaḥ syāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {24/201} kaḥ ca prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {25/201} yaḥ pratyayāntāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {26/201} paramaprakṛteḥ ca utpattiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {27/201} paramaprakṛteḥ ca utpattiḥ vaktavyā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {28/201} ayogāt hi na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {29/201} etayoḥ ca eva parihāraḥ paṭhiṣyati hi ācāryaḥ yūni ca antarhite aprāptiḥ iti tasya ca yathā tatpratyayāntam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {30/201} yathā tat eva vikārāvayavapratyayāntam dvitīyam ca tṛtīyam ca vikāram saṅkrāmati evam iha api tat eva apatyapratyayāntam dvitīyam ca tṛtīyam ca apatyam saṅkramiṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {31/201} bhavet siddham aupagavasya apatyam aupagavaḥ yatra saḥ eva anantaraḥ iṣyate saḥ eva gotre . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {32/201} idam tu khalu na sidhyati gargasya apatyam gārgyaḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {33/201} atra hi anyaḥ anantaraḥ iṣyate anyaḥ gotre . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {34/201} striyām ca aniyamaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {35/201} striyām ca yuvatyām niyamaḥ na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {36/201} aupagavī māṇavakī . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {37/201} niyamāt hi strī paryudasyate ekaḥ gotre gotrāt yūni astriyām iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {38/201} katarasmin pakṣe ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {39/201} utpādayitari apatyayukte . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {40/201} utpādayitari tāvat apatyayukte na doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {41/201} utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavitavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {42/201} tatra niyamaḥ na upapadyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {43/201} asati niyame na eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {44/201} sarveṣu tarhi apatyayukteṣu ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {45/201} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavitavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {46/201} tatra niyamaḥ upapannaḥ bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {47/201} sati niyame eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {48/201} utpādayitari ca apatyayukte striyā yuvatyā abhidhānam na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {49/201} kim kāraṇam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {50/201} gotrasañjñā yuvasañām bādhate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {51/201} gotrāt yūni ca astriyām pratyayaḥ vidhīyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {52/201} yūni ca antarhite aprāptiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {53/201} yūni ca antarhite niyamasya aprāptiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {54/201} gārgyāyaṇasya apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {55/201} katarasmin pakṣe ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {56/201} sarveṣu apatyayukteṣu . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {57/201} sarveṣu apatyayukteṣu tāvat na doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {58/201} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {59/201} tatra niyamaḥ upapannaḥ bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {60/201} sati niyame na eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {61/201} utpādayitari tarhi apatyayukte ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {62/201} utpādayitari hi apatyayukte paramaprakṛteḥ anantarāt gotrāt ca ayogāt na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {63/201} yūnaḥ ca na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {64/201} kim kāraṇam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {65/201} gotrāt iti niyamāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {66/201} santu tarhi katham punaḥ jñāyate sarve apatyayuktāḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {67/201} evam hi yājñikāḥ paṭhanti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {68/201} daśapuruṣānūkam yasya gṛhe śūdrāḥ na vidyeran saḥ somam pibet iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {69/201} yadi ca sarve apatyayuktāḥ bhavanti tataḥ etat upapannam bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {70/201} katham yat uktam pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {71/201} saḥ āha devadattasya yajñadattasya vā iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {72/201} utpādayitāram vyapadiśati na ātmānam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {73/201} utpattiḥ tasya vivakṣitā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {74/201} sarveṣām na idam apatyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {75/201} devadattaḥ tu asya utpādayitā iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {76/201} atha sarveṣu apatyayukteṣu kim anena kriyate ekaḥ gotre iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {77/201} sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {78/201} sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre iti ucyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {79/201} asti prayojanam etat . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {80/201} kim tarhi iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {81/201} na tu jñāyate kaḥ ekaḥ bhavati yaḥ vā paramaprakṛteḥ yaḥ vā anantarāt iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {82/201} niyamānupapattiḥ ca . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {83/201} niyamaḥ ca na upapadyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {84/201} kim kāraṇam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {85/201} na hi ekasmin apatye anekapratyayaprāptiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {86/201} na hi ekasmin apatye anekapratyayaḥ prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {87/201} kim tarhi . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {88/201} apatyāntare śabdāntarāt pratyayāntaraprāptiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {89/201} apatyāntare apatyāntara śabdāntarāt śabdāntarāt pratyayāntaram pratyayāntaram prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {90/201} phakantāt iñ iñantāt phak iti phagiñoḥ dāśatayī pratyayamālā prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {91/201} katarasmin pakṣe ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {92/201} sarveṣu apatyayukteṣu . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {93/201} sarveṣu apatyayukteṣu tāvat na doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {94/201} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {95/201} tatra niyamaḥ upapannaḥ bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {96/201} sati niyame na eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {97/201} utpādayitari tarhi apatyayukte ayam doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {98/201} utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavativyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {99/201} tatra niyamaḥ na upapadyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {100/201} asati niyame eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {101/201} utpādayitari ca apatyayukte na doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {102/201} katham . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {103/201} apatyam samudāyaḥ cet niyamaḥ atra samīkṣitaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {104/201} tasmin subahavaḥ prāptāḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {105/201} niyamaḥ asya bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {106/201} apatyam iti sarvam upagvādipitṛkam apatyam samīkṣitam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {107/201} tasmin subahavaḥ pratyayāḥ prāptāḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {108/201} niyamaḥ asya bhaviṣyati ekaḥ gotre iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {109/201} yat api ucyate striyām ca aniyamaḥ iti evam vakṣyāmi . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {110/201} gotrāt yūni pratyayaḥ bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {111/201} striyām na iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {112/201} evam api striyāḥ yuvatyāḥ abhidhānam na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {113/201} evam tarhi evam vakṣyāmi . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {114/201} gotrāt yūni pratyayaḥ bhavati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {115/201} striyām luk . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {116/201} evam api aupagavī māṇavikā anupasarjanāt iti īkāraḥ na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {117/201} mā bhūt evam aṇ yaḥ anupasarjanam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {118/201} aṇantāt anupasarjanāt iti evam bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {119/201} na evam śakyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {120/201} iha hi doṣaḥ syāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {121/201} kāśakṛtsnina proktā mīmāṃsā kāśakṛtsnī . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {122/201} tām adhīte kāśakṛtsnā brāhmaṇī . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {123/201} aṇantāt iti īkāraḥ prasajyeta . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {124/201} na eṣaḥ doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {125/201} adhyetryām abhidheyāyām aṇaḥ īkāreṇa bhavitavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {126/201} yaḥ ca atra adhyetryām abhidheyāyām aṇ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt īkāraḥ iti kṛtvā punaḥ na bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {127/201} iha tarhi aupagavī māṇavikā bhāryā asya aupagavībhāryaḥ jātilakṣaṇaḥ puṃvadbhāvapratiṣedhaḥ na prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {128/201} mā bhūt evam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {129/201} vṛddhinimittasya iti evam bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {130/201} yaḥ tarhi na vṛddhinimittaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {131/201} glucukāyanī māṇavikā bhāryā asya glucukāyanībhāryaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {132/201} tasmāt striyāḥ yuvatyāḥ yuvasañjñā eva paryudasitavyā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {133/201} tasyām ca paryudastāyām gotrapratyayāntam etat yūni vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {134/201} iha utpādayitari apatyayukte pratyayāntāt pratiṣedhaḥ vaktavyaḥ paramaprakṛteḥ ca utpattiḥ vaktavyā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {135/201} sarveṣu apatyayukteṣu pratyayāntāt pratiṣedhaḥ vaktavyaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {136/201} tasmāt pratiṣedhaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {137/201} tasmāt pratiṣedhaḥ vaktavyaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {138/201} sañjñākāribhyaḥ vā pratyayotpattiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {139/201} atha vā sañjñākāribhyaḥ pratyayotpattiḥ vaktavyā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {140/201} yadi sañjñākāribhyaḥ pratyayotpattiḥ ucyate katham gārgyāyaṇaḥ vātsyāyanaḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {141/201} gotrāt yūni ca . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {142/201} gotrāt yūni iti etat vaktavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {143/201} tat ca jātyādinivṛttyartham . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {144/201} tat ca avaśyam sañjñākārigrahaṇam kartavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {145/201} kim prayojanam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {146/201} jātyādinivṛttyartham . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {147/201} jātyādibhyaḥ utpattiḥ mā bhūt iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {148/201} jātiḥ na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {149/201} saṅkhyā na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {150/201} sarvanāma na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {151/201} jātiḥ na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {152/201} kākasya apatyam kurarasya apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {153/201} saṅkhyā na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {154/201} navānām apatyam daśānām apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {155/201} sarvanāma na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {156/201} sarveṣām apatyam viśveṣām apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {157/201} yat tāvat ucyate jātiḥ na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {158/201} kākasya apatyam kurarasya apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {159/201} yena eva hetunā ekaḥ kākaḥ tena eva hetunā dvitīyaḥ tṛtīyaḥ ca kākaḥ bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {160/201} yat api ucyate saṅkhyā na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {161/201} navānām apatyam daśānām apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {162/201} saṅkhyeyam apekṣya saṅkhyā pravartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {163/201} tat sāpekṣam sāpekṣam ca asamartham bhavati iti asāmarthyāt na bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {164/201} yat api ucyate sarvanāma na vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {165/201} sarveṣām apatyam viśveṣām apatyam iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {166/201} nirdeśyam apekṣya sarvanāma vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {167/201} tat sāpekṣam sāpekṣam ca asamartham bhavati iti asāmarthyāt na bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {168/201} yat tāvat ucyate yena eva hetunā ekaḥ kākaḥ tena eva hetunā dvitīyaḥ tṛtīyaḥ ca kākaḥ bhaviṣyati iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {169/201} na etat vivadāmahe kākaḥ na kākaḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {170/201} kim tarhi . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {171/201} yena eva hetunā etat vākyam bhavati kākasya apatyam kurarasya apatyam iti tena eva hetunā vṛttiḥ api prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {172/201} yad api ucyate saṅkhyeyam apekṣya saṅkhyā pravartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {173/201} tat sāpekṣam sāpekṣam ca asamartham bhavati iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {174/201} bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {175/201} yadā nirjñātam tadā vṛttiḥ prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {176/201} yad api ucyate nirdeśyam apekṣya sarvanāma vartate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {177/201} tat sāpekṣam sāpekṣam ca asamartham bhavati iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {178/201} bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {179/201} yadā nirjñātam tadā vṛttiḥ prāpnoti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {180/201} evam tarhi anabhidhānāt jātyādibhyaḥ utpattiḥ na bhaviṣyati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {181/201} tat ca avaśyam anabhidhānam āśrayitavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {182/201} kriyamāṇe api hi sañjñākārigrahaṇe yatra jātyādibhyaḥ utpadyamānena pratyayena arthasya abhidhānam bhavati bhavati tatra utpattiḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {183/201} tat yathā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {184/201} kutaḥ carati māyūriḥ kena kāpiñjaliḥ kṛśaḥ āheyena ca daṣṭasya pāñciḥ sutamasaḥ mataḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {185/201} tādāyaniḥ , yādāyaniḥ , kaimāyaniḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {186/201} tat etat ananyārtham sañjñākārigrahaṇam vā kartavyam pratyayāntāt va pratiṣedhaḥ vaktavyaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {187/201} ubhayam na kartavyam . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {188/201} gotragrahaṇam na kariṣyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {189/201} ekaḥ apatye pratyayaḥ bhavati iti eva . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {190/201} yadi ca idānīm pratyayāntāt api pratyayaḥ syāt na ekaḥ apatye pratyayaḥ syāt . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {191/201} yadi gotragrahaṇam na kriyate katham gārgyāyaṇaḥ vātsyāyanaḥ iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {192/201} vaktavyam eva etat gotrāt yūni astriyām iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {193/201} atha api gotragrahaṇam kriyate evam api na doṣaḥ . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {194/201} na ekagrahaṇena pratyayaḥ abhisambadhyate : ekaḥ gotre pratyayaḥ bhavati iti . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {195/201} kim tarhi . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {196/201} prakṛtiḥ abhisambadhyate : ekā prakṛtiḥ gotre pratyayam utpādayati . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {197/201} yadi ca idānīm pratyayāntāt api pratyayaḥ syāt na ekā prakṛtiḥ gotre pratyayam utpādayet . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {198/201} atha vā asthāne ayam yatnaḥ kriyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {199/201} na hi idam lokāt bhidyate . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {200/201} loke saṅkhyām pravartamānām upacaranti ekaḥ iti vā prathamaḥ iti vā . (4.1.93) P II.247.2 - 251.11 R III.574 - 590 {201/201} yāvat brūyāt prathamaḥ apatye pratyayam utpādayati tāvat ekaḥ gotre iti . . (4.1.95) P II.252.2 - 10 R III.590 - 591 {1/17} iñaḥ vṛddhāvṛddhābhyām phiñphinau vipratiṣedhena . (4.1.95) P II.252.2 - 10 R III.590 - 591 {2/17} iñaḥ vṛddhāvṛddhābhyām phiñphinau bhavataḥ vipratiṣedhena . (4.1.95) P II.252.2 - 10 R III.590 - 591 {3/17} iñaḥ avakāśaḥ dākṣiḥ plākṣiḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {4/17} phiñaḥ avakāśaḥ tādāyaniḥ yādāyaniḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {5/17} iha ubhayam prāpnoti tāpasāyaniḥ sāmmitikāyaniḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {6/17} phinaḥ avakāśaḥ tvacāyaniḥ srucāyaniḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {7/17} iñaḥ saḥ eva . (4.1.95) P II.252.2 - 10 R III.590 - 591 {8/17} iha ubhayam prāpnoti glucukāyaniḥ mulucukāyaniḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {9/17} phiñphinau bhavataḥ vipratiṣedhena . (4.1.95) P II.252.2 - 10 R III.590 - 591 {10/17} iha kasmāt na bhavati dākṣiḥ plākṣiḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {11/17} bahulavacanāt . (4.1.95) P II.252.2 - 10 R III.590 - 591 {12/17} tadrājaḥ ca . (4.1.95) P II.252.2 - 10 R III.590 - 591 {13/17} tadrājaḥ ca iñaḥ bhavati vipratiṣedhena . (4.1.95) P II.252.2 - 10 R III.590 - 591 {14/17} tadrājasaya avakāśaḥ aikṣvakaḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {15/17} iñaḥ saḥ eva . (4.1.95) P II.252.2 - 10 R III.590 - 591 {16/17} iha ubhayam prāpnoti pāñcālaḥ vaidehaḥ vaidarbhaḥ . (4.1.95) P II.252.2 - 10 R III.590 - 591 {17/17} tadrājaḥ bhavati vipratiṣedhena . . (4.1.96) P II.252.12 - 21 R III.591 - 592 {1/16} bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {2/16} bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ vaktavyaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {3/16} bāhoḥ apatyam bāhiḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {4/16} yaḥ hi bāhuḥ nāma bāhavaḥ tasya bhavati . (4.1.96) P II.252.12 - 21 R III.591 - 592 {5/16} naḍasya apatyam nāḍāyanaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {6/16} yaḥ hi naḍaḥ nāma nāḍiḥ tasya bhavati . (4.1.96) P II.252.12 - 21 R III.591 - 592 {7/16} sambandhiśabdapratyayānām tatsadṛśāt pratiṣedhaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {8/16} sambandhiśabdapratyayānām ca tatsadṛśāt pratiṣedhaḥ vaktavyaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {9/16} śvaśurasya apatyam śvaśuryaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {10/16} yaḥ hi śvaśuraḥ nāma śvāśuriḥ tasya bhavati . (4.1.96) P II.252.12 - 21 R III.591 - 592 {11/16} pratyayagrahaṇena na arthaḥ . (4.1.96) P II.252.12 - 21 R III.591 - 592 {12/16} sambandhiśabdānām tatsadṛśāt pratiṣedhaḥ iti eva . (4.1.96) P II.252.12 - 21 R III.591 - 592 {13/16} idam api siddham bhavati . (4.1.96) P II.252.12 - 21 R III.591 - 592 {14/16} mātṛpitṛbhyām svasā . (4.1.96) P II.252.12 - 21 R III.591 - 592 {15/16} mātṛṣvasā . (4.1.96) P II.252.12 - 21 R III.591 - 592 {16/16} anyā mātṛsvasā iti . . (4.1.97) P II.253.2 - 6 R III.592 - 593 {1/7} sudhātṛvyāsayoḥ . (4.1.97) P II.253.2 - 6 R III.592 - 593 {2/7} sudhātṛvyāsayoḥ iti vaktavyam : saudhātakiḥ , vayāsakiḥ śukaḥ . (4.1.97) P II.253.2 - 6 R III.592 - 593 {3/7} atyalpam idam ucyate . (4.1.97) P II.253.2 - 6 R III.592 - 593 {4/7} sudhātṛvyāsavaruḍaniṣādacaṇḍālabimbānām iti vaktavyam : saudhātakiḥ , vaiyāsikaḥ śukaḥ , vāruḍakiḥ , naiṣādakiḥ , cāṇḍālakiḥ , baimbakiḥ . (4.1.97) P II.253.2 - 6 R III.592 - 593 {5/7} tat tarhi vaktavyam . (4.1.97) P II.253.2 - 6 R III.592 - 593 {6/7} na vaktavyam . (4.1.97) P II.253.2 - 6 R III.592 - 593 {7/7} prakṛtyantarāṇi etāni . . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {1/46} kimarthaḥ cakāraḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {2/46} svarārthaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {3/46} citaḥ antaḥ undāttaḥ bhavati iti antodāttatvam yathā syāt . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {4/46} atha ñakāraḥ kimarthaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {5/46} ñakāraḥ vṛddhyarthaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {6/46} ñṇiti iti vṛddhiḥ yathā syāt . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {7/46} ekena kakāreṇa ubhayam siddham . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {8/46} avaśyam atra viśeṣaṇāṛthaḥ anyaḥ anubandhaḥ kartavyaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {9/46} kva viśeṣaṇārthena arthaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {10/46} vrātacphañoḥ astriyām iti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {11/46} phakaḥ iti hi ucyamāne nāḍāyanaḥ atra api prasajyeta . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {12/46} atha api phañaḥ iti ucyate evam api āśvāyanaḥ atra api prasajyeta . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {13/46} tasmāt cakāraḥ eva kartavyaḥ antodāttatvam api yathā syāt . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {14/46} cakāre ca idānīm viśeṣaṇārthe kriyamāṇe avaśyam vṛddhyarthaḥ anyaḥ anubandhaḥ kartavyaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {15/46} saḥ ca ñakāraḥ eva kartavyaḥ sūtrabhedaḥ mā bhūt iti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {16/46} atha kriyamāne api vai cakāre antodāttatvam na prāpnoti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {17/46} kim kāraṇam . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {18/46} paratvāt ñniti iti ādyudāttatvam prāpnoti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {19/46} citkaraṇasāmarthyāt antodāttatvam bhaviṣyati . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {20/46} ñitkaraṇasāmarthyāt ādyudāttatvam prāpnoti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {21/46} asti anyat ñitkaraṇe prayojanam . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {22/46} kim . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {23/46} vṛddhyarthaḥ ñakāraḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {24/46} citkaraṇe api tarhi anyat prayojanam asti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {25/46} kim . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {26/46} viśeṣaṇārthaḥ cakāraḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {27/46} śakyaḥ atra viśeṣaṇārthaḥ anyaḥ anubandhaḥ āsaṅktum . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {28/46} tatra cakārānurodhāt antodāttatvam bhavati . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {29/46} vṛddhyarthaḥ api tarhi anyaḥ śakyaḥ anubandhaḥ āsaṅktum . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {30/46} tatra ñakārānurodhāt ādyudāttatvam prāpnoti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {31/46} evam tarhi svare yogavibhāgaḥ kariṣyate . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {32/46} idam asti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {33/46} citaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {34/46} citaḥ antaḥ udāttaḥ bhavati . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {35/46} tataḥ taddhitasya . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {36/46} taddhitasya ca citaḥ antaḥ udāttaḥ bhavati iti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {37/46} kimartham idam . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {38/46} paratvāt ñniti iti ādyudāttatvam prāpnoti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {39/46} tadbādhanārtham . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {40/46} tataḥ kitaḥ . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {41/46} kitaḥ taddhitasya antaḥ udāttaḥ bhavati . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {42/46} kim punaḥ atra svarārthena cakāreṇa anubandhena yāvatā cphañantāt ñyaḥ vidhīyate . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {43/46} tatra ñniti iti ādyudāttatvena bhavitavyam . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {44/46} na etat asti . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {45/46} bahuṣu lope kṛte antodāttatvam yathā syāt . (4.1.98.1) P II.253.8 - 254.3 R II.593 - 594 {46/46} kauñcāyanāḥ iti . . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {1/18} iha ke cit dvyekayoḥ phyañam vidadhati bahuṣu ca phakam ke cit cphañantāt ñyam . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {2/18} kim atra nyāyyam . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {3/18} ñyavacanam eva nyāyyam . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {4/18} dvyekayoḥ hi phyañi sati bahuṣu ca phaki krauñjāyanānām apatyam māṇavakaḥ kauñjāyanyaḥ kauñjāyanyau kena yaśabdaḥ śrūyeta . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {5/18} dvyekayoḥ iti ucyamānaḥ na prāpnoti . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {6/18} iha kauñjāyanasya apatyam bahavaḥ māṇavakāḥ kauñjāyanāḥ kena ya śabdaḥ na śrūyeta . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {7/18} dvyekayoḥ iti ucyamānaḥ prāpnoti . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {8/18} tat etat katham kṛtvā ñyavacanam jyāyaḥ bhavati . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {9/18} yadi tat na asti . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {10/18} āpatyaḥ vā gotram . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {11/18} paramaprakṛteḥ ca āpatyaḥ . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {12/18} āpatyāt jīvavañśyāt svārthe dvitīyaḥ yuvasañjñaḥ saḥ ca astriyām . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {13/18} ekogotragrahaṇānarthakyam ca bahuvacanalopiṣu ca siddham iti . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {14/18} sati hi tasmin dvyekayoḥ api phyañi sati bahuṣu ca phaki na doṣaḥ bhavati . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {15/18} tatra kauñjāyanānām apatyam māṇavakaḥ iti vigṛhya kuñjaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {16/18} kauñjāyanyaḥ kauñjāyanyau . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {17/18} kauñjāyanasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya kuñjaśabdāt bahuṣu utpattiḥ bhaviṣyati . (4.1.98.2) P II.254.4 - 14 R III.594 - 595 {18/18} kauñjāyanāḥ iti . . (4.1.104) P II.254.16 - 27 R III.595 - 596 {1/26} anṛṣyānantarye iti ucyate . (4.1.104) P II.254.16 - 27 R III.595 - 596 {2/26} tatra idam sidhyati kauśikaḥ viśvāmitraḥ iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {3/26} kim kāraṇam . (4.1.104) P II.254.16 - 27 R III.595 - 596 {4/26} viśvāmitraḥ tapaḥ tepe na anṛṣhiḥ syām iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {5/26} tatrabhavān ṛṣiḥ sampannaḥ . (4.1.104) P II.254.16 - 27 R III.595 - 596 {6/26} saḥ punaḥ tapaḥ tepe na anṛṣheḥ putraḥ syām iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {7/26} tatrabhavān gādhiḥ api ṛṣiḥ sampannaḥ . (4.1.104) P II.254.16 - 27 R III.595 - 596 {8/26} saḥ punaḥ tapaḥ tepe na anṛṣheḥ pautraḥ syām iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {9/26} tatrabhavān kuśikaḥ api ṛṣiḥ sampannaḥ . (4.1.104) P II.254.16 - 27 R III.595 - 596 {10/26} tat etat ṛṣyānantaryam bhavati . (4.1.104) P II.254.16 - 27 R III.595 - 596 {11/26} tatra anṛṣyānantarye iti pratiṣedhaḥ prāpnoti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {12/26} na eṣaḥ doṣaḥ . (4.1.104) P II.254.16 - 27 R III.595 - 596 {13/26} na evam vijñāyate ṛṣyānantarye na bhavati iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {14/26} katham tarhi . (4.1.104) P II.254.16 - 27 R III.595 - 596 {15/26} ṛṣau anantare na iti . (4.1.104) P II.254.16 - 27 R III.595 - 596 {16/26} yadi evam . (4.1.104) P II.254.16 - 27 R III.595 - 596 {17/26} anṛṣyānantaryavacanam anarthakam sañjñāgotrādhikārāt . (4.1.104) P II.254.16 - 27 R III.595 - 596 {18/26} anṛṣyānantaryavacanam anarthakam . (4.1.104) P II.254.16 - 27 R III.595 - 596 {19/26} kim kāraṇam . (4.1.104) P II.254.16 - 27 R III.595 - 596 {20/26} sañjñāgotrādhikārāt . (4.1.104) P II.254.16 - 27 R III.595 - 596 {21/26} sañjñāgotre iti vartate . (4.1.104) P II.254.16 - 27 R III.595 - 596 {22/26} kaḥ prasaṅgaḥ yat anantere syāt . (4.1.104) P II.254.16 - 27 R III.595 - 596 {23/26} na eva prāpnoti na arthaḥ pratiṣedhena . (4.1.104) P II.254.16 - 27 R III.595 - 596 {24/26} evam tarhi siddhe sati yat anṛṣyānantarye iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bidādiṣu ye anṛṣayaḥ paṭhante teṣām anantare api vṛttiḥ bhavati . (4.1.104) P II.254.16 - 27 R III.595 - 596 {25/26} kim etasya jñāpane prayojanam . (4.1.104) P II.254.16 - 27 R III.595 - 596 {26/26} nānāndraḥ pautraḥ dauhitraḥ iti etat siddham bhavati . . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {1/5} kimartham idam ucyate na gargādibhyaḥ yañ iti eva siddham . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {2/5} luk striyām iti vakṣyāmi iti . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {3/5} yadi punaḥ tatra eva ucyeta . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {4/5} na evam śakyam . (4 .1.108) P II.255.2 - 4 R III.596 - 597 {5/5} āṅgirasagrahaṇam hi vicchidyeta . . (4.1.112) P II.255.6 - 24 R III.597 - 598 {1/39} kimartham śivādibhyaḥ aṇ vidhīyate na yathāvihitam eva ucyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {2/39} śivādibhyaḥ yathāvihitam iti iyati ucyamāne iñ prasajyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {3/39} iñ ato yathāvihitaḥ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {4/39} punarvacanam idānīm kimartham syāt . (4.1.112) P II.255.6 - 24 R III.597 - 598 {5/39} punarvacanam idānīm kimartham syāt . (4.1.112) P II.255.6 - 24 R III.597 - 598 {6/39} ye tasya bādhakāḥ tadbādhanārtham . (4.1.112) P II.255.6 - 24 R III.597 - 598 {7/39} saḥ vai na asti yaḥ tam bādheta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {8/39} tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . (4.1.112) P II.255.6 - 24 R III.597 - 598 {9/39} kaḥ ca asau . (4.1.112) P II.255.6 - 24 R III.597 - 598 {10/39} aṇ eva . (4.1.112) P II.255.6 - 24 R III.597 - 598 {11/39} uttarārtham tarhi : avṛddhābhyaḥ nadīmānuṣībhyaḥ tannāmikābhyaḥ iti . (4.1.112) P II.255.6 - 24 R III.597 - 598 {12/39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {13/39} ḍhak ataḥ yathāvihitaḥ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {14/39} punarvacanam idānīm kimartham syāt . (4.1.112) P II.255.6 - 24 R III.597 - 598 {15/39} ye tasya bādhakāḥ tadbādhanārtham . (4.1.112) P II.255.6 - 24 R III.597 - 598 {16/39} saḥ vai na asti yaḥ tam bādheta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {17/39} tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . (4.1.112) P II.255.6 - 24 R III.597 - 598 {18/39} kaḥ ca asau . (4.1.112) P II.255.6 - 24 R III.597 - 598 {19/39} aṇ eva . (4.1.112) P II.255.6 - 24 R III.597 - 598 {20/39} uttarārtham eva tarhi : ṛṣyandhakavṛṣṇikurubhyaḥ ca iti . (4.1.112) P II.255.6 - 24 R III.597 - 598 {21/39} atra yathāvihitam iti iyati ucyamāne iñ prasjyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {22/39} iñ ataḥ yathāvihitaḥ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {23/39} punarvacanam idānīm kimartham syāt . (4.1.112) P II.255.6 - 24 R III.597 - 598 {24/39} ye tasya bādhakāḥ tadbādhanārtham . (4.1.112) P II.255.6 - 24 R III.597 - 598 {25/39} saḥ vai na asti yaḥ tam bādheta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {26/39} tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . (4.1.112) P II.255.6 - 24 R III.597 - 598 {27/39} kaḥ ca asau . (4.1.112) P II.255.6 - 24 R III.597 - 598 {28/39} aṇ eva . (4.1.112) P II.255.6 - 24 R III.597 - 598 {29/39} uttarārtham eva tarhi : mātuḥ ut saṅkhyāsambhadrapūrvāyāḥ , kanyāyāḥ kanīna ca iti . (4.1.112) P II.255.6 - 24 R III.597 - 598 {30/39} atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {31/39} ḍhak ataḥ yathāvihitaḥ . (4.1.112) P II.255.6 - 24 R III.597 - 598 {32/39} punarvacanam idānīm kimartham syāt . (4.1.112) P II.255.6 - 24 R III.597 - 598 {33/39} mātuḥ ukāram vakṣyāmi kanyāyāḥ kanīnabhāvam iti . (4.1.112) P II.255.6 - 24 R III.597 - 598 {34/39} yadi etāvat prayojanam syāt tatra eva ayam brūyāt : strībhyaḥ ḍhak , mātuḥ ukāraḥ , kanyāyāḥ ca kanīnabhāvaḥ iti . (4.1.112) P II.255.6 - 24 R III.597 - 598 {35/39} idam tarhi prayojanam : ayam ṛṣṭiṣeṇaśabdaḥ śivādiṣu paṭhyate . (4.1.112) P II.255.6 - 24 R III.597 - 598 {36/39} tatra yathāvihitam iti iyati ucyamāne iñ prasajyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {37/39} tam paratvāt senāntāt ṇyaḥ bādheta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {38/39} tatra ārambhasāmarthyāt iñ prasajyeta . (4.1.112) P II.255.6 - 24 R III.597 - 598 {39/39} punaraṇgrahaṇāt aṇ eva bhavati . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {1/59} ṛṣistryaṇaḥ ḍhagḍhrakau vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {2/59} ṛṣistryaṇaḥ ḍhagḍhrakau bhavataḥ vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {3/59} ṛṣyaṇaḥ avakāśaḥ : vāsiṣṭhaḥ, vaiśvāmitraḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {4/59} ḍhakaḥ avakāśaḥ : duli dauleyaḥ, bali bāleyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {5/59} iha ubhayam prāpnoti : atri , ātreyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {6/59} stryaṇaḥ avakāśaḥ : makandikā mākandikaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {7/59} ḍhrakaḥ avakāśaḥ : kāṇikeraḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {8/59} iha ubhayam prāpnoti : pauṇikeraḥ , maudgalikeraḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {9/59} ḍhagḍhrakau bhavataḥ vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {10/59} dvyacaḥ ḍhakaḥ ḍhragḍhañau . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {11/59} dvyacaḥ ḍhak bhavati iti etasmāt ḍhragḍhañau bhavataḥ vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {12/59} dvyacaḥ ḍhak bhavati iti asya avakāśaḥ : dātteyaḥ , gaupteyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {13/59} ḍhrakaḥ saḥ eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {14/59} iha ubhayam prāpnoti : naṭī nāṭeraḥ , dāsī dāseraḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {15/59} ḍhañaḥ avakāśaḥ : kāmaṇḍaleyaḥ , bhādrabāheyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {16/59} ḍhakaḥ saḥ eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {17/59} iha ubhayam prāpnoti : jambū jāmbeyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {18/59} ḍhragḍhañau bhavataḥ vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {19/59} na vā ṛṣyaṇaḥ punarvacanam anyanivṛttyartham . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {20/59} na vā eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam ṛṣyaṇaḥ ḍhakaḥ ca . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {21/59} kim kāraṇam . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {22/59} ṛṣyaṇaḥ punarvacanam anyanivṛttyartham . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {23/59} siddhaḥ atra aṇ utsargeṇa eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {24/59} tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {25/59} saḥ yathā eva tadapavādam iñam bādhate evam ḍhakam api bādheta . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {26/59} tasmāt ṛṣibhyaḥ aṇvidhāne atryādipratiṣedhaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {27/59} tasmāt ṛṣibhyaḥ aṇvidhāne atryādipratiṣedhaḥ vaktavyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {28/59} na vaktavyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {29/59} madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ṛṣyaṇ iñam bādhiṣyate ḍhakam na bādhiṣyate . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {30/59} ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam ḍhakaḥ ḍragḍhañoḥ ca . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {31/59} kim kāraṇam . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {32/59} ḍhakaḥ punarvacanam anyanivṛttyartham . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {33/59} siddhaḥ atra ḍhak strībhyaḥ ḍhak iti eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {34/59} tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {35/59} saḥ yathā eva tadapavādam tannāmikāṇam bādhate evam ḍhagḍhrañau api bādheta . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {36/59} tasmāt tannāmikāṇi advyacaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {37/59} tasmāt tannāmikāṇi advyacaḥ iti vaktavyam . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {38/59} na vaktavyam . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {39/59} madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ḍhak tannāmikāṇam tadapavādam bādhiṣyate ḍhragḍhañau na bādhiṣyate . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {40/59} ṛṣyandhakavṛṣṇikurvaṇaḥ senāntāt ṇyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {41/59} ṛṣyandhakavṛṣṇikurvaṇaḥ senāntāt ṇyaḥ bhavati vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {42/59} ṛṣyaṇaḥ avakāśaḥ : vāsiṣṭhaḥ, vaiśvāmitraḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {43/59} ṇyasya avakāśaḥ : pāṛiṣeṇyaḥ, vāriṣeṇyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {44/59} jātasenaḥ nām ṛṣiḥ tasmāt ubhayam prāpnoti . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {45/59} ṇyaḥ bhavati vipratiṣedhena . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {46/59} andhakāṇaḥ avakāśaḥ : śvāphalkaḥ, śvaitrakaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {47/59} ṇyasya saḥ eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {48/59} ugrasenaḥ nāma andhakaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {49/59} tasmāt ubhayam prāpnoti . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {50/59} ṇyaḥ bhavati vipratiṣedhena : augrasenyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {51/59} vṛṣṇyaṇaḥ avakāśaḥ : vāsudevaḥ , bāladevaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {52/59} ṇyasya saḥ eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {53/59} vṣvaksenaḥ nāma vṛṣṇiḥ tasmāt ubhayam prāpnoti . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {54/59} ṇyaḥ bhavati vipratiṣedhena : vaiṣvaksenyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {55/59} kurvaṇaḥ avakāśaḥ : nākulaḥ , sāhadevaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {56/59} ṇyasya saḥ eva . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {57/59} bhīmasenaḥ nāma kuruḥ tasmāt ubhayam prāpnoti . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {58/59} ṇyaḥ bhavati vipratiṣedhena : bhaimasenyaḥ . (4.1.114) P II.256.2 - 257.15 R III.559 - 601 {59/59} senāntāt ṇyaḥ bhavati vipratiṣedhena jātograviṣvagbhīmebhyaḥ iti vaktavyam . (4.1.115) P II.257.17 - 19 R III.601 {1/3} kimartham strīliṅgena nirdeśaḥ kriyate na saṅkhyāsambhadrapūrvasya iti eva ucyeta . (4.1.115) P II.257.17 - 19 R III.601 {2/3} strīliṅgaḥ yaḥ mātṛśabdaḥ tasmāt yathā syāt . (4.1.115) P II.257.17 - 19 R III.601 {3/3} iha mā bhūt : sammimīte sammātā, sammātuḥ apatyam sāmmātraḥ iti . (4.1.120) P II.258.3 -15 R III.603 - 604 {1/11} idam sarveṣu eva strīgrahaṇeṣu vicāryate . (4.1.120) P II.258.3 -15 R III.603 - 604 {2/11} strīpratyayagrahaṇam vā syāt strīśabdagrahaṇam vā stryarthagrahaṇam vā . (4.1.120) P II.258.3 -15 R III.603 - 604 {3/11} kim ca ataḥ . (4.1.120) P II.258.3 -15 R III.603 - 604 {4/11} yadi śabdagrahaṇam arthagrahaṇam vā iḍaviḍ aiḍadviḍ pṛth pārthaḥ uśij āuśijaḥ śarat śāradasaḥ atra api prāpnoti . (4.1.120) P II.258.3 -15 R III.603 - 604 {5/11} atha pratyayagrahaṇam laikhābhreyaḥ vaimātreyaḥ iti na sidhyati . (4.1.120) P II.258.3 -15 R III.603 - 604 {6/11} astu pratyayagrahaṇam . (4.1.120) P II.258.3 -15 R III.603 - 604 {7/11} katham laikhābhreyaḥ vaimātreyaḥ iti . (4.1.120) P II.258.3 -15 R III.603 - 604 {8/11} śubhrādiṣu pāṭhaḥ kariṣyate . (4.1.120) P II.258.3 -15 R III.603 - 604 {9/11} vaḍavāyāḥ vṛṣe vācye . (4.1.120) P II.258.3 -15 R III.603 - 604 {10/11} vaḍavāyāḥ vṛṣe vācye ḍhak vaktavyaḥ . (4.1.120) P II.258.3 -15 R III.603 - 604 {11/11} vaḍavāyāḥ vṛṣaḥ vāḍaveyaḥ . . (4.1.128) P II.258.19 - 24 R III.604 {1/9} caṭakāyāḥ pulm̐liṅganirdeśaḥ . (4.1.128) P II.258.19 - 24 R III.604 {2/9} caṭakāyāḥ pulm̐liṅgena nirdeśaḥ kartavyaḥ . (4.1.128) P II.258.19 - 24 R III.604 {3/9} iha api yathā syāt . (4.1.128) P II.258.19 - 24 R III.604 {4/9} caṭakasya apatyam cāṭakairaḥ . (4.1.128) P II.258.19 - 24 R III.604 {5/9} yadi pulm̐lingnirdeśaḥ kriyate caṭakāyā apatyam cāṭakairaḥ iti na sidhyati . (4.1.128) P II.258.19 - 24 R III.604 {6/9} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati . (4.1.128) P II.258.19 - 24 R III.604 {7/9} striyām apatye luk . (4.1.128) P II.258.19 - 24 R III.604 {8/9} striyām apatye luk vaktavyaḥ . (4.1.128) P II.258.19 - 24 R III.604 {9/9} caṭakāyāḥ apatyam strī caṭakā . . (4.1.130) P II.259.2 - 6 R III.604 {1/8} āragvacanam anarthakam rakā siddhatvāt . (4.1.130) P II.259.2 - 6 R III.604 {2/8} āragvacanam anarthakam . (4.1.130) P II.259.2 - 6 R III.604 {3/8} kim kāraṇam . (4.1.130) P II.259.2 - 6 R III.604 {4/8} rakā siddhatvāt . (4.1.130) P II.259.2 - 6 R III.604 {5/8} godhā ākārāntā rak ca pratyayaḥ . (4.1.130) P II.259.2 - 6 R III.604 {6/8} evam tarhi siddhe sati yat ārakam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . (4.1.130) P II.259.2 - 6 R III.604 {7/8} kim etasya jñāpane prayojanam . (4.1.130) P II.259.2 - 6 R III.604 {8/8} mauṇḍāraḥ jāṇḍāraḥ pāṇḍāraḥ iti etat siddham bhavati iti . . (4.1.131) P II.259.8 R III.604 {1/3} kṣudrābhyaḥ iti ucyate . (4.1.131) P II.259.8 R III.604 {2/3} kā kṣudrā nāma . (4.1.131) P II.259.8 R III.604 {3/3} aniyatapuṁskā aṅgahīnā vā . . (4.1.133) P II.259.10 - 11 R III.605 {1/2} kena vihite pitṛṣvasuḥ ḍhaki lopaḥ iti ucyate . (4.1.133) P II.259.10 - 11 R III.605 {2/2} etat eva jñāpayati bhavati pitṛṣvasuḥ ḍhak iti yat ayam ḍhaki lopam śāsti . . (4.1.134) P II.259.13 -15 R III.605 {1/9} ḍhaki lopaḥ iti ucyate . (4.1.134) P II.259.13 -15 R III.605 {2/9} tatra idam na sidhyati mātṛṣvasrīyaḥ iti . (4.1.134) P II.259.13 -15 R III.605 {3/9} na eṣaḥ doṣaḥ . (4.1.134) P II.259.13 -15 R III.605 {4/9} evam vakṣyāmi . (4.1.134) P II.259.13 -15 R III.605 {5/9} pitṛṣvasuḥ chaṇ ḍhaki lopaḥ . (4.1.134) P II.259.13 -15 R III.605 {6/9} tataḥ mātṛṣvasuḥ ca . (4.1.134) P II.259.13 -15 R III.605 {7/9} pitṛṣvasuḥ yat uktam tat mātṛṣvasuḥ bhavati iti . (4.1.134) P II.259.13 -15 R III.605 {8/9} kim punaḥ tat . (4.1.134) P II.259.13 -15 R III.605 {9/9} chaṇ ḍhaki lopaḥ ca . . (4.1.137) P II.259.17 - 19 R III.605 {1/5} rājñaḥ apatye jātigrahaṇam . (4.1.137) P II.259.17 - 19 R III.605 {2/5} rājñaḥ apatye jātigrahaṇam kartavyam . (4.1.137) P II.259.17 - 19 R III.605 {3/5} rājanyaḥ nāma jātiḥ . (4.1.137) P II.259.17 - 19 R III.605 {4/5} kva mā bhūt . (4.1.137) P II.259.17 - 19 R III.605 {5/5} rājanaḥ iti . . (4.1.145) P II.260.2 - 6 R III.606 {1/12} vyanvacanam anarthakam pratyayārthābhāvāt . (4.1.145) P II.260.2 - 6 R III.606 {2/12} vyanvacanam anarthakam . (4.1.145) P II.260.2 - 6 R III.606 {3/12} kim kāraṇam . (4.1.145) P II.260.2 - 6 R III.606 {4/12} pratyayārthābhāvāt . (4.1.145) P II.260.2 - 6 R III.606 {5/12} kim idam pratyayārthābhāvāt iti . (4.1.145) P II.260.2 - 6 R III.606 {6/12} apatyārthābhāvāt . (4.1.145) P II.260.2 - 6 R III.606 {7/12} apatyam iti vartate anapatye ca api sapatne bhrātṛvyaśabdaḥ vartate . (4.1.145) P II.260.2 - 6 R III.606 {8/12} pāpmanā bhrātṛvyeṇa iti . (4.1.145) P II.260.2 - 6 R III.606 {9/12} astu tāvat apatyam sapatnaḥ ca tatra bhrātṛvyaḥ iti . (4.1.145) P II.260.2 - 6 R III.606 {10/12} katham pāpmanā bhrātṛvyeṇa iti . (4.1.145) P II.260.2 - 6 R III.606 {11/12} upamānāt siddham . (4.1.145) P II.260.2 - 6 R III.606 {12/12} bhrātṛvyaḥ iva bhrātṛvyaḥ . . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {1/41} kimarthaḥ ṇakāraḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {2/41} vṛddhyarthaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {3/41} ñṇiti iti vṛddhiḥ yathā syāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {4/41} gārgaḥ jālmaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {5/41} gotrastriyāḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātipadikasya . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {6/41} gotrastriyāḥ pratyayasya ṇitkaraṇam anarthakam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {7/41} kim kāraṇam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {8/41} vṛddhatvāt prātipadikasya . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {9/41} vṛddham eva etat prātipadikam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {10/41} lugarthaḥ tarhi ṇakāraḥ kartavyaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {11/41} yat lugantam avṛddham tatra vṛddhiḥ yathāt syāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {12/41} vātaṇḍaḥ jālmaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {13/41} lugartham iti cet na lukpratiṣedhāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {14/41} lugartham iti cet tat na . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {15/41} kim kāraṇam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {16/41} lukpratiṣedhāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {17/41} pratiṣidhyate atra luk gotre aluk aci iti . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {18/41} vyavahitatvāt apratiṣedhaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {19/41} īkāreṇa vyavahitatvāt pratiṣedhaḥ na prāpnoti . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {20/41} vyavahitatvāt apratiṣedhaḥ iti cet na puṁvadbhāvāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {21/41} vyavahitatvāt apratiṣedhaḥ iti cet tat na . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {22/41} kim kāraṇam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {23/41} puṁvadbhāvāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {24/41} puṁvadbhāvaḥ atra bhavati bhasya taddhite aḍhe puṁvadbhāvaḥ bhavati iti . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {25/41} phinartham tu . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {26/41} phinartham tu ṇakāraḥ kartavyaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {27/41} yat phinantam avṛddham tatra vṛddhiḥ yathā syāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {28/41} glaucukāyanaḥ jālmaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {29/41} puṁvadbhāvapratiṣedhārtham ca . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {30/41} puṁvadbhāvapratiṣedhārtham ca ṇakāraḥ kartavyaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {31/41} gārgā bhāryā asya gārgābhāryaḥ . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {32/41} vṛddhinimittasya iti puṁvadbhāvapratiṣedhaḥ yathā syāt . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {33/41} gotrāt yūni astriyām iti vacanāt aprayojanam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {34/41} gotrāt yūni astriyām iti vacanāt aprayojanam etat bhavati . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {35/41} na asti gārgā . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {36/41} avaṁśyatvāt vā striyāḥ prayojanam . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {37/41} avaṁśyatvāt vā striyāḥ prayojanam etat bhavati . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {38/41} na strī vaṁśyā . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {39/41} asti gārgā strī . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {40/41} aparaḥ āha : dvau eva vaṁśau mātṛvaṁśaḥ pitṛvaṁśaḥ ca . (4.1.147) P II.260.8 - 261.6 R III.606 - 608 {41/41} yāvatā mātṛvaṁśaḥ api asti na asti gārgā . . (4.1.148) P II.261.8 - 10 R III.609 {1/4} gotrastriyāḥ vṛddhāt ṭhak pheḥ cha ca phāṇṭāhṛti ime catvāraḥ yogāḥ . (4.1.148) P II.261.8 - 10 R III.609 {2/4} tatra trayaḥ kutsane trtayaḥ sauvīragotre . (4.1.148) P II.261.8 - 10 R III.609 {3/4} ādyaḥ yogaḥ kutsane eva . (4.1.148) P II.261.8 - 10 R III.609 {4/4} paraḥ sauvīragotre eva . . (4.1.150) P II.261.12 - 21 R III.609 - 610 {1/17} kimarthaḥ ṇakāraḥ . (4.1.150) P II.261.12 - 21 R III.609 - 610 {2/17} vṛddhyarthaḥ . (4.1.150) P II.261.12 - 21 R III.609 - 610 {3/17} ñṇiti iti vṛddhiḥ yathā syāt . (4.1.150) P II.261.12 - 21 R III.609 - 610 {4/17} phāṇṭāhṛtaḥ . (4.1.150) P II.261.12 - 21 R III.609 - 610 {5/17} phāṇṭāhṛteḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātipadikasya . (4.1.150) P II.261.12 - 21 R III.609 - 610 {6/17} phāṇṭāhṛteḥ pratyayasya ṇitkaraṇam anarthakam . (4.1.150) P II.261.12 - 21 R III.609 - 610 {7/17} kim kāraṇam . (4.1.150) P II.261.12 - 21 R III.609 - 610 {8/17} vṛddhatvāt prātipadikasya . (4.1.150) P II.261.12 - 21 R III.609 - 610 {9/17} vṛddham eva etat prātipadikam . (4.1.150) P II.261.12 - 21 R III.609 - 610 {10/17} puṁvadbhāvapratiṣedhārtham tu . (4.1.150) P II.261.12 - 21 R III.609 - 610 {11/17} puṁvadbhāvasya pratiṣedhārthaḥ ṇakāraḥ kartavyaḥ . (4.1.150) P II.261.12 - 21 R III.609 - 610 {12/17} phāṇṭāhṛtā bhāryā asya phāṇṭāhṛtabhāryaḥ . (4.1.150) P II.261.12 - 21 R III.609 - 610 {13/17} vṛddhinimittasya iti puṁvadbhāvapratiṣedhaḥ yathā syāt iti . (4.1.150) P II.261.12 - 21 R III.609 - 610 {14/17} uktam vā . (4.1.150) P II.261.12 - 21 R III.609 - 610 {15/17} kim uktam . (4.1.150) P II.261.12 - 21 R III.609 - 610 {16/17} gotrāt yūni astriyām iti vacanāt aprayojanam . (4.1.150) P II.261.12 - 21 R III.609 - 610 {17/17} avaṁśyatvāt vā striyāḥ prayojanam iti . . (4.1.151) P II.262.2 - 11 R III.610 - 611 {1/22} vāmarathasya kaṇvādivat svaravarjam . (4.1.151) P II.262.2 - 11 R III.610 - 611 {2/22} vāmarathasya kaṇvādivadbhāvaḥ vaktavyaḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {3/22} kim aviśeṣeṇa . (4.1.151) P II.262.2 - 11 R III.610 - 611 {4/22} na iti āha . (4.1.151) P II.262.2 - 11 R III.610 - 611 {5/22} svaram varjayitvā . (4.1.151) P II.262.2 - 11 R III.610 - 611 {6/22} kim prayojanam . (4.1.151) P II.262.2 - 11 R III.610 - 611 {7/22} vāmarathyasya chātrāḥ vāmarathāḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {8/22} kaṇvādibhyaḥ gotre iti aṇ yathā syāt . (4.1.151) P II.262.2 - 11 R III.610 - 611 {9/22} yadi kaṇvādivat iti ucyate pratyayāśrayam anatidiṣṭam bhavati . (4.1.151) P II.262.2 - 11 R III.610 - 611 {10/22} tatra kaḥ doṣaḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {11/22} vāmarathāḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {12/22} bahuṣu lopaḥ na prāpnoti . (4.1.151) P II.262.2 - 11 R III.610 - 611 {13/22} vāmarathānām saṅghaḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {14/22} saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ na prāpnoti . (4.1.151) P II.262.2 - 11 R III.610 - 611 {15/22} yadi punaḥ yañvat iti ucyeta . (4.1.151) P II.262.2 - 11 R III.610 - 611 {16/22} evam api prakṛtyāśritam anatidiṣṭam bhavati . (4.1.151) P II.262.2 - 11 R III.610 - 611 {17/22} tatro kaḥ doṣaḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {18/22} vāmarathyasya chātrāḥ vāmarathāḥ . (4.1.151) P II.262.2 - 11 R III.610 - 611 {19/22} kaṇvādibhyaḥ gotre iti aṇ na prāpnoti . (4.1.151) P II.262.2 - 11 R III.610 - 611 {20/22} astu tarhi kaṇvādivat iti eva . (4.1.151) P II.262.2 - 11 R III.610 - 611 {21/22} katham vāmarathāḥ vāmarathānām saṅghaḥ iti . (4.1.151) P II.262.2 - 11 R III.610 - 611 {22/22} yat ayam svaravarjam iti āha tat jñāpayati ācāryaḥ pratyayāśritam api atidiṣṭam bhavati iti . . (4.1.153) P II.262.13 - 20 R III.611 - 612 {1/13} udīcām añvidhau takṣṇaḥ aṇvacanam . (4.1.153) P II.262.13 - 20 R III.611 - 612 {2/13} udīcām añvidhau takṣṇaḥ aṇ vaktavyaḥ . (4.1.153) P II.262.13 - 20 R III.611 - 612 {3/13} tākṣṇaḥ . (4.1.153) P II.262.13 - 20 R III.611 - 612 {4/13} yadi punaḥ ayam takṣanśabdaḥ śivādiṣu paṭhyeta . (4.1.153) P II.262.13 - 20 R III.611 - 612 {5/13} śivādiḥ iti cet ṇyavidhiḥ . (4.1.153) P II.262.13 - 20 R III.611 - 612 {6/13} śivādiḥ iti cet ṇyaḥ vidheyaḥ . (4.1.153) P II.262.13 - 20 R III.611 - 612 {7/13} tākṣṇyaḥ iti . (4.1.153) P II.262.13 - 20 R III.611 - 612 {8/13} siddham tu udīcām vā ṇyavacanāt . (4.1.153) P II.262.13 - 20 R III.611 - 612 {9/13} siddham etat . (4.1.153) P II.262.13 - 20 R III.611 - 612 {10/13} katham . (4.1.153) P II.262.13 - 20 R III.611 - 612 {11/13} udīcām vā ṇyavacanāt . (4.1.153) P II.262.13 - 20 R III.611 - 612 {12/13} udīcām vā ṇyaḥ bhavati iti vaktavyam . (4.1.153) P II.262.13 - 20 R III.611 - 612 {13/13} ṇyena mukte yaḥ yataḥ prāpnoti saḥ tataḥ bhaviṣyati . . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {1/42} kim idam kausalyakārmāryayoḥ vikṛtayoḥ grahaṇam kriyate . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {2/42} evam vikṛtābhyām yathā syāt . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {3/42} atyalpam idam ucyate : kausalyakārmāryābhyām ca iti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {4/42} phiñprakaraṇe dagukosalakarmāracchāgavṛṣaṇām yuṭ ca . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {5/42} phiñprakaraṇe dagukosalakarmāracchāgavṛṣaṇām yuṭ ca iti vaktavyam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {6/42} dagu dāgavyāyaniḥ kosala kausalyāyaniḥ karmāra karmāryāyaṇiḥ chāga chāgyāyaniḥ vṛṣa vārṣyāyaṇiḥ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {7/42} yadi yuṭ kriyate yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {8/42} idam iha sampradhāryam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {9/42} yuṭ kriyatām ādeśaḥ iti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {10/42} kim atra kartavyam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {11/42} paratvāt ādeśaḥ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {12/42} nityaḥ yuṭ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {13/42} kṛte api ādeśe prāpnoti akṛte api prāpnoti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {14/42} yuṭ api anityaḥ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {15/42} anyasya kṛte ādeśe prāpnoti anyasya akṛte . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {16/42} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {17/42} antaraṅgaḥ tarhi yuṭ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {18/42} kā antaraṅgatā . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {19/42} utpattisanniyogena yuṭ ucyate . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {20/42} utpanne pratyaye prakṛtipratyayau āśritya aṅgasya ādeśaḥ ucyate . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {21/42} ādeśaḥ api antaraṅgaḥ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {22/42} katham . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {23/42} vakṣyati etat āyanādiṣu upadeśivadvacanam svarasiddhyartham iti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {24/42} anavakāśaḥ tarhi yuṭ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {25/42} evam tarhi pūrvāntaḥ kariṣyate . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {26/42} yadi pūrvāntaḥ kriyate dāgavyāyaniḥ oḥ guṇaḥ na prāpnoti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {27/42} astu tarhi parādiḥ eva . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {28/42} nanu ca uktam yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {29/42} na eṣaḥ doṣaḥ . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {30/42} siddham tu ādiṣṭasya yuḍvacanāt . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {31/42} siddham etat . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {32/42} katham . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {33/42} ādiṣṭasya yuḍvacanāt . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {34/42} yuṭ ca ādiṣṭasya iti vaktavyam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {35/42} tat tarhi vaktavyam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {36/42} na vaktavyam . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {37/42} cena sanniyogaḥ kariṣyate . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {38/42} yuṭ ca . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {39/42} kim ca . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {40/42} yat ca anyat prāpnoti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {41/42} kim ca anyat prāpnoti . (4.1.155) P II.262.22 - 263.15 R III.612 - 613 {42/42} ādeśaḥ iti . . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {1/38} yadi punaḥ ayam kuṭ parādiḥ kriyeta . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {2/38} kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {3/38} kuṭi sati pratyayādeḥ ādeśaḥ na upapadyate . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {4/38} kim kāraṇam . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {5/38} anāditvāt . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {6/38} kuṭi sati anāditvāt ādeśaḥ na prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {7/38} evam tarhi pūrvāntaḥ kariṣyate . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {8/38} pūrvānte nalopavacanam . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {9/38} yadi pūrvāntaḥ kriyate nalopaḥ vaktavyaḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {10/38} cārmikāyaṇiḥ vārmikāyaṇiḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {11/38} nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {12/38} parādau punaḥ sati nalopaḥ prātipadikāntasya iti nalopaḥ sidhyati . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {13/38} astu tarhi parādiḥ eva . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {14/38} nanu ca uktam kuṭi sati anāditvāt ādeśaḥ na prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {15/38} siddham tu ādiṣṭasya kuḍvacanāt . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {16/38} siddham etat . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {17/38} katham . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {18/38} kuṭ ca ādiṣṭasya iti vaktavyam . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {19/38} tat tarhi vaktavyam . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {20/38} na vaktavyam . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {21/38} cena sanniyogaḥ kariṣyate . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {22/38} kuṭ ca . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {23/38} kim ca . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {24/38} yat ca anyat prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {25/38} kim ca anyat prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {26/38} ādeśaḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {27/38} sidhyati . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {28/38} sūtram tarhi bhidyate . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {29/38} yathānyāsam eva astu . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {30/38} nanu ca uktam pūrvānte nalopavacanam iti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {31/38} kriyate etat nyāse eva carmivarmiṇoḥ nalopaḥ ca iti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {32/38} kāribhyaḥ iñaḥ agotrāt phiñ vipratiṣedhena . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {33/38} kāribhyaḥ iñ bhavati iti etasmāt agotrāt phiñ bhavati vipratiṣedhena . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {34/38} kāribhyaḥ iñ bhavati iti asya avakāśaḥ āyaskāriḥ lauhakāriḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {35/38} phiñaḥ avakāśaḥ tāpasāyaniḥ sāmmitikāyaniḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {36/38} iha ubhayam prāpnoti . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {37/38} nāpitāyaniḥ . (4.1.158) P II.263.17 - 264.10 R III.613 - 614 {38/38} phiñ bhavati vipratiṣedhena . . (4.1.161) P II.264.12 - 21 R III.614 - 615 {1/13} yadi ṣuk pūrvāntaḥ kriyate mānuṣāḥ bahuṣu lopaḥ prāpnoti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {2/13} mānuṣāṇām saṅghaḥ saṅghāṅkalakṣaṇeṣu añyañiñām it aṇ prāpnoti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {3/13} astu tarhi parādiḥ . (4.1.161) P II.264.12 - 21 R III.614 - 615 {4/13} yadi parādiḥ mānuṣī añantāt īkāraḥ na prāpnoti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {5/13} astu tarhi pūrvāntaḥ eva . (4.1.161) P II.264.12 - 21 R III.614 - 615 {6/13} katham mānuṣāḥ mānuṣāṇām saṅghaḥ iti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {7/13} ubhayatra laukikasya gotrasya grahaṇam na ca etat laukikam gotram . (4.1.161) P II.264.12 - 21 R III.614 - 615 {8/13} iha tarhi mānuṣyakam iti halaḥ taddhitasya iti lopaḥ prāpnoti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {9/13} parādau api eṣaḥ doṣaḥ . (4.1.161) P II.264.12 - 21 R III.614 - 615 {10/13} yat hi halaḥ taddhitasya iti halgrahaṇam na tat aṅgaviśeṣaṇam śakyam vijñātum . (4.1.161) P II.264.12 - 21 R III.614 - 615 {11/13} iha tarhi doṣaḥ syāt . (4.1.161) P II.264.12 - 21 R III.614 - 615 {12/13} vṛkāt ṭeṇyaṇ vārkeṇī iti . (4.1.161) P II.264.12 - 21 R III.614 - 615 {13/13} tasmāt ubhābhyām eva vaktavyam prakṛtyā ake rājanyamanuṣyayuvānaḥ iti . . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {1/16} pautraprabhṛteḥ gotrasañjñāyām yasya apatyam tasya pautraprabhṛtisañjñākaraṇam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {2/16} pautraprabhṛteḥ gotrasañjñāyām yasya apatyavivakṣā tasya pautraprabhṛteḥ gotrasañjñā bhavati iti vaktavyam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {3/16} gargaḥ api hi kam cit prati pautraḥ kuśikaḥ api . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {4/16} tatra mā bhūt . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {5/16} tat tarhi vaktavyam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {6/16} na vaktavyam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {7/16} samarthānām prathamāt vā iti vartate . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {8/16} samarthānām prathamasya yat apatyam pautraprabhṛti iti vijñāyate . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {9/16} jīvadvaṁśyam ca kutsitam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {10/16} jīvadvaṁśyam ca kutsitam gotrasañjñam bhavati iti vaktavyam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {11/16} gārgyaḥ tvam jālma . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {12/16} vātsyaḥ tvam jālma . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {13/16} kā punaḥ iha kutsā . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {14/16} pitṛtaḥ loke vyapadeśavatā asvatantreṇa bhavitavyam . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {15/16} yaḥ idānīm pitṛmān svatantraḥ bhavati saḥ ucyate gārgyaḥ tvam asi jālma . (4.1.162) P II.264.23 - 265.8 R III.616 - 617 {16/16} na tvam pitṛtaḥ vyapadeśam arhasi . . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {1/42} jīvati tu vaṁśye yuvā iti pautraprabhṛtyapekṣam ca . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {2/42} jīvati tu vaṁśye yuvā iti pautraprabhṛtyapekṣam ca iti vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {3/42} tat tarhi vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {4/42} na vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {5/42} pautraprabhṛti iti vartate . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {6/42} evam tarhi anvācaṣṭe pautraprabhṛti iti vartate iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {7/42} kim etasya anvākhyāne prayojanam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {8/42} tat ca daivadattyartham . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {9/42} devadattasya apatyam devadattiḥ iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {10/42} anantaram yat apatyam tasya yuvasañjñā mā bhūt iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {11/42} devadattasya tarhi pautre yuvasañjñā prāpnoti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {12/42} etat api pautraprabhṛti bhavati . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {13/42} na pautraprabhṛti iti anena apatyam abhisambadhyate : pautraprabhṛti yat apatyam iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {14/42} kim tarhi . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {15/42} vaṁśye abhisambadhyate : pautraprabhṛtivaṁśye jīvati yat apatyam iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {16/42} evam api devadattasya dvau putra tayoḥ kanīyasi yuvasañjñā prāpnoti bhrātari ca jyāyasi iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {17/42} evam tarhi apatyam eva abhisambadhyate na tu pautraprabhṛtisamānādhikaraṇam apatyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {18/42} na evam vijñāyate pautraprabhṛti yat apatyam iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {19/42} katham tarhi . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {20/42} pautraprabhṛteḥ yat apatyam iti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {21/42} vṛddhasya ca pūjāyām . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {22/42} vṛddhasya ca pūjāyām yuvasañjñā vaktavyā . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {23/42} tatrabhavantaḥ gārgyāyaṇāḥ tatrabhavantaḥ vātsyāyanāḥ . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {24/42} kā punaḥ iha pūjā . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {25/42} yuvatvam loke īpsitam pūjā iti upacaryate . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {26/42} tatrabhavantaḥ yuvatvena upacaryamāṇāḥ prītāḥ bhavanti . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {27/42} āpatyaḥ vā gotram . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {28/42} atha vā āpatyaḥ gotrasañjñaḥ bhavati iti vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {29/42} paramaprakṛteḥ ca āpatyaḥ . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {30/42} paramaprakṛteḥ ca āpatyaḥ bhavati iti vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {31/42} āpatyāt jīvadvaṁśyāt svārthe dvitīyaḥ yuvasañjñaḥ . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {32/42} āpatyāt jīvadvaṁśyāt svārthe dvitīyaḥ pratyayaḥ vaktavyaḥ yuvasañjñaḥ ca bhavati iti vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {33/42} saḥ ca astriyām . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {34/42} saḥ ca astriyām iti vaktavyam . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {35/42} ekogotragrahaṇānarthakyam ca . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {36/42} evam ca kṛtvā ekogotragrahaṇam anarthakam bhavati . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {37/42} bahuvacanalopiṣu ca siddham . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {38/42} bahuvacanalopiṣu ca siddham bhavati . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {39/42} tatra bidāṇām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {40/42} baidaḥ baidau . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {41/42} baidasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ bhaviṣyati . (4.1.163) P II.265.10 - 266.15 R III.617 - 619 {42/42} bidāḥ iti . . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {1/8} anyagrahaṇam kimartham . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {2/8} bhrātari iti vartate . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {3/8} sapiṇḍamātre yathā syāt . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {4/8} atha sthavirataragrahaṇam kimartham . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {5/8} ubhayataḥ viśiṣṭe yathā syāt sthānataḥ vayastaḥ ca . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {6/8} atha jīvati iti vartamāne punaḥ jīvatigrahaṇam kimartham . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {7/8} jīvataḥ jīvati yathā syāt mṛte mā bhūt . (4.1.165.1) P II.266.17 - 20 R III.620 - 621 {8/8} mṛte hi mārgyaḥ mṛtaḥ iti eva bhavitavyam . . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {1/80} atha gotrayūnayoḥ samāveśaḥ bhavati utāho na . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {2/80} kim ca prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {3/80} bāḍham prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {4/80} na hi ayam ekasañjñādhikāraḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {5/80} kim ca ataḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {6/80} gotrayoḥ samāveśe kaḥ doṣaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {7/80} tatkṛtam bhavet . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {8/80} gotrayoḥ samāveśe kaḥ doṣaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {9/80} tatkṛtam prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {10/80} gotrāśrayāḥ vidhayaḥ yūni api prāpnuvanti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {11/80} yāskāyanayaḥ lāhyāyanayaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {12/80} yaskādibhyaḥ gotre iti luk prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {13/80} yaskādiṣu na doṣaḥ asti na yūni iti anuvartanāt . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {14/80} yaskādiṣu na doṣaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {15/80} kim kāraṇam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {16/80} na yūni iti anuvartanāt . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {17/80} na yūni iti tatra anuvartate . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {18/80} kva prakṛtam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {19/80} na taulvalibhyaḥ iti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {20/80} doṣaḥ atribidapañcālāḥ na yūni iti anuvartanāt . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {21/80} yadi na yūni iti anuvartate atrayaḥ bidāḥ pañcālāḥ māṇavakāḥ iti na sidhyati . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {22/80} na eṣaḥ doṣaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {23/80} sambandham anuvartiṣyate . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {24/80} na taulvalibhyaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {25/80} tadrājasya bahuṣu tena eva astriyām luk bhavati taulvalibhyaḥ yūni na . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {26/80} yaskādibhyaḥ gotre luk bhavati yūni na . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {27/80} taulvalibhyaḥ iti nivṛttam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {28/80} yañañoḥ ca atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ ca luk bhavati . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {29/80} yūni na iti nivṛttam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {30/80} iha tarhi kāṇvyayanasya chātrāḥ kāṇvyāyanīyāḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {31/80} kaṇvādibhyaḥ gotre iti aṇ prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {32/80} kaṇvādiṣu na doṣaḥ asti na yūni asti tataḥ param . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {33/80} kaṇvādiṣu doṣaḥ na asti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {34/80} kim kāraṇam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {35/80} na yūni asti tataḥ param . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {36/80} kaṇvādibhyaḥ yaḥ vihitaḥ tadantāt prātipadikāt iti ucyate . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {37/80} yaḥ ca atra kaṇvādibhyaḥ vihitaḥ na tadantam prātipadikam yadantam ca prātipadikam na asau kaṇvādibhyaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {38/80} iha tarhi aupagavasya apatyam aupagaviḥ iti ekaḥ gotre iti etasmāt niyamāt pratyayaḥ na prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {39/80} ekaḥ gotre pratipadam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {40/80} pratipadam atra pratyayāḥ vidhīyante gotrāt yūni astriyām iti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {41/80} tadantāt tarhi anekaḥ pratyayaḥ prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {42/80} gotrāt yūni ca tat smaret . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {43/80} gotrāt yūni astriyām iti tat smaret . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {44/80} kim . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {45/80} ekaḥ iti eva . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {46/80} gotre tarhi aluk uktaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {47/80} saḥ yūni api prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {48/80} astu . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {49/80} punaḥ yūni luk bhaviṣyati . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {50/80} na evam śakyam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {51/80} phakphiñoḥ doṣaḥ syāt . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {52/80} śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ pailasya pailāḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {53/80} phakphiñoḥ anyatarasyām iti anyatarasyām śravaṇam prasajyeta . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {54/80} tasmāt yuvasañjñāyām gotrasañjñāyāḥ pratiṣedhaḥ vaktavyaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {55/80} na vaktavyaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {56/80} tuḥ niyāmakaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {57/80} tuḥ kriyate . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {58/80} saḥ niyāmakaḥ bhaviṣyati : jīvati tu vaṁśye apatyam yuvasañjñam eva bhavati iti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {59/80} yadi tarhi yuvasañjñāyām gotrasañjñā na bhavati ye iṣyante yūni gotrāśrayāḥ vidhayaḥ te na sidhyanti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {60/80} gārgyāyaṇānām samūhaḥ gārgyāyaṇakam gārgyāyaṇānām kim cit gārgyāyaṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {61/80} gotrāśrayaḥ vuñ na prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {62/80} evam tarhi rājanyāt vuñ manuṣyāt ca jñāpakam laukikam param . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {63/80} yat ayam vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {64/80} yuvā ca loke gotram iti ucyate . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {65/80} kimgotraḥ asi māṇavaka . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {66/80} gārgyāyaṇaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {67/80} kimgotraḥ asi māṇavaka . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {68/80} vātsyāyanaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {69/80} yadi etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti gotre iti aṇ prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {70/80} sāmūhikeṣu jñāpakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {71/80} yadi sāmūhikeṣu jñāpakam gārgyāyaṇānām kim cit gārgyāyaṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {72/80} vuñvidhau jñāpakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {73/80} vuñvidhau etat jñāpakam . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {74/80} yadi vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {75/80} astu tarhi aviśeṣeṇa . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {76/80} katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {77/80} iñaḥ gotre iti aṇ prāpnoti . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {78/80} na eṣaḥ doṣaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {79/80} gotreṇa iñam viśeṣayiṣyāmaḥ . (4.1.165.2) P II 266.21- 268.18 R III.621 - 625 {80/80} gotre yaḥ iñ vihitaḥ iti . . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {1/16} kṣatriyāt ekarājāt saṅghapratiṣedhārtham . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {2/16} kṣatriyāt ekarājāt iti vaktavyam . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {3/16} kim prayojanam . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {4/16} saṅghapratiṣedhārtham . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {5/16} saṅghāt mā bhūt . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {6/16} pañcālānām apatyam videhānām apatyam iti . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {7/16} tat tarhi vaktavyam . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {8/16} na vaktavyam . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {9/16} na hi antareṇa bahuṣu lukam pañcālāḥ iti etat bhavati . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {10/16} yaḥ tasmāt utpadyate yuvapratyayaḥ saḥ syāt . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {11/16} yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {12/16} idam tarhi kṣaudrakāṇām apatyam mālavānām apatyam iti . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {13/16} atra api kṣaudrakyaḥ mālakyaḥ iti na etat teṣām dāse vā bhavati karmakare vā . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {14/16} kim tarhi teṣām eva kasmin cit . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {15/16} yāvatā teṣām eva kasmin cit tasmāt utpadyate yuvapratyayaḥ saḥ syāt . (4.1.168.1) P II.268.20 - 269.3 R III.625 - 626 {16/16} yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati . . (4.1.168.2) P II.269.4 - 8 R III.626 {1/7} atha kṣatriyagrahaṇam kimartham . (4.1.168.2) P II.269.4 - 8 R III.626 {2/7} iha mā bhūt . (4.1.168.2) P II.269.4 - 8 R III.626 {3/7} videhaḥ nāma brāhmaṇaḥ tasya apatyam vaidehiḥ . (4.1.168.2) P II.269.4 - 8 R III.626 {4/7} kṣatriyagrahaṇānarthakye ca uktam . (4.1.168.2) P II.269.4 - 8 R III.626 {5/7} kim uktam . (4.1.168.2) P II.269.4 - 8 R III.626 {6/7} ekam tāvat uktam : bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ iti . (4.1.168.2) P II.269.4 - 8 R III.626 {7/7} aparam uktam : anabhidhānāt iti . . (4.1.168.3) P II.269.9 - 13 R III.626 {1/7} kṣatriyasamānaśabdāt janapadāt tasya rājani apatyavat . (4.1.168.3) P II.269.9 - 13 R III.626 {2/7} kṣatriyasamānaśabdāt janapadāt tasya rājani apatyavat pratyayāḥ bhavanti iti vaktavyam . (4.1.168.3) P II.269.9 - 13 R III.626 {3/7} pañcālānām rājā pāñcālaḥ . (4.1.168.3) P II.269.9 - 13 R III.626 {4/7} pūroḥ aṇ vaktavyaḥ . (4.1.168.3) P II.269.9 - 13 R III.626 {5/7} pauravaḥ . (4.1.168.3) P II.269.9 - 13 R III.626 {6/7} pāṇḍoḥ ḍyaṇ vaktavyaḥ . (4.1.168.3) P II.269.9 - 13 R III.626 {7/7} pāṇḍyaḥ . . (4.1.170) P II.269.15 - 24 R III.627 {1/23} aṇaḥ ṇyaṅṇyeñaḥ vipratiṣedhena . (4.1.170) P II.269.15 - 24 R III.627 {2/23} aṇaḥ ṇyaṅ ṇya iñ iti ete bhavanti vipratiṣedhena . (4.1.170) P II.269.15 - 24 R III.627 {3/23} aṇaḥ avakāśaḥ āṅgaḥ vāṅgaḥ . (4.1.170) P II.269.15 - 24 R III.627 {4/23} ñyaṅaḥ avakāśaḥ āmbaṣṭhyaḥ sauvīryaḥ . (4.1.170) P II.269.15 - 24 R III.627 {5/23} iha ubhayam prāpnoti . (4.1.170) P II.269.15 - 24 R III.627 {6/23} dārvyaḥ . (4.1.170) P II.269.15 - 24 R III.627 {7/23} ṇyasya avakāśaḥ nicakaḥ naicakyaḥ . (4.1.170) P II.269.15 - 24 R III.627 {8/23} aṇaḥ saḥ eva . (4.1.170) P II.269.15 - 24 R III.627 {9/23} iha ubhayam prāpnoti . (4.1.170) P II.269.15 - 24 R III.627 {10/23} nīpaḥ naipyaḥ . (4.1.170) P II.269.15 - 24 R III.627 {11/23} iñaḥ avakāśaḥ ājamīḍhiḥ ājakrandiḥ . (4.1.170) P II.269.15 - 24 R III.627 {12/23} aṇaḥ saḥ eva . (4.1.170) P II.269.15 - 24 R III.627 {13/23} iha ubhayam prāpnoti . (4.1.170) P II.269.15 - 24 R III.627 {14/23} budhaḥ baudhiḥ . (4.1.170) P II.269.15 - 24 R III.627 {15/23} ṇyaṅṇyeñaḥ bhavanti vipratiṣedhena . (4.1.170) P II.269.15 - 24 R III.627 {16/23} ñyaṅaḥ kurunādibhyaḥ ṇyaḥ . (4.1.170) P II.269.15 - 24 R III.627 {17/23} ñyaṅaḥ kurunādibhyaḥ ṇyaḥ bhavati vipratiṣedhena . (4.1.170) P II.269.15 - 24 R III.627 {18/23} ñyaṅaḥ avakāśaḥ āvantyaḥ kauntyaḥ . (4.1.170) P II.269.15 - 24 R III.627 {19/23} ṇyasya saḥ eva . (4.1.170) P II.269.15 - 24 R III.627 {20/23} naiśaḥ nāma janapadaḥ . (4.1.170) P II.269.15 - 24 R III.627 {21/23} tasmāt ubhayam prāpnoti . (4.1.170) P II.269.15 - 24 R III.627 {22/23} ṇyaḥ bhavati vipratiṣedhena . (4.1.170) P II.269.15 - 24 R III.627 {23/23} naiśyaḥ . . (4.1.175) P II.270.2 - 4 R III.627 {1/5} kambojādibhyaḥ lugvacanam coḍādyartham . (4.1.175) P II.270.2 - 4 R III.627 {2/5} kambojādibhyaḥ luk vaktavyaḥ . (4.1.175) P II.270.2 - 4 R III.627 {3/5} kim prayojanam . (4.1.175) P II.270.2 - 4 R III.627 {4/5} coḍādyartham . (4.1.175) P II.270.2 - 4 R III.627 {5/5} coḍaḥ kaḍeraḥ keralaḥ . . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {1/10} iha kasmāt na bhavati . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {2/10} āmbaṣṭhyā sauvīryā . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {3/10} ataḥ iti ucyate . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {4/10} na ca eṣaḥ akāraḥ . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {5/10} tadantavidhinā prāpnoti . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {6/10} ataḥ uttaram paṭhati ataḥ iti tadantāgrahaṇam avantyādibhyaḥ lugvacanāt . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {7/10} ataḥ iti tadantasya agrahaṇam . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {8/10} kim kāraṇam . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {9/10} avantyādibhyaḥ lugvacanāt . (4.1.177.1) P II.270.6 - 10 R III.627 - 628 {10/10} yat ayam avantyādibhyaḥ lukam śāsti tat jñāpayati ācāryaḥ na atra tadantavidhiḥ bhavati iti . . (4.1.177.2) P II.270.11 - 14 R III.628 {1/4} parśvādibhyaḥ luk vaktavyaḥ . (4.1.177.2) P II.270.11 - 14 R III.628 {2/4} parśūḥ rakṣāḥ asurī . (4.1.177.2) P II.270.11 - 14 R III.628 {3/4} yaudheyādipratiṣedhaḥ jñāpakaḥ pārśvādilukaḥ . (4.1.177.2) P II.270.11 - 14 R III.628 {4/4} yat ayam na prācyabhargādiyaudheyādibhyaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati parśvādibhyaḥ luk iti . . (4.2.1) P II.271.2 - 5 R III.629 {1/6} rāgāt iti kim . (4.2.1) P II.271.2 - 5 R III.629 {2/6} devadattena raktam vastram . (4.2.1) P II.271.2 - 5 R III.629 {3/6} raktādīnām arthābhidhāne pratyayavidhānāt upādhyānarthakyam . (4.2.1) P II.271.2 - 5 R III.629 {4/6} raktādīnām arthābhidhāne pratyayavidhānāt upādhigrahaṇam anarthakam . (4.2.1) P II.271.2 - 5 R III.629 {5/6} na hi arāgāt utpadyamānena pratyayena arthasya abhidhānam syāt . (4.2.1) P II.271.2 - 5 R III.629 {6/6} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . . (4.2.2) P II.271.7 - 17 R III.629 - 630 {1/20} ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {2/20} ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam kartavyam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {3/20} śākalikam kārdamikam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {4/20} nīlyāḥ an . (4.2.2) P II.271.7 - 17 R III.629 - 630 {5/20} nīlyāḥ an vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {6/20} nīlyā raktam nīlam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {7/20} pītāt kan .pītāt kan vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {8/20} pītena raktam pītakam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {9/20} pītakaśabdaḥ vā prakṛtyantaram . (4.2.2) P II.271.7 - 17 R III.629 - 630 {10/20} tasmāt luk vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {11/20} haridrāmahārajanābhyām añ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {12/20} haridrāmahārajanābhyām añ vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {13/20} hāridram māhārajanam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {14/20} rāgāt iti ucyate . (4.2.2) P II.271.7 - 17 R III.629 - 630 {15/20} tatra idam na sidhyati . (4.2.2) P II.271.7 - 17 R III.629 - 630 {16/20} hāridrau kukkuṭasya pādau . (4.2.2) P II.271.7 - 17 R III.629 - 630 {17/20} kāṣāyau gardabhasya karṇau iti . (4.2.2) P II.271.7 - 17 R III.629 - 630 {18/20} upamānāt siddham . (4.2.2) P II.271.7 - 17 R III.629 - 630 {19/20} haridrau iva haridrau . (4.2.2) P II.271.7 - 17 R III.629 - 630 {20/20} kāṣāyau iva kāṣāyau . . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {1/26} ayuktaḥ ayam nirdeśaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {2/26} yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {3/26} na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {4/26} nitye hi kālanakṣatre . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {5/26} katham tarhi nirdeśaḥ kartavyaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {6/26} nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayavidhānam . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {7/26} nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayaḥ bhavati iti vaktavyam . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {8/26} puṣyeṇa yuktaḥ puṣyayuktaḥ , puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī rātriḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {9/26} tatra uttarapadalopaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {10/26} tatra uttarapadalopaḥ vaktavyaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {11/26} puṣyayuktaśabdāt hi pratyayaḥ vidhīyate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {12/26} liṅgavacanānupapattiḥ ca . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {13/26} liṅgavacanayoḥ ca anupapattiḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {14/26} candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena prāpnoti . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {15/26} kālayogāt siddham . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {16/26} astu nakṣtreṇa yuktaḥ kālaḥ iti eva . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {17/26} nan ca uktam ayuktaḥ ayam nirdeśaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {18/26} yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {19/26} nitye hi kālanakṣatre iti . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {20/26} na eṣaḥ doṣaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {21/26} puṣyasamīpagate candramasi puṣyaśabdaḥ vartate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {22/26} tena tatsañjñakena kālaḥ viśeṣyate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {23/26} tathā ca sampratyayaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {24/26} evam ca kṛtvā loke sampratyayaḥ bhavati . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {25/26} puṣyasamīpagate candramasi vaktāraḥ bhavanti puṣyeṇa adya . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {26/26} maghābhiḥ adya iti . . (4.2.4) P II.272.19 - 273.2 R III.632 {1/20} iha kasmāt na bhavati . (4.2.4) P II.272.19 - 273.2 R III.632 {2/20} pauṣī rātriḥ pauṣam ahaḥ . (4.2.4) P II.272.19 - 273.2 R III.632 {3/20} aviśeṣe iti ucyate . (4.2.4) P II.272.19 - 273.2 R III.632 {4/20} viśeṣaḥ ca atra gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {5/20} rātriḥ iti ukte ahaḥ na iti gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {6/20} ahaḥ iti ukte rātriḥ na iti gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {7/20} iha api tarhi na prāpnoti . (4.2.4) P II.272.19 - 273.2 R III.632 {8/20} adya puṣyaḥ iti . (4.2.4) P II.272.19 - 273.2 R III.632 {9/20} atra api hi viśeṣaḥ gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {10/20} adya iti ukte na hyaḥ na śvaḥ iti . (4.2.4) P II.272.19 - 273.2 R III.632 {11/20} yadi api atra viśeṣaḥ gamyate aviśeṣaḥ api gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {12/20} adya iti ukte na jñāyate rātrau vā divā vā iti . (4.2.4) P II.272.19 - 273.2 R III.632 {13/20} yataḥ aviśeṣaḥ tadāśrayaḥ lup bhaviṣyati . (4.2.4) P II.272.19 - 273.2 R III.632 {14/20} iha api tarhi yadi api viśeṣaḥ gamyate aviśeṣaḥ api tu gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {15/20} rātriḥ iti ukte na jñāyate kadā iti . (4.2.4) P II.272.19 - 273.2 R III.632 {16/20} yataḥ aviśeṣaḥ tadāśrayaḥ lup prāpnoti . (4.2.4) P II.272.19 - 273.2 R III.632 {17/20} evam tarhi nakṣatreṇa yuktaḥ kālaḥ iti anuvartate . (4.2.4) P II.272.19 - 273.2 R III.632 {18/20} nakṣatreṇa yuktasya kālasya aviśeṣe . (4.2.4) P II.272.19 - 273.2 R III.632 {19/20} kaḥ punaḥ kālaḥ nakṣatreṇa yujyate . (4.2.4) P II.272.19 - 273.2 R III.632 {20/20} ahorātraḥ . . (4.2.5) P II.273.4 - 5 R III.632 - 633 {1/5} iha kasmāt na yuktavadbhāvaḥ bhavati . (4.2.5) P II.273.4 - 5 R III.632 - 633 {2/5} śravaṇā rātriḥ . (4.2.5) P II.273.4 - 5 R III.632 - 633 {3/5} nipātanāt etat siddham . (4.2.5) P II.273.4 - 5 R III.632 - 633 {4/5} kim nipātanam . (4.2.5) P II.273.4 - 5 R III.632 - 633 {5/5} phālgunīśravaṇākārttikīcaitrībhyaḥ iti . . (4.2.7) P II.273.7 - 23 R III.633 - 634 {1/29} dṛṣṭam sāma kaleḥ ḍhak . (4.2.7) P II.273.7 - 23 R III.633 - 634 {2/29} dṛṣṭam sāma iti atra kaleḥ ḍhak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {3/29} kalinā dṛṣṭam sāma kāleyam sāma gīyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {4/29} aparaḥ āha : sarvatra agnikalibhyām ḍhak . (4.2.7) P II.273.7 - 23 R III.633 - 634 {5/29} sarvatra agnikalibhyām ḍhak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {6/29} agninā dṛṣṭam sāma āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {7/29} agnau bhavam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {8/29} agneḥ āgatam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {9/29} agneḥ svam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {10/29} agniḥ devatā asya āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {11/29} kalinā dṛṣṭam sāma kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {12/29} kaleḥ āgatam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {13/29} kalau bhavam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {14/29} kaleḥ svam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {15/29} kaliḥ devatā asya kāleyaḥ caruḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {16/29} dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {17/29} dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {18/29} uśanasā dṛṣṭam sāma auśanasam auśanam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {19/29} śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {20/29} tīyāt īkak . (4.2.7) P II.273.7 - 23 R III.633 - 634 {21/29} tīyāt īkak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {22/29} dvaitīyikaḥ tārtīyikaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {23/29} na vidyāyāḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {24/29} vidyāyāḥ na bhavati iti vaktavyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {25/29} dvitīyā vidyā tṛtīyā vidyā iti eva . (4.2.7) P II.273.7 - 23 R III.633 - 634 {26/29} gotrāt aṅkavat iṣyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {27/29} aupagavakam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {28/29} dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {29/29} tīyāt īkak na vidyāyāḥ gotrāt aṅkavat iṣyate . . (4.2.9) P II.274.2 - 8 R III.634 {1/10} kimarthaḥ ḍakāraḥ . (4.2.9) P II.274.2 - 8 R III.634 {2/10} ḍiti iti lopaḥ yathā syāt . (4.2.9) P II.274.2 - 8 R III.634 {3/10} na etat asti prayojanam . (4.2.9) P II.274.2 - 8 R III.634 {4/10} yasyetilopena api etat siddham . (4.2.9) P II.274.2 - 8 R III.634 {5/10} evam tarhi siddhe sati yat yayatau ḍitau karoti tat jñāpayati ācāryaḥ bhavataḥ ete paribhāṣe . (4.2.9) P II.274.2 - 8 R III.634 {6/10} ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam iti . (4.2.9) P II.274.2 - 8 R III.634 {7/10} kim etasya jñāpane prayojanam . (4.2.9) P II.274.2 - 8 R III.634 {8/10} avāmadevyam iti etat siddham bhavati . (4.2.9) P II.274.2 - 8 R III.634 {9/10} siddhe yasyetilopena kimartham yayatau ḍitau . (4.2.9) P II.274.2 - 8 R III.634 {10/10} grahaṇam mā atadarthe bhūt vāmadevasya nañsvare . . (4.2.10) P II.274.10 - 14 R III.635 {1/9} parivṛtaḥ rathaḥ iti tadekāntagrahaṇam . (4.2.10) P II.274.10 - 14 R III.635 {2/9} parivṛtaḥ rathaḥ iti atra tadekāntagrahaṇam kartavyam . (4.2.10) P II.274.10 - 14 R III.635 {3/9} yena parivṛtaḥ rathaḥ rathaikāntaḥ cet saḥ bhavati iti vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {4/9} iha mā bhūt : putraiḥ parivṛtaḥ rathaḥ . (4.2.10) P II.274.10 - 14 R III.635 {5/9} chātraiḥ parivṛtaḥ rathaḥ iti . (4.2.10) P II.274.10 - 14 R III.635 {6/9} tat tarhi vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {7/9} na vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {8/9} kasmāt na bhavati : putraiḥ parivṛtaḥ rathaḥ , chātraiḥ parivṛtaḥ rathaḥ iti . (4.2.10) P II.274.10 - 14 R III.635 {9/9} anabhidhānāt . . (4.2.11) P II.274.16 - 17 R III.635 {1/4} ayam yogaḥ śakyaḥ avaktum . (4.2.11) P II.274.16 - 17 R III.635 {2/4} katham pāṇḍukambalī pāṇḍukambalinau pāṇḍukambalinaḥ iti . (4.2.11) P II.274.16 - 17 R III.635 {3/4} ininā etat matvarthīyena siddham . (4.2.11) P II.274.16 - 17 R III.635 {4/4} pāṇḍukambalaḥ asya asti iti pāṇḍukambalī . . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {1/10} kaumārāpūrvavacane iti ubhayataḥ striyāḥ apūrvatve . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {2/10} kaumārāpūrvavacane iti atra ubhayataḥ striyāḥ apūrvatve iti vaktavyam . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {3/10} apūrvapatim kumārīm upapannaḥ kaumāraḥ bhartā . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {4/10} kumārī apūrvapatiḥ patim upapannā kaumārī bhāryā . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {5/10} kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām bhavati iti vā . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {6/10} atha vā kumāryām bhavaḥ kaumāraḥ . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {7/10} yadi evam kaumārī bhāryā iti na sidhyati . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {8/10} puṁyogāt stryabhidhānam . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {9/10} puṁyogāt stryabhidhānam bhaviṣyati . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {10/10} kaumārasya bhāryā kaumārī iti . . (4.2.21) P II.275.7 - 13 R III.636 - 637 {1/13} sā asmin paurṇamāsī iti sañjñāgrahaṇam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {2/13} sā asmin paurṇamāsī iti sañjñāgrahaṇam kartavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {3/13} asañjñāyām garīyān upsaṁyogaḥ . (4.2.21) P II.275.7 - 13 R III.636 - 637 {4/13} akriyamāṇe hi sañjñāgrahaṇe garīyān upsaṁyogaḥ kartavyaḥ syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {5/13} māsārdhamāsayoḥ iti vaktavyam syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {6/13} iha mā bhūt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {7/13} pauṣī paurṇamāsī asmin pañcadaśarātre daśarātre iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {8/13} saṁvatsaraparvaṇi iti ca vaktavyam syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {9/13} bhṛtakamāse mā bhūt iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {10/13} tat tarhi vaktavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {11/13} na vaktavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {12/13} itikaraṇaḥ kriyate . (4.2.21) P II.275.7 - 13 R III.636 - 637 {13/13} tataḥ cet vivakṣā . . (4.2.25) P II.275.15 - 21 R III.637 - 638 {1/11} yasya iti lopaḥ kasmāt na bhavati . (4.2.25) P II.275.15 - 21 R III.637 - 638 {2/11} ikāroccāraṇasāmarthyāt . (4.2.25) P II.275.15 - 21 R III.637 - 638 {3/11} atha yat kāyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . (4.2.25) P II.275.15 - 21 R III.637 - 638 {4/11} yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {5/11} atha na kimaḥ kāya anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {6/11} yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {7/11} sarvasya hi sarvanāmasañjñā kriyate . (4.2.25) P II.275.15 - 21 R III.637 - 638 {8/11} sarvaḥ ca prajāpatiḥ prajāpatiḥ ca kaḥ . (4.2.25) P II.275.15 - 21 R III.637 - 638 {9/11} aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {10/11} sañjñopasarjanayoḥ hi sarvanāmasañjñā pratiṣidhyate . (4.2.25) P II.275.15 - 21 R III.637 - 638 {11/11} sañjñā ca eṣā tatrabhavataḥ . . (4.2.27) P II.276.2 - 4 R III.638 {1/6} atha yat aponaptriyam apānnaptriyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . (4.2.27) P II.276.2 - 4 R III.638 {2/6} aponapāte anubrūhi . (4.2.27) P II.276.2 - 4 R III.638 {3/6} apānnapāte anubrūhi . (4.2.27) P II.276.2 - 4 R III.638 {4/6} aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati . (4.2.27) P II.276.2 - 4 R III.638 {5/6} pratyayasanniyogena ṛkārāntatvam ucyate . (4.2.27) P II.276.2 - 4 R III.638 {6/6} tena asati pratyaye na bhavitavyam . . (4.2.28) P II.276.6 - 10 R III.639 {1/6} chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam . (4.2.28) P II.276.6 - 10 R III.639 {2/6} chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam kartavyam . (4.2.28) P II.276.6 - 10 R III.639 {3/6} paiṅgākṣīputrīyam tārṇabindavīyam . (4.2.28) P II.276.6 - 10 R III.639 {4/6} śatarudrāt gha ca . (4.2.28) P II.276.6 - 10 R III.639 {5/6} śatarudrāt ghapratyayaḥ vaktavyaḥ chaḥ ca vaktavyaḥ . (4.2.28) P II.276.6 - 10 R III.639 {6/6} śatarudriyam śatarudrīyam . . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {1/18} katham idam vijñāyate : bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {2/18} āhosvit kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {3/18} kaḥ ca atra viśeṣaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {4/18} kālebhyaḥ bhave pratyayamātraprasaṅgaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {5/18} yadi vijñāyate bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti pratyayamātram prāpnoti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {6/18} yaḥ kālebhyaḥ bhave tasya vidhāne prātipadikamātrāt prasaṅgaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {7/18} atha vijñāyate kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti prātipadikamātrāt prāpnuvanti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {8/18} siddham tu ubhayanirdeśāt . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {9/18} siddham etat . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {10/18} katham . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {11/18} ubhayanirdeśāt . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {12/18} ubhayanirdeśaḥ kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {13/18} kālebhyaḥ bhavavat kālebhyaḥ iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {14/18} saḥ tarhi ubhayanirdeśaḥ kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {15/18} na kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {16/18} bhavavat iti vatinā nirdeśaḥ ayam . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {17/18} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhave pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa sā asya devatā iti asmin arthe bhavanti tataḥ amī bhavavat kṛtāḥ syuḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {18/18} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī bhavavat kṛtāḥ syuḥ . . (4.2.35) P II.277.7 - 11 R III.640 {1/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam . (4.2.35) P II.277.7 - 11 R III.640 {2/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam kartavyam . (4.2.35) P II.277.7 - 11 R III.640 {3/7} navayajñaḥ vartate asmin kāle nāvayajñikaḥ . (4.2.35) P II.277.7 - 11 R III.640 {4/7} pākayajñikaḥ . (4.2.35) P II.277.7 - 11 R III.640 {5/7} pūrṇamāsāt aṇ . (4.2.35) P II.277.7 - 11 R III.640 {6/7} pūrṇamāsāt aṇ vaktavyaḥ . (4.2.35) P II.277.7 - 11 R III.640 {7/7} pūrṇamāsaḥ vartate asmin kāle paurṇamāsī tithiḥ . . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {1/26} pitṛvyamātula iti kim nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {2/26} pitṛmātṛbhyām bhrātari vyaḍḍulacau . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {3/26} pitṛmātṛbhyām bhrātari vyaḍḍulacau pratyayau nipātyete . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {4/26} pituḥ bhrātā pitṛvyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {5/26} mātuḥ bhrātā mātulaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {6/26} mātāmahapitāmaheti kim nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {7/26} mātṛpitṛbhyām pitari ḍāmahac . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {8/26} mātṛpitṛbhyām pitari ḍāmahacpratyayaḥ nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {9/26} mātuḥ pitā mātāmahaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {10/26} pituḥ pitā pitāmahaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {11/26} mātari ṣit ca . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {12/26} ṣit ca vaktavyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {13/26} mātāmahī pitāmahī . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {14/26} mahaḥ vā chandasi ānaṅaḥ avagrahadarśanāt . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {15/26} mahaḥ vā punaḥ eṣaḥ bhaviṣyati chandasi ānaṅaḥ avagrahadarśanāt . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {16/26} chandasi ānaṅaḥ avagrahaḥ dṛśyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {17/26} pitā-mahaḥ iti . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {18/26} aveḥ dugdhe soḍhadūsamarīsacaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {19/26} aveḥ dugdhe soḍhadūsamarīsacaḥ iti ete pratyayāḥ vaktavyāḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {20/26} avisoḍham avidūsam avimarīsam . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {21/26} tilāt niṣphalāt piñjapejau . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {22/26} tilāt niṣphalāt piñjapejau vaktavyau . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {23/26} tilapiñjaḥ tilapejaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {24/26} piñjaḥ chandasi ḍit ca . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {25/26} piñjaḥ chandasi ḍit ca vaktavyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {26/26} tilapiñjam daṇḍānatam . . (4.2.38) P II.278.12 - 17 R III.642 {1/11} kimartham bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ iti eva siddham . (4.2.38) P II.278.12 - 17 R III.642 {2/11} na sidhyati . (4.2.38) P II.278.12 - 17 R III.642 {3/11} anudāttādilakṣaṇaḥ añ prāptaḥ . (4.2.38) P II.278.12 - 17 R III.642 {4/11} tadbādhanārtham . (4.2.38) P II.278.12 - 17 R III.642 {5/11} ataḥ uttaram paṭhati : bhikṣādiṣu yuvatigrahaṇānarthakyam puṁvadbhāvasya siddhatvāt pratyayavidhau . (4.2.38) P II.278.12 - 17 R III.642 {6/11} bhikṣādiṣu yuvatigrahaṇam anarthakam . (4.2.38) P II.278.12 - 17 R III.642 {7/11} kim kāraṇam . (4.2.38) P II.278.12 - 17 R III.642 {8/11} puṁvadbhāvasya siddhatvāt pratyayavidhau . (4.2.38) P II.278.12 - 17 R III.642 {9/11} puṁvadbhāvaḥ atra bhaviṣyate bhasa aḍhe taddhite puṁvat bhavati iti . (4.2.38) P II.278.12 - 17 R III.642 {10/11} siddhaḥ ca pratyayavidhau . (4.2.38) P II.278.12 - 17 R III.642 {11/11} saḥ ca siddhaḥ pratyayavidhau . . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {1/19} vṛddhāt ca iti vaktavyam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {2/19} vṛddhānām samūhaḥ vārdhakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {3/19} añaḥ vuñ pūrvavipratiṣiddham . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {4/19} añaḥ vuñ bhavati pūrvavipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {5/19} añaḥ avakāśaḥ kapota kāpotam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {6/19} vuñaḥ avakāśaḥ glucukāyani glaucukāyanakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {7/19} iha ubhayam prāpnoti aupagavakam kāpaṭavakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {8/19} vuñ bhavati pūrvavipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {9/19} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {10/19} na vaktavyaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {11/19} vakṣyati etat pūrvaḥ api vuñ param añam bādhate iti . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {12/19} atha vā iṣṭavācī paraśabdaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {13/19} vipratiṣedhe param yat iṣṭam tat bhavati iti . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {14/19} ṭhak tu vipratiṣedhāt . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {15/19} ṭhak tu bhavati vipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {16/19} ṭhakaḥ avakāśaḥ saktu sāktukam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {17/19} añaḥ saḥ eva . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {18/19} iha ubhayam prāpnoti āpūpikam śāṣkulikam maudikam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {19/19} ṭhak bhavati vipratiṣedhena . . (4.2.40) P II.279.9 R III.643 {1/2} gaṇikāyaḥ ca iti vaktavyam . (4.2.40) P II.279.9 R III.643 {2/2} gaṇikānām samūhaḥ gāṇikyam . . (4.2.42) P II.279.11 - 17 R III.643 {1/10} kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate . (4.2.42) P II.279.11 - 17 R III.643 {2/10} na hi asti viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā . (4.2.42) P II.279.11 - 17 R III.643 {3/10} tat eva rūpam saḥ eva svaraḥ . (4.2.42) P II.279.11 - 17 R III.643 {4/10} evam tarhi siddhe sati yat brāhmaṇādibhyaḥ yanam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . (4.2.42) P II.279.11 - 17 R III.643 {5/10} kim etasya jñāpane prayojanam . (4.2.42) P II.279.11 - 17 R III.643 {6/10} yanprakaraṇe pṛṣṭhāt upasaṅkhyānam iti codayiṣyati . (4.2.42) P II.279.11 - 17 R III.643 {7/10} tan na kartavyam bhavati . (4.2.42) P II.279.11 - 17 R III.643 {8/10} yanprakaraṇe pṛṣṭhāt upasaṅkhyānam . (4.2.42) P II.279.11 - 17 R III.643 {9/10} yanprakaraṇe pṛṣṭhāt upasaṅkhyānam kartavyam . (4.2.42) P II.279.11 - 17 R III.643 {10/10} pṛṣṭhānām samūhaḥ pṛṣṭhyaḥ ṣaḍahaḥ . . (4.2.43) P II.279.19 - 280.6 R III.644 {1/14} gajasahāyābhyām ca iti vaktavyam . (4.2.43) P II.279.19 - 280.6 R III.644 {2/14} gajatā sahāyatā . (4.2.43) P II.279.19 - 280.6 R III.644 {3/14} ahnaḥ khaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {4/14} ahnaḥ khaḥ vaktavyaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {5/14} ahnām samūhaḥ ahīnaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {6/14} kratau . (4.2.43) P II.279.19 - 280.6 R III.644 {7/14} kratau iti vaktavyam . (4.2.43) P II.279.19 - 280.6 R III.644 {8/14} iha mā bhūt . (4.2.43) P II.279.19 - 280.6 R III.644 {9/14} āhnāya dhūtapāpmānaḥ bhāskarāḥ jātamṛtyavaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {10/14} parśvāḥ saṇ . (4.2.43) P II.279.19 - 280.6 R III.644 {11/14} parśvāḥ saṇ vaktavyaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {12/14} parśūnām samūhaḥ pārśvam . (4.2.43) P II.279.19 - 280.6 R III.644 {13/14} yadi saṇ kriyate itsañjñā na prāpnoti . (4.2.43) P II.279.19 - 280.6 R III.644 {14/14} evam tarhi ṇas vaktavyaḥ . . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {1/52} khaṇḍikā śuka ulūka . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {2/52} kimartham kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {3/52} na sidhyati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {4/52} cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {5/52} cā́ṣeṇa kikidīvínā . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {6/52} yát úlūkaḥ vádati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {7/52} na etayoḥ chandasi sāmūhikaḥ dṛśyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {8/52} yatra ca dṛśyate tatra etau anudāttādī . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {9/52} idam tarhi prayojanam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {10/52} ayam aulūkyaḥ gotram . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {11/52} tatra gotrāśrayaḥ vuñ prāptaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {12/52} tadbādhanārtham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {13/52} etat api na asti prayojanam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {14/52} bahuvacanāntānām sāmūhikaḥ bahuṣu ca luk . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {15/52} tatra luki kṛte anudāttādeḥ iti eva siddham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {16/52} na sidhyati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {17/52} gotre aluk aci iti aluk prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {18/52} añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {19/52} anudāttādeḥ iti eva añ siddhaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {20/52} kimartham kṣudramālavaśabdaḥ khaṇḍikādiṣu paṭhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {21/52} gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {22/52} gotrāt vuñ na ca tat gotram . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {23/52} gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ gotram . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {24/52} na ca gotrasamudāyaḥ gotragrahaṇena gṛhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {25/52} tat yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {26/52} kāśikosalīyāḥ iti vuñ na bhavati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {27/52} tadantavidhinā prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {28/52} tadantāt na saḥ sarvataḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {29/52} parigaṇiteṣu kāryeṣu tadantavidhiḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {30/52} na ca idam tatra parigaṇyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {31/52} jñāpakam syāt tadantatve . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {32/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {33/52} tathā ca āpiśaleḥ vidhiḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {34/52} evam ca kṛtvā āpiśaleḥ ācāryasya vidhiḥ upapannaḥ bhavati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {35/52} dhenuḥ anañi kam utpādayati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {36/52} dhenūnām samūhaḥ dhainukam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {37/52} anañi iti kim . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {38/52} adhenūnām samūhaḥ ādhenavam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {39/52} senāyām niyamārtham vā . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {40/52} atha vā niyamārthaḥ ayam ārambhaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {41/52} kṣudrakamālavaśabdāt senāyām eva . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {42/52} kva mā bhūt . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {43/52} kṣaudrakamālavakam anyat iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {44/52} yathā bādhyeta vā añ vuñā . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {45/52} atha vā jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {46/52} nanu ca uktam gotrāt vuñ na ca tat gotram iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {47/52} tadantavidhinā prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {48/52} nanu ca uktam tadantāt na saḥ sarvataḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {49/52} jñāpakam syāt tadantatve . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {50/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {51/52} katham punaḥ etat ubhayam śakyam jñāpayitum bhavati ca tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {52/52} ubhayam jñāpyate . . (4.2.45.2) P II.281.15 - 17 R III.647 {1/5} añprakaraṇe kṣudrakamālavāt senāsañjñāyām . (4.2.45.2) P II.281.15 - 17 R III.647 {2/5} añprakaraṇe kṣudrakamālavāt senāsañjñāyām iti vaktavyam . (4.2.45.2) P II.281.15 - 17 R III.647 {3/5} kṣaudrakamālavī senā cet . (4.2.45.2) P II.281.15 - 17 R III.647 {4/5} kva mā bhūt . (4.2.45.2) P II.281.15 - 17 R III.647 {5/5} kṣaudrakamālavakam anyat . . (4.2.49) P II.281.19 - 25 R III.647 - 648 {1/11} pāśa tṛṇa dhūma vāta . (4.2.49) P II.281.19 - 25 R III.647 - 648 {2/11} pṛthagvātādarśanāt asamūhaḥ . (4.2.49) P II.281.19 - 25 R III.647 - 648 {3/11} pṛthagvātādarśanāt ayuktaḥ ayam sāmūhikaḥ . (4.2.49) P II.281.19 - 25 R III.647 - 648 {4/11} na hi pṛthak vātāḥ dṛśyante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {5/11} na tarhi idānīm bhavati vātyā iti . (4.2.49) P II.281.19 - 25 R III.647 - 648 {6/11} bhavati . (4.2.49) P II.281.19 - 25 R III.647 - 648 {7/11} śīghratve tu . (4.2.49) P II.281.19 - 25 R III.647 - 648 {8/11} śīghraḥ vātaḥ vātyā . (4.2.49) P II.281.19 - 25 R III.647 - 648 {9/11} atha vā pṛthak vātāḥ api dṛśyante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {10/11} tat yathā pūrvaḥ vātaḥ uttaraḥ vātaḥ sarvataḥ vātaḥ . (4.2.49) P II.281.19 - 25 R III.647 - 648 {11/11} vātāḥ vāntu diśaḥ daśa . . (4.2.50 - 51) P II.282.3 - 4 R III.648 {1/3} khalādibhaḥ iniḥ . (4.2.50 - 51) P II.282.3 - 4 R III.648 {2/3} khalādibhaḥ iniḥ vaktavyaḥ . (4.2.50 - 51) P II.282.3 - 4 R III.648 {3/3} khalinī ūhinī kunduminī iti . . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {1/25} viṣayābhidhāne janapade luP bahuvacanaviṣayāt . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {2/25} viṣayābhidhāne janapade lup bahuvacanaviṣayāt vaktavyaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {3/25} aṅgānām viṣayaḥ aṅgāḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {4/25} vaṅgāḥ suhmāḥ puṇḍrāḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {5/25} gāndhāryādibhyaḥ vā . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {6/25} gāndhāryādibhyaḥ vā iti vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {7/25} gāndhāraḥ gāndhārayaḥ vāsātaḥ vasātayaḥ śaibaḥ śibayaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {8/25} rājanyādibhyaḥ vā vuñ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {9/25} rājanyādibhyaḥ vā vuñ vaktavyaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {10/25} rājanyāḥ rājanyakaḥ daivayātavaḥ daivayātavakaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {11/25} bailvavanādibhyaḥ nityam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {12/25} bailvavanādibhyaḥ nityam iti vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {13/25} bailvavanakaḥ āmbarīṣaputrakaḥ ātmakāmeyakaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {14/25} tat tarhi bahu vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {15/25} na vā abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lubviṣayavivakṣāyām pratyayaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {16/25} na vā vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {17/25} kim kāraṇam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {18/25} abhidheyasya nivāsaviṣayatvāt . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {19/25} yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {20/25} abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ bhaviṣyati . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {21/25} idam tarhi prayojanam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {22/25} etat jñāsyāmi iha nityaḥ vidhiḥ iha vibhāṣā iti . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {23/25} etat api na asti prayojanam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {24/25} yāvatā yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {25/25} abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ . . (4.2.55) P II.283.5 - 7 R III.650 {1/3} chandasaḥ pratyayavidhāne napuṁsakāt svārthe upasaṅkhyānam . (4.2.55) P II.283.5 - 7 R III.650 {2/3} chandasaḥ pratyayavidhāne napuṁsakāt svārthe upasaṅkhyānam kartavyam . (4.2.55) P II.283.5 - 7 R III.650 {3/3} triṣṭup eva traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva jāgatam . . (4.2.59) P II.283.9 - 11 R III.650 - 651 {1/3} kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte vetti api asau yaḥ tu vetti adhīte api asau . (4.2.59) P II.283.9 - 11 R III.650 - 651 {2/3} na etayoḥ āvaśyakaḥ samāveśaḥ . (4.2.59) P II.283.9 - 11 R III.650 - 651 {3/3} bhavati hi kaḥ cit sampāṭham paṭhati na ca vetti kaḥ cit ca vetti na ca sampāṭham paṭhati . . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {1/49} ukthādi iti ucyate . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {2/49} kāni ukthāni . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {3/49} sāmāni . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {4/49} yadi evam sāmagamātre aukthikaḥ iti prāpnoti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {5/49} na eṣaḥ doṣaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {6/49} tādarthyāt tācchabdyam bhaviṣyati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {7/49} ukthārtham uktham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {8/49} iha ukthāni adhīte aukthikaḥ yajñam adhīte yājñikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {9/49} yaḥ idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {10/49} aukthikaḥ yājñikaḥ iti eva bhavitavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {11/49} katham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {12/49} tasyedampratyayāt luk . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {13/49} tasyedampratyayāt luk . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {14/49} tasyedampratyayasya ca . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {15/49} saḥ tarhi vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {16/49} na vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {17/49} iha asmābhiḥ traiśabdyam sādhyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {18/49} ukthāni adhīte aukthikyam adhīte aukthikaḥ iti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {19/49} tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {20/49} tat yathā aveḥ māṁsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {21/49} evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {22/49} aukthikyam adhīte iti vigṛhya vākyam eva . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {23/49} vidyālakṣaṇakalpasūtrāntāt akalpādeḥ ikak smṛtaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {24/49} vidyā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {25/49} vāyasavidyakaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {26/49} vidyā lakṣaṇa golakṣaṇikaḥ āśvalakṣaṇikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {27/49} lakṣaṇa . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {28/49} kalpa . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {29/49} pārāśarakalpikaḥ pārakalpikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {30/49} kalp . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {31/49} sūtra . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {32/49} vārttikasūtrikaḥ sāṅgrahasūtrikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {33/49} akalpādeḥ iti kimartham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {34/49} kālpasūtraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {35/49} vidyā ca anaṅgakṣatradharmatripūrvā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {36/49} vidyā ca anaṅgakṣatradharmatripūrvā iti vaktavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {37/49} āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ traividyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {38/49} ākhyānākhyāyiketihāsapurāṇebhyaḥ ca ṭhak vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {39/49} yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {40/49} ākhyāna . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {41/49} ākhyāyikā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {42/49} vāsavadattikaḥ saumanottarikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {43/49} aitihāsikaḥ paurāṇikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {44/49} sarvasādeḥ dvigoḥ ca laḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {45/49} sarvasādeḥ dvigoḥ ca laḥ vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {46/49} sarvavedaḥ sarvatantraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {47/49} savārttikaḥ sasaṅgrahaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {48/49} pañcakalpaḥ dvitantraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {49/49} anusūḥ lakṣyalakṣaṇe sarvasādeḥ dvigoḥ ca laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ . . (4.2.62) P II.284.17 - 18 R III.654 {1/3} ayam yogaḥ śakyaḥ avaktum . (4.2.62) P II.284.17 - 18 R III.654 {2/3} katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ . (4.2.62) P II.284.17 - 18 R III.654 {3/3} ininā eva matvarthīyena siddham . . (4.2.63) P II.284.20 - 22 R III.654 {1/5} ayuktaḥ ayam nirdeśaḥ . (4.2.63) P II.284.20 - 22 R III.654 {2/5} adhīte iti vartate na ca vasantaḥ nāma adhyayanam asti . (4.2.63) P II.284.20 - 22 R III.654 {3/5} na eṣaḥ doṣaḥ . (4.2.63) P II.284.20 - 22 R III.654 {4/5} sāhacaryāt tācchabdyam bhaviṣyati . (4.2.63) P II.284.20 - 22 R III.654 {5/5} vasantasahacaritam adhyayanam vasante adhyayanam iti . . (4.2.64) P II.284.24 R III.654 {1/3} ayuktaḥ ayam nirdeśaḥ . (4.2.64) P II.284.24 R III.654 {2/3} prauktāt iti bhavitavyam . (4.2.64) P II.284.24 R III.654 {3/3} sautraḥ nirdeśaḥ . . (4.2.65) P II.285.2 R III.655 {1/3} saṅkhyāprakṛteḥ iti vaktavyam . (4.2.65) P II.285.2 R III.655 {2/3} iha mā bhūt . (4.2.65) P II.285.2 R III.655 {3/3} māhāvārttikaḥ kālapakaḥ . . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {1/31} kimartham idam ucyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {2/31} anyatra abhidheyasya anityatvāt chandobrāhmaṇānām tadviṣayavacanam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {3/31} anyatra abhidheyam anityam bhavati . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {4/31} pāṇinīyam iti vā bhavati pāṇinīyāḥ iti vā . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {5/31} anyatra abhidheyasya anityatvāt chandobrāhmaṇānām api anityatā prāpnoti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {6/31} iṣyate ca tadviṣayatā eva syāt iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {7/31} tat ca antareṇa yatnam na sidhyati iti chandobrāhmaṇānām tadviṣayavacanam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {8/31} evamartham idam ucyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {9/31} asti prayojanam etat . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {10/31} kim tarhi iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {11/31} tatra yathādhikāram tadviṣayaprasaṅgaḥ . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {12/31} tatra yathādhikāram tadviṣayatā prāpnoti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {13/31} adhīte veda iti vartate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {14/31} tena adhyetṛveditroḥ eva tadviṣayatā syāt . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {15/31} ye anye upacārāḥ tatra na syāt . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {16/31} yathā iha bhavati pāṇinīyam mahat suvihitam iti evam iha api syāt kaṭham mahat suvihitam iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {17/31} siddham tu proktādhikāre tadviṣayavacanāt . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {18/31} siddham etat . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {19/31} katham . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {20/31} proktādhikāre eva tadviṣayatā vaktavyā . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {21/31} tena proktam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {22/31} chandobrāhmaṇāni adhyetṛveditroḥ eva iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {23/31} tat tarhi adhyetṛveditṛgrahaṇam kartavyam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {24/31} nanu ca iha api kriyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {25/31} parārtham etad bhavati tat adhīte tat veda iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {26/31} evam tarhi yāvat iha chandobrāhmaṇagrahaṇam tāvat atra adhyetṛveditṛgrahaṇam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {27/31} nanu ca tatra api kriyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {28/31} parārtham tat bhaviṣyati . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {29/31} purāṇprokteṣu brāhmaṇakalpeṣu śaunakādibhyaḥ chandasi iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {30/31} iha vā chandobrāhmaṇagrahaṇam kriyate tatra vā adhyetṛveditṛgrahaṇam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {31/31} kaḥ nu atra viśeṣaḥ . . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {1/34} yājñavakkyādibhyaḥ pratiṣedhaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {2/34} yājñavakyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {3/34} yājñavalkāni brāhmaṇāni . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {4/34} saulabhāni . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {5/34} kim proktādhikāre tadviṣayatā kriyate iti ataḥ yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {6/34} na iti āha . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {7/34} sarvathā yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {8/34} iniḥ vā prokte tadviṣayaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {9/34} atha vā iniḥ prokte tadviṣayaḥ bhavati iti vaktavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {10/34} yadi iniḥ prokte tadviṣayaḥ bhavati iti ucyate paiṅgī kalpaḥ atra api prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {11/34} kāśyapakauśikagrahaṇam ca kalpe niyamārtham . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {12/34} kāśyapakauśikagrahaṇam ca kalpe niyamārtham draṣṭavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {13/34} kāśyapakauśikābhyām eva iniḥ kalpe tadviṣayaḥ bhavati na anyebhyaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {14/34} evam api chaṇādīnām tadviṣayatā na prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {15/34} taittirīyāḥ vāratantavīyāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {16/34} yadi punaḥ chaṇādayaḥ prokte tadviṣayāḥ bhavanti iti ucyeta . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {17/34} evam api paiṅgī kalpaḥ atra api prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {18/34} kāśyapakauśikagrahaṇam ca kalpe niyamārtham iti eva . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {19/34} evam api autsargikāṇām tadviṣayatā na prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {20/34} krauḍāḥ kāṅkatāḥ maudāḥ paippalādāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {21/34} chaṇādayaḥ ca api autsargikān adhyetṛveditroḥ eva bādheran . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {22/34} ye anye upacārāḥ tatra na bādheran . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {23/34} tittiriṇā proktāḥ ślokāḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {24/34} asti tarhi aviśeṣeṇa . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {25/34} nanu ca uktam yājñavakyādibhyaḥ pratiṣedhaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {26/34} vakṣyati etat . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {27/34} yājñavakyādibhyaḥ pratiṣedhaḥ tulyakālatvāt iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {28/34} tatra eva vaktavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {29/34} tadviṣayatā ca na bhavati iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {30/34} katham kāśyapinaḥ kauśikinaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {31/34} iniḥ prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam kalpe niyamārtham draṣṭavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {32/34} tat eva idānīm vidhyartham bhaviṣyati . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {33/34} katham pārāśariṇaḥ bhikṣavaḥ śailālinaḥ naṭāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {34/34} atra api tadviṣayatā ca iti anuvartiṣyate . . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {1/21} kim punaḥ ayam ekaḥ yogaḥ āhosvit nānāyogāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {2/21} kim ca ataḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {3/21} yadi ekaḥ yogaḥ uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {4/21} na hi ekayoge anuvṛttiḥ bhavati . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {5/21} katham jñāyate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {6/21} yat ayam tat adhīte tat veda iti dviḥ tadgrahaṇam karoti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {7/21} atha nānāyogāḥ oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {8/21} yathā icchasi tathā astu . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {9/21} astu tāvat ekaḥ yogaḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {10/21} nanu ca uktam uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {11/21} na hi ekayoge anuvṛttiḥ bhavati iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {12/21} ekayoge api anuvṛttiḥ bhavati . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {13/21} katham jñāyate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {14/21} yat ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam na karoti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {15/21} katham tat adhīte tat veda iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {16/21} pramādakṛtam ācāryasya śakyam akartum . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {17/21} atha vā punaḥ santu nānāyogāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {18/21} nanu ca uktam oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {19/21} na eṣaḥ doṣaḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {20/21} goyūthavat adhikārāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {21/21} tat yathā goyūtham ekadaṇḍapraghaṭṭitam sarvam samam ghoṣam gacchati tadvat adhikārāḥ . . (4.2.71) P II.287.13 - 16 R III.661 {1/7} oḥ añvidheḥ nadyām matuP vipratiṣiddham . (4.2.71) P II.287.13 - 16 R III.661 {2/7} oḥ añvidheḥ nadyām matup bhavati vipratiṣedhena . (4.2.71) P II.287.13 - 16 R III.661 {3/7} oḥ añaḥ avakāśahḥ kannatu kānnavatam . (4.2.71) P II.287.13 - 16 R III.661 {4/7} matupaḥ avakāśaḥ udumbarāvatī maśakāvatī . (4.2.71) P II.287.13 - 16 R III.661 {5/7} iha ubhayam prāpnoti . (4.2.71) P II.287.13 - 16 R III.661 {6/7} ikṣumatī drumatī . (4.2.71) P II.287.13 - 16 R III.661 {7/7} matup bhavati vipratiṣedhena . . (4.2.72) P II.287.18 - 21 R III.661 - 662 {1/10} aṅgagrahaṇam kimartham . (4.2.72) P II.287.18 - 21 R III.661 - 662 {2/10} yathā bahvajgrahaṇam aṅgaviśeṣaṇam vijñāyeta . (4.2.72) P II.287.18 - 21 R III.661 - 662 {3/10} bahvacaḥ aṅgāt iti . (4.2.72) P II.287.18 - 21 R III.661 - 662 {4/10} atha akriyamāṇe aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam syāt . (4.2.72) P II.287.18 - 21 R III.661 - 662 {5/10} matvantaviśeṣaṇam . (4.2.72) P II.287.18 - 21 R III.661 - 662 {6/10} tatra kaḥ doṣaḥ . (4.2.72) P II.287.18 - 21 R III.661 - 662 {7/10} iha api prasajyeta . (4.2.72) P II.287.18 - 21 R III.661 - 662 {8/10} mālāvatām ayam nivāsaḥ mālāvatam . (4.2.72) P II.287.18 - 21 R III.661 - 662 {9/10} asti ca idānīm abahvac matvantaḥ yadarthaḥ vidhiḥ syāt . (4.2.72) P II.287.18 - 21 R III.661 - 662 {10/10} asti iti āha : svavān , śvavān . . (4.2.85) P II.287.23 - 288.5 R III.662 {1/8} kimartham nadyām matup vidhīyate na tat asya asti asmin iti matup iti eva siddham . (4.2.85) P II.287.23 - 288.5 R III.662 {2/8} nadyām matubvacanam matvarthe aṇvidhānāt . (4.2.85) P II.287.23 - 288.5 R III.662 {3/8} nadyām matubvacanam kriyate matvarthe aṇvidhānāt . (4.2.85) P II.287.23 - 288.5 R III.662 {4/8} ayam matvarthe aṇ vidhīyate . (4.2.85) P II.287.23 - 288.5 R III.662 {5/8} saḥ viśeṣavihitaḥ sāmānyavihitam matupam bādheta . (4.2.85) P II.287.23 - 288.5 R III.662 {6/8} nirvṛttādyartham ca . (4.2.85) P II.287.23 - 288.5 R III.662 {7/8} nirvṛttādyartham ca nadyām matubvacanam kriyate . (4.2.85) P II.287.23 - 288.5 R III.662 {8/8} nirvṛttādyartheṣu matup yathā syāt . . (4.2.87) P II.288.7 R III.662 {1/2} mahiṣāt ca iti vaktavyam . (4.2.87) P II.288.7 R III.662 {2/2} mahiṣmān . . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {1/40} yadi punaḥ ayam kuṭ parādiḥ kriyeta . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {2/40} kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {3/40} kuṭi sati pratyayādeḥ iti ādeśasya anupapattiḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {4/40} kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {5/40} evam tarhi pūrvāntaḥ kariṣyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {6/40} pūrvānte hrasvatvam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {7/40} yadi pūrvāntaḥ hrasvatvam vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {8/40} kuñcakīyāḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {9/40} parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {10/40} astu tarhi parādiḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {11/40} nanu ca uktam kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {12/40} siddham tu ādiṣṭasya kuḍvacanāt . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {13/40} siddham etat . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {14/40} katham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {15/40} kuṭ ādiṣṭasya iti vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {16/40} tat tarhi vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {17/40} na vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {18/40} sanniyogāt siddham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {19/40} sanniyogḥ kariṣyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {20/40} kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {21/40} cakāraḥ kartavyaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {22/40} kuṭ ca . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {23/40} yat ca anyat prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {24/40} kim ca anyat prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {25/40} ādeśaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {26/40} sidhyati . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {27/40} sūtram tarhi bhidyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {28/40} yathānyāsam eva astu . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {29/40} nanu ca uktam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {30/40} pūrvānte hrasvatvam iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {31/40} nipātanāt etat siddham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {32/40} kim nipātanam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {33/40} kruñcāḥ hrasvatvam ca iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {34/40} tat tarhi pūrvānte sati nipātanam kartavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {35/40} parādau api eṣaḥ doṣaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {36/40} yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam vijñātum . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {37/40} iha api prasajyeta . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {38/40} nadīkalpaḥ parīvāhaḥ kumārīkāmyati iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {39/40} tasmāt ubhābhyām etat vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {40/40} kruñcāḥ hrasvatvam ca iti . . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {1/53} śeṣe iti ucyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {2/53} kaḥ śeṣaḥ nāma . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {3/53} apatyādibhyaḥ cāturarthparyantebhyaḥ ye anye arthāḥ saḥ śeṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {4/53} kimartham punaḥ śeṣagrahaṇam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {5/53} śeṣe ghādayaḥ yathā syuḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {6/53} svārthe mā bhūvan iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {7/53} na etat asti prayojanam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {8/53} idam tāvat ayam praṣṭavyaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {9/53} aṇādayaḥ svārthe kasmāt na bhavanti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {10/53} apatyādiṣu artheṣu aṇādayaḥ vidhīyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {11/53} tena svārthe na bhaviṣyanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {12/53} ime api tarhi jātādiṣu artheṣu vidhīyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {13/53} tena svārthe na bhaviṣyanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {14/53} katham punaḥ iha ucyamānāḥ ghādayaḥ jātādiṣu śakyāḥ vijñātum . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {15/53} anuvartiṣyante tatra ghādayaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {16/53} yadi anuvartante ghādayaḥ yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {17/53} evam tarhi jātādiṣu artheṣu ghādīn apekṣiṣyāmahe . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {18/53} ayuktā evam bahunaḥ apekṣā . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {19/53} apekṣamāṇaḥ ayam anantaram yogam apekṣeta . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {20/53} bahunaḥ api apekṣā bhavati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {21/53} tat yathā kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam apekṣyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {22/53} atha vā punaḥ astu anuvṛttiḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {23/53} nanu ca uktam yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {24/53} na eṣaḥ doṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {25/53} sambandham anuvartiṣyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {26/53} rāṣṭrāvārapārāt ghakhau . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {27/53} grāmāt yakhañau rāṣṭrāvārapārāt ghakhau . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {28/53} kattryādibhyaḥ ḍhakañ rāṣṭrāvārapārāt ghakhau grāmāt yakhañau iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {29/53} ataḥ uttaram paṭhati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {30/53} śeṣavacanam ghādīnām apatyādiṣu aprasaṅgārtham . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {31/53} śeṣavacanam kriyate śeṣe ghādayaḥ yathā syuḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {32/53} apatyādiṣu mā bhūvan iti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {33/53} katham ca prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {34/53} tasyedaṁvacanāt prasaṅgaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {35/53} tasyedaṁviśeṣāḥ hi ete apatyam samūhaḥ nivāsaḥ vikāraḥ iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {36/53} vipratiṣedhāt siddham . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {37/53} aṇādayaḥ kriyantām ghātayaḥ iti aṇādayaḥ bhavanti vipratiṣedhena . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {38/53} na vā paratvāt ghādīnām . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {39/53} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {40/53} kim kāraṇam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {41/53} paratvāt ghādīnām . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {42/53} vipratiṣedhe param iti ucyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {43/53} pūrve ca aṇādayaḥ pare ghādayaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {44/53} pare aṇādayaḥ kariṣyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {45/53} sūtraviparyāsaḥ ca evam kṛtaḥ bhavati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {46/53} aṇapavādatvāt ca aṇviṣaye ghādiprasaṅgaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {47/53} aṇapavādatvāt ca ghādīnām aṇviṣaye ghādayaḥ prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {48/53} na eṣaḥ doṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {49/53} ācāryapravṛttiḥ jñāpayati na aṇviṣaye ghādayaḥ bhavanti iti yat ayam pheḥ cha ca iti phyantam cham śāsti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {50/53} na etat asti jñāpakam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {51/53} phinartham etat syāt . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {52/53} sauvīreṣu iti vartate na ca phinantam sauvīragotram asti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {53/53} gotragrahaṇam sāmuhikeṣu jñāpakam daivayātavagrahaṇam vaiṣayikeṣu bhāstrāyaṇagrahaṇam naivāsikeṣu . . (4.2.93) P II.291.10 - 13 R III.670 {1/6} avārapārāt vigṛhītāt api . (4.2.93) P II.291.10 - 13 R III.670 {2/6} avārapārāt vigṛhītāt api iti vaktavyam . (4.2.93) P II.291.10 - 13 R III.670 {3/6} avarīṇaḥ pārīṇaḥ avārapārīṇaḥ . (4.2.93) P II.291.10 - 13 R III.670 {4/6} viparītāt ca . (4.2.93) P II.291.10 - 13 R III.670 {5/6} viparītāt ca iti vaktavyam . (4.2.93) P II.291.10 - 13 R III.670 {6/6} pārāvārīṇaḥ . . (4.2.95) P II.291.15 - 16 R III.670 {1/5} grāmāt ca iti vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {2/5} grāmeyakaḥ . (4.2.95) P II.291.15 - 16 R III.670 {3/5} tat tarhi vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {4/5} na vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {5/5} kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate . . (4.2.96) P II.291.18 - 20 R III.670 - 671 {1/6} ayam yogaḥ śakyaḥ avaktum . (4.2.96) P II.291.18 - 20 R III.670 - 671 {2/6} katham kauleyakaḥ . (4.2.96) P II.291.18 - 20 R III.670 - 671 {3/6} kulasya apatyam . (4.2.96) P II.291.18 - 20 R III.670 - 671 {4/6} kukṣigrīvāt tu kan ḍhañaḥ . (4.2.96) P II.291.18 - 20 R III.670 - 671 {5/6} kulasya apatyam kauleyakaḥ iti bhaviṣyati . (4.2.96) P II.291.18 - 20 R III.670 - 671 {6/6} kukṣigrīvāt api ḍhañantāt kan bhaviṣyati . . (4.2.99) P II.292.2 R III.671 {1/2} bāhlyurdipardibhyaḥ ca iti vaktavyam . (4.2.99) P II.292.2 R III.671 {2/2} bāhlāyanī aurdāyanī pārdāyanī . . (4.2.100) P II.292.4 - 14 R III.671 - 672 {1/21} amanuṣye iti kimartham . (4.2.100) P II.292.4 - 14 R III.671 - 672 {2/21} rāṅkavakaḥ manuṣyaḥ . (4.2.100) P II.292.4 - 14 R III.671 - 672 {3/21} raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {4/21} raṅkoḥ amanuṣyagrahaṇam anarthakam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {5/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {6/21} manuṣyatatsthayoḥ vuñvidhānāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {7/21} ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate . (4.2.100) P II.292.4 - 14 R III.671 - 672 {8/21} saḥ bādhakaḥ bhaviṣyati . (4.2.100) P II.292.4 - 14 R III.671 - 672 {9/21} evam tarhi jñāpayati ācāryaḥ amanuṣye manuṣyasthe ṣphagaṇau bhavataḥ iti . (4.2.100) P II.292.4 - 14 R III.671 - 672 {10/21} amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {11/21} amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na . (4.2.100) P II.292.4 - 14 R III.671 - 672 {12/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {13/21} aniṣṭatvāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {14/21} na hi amanuṣye manuṣyasthe ṣphagaṇau iṣyete . (4.2.100) P II.292.4 - 14 R III.671 - 672 {15/21} kim tarhi . (4.2.100) P II.292.4 - 14 R III.671 - 672 {16/21} vuñ eva iṣyate . (4.2.100) P II.292.4 - 14 R III.671 - 672 {17/21} aṇgrahanam ca kacchādibhyaḥ aṇvacanāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {18/21} aṇgrahanam ca anarthakam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {19/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {20/21} kacchādibhyaḥ aṇvacanāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {21/21} kacchādipāṭhāt atra aṇ bhaviṣyati . . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {1/26} parigaṇanam kartavyam . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {2/26} amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {3/26} amā amātyaḥ amā . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {4/26} iha ihatyaḥ iha . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {5/26} kva kvatyaḥ kva . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {6/26} tasi tatastyaḥ yatastyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {7/26} tra tatratryaḥ yatratyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {8/26} itarathā hi auttarāhaupariṣṭapāratānām pratiṣedhaḥ vaktavyaḥ syāt . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {9/26} auttarāhaḥ aupariṣṭaḥ pārataḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {10/26} tyap neḥ dhruve . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {11/26} tyap neḥ dhruve vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {12/26} nityaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {13/26} nisaḥ gate . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {14/26} tyap vaktavyaḥ iti . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {15/26} niṣṭyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {16/26} araṇyāt ṇaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {17/26} araṇyāt ṇaḥ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {18/26} āraṇyāḥ sumanasaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {19/26} dūrāt etyaḥ .dūrāt etyaḥ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {20/26} dūretyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {21/26} uttarāt āhañ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {22/26} uttarāt āhañ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {23/26} auttarāhaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {24/26} avyayāt tyapi āviṣṭasya upasaṅkhyānam chandasi . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {25/26} avyayāt tyap iti atra āviṣṭasya chandasi upasaṅkhyānam kartavyam . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {26/26} āviṣṭyaḥ vardhate cāruḥ [āsu (R)]. . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {1/271} ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {2/271} ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {3/271} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {4/271} chasya avakāśaḥ śālīyaḥ mālīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {5/271} ārāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {6/271} ārātīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {7/271} tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {8/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {9/271} vāyastīrāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {10/271} vāyasatīrīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {11/271} rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {12/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {13/271} māṇirūpyāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {14/271} tam ca api cham paratvāt yopadhalakṣaṇaḥ vuñ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {15/271} māṇirūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {16/271} udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {17/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {18/271} vāḍavakarṣāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {19/271} vāḍavakarṣīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {20/271} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {21/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {22/271} aulūkāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {23/271} aulūkīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {24/271} tebhyaḥ ṭhaññiṭhau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {25/271} tebhyaḥ tyabādibhyaḥ ṭhaññiṭhau bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {26/271} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {27/271} ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {28/271} ārāt nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {29/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {30/271} ārātkī ārātkā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {31/271} tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {32/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {33/271} kāstīraḥ [R: kāstīram] nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {34/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {35/271} kāstīrikī kāstirikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {36/271} rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {37/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {38/271} dāsarūpam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {39/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {40/271} tau ca api ṭhaññiṭhau paratvāt yopadhalakṣaṇaḥ vuñ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {41/271} dāsarūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {42/271} udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {43/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {44/271} śākalam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {45/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {46/271} śākalikī śākalikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {47/271} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {48/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {49/271} sausukam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {50/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {51/271} tau ca api ṭhaññiṭhau paratvāt kopadhalakṣaṇaḥ chaḥ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {52/271} sausukīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {53/271} na vā ṭhañādīnām chāpavādatvāt tadviṣaye ca abhāvāt itareṣām . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {54/271} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {55/271} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {56/271} ṭhañādīnām chāpavādatvāt . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {57/271} ṭhañādayaḥ chāpavādāḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {58/271} tadviṣaye ca abhāvāt itareṣām . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {59/271} tadviṣaye chaviṣaye tyabādīnām abhāvaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {60/271} kopadhāt aṇaḥ punarvacanam anyanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {61/271} ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam kopadhāt aṇaḥ chasya ca . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {62/271} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {63/271} kopadhāt aṇaḥ punarvacanam anyanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {64/271} siddhaḥ atra aṇ utsargeṇa eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {65/271} tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {66/271} saḥ yathā eva tadapavādam añam bādhate evam cham api bādheta . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {67/271} tasmāt antodātte kopadhapratiṣedhaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {68/271} tasmāt antodātte kopadhāt añaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {69/271} na vaktavyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {70/271} madhye apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam eva bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {71/271} cham na bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {72/271} chāt oḥ deśe kālāt ṭhañ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {73/271} chāt oḥ deśe ṭhañ kālāt ṭhañ iti etat bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {74/271} chasya avakāśaḥ śālīyaḥ mālīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {75/271} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {76/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {77/271} dākṣikarṣukaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {78/271} kālāt ṭhañ bhavati iti asya avakāśaḥ ārdhamāsikam sāṁvatsarikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {79/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {80/271} māsāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {81/271} māsikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {82/271} nakṣatrāt aṇ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {83/271} nakṣatrāt aṇ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {84/271} aṇaḥ avakāśaḥ taiṣaḥ pauṣaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {85/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {86/271} svāteḥ ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {87/271} sauvātaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {88/271} avyayāt ṭyuṭyulau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {89/271} avyayāt ṭyuṭyulau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {90/271} ṭyuṭyulayoḥ avakāśaḥ doṣāntanam divātanam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {91/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {92/271} prātaḥśabdāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {93/271} prātastanam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {94/271} śarīrāvayavāt yat . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {95/271} śarīrāvayavāt yat chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {96/271} yataḥ avakāśaḥ dantyam oṣṭhyam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {97/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {98/271} pādaśabdāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {99/271} padyam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {100/271} vargāntāt ca aśabde yatkhau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {101/271} vargāntāt ca aśabde yatkhau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {102/271} yatkhayoḥ avakāśaḥ akrūravagyaḥ akrūravargīṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {103/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {104/271} vāsudevavargāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {105/271} vāsudevaavargyaḥ vāsudevavargīṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {106/271} bahvacaḥ antodāttāt vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {107/271} bahvacaḥ antodāttāt ṭhañ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {108/271} ṭhañaḥ avakāśaḥ natānana nātānatikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {109/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {110/271} sāmastāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {111/271} sāmastikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {112/271} āyasthānebhyaḥ ṭhak . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {113/271} āyasthānebhyaḥ ṭhak chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {114/271} ṭhakaḥ avakāśaḥ śaulkikam gaulkikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {115/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {116/271} āpaṇāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {117/271} āpaṇikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {118/271} vidyāyonisambandhebhyaḥ vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {119/271} vidyāyonisambandhebhyaḥ vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {120/271} vuñaḥ avakāśaḥ aupādhyāyakam paitāmahakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {121/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {122/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {123/271} ācāryakam mātulakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {124/271} ṛtaḥ ṭhañ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {125/271} ṛtaḥ ṭhañ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {126/271} ṭhañaḥ avakāśaḥ hautṛkam svāsṛkam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {127/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {128/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {129/271} śāstṛkam bhrātṛkam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {130/271} rūpyamayaṭau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {131/271} rūpyamayaṭau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {132/271} rūpyamayaṭoḥ avakāśaḥ devadattarūpyam devadattamayam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {133/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {134/271} vāyudattāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {135/271} vāyudattarūpam vāyudattamayam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {136/271} acittāt ṭhak . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {137/271} acittāt ṭhak chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {138/271} ṭhakaḥ avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {139/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {140/271} pāyasāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {141/271} pāyasikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {142/271} gotrakṣatriyākhyebhyaḥ bahulam vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {143/271} gotrakṣatriyākhyebhyaḥ bahulam vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {144/271} vuñaḥ avakāśaḥ glaucukāyanaḥ traigartakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {145/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {146/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {147/271} gārgikaḥ vātsakaḥ mālavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {148/271} ṇiniḥ antevāsibrāhmaṇebhyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {149/271} ṇiniḥ antevāsibrāhmaṇebhyaḥ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {150/271} ṇineḥ avakāśaḥ hāridraviṇaḥ taumburaviṇaḥ bhāllavinaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {151/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {152/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {153/271} āruṇinaḥ śāṭyāyaninaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {154/271} pattrapūrvāt añ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {155/271} pattrapūrvāt añ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {156/271} añaḥ avakāśaḥ uṣṭra auṣṭram auṣṭraratham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {157/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {158/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {159/271} vāmī vāmam vāmīratham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {160/271} dvandvāt vun vairamaithunikayoḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {161/271} dvandvāt vun vairamaithunikayoḥ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {162/271} vunaḥ avakāśaḥ ahinakulikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {163/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {164/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {165/271} kākolūkika śvāvarāhikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {166/271} gotracaraṇāt vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {167/271} gotracaraṇāt vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {168/271} vuñaḥ avakāśaḥ glaucukāyanakam mlaucukāyanakam kāṭhakam kālāpakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {169/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {170/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {171/271} gārgakam vātsakam maudakam paippalādakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {172/271} kaṇvādīñaḥ aṇvidheḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {173/271} kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {174/271} kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti asya avakāśaḥ kāṇvāḥ daṇḍamāṇavāḥ dākṣāḥ daṇḍamāṇavāḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {175/271} vuñaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {176/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {177/271} kāṇvakam dākṣakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {178/271} ṭhaññiṭhābhyām oḥ deśe ṭhañ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {179/271} ṭhaññiṭhābhyām oḥ deśe ṭhañ iti etat bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {180/271} ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {181/271} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {182/271} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {183/271} nāpitavāstukaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {184/271} ṭhañ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {185/271} na vā ṭhañaḥ anavakāśatvāt . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {186/271} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {187/271} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {188/271} ṭhañaḥ anavakāśatvāt . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {189/271} anavakāśaḥ ṭhañ ṭhaññiṭhau bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {190/271} nanu ca idānīm eva avakāśaḥ prakḷptaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {191/271} yat vṛddham anuvarṇāntam vāhīkagrāmaḥ saḥ ṭhaññiṭhayoḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {192/271} yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {193/271} yat vṛddham uvarṇāntam vāhīkagrāmaḥ tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {194/271} evam tarhi na ayam asya vipratiṣedhasya upālambhaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {195/271} kasya tarhi . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {196/271} chāt oḥ deśe kālāt ṭhañ iti etasya . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {197/271} nanu ca tatra api avakāśaḥ prakḷptaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {198/271} yat vṛddham uvarṇāntam saḥ chasya avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {199/271} yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {200/271} yat vṛddham uvarṇāntam deśaḥ ca tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {201/271} evam tarhi vṛddhāt prācām iti anena vṛddhagrahaṇena kim kriyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {202/271} yāvat brūyāt pūrvasmin yoge vṛddhāt ca avṛddhāt ca iti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {203/271} yat etasmin yoge vṛddhagrahaṇam tat anavakāśam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {204/271} tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {205/271} yopadhaprasthādīnām vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {206/271} yopadhaprasthādīnām vuñ ṭhaññiṭhābhyām bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {207/271} yopadhāt vuñ bhavati iti asya avakāśaḥ sāṅkāśya sāṅkāsyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {208/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {209/271} dāsarūpyam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {210/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {211/271} dāsarūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {212/271} prasthānāntāt vuñ bhavati iti asya avakāśaḥ mālāprastha pālāprasthakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {213/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {214/271} pātānaprastham nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {215/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {216/271} pātānaprasthakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {217/271} purāntāt vuñ bhavati iti asya avakāśaḥ kāñcīpura kāñcīpurakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {218/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {219/271} nāndīpuram nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {220/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {221/271} nāndīpurakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {222/271} vahāntāt vuñ bhavati iti asya avakāśaḥ vātavaha vātavahakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {223/271} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {224/271} kaukkuḍīvaham nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {225/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {226/271} kaukkuḍīvahakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {227/271} oḥ ca ṭhañaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {228/271} oḥ ca ṭhañaḥ vuñ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {229/271} oḥ ṭhañaḥ avakāśaḥ naiṣāhakarṣukaḥ [R: naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {230/271} vuñaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {231/271} āprītamāyoḥ ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {232/271} āprītamāyavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {233/271} janapadānām akāṇau . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {234/271} janapadānām akāṇau oḥ ṭhañaḥ bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {235/271} akasya avakāśaḥ aṅgāḥ āṅgakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {236/271} oḥ ṭhañaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {237/271} jihnavaḥ nāma janapadaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {238/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {239/271} jaihnavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {240/271} aṇaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {241/271} ṛṣika ārṣikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {242/271} oḥ ṭhañaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {243/271} ikṣvākavaḥ nāma janapadaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {244/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {245/271} ikṣvākaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {246/271} na vā vuñapavādatvāt aṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {247/271} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {248/271} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {249/271} vuñapavādatvāt aṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {250/271} vuñapavādaḥ aṇ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {251/271} vuñ ca oḥ ṭhañam bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {252/271} kopadhāt aṇaḥ akāntāt chaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {253/271} kopadhāt aṇ bhavati iti etasmāt akāntāt chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {254/271} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnaka nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {255/271} akāntāt chaḥ bhavati iti asya avakāśaḥ ārīhaṇaka ārīhaṇakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {256/271} brāhmaṇakaḥ nāma janapadaḥ tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {257/271} brāhmaṇakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {258/271} dhanvavuñaḥ ca . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {259/271} dhanvavuñaḥ ca chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {260/271} dhanvanaḥ vuñ bhavati iti asya avakāśaḥ pāredhanva pāredhanvakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {261/271} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {262/271} āṣṭakam nāma dhanva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {263/271} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {264/271} āṣṭakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {265/271} na vā chasya punarvacanam chāpavādanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {266/271} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {267/271} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {268/271} chasya punarvacanam chāpavādanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {269/271} siddhaḥ atra chaḥ vṛddhāt chaḥ iti eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {270/271} tasya punarvacane etatprayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {271/271} saḥ yathā eva anyān tadapavādān bādhate evam imam api bādhiṣyate . . (4.2.124) P II.299.7 - 14 R III.684 {1/15} janapadatadavahyoḥ vuñvidhāne avayavamātrāt prasaṅgaḥ . (4.2.124) P II.299.7 - 14 R III.684 {2/15} janapadatadavahyoḥ vuñvidhāne avayavamātrāt prāpnoti . (4.2.124) P II.299.7 - 14 R III.684 {3/15} mauñjaḥ nāma vāhīkeṣu grāmaḥ . (4.2.124) P II.299.7 - 14 R III.684 {4/15} tasmin bhavaḥ mauñjīyaḥ . (4.2.124) P II.299.7 - 14 R III.684 {5/15} evam tarhi janapadāt eva janapadāvadheḥ . (4.2.124) P II.299.7 - 14 R III.684 {6/15} janapadāt iti cet vacanānarthakyam . (4.2.124) P II.299.7 - 14 R III.684 {7/15} janapadāt iti cet avadhigrahaṇam anarthakam . (4.2.124) P II.299.7 - 14 R III.684 {8/15} siddham janapadāt iti eva . (4.2.124) P II.299.7 - 14 R III.684 {9/15} idam tarhi prayojanam . (4.2.124) P II.299.7 - 14 R III.684 {10/15} janapadāt janapadāvadeḥ vuñ yathā syāt . (4.2.124) P II.299.7 - 14 R III.684 {11/15} yat anyat prāpnoti tat mā bhūt iti . (4.2.124) P II.299.7 - 14 R III.684 {12/15} kim ca anyat prāpnoti . (4.2.124) P II.299.7 - 14 R III.684 {13/15} chaḥ . (4.2.124) P II.299.7 - 14 R III.684 {14/15} gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham vakṣyati . (4.2.124) P II.299.7 - 14 R III.684 {15/15} saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . . (4.2.129) P II.299.16 - 19 R III.684 - 685 {1/4} atyalpam idam ucyate : manuṣye iti . (4.2.129) P II.299.16 - 19 R III.684 - 685 {2/4} pathyadhyāyanyāyavihāramanuṣyahastiṣu iti vaktavyam : āraṇyakaḥ panthāḥ āraṇyakaḥ adhyāyaḥ āraṇyakaḥ nyāyaḥ āraṇyakaḥ vihāraḥ āraṇyakaḥ manuṣyaḥ āraṇyakaḥ hastī . (4.2.129) P II.299.16 - 19 R III.684 - 685 {3/4} vā gomayeṣu iti vaktavyam . (4.2.129) P II.299.16 - 19 R III.684 - 685 {4/4} āraṇyakāḥ gomayāḥ āraṇyāḥ gomayāḥ . . (4.2.130) P II.299.21 - 300.8 R III.685 {1/14} kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñvidhānam . (4.2.130) P II.299.21 - 300.8 R III.685 {2/14} kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena . (4.2.130) P II.299.21 - 300.8 R III.685 {3/14} kuruyugandharebhyaḥ vāvacanasya avakāśaḥ kauravaḥ kauravakaḥ yaugandharaḥ yaugandharakaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {4/14} manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ anye kacchādayaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {5/14} kācchakaḥ manuṣyaḥ kācchakam asya īkṣitam jalpitam hasitam smitam . (4.2.130) P II.299.21 - 300.8 R III.685 {6/14} iha ubhayam prāpnoti . (4.2.130) P II.299.21 - 300.8 R III.685 {7/14} kauravkaḥ manuṣyaḥ kauravakam asya īkṣitam jalpitam hasitam smitam . (4.2.130) P II.299.21 - 300.8 R III.685 {8/14} vuñ bhavati vipratiṣedhena . (4.2.130) P II.299.21 - 300.8 R III.685 {9/14} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {10/14} na hi kuruśabdasya anye kacchādayaḥ avakāśaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {11/14} kuruśabdasya yaḥ kaccādiṣu pāṭhaḥ saḥ anavakāśaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {12/14} na khalu api kuruśabdaḥ vibhāṣām prayojayati . (4.2.130) P II.299.21 - 300.8 R III.685 {13/14} anena vuñ kacchādipāṭhāt aṇ bhaviṣyati . (4.2.130) P II.299.21 - 300.8 R III.685 {14/14} sā eṣā yugandharārthā vibhāṣā . . (4.2.133) P II.300.10 - 15 R III.686 {1/11} kimartham sālvānām kacchādiṣu pāṭhaḥ kriyate . (4.2.133) P II.300.10 - 15 R III.686 {2/11} sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ . (4.2.133) P II.300.10 - 15 R III.686 {3/11} sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ kriyate . (4.2.133) P II.300.10 - 15 R III.686 {4/11} aṇ yathā syāt . (4.2.133) P II.300.10 - 15 R III.686 {5/11} vuñ mā bhūt iti . (4.2.133) P II.300.10 - 15 R III.686 {6/11} na vā apadātiyogavāgrahaṇam avadhāraṇārtham . (4.2.133) P II.300.10 - 15 R III.686 {7/11} na vā etat prayojanam . (4.2.133) P II.300.10 - 15 R III.686 {8/11} kim kāraṇam . (4.2.133) P II.300.10 - 15 R III.686 {9/11} apadātiyogavāgrahaṇam avadhāraṇārtham bhaviṣyati . (4.2.133) P II.300.10 - 15 R III.686 {10/11} apadātau eva sālvāt . (4.2.133) P II.300.10 - 15 R III.686 {11/11} goyavāgvoḥ eva ca sālvāt iti . . (4.2.137) P II.300.17 - 22 R III.686 {1/11} gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham . (4.2.137) P II.300.17 - 22 R III.686 {2/11} garttottarapadāt chavidheḥ janapadāt vuñ bhavati pūrvavipratiṣedhena . (4.2.137) P II.300.17 - 22 R III.686 {3/11} garttottarapadāt chaḥ bhavati iti asya avakāśaḥ śvāvidgarta śvāvidgartīyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {4/11} vuñaḥ avakāśaḥ aṅgāḥ āṅgakaḥ . (4.2.137) P II.300.17 - 22 R III.686 {5/11} iha ubhayam prāpnoti . (4.2.137) P II.300.17 - 22 R III.686 {6/11} traigartakaḥ . (4.2.137) P II.300.17 - 22 R III.686 {7/11} vuñ bhavati pūrvavipratiṣedhena . (4.2.137) P II.300.17 - 22 R III.686 {8/11} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {9/11} na vaktavyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {10/11} uktam eva avadhigrahaṇasya prayojanam janapadāt janapadāvadeḥ vuñ yathā syāt . (4.2.137) P II.300.17 - 22 R III.686 {11/11} yat anyat prāpnoti tat mā bhūt iti . (4.2.138) P II.301.2 - 6 R III.687 {1/7} gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ . (4.2.138) P II.301.2 - 6 R III.687 {2/7} gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ vaktavyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {3/7} pṛthivīmadhye bhavaḥ madhyamīyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {4/7} caraṇasambandhena nivāsalakṣaṇaḥ aṇ . (4.2.138) P II.301.2 - 6 R III.687 {5/7} caraṇasambandhena nivāsalakṣaṇaḥ aṇ vaktavyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {6/7} trayaḥ prācyāḥ trayaḥ mādhyamāḥ . (4.2.138) P II.301.2 - 6 R III.687 {7/7} sarve nivāsalakṣaṇāḥ . . (4.2.141) {1/1} P II.301.8 - 12 R III.687 - 688 . (4.3.1) P II.302.2 - 7 R III.689 {1/10} yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ . (4.3.1) P II.302.2 - 7 R III.689 {2/10} yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ kartavyaḥ . (4.3.1) P II.302.2 - 7 R III.689 {3/10} yuṣmadasmadoḥ anyatarasyām chaḥ bhavati . (4.3.1) P II.302.2 - 7 R III.689 {4/10} yuṣmadīyaḥ asmadīyaḥ . (4.3.1) P II.302.2 - 7 R III.689 {5/10} tataḥ khañ ca . (4.3.1) P II.302.2 - 7 R III.689 {6/10} khañ ca bhavati yuṣmadasmadoḥ anyatarasyām . (4.3.1) P II.302.2 - 7 R III.689 {7/10} yauṣmakīṇaḥ āsmākīnaḥ . (4.3.1) P II.302.2 - 7 R III.689 {8/10} kimarthaḥ yogavibhāgaḥ . (4.3.1) P II.302.2 - 7 R III.689 {9/10} samasaṅkhyāpratiṣedhārthaḥ . (4.3.1) P II.302.2 - 7 R III.689 {10/10} saṅkhyātānudeśaḥ mā bhūt iti . . (4.3.2) P II.302.9 - 16 R III.690 {1/19} ādeśavacane ca . (4.3.2) P II.302.9 - 16 R III.690 {2/19} kim . (4.3.2) P II.302.9 - 16 R III.690 {3/19} yogavibhāgaḥ kartavyaḥ . (4.3.2) P II.302.9 - 16 R III.690 {4/19} tasmin aṇi yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {5/19} yauṣmākaḥ āsmākaḥ . (4.3.2) P II.302.9 - 16 R III.690 {6/19} tataḥ khañi . (4.3.2) P II.302.9 - 16 R III.690 {7/19} khañi ca yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {8/19} yauṣmākīṇaḥ āsmākīnaḥ . (4.3.2) P II.302.9 - 16 R III.690 {9/19} kimarthaḥ yogavibhāgaḥ . (4.3.2) P II.302.9 - 16 R III.690 {10/19} samasaṅkhyāpratiṣedhārthaḥ iti eva . (4.3.2) P II.302.9 - 16 R III.690 {11/19} tatra punaḥ khañgrahaṇam . (4.3.2) P II.302.9 - 16 R III.690 {12/19} tatra punaḥ khañgrahaṇam kartavyam . (4.3.2) P II.302.9 - 16 R III.690 {13/19} na hi antareṇa khañgrahaṇam yogāṅgam upajāyate . (4.3.2) P II.302.9 - 16 R III.690 {14/19} tat tarhi vaktavyam . (4.3.2) P II.302.9 - 16 R III.690 {15/19} na vaktavyam . (4.3.2) P II.302.9 - 16 R III.690 {16/19} evam vakṣyāmi . (4.3.2) P II.302.9 - 16 R III.690 {17/19} tasmin khañi yuṣmākāsmākau bhavataḥ . (4.3.2) P II.302.9 - 16 R III.690 {18/19} tataḥ aṇi ca . (4.3.2) P II.302.9 - 16 R III.690 {19/19} aṇi cayuṣmākāsmākau bhavataḥ iti . . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {1/25} ekārthagrahaṇam ca . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {2/25} ekārthagrahaṇam ca kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {3/25} ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {4/25} kimartham na ekavacane iti eva siddham . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {5/25} na sidhyati . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {6/25} kim kāraṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {7/25} ekavacanābhāvāt . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {8/25} ekavacane iti ucyate . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {9/25} na ca atra ekavacanam paśyāmaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {10/25} yadi punaḥ ekavacanaparatvena aṇkhañau viśeṣyeyātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {11/25} na evam śakyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {12/25} iha hi prasajyeyātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {13/25} yuṣmākam chātraḥ yauṣmākīṇaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {14/25} āsmākīnaḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {15/25} iha ca na syātām . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {16/25} tava chātrāḥ tāvakīnāḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {17/25} māmakīnāḥ . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {18/25} tasmāt na evam śakyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {19/25} na cet evam ekārthagrahaṇam kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {20/25} na kartavyam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {21/25} na idam pāribhāṣikasya ekavacanasya grahaṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {22/25} kim tarhi . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {23/25} anvarthagrahaṇam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {24/25} ucyate vacanam . (4.3.3) P II.302.18 - 303.7 R III.690 - 691 {25/25} ekasya arthasya vacanam ekavacanam . . (4.3.4) P II.303.9 - 16 R III.691 - 692 {1/10} ardhāt yadvidhāne sapūrvāt ṭhañ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {2/10} ardhāt yadvidhāne sapūrvāt ṭhañ vaktavyaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {3/10} bāleyārdhikaḥ gautamārdhikaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {4/10} dikpūrvapadāt yat ca . (4.3.4) P II.303.9 - 16 R III.691 - 692 {5/10} dikpūrvapadāt yat ca ṭhañ ca vaktavyaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {6/10} pūrvārdhyaḥ paurvārdhikaḥ dakṣiṇārdhyaḥ dākṣiṇārdhikaḥ uttarārdhyaḥ auttarārdhikaḥ . (4.3.4) P II.303.9 - 16 R III.691 - 692 {7/10} kimartham idam ucyate yadā ādyanyāse eva dikpūrvapadāt ardhāt ubhayam ucyate . (4.3.4) P II.303.9 - 16 R III.691 - 692 {8/10} idam adya apūrvam kriyate : ardhāt yadvidhāne sapūrvāt ṭhañ iti . (4.3.4) P II.303.9 - 16 R III.691 - 692 {9/10} tat dveṣyam vijānīyāt : sarvam vikalpate iti . (4.3.4) P II.303.9 - 16 R III.691 - 692 {10/10} tat ācāryaḥ suhṛt bhūtvā anvācaṣte : dikpūrvapadāt yathānyāsam eva bhavati iti . . (4.3.15) P II.303.18 - 304.5 {1/22} śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt . (4.3.15) P II.303.18 - 304.5 {2/22} śvasaḥ tuṭi kṛte ādeśānupapattiḥ . (4.3.15) P II.303.18 - 304.5 {3/22} kim kāraṇam . (4.3.15) P II.303.18 - 304.5 {4/22} anāditvāt . (4.3.15) P II.303.18 - 304.5 {5/22} tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.3.15) P II.303.18 - 304.5 {6/22} evam tarhi pūrvāntaḥ kariṣyate . (4.3.15) P II.303.18 - 304.5 {7/22} pūrvānte kapratiṣedhaḥ . (4.3.15) P II.303.18 - 304.5 {8/22} yadi pūrvāntaḥ kādeśasya pratiṣedhaḥ vaktavyaḥ . (4.3.15) P II.303.18 - 304.5 {9/22} śauvastikam . (4.3.15) P II.303.18 - 304.5 {10/22} tāntāt iti kādeśaḥ prāpnoti . (4.3.15) P II.303.18 - 304.5 {11/22} astu tarhi parādiḥ . (4.3.15) P II.303.18 - 304.5 {12/22} nanu ca uktam śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt iti . (4.3.15) P II.303.18 - 304.5 {13/22} siddham tu ādiṣṭasya tuḍvacanāt . (4.3.15) P II.303.18 - 304.5 {14/22} siddham etat . (4.3.15) P II.303.18 - 304.5 {15/22} katham . (4.3.15) P II.303.18 - 304.5 {16/22} tuḍ ādiṣṭasya iti vaktavyam . (4.3.15) P II.303.18 - 304.5 {17/22} atha vā cena sanniyogaḥ kariṣyate . (4.3.15) P II.303.18 - 304.5 {18/22} tuṭ ca . (4.3.15) P II.303.18 - 304.5 {19/22} kim ca . (4.3.15) P II.303.18 - 304.5 {20/22} yat ca anyat prāpnoti . (4.3.15) P II.303.18 - 304.5 {21/22} kim ca anyat prāpnoti . (4.3.15) P II.303.18 - 304.5 {22/22} ādeśaḥ . . (4.3.22) P II.304.7 - 14 R III.693 - 694 {1/16} hemantasya aṇi talopavacanānarthakyam hemnaḥ prakṛtyantaratvāt . (4.3.22) P II.304.7 - 14 R III.693 - 694 {2/16} hemantasya aṇi talopavacanam anarthakam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {3/16} kim kāraṇam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {4/16} hemnaḥ prakṛtyantaratvāt . (4.3.22) P II.304.7 - 14 R III.693 - 694 {5/16} prakṛtyantaram hemanśabdaḥ . (4.3.22) P II.304.7 - 14 R III.693 - 694 {6/16} ātaḥ ca prakṛtyantaram . (4.3.22) P II.304.7 - 14 R III.693 - 694 {7/16} evam hi āha . (4.3.22) P II.304.7 - 14 R III.693 - 694 {8/16} heman heman āganīganti karṇau . (4.3.22) P II.304.7 - 14 R III.693 - 694 {9/16} tasmāt etau heman na śuṣyataḥ iti . (4.3.22) P II.304.7 - 14 R III.693 - 694 {10/16} alopadarśanāt ca . (4.3.22) P II.304.7 - 14 R III.693 - 694 {11/16} alopaḥ khalu api dṛśyate . (4.3.22) P II.304.7 - 14 R III.693 - 694 {12/16} paṅktiḥ haimantī iti . (4.3.22) P II.304.7 - 14 R III.693 - 694 {13/16} aparaḥ āha : hemantasya aṇvacanam aṇi ca talopavacanam anarthakam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {14/16} kim kāraṇam . (4.3.22) P II.304.7 - 14 R III.693 - 694 {15/16} hemnaḥ prakṛtyantaratvāt alopadarśanāt ca iti eva . (4.3.22) P II.304.7 - 14 R III.693 - 694 {16/16} tatra ṛtubhyaḥ iti eva siddham . . (4.3.23.1) P II.304.16 - 19 R III.694 {1/8} ciraparutparāribhyaḥ tnaḥ vaktavyaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {2/8} ciratnam paruttnam parāritnam . (4.3.23.1) P II.304.16 - 19 R III.694 {3/8} pragasya chandasi galopaḥ ca tnaḥ ca vaktavyaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {4/8} pratnam ātmānam . (4.3.23.1) P II.304.16 - 19 R III.694 {5/8} agrādipaścāt ḍimuc smṛtaḥ . (4.3.23.1) P II.304.16 - 19 R III.694 {6/8} agrimam ādimam paścimam . (4.3.23.1) P II.304.16 - 19 R III.694 {7/8} antāt ca iti vaktavyam . (4.3.23.1) P II.304.16 - 19 R III.694 {8/8} antimam. . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {1/42} atha sāyacirayoḥ kim nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {2/42} sāyacirayoḥ makārāntatvam pratyayasanniyuktam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {3/42} sāyacirayoḥ makārāntatvam pratyayasanniyogena nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {4/42} sāyantanam cirantanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {5/42} na etat asti prayojanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {6/42} makārāntaḥ sāyaṁśabdaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {7/42} katham sāyāhnaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {8/42} sāyamaḥ ahne malopaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {9/42} sāyamaḥ ahne malopaḥ vaktavyaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {10/42} katham sāyatare . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {11/42} tare ca iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {12/42} katham sāyam sāye . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {13/42} vā saptamyām iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {14/42} atha prāhṇapragayoḥ kim nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {15/42} prāhṇapragyoḥ ekārāntatvam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {16/42} prāhṇapragyoḥ ekārāntatvam nipātyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {17/42} prāhṇetanam pragetanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {18/42} na etat asti prayojanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {19/42} saptamyāḥ alukā api siddham . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {20/42} bhavet siddham yadā saptamī . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {21/42} yadā tu anyā vibhaktiḥ tadā na sidhyati . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {22/42} tuṭi uktam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {23/42} kim uktam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {24/42} tuṭi ādeśānupapattiḥ anāditvāt iti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {25/42} tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {26/42} evam tarhi pūrvāntaḥ kariṣyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {27/42} pūrvānte visarjanīyaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {28/42} yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {29/42} prātastanam punastanam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {30/42} parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {31/42} astu tarhi parādiḥ . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {32/42} nanu ca uktam tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {33/42} siddham tu ādiṣṭasya tuḍvacanāt . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {34/42} siddham etat . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {35/42} katham . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {36/42} tuḍ ādiṣṭasya iti vaktavyam . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {37/42} atha vā cena sanniyogaḥ kariṣyate . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {38/42} tuṭ ca . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {39/42} kim ca . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {40/42} yat ca anyat prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {41/42} kim ca anyat prāpnoti . (4.3.23.2) P II.304.20 - 305.20 R III.695 - 696 {42/42} ādeśaḥ . . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {1/58} pūrvāhṇāparāhṇābhyām subantavacanam saptamīśravaṇāṛtham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {2/58} pūrvāhṇāparāhṇābhyām subantatvam vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {3/58} kim prayojanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {4/58} saptamīśravaṇāṛtham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {5/58} saptamyāḥ śravaṇam yathā syāt . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {6/58} pūrvāhṇetanam aparāhṇetanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {7/58} tat tarhi vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {8/58} na vaktavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {9/58} ācāryapravṛttiḥ jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu kālanāmnaḥ iti saptamyāḥ alukam śāsti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {10/58} alugvacanam jñāpakam iti cet avyayāt saptamīprasaṅgaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {11/58} alugvacanam jñāpakam iti cet avyayāt saptamī prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {12/58} doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {13/58} astu avyayāt iti luk bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {14/58} iha api luk prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {15/58} pūrvāhṇetanam aparāhṇetanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {16/58} aluk atra lukam bādhiṣyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {17/58} iha api bādheta . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {18/58} doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {19/58} samānāśrayaḥ luk alukā bādhyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {20/58} kaḥ ca samānāśrayaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {21/58} yaḥ pratyayāśrayaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {22/58} atra ca prāk eva pratyayotpatteḥ luk bhavati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {23/58} na sidhyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {24/58} iha hi sati pratyaye lukā bhavitavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {25/58} sati luki alukā bhavitavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {26/58} tatra ca pratyayaḥ eva na asti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {27/58} kutaḥ luk bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {28/58} sā eṣā jñāpakena asatī vibhaktiḥ ākṛṣyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {29/58} sā yathā iha bādhikā bhavati pūrvāhṇetanam aparāhṇetanam evam iha api syāt doṣātanam divātanam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {30/58} evam tarhi na brūmaḥ alugvacanam jñāpakam bhavati atra saptamī iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {31/58} kim tarhi . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {32/58} bhavati subantāt utpattiḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {33/58} kim punaḥ jñāpyam etat yāvatā samarthānām prathamāt vā iti vartate sāmarthyam ca subantena . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {34/58} jñāpyam iti āha . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {35/58} katham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {36/58} ṅyāpprātipadikāt iti api vartate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {37/58} tatra kutaḥ etat subantāt utpattiḥ bhaviṣyati na punaḥ ṅyāpprātipadikāt iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {38/58} katham yat uktam vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {39/58} samarthasya yat vṛddham ṅyāpprātipadikam iti etat vijñāyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {40/58} yadi etat jñapyate katham dvipadaḥ āgatam dvipādrūpyam praṣṭhauhaḥ āgatam praṣṭhvāḍrūpyam kīlālapaḥ āgatam kīlālapārūpyam papuṣaḥ āgatam papivaḍrūpyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {41/58} padbhāvaḥ ūhākāralopaḥ prasāraṇam iti ete vidhayaḥ prāpnuvanti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {42/58} luke kṛte na bhaviṣyanti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {43/58} iha tarhi sāmasu sādhuḥ sāmanyaḥ vemanyaḥ nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {44/58} luki kṛte bhatvāt na bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {45/58} idam iha sampradhāryam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {46/58} luk kriyatām nalopaḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {47/58} kim atra kartavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {48/58} paratvāt nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {49/58} evam tarhi idam iha sampradhāryam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {50/58} nalopaḥ kriyatām taddhitotpattiḥ iti . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {51/58} kim atra kartavyam . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {52/58} paratvāt nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {53/58} asiddhaḥ nalopaḥ . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {54/58} tasya asiddhatvāt taddhitotpattiḥ bhaviṣyati . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {55/58} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {56/58} idam api tatra parigaṇyate . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {57/58} katham . (4.3.24) P II.305.22 - 306.27 R III.697 - 700 {58/58} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , subantāt vidhiḥ subvidhiḥ iti . . (4.3.25) P II.307.2 - 18 R III.700 - 701 {1/36} kimartham jātādayaḥ arthāḥ nirdiśyante . (4.3.25) P II.307.2 - 18 R III.700 - 701 {2/36} jātādiṣu artheṣu ghādayaḥ yathā syuḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {3/36} svārthe mā bhūvan iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {4/36} na etat asti prayojanam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {5/36} śeṣe iti vartate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {6/36} tena svārthe na bhaviṣyanti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {7/36} ataḥ uttaram paṭhat . (4.3.25) P II.307.2 - 18 R III.700 - 701 {8/36} tatrajātādiṣu vacanam niyamārtham . (4.3.25) P II.307.2 - 18 R III.700 - 701 {9/36} niyamārthaḥ ayam ārambhaḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {10/36} jātādiṣu eva ghādayaḥ yathā syuḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {11/36} iha mā bhūvan . (4.3.25) P II.307.2 - 18 R III.700 - 701 {12/36} tatra āste tatra śete iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {13/36} yadi niyamaḥ kriyate dārṣadāḥ saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati . (4.3.25) P II.307.2 - 18 R III.700 - 701 {14/36} saṁskṛtam iti evam bhaviṣyati . (4.3.25) P II.307.2 - 18 R III.700 - 701 {15/36} bhavet siddham dārṣadāḥ saktavaḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {16/36} idam tu na sidhyati : aulūkhalaḥ yāvakaḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {17/36} saṁskṛtam hi nāma tat bhavati yat tataḥ eva apakṛṣya abhyavahriyate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {18/36} na ca yāvakaḥ ulūkhalāt eva apakṛṣya abhyavahriyate . (4.3.25) P II.307.2 - 18 R III.700 - 701 {19/36} avaśyam randhanādīni pratīkṣyāṇi . (4.3.25) P II.307.2 - 18 R III.700 - 701 {20/36} tasmāt na arthaḥ anena niyamena . (4.3.25) P II.307.2 - 18 R III.700 - 701 {21/36} kasmāt na bhavati : tatra āste tatra śete iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {22/36} anabhidhānāt . (4.3.25) P II.307.2 - 18 R III.700 - 701 {23/36} tat ca avaśyam anabhidhānam āśrayitavyam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {24/36} kriyamāṇeṣu api hi arthanirdeśeṣu yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna na bhavati na bhavati tatra pratyayotpattiḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {25/36} tat yathā : aṅgulyā khanati vṛkṣamūlāt āgataḥ iti . (4.3.25) P II.307.2 - 18 R III.700 - 701 {26/36} na tarhi idānīm jātādayaḥ arthāḥ nirdeṣṭavyāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {27/36} nirdeṣṭavyāḥ ca . (4.3.25) P II.307.2 - 18 R III.700 - 701 {28/36} kim prayojanam . (4.3.25) P II.307.2 - 18 R III.700 - 701 {29/36} apavādavidhānārtham . (4.3.25) P II.307.2 - 18 R III.700 - 701 {30/36} prāviṣaḥ ṭhap . (4.3.25) P II.307.2 - 18 R III.700 - 701 {31/36} prāvṛṣi jātaḥ prāvṛṣakaḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {32/36} kva mā bhūt . (4.3.25) P II.307.2 - 18 R III.700 - 701 {33/36} prāvṛṣi bhavaḥ prāveṣeṇyāḥ balāhakāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {34/36} yāni tu etāni nirapavādāni arthāpadeśāni tāni śakyāni akartum . (4.3.25) P II.307.2 - 18 R III.700 - 701 {35/36} kṛtalabdhakrītakuśalāḥ . (4.3.25) P II.307.2 - 18 R III.700 - 701 {36/36} sraughnaḥ devadattaḥ iti . . (4.3.34) P II.307.21 - 308.8 R III.702 {1/17} lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam . (4.3.34) P II.307.21 - 308.8 R III.702 {2/17} lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam kartavyam . (4.3.34) P II.307.21 - 308.8 R III.702 {3/17} citrāyām jātā citrā strī citrā . (4.3.34) P II.307.21 - 308.8 R III.702 {4/17} revatī revatī strī revatī . (4.3.34) P II.307.21 - 308.8 R III.702 {5/17} rohiṇī rohiṇī strī . (4.3.34) P II.307.21 - 308.8 R III.702 {6/17} phalgunyaṣāḍhābhyām ṭānau . (4.3.34) P II.307.21 - 308.8 R III.702 {7/17} phalgunyaṣāḍhābhyām ṭānau vaktavyau . (4.3.34) P II.307.21 - 308.8 R III.702 {8/17} phalgunī . (4.3.34) P II.307.21 - 308.8 R III.702 {9/17} aṣāḍhāḥ upadadhāti . (4.3.34) P II.307.21 - 308.8 R III.702 {10/17} śraviṣṭhāṣāḍhābhyām chaṇ . (4.3.34) P II.307.21 - 308.8 R III.702 {11/17} śraviṣṭhāṣāḍhābhyām chaṇ vaktavyaḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {12/17} śrāviṣṭhīyāḥ āṣāḍhīyāḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {13/17} na vā nakṣatrebhyaḥ balulam lugvacanāt . (4.3.34) P II.307.21 - 308.8 R III.702 {14/17} na vā vaktavyaḥ . (4.3.34) P II.307.21 - 308.8 R III.702 {15/17} kim kāraṇam . (4.3.34) P II.307.21 - 308.8 R III.702 {16/17} nakṣatrebhyaḥ balulam lugvacanāt . (4.3.34) P II.307.21 - 308.8 R III.702 {17/17} nakṣatrebhyaḥ balulam luk iti evam atra luk bhaviṣyati . . (4.3.39) P II.308.10 - 23 R III.703 - 704 {1/25} prāyabhavagrahaṇam anarthakam tatrabhavena kṛtatvāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {2/25} prāyabhavagrahaṇam anarthakam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {3/25} kim kāraṇam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {4/25} tatrabhavena kṛtatvāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {5/25} yaḥ hi rāṣṭre prāyeṇa bhavati tatra bhavaḥ asau bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {6/25} tatra tatra bhavaḥ iti eva siddham . (4.3.39) P II.308.10 - 23 R III.703 - 704 {7/25} na sidhyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {8/25} anityabhavaḥ prāyabhavaḥ . (4.3.39) P II.308.10 - 23 R III.703 - 704 {9/25} anityabhavaḥ prāyabhavaḥ iti cet muktasaṁśayena tulyam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {10/25} yat bhavān muktasaṁśayam tatra bhave udāharaṇam nyāyyam manyate sraughnaḥ devadattaḥ iti tena etat tulyam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {11/25} saḥ api hi avaśyam udakdeśādīni abhiniṣkrāmati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {12/25} atha etat bhavān prāyabhave udāharaṇam nyāyyam manyate tatra bhave kim udāharaṇam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {13/25} yat tatra nityam bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {14/25} sraughnāḥ prāsādāḥ sraughnāḥ prākārāḥ iti . (4.3.39) P II.308.10 - 23 R III.703 - 704 {15/25} evam tarhi tatra bhavati iti prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate . (4.3.39) P II.308.10 - 23 R III.703 - 704 {16/25} saḥ yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave api bhaviṣyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {17/25} idam tarhi prayojanam . (4.3.39) P II.308.10 - 23 R III.703 - 704 {18/25} prāyabhavaḥ iti prakṛtya upajānūpakarṇopanīveḥ ṭhakam vakṣyati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {19/25} saḥ prāyabhave eva yathā syāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {20/25} tatra bhave mā bhūt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {21/25} upajānubhavam gaḍu iti . (4.3.39) P II.308.10 - 23 R III.703 - 704 {22/25} atha idānīm tatra bhavaḥ iti prakṛtya śarīrāvayavāt yat vidhīyate . (4.3.39) P II.308.10 - 23 R III.703 - 704 {23/25} saḥ atra kasmāt na bhavati . (4.3.39) P II.308.10 - 23 R III.703 - 704 {24/25} anabhidhānāt . (4.3.39) P II.308.10 - 23 R III.703 - 704 {25/25} saḥ yathā eva anabhidhānāt yat na bhavati evam ṭhak api na bhaviṣyati . . (4.3.42) P II.309.2 - 9 R III.704 - 705 {1/15} vikāre kośāt ḍhañ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {2/15} vikāre kośāt ḍhañ vaktavyaḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {3/15} kośasya vikāraḥ kauśeyam . (4.3.42) P II.309.2 - 9 R III.704 - 705 {4/15} sambhūte hi arthānupapattiḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {5/15} sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt . (4.3.42) P II.309.2 - 9 R III.704 - 705 {6/15} na hi adaḥ kośe sambhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {7/15} kim tarhi . (4.3.42) P II.309.2 - 9 R III.704 - 705 {8/15} kośasya adaḥ vikāraḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {9/15} yadi vikāraḥ iti ucyate bhasmani api prāpnoti . (4.3.42) P II.309.2 - 9 R III.704 - 705 {10/15} bhasma api kośasya vikāraḥ . (4.3.42) P II.309.2 - 9 R III.704 - 705 {11/15} atha sambhūte iti ucyamāne krimau kasmāt na bhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {12/15} krimiḥ api hi kośe sambhavati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {13/15} anabhidhānāt . (4.3.42) P II.309.2 - 9 R III.704 - 705 {14/15} yathā eva tarhi anabhidhānāt krimau na bhavati evam bhasmani api na bhaviṣyati . (4.3.42) P II.309.2 - 9 R III.704 - 705 {15/15} arthaḥ ca upapannaḥ bhavati . . (4.3.48) P II.309.11 - 13 R III.705 {1/6} ayuktaḥ ayam nirdeśaḥ . (4.3.48) P II.309.11 - 13 R III.705 {2/6} kālāt iti vartate . (4.3.48) P II.309.11 - 13 R III.705 {3/6} na ca kalāpī nāma kalaḥ asti . (4.3.48) P II.309.11 - 13 R III.705 {4/6} na eṣaḥ doṣaḥ . (4.3.48) P II.309.11 - 13 R III.705 {5/6} sāhacaryāt tācchabdyam bhaviṣyati . (4.3.48) P II.309.11 - 13 R III.705 {6/6} kalāpisahacaritaḥ kālaḥ kalāpī kālaḥ iti . . (4.3.53) P II.309.15 - 20 R III.705 - 706 {1/10} tatra iti vartamāne punaḥ tatragrahaṇam kimartham . (4.3.53) P II.309.15 - 20 R III.705 - 706 {2/10} tatraprakaraṇe tatra iti punarvacanam kālanivṛttyartham . (4.3.53) P II.309.15 - 20 R III.705 - 706 {3/10} tatraprakaraṇe tatra iti punarvacanam kriyate kālanivṛttyartham . (4.3.53) P II.309.15 - 20 R III.705 - 706 {4/10} kālādhikāraḥ nivartyate . (4.3.53) P II.309.15 - 20 R III.705 - 706 {5/10} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . (4.3.53) P II.309.15 - 20 R III.705 - 706 {6/10} kaḥ vā abhisambandhaḥ yat tatragrahaṇam kālādhikāram nivartayet . (4.3.53) P II.309.15 - 20 R III.705 - 706 {7/10} eṣaḥ abhisambandhaḥ . (4.3.53) P II.309.15 - 20 R III.705 - 706 {8/10} kālābhisambaddham tatragrahaṇam anuvartate . (4.3.53) P II.309.15 - 20 R III.705 - 706 {9/10} tatragrahaṇam ca tatragrahaṇasya nivartakam bhavati . (4.3.53) P II.309.15 - 20 R III.705 - 706 {10/10} tasmin nivṛtte kālādhikāraḥ api nivartate . . (4.3.58) P II.310.2 - 6 R III.706 {1/6} ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam . (4.3.58) P II.310.2 - 6 R III.706 {2/6} ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam kartavyam . (4.3.58) P II.310.2 - 6 R III.706 {3/6} pārimukhyam pārihanavyam . (4.3.58) P II.310.2 - 6 R III.706 {4/6} avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ . (4.3.58) P II.310.2 - 6 R III.706 {5/6} avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.58) P II.310.2 - 6 R III.706 {6/6} aupakūlaḥ aupamūlaḥ aupaśālaḥ . . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {1/31} atyalpam idam ucyate . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {2/31} samānasya tadādeḥ ca adhyātmādiṣu ca iṣyate . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {3/31} samānasya : sāmānikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {4/31} tadādeḥ : samānagrāmikaḥ samānadeśikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {5/31} adhyātmādiṣu ca iṣyate . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {6/31} ādhyātmikaḥ ādhidaivikaḥ ādhibhautikaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {7/31} ūrdhvandamāt ca dehāt ca . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {8/31} ṭhañ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {9/31} aurdhvandamikam aurdhvadehikam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {10/31} lokottarapadasya ca . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {11/31} ṭhañ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {12/31} aihalaukikam pāralaukikam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {13/31} mukhapārśvatasoḥ īyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {14/31} mukha pārśva iti etābhyām tasantābhyām īyaḥ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {15/31} mukhatīyaḥ pārśvatīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {16/31} kuk janasya parasya ca .īyaḥ vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {17/31} janakīyam parakīyam . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {18/31} īyaḥ kāryaḥ atha madhyasya . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {19/31} madhyīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {20/31} maṇmīyau ca pratyayau . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {21/31} maṇmīyau ca api pratyayau vaktavyau . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {22/31} mādhyamaḥ madhyamīyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {23/31} madhya [R: madhyaḥ] madhyam dinaṇ ca asmāt . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {24/31} madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ ca asmāt pratyayaḥ bhavati . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {25/31} mādhyandinaḥ udgāyati . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {26/31} sthāmnaḥ luk ajināt tathā . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {27/31} sthāmnaḥ luk vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {28/31} aśvatthāmā . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {29/31} ajināntāt ca luk vaktavyaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {30/31} ulājinaḥ siṁhājinaḥ vyāghrājinaḥ . (4.3.60) P II.310.8 - 311 7 R III.707 - 708 {31/31} bāhyaḥ daivyaḥ pāñcajanyaḥ gāmbhīryam ca ñyaḥ iṣyate . . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {1/32} kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {2/32} bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {3/32} bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {4/32} yugapad apavādān vakṣyāmi iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {5/32} kim ucyate apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api syāt . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {6/32} kṛtanirdeśau hi tau . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {7/32} kṛtanirdeśau hi etau arthau . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {8/32} ekaḥ tatra bhavaḥ iti aparaḥ tasya idam iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {9/32} atha vyākhyātavyanāmnaḥ grahaṇam kimartham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {10/32} tatra vyākhyātavyanāmnaḥ grahaṇam bhavārtham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {11/32} tatra vyākhyātavyanāmnaḥ grahaṇam kriyate bhavārtham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {12/32} kim ucyate bhavārtham iti na punaḥ vyākhyānārtham api . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {13/32} vyākhyāne hi avacanāt siddham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {14/32} vyākhyāne hi sati antareṇa vacanam siddham . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {15/32} yat prati vyākhyānam iti etat bhavati tasmāt utpattiḥ bhaviṣyati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {16/32} kim prati etat bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {17/32} vyākhyātavyanāma . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {18/32} yat ucyate bhavārtham iti tat na . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {19/32} vyākhyānārtham api vyākhyātavyanāmnaḥ grahaṇam kriyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {20/32} iha mā bhūt . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {21/32} pāṭaliputrasya vyākhyānī sukosalā iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {22/32} atha kriaymāṇe api vyākhyātavyanāmnaḥ grahaṇe kasmāt eva atra na bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {23/32} avayaśaḥ hi ākhyānam vyākhyānam . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {24/32} pāṭaliputram ca api avayavaśaḥ vyācaṣṭe . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {25/32} īdṛśāḥ asya prākārāḥ iti . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {26/32} satyam evam etat . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {27/32} kva cit tu kā cit prasṛtatarā gatiḥ bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {28/32} śabdagrantheṣu ca eṣā prasṛtatarā gatiḥ bhavati . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {29/32} niruktam vyākhyāyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {30/32} vyākaraṇam vyākhyāyate iti ucyate . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {31/32} na kaḥ cit āha . (4.3.66.1) P II.311.9 - 312.2 R III.709 - 710 {32/32} pāṭaliputram vyākhyāyate iti . . (4.3.66.2) P II.312.3 - 12 R III.710 {1/16} bhave mantreṣu lugvacanam . (4.3.66.2) P II.312.3 - 12 R III.710 {2/16} bhave mantreṣu luk vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {3/16} agniṣṭome bhavaḥ mantraḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {4/16} rājasūyaḥ vājapeyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {5/16} kalpe ca vyākhyāne . (4.3.66.2) P II.312.3 - 12 R III.710 {6/16} kalpe ca vyākhyāne luk vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {7/16} agniṣṭomasya vyākhyānaḥ kalpaḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {8/16} rājasūyaḥ vājapeyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {9/16} saḥ tarhi vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {10/16} na vā tādarthyāt tācchabdyam . (4.3.66.2) P II.312.3 - 12 R III.710 {11/16} na vā vaktavyaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {12/16} kim kāraṇam . (4.3.66.2) P II.312.3 - 12 R III.710 {13/16} tādarthyāt tācchabdyam . (4.3.66.2) P II.312.3 - 12 R III.710 {14/16} tādarthyāt tācchabdyam bhaviṣyati . (4.3.66.2) P II.312.3 - 12 R III.710 {15/16} agniṣṭomārthaḥ agniṣṭomaḥ . (4.3.66.2) P II.312.3 - 12 R III.710 {16/16} rājasūyaḥ vājapeyaḥ . . (4.3.68) P II.312.14 - 20 R III.711 {1/13} kratugrahaṇam kimartham . (4.3.68) P II.312.14 - 20 R III.711 {2/13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ yajñāḥ tataḥ utpattiḥ syāt : āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {3/13} yatra vā yajñaśabdaḥ asti . (4.3.68) P II.312.14 - 20 R III.711 {4/13} nāvayajñikaḥ pākayajñikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {5/13} iha na syāt . (4.3.68) P II.312.14 - 20 R III.711 {6/13} pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {7/13} kratugrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (4.3.68) P II.312.14 - 20 R III.711 {8/13} atha yajñagrahaṇam kimartham . (4.3.68) P II.312.14 - 20 R III.711 {9/13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ kratavaḥ tataḥ utpattiḥ syāt . (4.3.68) P II.312.14 - 20 R III.711 {10/13} āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {11/13} iha na syāt . (4.3.68) P II.312.14 - 20 R III.711 {12/13} pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . (4.3.68) P II.312.14 - 20 R III.711 {13/13} yajñagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . . (4.3.72) P II.312.22 - 24 R III.711 {1/3} nāmākhyātagrahaṇam saṅghātavigṛhītārtham . (4.3.72) P II.312.22 - 24 R III.711 {2/3} nāmākhyātagrahaṇam saṅghātavigṛhītārtham draṣṭavyam . (4.3.72) P II.312.22 - 24 R III.711 {3/3} nāmikaḥ ākhyātikaḥ nāmākhyātikaḥ . . (4.3.84) P II.313.2 - 13 R III.712 {1/15} ayuktaḥ ayam nirdeśaḥ . (4.3.84) P II.313.2 - 13 R III.712 {2/15} na hi asau vidūrāt prabhavati . (4.3.84) P II.313.2 - 13 R III.712 {3/15} kim tarhi . (4.3.84) P II.313.2 - 13 R III.712 {4/15} vālavāyāt prabhavati vidūre saṁskriyate . (4.3.84) P II.313.2 - 13 R III.712 {5/15} evam tarhi . (4.3.84) P II.313.2 - 13 R III.712 {6/15} vālavāyaḥ vidūram ca . (4.3.84) P II.313.2 - 13 R III.712 {7/15} vālavāyaḥ vidūraśabdam āpadyate ñyaḥ ca pratyayaḥ vaktavyaḥ . (4.3.84) P II.313.2 - 13 R III.712 {8/15} prakṛtyantaram eva vā . (4.3.84) P II.313.2 - 13 R III.712 {9/15} atha vā prakṛtyantaram vidūraśabdaḥ vālavāyasya . (4.3.84) P II.313.2 - 13 R III.712 {10/15} na vai tatra vālayvāyam vidūraḥ iti upācaranti . (4.3.84) P II.313.2 - 13 R III.712 {11/15} na vai tatra iti cet brūyāt jitvarīvat upācaret . (4.3.84) P II.313.2 - 13 R III.712 {12/15} tat yathā vāṇijaḥ vārāṇasīm jitvarīm iti upācaranti evam vaiyākaraṇāḥ vālavāyam viduraḥ iti upācaranti . (4.3.84) P II.313.2 - 13 R III.712 {13/15} vālavāyaḥ vidūram ca . (4.3.84) P II.313.2 - 13 R III.712 {14/15} prakṛtyantaram eva vā . (4.3.84) P II.313.2 - 13 R III.712 {15/15} na vai tatra iti cet brūyāt jitvarīvat upācaret . . (4.3.86) P II.313.15 - 18 R III.713 {1/10} ayuktaḥ ayam nirdeśaḥ . (4.3.86) P II.313.15 - 18 R III.713 {2/10} cetanāvataḥ etat bhavati niṣkrāmaṇam vā apakramaṇam vā dvāram ca acetanam . (4.3.86) P II.313.15 - 18 R III.713 {3/10} katham tarhi nirdeśaḥ karatvyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {4/10} abhiniṣkramaṇam dvāram iti . (4.3.86) P II.313.15 - 18 R III.713 {5/10} saḥ tarhi tathā nirdeśaḥ karatvyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {6/10} na kartavyaḥ . (4.3.86) P II.313.15 - 18 R III.713 {7/10} acetaneṣu api cetanāvat upacāraḥ dṛśyate . (4.3.86) P II.313.15 - 18 R III.713 {8/10} tat yathā . (4.3.86) P II.313.15 - 18 R III.713 {9/10} ayam asya koṇaḥ abhiniḥsṛtaḥ . (4.3.86) P II.313.15 - 18 R III.713 {10/10} ayam abhipraviṣṭaḥ iti . . (4.3.87) P II.313.20 - 22 R III.713 {1/5} adhikṛtya kṛte granthe luP ākhyāyikābhyaḥ bahulam . (4.3.87) P II.313.20 - 22 R III.713 {2/5} adhikṛtya kṛte granthe iti atra ākhyāyikābhyaḥ bahulam lup vaktavyaḥ . (4.3.87) P II.313.20 - 22 R III.713 {3/5} vāsavadattā sumanottarā . (4.3.87) P II.313.20 - 22 R III.713 {4/5} na ca bhavati . (4.3.87) P II.313.20 - 22 R III.713 {5/5} bhaimarathī . . (4.3.88) P II.314.2 - 4 R III.713 {1/3} dvandve devāsurādibhyaḥ pratiṣedhaḥ . (4.3.88) P II.314.2 - 4 R III.713 {2/3} dvandve devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.88) P II.314.2 - 4 R III.713 {3/3} daivāsuram rākṣosuram daivāsurī rakṣosurī . . (4.3.89 - 90) P II.314.7 - 8 R III.714 {1/3} nivāsābhijanayoḥ kaḥ viśeṣaḥ . (4.3.89 - 90) P II.314.7 - 8 R III.714 {2/3} nivāsaḥ nāma yatra samprati uṣyate . (4.3.89 - 90) P II.314.7 - 8 R III.714 {3/3} abhijanaḥ nāma yatra pūrvaiḥ uṣitam . . (4.3.98) P II.314.10 - 13 R III.714 {1/7} kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham . (4.3.98) P II.314.10 - 13 R III.714 {2/7} na hi asti viśeṣaḥ vāsudevaśabdāt vunaḥ vā vuñaḥ vā . (4.3.98) P II.314.10 - 13 R III.714 {3/7} tat eva rūpam saḥ eva svaraḥ . (4.3.98) P II.314.10 - 13 R III.714 {4/7} idam tarhi prayojanam . (4.3.98) P II.314.10 - 13 R III.714 {5/7} vāsudevaśabdasya pūrvanipātam vakṣyāmi iti . (4.3.98) P II.314.10 - 13 R III.714 {6/7} atha vā na eṣā kṣatriyākhyā . (4.3.98) P II.314.10 - 13 R III.714 {7/7} sañjñā eṣā tatrabhavataḥ . . (4.3.100) P II.314.16 - 315.2 R III.715 {1/8} sarvavacanam kimartham . (4.3.100) P II.314.16 - 315.2 R III.715 {2/8} sarvavacanam prakṛtinirhrāsārtham . (4.3.100) P II.314.16 - 315.2 R III.715 {3/8} sarvavacanam kriyate prakṛtinirhrāsārtham . (4.3.100) P II.314.16 - 315.2 R III.715 {4/8} prakṛtinirhrāsaḥ yathā syāt . (4.3.100) P II.314.16 - 315.2 R III.715 {5/8} tat ca madravṛjyartham . (4.3.100) P II.314.16 - 315.2 R III.715 {6/8} tat ca madravṛjyartham draṣṭavyam . (4.3.100) P II.314.16 - 315.2 R III.715 {7/8} mādraḥ bhaktiḥ asya mādrau vā bhaktiḥ asya madrakaḥ iti eva yathā syāt . (4.3.100) P II.314.16 - 315.2 R III.715 {8/8} vārjyaḥ bhaktiḥ asya vārjyau vā bhaktiḥ asya vṛjikaḥ iti eva yathā syāt . . (4.3.101) P II.315.4 - 19 R III.716 - 717 {1/36} proktagrahaṇam anarthakam tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {2/36} proktagrahaṇam anarthakam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {3/36} kim kāraṇam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {4/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {5/36} grāme grāme kāṭhakam kālāpakam ca procyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {6/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {7/36} na ca tatra pratyayaḥ dṛśyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {8/36} granthe ca darśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {9/36} yatra ca dṛśyate granthaḥ saḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {10/36} tatra kṛte granthe iti eva siddham . (4.3.101) P II.315.4 - 19 R III.716 - 717 {11/36} chandortham tarhi idam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {12/36} na hi chandāṁsi kriyante . (4.3.101) P II.315.4 - 19 R III.716 - 717 {13/36} nityāni chandāṁsi . (4.3.101) P II.315.4 - 19 R III.716 - 717 {14/36} chandortham iti cet tulayam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {15/36} chandortham iti cet tulayam etat bhavati . (4.3.101) P II.315.4 - 19 R III.716 - 717 {16/36} grāme grāme kāṭhakam kālāpakam ca procyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {17/36} tatra adarśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {18/36} na ca tatra pratyayaḥ dṛśyate . (4.3.101) P II.315.4 - 19 R III.716 - 717 {19/36} granthe ca darśanāt . (4.3.101) P II.315.4 - 19 R III.716 - 717 {20/36} yatra ca dṛśyate granthaḥ saḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {21/36} tatra kṛte granthe iti eva siddham . (4.3.101) P II.315.4 - 19 R III.716 - 717 {22/36} nanu ca uktam na hi chandāṁsi kriyante . (4.3.101) P II.315.4 - 19 R III.716 - 717 {23/36} nityāni chandāṁsi iti . (4.3.101) P II.315.4 - 19 R III.716 - 717 {24/36} yadi api arthaḥ nityaḥ yā tu asau varṇānupūrvī sa anityā . (4.3.101) P II.315.4 - 19 R III.716 - 717 {25/36} tadbhedāt ca etat bhavati . (4.3.101) P II.315.4 - 19 R III.716 - 717 {26/36} kāṭhakam kālāpakam maudakam paippalādakam iti . (4.3.101) P II.315.4 - 19 R III.716 - 717 {27/36} na tarhi idānīm idam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {28/36} vaktavyam ca . (4.3.101) P II.315.4 - 19 R III.716 - 717 {29/36} kim prayojanam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {30/36} yat tena proktam na ca tena kṛtam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {31/36} mādhurī vṛttiḥ . (4.3.101) P II.315.4 - 19 R III.716 - 717 {32/36} yadi tarhi asya nibandhanam asti idam eva vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {33/36} tat na vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {34/36} tat api avaśyam vaktavyam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {35/36} yat ten kṛtam na ca tena proktam . (4.3.101) P II.315.4 - 19 R III.716 - 717 {36/36} vārarucam kāvyam jālūkāḥ ślokāḥ . . (4.3.104) P II.315.21 - 316.10 R III.718 {1/18} pratyakṣakārigrahaṇam . (4.3.104) P II.315.21 - 316.10 R III.718 {2/18} pratyakṣakārigrahaṇam kartavyam antevāsyantevāsibhyaḥ mā bhūt iti . (4.3.104) P II.315.21 - 316.10 R III.718 {3/18} tat tarhi vaktavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {4/18} na vaktavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {5/18} kalāpikhāḍāyagrahaṇam jñāpakam vaiśampāyanāntevāsiṣu pratyakṣakārigrahaṇasya . (4.3.104) P II.315.21 - 316.10 R III.718 {6/18} yat ayam kalāpikhāḍāyagrahaṇam karoti tat jñāpayati ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . (4.3.104) P II.315.21 - 316.10 R III.718 {7/18} katham kṛtvā jñāpakam . (4.3.104) P II.315.21 - 316.10 R III.718 {8/18} vaiśampāyanāntevāsī kaṭhaḥ kaṭhāntevāsī khāḍāyanaḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {9/18} vaiśampāyanāntevāsī kalāpī . (4.3.104) P II.315.21 - 316.10 R III.718 {10/18} yadi ca antevāsyantevāsibhyaḥ api syāt kalāpikhāḍāyagrahaṇam anarthakam syāt . (4.3.104) P II.315.21 - 316.10 R III.718 {11/18} paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . (4.3.104) P II.315.21 - 316.10 R III.718 {12/18} tataḥ kalāpikhāḍāyagrahaṇam karoti . (4.3.104) P II.315.21 - 316.10 R III.718 {13/18} chandograhaṇam ca itarathā hi atiprasaṅgaḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {14/18} chandograhaṇam ca kartavyam . (4.3.104) P II.315.21 - 316.10 R III.718 {15/18} itarathā hi atiprasaṅgaḥ . (4.3.104) P II.315.21 - 316.10 R III.718 {16/18} itarathā hi atiprasaṅgaḥ syāt . (4.3.104) P II.315.21 - 316.10 R III.718 {17/18} iha api prasajyeta . (4.3.104) P II.315.21 - 316.10 R III.718 {18/18} tittiriṇā proktāḥ ślokāḥ iti . . (4.3.105) P II.316.12 - 16 R III.719 {1/7} purāṇaprokteṣu brāhmaṇakalpeṣu yājñavalkyādibhyaḥ pratiṣedhaḥ tulyakālatvāt . (4.3.105) P II.316.12 - 16 R III.719 {2/7} purāṇaprokteṣu brāhmaṇakalpeṣu iti atra yājñavalkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.105) P II.316.12 - 16 R III.719 {3/7} yājñavalkāni brāhmaṇāni . (4.3.105) P II.316.12 - 16 R III.719 {4/7} saulabhāni iti . (4.3.105) P II.316.12 - 16 R III.719 {5/7} kim kāraṇam . (4.3.105) P II.316.12 - 16 R III.719 {6/7} tulyakālatvāt . (4.3.105) P II.316.12 - 16 R III.719 {7/7} etāni api tulyakālāni iti . . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {1/18} kṛte granthe makṣikādibhyaḥ aṇ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {2/18} kṛte granthe iti atra makṣikādibhyaḥ aṇ vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {3/18} makṣikābhiḥ kṛtam mākṣikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {4/18} tadviśeṣebhyaḥ ca . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {5/18} tadviśeṣebhyaḥ ca aṇ vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {6/18} saraghābhiḥ kṛtam sāragham . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {7/18} gārmutam pauttikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {8/18} saḥ tarhi vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {9/18} na vaktavyaḥ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {10/18} yogavibhāgāt siddham . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {11/18} yogavibhāgaḥ kariṣyate . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {12/18} kṛte granthe . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {13/18} tataḥ sañjñāyām . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {14/18} sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam pratyayaḥ bhavati . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {15/18} saraghābhiḥ kṛtam sāragham . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {16/18} gārmutam pauttikam . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {17/18} tataḥ kulālādibhyaḥ vuñ . (4.3.116) P II.316.18 - 317.4 R III.319 - 320 {18/18} sañjñāyām iti eva . . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {1/64} tasya idam iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {2/64} tasya idam iti asannihite aprāptiḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {3/64} kim kāraṇam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {4/64} idamaḥ pratyakṣavācitvāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {5/64} idam iti etat pratyakṣe vartate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {6/64} tena iha eva syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {7/64} tasya idam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {8/64} tasya adaḥ iti tasya tat iti na syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {9/64} siddham tu yadyogā ṣaṣṭhī tatra . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {10/64} siddham etat . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {11/64} katham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {12/64} yadyogā ṣaṣṭhī pravartate tatra iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {13/64} anantarādiṣu ca pratiṣedhaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {14/64} anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {15/64} tasya anantaraḥ tasya samīpaḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {16/64} kim yadyogā ṣaṣṭhī pravartate iti ataḥ anantarādiṣu pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {17/64} na iti āha . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {18/64} sarvatha anantarādiṣu pratiṣedhaḥ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {19/64} siddham tu parigaṇanāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {20/64} siddham etat . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {21/64} katham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {22/64} parigaṇanam kartavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {23/64} sve grāmajanapadmanuṣyebhyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {24/64} sve grāmajanapadmanuṣyebhyaḥ iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {25/64} sraughnaḥ māthuraḥ grāma . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {26/64} janapada āṅgakaḥ vāṅgakaḥ janapada . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {27/64} manuṣya daivadattaḥ yājñadattaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {28/64} pattrāt vāhye . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {29/64} pattrāt vāhye iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {30/64} āśvam āuṣṭram gārdabham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {31/64} rathāt rathāṅge . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {32/64} rathāt rathāṅge iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {33/64} āśvaratham auṣṭraratham gārdabharatham . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {34/64} vaheḥ tuḥ aṇ iṭ ca . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {35/64} vaheḥ trantāt aṇ valtavyaḥ iṭ ca vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {36/64} saṁvoḍhuḥ svam sāṁvahitram . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {37/64} agnīdhaḥ śaraṇe rañ bha ca . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {38/64} agnīdhaḥ śaraṇe rañ vaktavyaḥ bhasañjñā ca vaktavyā . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {39/64} agnīdhaḥ śaraṇam āgnīdhram . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {40/64} samidhām ādhāne ṣeṇyaṇ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {41/64} samidhām ādhāne ṣeṇyaṇ vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {42/64} samidhām ādhānaḥ mantraḥ sāmidhenyaḥ mantraḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {43/64} sāmidhenī ṛk . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {44/64} caraṇāt dharmāmnāyayoḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {45/64} caraṇāt dharmāmnāyayoḥ iti vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {46/64} kaṭhānām dharmaḥ āmnāyaḥ vā kāṭhakam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {47/64} kālāpakam maudukam paippalādakam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {48/64} tat tarhi bahu vaktavyam . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {49/64} sūtram ca bhidyate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {50/64} yathānyāsam eva astu . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {51/64} nanu ca uktam tasya idam iti asannihite aprāptiḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {52/64} kim idam bhavān pratyayārtham eva upālambhate na punaḥ prakṛtyartham api . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {53/64} yathā eva hi idam iti etat pratyakṣe vartate evam tat iti etat parokṣe vartate . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {54/64} tena iha eva syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {55/64} tasya idam iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {56/64} asya amuṣya iti atra na syāt . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {57/64} asti atra viśeṣaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {58/64} ekaśeṣanirdeśaḥ atra bhaviṣyati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {59/64} tasya ca asya ca amuṣya ta tasya iti bhavati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {60/64} iha api tarhi ekaśeṣanirdeśaḥ bhaviṣyati . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {61/64} tat ca adaḥ ca idam ca idam iti eva . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {62/64} yat api ucyate anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ iti . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {63/64} na vaktavyaḥ . (4.3.120) P II.318.2 - 319.13 R III.720 - 722 {64/64} anabhidhānāt anantarādiṣu utpattiḥ na bhaviṣyati . . (4.3.125) P II.319.15 - 16 R III.723 {1/3} vaire devāsurādibhyaḥ pratiṣedhaḥ . (4.3.125) P II.319.15 - 16 R III.723 {2/3} vaire devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.125) P II.319.15 - 16 R III.723 {3/3} daivāsuram rākṣosuram . . (4.3.127.1) P II.319.18 - 19 R III.723 {1/3} saṅghādiṣu ghoṣagrahaṇam . (4.3.127.1) P II.319.18 - 19 R III.723 {2/3} saṅghādiṣu ghoṣagrahaṇam kartavyaḥ . (4.3.127.1) P II.319.18 - 19 R III.723 {3/3} gārgaḥ ghoṣaḥ vātsaḥ ghoṣaḥ . . (4.3.127.2) P II.319.20 - 320.4 R III.723 {1/15} kimarthaḥ ṇakāraḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {2/15} vṛddhyarthaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {3/15} ñṇiti iti vṛddhiḥ yathā syāt . (4.3.127.2) P II.319.20 - 320.4 R III.723 {4/15} saṅghādiṣu pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātidikasya . (4.3.127.2) P II.319.20 - 320.4 R III.723 {5/15} saṅghādiṣu pratyayasya ṇitkaraṇam anarthakam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {6/15} kim kāraṇam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {7/15} vṛddhatvāt prātidikasya . (4.3.127.2) P II.319.20 - 320.4 R III.723 {8/15} vṛddham eva etat prātipadikam . (4.3.127.2) P II.319.20 - 320.4 R III.723 {9/15} liṅgapuṁvadbhāvapratiṣedhārtham tu . (4.3.127.2) P II.319.20 - 320.4 R III.723 {10/15} liṅgapuṁvadbhāvapratiṣedhārtham tu ṇakāraḥ kartavyaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {11/15} liṅgārtham . (4.3.127.2) P II.319.20 - 320.4 R III.723 {12/15} vaidī . (4.3.127.2) P II.319.20 - 320.4 R III.723 {13/15} puṁvadbhāvapratiṣedhārtham . (4.3.127.2) P II.319.20 - 320.4 R III.723 {14/15} baidī sthūṇā asya baidīsthūṇaḥ . (4.3.127.2) P II.319.20 - 320.4 R III.723 {15/15} vṛddhinimittasya iti puṁvadbhāvapratiṣedhaḥ yathā syāt . . (4.3.131) P II.320.6 - 21 R III.724 - 725 {1/26} kaupiñjalahastipadād aṇ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {2/26} kaupiñjalahastipadād aṇ vaktavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {3/26} kaupiñjalāḥ hāstipadāḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {4/26} ātharvaṇikasya ikalopaḥ ca . (4.3.131) P II.320.6 - 21 R III.724 - 725 {5/26} ātharvaṇikasya ikalopaḥ ca aṇ ca vaktavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {6/26} ātharvaṇaḥ dharmaḥ ātharvaṇaḥ āmnāyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {7/26} idam ātharvaṇārtham ātharvaṇikārtham ca caturgrahaṇam kriyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {8/26} vasantādiṣu atharvanśabdaḥ ātharvaṇaśabdaḥ ca paṭhyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {9/26} ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam kriyate . (4.3.131) P II.320.6 - 21 R III.724 - 725 {10/26} idam caturtham ikalopārtham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {11/26} dvirgrahaṇam śakyam akartum . (4.3.131) P II.320.6 - 21 R III.724 - 725 {12/26} katham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {13/26} tena proktam iti prakṛtya ṛṣibhyaḥ luk vaktavyaḥ vasiṣṭhaḥ anuvākaḥ viśvāmitraḥ anuvākaḥ iti evamartham . (4.3.131) P II.320.6 - 21 R III.724 - 725 {14/26} tataḥ vaktavyam atharvaṇaḥ vā iti . (4.3.131) P II.320.6 - 21 R III.724 - 725 {15/26} ten siddham atharvā ātharvaṇaḥ iti ca . (4.3.131) P II.320.6 - 21 R III.724 - 725 {16/26} atha vasantādiṣu ātharvaṇaśabdaḥ paṭhitavyaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {17/26} tatra na eva arthaḥ prakṛtibhāvāṛthena na api ikalopārthena . (4.3.131) P II.320.6 - 21 R III.724 - 725 {18/26} yadi vasantādiṣu ātharvaṇaśabdaḥ paṭhyate atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati . (4.3.131) P II.320.6 - 21 R III.724 - 725 {19/26} na eṣaḥ doṣaḥ . (4.3.131) P II.320.6 - 21 R III.724 - 725 {20/26} iha asmābhiḥ traiśabdyam sādhyam . (4.3.131) P II.320.6 - 21 R III.724 - 725 {21/26} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (4.3.131) P II.320.6 - 21 R III.724 - 725 {22/26} tat yathā . (4.3.131) P II.320.6 - 21 R III.724 - 725 {23/26} aveḥ māṁsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . (4.3.131) P II.320.6 - 21 R III.724 - 725 {24/26} evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva . (4.3.131) P II.320.6 - 21 R III.724 - 725 {25/26} tatra abhisambandhamātram kartavyam ātharvaṇikānām iti . (4.3.131) P II.320.6 - 21 R III.724 - 725 {26/26} na ca idānīm anyat ātharvaṇikānām svam bhavitum arhati anyat ataḥ dharmāt āmnāyāt vā . . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {1/55} tasya iti vartamāne punaḥ tasyagrahaṇam kimartham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {2/55} tasyaprakaraṇe tasyapunarvacanam śaiṣikanivṛttyartham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {3/55} tasyaprakaraṇe tasya iti punarvacanam kriyate śaiṣikanivṛttyartham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {4/55} śaiṣikāḥ nivartyante . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {5/55} katham ca prāpnunvanti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {6/55} tasyedaṁvacanāt prasaṅgaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {7/55} tasyedaṁviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {8/55} kimartham idam ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {9/55} bādhanārtham kṛtam bhavet . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {10/55} ye tasya bādhakāḥ tadbādhanārtham . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {11/55} katham punaḥ aśaiṣikam śaiṣikam bādheta . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {12/55} utsargaḥ śeṣaḥ eva asau . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {13/55} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {14/55} ke punaḥ śaiṣikāṇām vikārāvayavayoḥ prāpnuvanti yāvatā sarvam adya apavādaiḥ vyāptam . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {15/55} iha na kim cit ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {16/55} halasīrāt ṭhak iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {17/55} katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {18/55} tasyagrahaṇasāmarthyāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {19/55} kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {20/55} avaśyam uttarārthaḥ arthanirdeśaḥ kartavyaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {21/55} samarthavibhaktiḥ api tarhi avaśyam uttarārthā nirdeṣṭavyā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {22/55} prakṛtā samarthavibhaktiḥ anuvartate tasya idam iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {23/55} na vā sampratyayaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {24/55} na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {25/55} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {26/55} yadi khalu api vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ vaktavyā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {27/55} avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {28/55} avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iṣṭā tatra ca nivṛttiḥ prāpnoti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {29/55} pāṭaliputrakāḥ prāsādāḥ pāṭaliputrakāḥ prākārāḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {30/55} aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {31/55} aṇmayaṭoḥ ca vipratiṣedhaḥ na upapadyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {32/55} paṭhiṣyati hi vipratiṣedham : aṇaḥ vṛddhāt mayaṭ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {33/55} saḥ vipratiṣedhaḥ na upapadyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {34/55} kim kāraṇam . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {35/55} mayaḍutsargāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {36/55} nivṛtteṣu hi śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {37/55} tasya aṇ apavādaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {38/55} utsargāpavādayoḥ ca ayuktaḥ vipratiṣedhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {39/55} anuvṛttau hi chotsargāpavādavipratiṣedhāt mayaṭ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {40/55} anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ utsagaḥ tasya aṇmayaṭau apavādau . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {41/55} apavādavipratiṣedhāt mayaṭ bhaviṣyati . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {42/55} yat tāvat ucyate na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {43/55} sampratyayaḥ eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {44/55} na hi atra aṇ durlabhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {45/55} siddhaḥ atra aṇ tasya idam iti eva . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {46/55} saḥ ayam punaḥ tasyagrahaṇena tasya sāpavādasya aṇaḥ prasaṅgaḥ imam nirapavādakam aṇam pratipādayati . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {47/55} tatra ye tāvat dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān paratvāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {48/55} ye caturthāḥ tatra ke cit purastāt apavādāḥ anantarān vidhīn bādhante iti evam imam na bādhiṣyante ke cit madhye apavādāḥ pūrvān vidhīn bādhante iti . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {49/55} etāvantaḥ ca ete syuḥ yat uta dvitīyāḥ tṛtīyāḥ caturthāḥ vā . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {50/55} na pañcamāḥ santi na ṣaṣṭhāḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {51/55} yat api ucyate avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ ucyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {52/55} tatra kaḥ prasaṅgaḥ yat aprāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ syāt . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {53/55} yat api ucyate aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt iti mā bhūt vipratiṣedhaḥ . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {54/55} purastāt apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate . (4.3.134) P II.320.23 - 322.15 R III.725 - 730 {55/55} mayaṭam na bādhiṣyate . . (4.3.135) P II.322.17 - 21 R III.730 - 731 {1/7} kimartham vikārāvayavayoḥ yugapadadhikāraḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {2/7} vikārāvayavayoḥ uktam . (4.3.135) P II.322.17 - 21 R III.730 - 731 {3/7} kim uktam . (4.3.135) P II.322.17 - 21 R III.730 - 731 {4/7} tatra tāvat uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {5/7} kṛtanirdeśau hi tau iti . (4.3.135) P II.322.17 - 21 R III.730 - 731 {6/7} iha api vikārāvayavayoḥ yugapadadhikāraḥ apavādavidhānārthaḥ . (4.3.135) P II.322.17 - 21 R III.730 - 731 {7/7} kṛtanirdeśau hi tau tasya idam iti . . (4.3.136) P II.322.23 - 323.2 R III.731 {1/4} kimartham bilvādiṣu gavīdhukāśabdaḥ paṭhyate na kopadhāt aṇ iti eva siddham . (4.3.136) P II.322.23 - 323.2 R III.731 {2/4} bilvādiṣu gavīdhukāgrahaṇam mayaṭpratiṣedhārtham . (4.3.136) P II.322.23 - 323.2 R III.731 {3/4} bilvādiṣu gavīdhukāgrahaṇam kriyate mayaṭpratiṣedhārtham . (4.3.136) P II.322.23 - 323.2 R III.731 {4/4} mayaṭ ataḥ mā bhūt iti . . (4.3.140) P II.323.4 - 24 R III.731 - 733 {1/35} anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {2/35} anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {3/35} kuvalī kauvalam badarī bādaram . (4.3.140) P II.323.4 - 24 R III.731 - 733 {4/35} tat tarhi vaktavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {5/35} na vaktavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {6/35} nighāte kṛte anudāttādeḥ iti eva siddham . (4.3.140) P II.323.4 - 24 R III.731 - 733 {7/35} na sidhyati . (4.3.140) P II.323.4 - 24 R III.731 - 733 {8/35} kim kāraṇam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {9/35} padasya hi anudāttāditvam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {10/35} padasya hi nighātaḥ subantam ca padam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {11/35} ṅyāpprātipadikāt ca pratyayaḥ vidhīyate . (4.3.140) P II.323.4 - 24 R III.731 - 733 {12/35} na vā samarthasya anudāttāditvāt . (4.3.140) P II.323.4 - 24 R III.731 - 733 {13/35} na vā kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {14/35} kim kāraṇam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {15/35} samarthasya anudāttāditvāt . (4.3.140) P II.323.4 - 24 R III.731 - 733 {16/35} samartham anudāttāditvena viśeṣayiṣyāmaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {17/35} na evam śakyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {18/35} iha hi prasajyeta . (4.3.140) P II.323.4 - 24 R III.731 - 733 {19/35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {20/35} etad hi samartham anudāttādi . (4.3.140) P II.323.4 - 24 R III.731 - 733 {21/35} iha ca na syāt sarveṣām vikāraḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {22/35} tasmāt na evam śakyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {23/35} na cet evam upasaṅkhyānam kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {24/35} na kartavyam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {25/35} ācāryapravṛttiḥ jñāpayati yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti yat ayam bhikṣādiṣu garbhiṇīśabdasya pāṭham karoti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {26/35} katham kṛtvā jñāpakam . (4.3.140) P II.323.4 - 24 R III.731 - 733 {27/35} bhikṣādiṣu garbhiṇīśabdasya pāṭhe etat prayojanam anudāttādilakṣaṇaḥ añ mā bhūt iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {28/35} yadi ca padasya nighātaḥ garbhaśabdaḥ ayam ādyudāttaḥ tasmāt in antāt yaḥ pratyayaḥ prāpnoti saḥ tāvat syāt . (4.3.140) P II.323.4 - 24 R III.731 - 733 {29/35} tasmin avasthite nighātaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {30/35} tatra kaḥ anudāttādilakṣaṇasya añaḥ prasaṅgaḥ . (4.3.140) P II.323.4 - 24 R III.731 - 733 {31/35} paśyati tu ācāryaḥ yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti . (4.3.140) P II.323.4 - 24 R III.731 - 733 {32/35} ataḥ bhikṣādiṣu garbhiṇīśabdam paṭhati . (4.3.140) P II.323.4 - 24 R III.731 - 733 {33/35} padagrahaṇam parimāṇārtham . (4.3.140) P II.323.4 - 24 R III.731 - 733 {34/35} padagrahaṇam kriyate parimāṇārtham . (4.3.140) P II.323.4 - 24 R III.731 - 733 {35/35} vākyasya mā bhūt anudāttam padam ekavarjam iti . . (4.3.143) P II.324.2 - 7 R III.733 {1/8} kimartham etayoḥ iti ucyate . (4.3.143) P II.324.2 - 7 R III.733 {2/8} mayaḍvaitayorvacanam apavādaviṣaye anivṛttyartham . (4.3.143) P II.324.2 - 7 R III.733 {3/8} mayaṭ vā etayoḥ iti ucyate apavādaviṣaye anivṛttiḥ yathā syāt . (4.3.143) P II.324.2 - 7 R III.733 {4/8} bilvamayam bailvam . (4.3.143) P II.324.2 - 7 R III.733 {5/8} etayoḥ iti arthanirdeśaḥ . (4.3.143) P II.324.2 - 7 R III.733 {6/8} etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ . (4.3.143) P II.324.2 - 7 R III.733 {7/8} dveṣyam vijānīyāt : yogayoḥ vā pratyayayoḥ vā iti . (4.3.143) P II.324.2 - 7 R III.733 {8/8} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti . . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {1/52} kimartham idam ucyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {2/52} vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {3/52} vikāraḥ vikāreṇa yujyate avayavena avayavaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {4/52} vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭ prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {5/52} iṣyate ca añ eva syāt iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {6/52} tat ca antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {7/52} evamartham idam ucyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {8/52} na vā dṛṣṭaḥ hi avayave samudāyaśabdaḥ vikāre ca prakṛtiśabdaḥ tasmāt mayaḍabhāvaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {9/52} na vā etat prayojanam asti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {10/52} kim kāraṇam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {11/52} dṛṣṭaḥ hi avayave samudāyaśabdaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {12/52} tat yathā pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtam bhuktam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {13/52} vikāre ca prakṛtiśabdaḥ dṛśyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {14/52} tat yathā . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {15/52} śālīn bhuṅkte mudgaiḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {16/52} śālīvikāram mudgavikāreṇa iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {17/52} tasmāt mayaṭ ataḥ na bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {18/52} na etat vivadāmahe . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {19/52} avayave samudāyaśabdaḥ asti na asti iti vikāre vā prakṛtiśabdaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {20/52} kim tarhi vikārāvayavaśabdaḥ api tu asti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {21/52} tataḥ utpattiḥ prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {22/52} vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {23/52} vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {24/52} kim kāraṇam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {25/52} tena anabhidhānāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {26/52} na hi vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam syāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {27/52} anabhidhānāt tataḥ utapattiḥ na bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {28/52} tat ca avaśyam anabhidhānam āśrayitavyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {29/52} abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {30/52} abhidhāne hi sati anyataḥ api mayaṭ prasajyeta : bailvasya vikāraḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {31/52} tasmāt tatpratyayāntāt lugvacanam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {32/52} tasmāt tatpratyayāntāt luk vaktavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {33/52} yadi luk ucyate katham gaumayam bhasma drauvayam mānam kāpitthaḥ rasaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {34/52} anyatra gomayāt druvayāt phalāt ca luk vaktavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {35/52} iha tarhi auṣṭrakī añantāt iti īkāraḥ na prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {36/52} iṣṭam eva etat saṅgṛhītam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {37/52} auṣṭrikā iti eva bhavitavyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {38/52} evam hi saunāgāḥ paṭhanti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {39/52} vuñaḥ ca añ kṛtaprasaṅgaḥ iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {40/52} iha tarhi pālāśī samit iti anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {41/52} mā bhūt evam añ yaḥ anuparsarjanam iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {42/52} añantāt anupasarjanāt iti evam bhaviṣyati . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {43/52} na evam śakyam . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {44/52} iha hi doṣaḥ syāt . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {45/52} kāśakṛtsninā proktā mīmāṁsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {46/52} aṇantāt iti īkāraḥ prasajyeta . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {47/52} tasmāt astu na tena anabhibhānāt iti eva . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {48/52} iha tarhi kāpotaḥ rasaḥ it prāṇiśabdaḥ na upapadyate . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {49/52} na eṣaḥ doṣaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {50/52} idam tāvat ayam praṣṭavyaḥ . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {51/52} atha yaḥ asau ādyaḥ kapotaḥ salomakaḥ sapakṣaḥ na ca samprati praṇiti katham tatra prāṇiśabdaḥ vartate iti . (4.3.155) P II.324.9 - 325.18 R III.733 - 736 {52/52} atha matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na doṣaḥ bhavati . . (4.3.156.1) P II.325.20 - 326.6 R III.737 {1/13} katham idam vijñāyate . (4.3.156.1) P II.325.20 - 326.6 R III.737 {2/13} krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {3/13} āhosvit parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {4/13} kim ca ataḥ . (4.3.156.1) P II.325.20 - 326.6 R III.737 {5/13} yadi vijñāyate krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti pratyayamātram prāpnoti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {6/13} atha vijñāyate parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti prakṛtimātrāt prāpnuvanti . (4.3.156.1) P II.325.20 - 326.6 R III.737 {7/13} tasmāt krītavat parimāṇāt aṅgam ca . (4.3.156.1) P II.325.20 - 326.6 R III.737 {8/13} aṅgam ca krītavat iti vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {9/13} tat tarhi vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {10/13} na vaktavyam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {11/13} krītavat iti vatinirdeśaḥ ayam . (4.3.156.1) P II.325.20 - 326.6 R III.737 {12/13} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa krīte pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa vikārāvayavayoḥ bhavanti tataḥ amī krītavat kṛtāḥ syuḥ . (4.3.156.1) P II.325.20 - 326.6 R III.737 {13/13} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī krītavat kṛtāḥ syuḥ . . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {1/57} aṇaḥ vṛddhāt mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {2/57} aṇaḥ vṛddhāt mayaṭ iti etat bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {3/57} aṇaḥ avakāśaḥ tittiḍīka taittiḍīkam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {4/57} mayaṭaḥ avakāśaḥ kāṣṭhamayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {5/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {6/57} śākamayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {7/57} oḥ añaḥ anudāttādeḥ añaḥ ca mayaṭ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {8/57} oḥ añaḥ avakāśaḥ āraḍavam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {9/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {10/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {11/57} dārumayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {12/57} anudāttādeḥ añ bhavati iti asya avakāśaḥ kauvalam jaradvṛkṣa jāradvṛkṣam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {13/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {14/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {15/57} āmramayam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {16/57} mayaṭaḥ prāṇyañ vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {17/57} mayaṭaḥ prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {18/57} prāṇyañaḥ avakāśaḥ gṛdhra gārdhram . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {19/57} mayaṭaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {20/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {21/57} cāṣam bhāsam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {22/57} prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {23/57} na vā anavakāśatvāt apavādaḥ mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {24/57} na vā eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam añaḥ mayaṭaḥ ca . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {25/57} kim kāraṇam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {26/57} anavakāśatvāt apavādaḥ mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {27/57} anavakāśaḥ mayaṭ sāvakāśam añam bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {28/57} saḥ katham anavakāśaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {29/57} yadi anuvartante śaiṣikāḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {30/57} atha nivṛttāḥ śaiṣikāḥ vṛddham ādyudāttam mayaṭaḥ avakāśaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {31/57} prāṇyañaḥ ca . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {32/57} ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam mayaṭaḥ prāṇyañaḥ ca . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {33/57} kim kāraṇam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {34/57} anavakāśatvāt apavādaḥ mayaṭ iti eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {35/57} anavakāśaḥ mayaṭ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {36/57} saḥ yathā eva oḥ añam anudāttādeḥ añam ca bādhate evam prāṇyañam api bādheta . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {37/57} tasmāt mayaḍvidhāne prāṇipratiṣedhaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {38/57} tasmāt mayaḍvidhāne prāṇibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {39/57} saḥ tarhi vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {40/57} na vaktavyaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {41/57} madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam anudāttādeḥ añam ca bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {42/57} prāṇyañam na bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {43/57} yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti mā anuvṛtan śaiṣikāḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {44/57} purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {45/57} mayaṭam na bādhiṣyate . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {46/57} anudāttādeḥ añaḥ prāṇyañ vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {47/57} anudāttādeḥ añaḥ prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {48/57} anudāttādeḥ añ bhavati iti asya avakāśaḥ jaradvṛkṣa jāradvṛkṣam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {49/57} prāṇyañaḥ saḥ eva . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {50/57} iha ubhayam prāpnoti . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {51/57} kapota kāpotam . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {52/57} prāṇyañ bhavati vipratiṣedhena . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {53/57} kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {54/57} sāpavādakaḥ saḥ vidhiḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {55/57} ayam punaḥ nirapavādakaḥ . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {56/57} yadi tena syāt iha na syāt . (4.3.156.2) P II.326.7 - 327.12 R III.737 - 740 {57/57} śvāvidhaḥ vikāraḥ śauvāvidham . . (4.3.163) P II.327.14 - 18 R III.740 - 741 {1/9} phale lugvacanānarthakyam prakṛtyantaratvāt . (4.3.163) P II.327.14 - 18 R III.740 - 741 {2/9} phale lugvacanam anarthakam . (4.3.163) P II.327.14 - 18 R III.740 - 741 {3/9} kim kāraṇam . (4.3.163) P II.327.14 - 18 R III.740 - 741 {4/9} prakṛtyantaratvāt . (4.3.163) P II.327.14 - 18 R III.740 - 741 {5/9} prakṛtyantaram āmalakaśabdaḥ phale vartate . (4.3.163) P II.327.14 - 18 R III.740 - 741 {6/9} ekāntadarśanāt prāpnoti . (4.3.163) P II.327.14 - 18 R III.740 - 741 {7/9} ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe lugvacanam . (4.3.163) P II.327.14 - 18 R III.740 - 741 {8/9} ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe luk vaktavyaḥ . (4.3.163) P II.327.14 - 18 R III.740 - 741 {9/9} vṛkṣaḥ api phalaikāntaḥ . . (4.3.166) P II.327.20 -328.3 R III.741 {1/8} lupprakaraṇe phalapākaśuṣām upasaṅkhyānam . (4.3.166) P II.327.20 -328.3 R III.741 {2/8} lupprakaraṇe phalapākaśuṣām upasaṅkhyānam kartavyam . (4.3.166) P II.327.20 -328.3 R III.741 {3/8} vrīhayaḥ yavāḥ māṣāḥ mudgāḥ tilāḥ . (4.3.166) P II.327.20 -328.3 R III.741 {4/8} puṣpamūleṣu ca bahulam . (4.3.166) P II.327.20 -328.3 R III.741 {5/8} puṣpamūleṣu ca bahulam lup vaktavyaḥ . (4.3.166) P II.327.20 -328.3 R III.741 {6/8} mallikā karavīram bisam mṛṇālam . (4.3.166) P II.327.20 -328.3 R III.741 {7/8} na ca bhavati . (4.3.166) P II.327.20 -328.3 R III.741 {8/8} pāṭalāni mūlāni . . (4.4.1) P II.329.2 - 10 R III.742 {1/13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam . (4.4.1) P II.329.2 - 10 R III.742 {2/13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam kartavyam . (4.4.1) P II.329.2 - 10 R III.742 {3/13} māśabdikaḥ naityaśabdikaḥ kāryaśabdikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {4/13} āhau prabhūtādibhyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {5/13} āhau prabhūtādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {6/13} prabhūtam āha prābhūtikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {7/13} pāryāptikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {8/13} pṛcchatau susnātādibhyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {9/13} pṛcchatau susnātādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {10/13} sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ . (4.4.1) P II.329.2 - 10 R III.742 {11/13} gacchatau paradārādibhyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {12/13} gacchatau paradārādibhyaḥ ṭhak vaktavyaḥ . (4.4.1) P II.329.2 - 10 R III.742 {13/13} pāradārikaḥ gaurutalpikaḥ . . (4.4.9) P II.12 - 15 R III.743 {1/4} iha keṣām cit sāṁhitikam ṣatvam keṣām cit ṣidartham . (4.4.9) P II.12 - 15 R III.743 {2/4} tatra na jñāyate keṣām sāṁhitikam ṣatvam keṣām ṣidartham iti . (4.4.9) P II.12 - 15 R III.743 {3/4} parigaṇanam kartavyam . (4.4.9) P II.12 - 15 R III.743 {4/4} ākarṣāt parpādeḥ bhastrādibhyaḥ kusīdsūtrāt ca āvasathāt kisarādeḥ ṣitaḥ ṣaṭ ete ṭhagadhikāre . . (4.4.17) P II.329.17 R III.743 {1/2} vīvadhāt ca iti vaktavyam . (4.4.17) P II.329.17 R III.743 {2/2} vaivadhikaḥ . . (4.4.20) P II.330.2 - 12 R III.743 - 745 {1/24} nityagrahaṇam kimartham . (4.4.20) P II.330.2 - 12 R III.743 - 745 {2/24} vibhaṣā mā bhūt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {3/24} na etat asti prayojanam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {4/24} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {5/24} idam tarhi prayojanam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {6/24} treḥ mamnityavacanam viṣayārtham . (4.4.20) P II.330.2 - 12 R III.743 - 745 {7/24} nityam tryantam mabviṣayam eva yathā syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {8/24} kevalasya prayogaḥ mā bhūt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {9/24} asti prayojanam etat . (4.4.20) P II.330.2 - 12 R III.743 - 745 {10/24} kim tarhi iti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {11/24} tatra yathādhikāram tadviṣayaprasaṅgaḥ . (4.4.20) P II.330.2 - 12 R III.743 - 745 {12/24} tatra yathādhikāram tadviṣayatā prāpnoti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {13/24} nirvṛtte it vartate . (4.4.20) P II.330.2 - 12 R III.743 - 745 {14/24} tena nirvṛtte eva tryantam mabviṣayam syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {15/24} ye anye upacārāḥ tatra na syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {16/24} kṛtrimam mahat suvihitam iti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {17/24} evam tarhi bhāve iti prakṛtya imap vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham . (4.4.20) P II.330.2 - 12 R III.743 - 745 {18/24} tataḥ vaktavyam treḥ . (4.4.20) P II.330.2 - 12 R III.743 - 745 {19/24} treḥ map bhavati . (4.4.20) P II.330.2 - 12 R III.743 - 745 {20/24} tataḥ nityam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {21/24} nityam tryantāt imap iti . (4.4.20) P II.330.2 - 12 R III.743 - 745 {22/24} kimartham idam . (4.4.20) P II.330.2 - 12 R III.743 - 745 {23/24} nityam tryantam imabviṣaye eva yathā syāt . (4.4.20) P II.330.2 - 12 R III.743 - 745 {24/24} kevalasya prayogaḥ mā bhūt iti . . (4.4.23) P II.330.14 - 15 R III.745 {1/3} ayam yogaḥ śakyaḥ avaktum . (4.4.23) P II.330.14 - 15 R III.745 {2/3} katham cūrṇī cūrṇinau cūrṇinaḥ iti . (4.4.23) P II.330.14 - 15 R III.745 {3/3} ininā etat matvarthīyena siddham . . (4.4.24) P II.330.17 - 331.2 R III.745 {1/14} lavaṇāt lugvacanānarthakyam rasavācivtāt . (4.4.24) P II.330.17 - 331.2 R III.745 {2/14} lavaṇāt lugvacanam anarthakam . (4.4.24) P II.330.17 - 331.2 R III.745 {3/14} kim kāraṇam . (4.4.24) P II.330.17 - 331.2 R III.745 {4/14} rasavācivtāt . (4.4.24) P II.330.17 - 331.2 R III.745 {5/14} rasavācī eṣaḥ lavaṇaśabdaḥ . (4.4.24) P II.330.17 - 331.2 R III.745 {6/14} na eṣaḥ saṁsṛṣṭanimittaḥ . (4.4.24) P II.330.17 - 331.2 R III.745 {7/14} ātaḥ ca rasavācī . (4.4.24) P II.330.17 - 331.2 R III.745 {8/14} asaṁsṛṣṭe ca darśanāt . (4.4.24) P II.330.17 - 331.2 R III.745 {9/14} asaṁsṛṣṭe api hi lavaṇaśabdaḥ vartate . (4.4.24) P II.330.17 - 331.2 R III.745 {10/14} tat yathā . (4.4.24) P II.330.17 - 331.2 R III.745 {11/14} lavaṇam kṣīram lavaṇam pānīyam iti . (4.4.24) P II.330.17 - 331.2 R III.745 {12/14} saṁsṛṣṭe ca adarśanāt . (4.4.24) P II.330.17 - 331.2 R III.745 {13/14} saṁsṛṣṭe api ca yadā na upalabhyate tadā āha . (4.4.24) P II.330.17 - 331.2 R III.745 {14/14} alavaṇaḥ sūpaḥ alavaṇaḥ śākam iti . . (4.4.30) P II.331.4 - 13 R III.746 {1/15} ayuktaḥ ayam nirdeśaḥ . (4.4.30) P II.331.4 - 13 R III.746 {2/15} yat asau alpam dattvā bahu gṛhṇāti tat garhyam . (4.4.30) P II.331.4 - 13 R III.746 {3/15} katham tarhi nirdeśaḥ kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {4/15} prayacchati garhāya iti . (4.4.30) P II.331.4 - 13 R III.746 {5/15} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {6/15} na kartavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {7/15} tādarthyāt tācchabdyam bhaviṣyati . (4.4.30) P II.331.4 - 13 R III.746 {8/15} garhyārtham garhyam . (4.4.30) P II.331.4 - 13 R III.746 {9/15} mesyāllopaḥ vā . (4.4.30) P II.331.4 - 13 R III.746 {10/15} mesyācchabdalopaḥ vā draṣṭavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {11/15} dviguṇam me syāt iti prayacchati dvaiguṇikaḥ . (4.4.30) P II.331.4 - 13 R III.746 {12/15} traiguṇikaḥ . (4.4.30) P II.331.4 - 13 R III.746 {13/15} vṛddheḥ vṛdhuṣibhāvaḥ . (4.4.30) P II.331.4 - 13 R III.746 {14/15} vṛddheḥ vṛdhuṣibhāvaḥ vaktavyaḥ . (4.4.30) P II.331.4 - 13 R III.746 {15/15} vārdhuṣikaḥ . . (4.4.41) P II.331.15 - 16 R III.746 {1/3} adharmāt ca . (4.4.41) P II.331.15 - 16 R III.746 {2/3} adharmāt ca iti vaktavyam . (4.4.41) P II.331.15 - 16 R III.746 {3/3} ādharmikaḥ . . (4.4.49) P II.331.18 - 332.2 R III.747 {1/10} nṛnarābhyām añvacanam . (4.4.49) P II.331.18 - 332.2 R III.747 {2/10} nṛnarābhyām ca iti vaktavyam . (4.4.49) P II.331.18 - 332.2 R III.747 {3/10} nuḥ dharmyā nārī . (4.4.49) P II.331.18 - 332.2 R III.747 {4/10} narasya api nārī . (4.4.49) P II.331.18 - 332.2 R III.747 {5/10} viśasituḥ iḍlopaḥ ca . (4.4.49) P II.331.18 - 332.2 R III.747 {6/10} viśasituḥ iḍlopaḥ ca añ ca vaktavyaḥ . (4.4.49) P II.331.18 - 332.2 R III.747 {7/10} viśasituḥ dharmyam vaiśastram . (4.4.49) P II.331.18 - 332.2 R III.747 {8/10} vibhājayituḥ ṇilopaḥ ca . (4.4.49) P II.331.18 - 332.2 R III.747 {9/10} vibhājayituḥ ṇilopaḥ ca añ ca vaktavyaḥ . (4.4.49) P II.331.18 - 332.2 R III.747 {10/10} vibhājayituḥ dharmyam vaibhājitram . . (4.4.55) P II.332.4 - 6 R III.747 {1/7} kim yasya mṛdaṅgaḥ śilpam saḥ mārdaṅgikaḥ . (4.4.55) P II.332.4 - 6 R III.747 {2/7} kim ca ataḥ . (4.4.55) P II.332.4 - 6 R III.747 {3/7} kumbhakāre prāpnoti . (4.4.55) P II.332.4 - 6 R III.747 {4/7} evam tarhi uttarapadalopaḥ draṣṭavyaḥ . (4.4.55) P II.332.4 - 6 R III.747 {5/7} śilpam iva śilpam . (4.4.55) P II.332.4 - 6 R III.747 {6/7} mṛdaṅgvādanam śilpam asya mārdaṅgikaḥ . (4.4.55) P II.332.4 - 6 R III.747 {7/7} paiṭharikaḥ . . (4.4.59) P II.332.8 - 15 R III.748 {1/16} kimartham idam ucyate . (4.4.59) P II.332.8 - 15 R III.748 {2/16} na kak eva ucyate kā rūpasiddhiḥ : śāktīkaḥ yāṣṭīkaḥ iti . (4.4.59) P II.332.8 - 15 R III.748 {3/16} śaktiyaṣṭyoḥ īkāraḥ ante kaśabdaḥ ca pratyayaḥ . (4.4.59) P II.332.8 - 15 R III.748 {4/16} na sidhyati . (4.4.59) P II.332.8 - 15 R III.748 {5/16} vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta . (4.4.59) P II.332.8 - 15 R III.748 {6/16} evam tarhi ikak ucyate . (4.4.59) P II.332.8 - 15 R III.748 {7/16} kā rūpasiddhiḥ . (4.4.59) P II.332.8 - 15 R III.748 {8/16} śāktīkaḥ yāṣṭīkaḥ iti . (4.4.59) P II.332.8 - 15 R III.748 {9/16} savarṇadīrghatvena siddham . (4.4.59) P II.332.8 - 15 R III.748 {10/16} na sidhyati . (4.4.59) P II.332.8 - 15 R III.748 {11/16} yasya iti ca lopaḥ prāpnoti . (4.4.59) P II.332.8 - 15 R III.748 {12/16} ikāroccāraṇasāmārthyāt na bhaviṣyati . (4.4.59) P II.332.8 - 15 R III.748 {13/16} yadi tarhi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti . (4.4.59) P II.332.8 - 15 R III.748 {14/16} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate . (4.4.59) P II.332.8 - 15 R III.748 {15/16} yasya tu vidheḥ nimittam eva na asau bādhyate . (4.4.59) P II.332.8 - 15 R III.748 {16/16} yasya iti lopam ca prati ikāroccāraṇam anarthakam savarṇadīrghatvasya tu nimittam eva . . (4.4.60) P II.332.17 - 19 R III.749 {1/7} kim yasya asti matiḥ saḥ āstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {2/7} kim ca ataḥ . (4.4.60) P II.332.17 - 19 R III.749 {3/7} caure api prāpnoti . (4.4.60) P II.332.17 - 19 R III.749 {4/7} evam tarhi itilopaḥ atra draṣṭavyaḥ . (4.4.60) P II.332.17 - 19 R III.749 {5/7} asti iti asya matiḥ āstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {6/7} na asti iti asya matiḥ nāstikaḥ . (4.4.60) P II.332.17 - 19 R III.749 {7/7} diṣṭam iti asya matiḥ daiṣṭikaḥ . . (4.4.62) P II.332.21 - 333.2 R III.749 {1/7} kim yasya chatradhāraṇam śīlam saḥ chātraḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {2/7} kim ca ataḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {3/7} rājapuruṣe prāpnoti . (4.4.62) P II.332.21 - 333.2 R III.749 {4/7} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (4.4.62) P II.332.21 - 333.2 R III.749 {5/7} chatram iva chatram . (4.4.62) P II.332.21 - 333.2 R III.749 {6/7} guruḥ chatram . (4.4.62) P II.332.21 - 333.2 R III.749 {7/7} guruṇā śiṣyaḥ chatravat chādyaḥ śiṣyeṇa ca guruḥ chatravat paripālyaḥ . . (4.4.65) P II.333.4 - 9 R III.750 {1/12} hitam bhakṣāḥ iti caturthīnirdeśaḥ . (4.4.65) P II.333.4 - 9 R III.750 {2/12} hitam bhakṣāḥ iti caturthīnirdeśaḥ kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {3/12} itarathā hi anirdeśaḥ . (4.4.65) P II.333.4 - 9 R III.750 {4/12} itarathā hi nirdeśaḥ na bhavati . (4.4.65) P II.333.4 - 9 R III.750 {5/12} hitaśabdena ca yoge caturthī vidhīyate . (4.4.65) P II.333.4 - 9 R III.750 {6/12} sā prāpnoti . (4.4.65) P II.333.4 - 9 R III.750 {7/12} saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {8/12} na kartavyaḥ . (4.4.65) P II.333.4 - 9 R III.750 {9/12} evam vakṣyāmi . (4.4.65) P II.333.4 - 9 R III.750 {10/12} hitam bhakṣāḥ tasmai . (4.4.65) P II.333.4 - 9 R III.750 {11/12} tataḥ dīyate niyuktam . (4.4.65) P II.333.4 - 9 R III.750 {12/12} tat asmai iti . . (4.4.76) P II.333.11 - 22 R III.750 - 751 {1/18} vahatyabhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānānarthakyam vihitatvāt . (4.4.76) P II.333.11 - 22 R III.750 - 751 {2/18} vahat iti abhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānam anarthakam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {3/18} kim kāraṇam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {4/18} vihitatvāt . (4.4.76) P II.333.11 - 22 R III.750 - 751 {5/18} vihitaḥ atra pratyayaḥ tasya idam iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {6/18} śabdabhedāt avidhānam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {7/18} śabdabhedāt avidhiḥ saḥ bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {8/18} anyaḥ hi śabdaḥ ratham vahati anyaḥ hi rathasya voḍhā iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {9/18} śabdabhedāt avidhānam iti cet arthāśrayatvāt pratyayavidhānasya arthasāmānyāt siddham . (4.4.76) P II.333.11 - 22 R III.750 - 751 {10/18} śabdabhedāt avidhānam iti cet arthāśrayaḥ pratyayavidhiḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {11/18} saḥ eva artha ratham vahati saḥ eva rathasya voḍhā iti . (4.4.76) P II.333.11 - 22 R III.750 - 751 {12/18} tatra arthasāmānyāt siddham . (4.4.76) P II.333.11 - 22 R III.750 - 751 {13/18} idam tarhi prayojanam . (4.4.76) P II.333.11 - 22 R III.750 - 751 {14/18} yaḥ dvau rathau vahati saḥ dvirathyaḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {15/18} yaḥ dvayoḥ rathayoḥ voḍhā saḥ dvirathaḥ . (4.4.76) P II.333.11 - 22 R III.750 - 751 {16/18} tena sati luk bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {17/18} anena sati kasmāt na bhavati . (4.4.76) P II.333.11 - 22 R III.750 - 751 {18/18} prāk dīvyataḥ iti ucyate . . (4.4.82) P II.334.2 - 6 R III.751 - 752 {1/12} kim nipātyate . (4.4.82) P II.334.2 - 6 R III.751 - 752 {2/12} jananyāḥ janībhāvaḥ nipātyate yat ca pratyayaḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {3/12} janyāḥ iti nipātanānarthakyam pañcamīnirdeśāt . (4.4.82) P II.334.2 - 6 R III.751 - 752 {4/12} janyāḥ iti nipātanam anarthakam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {5/12} kim kāraṇam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {6/12} pañcamīnirdeśāt . (4.4.82) P II.334.2 - 6 R III.751 - 752 {7/12} jananīśabdāt eṣā pañcamī . (4.4.82) P II.334.2 - 6 R III.751 - 752 {8/12} idam tarhi prayojanam . (4.4.82) P II.334.2 - 6 R III.751 - 752 {9/12} sarvakālaḥ pratyayavidhiḥ yathā vijñāyeta . (4.4.82) P II.334.2 - 6 R III.751 - 752 {10/12} janīm vahanti janyāḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {11/12} janīm voḍhāraḥ janyāḥ . (4.4.82) P II.334.2 - 6 R III.751 - 752 {12/12} janīm avākṣuḥ janyāḥ iti . . (4.4.83) P II.334.8 - 13 R III.752 {1/11} vidhyati akaraṇena . (4.4.83) P II.334.8 - 13 R III.752 {2/11} vidhyati akaraṇena iti vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {3/11} itarathā ha atiprasaṅgaḥ . (4.4.83) P II.334.8 - 13 R III.752 {4/11} adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati . (4.4.83) P II.334.8 - 13 R III.752 {5/11} iha api prasajyeta . (4.4.83) P II.334.8 - 13 R III.752 {6/11} śarkarābhiḥ vidhyati . (4.4.83) P II.334.8 - 13 R III.752 {7/11} kaṇṭakaiḥ vidhyati iti . (4.4.83) P II.334.8 - 13 R III.752 {8/11} tat tarhi vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {9/11} na vaktavyam . (4.4.83) P II.334.8 - 13 R III.752 {10/11} kasmāt na bhavati śarkarābhiḥ vidhyati kaṇṭakaiḥ vidhyati iti . (4.4.83) P II.334.8 - 13 R III.752 {11/11} anabhidhānāt . . (4.4.90) P II.334.15 - 19 R III.752 - 753 {1/10} gṛhapatinā saṁyukte iti ucyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {2/10} tatra dakṣiṇāgnau api prāpnoti . (4.4.90) P II.334.15 - 19 R III.752 - 753 {3/10} dakṣiṇāgniḥ api gṛhapatinā saṁyujyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {4/10} evam tarhi gṛhapatinā saṁyukte iti ucyate sarvaḥ ca gṛhapatinā saṁyuktaḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {5/10} tatra prakarṣagatiḥ bhaviṣyati : sādhīyaḥ yaḥ gṛhapatinā saṁyuktaḥ iti . (4.4.90) P II.334.15 - 19 R III.752 - 753 {6/10} kaḥ ca sādhīyaḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {7/10} yasmin patnīsaṁyājyāḥ kriyante . (4.4.90) P II.334.15 - 19 R III.752 - 753 {8/10} atha vā gṛhapatiḥ nāma mantraḥ . (4.4.90) P II.334.15 - 19 R III.752 - 753 {9/10} saḥ yasmin ucyate . (4.4.90) P II.334.15 - 19 R III.752 - 753 {10/10} atha vā sañjñāyām iti vartate . . (4.4.128) P II.334.21 - 335.3 R III.753 {1/9} māsatanvoḥ anantarārthe vā . (4.4.128) P II.334.21 - 335.3 R III.753 {2/9} māsatanvoḥ anantarārthe vā iti vaktavyam . (4.4.128) P II.334.21 - 335.3 R III.753 {3/9} madhu asmin asiti madhu anantaram vā madhavyaḥ mādhavaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {4/9} lugakārekārarephāḥ ca . (4.4.128) P II.334.21 - 335.3 R III.753 {5/9} lugakārekārarephāḥ ca pratyayāḥ vaktavyāḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {6/9} luk madhuḥ tapaḥ nabhaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {7/9} akāraḥ iṣaḥ ūrjaḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {8/9} ikāraḥ śuciḥ . (4.4.128) P II.334.21 - 335.3 R III.753 {9/9} rephaḥ ca śukraḥ . . (4.4.140) P II.335.5 - 15 R III.753 - 754 {1/18} akṣarasamūhe chandasaḥ upasaṅkhyānam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {2/18} akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {3/18} o śrāvaya iti caturakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {4/18} astu śrauṣaṭ iti caturakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {5/18} ye yajāmahe iti pañcākṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {6/18} yaja iti dvyakṣaram . (4.4.140) P II.335.5 - 15 R III.753 - 754 {7/18} dvyakṣaraḥ vaṣaṭkāraḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {8/18} eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {9/18} chandasi bahubhirvasavyairupasaṅkhyānam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {10/18} chandasi bahubhirvasavyairupasaṅkhyānam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {11/18} hastau pṛṇasva bahuviḥ vasavyaiḥ . (4.4.140) P II.335.5 - 15 R III.753 - 754 {12/18} agnirīśevasavyasya . (4.4.140) P II.335.5 - 15 R III.753 - 754 {13/18} agnirīśevasavyasya upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {14/18} tat tarhi upasaṅkhyānam kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {15/18} na kartavyam . (4.4.140) P II.335.5 - 15 R III.753 - 754 {16/18} svārthavijñānāt siddham . (4.4.140) P II.335.5 - 15 R III.753 - 754 {17/18} svārthavijñānāt siddham etat . (4.4.140) P II.335.5 - 15 R III.753 - 754 {18/18} vasavaḥ eva vasavyāḥ pāntu . .