(5.1.1) P II.336.2 - 23 R IV.3 - 6 praagvacanam kimartham . praagvacane uktam . kim uktam . tatra taavat uktam praagvacanam sak.rdvidhaanaartham . adhikaaraat siddham iti cet apavaadavi.saye a.nprasa:nga.h iti . iha api praagvacanam kriyate sak.rdvidhaanaartham . sak.rt vihita.h pratyaya.h vihita.h yathaa syaat . yoge yoge tasya graha.nam maa kaar.sam iti . na etat asti prayojanam . adhikaaraat api etat siddham . adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . adhikaaraat siddham iti cet apavaadavi.saye chaprasa:nga.h . adhikaaraat siddham iti cet apavaadavi.saye cha.h praapnoti . ugavaadibhya.h yat cha.h ca iti cha.h api praapnoti . tasmaat praagvacanam kartavyam . atha kriymaa.ne api praagvacane katham idam vij;naayate . praak kriitaat yaa.h prak.rtaya.h aahosvit praak kriitaat ye arthaa.h iti . kim ca ata.h . yadi vij;naayate praak kriitaat yaa.h prak.rtaya.h iti sa.h eva do.sa.h apavaadavi.saye api chaprasa:nga.h iti . atha vij;naayate praak kriitaat ye arthaa.h iti na do.sa.h bhavati . samaane arthe prak.rtivi;se.saat utpadyamaana.h yat cham baadhi.syate . yathaa na do.sa.h tathaa astu . praak kriitaat ye arthaa.h iti vij;naayate . kuta.h etat . tathaa hi ayam praadhaanyena artham pratinirdi;sati . itarathaa hi bahvya.h tatra prak.rtaya.h pa.thyante . tata.h yaam kaam cit evam prak.rtim avadhitvena upaadadiita . atha vaa puna.h astu praak kriitaat yaa.h prak.rtaya.h iti . nanu ca uktam apavaadavi.saye api chaprasa:nga.h iti . na vaa kva cit vaavacanaat . na vaa e.sa.h do.sa.h . kim kaara.nam . kva cit vaavacanaat . yat ayam kvac vaavacanam karoti vibhaa.saa havirapuupaadibhya.h iti tat j;naapayati na apavaadavi.saye cha.h bhavati iti . yadi evam na artha.h praagvacanena . adhikaaraat siddham . nanu ca uktam adhikaaraat siddham iti cet apavaadavi.saye chaprasa:nga.h iti . parih.rtam etat .na vaa kva cit vaavacanaat iti . atha kimartham iyaan avadhi.h g.rhyate na praak .tha;na.h iti eva ucyeta . etat j;naapayati aacaarya.h arthe.su ayam bhavati iti . kim etasya j;naapane prayojanam . samaane arthe prak.rtivi;se.saat utpadyamaana.h yat cham baadhate . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 ya;n;nyau a;na.h puurvaviprati.siddham sana:nguupaanahau prayojanam . ya;n;nyau bhavata.h a;na.h puurvaviprati.sedhena . kim prayojanam .sana:nguupaanahau prayojanam . yata.h avakaa;sa.h ;sa:nkavyam daaru picavya.h kaarpaasa.h . a;na.h avakaa;sa.h vaardhram vaaratram . sana:ngu.h naama carmavikaara.h . tasmaat ubhayam praapnoti . sana:ngavyam carma . ;nyasya avakaa;sa.h aupaanahyam daaru . a;na.h sa.h eva . upaanat naama carmavikaara.h . tasmaat ubhayam praapnoti . aupaanahyam carma . .dha;n ca . .dha;n ca bhavati a;na.h puurvaviprati.sedhena . .dha;na.h avakaa;sa.h chaadi.seyam t.r.nam . a;na.h sa.h eva . chadi.h naam carmavikaara.h . tasmaat ubhayam praapnoti . chaadi.seyam carma . .dha;n bhavati puurvaviprati.sedhena . havirapuupaadibhya.h vibhaa.saayaa.h yat . havirapuupaadibhya.h vibhaa.saayaa.h yat bhavati puurvaviprati.sedhena . havirapuupaadibhya.h vibhaa.saayaa.h avakaa;sa.h aamik.syam aamik.siiyam puro.daa;syam puro.daa;siiyam . yata.h sa.h eva . iha ubhayam praapnoti . caravyaa.h ta.n.dulaa.h . yat bhavati puurvaviprati.sedhena . annavikaarebhya.h ca . annavikaarebhya.h ca vibhaa.saayaa.h yat bhavati puurvaviprati.sedhena . annavikaarebhya.h ca vibhaa.saayaa.h avakaa;sa.h suryaa.h suriiyaa.h . yata.h sa.h eva . iha ubhayam praapnoti . saktavyaa.h dhaanaa.h iti . yat bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 ayam naabhi;sabda.h gavaadi.su pa.thyate . tatra eva ucyate naabhi nabham ca iti . tatra codyate . naabhe.h nabhabhaave pratyayaanupapatti.h prak.rtyabhaavaat . naabhe.h nabhabhaave pratyayaanupapatti.h . kim kaara.nam . prak.rtyabhaavaat . vik.rte.h prak.rtau abhidheyaayaam pratyayena bhavitavyam na ca naabhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . yat eva hi tanma.n.dalacakraa.naam ma.n.dalacakram tat nabhyam iti ucyate . siddham tu ;saakhaadi.su vacanaat hrasvatvam ca . siddham etat . katham . ;saakhaadi.su naabhi;sabda.h pa.thitavya.h hrasvatvam ca vaktavyam . naabhi.h iva nabhyam iti . ka.h puna.h iha upamaartha.h . yat tat ak.sadhaara.nam parivartanam vaa . apara.h aaha : yat tat a;njanopaa;njanam iti . na tarhi idaaniim idam vaktavyam naabhi nabham ca iti . vaktavyam ca . kim prayojanam . yaani etaani aravanti cakraa.ni tadartham . tatra naabhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . yaani ca api anaravanti cakraa.ni tadartham api idam vaktavyam . d.r;syate hi samudaayaat avayavasya p.rthaktvam . tat yathaa vaark.sii ;saakhaa iti . gu.naantarayogaat ca vikaara;sabda.h d.r;syate . tat yathaa vaibhiitaka.h yuupa.h khaadiram ca.saalam iti . tatra avayavasamudaaye v.rtti.h bhavi.syati . atha ya.h nabhyaartha.h v.rk.sa.h katham tatra bhavitavyam . nabhya.h v.rk.sa.h nabhyaa ;si.m;sipaa iti . nabhyaat tu lugvacanam . nabhyaat tu luk vaktavya.h . sa.h tarhi vaktavya.h . na vaktavya.h . taadarthyaat taacchabdyam bhavi.syati . nabhyaartha.h nabhya.h iti . (5.1.3) P II.338.17 - 21 R IV.10 ayam yoga.h ;sakya.h avaktum . katham a;siiti;satam kambalyam iti . nipaatanaat etat siddham . kim nipaatanam . aparimaa.navistaacitakambalebhya.h na taddhitaluki iti . idam tarhi prayojanam sa;nj;naayaam iti vak.syaami iti . iha maa bhuut . kambaliiyaa.h uur.naa.h . etat api na asti prayojanam . parimaa.naparyudaasena paryudaase praapte tatra kambalagraha.nam kriyate parimaa.naartham parimaa.nam ca sa;nj;naa eva . (5.1.4) P II.338.23 - 339.2 kim iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham vaa apraapte . uvar.naantaat iti vaa nitye praapte anyatra vaa apraapte . havirapuupaadibhya.h apraapte . havirapuupaadibhya.h apraapte vibhaa.saa . praapte nitya.h vidhi.h . caravyaa.h ta.n.dulaa.h . (5.1.6) P II.339.4 - 5 R IV.11 yatprakara.ne rathaat ca . yatprakara.ne rathaat ca upasa:nkhyaanam . rathaaya hitaa rathyaa . (5.1.7) P II.339.7 - 18 R IV.11 - 12 v.r.sa;sabda.h ayam akaaraanta.h g.rhyate . v.r.san;sabda.h api nakaaraanta.h asti . tasya upasa:nkhyaanam kartavyam v.r.sa;sabda.h ca aade;sa.h vaktavya.h v.r.s.ne hitam iti vig.rhya v.r.syam iti eva yathaa syaat . tathaa brahman;sabda.h nakaaraanta.h g.rhyate . braahma.na;sabda.h ca akaaraanta.h asti . tasya upasa:nkhyaanam kartavyam brahman;sabda.h ca aade;sa.h vaktavya.h braahma.nebhya.h hitam iti vig.rhya brahma.nyam iti eva yathaa syaat . tat tarhi vaktavyam . na vaktavyam . samaanaarthau etau v.r.sa;sabda.h v.r.san;sabda.h ca brahman;sabda.h braahma.na;sabda.h ca . aata.h ca samaanaarthau . evam hi aaha . kuta.h nu carasi brahman . kuta.h nu carasi braahma.na iti . tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . tat yathaa . ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati aavikam iti . evam iha api v.r.saaya hitam iti vig.rhya v.r.syam iti bhavi.syati . v.r.s.ne hitam iti vig.rhya vaakyam eva . tathaa brahma.ne hitam iti vig.rhya brahma.nyam iti bhavi.syati . braahma.nebhya.h hitam iti vig.rhya vaakyam eva bhavi.syati . trai;sabdyam ca iha saadhyam . tat ca evam sati siddham bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 bhogottarapadaat khavidhaane anirde;sa.h puurvapadaarthahitatvaat . bhogottarapadaat khavidhaane anirde;sa.h . agamaka.h nirde;sa.h anirde;sa.h . kim kaara.nam . puurvapadaarthahitatvaat . uttarapadaarthapradhaana.h tatpuru.sa.h puurvapadaarthapradhaane ca pratyaya.h i.syate . pit.rbhogaaya hite praapnoti pitre ca eva hite i.syate . evam tarhi bhogiinarpratyaya.h vij;naasyate . bhogiinar iti cet vaavacanam . bhogiinar iti yadi pratyaya.h vidhiiyate vaavacanam kartavyam maatriiya.h pitriiya.h iti api yathaa syaat . raajaacaaryaabhyaam nityam . raajaacaaryaabhyaam nityam iti vaktavyam . raajabhogiina.h . aacaaryaat a.natvam ca . aacaaryabhogiina.h . kim bhogiinarpratyaya.h vidhiiyate iti ata.h raajaacaaryaabhyaam nityam iti vaktavyam . na iti aaha . sarvathaa raajaacaaryaabhyaam nityam iti vaktavyam . iha ca graama.nibhogiina.h senaanibhogiina.h iti uttarapade iti hrasvatvam na praapnoti . iha ca abbhogina.h iti apa.h bhi iti tatvam praapnoti . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam bhogottarapadaat khavidhaane anirde;sa.h puurvapadaarthahitatvaat iti . na e.sa.h do.sa.h . ayam bhoga;sabda.h asti eva dravyapadaarthaka.h . tat yathaa bhogavaan ayam de;sa.h iti ucyate yasmin gaava.h sasnaani ca vartante . asti kriyaapadaarthaka.h . tat yathaa bhogavaan ayam braahma.na.h iti ucyate ya.h samyak snaanaadii.h kriyaa.h anubhavati . tat ya.h kriyaapadaarthaka.h tasya ayam graha.nam . ya.h ca pit.rsthaabhya.h kriyaabhya.h hita.h sambandhaat asau pitre api hita.h bhavati . yadi sambandhaat astu dravyapadaarthakasya api graha.nam . ya.h api hi pit.rdravyaaya hita.h sambandhaat asau pitre hita.h bhavati . atha vaa bhoga;sabda.h ;sariiravaacii api dr;syate . tat yathaa ahi.h iva bhogai.h paryeti baahum iti . ahi.h iva ;sariirai.h iti gamyate . evam pit.r;sariiraaya hita.h pit.rbhogii.na.h iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 khavidhaane pa;ncajanaat upasa:nkhyaanam . khavidhaane pa;ncajanaat upasa:nkhyaanam kartavyam . pa;ncajanaaya hita.h pa;ncajaniina.h . samaanaadhikara.ne iti vaktavyam . ya.h hi pa;ncaanaam janaaya hita.h pa;ncajaniiya.h sa.h bhavati . sarvajanaat .tha;n ca . sarvajanaat .tha;n vaktavya.h kha.h ca . sarvajanaaya hita.h saarvajanika.h saarvajaniina.h . samaanaadhikara.ne iti ca vaktavyam . ya.h hi sarve.saam janaaya hita.h sarvajaniiya.h sa.h . mahaajanaat nityam . mahaajanaat nityam .tha;n vaktavya.h . mahaajanaaya hita.h maahaajanika.h . tatpuru.se iti vaktavyam bahuvriihau maa bhuut iti . mahaan jana.h asya mahaajana.h mahaajanaaya hita.h mahaajaniiya.h . yadi tarhi atiprasa:ngaa.h santi iti upaadhi.h kriyate aadyanyaase api upaadhi.h kartavya.h . aatmanvi;svajane samaanaadhikara.ne iti vaktavyam . ya.h his vi;sve.saam janaaya hita.h vi;svajaniiya.h sa.h bhavati . atha matam etat anabhidhaanaat aadyanyaase na bhavi.syati iti iha api na artha.h upaadhigraha.nena . iha api anabhidhaanaat na bhavi.syati . (5.1.10) P II.341.8 - 13 R IV.15 - 16 sarvaat .nasya vaavacanam . sarvaat .nasya vaa iti vaktavyam . saarva.h sarviiya.h . puru.saat vadhe . puru.saat vadhe iti vaktavyam : pauru.seya.h vadha.h . atyalpam idam ucyate : puru.saat vadhe iti . puru.saat vadhavikaarasamuuhatenak.rte.su iti vaktavyam : pauru.seya.h vadha.h , pauru.seya.h vikaara.h , pauru.seya.h samuuha.h , tena k.rtam pauru.seyam . (5.1.12) P II.341.15 - 20 R IV.16 tadartham iti k.rtyanaamabhya.h .tha;n . tadartham iti k.rtyanaamabhya.h .tha;n vaktavya.h . indramahaartham aindramahiham gaa:ngaamahiham kaa;seruyaj;nikam . na vaa prayojanena k.rtatvaat . na vaa vaktavyam . kim kaara.nam . prayojanena k.rtatvaat . yat hi indramahaartham indramaha.h tasya prayojanam bhavati . tatra prayojanam iti eva siddham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 upadhyartham iti pratyayaanupapatti.h . upadhyartham iti pratyayasya iha anupapatti.h . kim kaara.nam . upadhyabhaavaat . vik.rte.h prak.rtau abhidheyaayaam pratyayena bhavitavyam . na ca upadhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . yat hi tat rathaa:ngam tat aupadheyam iti ucyate . siddham tu k.rdantasya svaarthe a;nvacanaat . siddham etat . katham . k.rdantasya svaarthe a;n vaktavya.h . upadhiiyate upadheyam . upadheyam eva aupadheyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam upadhyartham iti pratyayaanupapatti.h iti . na etat asti . ayam upadhi;sabda.h asti eva karmasaadhana.h . upadhiiyate upadhi.h iti . asti bhaavasaadhana.h . upadhaanam upadhi.h iti . tat ya.h bhaavasaadhana.h tasya idam graha.nam . evam api na sidhyati . kim kaara.nam . vik.rte.h prak.rtau iti vartate . prak.rtivik.rtigraha.nam nivarti.syate . tat ca ava;syam nivartyam ihaartham uttaraatham ca . ihaartham taavat . baaleyaa.h ta.n.dulaa.h . uttaraartham .r.sabhopaanaho.h ;nya.h . aar.sabhya.h vatsa.h iti . atha tadartham iti anuvartate utaaho na . kim ca artha.h anuv.rttyaa . baa.dham artha.h . tat asya tat asmin syaat iti tadarthe yathaa syaat . iha maa bhuut . praasaada.h devadattasya syaat iti . praakaara.h nagarasya syaat iti . yadi tadartham iti anuvartate .r.sabhopaanaho.h ;nya.h .r.sabhaartha.h ghaasa.h upaanadartha.h tilakalka.h iti atra api praapnoti . evam tarhi anuvartate prak.rtivik.rtigraha.nam . nanu ca uktam baly.r.sabhayo.h na sidhyati iti . kim puna.h bhavaan vikaaram matvaa aaha baly.r.sabhayo.h na sidhyati iti . yadi taavat ya.h prak.rtyupamardena bhavati sa.h vikaara.h vaibhiitaka.h yuupa.h khaadiram ca.saalam iti na sidhyati . atha matam etat eva gu.naantarayuktam vikaara.h iti baly.r.sabhayo.h api siddham bhavati . gu.nantarayuktaa.h hi ta.n.dulaa.h baaleyaa.h gu.naantarayukta.h ca vatsa.h aar.sabha.h . aupadheyam tu na sidhyati . vacanaat svaarthika.h bhavi.syati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 syaadgraha.nam kimartham . iha maa bhuut . praasaada.h devadattasya praakaara.h nagarasya iti . atha kriyamaa.ne api syaadgraha.ne iha kasmaat na bhavati . praasaada.h devadattasya syaat . praakaara.h nagarasya syaat iti . ;sakyaarthe li:n iti vaktavyam . na evam ;sakyam . idaaniim eva hi uktam na hi upaadhe.h upaadhi.h bhavati vi;se.sa.nasya vaa vi;se.sa.nam iti . evam tarhi itikara.na.h kriyate . tata.h cet vivak.saa bhavati . vivak.saa ca dvayii . asti eva praayoktrii vivak.saa asti laukikii . prayoktaa hi m.rdvyaa snigdhayaa ;slak.s.nayaa jihvayaa m.rduun snigdhaan ;slak.s.naan ;sabdaan prayu:nkte . laukikii vivak.saa yatra praayasya sampratyaya.h . praaya.h iti loka.h vyapadi;syate . na ca praasaada.h devadattasya syaat praakaara.h nagarasya syaat iti atra utpadyamaanena pratyayena praayasya sampratyaya.h syaat . yadi evam na artha.h syaadgraha.nena . na hi praasaada.h devadattasya syaat praakaara.h nagarasya syaat iti atra utpadyamaanena pratyayena praayasya sampratyaya.h syaat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 kimartham sa:nkhyaayaa.h p.rthaggraha.nam kriyate na sa:nkhyaa api parimaa.nam eva tatra parimaa.naparyudaasena paryudaasa.h bhavi.syati . evam tarhi siddhe sati yat sa:nkhyayaa.h p.rthaggraha.nam karoti tat j;naapayati aacaarya.h anyaa sa:nkhyaa anyat parimaa.nam iti . kim etasya j;naapane prayojanam . aparimaa.nabistaacitakambaelbhya.h na taddhitaluki iti dvaabhyaam ;sataabhyaam kriitaa dvi;sataa tri;sataa parimaa.naparyudaasena na bhavati iti . yadi etat j;naapyate tat asya parimaa.nam sa:nkhyaayaa.h sa;nj;naasa:nghasuutraadhyayane.su iti vi;se.sa.nam na prakalpate parimaa.nam yaa sa:nkhyaa iti . iha ca kriitavat parimaa.nat iti sa:nkhyaavihitasya pratyayasya atide;sa.h na prakalpate . ;satasya vikaara.h ;satya.h ;satika.h . saahasra.h iti . yat taavat ucyate tat j;naapayati aacaarya.h anyaa sa:nkhyaa anyat parimaa.nam iti . nyaayasiddham eva etat . bhedamaatram sa:nkhyaa aaha . yat ca i.siikaantam yat ca aparimaa.nam sarvasya sa:nkhyaa bhedamaatram braviiti . parimaa.nam tu sarvata.h . sarvata.h maanam iti ca ata.h parimaa.nam iti . prasthasya ca samaanaak.rte.h na kuta.h cit vi;se.sa.h gamyate na ca unmaanata.h na parimaa.nata.h na pramaa.nata.h . kim puna.h unmaanam kim parimaa.nam kim pramaa.nam . uurdhvamaanam kila unmaanam . uurdhvam yat miiyate tat unmaanam . parimaa.nam tu sarvata.h . sarvata.h maanam iti ca ata.h parimaa.nam . kuta etat . pari.h sarvatobhaave vartate . aayaama.h tu pramaa.nam syaat . aayaamavivak.saayaam pramaa.nam iti etat bhavati . sa:nkhyaa baahyaa tu sarvata.h . aata.h ca sarvata.h sa:nkhyaa baahyaa . bhedabhaavam braviiti e.saa na e.saa maanam kuta.h cana . evam ca k.rtvaa sa:nkhyaayaa.h p.rthaggraha.nam kriyate . yat api ucyate tat asya parimaa.nam sa:nkhyaayaa.h sa;nj;naasa:nghasuutraadhyayane.su iti vi;se.sa.nam na prakalpate iti . aaha ayam parimaa.nam yaa sa:nkhyaa iti . na ca asti sa:nkhyaa parimaa.nam . tatra vacanaat iyatii vivak.saa bhavi.syati . yad api ucyate kriitavat parimaa.nat iti sa:nkhyaavihitasya pratyayasya atide;sa.h na prakalpate iti . sa:nkhyaayaa.h iti ca tatra vaktavyam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 kim puna.h ime .thagaadaya.h praak arhaat bhavanti aahosvit saha arhe.na . ka.h ca atra vi;se.sa.h . .thagaadaya.h praak arhaat cet arhe tadvidhi.h . .thagaadaya.h praak arhaat cet arhe tadvidhi.h . arhe .thagaadaya.h vidheyaa.h . ;satam arhati ;satya.h ;satika.h . saahara.h iti . vasne vasanaat siddham . iha ya.h ;satam arhati ;satam tasya vasna.h bhavati . tatra sa.h asya a.m;savasnabh.rtaya.h iti eva siddham . vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . tathaa gu.naanaam paripra;sna.h bhavati . kim ayam braahma.na.h arhati . ;satam arhati ;satya.h ;satika.h saahasra.h nai.skika.h iti na sidhyati . santu tarhi sahaarhe.na . aa arhaat cet bhojanaadi.su atrprasa:nga.h . aa arhaat cet bhojanaadi.su atrprasa:nga.h bhavati . bhojanam arhati . paanam arhati iti . kim ucyate bhojanaadi.su atrprasa:nga.h iti yadaa chedaadibhya.h iti ucyate . ava;syam maa.msaudanikaadyartham yogavibhaaga.h kartavya.h . tat arhati . tata.h chedaadibhya.h nityam iti . tasmin kriyamaa.ne bhojanaadi.su atrprasa:nga.h bhavati . uktam vaa . kim uktam . anabhidhaanaat iti . anabhidhaanaat bhojanaadi.su atiprasa:nga.h na bhavati [R: bhavi.syati] . atha vaa yogavibhaaga.h na kari.syate . katham maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . asmin diiyate asmai iti ca evam etat siddham . atha vaa puna.h astu praak arhaat . nanu ca uktam .thagaadaya.h praak arhaat cet arhe tadvidhi.h iti . parih.rtam etat vasne vacanaat siddham iti . nanu ca uktam vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . tathaa gu.naanaam paripra;sna.h bhavati . kim ayam braahma.na.h arhati . ;satam arhati ;satya.h ;satika.h saahasra.h nai.skika.h iti na sidhyati . na e.sa.h do.sa.h . asmin diiyate asmai iti ca evam etat siddham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 asamaase iti kimartham . paramani.ske.na kriitam paramanai.skikam . na etat asti . ni.ska;sabdaat pratyaya.h vidhiiyate . tatra ka.h prasa:nga.h yat paramani.ska;sabdaat syaat . na eva praapnoti na artha.h prati.sedhena . tadantavidhinaa praapnoti . graha.navataa praatipadikena tadantividhi.h prati.sidhyate . ni.skaadi.su asamaasagraha.nam j;naapakam puurvatra tadantaaprati.sedhasya . ni.skaadi.su asamaasagraha.nam kriyate j;naapakaartham . kim j;naapyam . puurvatra tadantvidhe.h prati.sedha.h na bhavati iti . kim etasya j;naapane prayojanam . praak vate.h .tha;n iti atra tadantavidhi.h siddha.h bhavati . na etat asti prayojanam . graha.navataa praatipadikena tadantividhi.h prati.sidhyate . na ca .tha;nvidhau kaa cit prak.rti.h g.rhyate . idam tarhi prayojanam . aa arhaat agopucchasa:nkhyaaparimaa.naat .thak . paramagopucchena kriitam paaramagopucchikam . atra tadantavidhi.h siddha.h bhavati . etat api na asti prayojanam . vidhau prati.sedha.h prati.sedha.h ca ayam . evam tarhi j;naapayati aacaarya.h ita.h uttaram tadantavidhe.h prati.sedha.h na bhavati iti . kim etasya j;naapane prayojanam . paaryaa.naturaaya.nacaandraaya.nam vartayati dvaipaaraaya.nika.h traipaaraaya.nika.h . atra tadantavidhi.h siddha.h bhavati . etat api na asti prayojanam . vak.syati etat . praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki . puurvatra eva tarhi prayojanam . khalayavamaa.satilav.r.sabrahma.na.h ca iti . k.r.s.natilebhya.h hita.h k.r.s.natilya.h . raajamaa.sebhya.h hitam raajamaa.syam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki . praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki kartavyam . paaryaa.naturaaya.nacaandraaya.nam vartayati dvaipaaraaya.nika.h traipaaraaya.nika.h . aluki iti kimartham . dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . tri;suurpam . dvi;suurpe.na kriitam dvai;saurpikam . trai;saurpikam . (5.1.21) P II.346.6 - 8 R IV.30 - 31 ;sataprati.sedhe anya;satatve aprati.sedha.h . ;sataprati.sedhe anya;satatve prati.sedha.h na bhavati iti vaktavyam . iha maa bhuut . ;satena kriitam ;satyam ;saa.taka;satam iti . anya;satatve iti kim . ;satakam nidaanam . (5.1.22) P II.346.10 - 18 R IV.31 -32 .date.h ca iti vaktavyam iha api yathaa syaat . katibhi.h kriitam katikam . kim puna.h kaara.nam na sidhyati . tyantaayaa.h na iti prati.sedha.h praapnoti . tiprati.sedhaat .datigraha.nam iti cet arthavadgraha.naat siddham . arthavata.h ti;sabdasya graha.nam na ca .date.h ti;sabda.h arthavaan . na e.saa paribhaa.saa iha ;sakyaa vij;naatum . na hi kevalena pratyayena artha.h gamyate . kena tarhi . saprak.rtikena . kva tarhi e.saa paribhaa.saa bhavati . yaani etaani ;sabdasa:nghaatagraha.naani . tat tarhi vaktavyam . na vaktavyam . arthavadgraha.naat siddham . nanu ca uktam na e.saa paribhaa.saa iha ;sakyaa vij;naatum . na hi kevalena pratyayena artha.h gamyate iti . kevalena api pratyayena artha.h gamyate . katham . uktam anvayavyatirekaabhyaam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 kasya ayam i.t vidhiiyate . kana.h iti aaha . tat kana.h graha.nam kartavyam . akriyamaa.ne hi kana.h graha.ne pratyayaadhikaaraat pratyaya.h ayam vij;naayeta . .titkara.nasaamarthyaat aadi.h bhavi.syati . asti anyat .titkara.ne prayojanam . .tita.h iti iikaara.h yathaa syaat . akaaraantaprakara.ne iikaara.h na ca e.sa.h akaaraanta.h . evam api kuta.h etat .titkara.nasaamarthyaat aadi.h bhavi.syati na puna.h akaaraantaprakara.ne sati anakaaraantaat api iikaara.h syaat . tasmaat ka.na.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . sa:nkhyaayaa.h ati;sadantaayaa.h kan iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . vato.h iti e.saa pa;ncamii kan iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . pratyayavidhi.h ayam . na ca pratyayavidhau pa;ncamyaa.h prakalpikaa.h bhavanti . na ayam pratyayavidhi.h . vihita.h pratyaya.h prak.rta.h ca anuvartate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 asa;nj;naayaam iti kimartham . tri.m;satka.h vi.m;satka.h . katham ca atra kan bhavati . sa:nkhyaayaa.h kan bhavati iti . ati;sadantaayaa.h iti prati.sedha.h praapnoti . evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati atra kan iti yat ayam vi.m;satikaat kha.h iti pratyayaantanipaatanam karoti . vi.m;sate.h etat j;naapakam syaat . na iti aaha . yogaapek.sam j;naapakam . atha vaa yogavibhaaga.h kari.syate . vi.m;satitri.m;sabhyaam kan bhavati iti . tata.h .dvun asa;nj;naayaam iti . (5.1.25) P II.347.16 - 20 R IV.34 .tithan ardhaat ca . .tithan ardhaat ca iti vaktavyam . ardhika.h ardhikii . kaar.saapa.naat vaa prati.h ca . kaar.saapa.naat .ti.than vaktavya.h vaa ca prati.h aade;sa.h vaktavya.h . kaar.saapa.nika.h kaar.saapa.nikii pratika.h pratikii . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 dvigo.h luki uktam . kim uktam . tatra taavat uktam dvigo.h luki tannimittagraha.nam . arthavi;se.saasampratyaye atannimittaat api iti . iha api dvigo.h luki tannimittagraha.nam kartavyam . dvigo.h nimittam ya.h taddhita.h tasya luk bhavati iti vaktavyam . iha maa bhuut . dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . tri;suurpam . dvi;suurpe.na kriitam dvai;saurpikam . trai;saurpikam . arthavi;se.saasampratyaye atannimittaat api . arthavi;se.sasya asampratyaye atannimittaat api vaktavyam . kim prayojanam . dvayo.h ;suurpayo.h samaahaara.h dvi;suurpii . dvi;suurpyaa kriitam iti vig.rhya dvi;suurpam iti eva yathaa syaat . atha kriyamaa.ne api tannimittagraha.ne katham idam vij;naayate . tasya nimittam tannimittam tannimittaat iti aahosvit sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti . kim ca ata.h . yadi vij;naayate tasya nimittam tannimittam tannimittaat iti kriyamaa.ne api tannimittagraha.ne atra praapnoti . dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . tri;suurpam . dvi;suurpe.na kriitam dvai;saurpikam . trai;saurpikam . atha vij;naayate sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti na do.sa.h bhavati . yatha na do.sa.h tathaa astu . sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti vij;naayate . kuta.h etat . yat ayam aaha arthavi;se.saasampratyaye atannimittaat api iti . tat tarhi tannimittagraha.nam kartavyam . na kartavyam . dvigo.h iti na e.saa pa;ncamii . kaa tarhi . sambandha.sa.s.thii . dvigo.h taddhitasya luk bhavati . kim ca dvigo.h taddhita.h . nimittam . yasmin dvigu.h iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthavi;se.saasampratyaye atannimittaat api iti . etat ca na vaktavyam . iha asmaabhi.h trai;sabdyam saadhyam . dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . tri;suurpam . dvi;suurpe.na kriitam dvai;saurpikam . trai;saurpikam iti . tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . tat yathaa . ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati . evam iha api dvaabhyaam ;suurpaabhyaam kriitam iti vig.rhya dvi;suurpam iti bhavi.syati . dvi;suurpyaa kriitam iti vig.rhya vaakyam eva bhavi.syati . atha asa;nj;naayaam iti kimartham . paa;ncalohitikam paa;ncakalaapikam . sa;nj;naaprati.sedhaanarthakyam ca tannimittatvaat lopasya . sa;nj;naaprati.sedha.h ca anarthaka.h . kim kaara.nam . tannimittatvaat lopasya . na antare.na taddhitam taddhitasya ca lukam dvigu.h sa;nj;naa asti . ya.h tasmaat utpadyate na asu tannimittam syaat . evam tarhi idam syaat . pa;ncaanaam lohitaanaam samaahaara.h pa;ncalohitii pa;ncalohityaa kriitam . atra api pa;ncalohitam iti eva bhavitavyam . katham . uktam hi etat arthavi;se.saasampratyaye atannimittaat api iti . uktam sa:nkhyaatve prayojanam tasmaat iha adhyardhagraha.naanarthakyam . uktam sa:nkhyaatve adhyardhagraha.nasya prayojanam . kim uktam . adhyardhagraha.nam ca samaasakanvidhyartham luki ca agraha.nam iti . tasmaat iha adhyardhagraha.naanarthakyam . tasmaat iha adhyardhagraha.nam anarthakam . dvigo.h iti eva luk siddha.h . (5.1.29) P II.349.6 - 9 R IV.37 kaar.saapa.nasahasraabhyaam suvar.na;satamaanayo.h upasa:nkhyaanam kartavyam . adhyardhasuvar.nam adhyardhasauvar.nikam adhyardha;satamaanam adhyardha;saatamaanam dvi;satamaanam dvi;saatamaanam (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 dvitribhyaam dvaiyogyam . dvitribhyaam iti yat ucyate dvaiyogyam etat dra.s.tavyam . kim idam dvaiyogyam iti . dvayo.h yogayo.h bhavam dviyogam . dviyogasya bhaava.h dvaiyogyam iti . dve.syam vijaaniiyaat : avi;se.se.na ita.h uttaram dvitribhyaam iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : dvitribhyaam dvaiyogyam iti . tatra ca bahugraha.nam . tatra ca bahugraha.nam kartavyam . bahuni.skam bahunai.skikam . bahubistam bahubaistikam . (5.1.33) P II.349.20 - 350.4 R IV.38 khaaryaa.h iikan kevalaayaa.h ca . khaaryaa.h iikan kevalaayaa.h ca iti vaktavyam . khaariikam . kaaki.nyaa.h ca upasa:nkhyaanam .kaaki.nyaa.h ca upasa:nkhyaanam kartavyam . adhyardhakaaki.niikam dvikaaki.niikam . kevalaayaa.h ca . kevalaayaa.h ca iti vaktavyam . kaaki.niikam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 ;sata;saa.naabhyaam vaa . ;sata;saa.naabhyaam vaa iti vaktavyam . adhyardha;satam adhyardha;satyam pa;nca;satam pa;nca;satyam adhyardha;saa.nam adhyardha;saa.nyam pa;nca;saa.nam pa;nca;saa.nyam . dvitripuurvaat a.n ca . dvitripuurvaat a.n ca iti vaktavyam . dvi;saa.nam tri;saa.nam dvai;saa.nam trai;saa.nam dvi;saa.nyam tri;saa.nyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 tena kriitam iti kara.naat . tena kriitam iti atra kara.naat iti vaktavyam . iha maa bhuut . devadattena kriitam . yaj;nadattena kriitam iti . akartrekaantaat . akartrekaantaat iti vaktavyam . iha maa bhuut . devadattena paa.ninaa kriitam iti . sa:nkhyaikavacanaat dvigo.h ca upasa:nkhyaanam . sa:nkhyaayaa.h iti vaktavyam . iha api yathaa syaat . pa;ncabhi.h kriitam pa;ncakam . kim puna.h kaara.nam na sidhyati . ekavacanaantaat iti vak.syati . tasya ayam purastaat apakar.sa.h . ekavacanaat . ekavacanaantaat iti vaktavyam . iha maa bhuut . ;suurpaabhyaam kriitam . ;suurpai.h kriitam iti . dvigo.h ca . dvigo.h ca iti vaktavyam . iha api yathaa syaat . dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam tri;suurpam iti . yadi ekavacanaantaat iti ucyate mudgai.h kriitam maudgikam maa.sai.h kriitam maa.sikam iti na sidhyati . parimaa.nasya sa:nkhyaayaa.h yat ekavacanam tadantaat iti vaktavyam . tat tarhi ekavacanaantaat iti vaktavyam . tasmin ca kriyamaa.ne bahu vaktavyam bhavati . na vaktavyam . kasmaat na bhavati ;suurpaabhyaam kriitam . ;suurpai.h kriitam iti . uktam vaa . kim uktam . anabhidhaanaat iti . yadi evam kara.naat akartrekaantaat iti api na vaktavyam . kartu.h kartrekaantaat vaa kasmaat na bhavati . anabhidhaanaat . (5.1.38) P II.351.8 - 14 R IV.40 - 41 sa.myoganipaatayo.h ka.h vi;se.sa.h . sa.myoga.h naama sa.h bhavati idam k.rtvaa idam avaapyate iti . utpaata.h naama sa.h bhavati yaad.rcchika.h bheda.h vaa cheda.h vaa padmam vaa par.nam vaa . tasyanimittaprakara.ne vaatapitta;sle.smabhya.h ;samakopanayo.h upasa:nkhyaanam . tasyanimittaprakara.ne vaatapitta;sle.smabhya.h ;samakopanayo.h upasa:nkhyaanam kartavyam . vaatasya ;samanam kopanam vaa vaatikam . paittikam ;slai.smikam . sannipaataat ca . sannipaataat ca iti vaktavyam . saannipaatikam . (5.1.39) P II.351.16 - 18 R IV.41 yatprakara.ne brahmavarcasaat ca . yatprakara.ne brahmavarcasaat ca upasa:nkhyaanam kartavyam . brahmavarcasasya nimittam brahmvarcasya.h . utpaata.h vaa . (5.1.47) P II.351.20 - 352.2 R IV.41 tad asmin diiyate asmai iti ca . tad asmin diiyate asmai iti ca iti vaktavyam . pa;nca v.rddhi.h vaa aaya.h vaa laabha.h vaa ;sulka.h vaa upadaa vaa diiyate asmai pa;ncaka.h . saptaka.h . a.s.taka.h . navaka.h . da;saka.h . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . yat hi yasmai diiyate tasmin api tat diiyate . tat asmin diiyate iti eva siddham . (5.1.48) P II.352.4 - 8 R IV.41 - 42 .thanprakara.ne anantaat upasa:nkhyaanam . .thanprakara.ne anantaat upasa:nkhyaanam kartavyam . dvitiiyaka.h . t.rtiiyaka.h . kim puna.h kaara.nam na sidhyati . puura.naat iti ucyate . na ca etat puura.naantam . anaa etat paryavapannam . puura.nam naama artha.h . tam artham aaha tiiya;sabda.h . puura.nam sa.h asau bhavati . puura.nantaat svaarthe bhaage an . sa.h api puura.nam bhavati eva . (5.1.52) P II.352.10 -11 R IV.42 tat pacati iti dro.naat a.n ca . tat pacati iti dro.naat a.n ca iti vaktavyam . dro.nam pacati . drau.nii . drau.nikii . (5.1.55) P II.352.13 - 15 R IV.42 - 43 kulijaat ca iti siddhe lukkhagraha.naanarthakyam puurvsamin trikabhaavaat . kulijaat ca iti eva siddham . na artha.h lukkhagraha.nena . kim kaara.nam . puurvasmin trikabhaavaat . puurvasmin yoge sarva.h e.sa.h trika.h nirdi;syate . dvyaa.dhakii . dvyaa.dhikii . dvyaa.dhakiinaa . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 sa;nj;naayaam svaarthe . sa;nj;naayaam svaarthe pratyaya.h utpaadya.h . pa;nca eva pa;ncakaa.h ;sakunaya.h . trikaa.h ;saala:nkaayanaa.h . saptakaa.h brahmav.rk.saa.h . tata.h parimaa.nini . tata.h para.h pratyaya.h parimaa.nini iti vaktavyam . pa;ncaka.h sa:ngha.h . da;saka.h sa:ngha.h . jiivitaparimaa.ne ca upasa:nkhyaanam . jiivitaparimaa.ne ca upasa:nkhyaanam kartavyam . .sa.s.ti.h jiivitaparimaa.nam asya .saa.s.tika.h . saaptatika.h . jiivitaparimaa.ne ca iti anarthakam vacanam kaalaat iti siddhatvaat . jiivitaparimaa.ne ca iti anarthakam vacanam . kim kaara.nam . kaalaat iti siddhatvaat . kaalaat iti eva siddham . iha yasya .sa.s.ti.h jiivitaparimaa.nam .sa.stim asu bhuuta.h bhavati . tatra tam adhii.s.ta.h bh.rta.h bhuuta.h bhaavii iti eva siddham . ava;syam ca etat evam vij;neyam . iha vacane hi lukprasa:nga.h . iha hi kriyamaa.ne luk prasajyeta : dvi.saa.s.tika.h . tri.saa.s.tika.h . anena sati luk bhavati . tena sati kasmaat na bhavati . aa arhaat iti ucyate . na sidhyati . kim kaara.nam . na hi ime kaala;sabdaa.h . kim tarhi sa:nkhyaa;sabdaa.h ime . ime api kaala;sabdaa.h . katham . sa:nkhyaa sa:nkhyeye vartate . yadi tarhi ya.h ya.h kaale vartate sa.h sa.h kaala;sabda.h rama.niiyaadi.su atriprasa:nga.h bhavati . rama.niiyam kaalam bhuuta.h . ;sobhanam kaalam bhuuta.h . atha matam etat . kaale d.r.s.ta.h ;sabda.h kaala;sabda.h kaalam ya.h na vyabhicarati iti na rama.niiyaadi.su atriprasa:nga.h bhavati . jiivitaparimaa.ne tu upasa:nkhyaanam kartavyam . iha ca upasa:nkhyaanam kartavyam . vaar.sa;satika.h . vaar.sasahasrika.h iti . kim puna.h kaara.nam na sidhyati . na hi var.sa;sata;sabda.h sa:nkhyaa . kim tarhi sa:nkhyeye vartate var.sa;sata;sabda.h . evam tarhi anyebhya.h api d.r;syate khaara;sataadyartham . anyebhya.h api d.r;syate iti vaktavyam . kim prayojanam . khaara;sataadyartham . khaara;satika.h raa;si.h . khaarasahastrika.h raa;si.h . ayam tarhi do.sa.h . iha vacane hi lukprasa:nga.h iti . na bruuma.h yatra kriyamaa.ne do.sa.h tatra kartavyam iti . kim tarhi . yatra kriyamaa.ne na do.sa.h tatra kartavyam . kva ca kriyamaa.ne na do.sa.h . param arhaat . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . kaalaat iti eva siddham . nanu ca uktam na ime kaala;sabdaa.h . kim tarhi . sa:nkhyaa;sabdaa.h iti . nanu ca uktam ime api kaala;sabdaa.h . katham . sa:nkhyaa sa:nkhyeye vartate . nanu ca uktam yadi tarhi ya.h ya.h kaale vartate sa.h sa.h kaala;sabda.h rama.niiyaadi.su atriprasa:nga.h bhavati iti . uktam vaa . kim uktam . anabhidhaanaat iti . anabhidhaanaat rama.niiyaadi.su utpatti.h na bhavi.syati . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 stome .davidhi.h pa;ncada;saadyartha.h . stome .da.h vidheya.h . kim prayojanam . pa;ncada;saadyartha.h . pa;ncada;sa.h stoma.h . saptada;sa.h stoma.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 ime vi.m;satyaadaya.h saprak.rtikaa.h sapratyayakaa.h nipaatyante . tatra na j;naayate kaa prak.rti.h ka.h pratyaya.h ka.h pratyayaartha.h iti . tatra vaktavyam iyam prak.rti.h ayam pratyaya.h ayam pratyayaartha.h iti . ime bruuma.h dvi;sabdaat ayam da;sadarthaabhidaahina.h svaarthe ;saticpratyaya.h nipaatyate vinbhaava.h ca . dvau da;satau vi.m;sati.h . vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h . vi.m;satyaadaya.h da;saat cet samaasa.h na upapadyate . vi.m;satigavam iti . kim kaara.nam . dravyam anabhihitam . tasya anabhihitatvaat .sa.s.thii praapnoti . .sa.s.thyantam ca samaase puurvam nipatati . tatra govi.m;sati.h iti praapnoti . na ca evam bhavitavyam . bhavitavyam ca vi.m;satigavam tu na sidhyati . iha ca tri.m;satpuulii catvaari.m;satpuulii samaanaadhikara.nalak.sa.na.h samaasa.h na praapnoti . vacanam ca vidheyam . vi.m;sati.h . dvitvaat da;sato.h dvayo.h dvivacanam iti dvivacanam praapnoti . evam tarhi parimaa.nini vi.m;satyaadaya.h bhavi.syanti . parimaa.nini cet puna.h svaarthe pratyayavidhaanam . parimaa.nini cet puna.h svaarthe pratyaya.h vidheya.h . vi.m;saka.h sa:ngha.h . .sa.s.thiivacanavidhi.h ca . .sa.s.thii ca vidheyaa . gavaam vi.m;sati.h . dravyam abhihitam . tasya abhihitatvaat .sa.s.thii na praapnoti . ekavacanam ca vidheyam . vi.m;sati.h gaava.h . gobhi.h saamaanaadhikara.nyaat bahu.su bahuvacanam iti bahuvacanam praapnoti . anaarambha.h vaa praatipadikavij;naanaat yathaa sahasraadi.su . anaarambha.h vaa puna.h vi.m;satyaadiinaam nyaayya.h . katham sidhyati . praatipadikavij;naanaat . katham praatipadikavij;naanam . vi.m;satyaadaya.h avyutpannaani praatipadikaani yathaa sahasraadi.su . tat yathaa sahasram ayutam arbudam iti na ca anugama.h kriyate bhavati ca abhidhaanam . yathaa sahasraadi.su iti ucyate . atha sahasraadi.su api katham bhavitavyam . sahasram gavaam . sahasram gaava.h . sahasragavam . gosahasram iti . yaavataa atra api sandeha.h na asuuyaa kartavyaa yatra anugama.h kriyate . nanu ca uktam vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h . parimaa.nini cet puna.h svaarthe pratyayavidhaanam . .sa.s.thiivacanavidhi.h ca iti . na e.sa.h do.sa.h . samudaaye vi.m;satyaadaya.h bhavi.syanti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . sa:ngha.h iti vartate . sa:ngha.h samuuha.h samudaaya.h iti anarthaantaram . te ete vi.m;satyaadaya.h samudaaye santa.h bhaavavacanaa.h bhavanti bhaavavacanaa.h santa.h gu.navacanaa.h bhavanti gu.navacanaa.h santa.h avi;si.s.taa.h bhavanti anyai.h gu.navacanai.h . anye.su ca gu.navacane.su kadaa cit gu.na.h gu.nivi;se.saka.h bhavati . tat yathaa ;sukla.h pa.ta.h iti . kadaa cit gu.ninaa gu.na.h vyapadi;syate : pa.tasya ;sukla.h iti . tat yadaa taavat ucyate vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h iti saamaanaadhikara.nyam tadaa gu.nagu.nino.h . vacanaparihaara.h ti.s.thatu taavat . parimaa.nini cet puna.h svaarthe pratyayavidhaanam iti sa.mhanane v.rtta.h sa.mhanane varti.syate . sa:nkhyaasa.mhanane v.rtta.h dravyasa.mhanane varti.syate . atha .sa.s.thii tadaa gu.ninaa gu.na.h vi;se.syate . vacanaparihaara.h ubhayo.h api . yadi tarhi ime vi.m;satyaadaya.h gu.navacanaa.h syu.h sadharmabhi.h anyai.h gu.navacanai.h bhavitavyam . anye ca gu.navacanaa.h dravyasya li:ngasa:nkhye anuvartante . tat yathaa . ;suklam vastram . ;suklaa ;saa.tii . ;sukla.h kambala.h . ;suklau kambalau . ;suklaa.h kambalaa.h iti . yat asau dravyam ;srita.h gu.na.h tasya yat li:ngam vacanam ca tat gu.nasya api bhavati . vi.m;satyaadaya.h puna.h na anuvartante . anye api vai gu.navacanaa.h na ava;syam dravyasya li:ngasa:nkhye anuvartante . tat yathaa . gaava.h dhanam . putraa apatyam . indraagnii devataa . vi;svedevaa.h devataa . yaavanta.h te vaa;sitaam anuyanti sarve te dak.si.naa sam.rddhyai iti . atha atra ananuv.rttau hetu.h ;sakya.h vaktum . baa.dham ;sakya.h vaktum . kaamam tarhi ucyataam . iha kadaa cit gu.na.h praadhaanyena vivak.sita.h bhavati . tat yathaa : pa;nca u.dupa;sataani tiir.naani . pa;nca phalaka;sataani tiir.naani . a;svai.h yuddham . asibhi.h yuddham iti . na ca asaya.h yudhyante . asigu.naa.h puru.saa.h yudhyante gu.na.h tu khalu praadhaanyena vivak.sita.h . iha taavat gaava.h dhanam iti dhinote.h dhanam eka.h gu.na.h . sa.h praadhaanyena vivak.sita.h . putraa.h apatyam iti apatanaat apatyam eka.h gu.na.h . sa.h praadhaanyena vivak.sita.h . indraagnii devataa . vi;svedevaa.h devataa iti dive.h ai;svaryakarma.na.h deva.h . tasmaat svaarthe tal . eka.h gu.na.h . sa.h praadhaanyena vivak.sita.h . yaavanta.h te vaa;sitaam anuyanti sarve te dak.si.naa sam.rddhyaa iti dak.se.h v.rddhikarma.na.h dak.si.naa eka.h gu.na.h . sa.h praadhaanyena vivak.sita.h . tasya ekatvaat ekavacanam bhavi.syati . vi.m;satyaadi.su ca api eka.h gu.na.h . sa.h praadhaanyena vivak.sita.h . tasya ekatvaat ekavacanam bhavi.syati . ayam tarhi vi.m;satyaadi.su bhaavavacane.su do.sa.h . govi.m;sati.h aaniiyataam iti bhaavaanayane codite dravyaananam na praapnoti . na e.sa.h do.sa.h . idam taavat ayam pra.s.tavya.h : atha iha gau.h anubandhya.h aja.h agnii.somiiya.h iti katham aak.rtau coditaayaam dravye aarambha.nalambhanaprok.sa.navi;sasanaadiini kriyante iti . asambhavaat . aak.rtau aarambha.naadiinaam sambhava.h na asti iti k.rtvaa aak.rtisahacarite dravye aarambha.naadiini kriyante . idam api eva;njaatiiyakam eva . asambhavaat bhaavaanayanasya dravyaanayanam bhavi.syati . atha vaa avyatirekaat . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 chedaadipathibhya.h vigrahadar;sanaat nityagraha.naanarthakyam . chedaadipathibhya.h nityagraha.nam anarthakam . kim kaara.nam . vigrahadar;sanaat . vigraha.h d.r;syate . chedam arhati . panthaanam gacchati iti . vikaaraartham tarhi idam nityagraha.nam kriyate . vikaare.na vigraha.h maa bhuut iti . viraagavira:ngam ca . pantha.h .na nityam iti . vikaaraartham iti cet aka:naadibhi.h tulyam . vikaaraartham iti cet aka:naadibhi.h tulyam etat . yathaa aka:naadibhi.h vikaarai.h vigraha.h na bhavati evam aabhyaam api na bhavi.syati . kim puna.h iha akartavyam nityagraha.nam kriyate aahosvit anyatra kartavyam na kriyate . iha akartavyam kriyate . e.sa.h eva nyaaya.h yat uta sanniyoga;si.s.taanaam anyataraapaaye ubhayo.h api abhaava.h . tat yathaa . devadattayaj;nadattaabhyaam idam kartavyam iti . devadattaapaaye yaj;nadatta.h api na karoti . (5.1.71) P II.357.22 - 24 R IV.58 yaj;nartvigbhyaamtat karma arhati iti upasa:nkhyaanam . yaj;nartvigbhyaamtat karma arhati iti upasa:nkhyaanam kartavyam . yja;nakarma arhati yaj;niya.h de;sa.h . .rtvikkarma arhati aartvijiinam braahma.nakulam iti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 tat vartayati iti anirde;sa.h tatra adar;sanaat . tat vartayati iti anirde;sa.h . agamaka.h nirde;sa.h anirde;sa.h . paaraaya.nam ka.h vartayati . ya.h parasya karoti . turaaya.nam ka.h vartayati . ya.h carupuro.daa;saan nirvapati . tatra adar;sanaat . na ca tatra pratyaya.h d.r;syate . i:nyajyo.h ca dar;sanaat . i:nyajyo.h ca pratyaya.h d.r;syate . ya.h paaraaya.nam adhiite sa.h paaraaya.nika.h iti ucyate . ya.h turaaya.nena yajate sa.h tauraaya.nika.h iti ucyate . ya.h ca eva adhiite ya.h parasya karoti ubhau tau vartayata.h . ya.h ca yajate ya.h ca ya.h carupuro.daa;saan nirvapati ubhau tau vartayata.h . ubhayatra kasmaat na bhavati . anabhidhaanaat . (5.1.74) P II.358.12 - 18 R IV.59 yojanam gacchati iti kro;sa;satayojana;satayo.h upasa:nkhyaanam . yojanam gacchati iti kro;sa;satayojana;satayo.h upasa:nkhyaanam kartavyam . kro;sa;satam gacchati iti krau;sa;satika.h . yojana;satam gacchati iti yaujana;satika.h iti . tata.h abhigamanam arhati iti ca . tata.h abhigamanam arhati iti ca kro;sa;satayojana;satayo.h upasa:nkhyaanam kartavyam . kro;sa;sataat abhigamanam arhati krau;sa;satika.h bhik.su.h . yojana;sataat abhigamanam arhati yaujana;satika.h guru.h . (5.1.77) P II.358.20 - 359.10 R IV.60 aah.rtaprakara.ne vaarija:ngalasthalakaantaarapuurvapadaat upasa:nkhyaanam . aah.rtaprakara.ne vaarija:ngalasthalakaantaarapuurvapadaat upasa:nkhyaanam kartavyam . vaaripathena gacchati vaaripathika.h . vaaripathena aah.rtam vaaripathikam . vaari . ja:ngala . ja:ngalapathena gacchati jaa:ngalapathika.h . ja:ngalapathena aah.rtam jaa:ngalapathikam . ja:ngala . sthala . sthalapathena gacchati sthaalapathika.h . sthalapathena aah.rtam sthaalapathikam . sthala . kaantaara . kaantaarapathena gacchati kaantaarapathika.h . kaantaarapathena aah.rtam kaantaarapathikam . ajapatha;sa:nkupathaabhyaam ca . ajapatha;sa:nkupathaabhyaam ca iti vaktavyam . ajapathena gacchati aajapathika.h . ajapathena aah.rtam aajapathikam . ;sa:nkupathena gacchati ;saa:nkupathika.h . ;sa:nkupathena aah.rtam ;saa:nkupathikam . madhukamaricayo.h a.n sthalaat . madhukamaricayo.h a.n sthalaat vaktavya.h . sthaalapatham madhukam . sthaalapatham maricam . (5.1.80) P II.12 - 18 R IV.60 - 61 adhii.s.tabh.rtayo.h dvitiiyaanirde;sa.h anarthaka.h tatra adar;sanaat . adhii.s.tabh.rtayo.h dvitiiyaanirde;sa.h anarthaka.h . kim kaara.nam . tatra adar;sanaat . na hi asau maasam adhii.syate . kim tarhi muhuurtam adhii.s.ta.h maasam tat karma karoti . siddham tu caturthiinirde;saat . siddham etat . katham . caturthiinirde;saat . caturthiinirde;sa.h kartavya.h . tasmai adhii.s.ta.h iti . sa.h tarhi caturthiinirde;sa.h kartavya.h . na kartavya.h . taadarthyaat taacchabdyam bhavi.syati . maasaartha.h muhuurta.h maasa.h . (5.1.84) P II.359.20 - 22 R IV.61 - 62 avayasi .than ca iti anantarasya anukar.sa.h . avayasi .than ca iti anantarasya anukar.sa.h dra.s.tavya.h . dve.syam vijaaniiyaat : yap api anuvartate iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : avayasi .than ca iti anantarasya anukar.sa.h iti . (5.1.90) P II.360.2 - 6 R IV.62 .sa.s.tike sa;nj;naagraha.nam . .sa.s.tike sa;nj;naagraha.nam kartavyam . mudgaa.h api hi .sa.s.tiraatre.ne pacyante . tatra maa bhuut iti . uktam vaa . kim uktam . anabhidhaanaat iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) tat asya brahmacaryam iti mahaanaamnyaadibhya.h upasa:nkhyaanam . tat asya brahmacaryam iti mahaanaamnyaadibhya.h upasa:nkhyaanam kartavyam . mahaanaamniinaam brahmacaryam maahaanaamnikam . aadityavratikam . tat carati iti ca . tat carati iti ca mahaanaamnyaadibhya.h upasa:nkhyaanam kartavyam . mahaanaamnii.h carati maahaanaamnika.h . aadityavratika.h . na e.sa.h yukta.h nirde;sa.h tat carati iti . mahaanaamnya.h naama .rca.h . na ca taa.h caryante . vratam taasaam caryate . na e.sa.h do.sa.h . saahacaryaat taacchabyam bhavi.syati . mahaanaamniisahacaritam vratam mahaanaamnya.h vratam iti . avaantaradiik.saadibhya.h .dini.h . avaantaradiik.saadibhya.h .dini.h vaktavya.h . avaantaradiik.sii . tilavratii . a.s.taacatvaari.m;sata.h .dvun ca . a.s.taacatvaari.m;sata.h .dvun ca .dini.h ca vaktavya.h . a.s.taacatvaari.m;saka.h . a.s.taacatvaari.m;sii . caaturmaasyaanaam yalopa.h ca . caaturmaasyaanaam yalopa.h ca .dvun ca .dini.h ca vaktavya.h . caaturmaasika.h . caaturmaasii . atha kim idam caaturmaasyaanaam iti . caturmaasaat .nya.h yaj;ne tatra bhave . caturmaasaat .nya.h vaktavya.h yaj;ne tatra bhave iti etasmin arthe . catur.su maase.su bhavaani caaturmaasyaani yaj;naa.h . sa;nj;naayaam a.n . sa;nj;naayaam a.n vaktavya.h . catur.su maase.su bhavaa caaturmaasii pau.namaasii . (5.1.95) P II.361.7 - 12 R IV.64 aakhyaagraha.nam kimartham . tasya dak.si.naa yaj;nebhya.h iti iyati ucyamaane ye ete sa;nj;niibhuutakaa.h yaj;naa.h tata.h utapatti.h syaat . agni.s.tomikya.h . raajasuuyika.h . vaajapeyikya.h . yatra vaa yaj;na;sabda.h asti . naavayaj;nikya.h . paakayaj;nikya.h . iha na syaat . paa;ncaudanikya.h . daa;saudanikya.h . aakhyaagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . ye ca sa;nj;niibhuutakaa.h yatra ca yaj;na;sabda.h asti yatra ca na asti tadaakhyaamaatraat siccham bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 kaaryagraha.nam anarthakam tatrabhavena k.rtatvaat . kaaryagraha.nam anarthakam . kim kaara.nam . tatrabhavena k.rtatvaat . yat hi maase kaaryam maase bhavam tat bhavati . tatra tatra bhava.h iti eva siddham . kim idam bhavaan kaaryagraha.nam eva pratyaaca.s.te na puna.h diiyategraha.nam api . yathaa eva hi yat maase kaaryam tat maase bhavam bhavati evam yat api maase diiyate tat api maase bhavam bhavati . tatra tatra bhava.h iti eva siddham . na sidhyati . na tat maase diiyate . kim tarhi maase gate . evam tarhi aupa;sle.sikam adhikara.nam vij;naasyate . evam tarhi yogavibhaagottarakaalam idam pa.thitavyam . tasya dak.si.naa yaj;naakhyebhya.h . tatra ca diiyate . tata.h kaaryam bhavavat kaalaat iti . (5.1.97) P II.362.2 - 11 R IV.66 a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam . a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam kartavyam . trii.ni imaani a.ngraha.naani . vyu.s.taadibhya.h a.n . samaya.h tat asya praaptam . .rto.h a.n . prayojanam . vi;saakhaa.saa.dhaat a.n manthada.n.dayo.h iti . tatra na j;naayate katarasmin a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam . avi;se.saat sarvatra . vyu.s.taadibhya.h a.n bhavati iti uktvaa agnipadaadibhya.h ca iti vaktavyam . agnipade diiyate kaaryam vaa aagnipadam . pailumuulam . samaya.h tat asya praaptam . .rto.h a.n . agnipadaadibhya.h ca iti vaktavyam . upavastaa praapta.h asya aupavastram . praa;sitaa praapta.h asya praa;sitram . prayojanam . vi;saakhaa.saa.dhaat a.n manthada.n.dayo.h .agnipadaadibhya.h ca iti vaktavyam . cuu.daa prayojanam asya cau.dam . ;sraddhaa prayojanam asya ;sraaddham . (5.1.111) P II.362.13 - 21 R IV.66 - 67 chaprakara.ne vi;sipuuripadiruhiprak.rte.h anaat sapuurvapadaat upasa:nkhyaanam . chaprakara.ne vi;sipuuripadiruhiprak.rte.h anaat sapuurrvapadaat upasa:nkhyaanam kartavyam . vi;si . gehaanuprave;saniiyam . puuri . prapaapuura.niiyam . padi . goprapadaniiyam . a;svaprapadaniiyam . ruhi . praa;saadaaroha.niiyam . svargaadibhya.h yat .svargaadibhya.h yat pratyaya.h bhavati . svargyam . dhanyam . ya;sasyam . aayu.syam . pu.nyaahavaacanaadibhya.h luk . pu.nyaahavaacanaadibhya.h luk vaktavya.h . pu.nyaahavaacanam . ;saantivaacanam . svastivaacanam . (5.1.113) P II.362.23 - 363.2 R IV.67 ekaagaaraat nipaatanaanarthakyam .tha;nprakara.naat . ekaagaaraat nipaatanam anarthakam . kim kaara.nam . .tha;nprakara.naat . .tha;n prak.rta.h . sa.h anuvarti.syate . idam tarhi prayojanam . caure iti vak.syaami iti . iha maa bhuut . ekaagaaram prayojanam asya bhik.so.h iti . yadi etaavat prayojanam syaat ekaagaaraat caure iti eva bruuyaat . (5.1.114) P II.363.4 - 9 R IV.68 - 69 aakaalaat nipaatanaanarthakyam .tha;nprakara.naat . aakaalaat nipaatanam narthakam . kim kaara.nam . .tha;nprakara.naat . .tha;n prak.rta.h . sa.h anuvarti.syate . idam tarhi prayojanam . etasmin vi;se.se nipaatanam kari.syaami samaanakaalasya aadyantavivak.saayaam iti . aakaalaat .than ca . aakaalaat .than ca vaktavya.h . aakaalikii . aakaalikaa . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 idam ayuktam vartate . kim atra ayuktam . yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti ucyate . katham ca t.rtiiyaasamartham naama kriyaa syaat . na e.sa.h do.sa.h . sarve ete ;sabdaa.h gu.nasamudaaye.su vartante . braahma.na.h k.satriiia.h . vai;sya.h ;suudra.h iti . aata.h ca gu.nasamudaaye evam hi aaha . tapa.h ;srutam ca yoni.h ca iti etad braahma.nakaarakam . tapa.h;strutaabhyaam ya.h hiina.h jaatibraahma.na.h eva sa.h . tathaa gaura.h ;sucyaacaara.h pi:ngala.h kapilake;sa.h iti etaan api abhyantaraan braahma.ne gu.nan kurvanti . samudaaye.su ca ;sabdaa.h v.rttaa.h avayave.su api vartante . tat yathaa : puurve pa;ncaalaa.h , uttare pa;ncaalaa.h , tailam bhuktam , gh.rtam bhuktam , ;sukla.h , niila.h , k.r.s.na.h iti . evam ayam braahma.na;sabdaya samudaaye v.rtta.h avayave.su api vartate . yadi tarhi t.rtiiyaasamartham vi;se.syate pratyayaartha.h avi;se.sita.h bhavati . tatra ka.h do.sa.h . t.rtiiyaasamarthaat kriyaavaacina.h gu.natulye api pratyaya.h syaat . putre.na tulya.h sthuula.h . putre.na tulya.h pi:ngala.h . astu tarhi pratyayaarthavi;se.sa.nam . yat tat tulyam kriyaa cet saa bhavati iti . evam api t.rtiiyaasamartham avi;se.sitam bhavati . tatra ka.h do.sa.h . t.rtiiyaasamarthaat akriyaavaacina.h kriyaatulye api pratyaya.h praapnoti . na e.sa.h do.sa.h . yat tat tulyam kriyaa cet saa bhavati iti ucyate . tulayaa ca sammitam tulyam . yadi ca t.rtiiyaasamartham api kriyaa pratyayaartha.h api kriyaa tata.h tulayam bhavati . atha vaa puna.h astu yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti eva . nanu ca uktam pratyayaartha.h avi;se.sita.h iti . tatra ka.h do.sa.h . t.rtiiyaasamarthaat kriyaavaacina.h gu.natulye api pratyaya.h syaat . putre.na tulya.h sthuula.h . putre.na tulya.h pi:ngala.h iti . na e.sa.h do.sa.h . yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti ucyate . tulayaa ca sammitam tulyam . yadi ca t.rtiiyaasamartham api kriyaa pratyayaartha.h api kriyaa tata.h tulayam bhavati . kim puna.h atra jyaaya.h . pratyayaarthavi;se.sa.nam eva jyaaya.h . kuta.h etat . evam ca eva k.rtvaa aacaarye.na suutram pa.thitam . vatinaa saamaanaadhikara.nyam k.rtam . api ca vate.h avyaye.su paa.tha.h na kartavya.h bhavati . kriyaayaam ayam bhavan li:ngasa:nkhyaabhyam na yok.syate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 kimartham idam ucyate na tena tulyam kriyaa cet vati.h iti eva siddham . na sidhyati . t.rtiiyaasamarthaat tatra pratyaya.h yadaa anyena kartavyaam kriyaam anya.h karoti tadaa pratyaya.h utpaadyate . na ca kaa cid iva;sabdena yoge t.rtiiyaa vidhiiyate . nanu ca sapatamii api na vidhiiyate . evam tarhi siddhe sati yat iva;sabdena yoge saptamiisamarthaat vatim ;saasti tat j;naapayati aacaarya.h bhavati iva;sabdena yoge saptamii iti . kim etasya j;naapane prayojanam . deve.su iva naama . braahma.ne.su iva naama . e.sa.h prayoga.h upapanna.h bhavati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 kimartham idam ucyate na tena tulyam kriyaa cet vati.h iti eva siddham . na sidhyati . t.rtiiyaasamarthaat tatra pratyaya.h yadaa anyena kartavyaam kriyaam anya.h karoti tadaa pratyaya.h utpaadyate . iha puna.h dvitiiyaasamarthaat aatmaarhaayaam kriyaayaam arhatikartari ni;scitabalaadhaane pratyaya.h utpaadyate . braahma.navat bhavaan vartate . etat v.rttam braahma.na.h arhati iti . (5.1.118.1) P II.365.2 - 6 R IV.79 arthagraha.nam kimartham . na upasargaat chandasi dhaatavu iti eva ucyeta . dhaatu.h vai ;sabda.h . ;sabde kaaryasya asambhavaat arthe kaaryam vij;naasyate . ka.h puna.h dhaatvartha.h . kriyaa . idam tarhi prayojanam . uttarapadalopa.h yathaa vij;naayeta . dhaatuk.rta.h artha.h dhaatvartha.h iti . ka.h puna.h dhaatuk.rta.h artha.h . saadhanam . kim prayojanam . saadhane ayam bhavan li:ngasa:nkhyaabhyam yok.syate . udgataani udvata.h . nigataani nivata.h iti . (5.1.118.2) P II.365.7 - 12 R IV.80 striipu.msaabhyaam vatyupasa:nkhyaanam . striipu.msaabhyaam vatyupasa:nkhyaanam kartavyam . striivat . pu.mvat iti . kim puna.h kaara.nam na sidhyati . imau na;nsna;nau praak bhavanaat iti ucyete . tau vi;se.savihitau saamaanyavihitam vatim baadheyaataam . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na vatyarthe na;nsna;nau bhavata.h iti yat ayam striyaa.h pu.mvat iti nirde;sam karoti . evam api striivat iti na sidhyati . yopaapek.sam j;naapakam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 striipu.msaabhyaam tvatalo.h upasa:nkhyaanam . striipu.msaabhyaam tvatalo.h upasa:nkhyaanam kartavyam . striibhaava.h striitvam striitaa . kim puna.h kaara.nam na sidhyati . imau na;nsna;nau praak bhavanaat iti ucyete . tau vi;se.savihitau saamaanyavihitam vatim baadheyaataam . vaavacanam ca . vaavacanam ca kartavyam . kim prayojanam . na;nsna;nau api yathaa syaataam . striibhaava.h strai.nam . pummbhaava.h pau.msnam iti . apavaadasamaave;saat vaa siddham . apavaadasamaave;saat vaa siddham etat . tat yathaa imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati evam aabhyaam api bhavi.syati . na eva ii;svara.h aaj;naapapayati na api dharmasuutrakaaraa.h pa.thanti imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati iti . kim tarhi aa ca tvaat iti etasmaat yatnaat imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati . na ca etau atra abhyantarau . etau api atra abhyantarau . katham . apavaadasade;saa.h apavaadaa.h bhavanti iti . etat ca eva na jaaniima.h apavaadasade;saa.h apavaadaa.h bhavanti iti . api ca kuta.h etat etau api atra abhyantarau na puna.h puurvau vaa syaataam parau vaa . evam tarhi vak.syati aa ca tvaat iti atra cakaarakara.nasya prayojanam . na;nsna;nbhyaam api samaave;sa.h bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h . tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h bhavati . iha api praapnoti . abhipraaya.h devadattasya modake.su bhojane . ye na.h bhaavaa.h te na.h bhaavaa.h putraa.h putrai.h ce.s.tante iti . siddham tu yasya gu.nasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tvatalau . siddham etat . katham . yasya gu.nasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tasmin gu.ne vaktavye pratyayena bhavitavyam . na ca abhipraayaadiinaam bhaavaat dravye devadatta;sabda.h vartate . kim puna.h dravyam ke puna.h gu.naa.h . ;sabdaspar;saruuparasagandhaa.h gu.naa.h . tata.h anyat dravyam . kim puna.h anyat ;sabdaadibhya.h dravyam aahosvit ananyat . gu.nasya ayam bhaavaat dravye ;sabdanive;sam kurvan khyaapayati anyat ;sabdaadibhya.h dravyam iti . ananyat ;sabdaadibhya.h dravyam . na hi anyat upalabhyate . pa;so.h khalu api vi;sasitasya par.na;sate nyastasya na anyat ;sabdaadibhya.h upalabhyate . anyat ;sabdaadibhya.h dravyam tat tu anumaanagamyam . tat yathaa o.sadhivanaspatiinaam v.rddhihraasau . jyoti.saam gati.h iti . ka.h asau anumaana.h . iha samaane var.sma.ni pari.naahe ca anyat tulaagram bhavati lohasya anyat kaarpaasaanaam . yatk.rta.h vi;se.sa.h tat dravyam . tathaa ka.h cit sp.r;san eva chinatti ka.h cit lambamaana.h api na chinatti . yatk.rta.h vi;se.sa.h tat dravyam . ka.h cit ekena eva prahaare.na vyapavargam karoti ka.h cit dvaabhyaam api an karoti . yatk.rta.h vi;se.sa.h tat dravyam . atha vaa yasya gu.naantare.su api praadurbhaavatsu tattvam na vihanyate tat dravyam . kim puna.h tattvam . tadbhaava.h tattvam . tat yathaa aamalakaadiinaam phalaanaam raktaadaya.h piitaadaya.h ca gu.naa.h praadu.h bhavanti . aamalakam badaram iti eva bhavati . anvartham khalu api nirvacanam . gu.nasandraava.h dravyam iti . yadi tarhi .sa.s.thiisamarthaat gu.ne pratyayaa.h utapdyante kim iyataa suutre.na . etaavat vaktavyam : .sa.s.thiisamarthaat gu.ne iti . .sa.s.thiisamarthaat gu.ne iti iyati ucyamaane dvigu.naa rajju.h trigu.naa rajju.h atra api praapnoti . na e.sa.h do.sa.h . gu.na;sabda.h ayam bahvartha.h . asti eva same.su avayave.su vartate . tat yathaa dvigu.naa rajju.h trigu.naa rajju.h iti . asti dravyapadaarthaka.h . tat yathaa gu.navaan ayam de;sa.h iti ucyate yasmin gaava.h sasyaani ca vartante . asti apraadhaanye vartate . tat yathaa ya.h yatra apradhaanam bhavati sa.h aaha gu.nabhuutaa.h vayam atra iti . asti aacaare vartate . tat yathaa gu.navaan ayam braahma.na.h iti ucyate ya.h samyak aacaaram karoti . asti sa.mskaare vartate . tat yathaa sa.msk.rtam annam gu.navat iti ucyate . atha vaa sarvatra eva ayam gu.na;sabda.h same.su avayave.su vartate . tat yathaa dvigu.nam adhyayanam trigu.nam adhyayanam iti ucyate . carcaagu.naan kramagu.naan ca apek.sya bhavati na sa.mhitaagu.naan carcaagu.naan ca . yadi evam gu.navat annam iti gu.na;sabda.h na upapadyate . na hi annasya suupaadaya.h gu.naa.h samaa.h bhavanti . na ava;syam var.smata.h parimaa.nata.h eva vaa saamyam bhavati . kim tarhi yuktita.h api . aata.h ca yuktita.h . ya.h hi mudgaprasthe lava.naprastham prak.sipet na ada.h yuktam syaat . yadi taavat ade.h annam na ada.h attavyam syaat . atha anite.h annam na ada.h jagdvhaa praa.nyaat . ;suklaadi.su tarhi vartyabhaavaat v.rtti.h na praapnoti . ;suklatvam . ;suklataa iti . kim puna.h kaara.nam ;suklaadaya.h eva udaahriyante na puna.h v.rk.saadaya.h api . v.rk.satvam v.rk.sataa iti . asti atra vi;se.sa.h . ubhayavacanaa.h hi ete dravyam ca aahu.h gu.nam ca . yata.h dravyavacanaa.h tata.h v.rtti.h bhavi.syati . ime api tarhi ubhayavacanaa.h . katham . aarabhyate matublopa.h gu.navacanebhya.h matupa.h luk bhavati iti . yata.h dravyavacanaa.h tata.h v.rtti.h bhavi.syati . .ditthaadi.su tarhi vartyabhaavaat v.rtti.h na praapnoti . .ditthatvam . .ditthataa . .daambhi.t.tatvam iti . atra api ka.h cit praathamakalpika.h .dittha.h .daambhi.t.ta.h ca . tena k.rtaam kriyaam gu.nam vaa ya.h ka.h cit karoti sa.h ucyate .ditthatvam te etat .daambhi.t.tatvam te etat . evam .ditthaa.h kurvanti . evam .daambhi.t.taa.h kurvanti . ya.h tarhi praathamakalpika.h .dittha.h .daambhi.t.ta.h ca tasya vartyabhaavaat v.rtti.h na praapnoti . na e.sa.h do.sa.h . yathaa eva tasya kaatha;ncitka.h prayoga.h evam v.rtti.h api bhavi.syati . yat vaa sarve bhaavaa.h svena bhaavena bhavanti sa.h te.saam bhaava.h tadabhidhaane . kim ebhi.h tribhi.h bhaavagraha.nai.h kriyate . ekena ;sabda.h pratinirdi;syate dvaabhyaam artha.h . yat vaa sarve ;sabdaa.h svena arthena bhavanti . sa.h te.saam artha.h iti tadabhidhaane vaa tvatalau bhavata.h iti vaktavyam . na evam anyatra bhavati . na hi tena raktam raagaat iti atra ;sabdena rakte pratyayaa.h utpadyante . ;sabde asambhavaat arthena rakte pratyayaa.h bhavi.syanti . tat tarhi anyatarat kartavyam . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h iti . uktam vaa . kim uktam . anabhidhaanaat iti . anabhidhaanaat abhipraayaadi.su utapatti.h na bhavi.syati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 tvatalbhyaam na;nsamaasa.h puurvaviprati.siddham tvatalo.h svarasiddhyartham . tvatalbhyaam na;nsamaasa.h bhavati puurvaviprati.sdhena . kim prayojanam . tvatalo.h svarasiddhyartham . tvatalo.h svarasiddhi.h yathaa syaat . tvatalo.h avakaa;sa.h bhaavasya vacanam prati.sedhasya avacanam . braahma.natvam . braahm.nataa . na;nsamaasasya avakaa;sa.h prati.sedhasya vacanam bhaavasya avacanam . abraahma.na.h . av.r.sala.h . ubhayavacane ubhayam praapnoti . abraahma.natvam . abraahma.nataa . na;nsamaasa.h bhavati puurvaviprati.sdhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . na atra tvatalau praapnuta.h . kim kaara.nam . asaamarthyaat . katham asaamarthyam . saapek.sam asamartham bhavati iti . yaavataa braahma.na;sabda.h prati.sedham apek.sate . na;nsamaasa.h api tarhi na praapnoti . kim kaara.nam . asaamarthyaat eva . katham asaamarthyam . saapek.sam asamartham bhavati iti . yaavataa braahma.na;sabda.h bhaavam apek.sate . pradhaanam tadaa braahma.na;sabda.h . bhavati ca pradhaanasya saapek.sasya api samaasa.h . idam tarhi prayojanam . na;nsamaadaat anya.h bhaavavacana.h svarottarapadav.rddhyartham iti vak.syati . tatra vyavasthaartham idam vaktavyam . vaa chandasi . vaa chandasi na;nsamaasa.h vaktavya.h . nirviiryataam vai yajamaana.h aa;saaste apa;sutaam . ayonitvaaya . a;sithilatvaaya . agotaam anapatyataam . bhavet idam yuktam udaahara.nam . ayonitvaaya . a;sithilatvaaya iti . idam tu ayuktam apa;sutaam iti . na hi asau samaasabhaavam aa;saaste . kim tarhi . uttarapadaabhaavam aa;saaste . na pa;so.h bhaava.h iti . na;nsamaasaat anya.h bhaavavacana.h . na;nsamaasaat anya.h bhaavavacana.h bhavati viprati.sedhena . kim prayojanam . svarottarapadav.rddhyartham . svaraartham uttarapadav.rddhyartham ca . svaraartham taavat . aprathimaa . amradimaa . uttarapadav.rddhyartham . a;sauklyam . akaar.s.nyam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 kimartha.h cakaara.h . anukar.sa.naartha.h . tvatalau anuk.r.syete . na etat asti prayojanam . prak.rtau tvatalau anuvarti.syete . ata.h uttaram pa.thati . aa ca tvaat iti cakaarakara.nam apavaadasamaave;saartham . aa ca tvaat iti cakaarakara.nam kriyate apavaadasamaave;saartham . imanicprabh.rtibhi.h apavaadai.h samaave;sa.h yathaa syaat . na etat asti prayojanam . aa tvaat iti evam imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavi.syati . idam tarhi prayojanam . aa tvaat yaa.h prak.rtaya.h taabhya.h ca tvatalau yathaa syaataam yata.h ca ucyete . etat api na asti prayojanam . aa tvaat iti eva yaa.h prak.rtaya.h taabhya.h tvatalau bhavi.syata.h yata.h ca ucyete . idam tarhi prayojanam . aa tvaat ye arthaa.h tatra tvatalau yathaa syaataam yatra ca ucyete . etat api na asti prayojanam . aa tvaat iti eva aa tvaat ye arthaa.h tatra tvatalau bhavi.syata.h yatra ca ucyete . idam tarhi prayojanam . aa tvaat yaa.h prak.rtaya.h taabhya.h ca tvatalau yathaa syaataam yasyaa.h ca prak.rte.h atasmin vi;se.se anya.h pratyaya.h utpadyate . kim k.rtam bhavati . striipu.msaabhyaam tvatalo.h upasa:nkhyaanam coditam . tat na vaktavyam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 kasya ayam prati.sedha.h . tvatalo.h iti aaha . na etat asi prayojanam . i.syete na;npuurvaat tatpuru.saat tvatalau : abraahma.natvam abraahma.nataa iti . ata.h uttaram pa.thati . na na;npuurvaat iti uttarasya prati.sedha.h . na na;npuurvaat iti uttarasya bhaavapratyayasya prati.sedha.h kriyate . na etat asti prayojanam . pariga.nitaabhya.h prak.rtibhya.h uttara.h bhaavapratyaya.h vidhiiyate . na ca tatra kaa cit na;npuurvaa prak.rti.h g.rhyate . tadantavidhinaa praapnoti . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . yatra tarhi tadantavidhi.h asti . patyantapurohitaadibhya.h yak iti . yadi etaavat prayojanam syaat tatra eva ayam bruuyaat apatyantaat yak bhavati na;npuurvaat tatpuru.saat iti . evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h na;npuurvaat bahuvriihe.h bhavati iti . na i.syate . tvatalau eva i.syete : avidyamaanaa.h p.rthava.h asya ap.rthu.h , ap.rtho.h bhaava.h ap.rthutvam ap.rthutaa iti . evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h anyapuurvaat tatpuru.saat bhavati iti . na i.syate . tvatalau eva i.syete : parama.h p.rthu.h paramap.rthu.h , paramap.rtho.h bhaava.h paramap.rthutvam paramap.rthutaa . evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h saapek.saat bhavati iti . kim etasya j;naapane prayojanam . na;nsamaasaat anya.h bhaavavacana.h svarottarapadav.rddhyartham iti uktam . tat upapannam bhavati . etat api na asti prayojanam . aacaaryaprav.rtti.h j;naapayati sarve ete taddhitaa.h saapek.saat bhavanti iti yat ayam na;na.h gu.naprati.sedhe sampaadyarhahitaalamarthaa.h taddhitaa.h iti aaha . (5.1.122) P II.370.14 - 19 R IV.100 - 101 vaavacanam kimartham . vaakyam api yathaa syaat . na etat asti prayojanam . prak.r.taa mahaavibhaa.saa . tayaa vaakyam api bhavi.syati . idam tarhi prayojanam . tvatalau api yathaa syaataam . etat api na asti prayojanam . aa ca tvaat iti etasmaat yatnaat tvatalau api bhavi.syata.h . ata.h uttaram pa.thati . p.rthvaadibhya.h vaavacanam a.nsamaave;saartham . p.rthvaadibhya.h vaavacanam kriyate a.nsamaave;sa.h yathaa syaat . paarthavam . prathimaa . (5.1.124) P II.370.21 - 371.2 R IV.101 braahma.naadi.su caaturvar.nyaadiinaam upasa:nkhyaanam . braahma.naadi.su caaturvar.nyaadiinaam upasa:nkhyaanam kartavyam . caaturvar.nyam . caaturvaidyam . caaturaa;sramyam . arhata.h num ca . arhata.h num ca .sya;n ca vaktavya.h . arhata.h bhaava.h aarhantyam aarhatii . (5.1.125) P II.371.4 - 6 R IV.101102 kim idam nalope var.nagraha.nam aahosvit sa:nghaatagraha.nam . kim ca ata.h . yadi var.nagraha.nam steyam . nalope k.rte ayaade;sa.h praapnoti . atha sa:nghaatagraha.nam antyasya lopa.h kasmaat na bhavati . siddha.h antyasya lopa.h yasya iti eva . tatra aarambhasaamarthyaat sarvasya bhavi.syati . (5.1.130) P II.371.8 - 10 R IV.102 a.nprakara.ne ;srotriyasya . a.nprakara.ne ;srotriyasya upasa:nkhyaanam kartavyam ghalopa.h ca . ;srotriyasya bhaava.h ;srautram . (5.2.4) P II.372.2 - 21 R IV.103 - 105 tilaadibhya.h kha;n ca . tilaadibhya.h kha;n ca iti vaktavyam . tilyam . tailiinam . kimartham idam ucyate na yataa mukte dhaanyaanaam bhavane k.setre kha;n iti eva siddham . na sidhyati . kim kaara.nam . umaabha:ngayo.h adhaanyatvaat . dhaanyaanaam bhavane k.setre kha;n iti ucyate . na ca umaabha:nge dhaanye . came.su yat pa.thyate tat dhaanyam . na ca ete tatra pa.thyete . tat tarhi kha;ngraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . dhaanyaanaam bhavane k.setre kha;n iti . yadi tat anuvartate vriihi;saalayo.h .dhak yavayavaka.sa.s.tikaat yat iti kha;n ca iti kha;n api praapnoti . sambandham anuvarti.syate . dhaanyaanaam bhavane k.setre kha;n . vriihi;saalayo.h .dhak bhavati . dhaanyaanaam bhavane k.setre kha;n . yavayavaka.sa.s.tikaat yat bhavati . dhaanyaanaam bhavane k.setre kha;n bhavati . vibhaa.saa tilamaa.somaabha:nga.nubhya.h . bhavanek.setregraha.nam anuvartate . dhaanyaanaam iti niv.rttam . atha vaa ma.n.duukaplutaya.h adhikaaraa.h . yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . atha vaa anyavacanaat cakaaraakara.naat prak.rtaapavaada.h vij;naayate yathaa utsarge.na prasaktasya apavaada.h . anyasya pratyayasya vacanaat cakaarasya ca anukar.sa.naarthasya akara.naat prak.rtasya kha;na.h .dhagyatau baadhakau bhavi.syata.h yathaa utsarge.na prasaktasya apavaada.h baadhaka.h bhavati . atha vaa etat j;naapayati anuvartante ca naama vidhaya.h na ca anuvartanaat eva bhavanti . kim tarhi . yatnaat bhavanti . atha vaa yataa mukte dhaanyaanaam bhavane k.setre kha;n iti eva siddham . nanu ca uktam . na sidhyati . kim kaara.nam . umaabha:ngayo.h adhaanyatvaat iti . na e.sa.h do.sa.h . dhinote.h dhaanyam . ete ca api dhinuta.h . atha vaa ;sa.nasaptada;saani dhaanyaani . (5.2.6) P II.372.23 - 373.2 R IV.105 sammukha iti kim nipaatyate . sammukha iti samasya antalopa.h . sammukha iti samasya antalopa.h nipaatyate . samamukhasya dar;sana.h sammukhiina.h . (5.2.9) P II.373.4 - 6 R IV.105 - 106 ayaanayam neya.h iti ucyate . tatra na j;naayate ka.h aya.h ka.h anaya.h iti . aya.h pradak.si.nam . anaya.h prasavyam . pradak.si.naprasavyagaminaam ;saaraa.naam yasmin parai.h padaanaam asamaave;sa.h sa.h ayaanaya.h . ayaanayam neya.h ayaanayiina.h ;saara.h . (5.2.10) P II.373.8 - 15 R IV.106 - 107 parovara iti kim nipaatyate . parovara iti parasotvavacanam . parovara iti parasya otvam nipaatyate . yadi evam parasyautvavacanam iti praapnoti . ;sakandhunyaayena nirde;sa.h . atha vaa na evam vij;naayate parasya otvam nipaatyate iti . katham tarhi . parasya ;sabdaruupasya aade.h utvam nipaatyate iti . paraan ca avaraan ca anubhavati parovarii.na.h . atha parampara iti kim nipaatyate . paraparataraa.naam paramparabhaava.h . paraparataraa.naam paramparabhaava.h nipaatyate . paraan ca parataraan ca anubhavati paramparii.na.h . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 iha samaa.msamiinaa gau.h supa.h dhaatupraatipadikayo.h iti subluk praapnoti . samaam samaam vijaayate iti yalopavacanaat alugvij;naanam . samaam samaam vijaayate iti yalopavacanaat alugvij;naanam bhavi.syati . yat ayam yalopam ;saasti tat j;naapayati aacaarya.h na atra luk bhavati iti . samaam samaam vijaayate iti yalopavacanaat alugvij;naanam iti cet uttarapadasya lugvacanam . samaam samaam vijaayate iti yalopavacanaat alugvij;naanam iti cet uttarapadasya luk vaktavya.h . siddham tu puurvapadasya yalopavacanaat . siddham etat . katham . puurvapadasya yalopa.h vaktavya.h . anutpattau uttarapadasya ca vaavacanam . anutpattau puurvapadasya uttarapadasya ca yalopa.h vaa vaktavya.h . samaam samaam vijaayate . samaayaam samaayaam vijaayate iti . (5.2.14) P II.374.11 - 14 R IV.108 aagaviina.h iti kim nipaatyate . go.h aa:npuurvaat a tasya go.h pratidaanaat kaari.ni kha.h . go.h aa:npuurvaat a tasya go.h pratidaanaat kaari.ni kha.h nipaatyate . a tasya go.h pratidaanaat karmakaarii aagaviina.h karmakara.h . (5.2.20) P II.374.16 - 18 R IV.109 kim ya.h ;saalaayaam adh.r.s.ta.h sa.h ;saaliina.h kuupe vaa yat akaaryam tat kaupiinam . na iti aaha . uttarapadalopa.h atra dra.s.tavya.h . ;saalaaprave;sanam arhati adh.r.s.ta.h sa.h ;saaliina.h . kuupaavatara.nam arhati akaaryam tat kaupiinam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 vraatena jiivati iti ucyate . kim vraatam naama . naanaajaatiiyaa.h aniyatav.rttaya.h utsedhajiivina.h sa:nghaa.h vraataa.h . te.saam karma vraatam . vraatakarma.naa jiivati iti vraatiina.h . (5.2.23) P II.375.2 - 6 R IV.110 haiya:ngaviinam iti kim nipaatyate . hyogodohasya hiya:ngvaade;sa.h sa;nj;naayaam tasya vikaare . hyogodohasya hiya:ngvaade;sa.h nipaatyate sa;nj;naayaam vi.saye tasya vikaare iti etasmin arthe . hyogodohasya vikaara.h haiya:ngaviinam gh.rtam . sa;nj;naayaam iti kimartham . hyogodohasya vikaara.h uda;svit . atra maa bhuut iti . (5.2.25) P II.375.8 - 13 R IV.110 - 111: muule iti vaktavyam . pak.sasya muulam pak.sati.h . tat tarhi vaktavyam . na vaktavyam . muule iti vartate . kva prak.rtam . tasya paakamuule piilvaadikar.naaidibhya.h ku.nabjaahacau iti . yadi tat anuvartate paake api praapnoti . muule iti anuvartate . paake iti niv.rttam . katham puna.h ekayoganirdi.s.tayo.h ekade;sa.h anuvarteta ekade;sa.h vaa nivarteta . ekayoganirdi.s.taanaam api ekade;saanuv.rtti.h bhavati . tat yathaa . sa:nkhyaavayaade.h :niip . daamahaayanaantaat ca . sa:nkhyaade.h iti anuvartate . avyayaade.h iti niv.rttam . (5.2.27) P II.375.15 - 17 R IV.111 iha naanaa iti sahaartha.h gamyeta . dvau hi prati.sedhau prak.rtam artham gamayata.h . na na sa.h saha eva iti . na e.sa.h do.sa.h . na ayam pratyayaartha.h . kim tarhi prak.rtivi;se.sa.nam etat . vi na;n iti etaabhyaam asahavaacibhyaam naanaa;nau bhavata.h . kasmin arthe . svaa.rthe . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 kasmin arthe ;saalajaadaya.h bhavanti . na saha iti vartate . bhavet siddham vi;saale ;s.r:nge vi;sa:nka.te ;s.r:nge iti . iha khalu sa:nka.tam iti sa:ngataartha.h gamyate . praka.tam iti pragaraartha.h gamyate . utka.tam iti udgataartha.h gamyate . evam tarhi saadhane ;saalajaadaya.h bhavanti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . upasargebhya.h ime vidhiiyante . upasargaa.h ca puna.h evamaatmakaa.h yatra ka.h cit kriyaavaacai ;sabda.h prayujyate tatra kriyaavi;se.sam aahu.h . yatra hi na prayujyate sasaadhanam tatra kriyaam aahu.h . te ete upasargebhya.h vidhiiyamaanaa.h sasaadhanaayaam kriyaayaam bhavi.syanti . evam api bhavet siddham vi;saale ;s.r:nge iti . idam tu na sidhyati . vi;saala.h . vi;sa:nka.ta.h iti . etat api siddham . katham . akaara.h matvarthiiya.h . vi;saale asya sta.h vi;saala.h . vi;sa:nka.te asya sta.h vi;sa:nka.ta.h iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 ka.tacprakara.ne alaabuutilomaabhya.h rajasi upasa:nkhyaanam . ka.tacprakara.ne alaabuutilomaabhya.h rajasi abhidheye upasa:nkhyaanam kartavyam . alaabuuka.ta.h . tilaka.ta.h . umaaka.ta.h . bha:ngaayaa.h ca . bha:ngaayaa.h ca iti vaktavyam . bha:ngaaka.ta.h . go.s.thaadaya.h sthaanaadi.su pa;sunaamaadibhya.h . go.s.thaadaya.h pratyayaa.h sthaanaadi.su arthe.su pa;sunaamaadibhya.h vaktavyaa.h . gogo.s.tham . avigo.s.tham . ka.tac ca vaktavya.h . avika.ta.h u.s.traka.ta.h . pa.tac ca vaktavya.h . avipa.ta.h u.s.trapa.ta.h . goyuga;sabda.h ca pratyaya.h vaktavya.h . u.s.tragoyugam . kharagoyugam . taila;sabda.h ca pratyaya.h vaktavya.h . i:ngudatailam . sar.sapatailam . ;saaka.ta;sabda.h ca pratyaya.h vaktavya.h . ik.su;saaka.tam . muula;saaka.tam . ;saakina;sabda.h ca pratyaya.h vaktavya.h . ik.su;saakinam muula;saakinam . upamaanaat vaa siddham . upamaanaat vaa siddham etat . gavaam sthaanam go.s.tham . yathaa gavam tadvat u.s.traa.naam . ka.tac vaktavya.h iti . yathaa naanaadravyaa.naam sa:nghaata.h ka.ta.h evam avaya.h sa.mhataa.h avika.ta.h . pa.tat ca vaktaya.h iti . yathaa pa.ta.h prastiir.na.h evam avaya.h prastiir.naa.h avipa.ta.h . goyuga;sabda.h ca pratyaya.h vaktavya.h iti . go.h yugam goyugam . yathaa go.h tadvat u.s.trasya . u.s.tragoyugam . taila;sabda.h ca pratyaya.h vaktavya.h iti . prak.rtyantaram taila;sabda.h vikaare vartate . evam ca k.rtvaa tilatailam iti api siddham bhavati . ;saaka.ta;sabda.h ca pratyaya.h vaktavya.h eva . ;saakina;sabda.h ca pratyaya.h vaktavya.h eva . (5.2.33) P II.377.6 - 14 R IV.115 inacpi.tackaa.h pratyayaa.h vaktavyaa.h cikacicik iti ete ca prak.rtyaade;saa.h vaktavyaa.h . cikina.h . cipi.ta.h . cikka.h . klinnasya cilpil la.h ca asya cak.su.sii . klinnasya cil pil iti etau prak.rtyaade;sau vaktavyau la.h ca pratyaya.h asya cak.su.sii iti etasmin arthe . klinne asya cak.su.sii cilla.h . pilla.h . cul ca vaktavya.h . culla.h . yadi asya iti ucyate cille cak.su.sii pille cak.su.sii iti na sidhyati . tasmaan na artha.h asya graha.ne . katham cilla.h pilla.h iti . akaara.h matvarthiiya.h . cille asya sta.h cilla.h . pille asya sta.h pilla.h iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 pramaa.ne iti kimayam pratyayaartha.h . pramaa.nam pratyayaartha.h na . pramaa.ne iti na ayam pratyayaartha.h . kva tarhi pratyayaa.h bhavanti . tadvati . kuta.h etat . asya iti vartanaat . asya iti vartate . kva prak.rtam . tad asya sa;njaatam taarakaadibhya.h itac iti . prathama.h ca dvitiiya.h ca uurdhvamaane matau mama . uurudvayasam . uurudaghnam . pramaa.ne la.h . pramaa.ne la.h vaktavya.h : ;sama.h , di.s.ti.h , vitasti.h . dvigo.h nityam . dvigo.h nityam la.h vaktavya.h . dvi;satam . tri;satam . dvidi.s.ti.h . tridi.s.ti.h . dvivitasti.h . trivitasti.h . kimartham idam ucyate . sa.m;saye ;sraavi.nam vak.syati yasya asyam purastaat apakar.sa.h . .da.t stome . .da.t stome vaktavya.h . pa;ncada;sa.h stoma.h . ;sac;sano.h .dini.h . ;sac;sano.h .dini.h vaktavya.h . tri.m;sina.h maasaa.h . pa;ncada;sina.h ardhamaasaa.h . vi.m;sate.h ca iti vaktavyam . vi.m;sina.h a:ngirasa.h . pramaa.naparimaa.naabhyaam sa:nkhyaayaa.h ca sa.m;saye . maatrac vaktavya.h . ;samamaatram . di.s.timaatram . vitastimaatram . ku.davamaatram . pa;ncamaatraa.h . da;samaatraa.h . vatvantaat svaarthe dvayasajmaatracau bahulam . vatvantaat svaarthe dvayasajmaatracau bahulam vaktavyau . taavat eva taavaddvayasam . taavanmaatram . yaavat eva yaavaddvayasam . yaavanmaatram . [pramaa.nam pratyayaartha.h na tadvati asya iti vartanaat . prathama.h ca dvitiiya.h ca uurdhvamaane matau mama . pramaa.ne la.h . dvigo.h nityam . .da.t stome . ;sac;sano.h .dini.h . pramaa.naparimaa.naabhyaam sa:nkhyaayaa.h ca sa.m;saye (R IV.118)] (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 kimartham parimaa.ne iti ucyate na pramaa.ne iti vartate . evam tarhi siddhe sati yat parimaa.nagraha.nam karoti tat j;naapayati aacaarya.h anyat pramaa.nam anyat parimaa.nam iti . .daavatau arthavai;se.syaat nirde;sa.h p.rthak ucyate . na etat j;naapakasaadhyam anyat pramaa.nam anyat parimaa.nam iti . ukta.h atra vi;se.sa.h . maatraadyapratighaataaya . evam ca k.rtvaa maatraadiinaam pratighaata.h na bhavati . bhaava.h siddha.h ca .daavato.h . .daavatvantaat maatrajaadiinaam bhaava.h siddha.h bhavati . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 vatupprakara.ne yu.smadasmadbhyaam chandasi saad.r;se upasa:nkhyaanam . vatupprakara.ne yu.smadasmadbhyaam chandasi saad.r;se upasa:nkhyaanam kartavyam . na tvaavaan anya.h divya.h na paarthiva.h na jaata.h na jani.syate . tvaavata.h puruuvaso . yaj;nam viprasya maavata.h . tvatsad.r;sasya . matsad.r;sasya iti . [.daavatau arthavai;se.syaat nirde;sa.h p.rthak ucyate . maatraadyapratighaataaya . bhaava.h siddha.h ca .daavato.h (R IV.120)] (5.2.40) P II.379.7 - 10 R IV.120 kena vihitasya kimidambhyaam vatupa.h va.h ghatvam ucyate . etat eva j;naapayati aacaarya.h bhavati kimidambhyaam vatup iti yat ayam kimidambhyaam uttarasya vatupa.h va.h ghatvam ;saasti . atha vaa yogavibhaaga.h kari.syate . kimidambhyaam vatup bhavati . tata.h va.h gha.h iti . va.h ca asya gha.h bhavati iti . (5.2.41) P II.379.12 - 15 R IV.120 - 121 bahu.su iti vaktavyam . iha maa bhuut . kiyaan . kiyantau . tat tarhi vaktavyam . na vaktavyam . kim iti etat paripra;sne vartate paripra;sna.h ca anirj;naate anirj;naatam ca bahu.su . dvyekayo.h puna.h nirj;naatam . nirj;naatatvaat dvyekayo.h paripra;sna.h na bhavati . paripra;snaabhaavaat kim eva taavat na asti kuta.h pratyaya.h . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 iha kasmaat na bhavati . bahava.h avayavaa.h asyaa.h sa:nkhyaayaa.h iti . avayave yaa sa:nkhyaa iti ucyate . na ca kaa cit sa:nkhyaa asti yasyaa.h bahu;sabda.h avayava.h syaat . nanu ca iyam asti sa:nkhyaa iti eva . na e.saa sa:nkhyaa . sa;nj;naa e.saa . avayavavidhaane avayavini pratyaya.h . avayavavidhaane avayavini pratyaya.h bhavati iti vaktavyam . iha maa bhuut . pa;nca avayavaa.h . da;sa avayavaa.h iti . atha avayavini iti ucyamaane avayavasvaamini kasmaat na bhavati . pa;nca pa;svavayavaa.h devadattasya iti . avayava;sabda.h ayam gu.na;sabda.h asya iti ca vartate . tena yam prati avayava.h gu.na.h tasmin avayavini pratyayena bhavitavyam . kam ca prati avayava.h gu.na.h . samudaayam . yadi evam avayavini iti api na vaktavyam . avayave.su kasmaat na bhavati . asya iti vartate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 kimartham udaatta.h iti ucyate . udaatta.h yathaa syaat . na etat asti prayojanam . pratyayasvare.na api e.sa.h svara.h siddha.h . na sidhyati . cita.h anta.h udaatta.h bhavati iti antodaattatvam prasajyeta . atha udaatta.h iti ucyamaane kuta.h etat aade.h udaattatvam bhavi.syati na puna.h antasya iti . udaattavacanasaamarthyaat yasya apraapta.h svara.h tasya bhavi.syati . kasya ca apraapta.h . aade.h . antasya puna.h citsvare.na eva siddham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 iha kasmaat na bhavati . ekaada;sa maa.saa.h adhikaa.h asmin kaar.saapa.na;sate iti . adhike samaanajaatau . samaanajaatau adhike i.syate . atha iha kasmaat na bhavati . ekaada;sa kaar.saapa.naa.h adhikaa.h asyaam kaar.saapa.natri.msati iti . i.s.tam ;satasahasrayo.h . ;satasahasrayo.h adhike i.syate . atha ekaada;sam ;satasahasram iti kasya aadhikye bhavitavyam . yasya sa:nkhyaa tadaadhikye .da.h kartavya.h mata.h mama . yadi taavat ;sataani sa:nkhyaayante ;sataadhikye bhavitavyam . atha sahasraa.ni sa:nkhyaayante sahasraadhikye bhavitavyam . .davidhaane parimaa.na;sabdaanaam aadhikyasya adhikara.naabhaavaat anirde;sa.h . .davidhaane parimaa.na;sabdaanaam aadhikyasya adhikara.naabhaavaat anirde;sa.h . agamaka.h nirde;sa.h anirde;sa.h . na hi ekaada;saanaam ;satam adhikara.nam . siddham tu pa;ncamiinirde;saat . siddham etat . katham . pa;ncamiinirde;saat . pa;ncamiinirde;sa.h kartavya.h . tat asmaat adhikam iti . sa.h tarhi pa;ncamiinirde;sa.h kartavya.h . na kartavya.h . yadi api taavat vyaapake vai.sayike vaa adhikara.ne sambhava.h na asti aupa;sle.sikam adhikara.nam vij;naasyate . ekaada;sa kaar.saapa.naa.h upa;sli.s.taa.h asmin ;sate ekaada;sam ;satam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 kimartham ;sadgraha.ne antagraha.nam . ;sadgraha.ne antagraha.nam pratyayagraha.ne yasmaat sa.h tadaade.h adhikaartham . ;sadgraha.ne antagraha.nam kriyate . pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya graha.nam bhavati iti iha na praapnoti : ekatri.m;sam ;satam . i.syate ca atra api syaat iti . tat ca antare.na yatnam na sidhyati iti antagraha.nam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . sa:nkhyaagraha.nam ca . sa:nkhyaagraha.nam ca kartavyam . iha maa bhuut . gotri.m;sat adhikarm asmin ;sate iti . vi.m;sate.h ca . vi.m;sate.h ca antagraha.nam kartavyam . iha api yathaa syaat . ekavi.m;sam ;satam . cakaaraat sa:nkhyaagraha.nam ca kartavyam . iha maa bhuut . govi.m;sati.h adhikam asmin ;sate iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 nimaane gu.nini . nimaane gu.nini iti vaktavyam . kim prayojanam . gu.ne.su maa bhuut . bhuuyasa.h . bhuuyasa.h iti ca vaktavyam . kim prayojanam . bhuuyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h yathaa syaat alpiiyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h maa bhuut iti . eka.h anyatara.h . eka.h cet anyatara.h bhavati iti vaktavyam . iha maa bhuut . dvau yavaanaam traya.h uda;svita.h iti . samaanaanaam . samaanaanaam ca iti vaktavyam . iha maa bhuut . eka.h yavaanaam adhyardha.h uda;svita.h iti . tat tarhi bahu vaktavyam . na vaktavyam . yat taavat ucyate . gu.nini iti vaktavyam iti . na vaktavyam . gu.ne.su kasmaat na bhavati . asya iti vartate . yat uktam bhuuyasa.h iti vaktavyam iti . na vaktavyam . alpiiyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h kasmaat na bhavati . anabhidhaanaat . yat uktam eka.h cet anyatara.h bhavati iti vaktavyam iti . na vaktavyam . kasmaat na bhavati dvau yavaanaam traya.h uda;svita.h iti . tantram vibhaktinirde;sa.h . yat api ucyate samaanaanaam ca iti vaktavyam iti . na vaktavyam . kasmaat na bhavati eka.h yavaanaam adhyardha.h uda;svita.h iti . anabhidhaanaat . nimeye ca api d.r;syate . nimeye ca api pratyaya.h d.r;syate . dvimayaa.h yavaa.h . trimayaa.h . kim puna.h iha nimaanam kim nimeyam yaavataa ubhayam tyajyate . satyam evam etat . kva cit tu kaa cit pras.rtataraa gati.h bhavati . tat yathaa . samaane tyaage dhaanyam vikrii.nite yavaan vikrii.niite iti ucyate . na ka.h cit aaha kaar.saapa.nam vikrii.nite iti . atha vaa yena adhigamyate tat nimaanam . yat adhimayate tat nimeyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 tasya puura.ne iti atiprasa:nga.h . tasya puura.ne iti atiprasa:nga.h bhavati . iha api prapnoti . pa;ncaanaam u.s.trikaa.naam puura.na.h gha.ta.h . siddham tu sa:nkhyaapuura.ne iti vacanaat . siddham etat . katham . sa:nkhyaapuura.ne iti vaktavyam . evam api gha.te praapnoti . sa:nkhyeyam hi asau adbhi.h puurayati . sa:nkhyaapuura.ne iti bruuma.h na sa:nkhyeyapuura.ne iti . yasya vaa bhaavaat anyasa:nkhyaatvam tatra . atha vaa yasya bhaavaat anyaa sa:nkhyaa pravartate tatra iti vaktavyam . evam api dvitiiye adhyaaye a.s.tama.h iti praapnoti . sarve.saam hi te.saam bhaavaat sa:nkhyaa pravartate . caramopajaate puurvasmin ca anapagate iti vaktavyam . evam api ekaada;siidvaada;syau sauvi.s.tak.rtii . idam dvitiiyam idam t.rtiiyam . da;sa da;samaani iti na sidhyati . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam tasya puura.ne iti atiprasa:nga.h iti . parih.rtam etat siddham sa:nkhyaapuura.ne iti vacanaat iti . tat tarhi sa:nkhyaagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . sa:nkhyaayaa.h gu.nasya nimaane maya.t iti . evam tarhi na iyam v.rtti.h upaalabhyate . kim tarhi . v.rttisthaanam upaalabhyate . v.rtti.h eva atra na praapnoti . kim kaara.nam . pratyayaarthaabhaavaat . na e.sa.h do.sa.h . vacanaat svaa.rthika.h bhavi.syati . atha vaa puurvasyaa.h sa:nkhyaayaa.h paraapek.saayaa.h utpatti.h vaktavyaa uttaraa ca saa:nkhyaa aade;sa.h vaktavya.h . atha vaa nyuune ayam k.rtsna;sabda.h dra.s.tavya.h : catur.su pa;nca;sabda.h . atha vaa sarve eva dvyaadaya.h anyonyam apek.sante . yadi evam dvitiiye adhyaaye a.s.tama.h iti praapnoti . bhavati eva . prak.rtyarthaat bahi.h sarvaa v.rtti.h praaye.na lak.syate . puura.ne syaat katham v.rtti.h . vacanaat iti lak.syataam . tasyaa.h puurvaa tu yaa sa:nkhyaa tasyaa.h [R tasyaam ] bhavatu taddhita.h . aade;sa.h ca ottaraa sa:nkhyaa tathaa nyaayyaa bhavi.syati . nyuune vaa k.rtsna;sabda.h ayam puurvasyaam uttaraam yadi saamarthyam ca tayaa tasyaa.h tathaa nyaayyaa bhavi.syati . anyonyam vaa vyapaa;sritya sarvasmin dvyaadaya.h yadi pravartante tathaa nyaayyaa v.rtti.h bhavati puura.ne . bahuunaam vaacikaa sa:nkhyaa puura.na.h ca eka.h i.syate . anyatvaat ubhayo.h nyaayyaa vaark.sii ;saakhaa nidar;sanam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 ma.daadi.su yasya aadi.h tannirderde;sa.h . ma.daadi.su yasya aadi.h kriyate tannirderde;sa.h kartavya.h . asya aadi.h bhavati iti vaktavyam . akiryamaa.ne hi pratyayaadhikaaraat pratyaya.h ayam vij;naayeta . tatra ka.h do.sa.h . pratyayaantare hi svare do.sa.h . pratyayaantare hi sati svare do.sa.h syaat . vi.m;satitama.h . e.sa.h svara.h prasajyeta . vi.m;satitama.h iti ca i.syate . sa.h tarhi tathaa nirde;sa.h kartavya.h . na kartavya.h . prak.rtam .da.dgraha.nam anuvartate . kva prak.rtam . tasya puura.ne .da.t iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca artha.h . naantaat iti pa;ncamii .da.t iti prathamaayaa.h .sa.s.thiim prakalpayi.syati . tasmaat iti uttarasya iti . pratyayavidhi.h ayam na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . na ayam pratyayavidhi.h . vihita.h pratyaya.h prak.rta.h ca anuvartate . (5.2.51.1) P II.384.9 -10 R IV.134 catura.h chayatau aadyak.saralopa.h ca . catura.h chayatau vaktavyau aadyak.saralopa.h ca vaktavya.h . turiiyam . turyam . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 atha kimartham tha.tthukau p.rthak kriyete na sarvam tha.t eva syaat thuk eva vaa . tha.tthuko.h p.rthakkara.nam padaantavidhiprati.sedhaa.rtham . tha.tthuko.h p.rthakkara.nam kriyate padaantavidhiprati.sedhaa.rtham . padaantavidhyartham padaantaprati.sedhaa.rtham ca . padaantavidhyartham taavat . par.namayaani pa;ncathaani bhavanti . ratha.h saptatha.h . padantasya iti nalopa.h yathaa syaat . padaantaprati.sedhaa.rtham . .sa.s.tha.h . padaantasya iti ja;stvam maa bhuut . iha caturtha.h iti padaantasya iti visarjaniiya.h maa bhuut iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 bahukatipayavatuunaam li:ngavi;si.s.taat utpatti.h . bahukatipayavatuunaam li:ngavi;si.s.taad utpatti.h vaktavyaa . iha api yathaa syaat . bahviinaam puura.nii bahutithii . katipayaanaam puura.nii katipayathii . taavatiinaam puura.nii taavatithii . bahukatipayavatuunaam li:ngavi;si.s.taad utpatti.h siddhaa . katham . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti . pu.mvadvacanam ca . pu.mvadbhaava.h ca vaktavya.h . bahviinaam puura.nii bahutithii . kimartham na bhasya a.dhe taddhite pu.mvat bhavati iti siddham . bhasya iti ucyate . yajaadau ca bham bhavati . na ca atra yajaadim pa;syaama.h . kim kaara.nam . tithukaa vyavihitatvaat na praapnoti . idam iha sampradhaaryam . tithuk kriyataam pu.mvadbhaava.h iti . kim atra kartavyam . paratvaat pu.mvadbhaava.h . nitya.h tithuk . k.rte api pu.mvadbhaave praapnoti ak.rte api praapnoti . tithuk api anitya.h . anyasya k.rte pu.mvadbhaave praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi tithuk . kaa antara:ngataa . utpattisanniyogena tithuk ucyate utpanne pratyayte prak.rtipratyayau aa;sritya pu.mvadbhaava.h . pu.mvadbhaava.h api antara:nga.h . katham . uktam etat siddha.h ca pratyayavidhau iti . ubhayo.h antara:ngayo.h paratvaat pu.mvadbhaava.h . pu.mvadbhaave k.rte puna.hprasa:ngavij;naanaat tithuk siddha.h : bahutithii . (5.2.58) P II.385.15 - 20 R IV.136 - 137 asa:nkhyaade.h iti kimartham . iha maa bhuut . eka.sa.s.ta.h . dvi.sa.s.ta.h . asa:nkhyaade.h iti ;sakyam avaktum . kasmaat na bhavati eka.sa.s.ta.h . dvi.sa.s.ta.h iti . .sa.s.ti;sabdaat pratyaya.h vidhiiyate . ka.h prasa:nga.h yat eka.sa.s.ti;sabdaat syaat . na eva praapnoti na artha.h prati.sedhena . tadantavidhinaa praapnoti . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . evam tarhi j;naapayati aacaarya.h bhavati iha tadantavidhi.h iti . kim etasya j;naapane prayojanam . ekavi.m;satitama.h . etat siddham bhavati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 chaprakara.ne anekapadaat api . chaprakara.ne anekapadaat api iti vaktavyam . iha api yathaa syaat : asyavaamiiyam , kayaa;subhiiyam . kim puna.h kaara.nam na sidhyati . apraatipadikatvaat . siddham tu praatipadikavij;naanaat . siddham etat . katham . praatipadikavij;naanaat . katham praatipadikavij;naanam . svam ruupam ;sabdasya a;sabdasa;nj;naa iti vacanaat . svam ruupam ;sabdasya a;sabdasa;nj;naa bhavati iti . evam ya.h asau aamnaaye asyavaama;sabda.h pa.thyate sa.h asya padaartha.h . kim puna.h anye aamnaaya;sabdaa.h anye ime . om iti aaha . kuta.h etat . aamnaaya;sabdaanaam anyabhaavyam svaravar.naanupuurviide;sakaalaniyatatvaat . svara.h niyata.h aamnaaye asyavaama;sabdasya . var.naanupuurvii khalu api aamnaaye niyataa asyavaama;sabdasya . de;sa.h khalu api aamnaaye niyata.h . ;sma;saane na adhyeyam . catu.spathe na adhyeyam iti . kaala.h khalu api aamnaaye niyata.h . na amaavaasyaayaam na caturda;saayaam iti . padaikade;sasubalopadar;sanaat ca . padaikade;sa.h khalu api aamnaaye d.r;syate . asyavaamiiyam . nanu ca e.sa.h sublopa.h syaat . subalopadar;sanaat ca . subalopa.h khalu api d.r;syate . asyavaamiiyam iti . yadi tarhi anye aamnaaya;sabdaa.h anye ime matvartha.h na upapadyate . asyavaama;sabda.h asmin asti iti . na sa;nj;naa sa;nj;ninam vyabhicarati . (5.2.60) P II.386.16 - 18 R IV.140 adhyaayaanuvaakaabhyaam vaa luk . adhyaayaanuvaakaabhyaam vaa luk vaktavya.h . stambha.h . stambhiiya.h . gardabhaa.n.da.h . gardabhaa.n.diiya.h . anuka.h . anukiiya.h . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 dhanahira.nyaat kaamaabhidhaane . dhanahira.nyaat kaamaabhidhaane iti vaktavyam . .sa.sthyarthe hi ani.s.taprasa:nga.h . .sa.sthyarthe hi sati ani.s.ta.h praapnoti . dhane kaama.h asya iti . tat tarhi vaktavyam . na vaktavyam . kasmaat na bhavati dhane kaama.h asya iti . anabhidhaanaat . (5.2.72) P II.387.5 - 8 R IV.141 kim ya.h ;siitam karoti sa.h ;siitaka.h ya.h vaa u.s.nam karoti sa u.s.naka.h . kim ca ata.h . tu.saare aaditye ca praapnoti . evam tarhi uttarapadalopa.h atra dra.s.tavya.h . ;siitam iva ;siitam . u.s.nam iva u.s.nam . ya.h aa;su kartavyaan arthaan cire.na karoti sa.h ucyate ;siitaka.h iti . ya.h puna.h aa;su kartavyaan arthaan aa;su eva karoti sa.h ucyate u.s.naka.h iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 adhikam iti kim nipaatyate . adyaaruu.dhasya uttarapadalopa.h ca kan ca pratyaya.h . adhyaaruu.dham adhikam iti . bhavet siddham adhyaaruu.dha.h dro.na.h khaaryaam adhika.h dro.na.h khaaryaam iti . idam tu na sidhyati . adhyaaruu.dhaa dro.nena khaarii . adhikaa dro.nena khaarii iti . gatyarthaanaam hi kta.h kartari vidhiiyate . gatyarthaanaam vai kta.h karma.ni api vidhiiyate . (5.2.75) P II.387.15 - 17 R IV.142) kim ya.h paar;svena anvicchati sa.h paarv;svaka.h . kim ca ata.h . raajapuru.se praapnoti . evam tarhi uttarapadalopa.h atra dra.s.tavya.h . paar;svam iva paar;svam . ya.h .rjunaa upaayena anve.s.tavyaan arthaan an.rjunaa upaayena anvicchati sa.h ucyate paar;svaka.h iti . (5.2.76) P II.387.19 - 388.2 R IV.142 kim ya.h aya.h;sulena anvicchati sa.h aaya.h;suulika.h . kim ca ata.h . ;sivabhaagavate praapnoti . evam tarhi uttarapadalopa.h atra dra.s.tavya.h . aya.h;sulam iva aya.h;sulam . ya.h m.rdunaa upaayena anve.s.tavyaan arthaan rabhasena upaayena anvicchati sa.h ucyate aaya.h;suulika.h iti . (5.2.77) P II.388.4 - 8 R IV.143 taavatitham graha.nam iti luk vaavacanaanarthakyam vibhaa.saaprakara.naat . taavatitham graha.nam iti luk vaavacanam anarthakam . kim kaara.nam . vibhaa.saaprakara.naat . prak.rtaa mahaavibhaa.saa . tayaa etat siddham . taavatithena g.rh.naati iti luk ca . taavatithena g.rh.naati iti upasa:nkhyaanam kartavya luk ca vaktavya.h . .sa.sthena g.rh.naati .sa.tka.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 ;s.r:nkhalam asya bandhanam karabhe iti anirde;sa.h . ;s.r:nkhalam asya bandhanam karabhe iti anirde;sa.h . agamaka.h nirde;sa.h anirde;sa.h . na hi tasya ;s.r:nkhalabandhanam . ;s.r:nkhalavatyaa asau rajjvaa badhyate . siddham tu tadvannirde;saat luk ca . siddham etat . katham . tadvannirde;sa.h kartavya.h luk ca vaktavya.h . ;s.r:nkhalavat bandhanam iti . sa.h tarhi tadvannirde;sa.h kartavya.h . na kartavya.h . iha yat na antare.na yasya prav.rtti.h bhavati tat tasya nimittatvaaya kalpate . na ca antare.na ;s.r:nkhalam bandhanam pravartate . atha vaa saahacaryaat taacchabdyam bhavi.syati . ;s.r:nkhalasahacaritam bandhanam ;sr:nkhalam bandhanam iti . (5.2.82) P II.388.19 - 20 R IV.144 praaye sa;nj;naayaam va.takebhya.h ini.h . praaye sa;nj;naayaam va.takebhya.h ini.h vaktavya.h . va.takinii paur.namaasii . (5.2.84) P II.389.2 - 7 R IV.144 - 145 kim nipaatyate . ;srotriyan chanda.h adhiite iti vaakyaarthe padavacanam . chanda.h adhiite iti asya vaakyasya arthe ;srotriyan iti etat padam nipaatyate . chandasa.h vaa ;srtotrabhaava.h tat adhiite iti ghan ca . chandasa.h vaa ;srtotrabhaava.h nipaatyate tat adhiite iti etasmin arthe ghan ca pratyaya.h . chanda.h adhiite ;s.rotriya.h . (5.2.85) P II.389.9 -12 R IV.145 ini.thano.h samaanakaalagraha.nam . ini.thano.h samaanakaalagraha.nam kartavyam . adya bhukte ;sra.h ;sraaddhika.h iti maa bhuut . uktam vaa . kim uktam . anabhidhaanaat iti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 sa;nj;naayaam iti kimartham . tribhi.h saak.saat d.r.s.tam bhavati ya.h ca dadaati yasmai ca diiyate ya.h ca upadra.s.taa . tatra sarvatra pratyaya.h praapnoti . sa;nj;naagraha.nasaamarthyaat dhanikaantevaasino.h na bhavati . (5.2.92) P II.389.18 - 390.6 kim nipaatyate . k.setriya.h ;srotriyavat . k.setriya.h ;srotriyavat nipaatyate . parak.setre cikitsya.h iti etasya vaakyasya arthe k.setriyac iti etat padam nipaatyate . parak.setraat vaa tatra cikitsya.h iti paralopa.h ghac ca . parak.setraat vaa tatra cikitsya.h iti etasmin arthe paralopa.h nipaatyate ghac ca . parak.setre cikitsya.h k.setriya.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 kimartham imau arthau ubhau nirdi;syete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . na etayo.h aava;syaka.h samaave;sa.h . bhavanti hi devadattasya gaava.h na ca taa.h tasmin aadh.rtaa.h bhavanti . bhavanti ca parvate v.rk.saa.h na ca te tasya bhavanti . atha astigraha.nam kimartham . sattaayaam arthe pratyaya.h yathaa syaat . na etat asti prayojanam . na sattaam padaartha.h vyabhicarati . idam tarhi prayojanam : sampratisattaayaam yathaa syaat , bhuutabhavi.syatsattaayaam maa bhuut : gaava.h asya aasan . gaava.h asya bhavitaara.h iti . na tarhi idaaniim idam bhavati : gomaan aasiit . gomaan bhavitaa iti . bhavati na tu etasmin vaakye . yadi etasmin vaakye syaat yathaa iha aste.h prayoga.h na bhavati gomaan yavamaan iti evam iha api na syaat : gomaan aasiit . gomaan bhavitaa iti . sati api aste.h prayoge yathaa iha bahuvacanam ;sruuyate gaava.h asya aasan gaava.h asya bhavitaara.h evam iha api syaat . gomaan aasiit . gomaan bhavitaa iti . kaa tarhi iyam vaacoyukti.h . gomaan aasiit . gomaan bhavitaa iti . e.saa e.saa vaacoyukti.h . na e.saa gavaam sattaa kathyate . kim tarhi . gomatsattaa e.saa kathyate . asti atra vartamaanakaala.h asti.h . katham tarhi bhuutabhavi.syatsattaa gamyate . dhaatusambandhe pratyayaa.h iti . idam tarhi prayojanam . astiyuktaat yathaa syaat . anantaraadiyuktaat maa bhuut iti . gaava.h asya anantaraa.h . gaava.h asya samiipe iti . atha kriyamaa.ne api astrigraha.ne iha kasmaat na bhavati . gaava.h asya santi anantaraa.h . gaava.h asya santi samiipe iti . asaamarthyaat . katham asaamarthyam . saapek.sam asarmartham bhavati iti . yathaa eva tarhi kriyamaa.ne astrigraha.ne asaamarthyaat anantaraadi.su na bhavanti evam akriyamaa.ne api na bhavi.syati . asti atra vi;se.sa.h . kriyamaa.ne astrigraha.ne na antare.na t.rtiiyasya padasya prayogam antaraadaya.h arthaa.h gamyante . akriyamaa.ne puna.h astrigraha.ne antare.na api t.rtiiyasya padasya prayogam antaraadaya.h arthaa.h gamyante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 atha iha kasmaat na bhavati . citragu.h . ;sabalagu.h iti . bahuvriihyuktatvaat matvarthasya . atha iha kasmaat na bhavati . citraa.h gaava.h asya santi iti . kuta.h kasmaat na bhavati . kim avayavaat aahosvit samudaayaat . avayavaat kasmaat na bhavati . asaamarthyaat . katham asaamarthyam . saapek.sam asarmartham bhavati iti . samudaayaat tarhi kasmaat na bhavati . apraatipadikatvaat . nanu ca bho.h aak.rtau ;saastraa.ni pravartante . tat yathaa sup supaa iti vartamaane anyasya ca anyasya ca samaasa.h bhavati . satyam evam etat . aak.rti.h tu pratyekam parisamaapyate . yaavati etat parisamaapyate :nyaappraatipadikaat iti taavata.h utpattyaa bhavitavyam . avayave ca etat parisamaapyate na samudaaye . atha iha kasmaat na bhavati . pa;nca gaava.h asya santi pa;ncagu.h . da;sagu.h iti . pratyekam asaamarthyaat samudaayaat apraatipadikatvaat samaasaat samaasena uktatvaat . na etat saaram . ukte api hi pratyayaarthe utpadyate dvigo.h taddhita.h . tat yathaa dvaimaatura.h paa;ncanaapiti.h iti . na e.sa.h dvigu.h . ka.h tarhi . bahuvriihi.h . apavaadatvaat dvigu.h praapnoti . antara:ngatvaat bahuvriihi.h bhavi.syati . kaa antara:ngataa . anyapadaarthe bahuvriihi.h vartate vi;si.s.te anyapadaarthe taddhitaarthe dvigu.h . tasmin ca asya taddhite astigraha.nam kriyate . yadi tarhi atiprasa:ngaa.h santi bahuvriihau api astigraha.nam kartavyam astiyuktaat yathaa syaat anantaraadiyuktaat maa bhuut iti . atha na santi taddhitavidhau api na artha.h astigraha.nena . satyam evam etat . kriyate tu idaaniim taddhitavidhau astigraha.nam . tat vai kriyamaa.nam api pratyayavidhyartham na upaadhyartham . astimaan iti matup yathaa syaat . kim ca kaara.nam na syaat . apraatipadikatvaat . na e.sa.h do.sa.h . avyayam e.sa.h asti;sabda.h . na e.sa aste.h la.t . katham avyayatvam . vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . nipaata.h avyayam iti avyayasa;nj;naa . evam api na sidhyati . kim kaara.nam . astisaamaanaadhikara.nye matup vidhiiyate . na ca aste.h astinaa saamaanaadhikara.nyam . tat etat kriyamaa.nam api pratyayavidhyartham na upaadhyartham . tasmaat dvigo.h taddhitasya prati.sedha.h vaktavya.h yadi tat na asti sarvatra matvarthe prati.sedha.h iti . sati hi tasmin tena eva siddham . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 atha matvarthiiyaat matvarthiiyena bhavitavyam . na bhavitavyam . kim kaara.nam . arthagatyartha.h ;sabdaprayoga.h . artham sampratyaayayi.syaami iti ;sabda.h prayujyate . tatra ekena uktatvaat tasya arthasya dvitiiyasya prayoge.na na bhavitavyam . kim kaara.nam . uktaarthaanaam aprayoga.h iti . na tarhi idaaniim idam bhavati : da.n.dimatii ;saalaa . hastimatii upapatyakaa iti . bhavati . arthaantare v.rttaat arthaantare v.rtti.h . .sa.s.thyarthe vaa v.rttam saptamyarthe vartate saptamyarthe vaa v.rttam .sa.s.thyarthe vartate . atha matvantaat matupaa bhavitavyam : gomanta.h asya santi . yavamanta.h asya santi iti . na bhavitavyam . kim kaa.ra.nam . yasya gomanta.h santi gaava.h api tasya santi . tatra ukta.h gobhi.h abhisambandhe pratyaya.h iti k.rtvaa taddhita.h na bhavi.syati . na tarhi idaaniim idam bhavati : da.n.dimatii ;saalaa . hastimatii upapatyakaa iti . bhavati . arthaantare v.rttaat arthaantare v.rtti.h . .sa.s.thyarthe vaa v.rttam saptamyarthe vartate saptamyarthe vaa v.rttam .sa.s.thyarthe vartate . iha api saptamyarthe vaa v.rttam .sa.s.thyarthe vartate .sa.s.thyarthe vaa v.rttam saptamyarthe vartate . anyathaajaatiiyaka.h khalu api gobhi.h abhisambandhe pratyaya.h anyathaajaatiiyaka.h tadvataa . yena eva khalu api hetunaa etat vaakyam bhavati gomanta.h asya santi , yavamanta.h asya santi iti tena eva hetunaa v.rtti.h api praapnoti . tasmaat matvarthiiyaat matubaade.h prati.sedha.h vaktavya.h . tam ca api bruvataa samaanv.rttau saruupa.h iti vaktavyam . bhavati hi da.n.dimatii ;saalaa hastimatii upapatyakaa iti . ;sai.sikaat matubarthiiyaat ;sai.sika.h matubarthiiya.h saruupa.h pratyaya.h na i.s.ta.h . sanantaat na san i.syate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 kim puna.h ime matupprabh.rtaya.h sanmaatre bhavanti . evam bhavitum arhati . matupprabh.rtaya.h sanmaatre cet atiprasa:nga.h . matupprabh.rtaya.h sanmaatre cet atiprasa:nga.h bhavati . iha api praapnoti . vriihi.h asya . yava.h asya iti . tasmaat bhuumaadigraha.nam kartavyam . ke puna.h bhuumaadaya.h . bhuumanindaapra;sa.msaasu nityayoge ati;saayane sa.msarge astivivak.saayaam bhavanti matubaadaya.h . bhuumni : gomaan yavamaan . nindaayaam : kakudaavartii sa:nkhaadakii . pra;sa.msayaam : ruupavaan var.navaan . nityayoge : k.siiri.na.h v.rk.saa.h , ka.n.takina.h v.rk.saa.h iti . ati;saayane : udari.nii kanyaa . sa.msarge : da.n.dii chatrii . tat tarhi bhuumaadigraha.nam kartavyam . na kartavyam . kasmaat na bhavati . vriihi.h asya . yava.h asya iti . uktam vaa . kim uktam . anabhidhaanaat iti . itikara.na.h khalu api kriyate . tata.h cet vivak.saa . bhuumaadiyuktasya eva ca vivak.saa . gomaan yavamaan . bhuumaadiyuktasya eva sattaa kathyate . na hi kasya cit yava.h na asti . sa:nkhaadakii kakudaavartinii . nindaauktasya eva sattaa kathyate . na hi ka.h cit na sa:nkhaadakii . ruupavaan var.navaan . pra;sa.msaayuktasya eva sattaa kathyate . na hi kasya cit ruupam na asti . k.siiri.na.h v.rk.saa.h . ka.n.takina.h v.rk.saa.h iti . nityayuktasya eva sattaa kathyate . na hi kasya cit k.siram na asti . udari.nii kanyaa iti . ati;saayanayuktasya eva sattaa kathyate . na hi kasya cit udaram na asti . da.n.dii chatrii . sa.msargayuktasya eva sattaa kathyate . na hi kasya cit da.n.da.h na asti . yaavatiibhi.h khalu api gobhi.h vaahadohaprasavaa.h kalpante taavatii.su sattaa kathyate . kasya cit tis.rbhi.h kalpante kasya cit ;satena api na prakalpante . sanmaatre ca .r.sidar;sanaat . sanmaatre ca puna.h .r.si.h dar;sayati matupam . yavamatiibhi.h adbhi.h yuupam prok.sati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 gu.navacanebhya.h matupa.h luk . gu.navacanebhya.h matupa.h luk vaktavya.h . ;sukla.h k.r.s.na.h iti . avyatirekaat siddham . na gu.na.h gu.ninam vyabhicarati iti . avyatirekaat siddham iti cet d.r.s.ta.h vyatireka.h . d.r;syate vyatireka.h . tat yatha pa.tasya ;sukla.h iti . tathaa ca li:ngavacanasiddhi.h . evam ca k.rtvaa li:ngavacanaani siddhaani bhavanti . ;suklam vastram . ;suklaa ;saa.tii . ;sukla.h kambala.h . ;suklau kambalau . ;suklaa.h kambalaa.h iti . yat asau dravyam ;srita.h bhavati gu.na.h tasya yat li:ngam vacanam ca tat gu.nasya api bhavati . (5.2.95) P II.394.17 - 22 R IV.162 - 163 kimartham idam ucyate na tat asya asti asmin iti eva matup siddha.h . rasaadibhya.h punarvacanam anyanirv.rttyartham . rasaadibhya.h punarvacanam kriyate anye.saam matvarthiiyaanaam prati.sedhaartham . matup eva yathaa syaat . ye anye matvarthiiyaa.h praapnuvanti te maa bhuuvan iti . na etat asti prayojanam . d.r;syante hi anye rasaadibhya.h matvarthiiyaa.h . rasika.h na.ta.h . urva;sii vai ruupi.nii apsarasaam . spar;sika.h vaayu.h iti . (5.2.96) P II.395.2 - 4 R IV.163 iha kasmaat na bhavati : cikiir.saa asya asti , jihiir.saa asya asti iti . praa.nya:ngaat iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . kasmaat na bhavati : cikiir.saa asya asti , jihiir.saa asya asti iti . anabhidhaanaat . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 sidhmaadi.su yaani akaaraantaani tebhya.h lacaa mukte ini.thanau prapnuta.h ini.thanau ca na i.syete . lac anyatarasyaam iti samuccaya.h . lac anyatarasyaam iti samuccaya.h ayam na vibhaa.saa . lac ca matup ca . katham puna.h etat j;naayate lac anyatarasyaam iti samuccaya.h ayam na vibhaa.saa iti . picchaadibhya.h tundaadiinaam naanaayogakara.nam j;naapakam asamaave;sasya . yat ayam picchaadibhya.h tundaadiinaam naanaayogam karoti tat j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . yadi vibhaa.saa syaat naanaayogakara.nam anarthakam syaat . tundaadiini api picchaadi.su eva pa.thet . na etat asti j;naapakam . asti hi anyat naanaayogakara.ne prayojanam . kim . tundaadi.su yaani anakaaraantaani tebhya.h ini.thanau yathaa syaataam . yaani tarhi akaaraantaani te.saam paa.tha.h kimartha.h . j;naapakaartha.h eva . apara.h aaha : picchaadibhya.h tundaadiinaam naanaayogakara.nam j;naapakam asamaave;sasya . yat ayam tundaadibhya.h picchaadiinaam naanaayogam karoti tat j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . yadi vibhaa.saa syaat naanaayogakara.nam anarthakam syaat . picchaadiini api tundaadi.su eva pa.thet . na etat asti j;naapakam . asti hi anyat naanaayogakara.ne prayojanam . kim . picchaadi.su yaani anakaaraantaani tebhya.h ini.thanau yathaa syaataam . yaani tarhi akaaraantaani te.saam paa.tha.h kimartha.h . j;naapakaartha.h eva . vasya ca punarvacanam sarvavibhaa.saartham . vasya khalu api punarvacanam kriyate sarvavibhaa.saartham . ke;saat va.h anyatarasyaam iti . etat eva j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . dyudrubhyaam nityaartham eke anyatarasyaa:ngraha.nam icchanti . katham . vibhaa.saamadhye ayam yoga.h kriyate . vibhaa.saamadhye ye vidhaya.h nityaa.h te bhavanti iti . (5.2.100) P II.396.7 - 13 R IV.165 naprakara.ne dadrvaa.h hrasvatvam ca . naprakara.ne dadrvaa.h upasa:nkhyaanam kartavyam hrasvatvam ca naprakara.ne dadrvaa.h hrasvatvam ca vaktavyam . dadru.na.h . atyalpam idam ucyate . ;saakiipalaaliidadruu.naam hrasvatvam ca iti vaktavyam . ;saakinam , palaalinam , dadru.nam . vi.svak iti uttarapadalopa.h ca ak.rtasandhe.h . vi.svak iti upasa:nkhyaanam kartavyam uttarapadalopa.h ca ak.rtasandhe.h vaktavya.h . vi.svak gataani asya vi.su.na.h . (5.2.101) P II.396.15 - 16 R IV.166 v.rtte.h ca . v.rtte.h ca iti vaktavyam . vaarttam . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 kimartham tapa.h;sabdaat vin vidhiiyate na asantaat iti eva siddham . tapasa.h vinvacanam a.nvidhaanaat . tapasa.h vinvacanam kriyate . tapa.h;sabdaat an vidhiiyate . sa.h vi;se.savihita.h saamaanyvihitam vinam baadheta . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 a.nprakara.ne jyotsnaadibhya.h upasa:nkhyaanam . a.nprakara.ne jyotsnaadibhya.h upasa:nkhyaanam kartavyam . jyautsna.h . taamisra.h . kau.n.dala.h . kautapa.h . vaipaadika.h . (5.2.107.1) P II.397.5 - 7 R IV.167 ayam madhu;sabda.h asti eva dravyapadaarthaka.h asti rasavaacii . aata.h ca rasavaacii api . madhuni eva hi madhu idam madhuram iti prasajyate . tat ya.h rasavaacii tasya idam graha.nam . yadi hi dravyapadaarthakasya graha.nam syaat iha api prasajyeta . madhu asmin gha.te asti . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 raprakara.ne khamukhku;njebhya.h upasa:nkhyaanam . khara.h . mukhara.h . ku;njara.h . nagaat ca iti vaktavyam . nagaram . (5.2.109) P II.397.12 - 20 R IV.168 - 169 vaprakara.ne ma.nihira.nyaabhyaam upasa:nkhyaanam . vaprakara.ne ma.nihira.nyaabhyaam upasa:nkhyaanam vaktavyam . ma.niva.h . hira.nyava.h . chandasi iivanipau ca . chandasi iivanipau ca vaktavyau va.h ca matup ca . rathii.h abhuut mudgalaanii gavi.s.tau . suma:ngalii.h iyam vadhuu.h . .rtaavaanam . maghavaanam iimahe . ut vaa ca udvatii ca . medhaarathaabhyaam iraniracau . medhaarathaabhyaam iraniracau vaktavyau . medhira.h . rathira.h . apara.h aaha : vaaprakara.ne anyebhya.h api d.r;syate iti vaktavyam . bimbaavam . kuraraavam i.s.takaavam . (5.2.112) P II.397.22 - 24 R IV.169 valacprakara.ne anyebhya.h api .dr;syate . valacprakara.ne anyebhya.h api .dr;syate iti vaktavyam . bhraat.rvala.h . putravala.h . utsa:ngavala.h . (5.2.115) P II.398.2 - 11 R IV.169 - 170 ini.thano.h ekaak.saraat prati.sedha.h . ini.thano.h ekaak.saraat prati.sedha.h vaktavya.h : svavaan , khavaan . atyalpam idam ucyate . ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . ekaak.saraat : svavaan , khavaan . k.rta.h : kaarakavaan , haarakavaan . jaate.h : v.rk.savaan , plak.savaan , vyaaghravaan , si.mhavaan . saptamyaam ca na tau . da.n.daa.h asyaam ;saalaayaam santi iti . yadi k.rta.h na iti ucyate kaaryii kaaryika.h iti na sidhyati . tathaa ca yadi jaate.h na iti ucyate tu.n.dalii tu.n.dalika.h iti na sidhyati . evam tarhi na ayam samuccaya.h k.rta.h ca jaate.h ca iti . kim tarhi . jaativi;se.sa.nam k.rdgraha.nam : k.rt yaa jaati.h iti . katham kaarakavaan , haarakavaan . anabhidhaanaat na bhavi.syati . yadi evam na artha.h anena . katham svavaan , v.rk.savaan , si.mhavaan , vyaaghravaan da.n.daa.h asyaam ;saalaayaam santi iti . anabhidhaanaat na bhavi.syati . (5.2.116) P II.398.13 - 17 R IV.170 ;sikhaadibhya.h ini.h vaktavya.h ikan yavakhadaadi.su . kim prayojanam . niyamaartham . ini.h eva ;sikhaadibhya.h ikan eva yavkhadaadibhya.h . ;sikhaayavakhadaadibhya.h niyamasya avacanam nivartakatvaat . ;sikhaayavakhadaadibhya.h niyamasya avacanam . kim kaara.nam . nivartakatvaat . kim nivartakam . anabhidhaanam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 nityagraha.nam kimartham . vibhaa.saa maa bhuut . na etat asti prayojanam . puurvasmin eva yoge vibhaa.saagraha.nam niv.rttam . evam tarhi siddhe sati yat nityagraha.nam karoti tat j;naapayati aacaarya.h praak etasmaat yogaat vibhaa.saa iti anuvartate . atha ata.h iti anuvartate utaaho na . kim ca ata.h . yadi anuvartate ekagavika.h na sidhyati . samaasaante k.rte bhavi.syati . evam api gau;saka.tika.h na sidhyati . atha niv.rttam iha api praapnoti . govi.m;sati.h asya asti iti . niv.rttam . kasmaat na bhavati : govi.m;sati.h asya asti iti . anabhidhaanaat na bhavi.syati . (5.2.120) P II.399.4 R IV.171 yapprakara.ne anyebhya.h api d.r;syate . yapprakara.ne anyebhya.h api d.r;syate iti vaktavyam . himyaa.h parvataa.h . gu.nyaa.h braahma.naa.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 chandovinprakara.ne a.s.t.raamekhalaadvayobhayarujaah.rdayaanaam diirgha.h ca . chandovinprakara.ne a.s.t.raamekhalaadvayobhayarujaah.rdayaanaam diirgha.h ca iti vaktavyam . a.s.traavii . mekhalaavii . dvayaavii . ubhayaavii . rujaavii . h.rdayaavii . marma.na.h ca iti vaktavyam . mamaavii . sarvatra aamayasya . sarvatra aamayasya upasa:nkhyaanam kartavyam . aamayaavii . ;s.r:ngav.rndaabhyaam aarakan . ;s.r:ngav.rndaabhyaam aarakan vaktavya.h . ;s.r:ngaaraka.h . v.rdaaraka.h . phalabarhaabhyaam inac . phalabarhaabhyaam inac vaktavya.h . phalina.h . barhi.na.h . h.rdayaat caalu.h anyatarasyaam . h.rdayaat caalu.h vaktavya.h anyatarasyaam . h.rdayaalu.h . h.rdayii . h.rdayika.h . h.rdayavaan . ;siito.s.nat.rprebhya.h tat na sahate . ;siito.s.nat.rprebhya.h tat na sahate iti caalu.h vaktavya.h . ;siitaalu.h . u.s.naalu.h . t.rpraalu.h . himaat celu.h . himaat celu.h vaktavya.h tat na sahate iti etasmin arthe . himelu.h . balaat ca uula.h . balaat ca uula.h vaktavya.h tat na sahate iti etasmin arthe . baluula.h . vaataat samuuhe ca . vaataat samuuhe ca tat na sahate iti etasmin arthe uula.h vaktavya.h . vaatuula.h . parvamarudbhyaam tap . parvamarudbhyaam tap vaktavya.h . parvata.h . marutta.h . dadaativ.rttam vaa . dadaativ.rttam vaa puna.h etat bhavi.syati . marudbhi.h datta.h marutta.h . (5.2.125) P II.400.10 - 11 R IV.173 kutsite iti vaktavyam . ya.h hi samyak bahu bhaa.sate vaagmii iti eva sa.h bhavati . tat tarhi vaktavyam . na vaktavyam . naanaayogakara.nasaamarthyaat na bhavi.syati . (5.2.126) P II.400.13 - 14 R IV.173 iha kasmaat na bhavati . svam asya asti iti . na e.sa.h do.sa.h . na ayam pratyayaartha.h . kim tarhi prak.rtivi;se.sa.nam etat . svaamin ai;svarye nipaatyate iti . (5.2.129) P II.400.16 R IV.174 pi;saacaat ca iti vaktavyam . pi;saacakii vai;srava.na.h . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 iniprakara.ne balaat baahuurupuurvapadaat upasa:nkhyaanam . iniprakara.ne balaat baahuurupuurvapadaat upasa:nkhyaanam kartavyam . baahubalii . uurubalii . sarvaade.h ca . sarvaade.h ca ini.h vaktavya.h . sarvadhanii . sarvabiijii . sarvake;sii . arthaat ca asannihite . arthaat ca asannihite ini.h vaktavya.h . arthii . asannihite iti kimartham . arthavaan . tadantaat ca . tadantaat ca iti vaktavyam . dhaanyaarthii . hira.nyaarthii . kimartham tadantaat iti ucyate na tadantavidhinaa siddham . graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . evarm tarhi inantena saha samaasa.h bhavi.syati . dhaanyena arthii dhaanyaarthii . sa.h hi samaasa.h na praapnoti . yadi puna.h ayam arthayate.h .nini.h syaat . evam api kriyaam eva kurvaa.ne syaat . tuu.s.niim api aasiina.h ya.h tatsamarthaani aacarati sa.h abhipraaye.na gamyate arthyam anena iti . evam tarhi ayam artha;sabda.h asti eva dravyapadaarthaka.h . tat yathaa arthavaan ayam de;sa.h iti ucyate yasmin gaava.h sasyaani ca vartante . asti kriyaapadaarthaka.h bhaavasaadhana.h . arthanam artha.h iti . tat ya.h kriyaapadaarthaka.h tasya idam graha.nam . evam ca k.rtvaa arthikapratyarthikau api siddhau bhavata.h . (5.3.1) P II.402.2 - 13 R IV.177 - 178 vibhaktitve kim prayojanam . vibhaktitve prayojanam itprati.sedha.h . idaaniim . na vibhaktau tusmaa.h iti itprati.sedha.h siddha.h bhavati . yadi evam kima.h at kva prepsyan diipyase kva ardhamaasaa.h . atra api praapnoti . tau ca uktam . kim uktam . vibhaktau tavargaprati.sedha.h ataddhite iti . idama.h vibhaktisvara.h ca . idama.h vibhaktisvara.h ca prayojanam . ita.h . iha . idama.h t.rtiiyaadi.h vibhakti.h udaattaa bhavati iti e.sa.h svara.h bhavati . tyadaadividhaya.h ca . tyadaadividhaya.h ca prayojanam . yata.h . yatra . vibhaktau iti tyadaadividhaya.h siddhaa.h bhavanti . (5.3.2) P II.402.15 -20 R IV.178 bahugraha.ne sa:nkhyaagraha.nam . bahugraha.ne sa:nkhyaagraha.nam kartavyam . iha maa bhuut . bahau . baho.h iti . atha kimartham kima.h upasa:nkhyaanam kriyate na sarvanaamna.h iti eva siddham . dvyaatiprati.sedhaat kima.h upasa:nkhyaanam . dvyaatiprati.sedhaat kima.h upasa:nkhyaanam kriyate . advyaadibhya.h iti prati.sedhe praapte kima.h upasa:nkhyaanam kriyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 kva ayam nakaara.h ;sruuyate . na kva cit ;sruuyate . lopa.h asya bhavati nalopa.h praatipadikaantasya iti . yadi na kva cit ;sruuyate kimartham uccaaryate . anekaal;sit sarvasya iti sarvaade;sa.h yathaa syaat . kriyamaa.ne api nakaare sarvaade;sa.h na praapnoti . kim kaara.nam . nalope k.rte ekaaltvaat . idam iha sampradhaaryam . nalopa.h kriyataam sarvaade;sa.h iti . kim atra kartavyam . paratvaat nalopa.h . asiddha.h nalopa.h . tasya asiddhatvaat sarvaade;sa.h bhavati . pariga.nite.su kaarye.su nalopa.h asiddha.h na ca idam tatra pariga.nyate . evam tarhi aanupuurvyaa siddham etat . na ak.rte sarvaade;se praatipadikasa;nj;naa praapnoti na ca ak.rtaayaam praatipadikasa;nj;naayaam nalopa.h praapnoti . tat aanupuurvyaa siddham . na etat asti prayojanam . ala.h antyasya vidhaya.h bhavanti iti akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na nakaaram sarvaade;sa.h bhavi.syati . asti anyat akaarasya akaaravacane prayojanam . kim . ye anye akaaraade;saa.h praapnuvanti tadbaadhanaartham . tat yathaa ma.h raaji sama.h kvau iti makaarasya makaaravacanasaamarthyaat anusvaaraadaya.h na bhavanti . tasmaat nakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva .pra;sli.s.tanirde;sa.h ayam a a a iti . sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . (5.3.5.2) P II.403.16 - 24 R IV.180 etada.h iti yogavibhaaga.h . etada.h iti yogavibhaaga.h kartavya.h . etada.h eta it iti etau aade;sau bhavata.h tata.h an . an ca bhavati etada.h iti . kena vihitena thakaare etada.h aade;sa.h ucyate . etada.h ca thama.h upasa:nkhyaanam . etada.h ca thama.h upasa:nkhyaanam kartavyam . etatprakaaram ittham . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . etat j;naapayati bhavati atra thamu.h iti yat ayam thakaaraadau aade;sam ;saasti . kuta.h nu khalu etajj;naapakaat atra thamu.h bhavi.syati . na puna.h ya.h eva asau avi;se.savihita.h thakaaraadi.h tasmin aade;sa.h syaat . idamaa thakaaraadim vi;se.sayi.syaama.h . idama.h ya.h thakaaraadi.h iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 idam vicaaryate : ime tasilaadaya.h vibhaktyaade;sa.h vaa syu.h pare vaa iti . katham ca aade;sa.h syu.h katham vaa pare . yadi pa;ncamyaa.h saptamyaa.h iti .sa.s.thii tadaa aade;saa.h . atha pa;ncamii tata.h pare . kuta.h sandeha.h . samaana.h nirde;sa.h . ka.h ca atra vi;se.sa.h . tasilaadaya.h vibhaktyaade;saa.h cet subluksvaragu.nadiirghaittvauttvasmaayaadividhiprati.sedha.h . tasilaadaya.h vibhaktyaade;saa.h cet subluksvaragu.nadiirghaittvauttvasmaayaadividhiprati.sedha.h vaktavya.h . subluk . tatastya.h . yatastya.h . tatratya.h . yatratya.h . supa.h dhaatupraatipadikayo.h iti subluk praapnoti . subluk . svara . yadaa . tadaa . anudaattau suppitau iti e.sa.h svara.h praapnoti . svara . gu.na . kasmaat . kuta.h . ghe.h :niti iti gu.na.h praapnoti . gu.na . diirgha . tasmin . tarhi . ata.h diirgha.h ya;ni supi ca iti diirghatvam praapnoti . diirgha . ettva . te.su . tatra . bahuvacane jhali et iti ettvam praapnoti . ettva . auttva . kasmin . kutra . idudbhyaam aut at ca ghe.h iti auttvam praapnoti . auttva . smaayaadividhi.h . tasmaat . tata.h . tasmin . tatra . :nasi:nyo.h smaatsminau it smaadaya.h praapnuvanti . pa;ncamiinirde;saat siddham . santu pare . yadi pare samaana;sabdaanaam prati.sedha.h vaktavya.h . tasmaat tasyati . yasmaat tasyati . pa;ncamyantasya tase.h tasil bhavati iti tasil praapnoti . anaade;se svaarthavij;naanaat samaana;sabdaaprati.sedha.h . anaade;se svaarthavij;naanaat samaana;sabdaaprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . tasil kasmaat na bhavati . svaarthavij;naanaat . pa;ncamyantaat parasya tase.h svaarthe vartamaanasya tasilaa bhavitavyam . na ca atra pa;ncamyantaat para.h tasi.h svaarthe vartate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 kimartham tase.h tasil ucyate . tase.h tasilvacanam svaraartham . tase.h tasilvacanam kriyate svaraartham . liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . nanu ca ayam tasil tasim baadhi.syate . na sidhyati . paratvaat tasi.h praapnoti . tasila.h avakaa;sa.h . tata.h hiiyate . tata.h avarohati . tase.h avakaa;sa.h . graamata.h aagacchati . nagarata.h aagacchati . iha ubhayam praapnoti . tata.h aagacchati . yata.h aagacchati . paratvaat tasi.h praapnoti . tasmaat su.sthu ucyate tase.h tasilvacanam svaraartham iti . (5.3.9) P II.405.10 - 12 R IV.183 paryabhibhyaam ca iti yat ucyate tat sarvobhayaarthe dra.s.tavyam . yaavat sarvata.h taavat parita.h . yaavat ubhayata.h taavat abhita.h . (5.3.14) P II.405.14 - 22 R IV.183 iha kasmaat na bhavati . sa.h . tau . te . bhavadaadibhi.h yoge iti vaktavyam . ke puna.h bhavadaadaya.h . bhavaan . diirghaayu.h . devaanaampriya.h . aayu.smaan iti . sa.h bhavaan . tatra bhavaan . tata.h bhavaan . tam bhavantam . tatra bhavantam . tata.h bhavantam . tena bhavataa . tatra bhavataa tata.h bhavataa . tasmai bhavate . tatra bhavate . tata.h bhavate . tasmaat bhavata.h . tatra bhavata.h . tata.h bhavata.h . tasmin bhavati . tatra bhavati . tata.h bhavati . sa.h diirghaayu.h . tatra diirghaayu.h . tata.h diirghaayu.h . tam diirghaayu.sam . tatra diirghaayu.sam . tata.h diirghaayu.sam . sa.h devaanaampriya.h . tatra devaanaampriya.h . tata.h devaanaampriya.h . tam devaanaampriyam . tatra devaanaampriyam . tata.h devaanaampriyam . sa.h aayu.smaan . tatra aayu.smaan . tata.h aayu.smaan . tam aayu.smantam . tatra aayu.smantam . tata.h aayu.smantam . (5.3.17) P II.406.2 - 3 R IV.184 adhunaa iti kim nipaatyate . idama.h a;sbhaava.h dhunaa ca pratyaya.h idama.h vaa lopa.h adhunaa ca pratyaya.h . asmin kaale adhuna . (5.3.18) P II.406.5 - 10 R IV.184 idaaniim . idama.h t.rtiiyaadivibhakti.h udaattaa bhavati iti e.sa.h svara.h praapnoti . daaniim iti nipaatanaat svarasiddhi.h . daaniim iti nipaatanaat svarasiddhi.h bhavi.syati . aadyudaattanipaatanam kari.syate . sa.h nipaatanasvara.h vibhaktisvarasya baadhaka.h bhavi.syati . uktam vaa . kim uktam . aadau siddham iti . (5.3.19) P II.406.12 - 14 R IV.184 tada.h daavacanam anarthakam vihitatvaat . tada.h daavacanam anarthakam . kim kaara.nam . vihitatvaat . vihita.h atra pratyaya.h sarvaikaanyaki.myattada.h kaale daa iti . (5.3.20) P II.406.16 - 18 R IV.184 tayo.h iti praatipadikanirde;sa.h . tayo.h iti praatipadikanirde;sa.h dra.s.tavya.h . dve.syam vijaaniiyaat :yogayo.h vaa pratyayayo.h vaa iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : tayo.h iti praatipadikanirde;sa.h iti . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 sadya.h iti kim nipaatyate . samaanasya sabhaava.h dya.h ca ahani . samaanasya sabhaava.h nipaatyate dya.h ca pratyaya.h ahani abhidheye . samaane ahani sadya.h . parut paraari iti kim nipaatyate . puurvapuurvatayo.h parabhaava.h udaarii ca sa.mvatsare . puurvapuurvatayo.h parabhaava.h nipaatyate udaarii ca pratyayau sa.mvatsare abhidheye . puurvasmin sa.mvatsare parut . puurvatare sa.mvatsare paraari . ai.sama.h iti kim nipaatyate . idama.h samasa.n . idama.h samasa.n pratyaya.h nipaatyate sa.mvatsare abhidheye . asmin sa.mvatsare ai.sama.h . paredyavi iti kim nipaatyate . parasmaat edyavi ahani . parasmaat edyavi pratyaya.h nipaatyate ahani abhidheye . parasmin ahani paredyavi . adya iti kim nipaatyate . idama.h a;sbhaava.h dya.h ca . idama.h a;sbhaava.h nipaatyate dya.h ca pratyaya.h ahani abhidheye . asmin ahani adya . puurvedyu.h anyedyu.h anyataredyu.h itaredyu.h aparedyu.h adharedyu.h ubhayedyu.h uttaredyu.h iti kim nipaatyate . puurvaanyaanyatareraaparaadharobhayottarebhya.h edyusuc . puurvaanyaanyatareraaparaadharobhayottarebhya.h edyusuc pratyaya.h nipaatyate ahani abhidheye . puurvasmin ahani puurvedyu.h . anyasmin ahani anyedyu.h . anyatarasmin ahani anyataredyu.h . itarasmin ahani itaredyu.h . aparasmin ahani aparedyu.h . adharasmin ahani adharedyu.h . ubhayo.h ahno.h ubhayedyu.h . uttarasmin ahani uttaredyu.h . dyu.h ca ubhayaat . ubhaya;sabdaat dyu.h ca vaktavya.h . tasmaat manu.syebhya.h ubhayadyu.h . (5.3.27) P II.408.5 R IV.187 iha kasmaat na bhavati . puurvasmin de;se vasati iti . na e.sa.h de;sa.h . de;savi;se.sa.nam etat . (5.3.28) P II.408.7 - 22 R IV.188 -190 kimartham atasuc kriyate na tasuc eva kriyate . tatra ayam api artha.h . svaraartha.h cakaara.h na kartavya.h bhavati . pratyayasvare.na eva siddham . kaa ruupasiddhi.h : dak.si.nata.h graamasya . uttarata.h graamasya . dak.si.nottara;sabdau akaaraantau . tasu;sabda.h pratyaya.h . bhavet siddham yadaa akaaraantau . yatu tu khalu aakaaraantau tadaa na sidhyati . tadaa api siddham . katham . pu.mvadbhaavena . katham pu.mvadbhaava.h . tasilaadi.su aa k.rtvasuca.h iti . na sidhyati . bhaa.sitapu.mskasya pu.mvadbhaava.h na ca etau bhaa.sitapu.mskau . nanu ca bho dak.si.na;sabda.h uttara;sabda.h ca pu.msi bhaa.syete . samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti ucyate aak.rtyantare ca etau bhaa.sitapu.mskau . dak.si.naa uttaraa iti dik;sabdau . dak.si.na.h uttara.h iti vyavasthaa;sabdau . yadi puna.h dik;sabdaa.h api vyavasthaa;sabdaa.h syu.h . katham yaani digapadi.s.taani kaaryaa.ni . di;sa.h yadaa vyavasthaam vak.syanti . yadi tari ya.h ya.h di;si vartate sa.h sa.h dik;sabda.h rama.niiyaadi.su atiprasa:nga.h bhavati . rama.niiyaa dik ;sobhanaa dik iti . atha matam etat di;si d.r.s.ta.h digd.r.s.ta.h digd.r.s.ta.h ;sabda.h dik;sabda.h di;sam ya.h na vyabhicarati iti rama.niiyaadi.su atiprasa:nga.h na bhavati . pu.mvadbhaava.h tu praapnoti . evam tarhi sarvanaamna.h v.rttimaatre pu.mvadbhaava.h vaktavya.h dak.si.nottarapuurvaa.naam iti evamartham . vi;se.sa.naartham tarhi . kva vi;se.sa.naarthena artha.h . .sa.s.thii atasarthapratyayena iti . .sa.s.thii tasarthapratyayene iti ucyamaane iha api syaat . tata.h graamaat . yata.h graamaat iti . (5.3.31) P II.409.2 - 4 R IV.191 upari upari.s.taat iti kim nipaatyate . uurdhvasya upabhaava.h rili.s.taatilau ca . uurdhvasya upabhaava.h rili.s.taatilau ca pratyayau nipaatyete . upari upari.staat . (5.3.32) P II.409.6 - 16 R IV.191 pa;scaat iti kim nipaatyate . aparasya pa;scabhaava.h aati.h ca pratayaya.h . aparasya pa;scabhaava.h nipaatyate aati.h ca pratayaya.h . pa;scaat . dikpuurvapadasya ca . dikpuurvapadasya ca aparasya pa;scabhaava.h vaktavya.h aati.h ca pratayaya.h . dak.si.napa;scaat . uttarapa;scaat . ardhottarapadasya ca samaase . ardhottarapadasya ca samaase aparasya pa;scabhaava.h vaktavya.h . dak.si.napa;scaardha.h . uttarapa;scaardha.h . ardhe ca . ardhe ca parata.h aparasya pa;scabhaava.h vaktavya.h . pa;scaardha.h . (5.3.35) P II.409.18 - 20 R IV.191 apa;ncamyaa.h iti praak asa.h . apa;ncamyaa.h iti yat ucyate praak asa.h tat dra.s.tavyam . dve.syam vijaaniiyaat : avi;se.se.na uttaram apa;ncamyaa.h iti . tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : apa;ncamyaa.h iti praak asa.h iti . (5.3.36) P II.410.2 - 5 R IV.191 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . na etat asti prayojanam . ekaac ayam . tatra na artha.h svaraarthena cakaare.na anubandhena . pratyayasvare.na eva siddham . vi;se.sa.naartha.h tarhi . kva vi;se.sa.naarthena artha.h . anyaaraaditarartedik;sabdaa;ncuuuuttarapadaajaahiyukte . (5.3.42) P II.410.7 - 15 R IV.192 - 193 vidhaarthe iti ucyate . ka.h vidhaartha.h naama . vidhaayaa.h artha.h vidhaartha.h . yadi evam ekaa govidhaa . ekaa hastividhaa . atra api praapnoti . evam tarhi dhaavidhaanam dhaatvarthap.rthagbhaave . dhaavidhaanam dhaatvarthap.rthagbhaave iti vaktavyam . ka.h puna.h dhaatvarthap.rthagbhaava.h . kim yat tat devadatta.h ka.msapaatryaam paa.ninaa odanam bhu:nkte iti . na iti aaha . kaarakap.rthaktvam etat . yat tarhi tat kaalye bhu:nke saayam bhu:nkte iti . na iti aaha . kaalap.rthaktvam etat . yat tarhi ;siitam bhu:nkte u.s.nam bhu:nkte iti . na iti aaha . gu.nap.rthaktvam etat . ka.h tarhi dhaatvarthap.rthagbhaava.h . kaarakaa.naam prav.rttivi;se.sa.h kriyaa . yadi evam kriyaaprakaare ayam bhavati . vidhayuktagataa.h ca prakaare bhavanti . eva.mvidham . eva.myuktam . eva:ngatam . evamprakaaram iti . (5.3.44) P II.410.17 - 20 R IV.194 sahabhaave dhyamu;n . sahabhaave dhyamu;n vaktavya.h . eikadhyam raa;sim kuru . sa.h tarhi vaktavya.h . na vaktavya.h . adhikara.navicaale iti ucyate na ca sa.h eva adhikara.navicaala.h yat ekam anekam kriyate . yat api anekam ekam kriyate sa.h api adhikara.navicaala.h . (5.3.45) P II.411.2 - 3 R IV.194 - 195 dhamu;nantaat svaarthe .dadar;sanam . dhamu;nantaat svaarthe .da.h d.r;syate sa.h ca vidheya.h . pathi dvaidhaani . sa.m;saye dvaidhaani . (5.3.47) P II.411.5 - 10 R IV.195 paa;sapi kutsitagraha.nam . paa;sapi kutsitagraha.nam kartavyam . vaiyaakara.napaa;sa.h . yaaj;nikapaa;sa.h . ya.h hi yaapayitavya.h yaapya.h tatra maa bhuut iti . atha vaiyaakara.na.h ;sariire.na k.r;sa.h vyaakara.nena ca ;sobhana.h kartavya.h vaiyaakara.napaa;sa.h iti . na kartavya.h . katham . yasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tadgu.ne vaktavye pratyayena bhavitavyam . na ca kaar;syasya bhaavaat dravye vaiyaakara.na;sabda.h . (5.3.48) P II.411.12 - 15 R IV.195 puura.nagraha.nam ;sakyam akartum . na hi apuura.na.h tiiya;sabda.h asti yatra do.sa.h syaat . nanu ca ayam asti mukhatiiya.h paar;svatiiya.h iti . arthavadgraha.ne na anarthakasya iti evam asya na bhavi.syati . uttaraartham tarhi puura.nagraha.nam kartavyam . praak ekaada;sabhya.h acchandasi iti puura.naat yathaa syaat . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 ekaat aakinici dvibahvarthe pratyayavidhaanam . ekaat aakinici dvibahvarthe pratyaya.h vidheya.h . ekaakinau . ekaakina.h iti . kim puna.h kaara.nam na sidhyati . eka;sabda.h ayam sa:nkhyaapadam sa:nkhyaayaa.h ca sa:nkhyeyam artha.h . siddham tu sa:nkhyaade;savacanaat . siddham etat . katham . dvibahvarthaayaa.h sa:nkhyaayaa.h eka;sabda.h aade;sa.h vaktavya.h . asahaayasya vaa . asahaayasya vaa eka;sabda.h aade;sa.h vaktavya.h . asahaaya.h ekaakii . asahaayau ekaakinau . asahaayaa.h ekaakina.h . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam ekaat aakinici dvibahvarthe pratyayavidhaanam iti . na e.sa.h do.sa.h . ayam eka;sabda.h asti eva sa:nkhyaapadam . tat yathaa eka.h dvau bahava.h iti . asti anyaarthe vartate . tat yathaa sadhamaada.h dyumna.h ekaa.h taa.h . anyaa.h iti artha.h . asti asahaayavaacii . tat yathaa . ekaagnaya.h . ekahalaani . ekaakibhi.h k.sudrakai.h jitam iti . tat ya.h asahaayavaacii tasya e.sa.h prayoga.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 ati;saayane iti ucyate . kim idam ati;saayane iti . de;syaa.h suutranibandhaa.h kriyante . yaavat bruuyaat prakar.se ati;saye iti taavat ati;saayane iti . kasya puna.h prakar.se pratyaya.h utpadyate . :nyaappraatipadikaat iti vartate . :nyaappraatipadikasya prakar.se . :nyaappraatipadikam vai ;sabda.h na ca ;sabdasya prakar.saapakar.sau sta.h . ;sabde asambhavaat arthe kaaryam vij;naasyate . ka.h puna.h :nyaappraatipadikaartha.h . dravyam . na vai dravyasaya prakar.se i.syate . evam tarhi gu.na.h . evam api gu.nagraha.nam kartavyam . dravyam api :nyaappraatipadikaartha.h gu.na.h api . tatra kuta.h etat gu.nasya prakar.se bhavi.syati na puna.h dravyasya prakar.se iti . kriyamaa.ne ca api gu.nagraha.ne samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . na tarhi idaaniim idam bhavati : adhvaryu.h vai ;sreyaan . paapiiyaan pratiprasthaataa . andhaanaam kaa.natama.h iti . samaanagu.ne e.saa spardhaa bhavati . adhvaryu.h vai ;sreyaan anyebhya.h pra;sasyebhya.h . paapiiyaan pratiprasthaataa anyebhya.h paapebhya.h . andhaanaam kaa.natama.h iti ka.ni.h ayam sauk.smye vartate . sarve ime kim cit pa;syanti . ayam e.saam kaa.natama.h iti . aduuraviprakar.se iti vaktavyam . iha maa bhuut . mahaan sar.sapa.h . mahaan himavaan iti . jaate.h na iti vaktavyam . iha maa bhuut : v.rk.sa.h ayam plak.sa.h ayam iti . na tarhi idaaniim idam bhavati : gotara.h . gotaraa . a;svatara.h iti . na e.sa.h jaate.h prakar.sa.h . kasya tarhi . gu.nasya . gau.h ayam ;saka.tam vahati . gotarar.h ayam ya.h ;saka.tam vahati siiram ca . gau.h iyam yaa samaam samaam vijaayate . gotaraa iyam yaa samaam samaam vijaayate striivatsaa ca . a;sva.h ayam ya.h catvaari yojanaani gacchati . a;svatara.h ayam ya.h a.s.tau yojanaani gacchati . tathaa ti:na.h ca iti atra kriyaagraha.nam kartavyam saadhanaprakar.se maa bhuut . na e.sa.h do.sa.h . yat taavat ucyate gu.nagraha.nam kartavyam iti . na kartavyam . yasya prakar.sa.h asti tasya prakar.se bhavi.syati . gu.nasya ca eva prakar.sa.h na dravyasya . katham j;naayate . evam hi d.r;syate loke . iha samaane aayaame vistaare pa.tasya anya.h argha.h bhavati kaa;sikasya anya.h maathurasya . gu.naantaram khalu api ;silpina.h utpaadayamaanaa.h dravyaantare.na prak.saalayanti . anyena ;suddham dhautakam kurvanti anyena ;saiphaalikam anyena maadhyamikam . yat api ucyate kriyamaa.ne ca api gu.nagraha.ne samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . na kartavyam . samaanagu.ne eva spardhaa bhavati . nahi aa.dhyaabhiruupau spardhete . vaacakena khalu api utpattavyam na ca ;suklaat k.r.s.ne pratyaya.h utpadyamaana.h vaacaka.h syaat . yat api ucyate aduuraviprakar.se iti vaktavyam iti . na vaktavyam . aduuraviprakar.se eva spardhaa bhavati . na hi ni.skadhana.h ;satani.skadhanena spardhate . yat api ucyate jaate.h na iti vaktavyam iti . na vaktavyam . jananena yaa praapyate saa jaati.h na ca etasya arthasya prakar.saapakar.sau sta.h . yat api ucyate ti:na.h ca iti atra kriyaagraha.nam kartavyam saadhanaprakar.se maa bhuut iti . na kartavyam . saadhanam vai dravyam na ca dravyasya prakar.saapakar.sau sta.h . kim puna.h ekam ;sauklyam aahosvit naanaa . kim ca ata.h . yadi ekam prakar.sa.h na upapadyate . na hi tena eva tasya prakar.sa.h bhavati . atha naanaa samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . asti ekam ;sauklyam tat tu vi;se.savat . ki:nk.rta.h vi;se.sa.h . alpatvamahattvak.rta.h . atha vaa puna.h astu ekam nirvi;se.sam ca . nanu ca uktam prakar.sa.h na upapadyate . na hi tena eva tasya prakar.sa.h bhavati iti . gu.naantare.na pracchaadaat prakar.sa.h bhavi.syati . atha vaa puna.h astu naanaa . nanu ca uktam samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . na kartavyam . samaanagu.ne eva spardhaa bhavati . nahi aa.dhyaabhiruupau spardhete . vaacakena khalu api utpattavyam na ca ;suklaat k.r.s.ne pratyaya.h utpadyamaana.h vaacaka.h syaat . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 kimantaat puna.h utpattyaa bhavitavyam . dvitiiyaantaat ati;sayyamaanaat . ;suklam ati;sete ;suklatara.h . k.r.s.nam ati;sete k.r.s.natara.h . yadi dvitiiyaantaat ati;sayyamaanaat kaala.h ati;sete kaaliim kaalitara.h iti praapnoti kaalatara.h iti ca i.syate . tathaa kaalii ati;sete kaalam kaalatara.h iti praapnoti kaalitaraa iti ca i.syate . tathaa gaargya.h ati;sete gargaan gargatara.h iti praapnoti gaargyatara.h iti ca i.syate . tathaa gargaa.h ati;serate gaargyam gaargyataraa.h iti praapnoti gargataraa.h iti ca i.syate . evam tarhi prathamaantaat svaarthika.h bhavi.syati . kaala.h ati;sete kaalatara.h . kaalii ati;sete kaalitaraa . gaargya.h ati;sete gaargyatara.h . gargaa.h ati;serate gargataraa.h . yadi prathamaantaat svaarthika.h kumaaritaraa ki;soritaraa avyatiriktam vaya.h iti k.rtvaa vayasi prathame iti :niip praapnoti . tarapaa uktatvaat striipratyaya.h na bhavi.syati . .taap api tarhi na praapnoti . ukte api hi bhavanti ete .taabaadaya.h . uktam etat svaarthikaa.h .taabaadaya.h iti . :niip api tarhi praapnoti . evam tarhi gu.na.h abhidhiiyate . evam api li:ngavacanaani na sidhyanti . ;suklataram . ;suklataraa . ;suklatara.h . ;suklatarau . ;suklataraa.h iti . aa;srayata.h li:ngavacanaani bhavi.syanti . gu.navacanaanaam hi ;sabdaanaam aa;srayata li:ngavacanaani bhavanti . ;suklam vastram , ;suklaa ;saa.tii ;sukla.h kambala.h , ;suklau kambalau ;suklaa.h kambalaa.h iti . yat asau dravyam ;srita.h bhavati gu.na.h tasya yat li:ngam vacanam ca tat gu asya api bhavi.syati . atha vaa kriyaa abhidhiiyate . evam api li:ngavacanaani na sidhyanti . aa;srayata.h li:ngavacanaani bhavi.syanti . evam api dvivacanam praapnoti . ya.h ca ati;sete ya.h ca ati;sayyate ubhau tau tasya aa;srayau bhavata.h . na e.sa.h do.sa.h . katham . ;seti.h akarmaka.h . akarmakaa.h api dhaatava.h sopasargaa.h sakarmakaa.h bhavanti . karmaapadi.s.taa.h vidhaya.h karmasthabhaavakaanaam karmasthakriyaa.nam vaa bhavanti kart.rsthabhaavaka.h ca ;seti.h . atha yadi eva dvitiiyaantaat utpatti.h prathamaantaat vaa svaarthika.h atha api gu.na.h abhidhiiyate atha api kriyaa kim gatam etat iyataa suutre.na aahosvit anyatarasmin pak.se bhuuya.h suutram kartavyam . gatam iti aaha . katham . yadaa taavat dvitiiyaantaat utpatti.h prathamaantaat vaa svaarthika.h tadaa k.rtyalyu.ta.h bahulam iti evam atra lyu.t bhavi.syati . yadaa gu.na.h abhidhiiyate tadaa nyaayasiddham eva . yadaa lapi kriyaa tadaa api nyaayasiddham eva . atha vaa ati;saayayati iti ati;saayanam . ka.h prayojyaartha.h . gu.naa.h gu.ninam prayojayanti gu.nii vaa gu.naan prayojayati . ka.h puna.h iha ;setyartha.h . iha ya.h yatra bhavati ;sete asau tatra . gu.naa.h ca gu.nini ;serate . ;setyartha.h kaaritaartha.h vaa nirde;sa.h ayam samiik.sita.h . ;setyarthe na asti vaktavyam . kaaritaarthe braviimi te . gu.nii vaa gu.nasa.myogaat gu.na.h vaa gu.ninaa yadi abhivyajyeta sa.myogaat kaaritaartha.h bhavi.syati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 iha asya api suuk.smaa.ni vastraa.ni asya api suuk.smaa.ni vastraa.ni iti paratvaat aati;saayika.h praapnoti . ati;saayane bahuvriihau uktam . kim uktam . puurvpadaati;saye aati;saayikaat bahuvriihi.h suuk.smavastrataraadyartha.h . uttarapadaati;saye aati;saayika.h bahuvriihe.h bahvaa.dhyataraadyartha.h iti . iha trii.ni ;suklaani vastraa.ni prakar.saapakar.sayuktaani . tatra puurvam apek.sya uttare dve tarabante . tatra dvayo.h tarabantayo.h ekasmaat prakar.sayuktaat ;suklatara;sabdaat utpatti.h praapnoti ;sukla;sabdaat eva ca i.syate . ;suklatarasya ;suklabhaavaat prak.rte.h pratyayavij;naanam . ;suklatara;sabde ;sukla;sabda.h asti . tasmaat utpatti.h bhavi.syati . na etat vivadaamahe ;suklatara;sabde ;sukla;sabda.h asti na asti iti . kim tarhi . ;suklatara;sabda.h api asti . tata.h utpatti.h praapnoti . tadantaat ca svaarthe chandasi dar;sanam ;sre.s.thamaaya iti . tadantaat aati;saayikaantaat ca svaarthe chandasi aati;saayika.h d.r;syate . devo va.h savitaa praarpayatu ;sre.s.thamaaya karma.ne . evam tarhi madhyamaat ;sukla;sabdaat puurvaparaapek.saat utpatti.h vaktavyaa . madhyama.h ca ;sukla;sabda.h puurvam apek.sya prak.r.s.ta.h param apek.sya nyuuna.h na ca nyuuna.h pravartate . atha vaa utpadyataam . luk bhavi.syati . vaacakena khalu api utpattavyam na ca ;suklatara;sabdaat utpadyamaana.h vaacaka.h syaat . na khalu api bahuunaam prakar.se tarapaa bhavitavyam . kena tarhi . tamapaa . puurve.na spardhamaana.h ayam labhate sita.h . parasmin nyuunataam eti na ca nyuuna.h pravartate . apek.sya madhyama.h puurvam aadhikyam labhate sita.h . parasmin nyuunataam eti yathaa amaatya.h sthite n.rpe . astu vaa api tara.h tasmaat . na apa;sabda.h bhavi.syati . vaacaka.h cet prayoktavya.h vaacaka.h cet prayujyataam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 dvivacane iti ucyate . tatra idam na sidhyati . danto.s.thasya dantaa.h snigdhataraa.h . paa.nipaadasya paadau sukumaaratarau . asmaakam ca devadattasya ca devadatta.h abhiruupatara.h iti . yadi puna.h dvyarthopapade iti ucyeta . tatra ayam api artha.h . vibhajyopapadagraha.nam na kartavyam . iha api ;sa:nkaa;syakebhya.h paa.taliputrakaa.h abhiruupataraa.h iti dvyarthopapade iti eva siddham . na eva;njaatiiyakaa dvyarthataa ;sakyaa vij;naatum . iha api prasjyeta . ;sa:nkaa;syakaanaam paa.taliputrakaa.naam ca paa.taliputrakaa.h abhiruupatamaa.h iti . ava;syam khalu api vibhajyopapadagraha.nam kartavyam ya.h hi bahuunaam vibhaaga.h tadartham . ;sa:nkaa;syakebhya.h ca paa.taliputrakebhya.h ca maathuraa.h abhiruupataraa.h iti . tat tarhi dvyarthopapade iti vaktavyam . na vaktavyam . na idam paaribhaa.sikasya dvivacanasya graha.nam . kim tarhi anvarthagraha.nam . ucyate vacanam . dvayo.h arthayo.h vacanam dvivacanam iti . evam api tarabiiyasuno.h ekadravyasya utkar.saapakar.sayo.h upasa:nkhyaanam . tarabiiyasuno.h ekadravyasya utkar.saapakar.sayo.h upasa:nkhyaanam vaktavyam . parut bhavaan pa.tu.h aasiit . pa.tutara.h ca ai.sama.h iti . siddham tu gu.napradhaanatvaat . siddham etat . katham . gu.napradhaanatvaat . gu.napradhaana.h ayam nirde;sa.h kriyate . gu.naantarayogaat ca anyatvam bhavati . tat yathaa tam eva gu.naantarayuktam vaktaara.h bhavanti anya.h bhavaan sa.mv.rtta.h iti . (5.3.58) P II.417.9 - 12 R IV.215 evakaara.h kimartha.h . niyamaartha.h . na etat asti prayojanam . siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha.h bhavi.syati . i.s.tata.h avadhaara.naartha.h tarhi . yathaa evam vij;naayeta . ajaadii gu.navacanaat eva iti . maa evam vij;naayi . ajaadii eva gu.navacanaat iti . kim ca syaat na vya;njanaadii gu.navacanaat syaataam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 idam ayuktam vartate . kim atra ayuktam . ajaadii gu.navacanaat eva iti uktvaa agu.navacanaanaam api ajaadyo.h aade;saa.h ucyante . na e.sa.h do.sa.h . etat eva j;naapayati bhavata.h etebhya.h agu.navacanebhya.h api ajaadii iti yat ayam ajaadyo.h parata.h aade;saan ;saasti . evam api tayo.h iti vaktavyam syaat . tayo.h parata.h iti . yadi puna.h ayam vidhi.h vij;naayeta . na evam ;sakyam . vya;njanaadii hi na syaataam upaadhiinaam ca sa:nkara.h syaat punarvidhaanaat ajaadyo.h . nanu ca ete vi;se.saa.h anuvarteran . yadi api ete anuvarteran vya;njanaadii tarhi na syaataam . evam tarhi aacaaryaprav.rtti.h j;naapayati bhavata.h etebhya.h agu.navacanebhya.h api ajaadii iti yat ayam ajaadyo.h parata.h aade;saan ;saasti . nanu ca uktam tayo.h iti vaktavyam iti . na vaktavyam . prak.rtam ajaadiigraha.nam anuvartate . kva prak.rtam . ajaadii gu.navacanaat eva iti . tat vai prathamaanirdi.s.tam saptamiinirdi.s.tena ca iha artha.h . arthaat vibhaktivipari.naama.h bhavi.syati . tat yathaa . uccaani devadattasya g.rhaa.ni . aamantrayasva enam . devadattam iti gamyate . devadattasya gaava a;svaa hira.nyam iti . aa.dhya.h vaidhaveya.h . devadatta.h iti gamyate . purastaat .sa.s.thiinirdi.s.tam sat arthaat dvitiiyaanirdi.s.tam prathamaanirdi.s.tam ca bhavati . evam iha api purastaat prathamaanirdi.s.tam sat arthaat saptamiinirdi.s.tam bhavi.syati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 striili:ngena nirde;sa.h kriyate ekavacanaantena ca . tena striili:ngaat eva utpatti.h syaat ekavacanaantaat ca . punnapu.msakali:ngaat dvivacanabahuvacanaantaat ca na syaat . na e.sa.h do.sa.h . na ayam pratyayaartha.h . kim tarhi . prak.rtyarthavi;se.sa.nam etat . pra;sa.msaayaam yat praatipadikam vartate tasmaat ruupap bhavati . kasmin arthe . svaarthe iti . svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . prak.rte.h li:ngavacanaabhaavaat ti:nprak.rte.h ambhaavavacanam . prak.rte.h li:ngavacanaabhaavaat ti:nprak.rte.h ruupapa.h ambhaava.h vaktavya.h . pacatiruupam . pacatoruupam . pacantiruupam iti . siddham tu kriyaapradhaanatvaat . siddham etat . katham . kriyaapradhaanatvaat . kriyaapradhaanam aakhyaatam ekaa ca kriyaa . dravyapradhaanam naama . katham puna.h j;nayate kriyaapradhaanam aakhyaatam bhavati dravyapradhaanam naama iti . yat kriyaam p.r.s.ta.h ti:naa aaca.s.te . kim devadatta.h karoti . pacati iti . dravyam p.r.s.ta.h k.rtaa aaca.s.te . katara.h devadatta.h . ya.h kaaraka.h haaraka.h iti . yadi tarhi ekaa kriyaa dvivacanabahuvacanaani na sidyanti . pacata.h . pacanti iti . na etaani kriyaapek.saa.ni . kim tarhi saadhanaapek.saa.ni . iha api tarhi praapnuvanti . pacatiruupam . pacatoruupam . pacantiruupam iti . ti:naa uktatvaat tasya abhisambandhasya na bhavi.syati . ekavacanam api tarhi na praapnoti . samayaat bhavi.syati . dvivacanabahuvacanaani api tarhi samayaat praapnuvanti . evam tarhi ekavacanam utsarga.h kari.syate . tasya dvibahvo.h dvivacanabahuvacane apavaavau bhavi.syata.h . evam api napu.msakatvam vaktavyam . na vaktavyam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 v.r.salaadibhya.h upasa:nkhyaanam . v.r.salaadibhya.h upasa:nkhyaanam kartavyam . v.r.salaruupa.h . dasyuruupa.h . coraruupa.h iti . siddham tu prak.rtyarthavai;si.s.tyavacanaat . siddham etat . katham . prak.rtyarthasya vai;si.s.tye iti vaktavyam . v.r.salaruupa.h ayam . api ayam palaa.n.dunaa suraam pibet . coraruupa.h ayam . api ayam ak.s.no.h a;njanam haret . dasyuruupa.h ayam . api ayam dhaavata.h lohitam pibet . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 ii.sadasamaaptaukriyaapradhaanatvaat li:ngavacanaanupapatti.h . ii.sadasamaaptau kriyaapradhaanatvaat li:ngavacanayo.h anupapatti.h . pa.tukalpa.h . pa.tukalpau . pa.tukalpaa.h iti . eka.h ayam artha.h ii.sadasamaapti.h naama . tasya ekatvaat ekavacanam praapnoti . prak.rtyarthavi;se.sa.natvaad siddham . siddham etat . katham . na ayam pratyayaartha.h . kim tarhi prak.rtyarthavi;se.sa.nam etat . ii.sadasamaaptau yat praatipadikam vartate tasmaat kalpabaadaya.h bhavanti . kasmin arthe . svaarthe iti . svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . prak.rtyarthe cet li:ngavacanaanupapatti.h . prak.rtyarthe cet li:ngavacanayo.h anupapatti.h . gu.dakalpaa draak.saa . tailakalpaa prasannaa . payaskalpaa yavaaguu.h iti . siddham tu tatsambandhe uttarapadaarthe pratyayavacanaat . siddham etat . katham . tatsambandhe ii.sadasamaaptisambandhe uttarapadaarthe pratyaya.h bhavati iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam ii.sadasamaaptaukriyaapradhaanatvaat li:ngavacanaanupapatti.h iti . parih.rtam etat prak.rtyarthavi;se.sa.natvaad siddham iti . nanu ca uktam prak.rtyarthe cet li:ngavacanaanupapatti.h iti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati svaarthikaa.h ativartante api li:ngavacanaani iti yat ayam .naca.h striyaam a;n iti striigraha.nam karoti . yadi etat j;naapyate bahugu.da.h draak.saa . bahutailam prasannaa . bahupaya.h yavaaguu.h iti atra api praapnoti . na api ativartante . kim puna.h iha udaahara.nam . pa.tukalpa.h . m.rdukalpa.h iti . na etat asti . nirj;naatasya arthasya samaapti.h vaa bhavati visamaapti.h vaa gu.na.h ca anirj;naata.h . idam tarhi . gu.dakalpaa draak.saa . tailakalpaa prasannaa . payaskalpaa yavaaguu.h iti . dravyam api anirj;naatam . idam tarhi . k.rtakalpam . bhuktakalpam . piitakalpam iti . ktaantaat pratyayavidhaanaanupapatti.h ktasya bhuutakaalalak.sa.natvaat kalpaadiinaam ca asamaaptivacanaat . ktaantaat pratyayavidhaane.h anupapatti.h . kim kaara.nam . ktasya bhuutakaalalak.sa.natvaat . bhuutakaalalak.sa.na.h kta.h . kalpaadiinaam ca asamaaptivacanaat . visamaaptivacanaa.h ca kalpaadaya.h . na ca asti sambhava.h yat bhuutakaala.h ca syaat asamaapti.h ca iti . siddham tu aa;sa.msaayaam bhuutavadvacanaat . siddham etat . katham . aa;sa.msaayaam bhuutavat ca iti evam atra kta.h bhavi.syati . idam ca api udaahara.nam pa.tukalpa.h . m.rdukalpa.h iti . nanu ca uktam nirj;naatasya arthasya samaapti.h vaa bhavati visamaapti.h vaa gu.na.h ca anirj;naata.h iti . lokata.h vyavahaaram d.r.s.tvaa gu.nasya nirj;naanam . tat yathaa pa.tu.h ayam braahma.na.h iti ucyate ya.h laghunaa upaayena athaan saadhayati . pa.tukalpa.h ayam iti ucyati ya.h na tathaa saadhayati . idam ca api udaahara.nam gu.dakalpaa draak.saa . tailakalpaa prasannaa . payaskalpaa yavaaguu.h iti . nanu ca uktam dravyam api anirj;naatam iti . lokata.h dravyam api nirj;naatam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 vibhaa.saagraha.nam kimartham . vibhaa.saa bahuc yathaa syaat . bahucaa mukte vaakyam api yathaa syaat . na etat asti prayojanam . prak.rtaa mahaavibhaa.saa . tayaa vaakyam bhavi.syati . idam tarhi prayojanam . kalpaadaya.h api yathaa syu.h iti . etat api na asti prayojanam . bahuc ucyate kalpaadaya.h api . tat ubhayam vacanaat bhavi.syati . na evam ;sakyam . akriyamaa.ne hi vibhaa.saagraha.ne anavakaa;sa.h bahuc kalpaadiin baadheta . kalpaadaya.h api anavakaa;saa.h . te vacanaat bhavi.syanti . saavakaa;saa.h kalpaadaya.h . ka.h avakaa;sa.h . ti:nantaani avakaa;sa.h . atha subgraha.nam kimartham . subantaat utpatti.h yathaa syaat . praatipadikaat maa bhuut iti . na etat asti prayojanam . na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa . yadi evam iha api na artha.h subgraha.nena . supa.h aatmana.h kyac iti . iha api na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa . ayam asti vi;se.sa.h . subantaat utpattau satyaam padasa;nj;naa siddhaa bhavati . praatipadikaat utpattau satyaam padasa;nj;naa na praapnoti . nanu ca praatipadikaat api utpattau satyaam padasa;nj;naa siddhaa . katham . aarabhyate na.h kye iti . tat ca ava;syam kartavyam subantaat utpattau niyamaartham . tat eva praatipadikaat utpattau satyaam vidhyartham bhavi.syati . idam tarhi prayojanam . subantaat utpatti.h yathaa syaat . ti:nantaat maa bhuut iti . etat api na asti prayojanam . :nyaappraatipadikaat iti vartate . ata.h uttaram pa.thati . bahuci subgraha.naat puurvatra ti:na.h vidhaanam . bahuci subgraha.nam kriyate puurvatra ti:na.h vidhi.h yathaa vij;naayeta . na etat asti prayojanam . prak.rtam ti:ngraha.nam anuvartate . kva prak.rtam . ati;saayane tamabi.s.thanau . ti:na.h ca iti . evam tarhi bahuci subgraha.nam puurvatra ti:na.h vidhaanaat . bahuci subgraha.nam kriyate . kim kaara.nam . puurvatra ti:na.h vidhaanaat . puurvatra ti:na.h ca iti anuvartate . tat iha api praapnoti . nanu ca ti:ngraha.nam nivarteta . ava;syam uttaraartham anuvartyam avyayasarvanaamnaam akac praak .te.h iti pacataki jalpataki iti evamartham . yadi subgraha.nam kriyate svara.h na sidhyati . bahupa.tava.h evam svara.h prasajyeta bahupa.tava.h iti ca i.syate . pa.thi.syati hi aacaarya.h cita.h saprak.rte.h bahvakajartham iti . svara.h katham . svara.h praatipadikatvaat . subluki k.rte praatipadikatvaat svara.h bhavi.syati . atha tugraha.nam kimartham . tugraha.nam nityapuurvaartham . tugraha.nam kriyate nityam puurva.h yathaa syaat . vibhaa.saa maa bhuut iti . na etat asti prayojanam . na vibhaa.saagraha.nena puurvam abhisambadhyate . kim tarhi . bahuc abhisambadhyate : vibhaa.saa bahuc bhavati iti . yadaa ca bhavati tadaa puurva.h bhavati . idam tarhi prayojanam . praak utpatte.h yat li:ngam vacanam ca tat utpanne api pratyaye yathaa syaat . bahugu.da.h draak.saa . bahutailam prasannaa . bahupaya.h yavaaguu.h iti . etat api na asti prayojanam . svaa.rthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . evam tarhi siddhe sati yat tugraha.nam karoti tat j;naapayati aacaarya.h svaarthikaa.h ativartante api li:ngavacanaani iti . kim etasya j;naapane prayojanam . gu.dakalpaa draak.saa , tailakalpaa prasannaa , payaskalpaa yavaaguu.h iti etat siddham bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 tamaadibhya.h kalpaadaya.h viprati.sedhena . tamaadibhya.h kalpaadaya.h bhavanti viprati.sedhena . tamaadiinaam avakaa;sa.h prakar.sasya vacanam ii.sadasamaapte.h avacanam . pa.tutara.h . pa.tutama.h . kalpaadiinaam ii.sadasamaapte.h vacanam prakar.sasya avacanam . pa.tukalpa.h . m.rdukalpa.h . ubhayavacane ubhayam praapnoti . pa.tukalpatara.h . m.rdukalpatara.h . kalpaadaya.h bhavanti viprati.sedhena . yadi evam ii.sadasamaapte.h prakar.se tamaadi.h pratyaya.h praapnoti prak.rte.h eva ca i.syate . tamaadi.h ii.satpradhaanaat . tamaadi.h ii.satpradhaanaat api bhavati . asya prakar.sa.h asti . tasya prakar.se bhavi.syati . kasya ca prakar.sa.h asti . prak.rte.h eva . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 kim ayam subantasya praak .te.h bhavati aahosvit :nyaappraatipadikasya . kuta.h sandeha.h . ubhayam prak.rtam . anyatarat ;sakyam vi;se.sayitum . kim ca ata.h . yadi subantasya yu.smakaabhi.h asmakaabhi.h yu.smakaasu asmakaasu yuvakayo.h aavakayo.h iti na sidhyati . atha praatipadikasya tvayakaa mayakaa tvayaki mayaki iti atra api praapnoti . astu subantasya . katham yu.smakaabhi.h asmakaabhi.h yu.smakaasu asmakaasu yuvakayo.h aavakayo.h iti . anokaarasakaarabhakaaraadau iti vaktavyam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 akacprakara.ne tuu.s.niima.h kaam . akacprakara.ne tuu.s.niima.h kaam vaktavya.h . aasitavyam kila tuu.s.niikaam etat pa;syata.h cintitam . ;siile ka.h malopa.h ca . ;siile ka.h malopa.h ca vaktavya.h . tuu.s.nii;siila.h . tuu.s.niika.h . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 iha bhinatti chinatti iti ;sanami k.rte ;sap praapnoti . bahuk.rtam bahubhuktam bahupiitam iti bahuci k.rte kalpaadaya.h praapnuvanti . uccakai.h niicakai.h akaci k.rte kaadaya.h praapnuvanti . nanu ca ;snambahujakaca.h apavaadaa.h te baadhakaa.h bhavi.syanti . ;snambahujakak.su naanaade;satvaat utsargaprati.sedha.h . ;snambahujakak.su naanaade;satvaat utsargaprati.sedha.h vaktavya.h . samaanade;sai.h apavaadai.h utsargaa.naam baadhanam bhavati . naanaade;satvaat na praapnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 kavidhe.h tamaadaya.h puurvaviprati.siddham . kavidhe.h tamaadaya.h bhavanti puurvaviprati.sedhena . kavidhe.h avakaa;sa.h kutsaadiinaam vacanam prakar.sasya avacanam . pa.tuka.h . m.rduka.h . tamaadiinaam avakaa;sa.h prakar.sasya vacanam kutsaadiinaam avacanam . pa.tutara.h . pa.tutama.h . ubhayavacane ubhayam praapnoti . pa.tutaraka.h . pa.tutamaka.h . tamaadaya.h bhavanti puurvaviprati.sedhena . kadaa cit chinnakataraadaya.h . kadaa cit chinnakataraadaya.h bhavanti viprati.sedhena . chinnakataram . chinnakatamam . ekade;sipradhaana.h ca samaasa.h . ekade;sipradhaana.h ca samaasa.h kavidhe.h bhavati puurvaviprati.sedhena . ardhapippalikaa . ardhako;saatakikaa . uttarapadaarthapradhaana.h ca sa;nj;naayaam kanvidhyartham . uttarapadaarthapradhaana.h ca samaasa.h kavidhe.h bhavati puurvaviprati.sedhena . kim prayojanam . sa;nj;naayaam kanvidhyartham . sa;nj;naayaam kan yathaa syaat . navagraamakam . navaraa.s.trakam . navanagarakam . kadaa cit dvandva.h . kadaa cit dvandva.h kavidhe.h bhavati puurvaviprati.sedhena . plak.sakanyagrodakau . plak.sanyagrodhakau iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 iha kutsitaka.h anukampitaka.h iti sva;sabdena uktatvaat tasya arthasya pratyaya.h na praapnoti . na e.sa.h do.sa.h . kutsitasya anukampaayaam bhavi.syati anukampitasya kutsaayaam . atha vaa svaartham abhidhaaya.h ;sabda.h nirapek.sa.h dravyam aaha samavetam . samavetasya ca vacane li:ngam vacanam vibhaktim ca . abhidhaaya taan vi;se.saan apek.samaa.na.h ca k.rtsnamaatmaanam priyakutsanaadi.su puna.h pravartate asau vibhaktyanta.h . katham puna.h idam vij;naayate : kutsitaadiinaam arthe iti aahosvit kutsitaadisamaanaadhikara.naat iti . ka.h ca atra vi;se.sa.h . kutsidaadiinaam arthe cet li:ngavacanaanupapatti.h . kutsidaadiinaam arthe cet li:ngavacanayo.h anupapatti.h . pa.tukam . pa.tukaa . pa.tuka.h . pa.tukau . pa.tukaa.h iti . eka.h ayam artha.h kutsitam naama . tasya ekatvaat ekavacanam eva praapnoti . asti tarhi kutsitaadisamaanaadhikara.naat iti . kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h yathaa .taabaadi.su . kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h bhavati yathaa .taabaadi.su . katham ca .taabaadi.su . uktam tatra striisamaanaadhikara.naat iti cet bhuutaadi.su atiprasa:nga.h iti . evam iha api kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h bhavati . idam gh.rtakam . idam tailakam . idam;sabdaat api praapnoti . siddham tu yena kutsitaadivacanam tadyuktaat svaarthe pratyayavidhaanaat . siddham etat . katham . yena kutsitaadaya.h arthaa.h gamyante tadyuktaat svaarthe pratyaya.h bhavati iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam kutsidaadiinaam arthe cet li:ngavacanaanupapatti.h iti . na e.sa.h do.sa.h . na ayam pratyayaartha.h . kim tarhi prak.rtyarthavi;se.sa.nam etat . kutsitaadi.su yat praatipadikam vartate tasmaat kaadaya.h bhavanti . kasmin arthe . svaarthe . svaa.rthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.3.83.1) P II.425.2 - 12 R IV.237 caturthyaat . caturthyaat lopa.h vaktavya.h . b.rhaspatidattaka.h . b.rhaspatika.h . prajaapatidattaka.h . prajaapatika.h . anajaadau ca . anajaadau ca lopa.h vaktavya.h . devadattaka.h . devaka.h . yaj;nadattaka.h . yaj;naka.h . lopa.h puurvapadasya ca . puurvapadasya ca lopa.h vaktavya.h . devadattaka.h . dattaka.h . yaj;nadattaka.h . dattaka.h . apratyaye tathaa eva i.s.ta.h . devadatta.h . datta.h . yaj;nadatta.h . datta.h . uvar.naat la.h ilasya ca . uvar.naat ilasya ca lopa.h vaktavya.h . bhaanudattaka.h . bhaanula.h . vasudattaka.h . vasula.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 atha .thaggraha.nam kimartham na ike k.rte ajaadau iti eva siddham . .thaggraha.nam uka.h dvitiiyatve kavidhaanaartham . .thaggraha.nam kriyate uka.h dvitiiyatve kavidhi.h yathaa syaat . vaayudattaka.h . vaayuka.h . pit.rdattaka.h . pit.rka.h . ajaadilak.sa.ne hi maathikaadivat prasa:nga.h . ajaadilak.sa.ne hi maathikaadivat prasajyeta . tat yatha mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h na bhavati evam iha api na syaat . dvitiiyaat aca.h lope sandhyak.saradvitiiyatve tadaade.h lopavacanam . dvitiiyaat aca.h lope kartavye sandhyak.saradvitiiyatve tadaade.h lopa.h vaktavya.h . laho.da.h . lahika.h . kaho.da.h . kahika.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 varu.naadiinaam ca t.rtiiyaat sa.h ca ak.rtasandhiinaam . varu.naadiinaam ca t.rtiiyaat lopa.h ucyate . sa.h ca ak.rtasandhiinaam vaktavya.h . suparyaa;siirdatta.h . suparika.h , supariya.h , suparila.h . iha .sa.da:nguli.h .sa.dika.h iti ajaadilope k.rte padasa;nj;naa na praapnoti . tatra ka.h do.sa.h . ja;stvam na syaat . .sa.dike ja;stve uktam . kim uktam . siddham aca.h sthaanivatvaat iti . yadi evam vaacikaadi.su padav.rttaprati.sedha.h . vaacikaadi.su padav.rttasya prati.sedha.h vaktavya.h . siddham ekaak.sarapuurvapadaanaam uttarapadalopavacanaat . siddham etat . katham . ekaak.sarapuurvapadaanaam uttarapadasya lopa.h vaktavya.h . iha api tarhi praapnoti . .sa.da:nguli.h . .sa.dika.h iti . .sa.sa.h .thaajaadivacanaat siddham . .sa.sa.h .thaajaadivacanaat siddham etat . (5.3.85 - 86) P II.426.18 - 21 R IV.340 kimartham imau ubhau arthau nirdi;syete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . na etayo.h aava;syaka.h samaave;sa.h . alpam gh.rtam . alpam tailam iti ucyate . na ka.h cit aaha hrasvam gh.rtam . hrasvam tailam iti . tathaa hrasva.h pa.ta.h . hrasva.h ;saa.taka.h iti ucyate . na ka.h cit aaha alpa.h pa.ta.h . alpa.h ;saa.taka.h iti . (5.3.88) P II.427.2 - 7 R IV.241 ku.tii;samii;su.n.daabhya.h pratyayasanniyogena pu.mvadbhaava.h . ku.tii;samii;su.n.daabhya.h pratyayasanniyogena pu.mvadbhaava.h vaktavya.h . ku.tii . ku.tiira.h . ;samii . ;samiira.h . ;su.n.daa . ;su.n.daara.h iti . kim puna.h kaara.nam na sidhyati . svaarthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . uktam vaa . kim uktam . svaa.rthikaa.h ativartante api li:ngavacanaani iti . (5.3.91) P II.427.9 - 13 R IV.241 vatsaadibhya.h tanutve kaar;sye prati.sedha.h . vatsaadibhya.h tanutve kaar;sye prati.sedha.h vaktavya.h . k.r;sa.h vatsa.h vatsatara.h iti maa bhuut iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . yasya gu.nasya hi bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tasmin gu.ne vaktavye pratyayena bhavitavyam . na ca kaar;syasya sadbhaavaat dravye vatsa;sabda.h . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 kimaadiinaam dvibahvarthe pratyayavidhaanaat upaadhyaanarthakyam . kimaadiinaam dvibahvarthe pratyayavidhaanaat upaadhigraha.nam anarthakam . kim kaara.nam . bahirdhaara.nam nirdhaara.nam . yaavataa dvayo.h ekasya eva bahirdhaara.nam bhavati . apara.h aaha : bahuunaam jatiparipra;sne .datamac iti atra bahugraha.nam anarthakam . kim kaara.nam . kim iti etat paripra;sne vartate paripra;sna.h ca anirj;naate anirj;naatam ca bahu.su . dvyekayo.h puna.h nirj;naatam . nirj;naatatvaat dvyekayo.h paripra;sna.h na . paripra;snaabhaavaat kim eva na asti . kuta.h pratyaya.h . (5.3.94) P II.428.6 - 9 R IV.242 - 243 praagvacanam kimartham . vibhaa.saa yathaa syaat . praagvacanaanarthakyam ca vibhaa.saaprakara.naat . praagvacanam anarthakam . kim kaara.nam . prak.rtaa mahaavibhaa.saa . taya eva siddham . (5.3.95) P II.428.11 - 15 R IV.243 avak.sepa.ne kan vidhiiyate kutsite ka.h . ka.h etayo.h arthayo.h vi;se.sa.h . avak.sepa.nam kara.nam kutsitam karma . avak.sepa.nam vai kutsitam kara.nam . tena yat kutysyate tat api kutsitam bhavati . tatra kutsitam iti eva siddham bhavati . evam tarhi yat parasya kutsaartham upaadiiyate tat iha udaahara.nam . vyaakara.nakena naama ayam garvita.h . yaaj;nikyena naama ayam garvita.h . yat svakutsaartham kutsaartham upaadiiyate tat tatra udaahara.nam . devadattaka.h . yaj;nadattaka.h . (5.3.98) P II.428.17 - 20 R IV.243 kimartham manu.sye lup ucyate na luk eva ucyeta . li:ngasiddhyartham lup manu.sye . li:ngasiddhyartham manu.sye lup ucyate . ca;ncaa iva ca;ncaa . vadhrikaa iva vadhrikaa . kharaku.tii iva kharaku.tii . kimartham manu.sye lup ucyate na luk eva ucyeta: 1.1.72.5 (5.3.99) P II.429.2 - 4 R IV.244 apa.nye iti ucyate . tatra idam na sidhyati . ;siva.h . skanda.h . vi;saakha.h iti . kim kaara.nam . mauryai.h hira.nyaa.rthibhi.h arcaa.h prakalpitaa.h . bhavet taasu na syaat . yaa.h tu etaa.h sampratipuujaarthaa.h taasu bhavi.syati . (5.3.106) P II.429.6 - 9 R IV.244 - 245 tat iti anena kim pratinirdi;syate . cha.h . katham puna.h samaasa.h naama chavi.saya.h syaat . evam tarhi ivaartha.h . yadi tarhi samaasa.h api ivaarthe pratyaya.h api samaasenoktatvaat pratyaya.h na praapnoti . evam tarhi dvau ivaarthau . katham . kaakaagamanam iva taalapatanam iva kaakataalam . kaakataalam iva kaakataaliiyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 a.na.h gotraat gotravacanam . a.na.h gotraat gotragraha.nam kartavyam . gotraat iti vaktavyam . iha maa bhuut . aabhijita.h muhuurta.h . aabhijita.h sthaaliipaaka.h iti . gotram iti ca vaktavyam . kim prayojanam . aabhijitaka.h . gotraa;sraya.h vu;n yathaa syaat . gotram iti ;sakyam akartum . katham aabhijitaka.h . gotraat ayam svaarthika.h gotram eva bhavati . (5.4.1) P II.430.2 - 4 R IV.247 paada;satagraha.nam anarthakam anyatra api dar;sanaat . paada;satagraha.nam anarthakam . kim kaara.nam . anyatra api dar;sanaat . anyatra api hi vun d.r;syate . dvimodikaam dadaati . (5.4.3) P II.430.6 - 7 R IV.247 kanprakara.ne ca;ncadbrhato.h upasa:nkhyaanam . kanprakara.ne ca;ncadbrhato.h upasa:nkhyaanam kartavyam . ca~catka.h . b.rhatka.h . (5.4.4) P II.430.9 - 16 R IV.247 - 248 anatyantagatau ktaantaat tamaadaya.h puurvaviprati.siddham . anatyantagatau ktaantaat tamaadaya.h bhavanti puurvaviprati.sedhena . anatyantagatau ktaantaat kan bhavati iti asya avakaa;sa.h anatyantagate.h vacanam prakar.sasya avacanam . bhinnakam . chinnakam . tamaadiinaam avakaa;sa.h prakar.sasya vacanam anatyantagate.h avacanam . pa.tutara.h . pa.tutama.h . ubhayavacane ubhayam praapnoti . bhinnatarakam . chinnatarakam . tamaadaya.h bhavanti puurvaviprati.sedhena . tadantaat ca svaarthe kanvacanam . tadantaat ca svaarthe kan vaktavya.h . bhinnatarakam . (5.4.5) P II.431.2 - 4 R IV.248 saamivacane prati.sedhaanarthakyam prak.rtyabhihitatvaat . saamivacane prati.sedha.h anarthaka.h . kim kaara.nam . prak.rtyabhihitatvaat . prak.rtyabhihita.h sa.h artha.h iti k.rtvaa kan na bhavi.syati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 adhyuttarapadaat pratyayavidhaanaanupapatti.h vigrahaabhaavaat . adhyuttarapadaat pratyayavidhe.h anupapatti.h . kim kaara.nam . vigrahaabhaavaat . vigrahapuurvikaa taddhitotpatti.h . na ca adhyuttarapadena vigraha.h d.r;syate . tasmaat tatra idam iti sadhiinar . tasmaat tatra idam iti sadhiinar pratyaya.h vaktavya.h . raajani idam raajaadhiinam . yadi sadhiinar kriyate sakaarasya itsa;nj;naa na praapnoti . iha ca ;sryadhiina.h bhrvadhiina.h iti a:ngasya iti iya:nuva:nau syaataam . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam adhyuttarapadaat pratyayavidhaanaanupapatti.h vigrahaabhaavaat iti . na e.sa.h do.sa.h . asti kaara.nam yena atra vigraha.h na bhavati . kim kaara.nam . nityapratyaya.h ayam . ke puna.h nityapratyayaa.h . tamaadaya.h praak kana.h ;nyaadaya.h praak vuna.h aamaadaya.h praak maya.ta.h b.rhatiijaatyantaa.h samaasaantaa.h ca iti . evam tarhi na ayam pratyayavidhi.h upaalabhyate . kim tarhi . prak.rti.h upaalabhyate . adhyuttarapadaa prak.rti.h na asti . kim kaara.nam . vigrahaabhaavaat . vigrahapuurvikaa samaasav.rtti.h . na ca adhinaa vigraha.h d.r;syate . evam tarhi bahuvriihi.h bhavi.syati . kim k.rtam bhavati . bhavati vai ka.h cit asvapadavigraha.h api bahuvriihi.h . tat yathaa ;sobhanam mukham asyaa.h sumukhii iti . na evam ;sakyam . iha hi mahadadhiinam iti aattvakapau prasajyeyaataam . evam tarhi avyayiibhaava.h bhavi.syati . evam api adhe.h puurvanipaata.h praapnoti . raajadantaadi.su paa.tha.h kari.syate . atha vaa saptamiisamaasa.h ayam . adhi.h ;sau.n.daadi.su pa.thyate . (5.4.8) P II.432.2 - 5 R IV.251 diggraha.nam kimartham . astriyaam iti iyati ucyamaane praaciinaa braahma.nii avaaciinaa ;sikhaa iti atra api prasajyeta . diggraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha striigraha.nam kimartham yaavataa dik;sabda.h striivi.saya.h eva . bhavati vai ka.h cit dik;sabda.h astriivi.saya.h api . tat yathaa praak praaciinam . pratyak pratiiciinam . ucak udiiciinam . (5.4.14) P II.432.7 - 10 R IV.252 striigraha.nam kimartham na svaarthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . evam tarhi siddhe sati yat striigraha.nam karoti tat j;naapayati aacaarya.h svaarthikaa.h ativartante api li:ngavacanaani . kim etasya j;naapane prayojanam . gu.dakalpaa draak.saa . tailakalpaa prasannaa payaskalpaa yavaaguu.h iti etat siddham bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 sak.rdaade;se abhyaav.rttigraha.nam nivartyam . kim prayojanam . puna.h puna.h aav.rtti.h abhyaav.rtti.h . na ca ekasya puna.h puna.h aav.rtti.h bhavati . atha kriyaagraha.nam anuvartate aahosvit na . kim ca artha.h anuv.rttyaa . baa.dham artha.h . iha maa bhuut : eka.h bhu:nkte iti . atha anuvartamaane api kriyaagraha.ne iha kasmaat na bhavati . eka.h paaka.h iti . puurvayo.h ca yogayo.h kasmaat na bhavati . dvau paakau . traya.h paakaa.h . catvaara.h paakaa.h . pa;nca paakaa.h . da;sa paakaa.h iti . na etat kriyaaga.nanam . kim tarhi . dravyaga.nanam etat . katham . k.rdabhihita.h bhaava.h dravyavat bhavati iti . iha api tarhi dravyaga.nanaat na praapnoti . sak.rt bhuktvaa . sak.rt bhoktum iti . puurvayo.h ca yogayo.h dvi.h bhuktvaa dvi.h boktum tri.h bhuktvaa tri.h bhoktum pa;ncak.rtvaa bhuktvaa pa;ncak.rtvaa bhoktum da;sak.rtvaa bhuktvaa da;sak.rtvaa bhoktum iti dravyaga.nanaan na praapnoti . yadi khalu api puna.h puna.h aav.rtti.h abhyaav.rtti.h dvi.h aav.rtte sak.rt iti syaat tri.h aav.rtte dvi.h iti . evam tarhi anuvartate abhyaav.rttigraha.nam na tu puna.h puna.h aav.rtti.h abhyaav.rtti.h . kim tarhi abhimuk.hii prav.rtti.h abhyaav.rtti.h . puurvaa ca pare prati abhimuk.hii pare ca puurvaam prati abhimukhyau . yat api ucyate anuvartamaane api kriyaagraha.ne iha kasmaat na bhavati . eka.h paaka.h iti . puurvayo.h ca yogayo.h kasmaat na bhavati . dvau paakau . traya.h paakaa.h . catvaara.h paakaa.h . pa;nca paakaa.h . da;sa paakaa.h iti parih.rtam etat . na etat kriyaaga.nanam . kim tarhi . dravyaga.nanam etat . katham . k.rdabhihita.h bhaava.h dravyavat bhavati iti . nanu ca uktam iha api tarhi dravyaga.nanaat na praapnoti . sak.rt bhuktvaa . sak.rt bhoktum iti . puurvayo.h ca yogayo.h dvi.h bhuktvaa dvi.h boktum tri.h bhuktvaa tri.h bhoktum pa;ncak.rtvaa bhuktvaa pa;ncak.rtvaa bhoktum da;sak.rtvaa bhuktvaa da;sak.rtvaa bhoktum iti dravyaga.nanaan na praapnoti . na e.sa.h do.sa.h . kriyaaga.nanaat bhavi.syati . katham . k.rdabhihita.h bhaava.h dravyavat api kriyaavat api bhavati . (5.4.24) P II.433.12 - 14 R IV.256 devataantaat iti ucyate . tata idam na sidhyati . pit.rdevatyam iti . kim kaara.nam . na hi lpitara.h devataa . na e.sa.h do.sa.h . dive.h ai;svaryakarma.na.h deva.h . tasmaat svaarthe tal . evam ca k.rtvaa devadevatyam api siddham bhavati . (5.4.27) P II.433.16 - 20 R IV.256 tali striili:ngavacanam . tali striili:ngam vaktavyam . devataa . kim puna.h kaara.nam na sidhyati . deva;sabda.h ayam pu.mli:nga.h svaarthika.h ca ayam . svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . uktam vaa . kim uktam . svaarthikaa.h ativartante api li:ngavacanaani iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 lohitaat li:ngabaadhanam vaa . lohitaat li:ngabaadhanam vaa iti vaktavyam . lohitika . lohinikaa . ak.sarasamuuhe chandasa.h upasa:nkhyaanam . ak.sarasamuuhe chandasa.h upasa:nkhyaanam kartavyam . o ;sraavaya iti caturak.saram . astu ;srau.sa.t iti caturak.saram . ye yajaamahe iti pa;ncaak.saram . yaja iti dvyak.saram . dvyak.sara.h va.sa.tkaara.h . e.sa.h vai saptada;saak.sara.h chandasya.h praj;naapati.h yaj;nam anu vihita.h . chandasi bahubhirvasavyairupasa:nkhyaanam . chandasi bahubhirvasavyairupasa:nkhyaanam . hastau p.r.nasva bahuvi.h vasavyai.h . agnirii;sevasavyasya . agnirii;sevasavyasya upasa:nkhyaanam kartavyam . uktam vaa . kim uktam . svaarthavij;naanaat siddham iti . apasya.h vasaanaa.h . apa.h vasaanaa.h . sve okye . sve oke . kavya.h asi havyasuudana . kavi.h asi . raudre.na aniikena kavyataayai . kavitayai . aamu.syaaya.nasya . amu.syaputrasya . k.semyasya ii;se . k.semasya ii;se . k.semyam adhyavasyati . k.semam adhyavasyati . aayu.h varcasyam . varca.h eva varcasyam . ni.skevalyam . ni.skevalam . ukthyam . uktham . janyam taabhi.h sajanyam taabhi.h . janam taabhi.h sajana.m taabhi.h . stomai.h janayaami navyam . navam . pra na.h navyebhi.h . navai.h . brahma puurvyam . paatha.h puurvyam . tanu.su puurvyam . puurvam . puurvyaaha.h . puurvaaha.h . puurvyaa.h vi;sa.h . puurvaa.h vi;sa.h . puurvyaasa.h . puurvaasa.h . sa.h pra puurvya.h . sa.h pra puurva.h . agnim vai puurvyam . puurvam . tam ju.sasva yavi.s.thya . yavi.s.tha . hotravaaham yavi.s.thyam . yavi.s.tham . tvam ha yat yavi.s.thya . yavi.s.tha . samaavat vasati samaavat g.rh.naati . samam vasati samam g.rh.naati . samaavat devayaj;ne hastau . samam . samaavat viiryaavahaani . samaani . samaavat vIryaa.ni karoti . samaani . u iivate u lokam . ya.h iivate brahma.ne . ya.h iyate . navasya nuutnaptanakhaa.h ca . navasya nuu iti ayam aade;sa.h vaktavya.h tnaptanakhaa.h ca pratyayaa.h vaktavyaa.h . nuutnam . nuutanam . naviinam . na.h ca puraa.ne praat . na.h ca puraa.ne praat vaktavya.h tnaptanakhaa.h ca pratyayaa.h vaktavyaa.h . pra.nam . pratnam . pratanam . prii.nam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 tat iti anena kim pratinirdi;syate . vaak eva . yat eva vaacaa vyavahiryate tat karma.naa kriyate . a.nprakara.ne kulaalavaru.dani.saadaca.n.daalaamitrebhya.h chandasi . a.nprakara.ne kulaalavaru.dani.saadaca.n.daalaamitrebhya.h chandasi upasa:nkhyaanam kartavyam . kaulaala.h . vaa.ru.da.h . nai.saada.h . caa.n.daala.h . aamitra.h . bhaagaruupanaamabhya.h dheya.h . bhaagaruupanaamabhya.h dheya.h vaktavya.h . bhaagadheyam . ruupadheyam . naamadheyam . mitraat chandasi . mitraat chandasi dheya.h vaktavya.h . mitradheye yatasva . a.n amitraat ca . a.n amitraat ca iti vaktavyam . maitra.h . aamitra.h . saannaayyaanujaavaraanu.suukacaatu.spraa;syaraak.soghnavaiyaatavaik.rtavaarivask.rtaagraaya.naagrahaaya.nasaantapanaani nipaatnyante . saannaayyam . aanujaavara.h . aanu.suuka.h . caatu.spraa;sya.h . raak.soghna.h . vaiyaata.h . vaik.rta.h . vaarivask.rta.h . aagraaya.na.h . aagrahaaya.na.h . saantapana.h . agniidhrasaadhaara.naat a;n . agniidhrasaadhaara.naat a;n vaktavya.h . aagniidhram . saadhaara.nam . ayavasamarudbhyaam chandasi . ayavasamarudbhyaam chandasi a;n vaktavya.h . aayavase vardhante . maarutam ;sardha.h . navasuuramartayavi.s.thebhya.h yat . navasuuramartayavi.s.thebhya.h yat vaktavya.h . navya.h . suurya.h . martya.h . yavi.sthya.h . k.semaat ya.h . k.semaat ya.h vaktavya.h . k.semya.h ti.s.than pratara.na.h suviira.h . (5.4.42) P II.436.6 - 9 R IV.260 - 261 bahvalpaarthaat ma:ngalavacanam [R: ma:ngalaama:ngalavacanam] . bahvalpaarthaat ma:ngalavacanam [ma:ngalaama:ngalavacanam ] kartavyam . bahu;sa.h dehi . ani.s.te.su ;sraaddhaadi.su maa bhuut . i.s.te.su praa;sitraadi.su yathaa syaat . alpa;sa.h dehi . i.s.te.su praa;sitraadi.su maa bhuut . ani.s.te.su ;sraaddhaadi.su yathaa syaat . (5.4.44) P II.436.11 - 12 R IV.261 tasiprakara.ne aadyaadibhya.h upasa:nkhyaanam . tasiprakara.ne aadyaadibhya.h upasa:nkhyaanam kartavyam . aadita.h . madhyata.h . antata.h . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 cvividhau abhuutatadbhaavagraha.nam . cvividhau abhuutatadbhaavagraha.nam kartavyam . iha maa bhuut . sampadyante yavaa.h . sampadyante ;saalaya.h iti . atha kriyamaa.ne api vaa abhuutatadbhaavagraha.ne iha kasmaat na bhavati . sampadyante asmin k.setra ;saalaya.h iti . prak.rtivivak.saagraha.nam ca . prak.rtivivak.saagraha.nam ca kartavyam . samiipaadibhya.h upasa:nkhyaanam . samiipaadibhya.h upasa:nkhyaanam kartavyam . samiipii bhavati . abhyaa;sii bhavati . antikii bhavati . kim puna.h kaara.nam na sidhyati . na hi asamiipam samiipam bhavati . kim tarhi . asamiipastham samiipastham bhavati . tat tarhi vaktavyam . na vaktavyam . taatsthyaat taacchabdyam bhavi.syati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 kimartha.h cakaara.h . svaraartha.h . cita.h anta.h udaattat.h bhavati iti udaattatvam yathaa syaat . na etat asti prayojanam . ekaac ayam . tatra na artha.h svaraarthena cakaare.na anubandhena . pratyayasvare.na eva siddham . ata.h uttaram pa.thati . .daaci citkara.nam vi;se.sa.naartham . .daaci citkara.nam kriyate vi;se.sa.naartham . kva vi;se.sa.naa.rthena artha.h . lohitaadi.daajbhya.h kya.s iti . .daa iti hi ucyamaane i.daa ata.h api prasajyeta . arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . iha tarhi praapnoti . naabhaa p.rthivyaa.h nihita.h davidyutat . tasmaat cakaara.h kartavya.h . (5.4.67) P II.437.14 R IV.263 bhadraat ca iti vaktavyam . bhadraa karoti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 antagraha.nam kimartham . anta.h yathaa syaat . na eatat asti prayojanam . pratyayparatvena api etat siddham . idam tarhi prayojanam . tadgraha.nena graha.nam yathaa syaat . kaani puna.h tadgraha.nasya prayojanaani . prayojanam avyayiibhaavadvigudvandvatatpuru.sabahuvriihisa;nj;naa.h . avyayiibhaava.h prayojanam . pratiraajam . uparaajam . avyayiibhaava.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . na etat asti prayojanam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya . idam tarhi prayojanam . na avyayiibhaavaat ata.h am tu apa;ncamyaa.h iti e.sa.h vidhi.h yathaa syaat . avyayiibhaava . dvigu . dvigusa;nj;naa ca prayojanam . pa;ncagavam . da;sagavam . dvigu.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . na etat asti prayojanam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya . idam tarhi prayojanam . dvipurii . tripurii . dvigo.h akaaraantaat iti iikaara.h yathaa syaat . etat api na asti prayojanam . pura;sabda.h ayam akaaraanta.h . tena samaasa.h bhavi.syati . aata.h ca akaaraanta.h iti aaha . k.seme subhik.se k.rtasa;ncayaani puraa.ni vinayanti kopam iti . idam tarhi prayojanam . dvidhurii tridhurii . dvigo.h akaaraantaat iti :niip yathaa syaat . dvigu . dvandva . dvandvasa;nj;naa ca prayojanam . vaaktvacam . sraktvacam . dvandva.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . na etat asti prayojanam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya . idam tarhi prayojanam . idam tarhi prayojanam . ko;sa.h ca ni.sat ca ko;sani.sadam . ko;sani.sadinii . dvandvopataapagarhyaat praa.nisthaat ini.h iti ini.h yathaa syaat . dvandva . tatpuru.sa . tatpuru.sasa;nj;naa ca prayojanam . paramadhuraa uttamadhuraa . paravat li:ngam dvandvatatpuru.sayo.h iti paravalli:ngataa yathaa syaat . na etat asti prayjonam . uttarapadaarthapradhaana.h tatpuru.sa.h . idam tarhi prayojanam . ardhadhuraa . etat api na asti prayojanam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya . idam tarhi prayojanam . idam tarhi . nirdhura.h . avyayam tatpuru.se prak.rtisvaram bhavati iti e.sa.h svara.h yathaa syaat . tatpuru.sa . bahuvriihi . bahuvriihisa;nj;naa ca prayojanam . uccadhura.h . niicadhura.h . bahuvriihau prak.rtyaa puurvapadam bhavati iti e.sa.h svara.h yathaa syaat . (5.4.69.1) P II.438.23 - 26 R II.265 idam viprati.siddham . ka.h prati.sedha.h . pariga.nitaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate na ca tatra kaa cit puujanaantaa prak.rti.h nirdi;syate . na etat viprati.siddham . na evam vij;naayate . yaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate na cet taa.h puujanaantaa.h bhavanti iti . katham tarhi . na cet taa.h puujanaat paraa.h bhavanti iti . (5.4.69.2) P II.439.1 - 5 R IV.265 puujaayaam svatigraha.nam . puujaayaam svatigraha.nam kartavyam . suraajaa . atiraajaa . kva maa bhuut . paramagava.h . uttamagava.h . praagbahuvriihigraha.nam ca . praagbahuvriihigraha.nam ca kartavyam . iha maa bhuut . svak.sa.h . atyak.sa.h iti . (5.4.70) P II.439.7 - 8 R IV.266 k.sepe iti kimartham . kasya raajaa ki.mraajaa . k.sepe iti ;sakyam akartum . kasmaat na bhavati kasya raajaa ki.mraajaa iti . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (5.4.73) P II.439.10 - 17 R IV.266 .dacprakara.ne sa:nkhyaayaa.h tatpuru.sasya upasa:nkhyaanam nistri.m;saadyartham . .dacprakara.ne sa:nkhyaayaa.h tatpuru.sasya upasa:nkhyaanam kartavyam . kim prayojanam . nistri.m;saadyartham . nistri.m;saani var.saa.ni . ni;scatvaari.m;saani var.saa.ni . anyatra adhikalopaat . anyatra adhikalopaat iti vaktavyam . iha maa bhuut . ekaadhikaa vi.m;sati.h ekavi.m;sati.h . dvyadhikaa vi.m;sati.h dvaavi.m;sati.h . avyayaade.h iti vaktavyam . iha maa bhuut . gotri.m;sat . gocatvaari.m;sat iti . tat tarhi vaktavyam . yadi api etat ucyate atha vaa etarhi anyatra adhikalopaat iti etat na kriyate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 anak.se iti katham idam vij;naayate . na cet ak.sadhuuranta.h samaasa.h iti aahosvit na cet ak.sa.h samaasaartha.h iti . kim ca ata.h . yadi vij;naayate na cet ak.sadhuuranta.h samaasa.h iti siddham ak.sasya dhuu.h ak.sadhuu.h iti . idam tu na sidhyati . d.r.dhadhuu.h ayam ak.sa.h . astu tarhi na cet ak.sa.h samaasaartha.h iti . siddham d.r.dhadhuu.h ak.sa.h iti . idam tu na sidhyati . ak.sasya dhuu.h ak.sadhuu.h iti . evam tarhi na evam vij;naayate na cet ak.sadhuuranta.h samaasa.h iti na api na cet ak.sa.h samaasaartha.h iti . katham tarhi . na cet ak.sasya dhuu.h iti . evam ca k.rtvaa na api na cet ak.sadhuuranta.h samaasa.h iti vij;naayate na api na cet ak.sa.h samaasaartha.h iti . atha ca ubhayo.h na bhavati . (5.4.76) P II.440.7 - 8 R IV.267 adar;sanaat iti ucyate . tatra idam na sidhyati . kavaraak.sam . adar;sanaat iti ;sakyam akartum . katham braahma.nak.si k.satriyaak.si . apraa.nya:ngaat iti vaktavyam . (5.4.77) P II.440.13 - 23 R IV.268 aadyaa.h traya.h bahuvriihaya.h . adra.s.taa catur.naam acatura.h . vidra.s.taa catur.naam vicatura.h . sudra.s.taa catur.naam sucatura.h . tata.h pare ekaada;sa dvandvaa.h . striipu.msa dhenvana.duha .rksaama vaa:nmanasa ak.sibhruva daaragava uurva.s.thiiva pada.s.thiiva naktandiva raatrindiva ahardiva . tata.h avyayiibhaava.h . saha rajasaa sarajasam . tata.h tatpuru.sa.h . ni;sritam ;sreya.h ni.h;sreyasam . tata.h .sa.s.thiisamaasa.h . puru.sasya aayu.h puru.saayu.sam . tata.h dviguu . dve aayu.sii dvyaayu.sam . trii.ni aayuu.m.si tryaayu.sam . tata.h dvandva.h . .rk ca yaju.h ca rgyaju.sam . jaataadaya.h uk.saantaa.h samaanaadhikara.naa.h . jaata.h uk.saa jaatok.sa.h . mahaan uk.saa mahok.sa.h . v.rddha.h uk.saa v.rddhok.sa.h . tata.h avyayiibhaava.h . ;suna.h samiipam upa;sunam . tata.h saptamiisamaasa.h go.s.the ;svaa go.s.tha;sva.h . catura.h acprakara.ne tryupaabhyaam upasa:nkhyaanam . catura.h acprakara.ne tryupaabhyaam upasa:nkhyaanam kartavyam . tricaturaa.h . upacaturaa.h . (5.4.78) P II.441.2 R IV.268 palyaraajabhyaam ca iti vaktavyam . palyavarcasam . raajavarcasam . (5.4.87) P II.441.4 - 6 R IV.268 ahargraha.nam dvandvaartham . ahargraha.nam dvandvaartham dra.s.tavyam . kim ucyate dvandvaartham iti na puna.h tatpuru.saartham api syaat . tatpuru.saabhaavaat . na hi raatryanta.h aharaadi.h tatpuru.sa.h asti . (5.4.88) P II.441.8 - 10 R IV.269 ahna.h ahnavacanaanarthakyam ca ahna.h .takho.h niyamavacanaat . ahna.h ahnavacanam anarthakam . kim kaara.nam . ahna.h .takho.h niyamavacanaat . ahna.h .takho.h eva iti etat niyamaartham bhavi.syati . (5.4.103) P II.441.12 - 13 R IV.268 anasantaat napu.msakaat chandasi vaa iti vaktavyam . brahmasaamam . brahmasaama . devacchandasam . devacchanda.h . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 kimartham .sac pratyayaantaram vidhiiyate na .tac prak.rta.h sa.h anuvarti.syate . ata.h uttaram pa.thati . .saci pratyayaantarakara.nam anantodaattaartham . .saci pratyayaantaram kriyate . kim prayojanam . anantodaattaartham . anantodaattaa.h prayojayanti . cakrasaktham . cakrasakthii . (5.4.115) P II.442.5 - 7 R IV.270 kimartham muurdhna.h .sa pratyayaantaram vidhiiyate na .sac prak.rta.h sa.h anuvarti.syate . muurdhna.h ca .savacanam . kim . anantodaattaartham iti eva . dvimuurdha.h . trimuurdha.h . (5.4.116) P II.442.9 - 20 R IV.271 api pradhaanapuura.niigraha.nam . api pradhaanapuura.niigraha.nam kartavyam . pradhaanam yaa puura.nii iti vaktavyam . iha maa bhuut . kalyaa.nii pa;ncamii asya pak.sasya kalyaa.napa;ncamiika.h pak.sa.h . atha iha katham bhavitavyam . kalyaa.nii pa;ncamii asaam raatrii.naam iti . kalyaa.niipa;ncamaa.h raatraya.h iti bhavitavyam . ratraya.h atra pradhaanam . netu.h nak.satre upasa:nkhyaanam . netu.h nak.satre upasa:nkhyaanam kartavyam . pu.syanetraa.h . m.rganetraa.h . chandasi ca . chandasi ca netu.h upasa:nkhyaanam kartavyam . b.rhaspatinetraa.h . somanetraa.h . maasaat bh.rtipratyayapuurvapadaat .thajvidhi.h . maasaat bh.rtipratyayapuurvapadaat .thac vidheya.h . pa;ncakamaasika.h . .sa.tkamaasika.h . da;sakamaasika.h . (5.4.118) P II.443.2 - 3 R IV.272 kharakhuraabhyaam ca nas vaktavya.h . khara.naa.h . khura.naa.h . ;sitinaa.h arcanaa.h ahinaa.h iti naigamaa.h . ;sitinaa.h arcanaa.h ahinaa.h . (5.4.119) P II.443.5 R IV.272 ve.h gra.h vaktavya.h . vigra.h . (5.4.131) P II.443.7 - 8 R IV.272 uudhasa.h ana:ni striigraha.nam . uudhasa.h ana:ni striigraha.nam kartavyam iha maa bhuut . mahodhaa.h parjanya.h iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 gandhasya ittve tadekaantagraha.nam . gandhasya ittve tadekaantagraha.nam kartavyam iha maa bhuut . ;sobhanaa.h gandhaa.h asya sugandha.h aapa.nika.h iti . atha anulipte katham bhavitavyam . yadi taavat yat anugatam tat abhisamiik.sitam sugandhi.h iti bhavitavyam . atha yat pravi;siir.nam sugandha.h iti bhavitavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 ;se.saat iti ucyate . ka.h ;se.sa.h naama . yaabhya.h prak.rtibhya.h samaasaanta.h ni vidhiiyate sa.h ;se.sa.h . kimartham puna.h ;se.sagraha.nam kriyate . yaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate taabhya.h maa bhuut iti . na etat asti prayojanam . ye pratipadam vidhiiyante te tatra baadhakaa.h bhavi.syanti . anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti saavakaa;saa.h ca samaasaantaa.h . ka.h avakaa;sa.h . vibhaa.saa kap . yadaa na kap sa.h avakaa;sa.h . kapa.h prasa:nge ubhayam praapnoti . paratvaat kap praapnoti . tasmaat ;se.sagraha.nam kartavyam . kim puna.h idam ;se.sagraha.nam kabapek.sam yasmaat bahuvriihe.h kap iti aahosvit samaasaantaapek.sam yasmaat bahuvriihe.h samaasaanta.h na vihita.h iti . kim ca ata.h . yadi vij;naayate kabapek.sam an.rca.h bahv.rca.h iti atra api praapnoti . atha samaasaantaapek.sam an.rkkam bahv.rkkam suuktam iti na sidhyati . astu kabapek.sam . katham an.rca.h bahv.rca.h iti . vi;se.se etat vaktavyam . an.rca.h maa.nave bahv.rca.h cara.na;saakhaayaam iti . idam tarhi uudhasa.h ana:ni striigraha.nam coditam . tasmin kriyamaa.ne api praapnoti . evam tarhi na eva kabapek.sam ;se.sagraha.nam na api samaasaantaapek.sam . kim tarhi anantara.h ya.h bahuvriihyadhikaara.h sa.h apek.syate . anantare bahuvriihyadhikaare yasmaat bahuvriihe.h samaasaanta.h na vihita.h iti . katham an.rca.h bahv.rca.h iti . vaktavyam eva an.rca.h maa.nave bahv.rca.h cara.na;saakhaayaam iti . (5.4.156) P II.444.13 - 17 R IV.275 - 276 iiyasa.h upasarjanadiirghatvam ca . iiyasa.h upasarjanadiirghatvam ca vaktavyam . bahvya.h ;sreyasya.h asya bahu;sreyasii . vidyamaana;sreyasii . pu.mvadvacanaat siddham . pu.mvadbhaava.h atra bhavati iiyasa.h bahuvriihau pu.mvadvacanam iti .