(5.1.1) P II.336.2 - 23 R IV.3 - 6 {1/42} praagvacanam kimartham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {2/42} praagvacane uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {3/42} kim uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {4/42} tatra taavat uktam praagvacanam sak.rdvidhaanaartham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {5/42} adhikaaraat siddham iti cet apavaadavi.saye a.nprasa:nga.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {6/42} iha api praagvacanam kriyate sak.rdvidhaanaartham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {7/42} sak.rt vihita.h pratyaya.h vihita.h yathaa syaat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {8/42} yoge yoge tasya graha.nam maa kaar.sam iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {9/42} na etat asti prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {10/42} adhikaaraat api etat siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {11/42} adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {12/42} adhikaaraat siddham iti cet apavaadavi.saye chaprasa:nga.h . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {13/42} adhikaaraat siddham iti cet apavaadavi.saye cha.h praapnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {14/42} ugavaadibhya.h yat cha.h ca iti cha.h api praapnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {15/42} tasmaat praagvacanam kartavyam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {16/42} atha kriymaa.ne api praagvacane katham idam vij;naayate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {17/42} praak kriitaat yaa.h prak.rtaya.h aahosvit praak kriitaat ye arthaa.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {18/42} kim ca ata.h . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {19/42} yadi vij;naayate praak kriitaat yaa.h prak.rtaya.h iti sa.h eva do.sa.h apavaadavi.saye api chaprasa:nga.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {20/42} atha vij;naayate praak kriitaat ye arthaa.h iti na do.sa.h bhavati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {21/42} samaane arthe prak.rtivi;se.saat utpadyamaana.h yat cham baadhi.syate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {22/42} yathaa na do.sa.h tathaa astu . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {23/42} praak kriitaat ye arthaa.h iti vij;naayate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {24/42} kuta.h etat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {25/42} tathaa hi ayam praadhaanyena artham pratinirdi;sati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {26/42} itarathaa hi bahvya.h tatra prak.rtaya.h pa.thyante . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {27/42} tata.h yaam kaam cit evam prak.rtim avadhitvena upaadadiita . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {28/42} atha vaa puna.h astu praak kriitaat yaa.h prak.rtaya.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {29/42} nanu ca uktam apavaadavi.saye api chaprasa:nga.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {30/42} na vaa kva cit vaavacanaat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {31/42} na vaa e.sa.h do.sa.h . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {32/42} kim kaara.nam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {33/42} kva cit vaavacanaat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {34/42} yat ayam kvac vaavacanam karoti vibhaa.saa havirapuupaadibhya.h iti tat j;naapayati na apavaadavi.saye cha.h bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {35/42} yadi evam na artha.h praagvacanena . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {36/42} adhikaaraat siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {37/42} nanu ca uktam adhikaaraat siddham iti cet apavaadavi.saye chaprasa:nga.h iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {38/42} parih.rtam etat .na vaa kva cit vaavacanaat iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {39/42} atha kimartham iyaan avadhi.h g.rhyate na praak .tha;na.h iti eva ucyeta . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {40/42} etat j;naapayati aacaarya.h arthe.su ayam bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {41/42} kim etasya j;naapane prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {42/42} samaane arthe prak.rtivi;se.saat utpadyamaana.h yat cham baadhate . . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {1/39} ya;n;nyau a;na.h puurvaviprati.siddham sana:nguupaanahau prayojanam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {2/39} ya;n;nyau bhavata.h a;na.h puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {3/39} kim prayojanam .sana:nguupaanahau prayojanam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {4/39} yata.h avakaa;sa.h ;sa:nkavyam daaru picavya.h kaarpaasa.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {5/39} a;na.h avakaa;sa.h vaardhram vaaratram . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {6/39} sana:ngu.h naama carmavikaara.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {7/39} tasmaat ubhayam praapnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {8/39} sana:ngavyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {9/39} ;nyasya avakaa;sa.h aupaanahyam daaru . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {10/39} a;na.h sa.h eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {11/39} upaanat naama carmavikaara.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {12/39} tasmaat ubhayam praapnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {13/39} aupaanahyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {14/39} .dha;n ca . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {15/39} .dha;n ca bhavati a;na.h puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {16/39} .dha;na.h avakaa;sa.h chaadi.seyam t.r.nam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {17/39} a;na.h sa.h eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {18/39} chadi.h naam carmavikaara.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {19/39} tasmaat ubhayam praapnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {20/39} chaadi.seyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {21/39} .dha;n bhavati puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {22/39} havirapuupaadibhya.h vibhaa.saayaa.h yat . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {23/39} havirapuupaadibhya.h vibhaa.saayaa.h yat bhavati puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {24/39} havirapuupaadibhya.h vibhaa.saayaa.h avakaa;sa.h aamik.syam aamik.siiyam puro.daa;syam puro.daa;siiyam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {25/39} yata.h sa.h eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {26/39} iha ubhayam praapnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {27/39} caravyaa.h ta.n.dulaa.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {28/39} yat bhavati puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {29/39} annavikaarebhya.h ca . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {30/39} annavikaarebhya.h ca vibhaa.saayaa.h yat bhavati puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {31/39} annavikaarebhya.h ca vibhaa.saayaa.h avakaa;sa.h suryaa.h suriiyaa.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {32/39} yata.h sa.h eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {33/39} iha ubhayam praapnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {34/39} saktavyaa.h dhaanaa.h iti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {35/39} yat bhavati puurvaviprati.sedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {36/39} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {37/39} na vaktavya.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {38/39} i.s.tavaacii para;sabda.h . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {39/39} viprati.sedhe param yat i.s.tam tat bhavati iti . . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {1/36} ayam naabhi;sabda.h gavaadi.su pa.thyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {2/36} tatra eva ucyate naabhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {3/36} tatra codyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {4/36} naabhe.h nabhabhaave pratyayaanupapatti.h prak.rtyabhaavaat . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {5/36} naabhe.h nabhabhaave pratyayaanupapatti.h . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {6/36} kim kaara.nam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {7/36} prak.rtyabhaavaat . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {8/36} vik.rte.h prak.rtau abhidheyaayaam pratyayena bhavitavyam na ca naabhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {9/36} yat eva hi tanma.n.dalacakraa.naam ma.n.dalacakram tat nabhyam iti ucyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {10/36} siddham tu ;saakhaadi.su vacanaat hrasvatvam ca . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {11/36} siddham etat . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {12/36} katham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {13/36} ;saakhaadi.su naabhi;sabda.h pa.thitavya.h hrasvatvam ca vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {14/36} naabhi.h iva nabhyam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {15/36} ka.h puna.h iha upamaartha.h . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {16/36} yat tat ak.sadhaara.nam parivartanam vaa . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {17/36} apara.h aaha : yat tat a;njanopaa;njanam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {18/36} na tarhi idaaniim idam vaktavyam naabhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {19/36} vaktavyam ca . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {20/36} kim prayojanam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {21/36} yaani etaani aravanti cakraa.ni tadartham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {22/36} tatra naabhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {23/36} yaani ca api anaravanti cakraa.ni tadartham api idam vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {24/36} d.r;syate hi samudaayaat avayavasya p.rthaktvam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {25/36} tat yathaa vaark.sii ;saakhaa iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {26/36} gu.naantarayogaat ca vikaara;sabda.h d.r;syate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {27/36} tat yathaa vaibhiitaka.h yuupa.h khaadiram ca.saalam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {28/36} tatra avayavasamudaaye v.rtti.h bhavi.syati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {29/36} atha ya.h nabhyaartha.h v.rk.sa.h katham tatra bhavitavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {30/36} nabhya.h v.rk.sa.h nabhyaa ;si.m;sipaa iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {31/36} nabhyaat tu lugvacanam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {32/36} nabhyaat tu luk vaktavya.h . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {33/36} sa.h tarhi vaktavya.h . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {34/36} na vaktavya.h . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {35/36} taadarthyaat taacchabdyam bhavi.syati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {36/36} nabhyaartha.h nabhya.h iti . . (5.1.3) P II.338.17 - 21 R IV.10 {1/10} ayam yoga.h ;sakya.h avaktum . (5.1.3) P II.338.17 - 21 R IV.10 {2/10} katham a;siiti;satam kambalyam iti . (5.1.3) P II.338.17 - 21 R IV.10 {3/10} nipaatanaat etat siddham . (5.1.3) P II.338.17 - 21 R IV.10 {4/10} kim nipaatanam . (5.1.3) P II.338.17 - 21 R IV.10 {5/10} aparimaa.navistaacitakambalebhya.h na taddhitaluki iti . (5.1.3) P II.338.17 - 21 R IV.10 {6/10} idam tarhi prayojanam sa;nj;naayaam iti vak.syaami iti . (5.1.3) P II.338.17 - 21 R IV.10 {7/10} iha maa bhuut . (5.1.3) P II.338.17 - 21 R IV.10 {8/10} kambaliiyaa.h uur.naa.h . (5.1.3) P II.338.17 - 21 R IV.10 {9/10} etat api na asti prayojanam . (5.1.3) P II.338.17 - 21 R IV.10 {10/10} parimaa.naparyudaasena paryudaase praapte tatra kambalagraha.nam kriyate parimaa.naartham parimaa.nam ca sa;nj;naa eva . . (5.1.4) P II.338.23 - 339.2 {1/7} kim iyam praapte vibhaa.saa aahosvit apraapte . (5.1.4) P II.338.23 - 339.2 {2/7} katham ca praapte katham vaa apraapte . (5.1.4) P II.338.23 - 339.2 {3/7} uvar.naantaat iti vaa nitye praapte anyatra vaa apraapte . (5.1.4) P II.338.23 - 339.2 {4/7} havirapuupaadibhya.h apraapte . (5.1.4) P II.338.23 - 339.2 {5/7} havirapuupaadibhya.h apraapte vibhaa.saa . (5.1.4) P II.338.23 - 339.2 {6/7} praapte nitya.h vidhi.h . (5.1.4) P II.338.23 - 339.2 {7/7} caravyaa.h ta.n.dulaa.h . . (5.1.6) P II.339.4 - 5 R IV.11 {1/3} yatprakara.ne rathaat ca . (5.1.6) P II.339.4 - 5 R IV.11 {2/3} yatprakara.ne rathaat ca upasa:nkhyaanam . (5.1.6) P II.339.4 - 5 R IV.11 {3/3} rathaaya hitaa rathyaa . . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {1/22} v.r.sa;sabda.h ayam akaaraanta.h g.rhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {2/22} v.r.san;sabda.h api nakaaraanta.h asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {3/22} tasya upasa:nkhyaanam kartavyam v.r.sa;sabda.h ca aade;sa.h vaktavya.h v.r.s.ne hitam iti vig.rhya v.r.syam iti eva yathaa syaat . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {4/22} tathaa brahman;sabda.h nakaaraanta.h g.rhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {5/22} braahma.na;sabda.h ca akaaraanta.h asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {6/22} tasya upasa:nkhyaanam kartavyam brahman;sabda.h ca aade;sa.h vaktavya.h braahma.nebhya.h hitam iti vig.rhya brahma.nyam iti eva yathaa syaat . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {7/22} tat tarhi vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {8/22} na vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {9/22} samaanaarthau etau v.r.sa;sabda.h v.r.san;sabda.h ca brahman;sabda.h braahma.na;sabda.h ca . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {10/22} aata.h ca samaanaarthau . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {11/22} evam hi aaha . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {12/22} kuta.h nu carasi brahman . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {13/22} kuta.h nu carasi braahma.na iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {14/22} tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {15/22} tat yathaa . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {16/22} ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati aavikam iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {17/22} evam iha api v.r.saaya hitam iti vig.rhya v.r.syam iti bhavi.syati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {18/22} v.r.s.ne hitam iti vig.rhya vaakyam eva . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {19/22} tathaa brahma.ne hitam iti vig.rhya brahma.nyam iti bhavi.syati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {20/22} braahma.nebhya.h hitam iti vig.rhya vaakyam eva bhavi.syati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {21/22} trai;sabdyam ca iha saadhyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {22/22} tat ca evam sati siddham bhavati . . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {1/36} bhogottarapadaat khavidhaane anirde;sa.h puurvapadaarthahitatvaat . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {2/36} bhogottarapadaat khavidhaane anirde;sa.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {3/36} agamaka.h nirde;sa.h anirde;sa.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {4/36} kim kaara.nam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {5/36} puurvapadaarthahitatvaat . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {6/36} uttarapadaarthapradhaana.h tatpuru.sa.h puurvapadaarthapradhaane ca pratyaya.h i.syate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {7/36} pit.rbhogaaya hite praapnoti pitre ca eva hite i.syate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {8/36} evam tarhi bhogiinarpratyaya.h vij;naasyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {9/36} bhogiinar iti cet vaavacanam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {10/36} bhogiinar iti yadi pratyaya.h vidhiiyate vaavacanam kartavyam maatriiya.h pitriiya.h iti api yathaa syaat . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {11/36} raajaacaaryaabhyaam nityam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {12/36} raajaacaaryaabhyaam nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {13/36} raajabhogiina.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {14/36} aacaaryaat a.natvam ca . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {15/36} aacaaryabhogiina.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {16/36} kim bhogiinarpratyaya.h vidhiiyate iti ata.h raajaacaaryaabhyaam nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {17/36} na iti aaha . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {18/36} sarvathaa raajaacaaryaabhyaam nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {19/36} iha ca graama.nibhogiina.h senaanibhogiina.h iti uttarapade iti hrasvatvam na praapnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {20/36} iha ca abbhogina.h iti apa.h bhi iti tatvam praapnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {21/36} suutram ca bhidyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {22/36} yathaanyaasam eva astu . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {23/36} nanu ca uktam bhogottarapadaat khavidhaane anirde;sa.h puurvapadaarthahitatvaat iti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {24/36} na e.sa.h do.sa.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {25/36} ayam bhoga;sabda.h asti eva dravyapadaarthaka.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {26/36} tat yathaa bhogavaan ayam de;sa.h iti ucyate yasmin gaava.h sasnaani ca vartante . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {27/36} asti kriyaapadaarthaka.h . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {28/36} tat yathaa bhogavaan ayam braahma.na.h iti ucyate ya.h samyak snaanaadii.h kriyaa.h anubhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {29/36} tat ya.h kriyaapadaarthaka.h tasya ayam graha.nam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {30/36} ya.h ca pit.rsthaabhya.h kriyaabhya.h hita.h sambandhaat asau pitre api hita.h bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {31/36} yadi sambandhaat astu dravyapadaarthakasya api graha.nam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {32/36} ya.h api hi pit.rdravyaaya hita.h sambandhaat asau pitre hita.h bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {33/36} atha vaa bhoga;sabda.h ;sariiravaacii api dr;syate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {34/36} tat yathaa ahi.h iva bhogai.h paryeti baahum iti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {35/36} ahi.h iva ;sariirai.h iti gamyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {36/36} evam pit.r;sariiraaya hita.h pit.rbhogii.na.h iti . . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {1/20} khavidhaane pa;ncajanaat upasa:nkhyaanam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {2/20} khavidhaane pa;ncajanaat upasa:nkhyaanam kartavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {3/20} pa;ncajanaaya hita.h pa;ncajaniina.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {4/20} samaanaadhikara.ne iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {5/20} ya.h hi pa;ncaanaam janaaya hita.h pa;ncajaniiya.h sa.h bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {6/20} sarvajanaat .tha;n ca . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {7/20} sarvajanaat .tha;n vaktavya.h kha.h ca . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {8/20} sarvajanaaya hita.h saarvajanika.h saarvajaniina.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {9/20} samaanaadhikara.ne iti ca vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {10/20} ya.h hi sarve.saam janaaya hita.h sarvajaniiya.h sa.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {11/20} mahaajanaat nityam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {12/20} mahaajanaat nityam .tha;n vaktavya.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {13/20} mahaajanaaya hita.h maahaajanika.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {14/20} tatpuru.se iti vaktavyam bahuvriihau maa bhuut iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {15/20} mahaan jana.h asya mahaajana.h mahaajanaaya hita.h mahaajaniiya.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {16/20} yadi tarhi atiprasa:ngaa.h santi iti upaadhi.h kriyate aadyanyaase api upaadhi.h kartavya.h . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {17/20} aatmanvi;svajane samaanaadhikara.ne iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {18/20} ya.h his vi;sve.saam janaaya hita.h vi;svajaniiya.h sa.h bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {19/20} atha matam etat anabhidhaanaat aadyanyaase na bhavi.syati iti iha api na artha.h upaadhigraha.nena . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {20/20} iha api anabhidhaanaat na bhavi.syati . . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {1/7} sarvaat .nasya vaavacanam . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {2/7} sarvaat .nasya vaa iti vaktavyam . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {3/7} saarva.h sarviiya.h . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {4/7} puru.saat vadhe . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {5/7} puru.saat vadhe iti vaktavyam : pauru.seya.h vadha.h . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {6/7} atyalpam idam ucyate : puru.saat vadhe iti . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {7/7} puru.saat vadhavikaarasamuuhatenak.rte.su iti vaktavyam : pauru.seya.h vadha.h , pauru.seya.h vikaara.h , pauru.seya.h samuuha.h , tena k.rtam pauru.seyam . . (5.1.12) P II.341.15 - 20 R IV.16 {1/9} tadartham iti k.rtyanaamabhya.h .tha;n . (5.1.12) P II.341.15 - 20 R IV.16 {2/9} tadartham iti k.rtyanaamabhya.h .tha;n vaktavya.h . (5.1.12) P II.341.15 - 20 R IV.16 {3/9} indramahaartham aindramahiham gaa:ngaamahiham kaa;seruyaj;nikam . (5.1.12) P II.341.15 - 20 R IV.16 {4/9} na vaa prayojanena k.rtatvaat . (5.1.12) P II.341.15 - 20 R IV.16 {5/9} na vaa vaktavyam . (5.1.12) P II.341.15 - 20 R IV.16 {6/9} kim kaara.nam . (5.1.12) P II.341.15 - 20 R IV.16 {7/9} prayojanena k.rtatvaat . (5.1.12) P II.341.15 - 20 R IV.16 {8/9} yat hi indramahaartham indramaha.h tasya prayojanam bhavati . (5.1.12) P II.341.15 - 20 R IV.16 {9/9} tatra prayojanam iti eva siddham . . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {1/48} upadhyartham iti pratyayaanupapatti.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {2/48} upadhyartham iti pratyayasya iha anupapatti.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {3/48} kim kaara.nam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {4/48} upadhyabhaavaat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {5/48} vik.rte.h prak.rtau abhidheyaayaam pratyayena bhavitavyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {6/48} na ca upadhisa;nj;nikaayaa.h vik.rte.h prak.rti.h asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {7/48} yat hi tat rathaa:ngam tat aupadheyam iti ucyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {8/48} siddham tu k.rdantasya svaarthe a;nvacanaat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {9/48} siddham etat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {10/48} katham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {11/48} k.rdantasya svaarthe a;n vaktavya.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {12/48} upadhiiyate upadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {13/48} upadheyam eva aupadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {14/48} sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {15/48} suutram tarhi bhidyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {16/48} yathaanyaasam eva astu . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {17/48} nanu ca uktam upadhyartham iti pratyayaanupapatti.h iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {18/48} na etat asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {19/48} ayam upadhi;sabda.h asti eva karmasaadhana.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {20/48} upadhiiyate upadhi.h iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {21/48} asti bhaavasaadhana.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {22/48} upadhaanam upadhi.h iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {23/48} tat ya.h bhaavasaadhana.h tasya idam graha.nam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {24/48} evam api na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {25/48} kim kaara.nam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {26/48} vik.rte.h prak.rtau iti vartate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {27/48} prak.rtivik.rtigraha.nam nivarti.syate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {28/48} tat ca ava;syam nivartyam ihaartham uttaraatham ca . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {29/48} ihaartham taavat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {30/48} baaleyaa.h ta.n.dulaa.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {31/48} uttaraartham .r.sabhopaanaho.h ;nya.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {32/48} aar.sabhya.h vatsa.h iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {33/48} atha tadartham iti anuvartate utaaho na . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {34/48} kim ca artha.h anuv.rttyaa . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {35/48} baa.dham artha.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {36/48} tat asya tat asmin syaat iti tadarthe yathaa syaat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {37/48} iha maa bhuut . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {38/48} praasaada.h devadattasya syaat iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {39/48} praakaara.h nagarasya syaat iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {40/48} yadi tadartham iti anuvartate .r.sabhopaanaho.h ;nya.h .r.sabhaartha.h ghaasa.h upaanadartha.h tilakalka.h iti atra api praapnoti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {41/48} evam tarhi anuvartate prak.rtivik.rtigraha.nam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {42/48} nanu ca uktam baly.r.sabhayo.h na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {43/48} kim puna.h bhavaan vikaaram matvaa aaha baly.r.sabhayo.h na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {44/48} yadi taavat ya.h prak.rtyupamardena bhavati sa.h vikaara.h vaibhiitaka.h yuupa.h khaadiram ca.saalam iti na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {45/48} atha matam etat eva gu.naantarayuktam vikaara.h iti baly.r.sabhayo.h api siddham bhavati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {46/48} gu.nantarayuktaa.h hi ta.n.dulaa.h baaleyaa.h gu.naantarayukta.h ca vatsa.h aar.sabha.h . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {47/48} aupadheyam tu na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {48/48} vacanaat svaarthika.h bhavi.syati . . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {1/19} syaadgraha.nam kimartham . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {2/19} iha maa bhuut . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {3/19} praasaada.h devadattasya praakaara.h nagarasya iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {4/19} atha kriyamaa.ne api syaadgraha.ne iha kasmaat na bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {5/19} praasaada.h devadattasya syaat . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {6/19} praakaara.h nagarasya syaat iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {7/19} ;sakyaarthe li:n iti vaktavyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {8/19} na evam ;sakyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {9/19} idaaniim eva hi uktam na hi upaadhe.h upaadhi.h bhavati vi;se.sa.nasya vaa vi;se.sa.nam iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {10/19} evam tarhi itikara.na.h kriyate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {11/19} tata.h cet vivak.saa bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {12/19} vivak.saa ca dvayii . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {13/19} asti eva praayoktrii vivak.saa asti laukikii . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {14/19} prayoktaa hi m.rdvyaa snigdhayaa ;slak.s.nayaa jihvayaa m.rduun snigdhaan ;slak.s.naan ;sabdaan prayu:nkte . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {15/19} laukikii vivak.saa yatra praayasya sampratyaya.h . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {16/19} praaya.h iti loka.h vyapadi;syate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {17/19} na ca praasaada.h devadattasya syaat praakaara.h nagarasya syaat iti atra utpadyamaanena pratyayena praayasya sampratyaya.h syaat . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {18/19} yadi evam na artha.h syaadgraha.nena . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {19/19} na hi praasaada.h devadattasya syaat praakaara.h nagarasya syaat iti atra utpadyamaanena pratyayena praayasya sampratyaya.h syaat . . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {1/34} kimartham sa:nkhyaayaa.h p.rthaggraha.nam kriyate na sa:nkhyaa api parimaa.nam eva tatra parimaa.naparyudaasena paryudaasa.h bhavi.syati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {2/34} evam tarhi siddhe sati yat sa:nkhyayaa.h p.rthaggraha.nam karoti tat j;naapayati aacaarya.h anyaa sa:nkhyaa anyat parimaa.nam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {3/34} kim etasya j;naapane prayojanam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {4/34} aparimaa.nabistaacitakambaelbhya.h na taddhitaluki iti dvaabhyaam ;sataabhyaam kriitaa dvi;sataa tri;sataa parimaa.naparyudaasena na bhavati iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {5/34} yadi etat j;naapyate tat asya parimaa.nam sa:nkhyaayaa.h sa;nj;naasa:nghasuutraadhyayane.su iti vi;se.sa.nam na prakalpate parimaa.nam yaa sa:nkhyaa iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {6/34} iha ca kriitavat parimaa.nat iti sa:nkhyaavihitasya pratyayasya atide;sa.h na prakalpate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {7/34} ;satasya vikaara.h ;satya.h ;satika.h . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {8/34} saahasra.h iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {9/34} yat taavat ucyate tat j;naapayati aacaarya.h anyaa sa:nkhyaa anyat parimaa.nam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {10/34} nyaayasiddham eva etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {11/34} bhedamaatram sa:nkhyaa aaha . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {12/34} yat ca i.siikaantam yat ca aparimaa.nam sarvasya sa:nkhyaa bhedamaatram braviiti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {13/34} parimaa.nam tu sarvata.h . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {14/34} sarvata.h maanam iti ca ata.h parimaa.nam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {15/34} prasthasya ca samaanaak.rte.h na kuta.h cit vi;se.sa.h gamyate na ca unmaanata.h na parimaa.nata.h na pramaa.nata.h . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {16/34} kim puna.h unmaanam kim parimaa.nam kim pramaa.nam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {17/34} uurdhvamaanam kila unmaanam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {18/34} uurdhvam yat miiyate tat unmaanam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {19/34} parimaa.nam tu sarvata.h . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {20/34} sarvata.h maanam iti ca ata.h parimaa.nam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {21/34} kuta etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {22/34} pari.h sarvatobhaave vartate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {23/34} aayaama.h tu pramaa.nam syaat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {24/34} aayaamavivak.saayaam pramaa.nam iti etat bhavati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {25/34} sa:nkhyaa baahyaa tu sarvata.h . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {26/34} aata.h ca sarvata.h sa:nkhyaa baahyaa . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {27/34} bhedabhaavam braviiti e.saa na e.saa maanam kuta.h cana . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {28/34} evam ca k.rtvaa sa:nkhyaayaa.h p.rthaggraha.nam kriyate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {29/34} yat api ucyate tat asya parimaa.nam sa:nkhyaayaa.h sa;nj;naasa:nghasuutraadhyayane.su iti vi;se.sa.nam na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {30/34} aaha ayam parimaa.nam yaa sa:nkhyaa iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {31/34} na ca asti sa:nkhyaa parimaa.nam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {32/34} tatra vacanaat iyatii vivak.saa bhavi.syati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {33/34} yad api ucyate kriitavat parimaa.nat iti sa:nkhyaavihitasya pratyayasya atide;sa.h na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {34/34} sa:nkhyaayaa.h iti ca tatra vaktavyam . . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {1/43} kim puna.h ime .thagaadaya.h praak arhaat bhavanti aahosvit saha arhe.na . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {2/43} ka.h ca atra vi;se.sa.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {3/43} .thagaadaya.h praak arhaat cet arhe tadvidhi.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {4/43} .thagaadaya.h praak arhaat cet arhe tadvidhi.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {5/43} arhe .thagaadaya.h vidheyaa.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {6/43} ;satam arhati ;satya.h ;satika.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {7/43} saahara.h iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {8/43} vasne vasanaat siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {9/43} iha ya.h ;satam arhati ;satam tasya vasna.h bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {10/43} tatra sa.h asya a.m;savasnabh.rtaya.h iti eva siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {11/43} vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {12/43} vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {13/43} maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {14/43} tathaa gu.naanaam paripra;sna.h bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {15/43} kim ayam braahma.na.h arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {16/43} ;satam arhati ;satya.h ;satika.h saahasra.h nai.skika.h iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {17/43} santu tarhi sahaarhe.na . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {18/43} aa arhaat cet bhojanaadi.su atrprasa:nga.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {19/43} aa arhaat cet bhojanaadi.su atrprasa:nga.h bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {20/43} bhojanam arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {21/43} paanam arhati iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {22/43} kim ucyate bhojanaadi.su atrprasa:nga.h iti yadaa chedaadibhya.h iti ucyate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {23/43} ava;syam maa.msaudanikaadyartham yogavibhaaga.h kartavya.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {24/43} tat arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {25/43} tata.h chedaadibhya.h nityam iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {26/43} tasmin kriyamaa.ne bhojanaadi.su atrprasa:nga.h bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {27/43} uktam vaa . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {28/43} kim uktam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {29/43} anabhidhaanaat iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {30/43} anabhidhaanaat bhojanaadi.su atiprasa:nga.h na bhavati [R: bhavi.syati] . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {31/43} atha vaa yogavibhaaga.h na kari.syate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {32/43} katham maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {33/43} asmin diiyate asmai iti ca evam etat siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {34/43} atha vaa puna.h astu praak arhaat . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {35/43} nanu ca uktam .thagaadaya.h praak arhaat cet arhe tadvidhi.h iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {36/43} parih.rtam etat vasne vacanaat siddham iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {37/43} nanu ca uktam vasne vacanaat siddham iti cet maa.msaudanikaadi.su apraapti.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {38/43} maa.msaudanika.h atithi.h ;svaitacchatrika.h kaalaayasuupika.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {39/43} tathaa gu.naanaam paripra;sna.h bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {40/43} kim ayam braahma.na.h arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {41/43} ;satam arhati ;satya.h ;satika.h saahasra.h nai.skika.h iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {42/43} na e.sa.h do.sa.h . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {43/43} asmin diiyate asmai iti ca evam etat siddham . . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {1/34} asamaase iti kimartham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {2/34} paramani.ske.na kriitam paramanai.skikam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {3/34} na etat asti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {4/34} ni.ska;sabdaat pratyaya.h vidhiiyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {5/34} tatra ka.h prasa:nga.h yat paramani.ska;sabdaat syaat . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {6/34} na eva praapnoti na artha.h prati.sedhena . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {7/34} tadantavidhinaa praapnoti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {8/34} graha.navataa praatipadikena tadantividhi.h prati.sidhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {9/34} ni.skaadi.su asamaasagraha.nam j;naapakam puurvatra tadantaaprati.sedhasya . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {10/34} ni.skaadi.su asamaasagraha.nam kriyate j;naapakaartham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {11/34} kim j;naapyam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {12/34} puurvatra tadantvidhe.h prati.sedha.h na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {13/34} kim etasya j;naapane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {14/34} praak vate.h .tha;n iti atra tadantavidhi.h siddha.h bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {15/34} na etat asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {16/34} graha.navataa praatipadikena tadantividhi.h prati.sidhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {17/34} na ca .tha;nvidhau kaa cit prak.rti.h g.rhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {18/34} idam tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {19/34} aa arhaat agopucchasa:nkhyaaparimaa.naat .thak . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {20/34} paramagopucchena kriitam paaramagopucchikam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {21/34} atra tadantavidhi.h siddha.h bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {22/34} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {23/34} vidhau prati.sedha.h prati.sedha.h ca ayam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {24/34} evam tarhi j;naapayati aacaarya.h ita.h uttaram tadantavidhe.h prati.sedha.h na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {25/34} kim etasya j;naapane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {26/34} paaryaa.naturaaya.nacaandraaya.nam vartayati dvaipaaraaya.nika.h traipaaraaya.nika.h . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {27/34} atra tadantavidhi.h siddha.h bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {28/34} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {29/34} vak.syati etat . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {30/34} praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {31/34} puurvatra eva tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {32/34} khalayavamaa.satilav.r.sabrahma.na.h ca iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {33/34} k.r.s.natilebhya.h hita.h k.r.s.natilya.h . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {34/34} raajamaa.sebhya.h hitam raajamaa.syam . . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {1/8} praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {2/8} praak vate.h sa:nkhyaapuurvapadaanaam tadantagraha.nam aluki kartavyam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {3/8} paaryaa.naturaaya.nacaandraaya.nam vartayati dvaipaaraaya.nika.h traipaaraaya.nika.h . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {4/8} aluki iti kimartham . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {5/8} dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {6/8} tri;suurpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {7/8} dvi;suurpe.na kriitam dvai;saurpikam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {8/8} trai;saurpikam . . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {1/6} ;sataprati.sedhe anya;satatve aprati.sedha.h . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {2/6} ;sataprati.sedhe anya;satatve prati.sedha.h na bhavati iti vaktavyam . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {3/6} iha maa bhuut . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {4/6} ;satena kriitam ;satyam ;saa.taka;satam iti . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {5/6} anya;satatve iti kim . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {6/6} ;satakam nidaanam . . (5.1.22) P II.346.10 - 18 R IV.31 -32 {1/20} .date.h ca iti vaktavyam iha api yathaa syaat . (5.1.22) P II.346.10 - 18 R IV.31 -32 {2/20} katibhi.h kriitam katikam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {3/20} kim puna.h kaara.nam na sidhyati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {4/20} tyantaayaa.h na iti prati.sedha.h praapnoti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {5/20} tiprati.sedhaat .datigraha.nam iti cet arthavadgraha.naat siddham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {6/20} arthavata.h ti;sabdasya graha.nam na ca .date.h ti;sabda.h arthavaan . (5.1.22) P II.346.10 - 18 R IV.31 -32 {7/20} na e.saa paribhaa.saa iha ;sakyaa vij;naatum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {8/20} na hi kevalena pratyayena artha.h gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {9/20} kena tarhi . (5.1.22) P II.346.10 - 18 R IV.31 -32 {10/20} saprak.rtikena . (5.1.22) P II.346.10 - 18 R IV.31 -32 {11/20} kva tarhi e.saa paribhaa.saa bhavati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {12/20} yaani etaani ;sabdasa:nghaatagraha.naani . (5.1.22) P II.346.10 - 18 R IV.31 -32 {13/20} tat tarhi vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {14/20} na vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {15/20} arthavadgraha.naat siddham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {16/20} nanu ca uktam na e.saa paribhaa.saa iha ;sakyaa vij;naatum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {17/20} na hi kevalena pratyayena artha.h gamyate iti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {18/20} kevalena api pratyayena artha.h gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {19/20} katham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {20/20} uktam anvayavyatirekaabhyaam . . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {1/20} kasya ayam i.t vidhiiyate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {2/20} kana.h iti aaha . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {3/20} tat kana.h graha.nam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {4/20} akriyamaa.ne hi kana.h graha.ne pratyayaadhikaaraat pratyaya.h ayam vij;naayeta . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {5/20} .titkara.nasaamarthyaat aadi.h bhavi.syati . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {6/20} asti anyat .titkara.ne prayojanam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {7/20} .tita.h iti iikaara.h yathaa syaat . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {8/20} akaaraantaprakara.ne iikaara.h na ca e.sa.h akaaraanta.h . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {9/20} evam api kuta.h etat .titkara.nasaamarthyaat aadi.h bhavi.syati na puna.h akaaraantaprakara.ne sati anakaaraantaat api iikaara.h syaat . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {10/20} tasmaat ka.na.h graha.nam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {11/20} na kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {12/20} prak.rtam anuvartate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {13/20} kva prak.rtam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {14/20} sa:nkhyaayaa.h ati;sadantaayaa.h kan iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {15/20} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {16/20} vato.h iti e.saa pa;ncamii kan iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {17/20} pratyayavidhi.h ayam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {18/20} na ca pratyayavidhau pa;ncamyaa.h prakalpikaa.h bhavanti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {19/20} na ayam pratyayavidhi.h . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {20/20} vihita.h pratyaya.h prak.rta.h ca anuvartate . . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {1/12} asa;nj;naayaam iti kimartham . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {2/12} tri.m;satka.h vi.m;satka.h . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {3/12} katham ca atra kan bhavati . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {4/12} sa:nkhyaayaa.h kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {5/12} ati;sadantaayaa.h iti prati.sedha.h praapnoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {6/12} evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati atra kan iti yat ayam vi.m;satikaat kha.h iti pratyayaantanipaatanam karoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {7/12} vi.m;sate.h etat j;naapakam syaat . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {8/12} na iti aaha . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {9/12} yogaapek.sam j;naapakam . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {10/12} atha vaa yogavibhaaga.h kari.syate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {11/12} vi.m;satitri.m;sabhyaam kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {12/12} tata.h .dvun asa;nj;naayaam iti . . (5.1.25) P II.347.16 - 20 R IV.34 {1/6} .tithan ardhaat ca . (5.1.25) P II.347.16 - 20 R IV.34 {2/6} .tithan ardhaat ca iti vaktavyam . (5.1.25) P II.347.16 - 20 R IV.34 {3/6} ardhika.h ardhikii . (5.1.25) P II.347.16 - 20 R IV.34 {4/6} kaar.saapa.naat vaa prati.h ca . (5.1.25) P II.347.16 - 20 R IV.34 {5/6} kaar.saapa.naat .ti.than vaktavya.h vaa ca prati.h aade;sa.h vaktavya.h . (5.1.25) P II.347.16 - 20 R IV.34 {6/6} kaar.saapa.nika.h kaar.saapa.nikii pratika.h pratikii . . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {1/72} dvigo.h luki uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {2/72} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {3/72} tatra taavat uktam dvigo.h luki tannimittagraha.nam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {4/72} arthavi;se.saasampratyaye atannimittaat api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {5/72} iha api dvigo.h luki tannimittagraha.nam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {6/72} dvigo.h nimittam ya.h taddhita.h tasya luk bhavati iti vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {7/72} iha maa bhuut . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {8/72} dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {9/72} tri;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {10/72} dvi;suurpe.na kriitam dvai;saurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {11/72} trai;saurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {12/72} arthavi;se.saasampratyaye atannimittaat api . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {13/72} arthavi;se.sasya asampratyaye atannimittaat api vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {14/72} kim prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {15/72} dvayo.h ;suurpayo.h samaahaara.h dvi;suurpii . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {16/72} dvi;suurpyaa kriitam iti vig.rhya dvi;suurpam iti eva yathaa syaat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {17/72} atha kriyamaa.ne api tannimittagraha.ne katham idam vij;naayate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {18/72} tasya nimittam tannimittam tannimittaat iti aahosvit sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {19/72} kim ca ata.h . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {20/72} yadi vij;naayate tasya nimittam tannimittam tannimittaat iti kriyamaa.ne api tannimittagraha.ne atra praapnoti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {21/72} dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {22/72} tri;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {23/72} dvi;suurpe.na kriitam dvai;saurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {24/72} trai;saurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {25/72} atha vij;naayate sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti na do.sa.h bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {26/72} yatha na do.sa.h tathaa astu . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {27/72} sa.h nimittam asya sa.h ayam tannimitta.h tannimittaat iti vij;naayate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {28/72} kuta.h etat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {29/72} yat ayam aaha arthavi;se.saasampratyaye atannimittaat api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {30/72} tat tarhi tannimittagraha.nam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {31/72} na kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {32/72} dvigo.h iti na e.saa pa;ncamii . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {33/72} kaa tarhi . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {34/72} sambandha.sa.s.thii . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {35/72} dvigo.h taddhitasya luk bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {36/72} kim ca dvigo.h taddhita.h . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {37/72} nimittam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {38/72} yasmin dvigu.h iti etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {39/72} kasmin ca etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {40/72} pratyaye . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {41/72} idam tarhi vaktavyam arthavi;se.saasampratyaye atannimittaat api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {42/72} etat ca na vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {43/72} iha asmaabhi.h trai;sabdyam saadhyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {44/72} dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {45/72} tri;suurpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {46/72} dvi;suurpe.na kriitam dvai;saurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {47/72} trai;saurpikam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {48/72} tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h aparasmaat utpatti.h bhavi.syati aviravikanyaayena . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {49/72} tat yathaa . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {50/72} ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {51/72} evam iha api dvaabhyaam ;suurpaabhyaam kriitam iti vig.rhya dvi;suurpam iti bhavi.syati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {52/72} dvi;suurpyaa kriitam iti vig.rhya vaakyam eva bhavi.syati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {53/72} atha asa;nj;naayaam iti kimartham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {54/72} paa;ncalohitikam paa;ncakalaapikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {55/72} sa;nj;naaprati.sedhaanarthakyam ca tannimittatvaat lopasya . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {56/72} sa;nj;naaprati.sedha.h ca anarthaka.h . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {57/72} kim kaara.nam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {58/72} tannimittatvaat lopasya . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {59/72} na antare.na taddhitam taddhitasya ca lukam dvigu.h sa;nj;naa asti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {60/72} ya.h tasmaat utpadyate na asu tannimittam syaat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {61/72} evam tarhi idam syaat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {62/72} pa;ncaanaam lohitaanaam samaahaara.h pa;ncalohitii pa;ncalohityaa kriitam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {63/72} atra api pa;ncalohitam iti eva bhavitavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {64/72} katham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {65/72} uktam hi etat arthavi;se.saasampratyaye atannimittaat api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {66/72} uktam sa:nkhyaatve prayojanam tasmaat iha adhyardhagraha.naanarthakyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {67/72} uktam sa:nkhyaatve adhyardhagraha.nasya prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {68/72} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {69/72} adhyardhagraha.nam ca samaasakanvidhyartham luki ca agraha.nam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {70/72} tasmaat iha adhyardhagraha.naanarthakyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {71/72} tasmaat iha adhyardhagraha.nam anarthakam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {72/72} dvigo.h iti eva luk siddha.h . . (5.1.29) P II.349.6 - 9 R IV.37 {1/2} kaar.saapa.nasahasraabhyaam suvar.na;satamaanayo.h upasa:nkhyaanam kartavyam . (5.1.29) P II.349.6 - 9 R IV.37 {2/2} adhyardhasuvar.nam adhyardhasauvar.nikam adhyardha;satamaanam adhyardha;saatamaanam dvi;satamaanam dvi;saatamaanam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {1/11} dvitribhyaam dvaiyogyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {2/11} dvitribhyaam iti yat ucyate dvaiyogyam etat dra.s.tavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {3/11} kim idam dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {4/11} dvayo.h yogayo.h bhavam dviyogam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {5/11} dviyogasya bhaava.h dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {6/11} dve.syam vijaaniiyaat : avi;se.se.na ita.h uttaram dvitribhyaam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {7/11} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : dvitribhyaam dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {8/11} tatra ca bahugraha.nam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {9/11} tatra ca bahugraha.nam kartavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {10/11} bahuni.skam bahunai.skikam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {11/11} bahubistam bahubaistikam . . (5.1.33) P II.349.20 - 350.4 R IV.38 {1/8} khaaryaa.h iikan kevalaayaa.h ca . (5.1.33) P II.349.20 - 350.4 R IV.38 {2/8} khaaryaa.h iikan kevalaayaa.h ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {3/8} khaariikam . (5.1.33) P II.349.20 - 350.4 R IV.38 {4/8} kaaki.nyaa.h ca upasa:nkhyaanam .kaaki.nyaa.h ca upasa:nkhyaanam kartavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {5/8} adhyardhakaaki.niikam dvikaaki.niikam . (5.1.33) P II.349.20 - 350.4 R IV.38 {6/8} kevalaayaa.h ca . (5.1.33) P II.349.20 - 350.4 R IV.38 {7/8} kevalaayaa.h ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {8/8} kaaki.niikam . . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {1/6} ;sata;saa.naabhyaam vaa . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {2/6} ;sata;saa.naabhyaam vaa iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {3/6} adhyardha;satam adhyardha;satyam pa;nca;satam pa;nca;satyam adhyardha;saa.nam adhyardha;saa.nyam pa;nca;saa.nam pa;nca;saa.nyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {4/6} dvitripuurvaat a.n ca . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {5/6} dvitripuurvaat a.n ca iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {6/6} dvi;saa.nam tri;saa.nam dvai;saa.nam trai;saa.nam dvi;saa.nyam tri;saa.nyam . . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {1/38} tena kriitam iti kara.naat . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {2/38} tena kriitam iti atra kara.naat iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {3/38} iha maa bhuut . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {4/38} devadattena kriitam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {5/38} yaj;nadattena kriitam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {6/38} akartrekaantaat . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {7/38} akartrekaantaat iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {8/38} iha maa bhuut . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {9/38} devadattena paa.ninaa kriitam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {10/38} sa:nkhyaikavacanaat dvigo.h ca upasa:nkhyaanam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {11/38} sa:nkhyaayaa.h iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {12/38} iha api yathaa syaat . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {13/38} pa;ncabhi.h kriitam pa;ncakam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {14/38} kim puna.h kaara.nam na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {15/38} ekavacanaantaat iti vak.syati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {16/38} tasya ayam purastaat apakar.sa.h . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {17/38} ekavacanaat . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {18/38} ekavacanaantaat iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {19/38} iha maa bhuut . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {20/38} ;suurpaabhyaam kriitam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {21/38} ;suurpai.h kriitam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {22/38} dvigo.h ca . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {23/38} dvigo.h ca iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {24/38} iha api yathaa syaat . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {25/38} dvaabhyaam ;suurpaabhyaam kriitam dvi;suurpam tri;suurpam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {26/38} yadi ekavacanaantaat iti ucyate mudgai.h kriitam maudgikam maa.sai.h kriitam maa.sikam iti na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {27/38} parimaa.nasya sa:nkhyaayaa.h yat ekavacanam tadantaat iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {28/38} tat tarhi ekavacanaantaat iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {29/38} tasmin ca kriyamaa.ne bahu vaktavyam bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {30/38} na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {31/38} kasmaat na bhavati ;suurpaabhyaam kriitam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {32/38} ;suurpai.h kriitam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {33/38} uktam vaa . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {34/38} kim uktam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {35/38} anabhidhaanaat iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {36/38} yadi evam kara.naat akartrekaantaat iti api na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {37/38} kartu.h kartrekaantaat vaa kasmaat na bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {38/38} anabhidhaanaat . . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {1/10} sa.myoganipaatayo.h ka.h vi;se.sa.h . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {2/10} sa.myoga.h naama sa.h bhavati idam k.rtvaa idam avaapyate iti . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {3/10} utpaata.h naama sa.h bhavati yaad.rcchika.h bheda.h vaa cheda.h vaa padmam vaa par.nam vaa . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {4/10} tasyanimittaprakara.ne vaatapitta;sle.smabhya.h ;samakopanayo.h upasa:nkhyaanam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {5/10} tasyanimittaprakara.ne vaatapitta;sle.smabhya.h ;samakopanayo.h upasa:nkhyaanam kartavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {6/10} vaatasya ;samanam kopanam vaa vaatikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {7/10} paittikam ;slai.smikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {8/10} sannipaataat ca . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {9/10} sannipaataat ca iti vaktavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {10/10} saannipaatikam . . (5.1.39) P II.351.16 - 18 R IV.41 {1/4} yatprakara.ne brahmavarcasaat ca . (5.1.39) P II.351.16 - 18 R IV.41 {2/4} yatprakara.ne brahmavarcasaat ca upasa:nkhyaanam kartavyam . (5.1.39) P II.351.16 - 18 R IV.41 {3/4} brahmavarcasasya nimittam brahmvarcasya.h . (5.1.39) P II.351.16 - 18 R IV.41 {4/4} utpaata.h vaa . . (5.1.47) P II.351.20 - 352.2 R IV.41 {1/11} tad asmin diiyate asmai iti ca . (5.1.47) P II.351.20 - 352.2 R IV.41 {2/11} tad asmin diiyate asmai iti ca iti vaktavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {3/11} pa;nca v.rddhi.h vaa aaya.h vaa laabha.h vaa ;sulka.h vaa upadaa vaa diiyate asmai pa;ncaka.h . (5.1.47) P II.351.20 - 352.2 R IV.41 {4/11} saptaka.h . (5.1.47) P II.351.20 - 352.2 R IV.41 {5/11} a.s.taka.h . (5.1.47) P II.351.20 - 352.2 R IV.41 {6/11} navaka.h . (5.1.47) P II.351.20 - 352.2 R IV.41 {7/11} da;saka.h . (5.1.47) P II.351.20 - 352.2 R IV.41 {8/11} tat tarhi upasa:nkhyaanam kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {9/11} na kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {10/11} yat hi yasmai diiyate tasmin api tat diiyate . (5.1.47) P II.351.20 - 352.2 R IV.41 {11/11} tat asmin diiyate iti eva siddham . . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {1/13} .thanprakara.ne anantaat upasa:nkhyaanam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {2/13} .thanprakara.ne anantaat upasa:nkhyaanam kartavyam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {3/13} dvitiiyaka.h . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {4/13} t.rtiiyaka.h . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {5/13} kim puna.h kaara.nam na sidhyati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {6/13} puura.naat iti ucyate . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {7/13} na ca etat puura.naantam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {8/13} anaa etat paryavapannam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {9/13} puura.nam naama artha.h . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {10/13} tam artham aaha tiiya;sabda.h . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {11/13} puura.nam sa.h asau bhavati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {12/13} puura.nantaat svaarthe bhaage an . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {13/13} sa.h api puura.nam bhavati eva . . (5.1.52) P II.352.10 -11 R IV.42 {1/5} tat pacati iti dro.naat a.n ca . (5.1.52) P II.352.10 -11 R IV.42 {2/5} tat pacati iti dro.naat a.n ca iti vaktavyam . (5.1.52) P II.352.10 -11 R IV.42 {3/5} dro.nam pacati . (5.1.52) P II.352.10 -11 R IV.42 {4/5} drau.nii . (5.1.52) P II.352.10 -11 R IV.42 {5/5} drau.nikii . . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {1/9} kulijaat ca iti siddhe lukkhagraha.naanarthakyam puurvsamin trikabhaavaat . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {2/9} kulijaat ca iti eva siddham . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {3/9} na artha.h lukkhagraha.nena . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {4/9} kim kaara.nam . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {5/9} puurvasmin trikabhaavaat . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {6/9} puurvasmin yoge sarva.h e.sa.h trika.h nirdi;syate . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {7/9} dvyaa.dhakii . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {8/9} dvyaa.dhikii . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {9/9} dvyaa.dhakiinaa . . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {1/73} sa;nj;naayaam svaarthe . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {2/73} sa;nj;naayaam svaarthe pratyaya.h utpaadya.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {3/73} pa;nca eva pa;ncakaa.h ;sakunaya.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {4/73} trikaa.h ;saala:nkaayanaa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {5/73} saptakaa.h brahmav.rk.saa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {6/73} tata.h parimaa.nini . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {7/73} tata.h para.h pratyaya.h parimaa.nini iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {8/73} pa;ncaka.h sa:ngha.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {9/73} da;saka.h sa:ngha.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {10/73} jiivitaparimaa.ne ca upasa:nkhyaanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {11/73} jiivitaparimaa.ne ca upasa:nkhyaanam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {12/73} .sa.s.ti.h jiivitaparimaa.nam asya .saa.s.tika.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {13/73} saaptatika.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {14/73} jiivitaparimaa.ne ca iti anarthakam vacanam kaalaat iti siddhatvaat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {15/73} jiivitaparimaa.ne ca iti anarthakam vacanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {16/73} kim kaara.nam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {17/73} kaalaat iti siddhatvaat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {18/73} kaalaat iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {19/73} iha yasya .sa.s.ti.h jiivitaparimaa.nam .sa.stim asu bhuuta.h bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {20/73} tatra tam adhii.s.ta.h bh.rta.h bhuuta.h bhaavii iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {21/73} ava;syam ca etat evam vij;neyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {22/73} iha vacane hi lukprasa:nga.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {23/73} iha hi kriyamaa.ne luk prasajyeta : dvi.saa.s.tika.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {24/73} tri.saa.s.tika.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {25/73} anena sati luk bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {26/73} tena sati kasmaat na bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {27/73} aa arhaat iti ucyate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {28/73} na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {29/73} kim kaara.nam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {30/73} na hi ime kaala;sabdaa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {31/73} kim tarhi sa:nkhyaa;sabdaa.h ime . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {32/73} ime api kaala;sabdaa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {33/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {34/73} sa:nkhyaa sa:nkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {35/73} yadi tarhi ya.h ya.h kaale vartate sa.h sa.h kaala;sabda.h rama.niiyaadi.su atriprasa:nga.h bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {36/73} rama.niiyam kaalam bhuuta.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {37/73} ;sobhanam kaalam bhuuta.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {38/73} atha matam etat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {39/73} kaale d.r.s.ta.h ;sabda.h kaala;sabda.h kaalam ya.h na vyabhicarati iti na rama.niiyaadi.su atriprasa:nga.h bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {40/73} jiivitaparimaa.ne tu upasa:nkhyaanam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {41/73} iha ca upasa:nkhyaanam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {42/73} vaar.sa;satika.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {43/73} vaar.sasahasrika.h iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {44/73} kim puna.h kaara.nam na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {45/73} na hi var.sa;sata;sabda.h sa:nkhyaa . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {46/73} kim tarhi sa:nkhyeye vartate var.sa;sata;sabda.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {47/73} evam tarhi anyebhya.h api d.r;syate khaara;sataadyartham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {48/73} anyebhya.h api d.r;syate iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {49/73} kim prayojanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {50/73} khaara;sataadyartham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {51/73} khaara;satika.h raa;si.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {52/73} khaarasahastrika.h raa;si.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {53/73} ayam tarhi do.sa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {54/73} iha vacane hi lukprasa:nga.h iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {55/73} na bruuma.h yatra kriyamaa.ne do.sa.h tatra kartavyam iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {56/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {57/73} yatra kriyamaa.ne na do.sa.h tatra kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {58/73} kva ca kriyamaa.ne na do.sa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {59/73} param arhaat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {60/73} tat tarhi upasa:nkhyaanam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {61/73} na kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {62/73} kaalaat iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {63/73} nanu ca uktam na ime kaala;sabdaa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {64/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {65/73} sa:nkhyaa;sabdaa.h iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {66/73} nanu ca uktam ime api kaala;sabdaa.h . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {67/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {68/73} sa:nkhyaa sa:nkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {69/73} nanu ca uktam yadi tarhi ya.h ya.h kaale vartate sa.h sa.h kaala;sabda.h rama.niiyaadi.su atriprasa:nga.h bhavati iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {70/73} uktam vaa . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {71/73} kim uktam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {72/73} anabhidhaanaat iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {73/73} anabhidhaanaat rama.niiyaadi.su utpatti.h na bhavi.syati . . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {1/6} stome .davidhi.h pa;ncada;saadyartha.h . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {2/6} stome .da.h vidheya.h . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {3/6} kim prayojanam . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {4/6} pa;ncada;saadyartha.h . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {5/6} pa;ncada;sa.h stoma.h . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {6/6} saptada;sa.h stoma.h iti . . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {1/116} ime vi.m;satyaadaya.h saprak.rtikaa.h sapratyayakaa.h nipaatyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {2/116} tatra na j;naayate kaa prak.rti.h ka.h pratyaya.h ka.h pratyayaartha.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {3/116} tatra vaktavyam iyam prak.rti.h ayam pratyaya.h ayam pratyayaartha.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {4/116} ime bruuma.h dvi;sabdaat ayam da;sadarthaabhidaahina.h svaarthe ;saticpratyaya.h nipaatyate vinbhaava.h ca . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {5/116} dvau da;satau vi.m;sati.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {6/116} vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {7/116} vi.m;satyaadaya.h da;saat cet samaasa.h na upapadyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {8/116} vi.m;satigavam iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {9/116} kim kaara.nam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {10/116} dravyam anabhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {11/116} tasya anabhihitatvaat .sa.s.thii praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {12/116} .sa.s.thyantam ca samaase puurvam nipatati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {13/116} tatra govi.m;sati.h iti praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {14/116} na ca evam bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {15/116} bhavitavyam ca vi.m;satigavam tu na sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {16/116} iha ca tri.m;satpuulii catvaari.m;satpuulii samaanaadhikara.nalak.sa.na.h samaasa.h na praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {17/116} vacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {18/116} vi.m;sati.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {19/116} dvitvaat da;sato.h dvayo.h dvivacanam iti dvivacanam praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {20/116} evam tarhi parimaa.nini vi.m;satyaadaya.h bhavi.syanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {21/116} parimaa.nini cet puna.h svaarthe pratyayavidhaanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {22/116} parimaa.nini cet puna.h svaarthe pratyaya.h vidheya.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {23/116} vi.m;saka.h sa:ngha.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {24/116} .sa.s.thiivacanavidhi.h ca . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {25/116} .sa.s.thii ca vidheyaa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {26/116} gavaam vi.m;sati.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {27/116} dravyam abhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {28/116} tasya abhihitatvaat .sa.s.thii na praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {29/116} ekavacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {30/116} vi.m;sati.h gaava.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {31/116} gobhi.h saamaanaadhikara.nyaat bahu.su bahuvacanam iti bahuvacanam praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {32/116} anaarambha.h vaa praatipadikavij;naanaat yathaa sahasraadi.su . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {33/116} anaarambha.h vaa puna.h vi.m;satyaadiinaam nyaayya.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {34/116} katham sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {35/116} praatipadikavij;naanaat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {36/116} katham praatipadikavij;naanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {37/116} vi.m;satyaadaya.h avyutpannaani praatipadikaani yathaa sahasraadi.su . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {38/116} tat yathaa sahasram ayutam arbudam iti na ca anugama.h kriyate bhavati ca abhidhaanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {39/116} yathaa sahasraadi.su iti ucyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {40/116} atha sahasraadi.su api katham bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {41/116} sahasram gavaam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {42/116} sahasram gaava.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {43/116} sahasragavam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {44/116} gosahasram iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {45/116} yaavataa atra api sandeha.h na asuuyaa kartavyaa yatra anugama.h kriyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {46/116} nanu ca uktam vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {47/116} parimaa.nini cet puna.h svaarthe pratyayavidhaanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {48/116} .sa.s.thiivacanavidhi.h ca iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {49/116} na e.sa.h do.sa.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {50/116} samudaaye vi.m;satyaadaya.h bhavi.syanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {51/116} kim vaktavyam etat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {52/116} na hi . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {53/116} katham anucyamaanam ga.msyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {54/116} sa:ngha.h iti vartate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {55/116} sa:ngha.h samuuha.h samudaaya.h iti anarthaantaram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {56/116} te ete vi.m;satyaadaya.h samudaaye santa.h bhaavavacanaa.h bhavanti bhaavavacanaa.h santa.h gu.navacanaa.h bhavanti gu.navacanaa.h santa.h avi;si.s.taa.h bhavanti anyai.h gu.navacanai.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {57/116} anye.su ca gu.navacane.su kadaa cit gu.na.h gu.nivi;se.saka.h bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {58/116} tat yathaa ;sukla.h pa.ta.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {59/116} kadaa cit gu.ninaa gu.na.h vyapadi;syate : pa.tasya ;sukla.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {60/116} tat yadaa taavat ucyate vi.m;satyaadaya.h da;saat cet samaasavacanaanupapatti.h iti saamaanaadhikara.nyam tadaa gu.nagu.nino.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {61/116} vacanaparihaara.h ti.s.thatu taavat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {62/116} parimaa.nini cet puna.h svaarthe pratyayavidhaanam iti sa.mhanane v.rtta.h sa.mhanane varti.syate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {63/116} sa:nkhyaasa.mhanane v.rtta.h dravyasa.mhanane varti.syate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {64/116} atha .sa.s.thii tadaa gu.ninaa gu.na.h vi;se.syate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {65/116} vacanaparihaara.h ubhayo.h api . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {66/116} yadi tarhi ime vi.m;satyaadaya.h gu.navacanaa.h syu.h sadharmabhi.h anyai.h gu.navacanai.h bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {67/116} anye ca gu.navacanaa.h dravyasya li:ngasa:nkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {68/116} tat yathaa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {69/116} ;suklam vastram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {70/116} ;suklaa ;saa.tii . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {71/116} ;sukla.h kambala.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {72/116} ;suklau kambalau . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {73/116} ;suklaa.h kambalaa.h iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {74/116} yat asau dravyam ;srita.h gu.na.h tasya yat li:ngam vacanam ca tat gu.nasya api bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {75/116} vi.m;satyaadaya.h puna.h na anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {76/116} anye api vai gu.navacanaa.h na ava;syam dravyasya li:ngasa:nkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {77/116} tat yathaa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {78/116} gaava.h dhanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {79/116} putraa apatyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {80/116} indraagnii devataa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {81/116} vi;svedevaa.h devataa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {82/116} yaavanta.h te vaa;sitaam anuyanti sarve te dak.si.naa sam.rddhyai iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {83/116} atha atra ananuv.rttau hetu.h ;sakya.h vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {84/116} baa.dham ;sakya.h vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {85/116} kaamam tarhi ucyataam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {86/116} iha kadaa cit gu.na.h praadhaanyena vivak.sita.h bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {87/116} tat yathaa : pa;nca u.dupa;sataani tiir.naani . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {88/116} pa;nca phalaka;sataani tiir.naani . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {89/116} a;svai.h yuddham . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {90/116} asibhi.h yuddham iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {91/116} na ca asaya.h yudhyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {92/116} asigu.naa.h puru.saa.h yudhyante gu.na.h tu khalu praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {93/116} iha taavat gaava.h dhanam iti dhinote.h dhanam eka.h gu.na.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {94/116} sa.h praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {95/116} putraa.h apatyam iti apatanaat apatyam eka.h gu.na.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {96/116} sa.h praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {97/116} indraagnii devataa . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {98/116} vi;svedevaa.h devataa iti dive.h ai;svaryakarma.na.h deva.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {99/116} tasmaat svaarthe tal . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {100/116} eka.h gu.na.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {101/116} sa.h praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {102/116} yaavanta.h te vaa;sitaam anuyanti sarve te dak.si.naa sam.rddhyaa iti dak.se.h v.rddhikarma.na.h dak.si.naa eka.h gu.na.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {103/116} sa.h praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {104/116} tasya ekatvaat ekavacanam bhavi.syati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {105/116} vi.m;satyaadi.su ca api eka.h gu.na.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {106/116} sa.h praadhaanyena vivak.sita.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {107/116} tasya ekatvaat ekavacanam bhavi.syati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {108/116} ayam tarhi vi.m;satyaadi.su bhaavavacane.su do.sa.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {109/116} govi.m;sati.h aaniiyataam iti bhaavaanayane codite dravyaananam na praapnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {110/116} na e.sa.h do.sa.h . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {111/116} idam taavat ayam pra.s.tavya.h : atha iha gau.h anubandhya.h aja.h agnii.somiiya.h iti katham aak.rtau coditaayaam dravye aarambha.nalambhanaprok.sa.navi;sasanaadiini kriyante iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {112/116} asambhavaat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {113/116} aak.rtau aarambha.naadiinaam sambhava.h na asti iti k.rtvaa aak.rtisahacarite dravye aarambha.naadiini kriyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {114/116} idam api eva;njaatiiyakam eva . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {115/116} asambhavaat bhaavaanayanasya dravyaanayanam bhavi.syati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {116/116} atha vaa avyatirekaat . . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {1/20} chedaadipathibhya.h vigrahadar;sanaat nityagraha.naanarthakyam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {2/20} chedaadipathibhya.h nityagraha.nam anarthakam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {3/20} kim kaara.nam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {4/20} vigrahadar;sanaat . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {5/20} vigraha.h d.r;syate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {6/20} chedam arhati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {7/20} panthaanam gacchati iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {8/20} vikaaraartham tarhi idam nityagraha.nam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {9/20} vikaare.na vigraha.h maa bhuut iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {10/20} viraagavira:ngam ca . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {11/20} pantha.h .na nityam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {12/20} vikaaraartham iti cet aka:naadibhi.h tulyam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {13/20} vikaaraartham iti cet aka:naadibhi.h tulyam etat . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {14/20} yathaa aka:naadibhi.h vikaarai.h vigraha.h na bhavati evam aabhyaam api na bhavi.syati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {15/20} kim puna.h iha akartavyam nityagraha.nam kriyate aahosvit anyatra kartavyam na kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {16/20} iha akartavyam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {17/20} e.sa.h eva nyaaya.h yat uta sanniyoga;si.s.taanaam anyataraapaaye ubhayo.h api abhaava.h . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {18/20} tat yathaa . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {19/20} devadattayaj;nadattaabhyaam idam kartavyam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {20/20} devadattaapaaye yaj;nadatta.h api na karoti . . (5.1.71) P II.357.22 - 24 R IV.58 {1/4} yaj;nartvigbhyaamtat karma arhati iti upasa:nkhyaanam . (5.1.71) P II.357.22 - 24 R IV.58 {2/4} yaj;nartvigbhyaamtat karma arhati iti upasa:nkhyaanam kartavyam . (5.1.71) P II.357.22 - 24 R IV.58 {3/4} yja;nakarma arhati yaj;niya.h de;sa.h . (5.1.71) P II.357.22 - 24 R IV.58 {4/4} .rtvikkarma arhati aartvijiinam braahma.nakulam iti . . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {1/17} tat vartayati iti anirde;sa.h tatra adar;sanaat . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {2/17} tat vartayati iti anirde;sa.h . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {3/17} agamaka.h nirde;sa.h anirde;sa.h . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {4/17} paaraaya.nam ka.h vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {5/17} ya.h parasya karoti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {6/17} turaaya.nam ka.h vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {7/17} ya.h carupuro.daa;saan nirvapati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {8/17} tatra adar;sanaat . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {9/17} na ca tatra pratyaya.h d.r;syate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {10/17} i:nyajyo.h ca dar;sanaat . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {11/17} i:nyajyo.h ca pratyaya.h d.r;syate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {12/17} ya.h paaraaya.nam adhiite sa.h paaraaya.nika.h iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {13/17} ya.h turaaya.nena yajate sa.h tauraaya.nika.h iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {14/17} ya.h ca eva adhiite ya.h parasya karoti ubhau tau vartayata.h . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {15/17} ya.h ca yajate ya.h ca ya.h carupuro.daa;saan nirvapati ubhau tau vartayata.h . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {16/17} ubhayatra kasmaat na bhavati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {17/17} anabhidhaanaat . . (5.1.74) P II.358.12 - 18 R IV.59 {1/8} yojanam gacchati iti kro;sa;satayojana;satayo.h upasa:nkhyaanam . (5.1.74) P II.358.12 - 18 R IV.59 {2/8} yojanam gacchati iti kro;sa;satayojana;satayo.h upasa:nkhyaanam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {3/8} kro;sa;satam gacchati iti krau;sa;satika.h . (5.1.74) P II.358.12 - 18 R IV.59 {4/8} yojana;satam gacchati iti yaujana;satika.h iti . (5.1.74) P II.358.12 - 18 R IV.59 {5/8} tata.h abhigamanam arhati iti ca . (5.1.74) P II.358.12 - 18 R IV.59 {6/8} tata.h abhigamanam arhati iti ca kro;sa;satayojana;satayo.h upasa:nkhyaanam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {7/8} kro;sa;sataat abhigamanam arhati krau;sa;satika.h bhik.su.h . (5.1.74) P II.358.12 - 18 R IV.59 {8/8} yojana;sataat abhigamanam arhati yaujana;satika.h guru.h . . (5.1.77) P II.358.20 - 359.10 R IV.60 {1/26} aah.rtaprakara.ne vaarija:ngalasthalakaantaarapuurvapadaat upasa:nkhyaanam . (5.1.77) P II.358.20 - 359.10 R IV.60 {2/26} aah.rtaprakara.ne vaarija:ngalasthalakaantaarapuurvapadaat upasa:nkhyaanam kartavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {3/26} vaaripathena gacchati vaaripathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {4/26} vaaripathena aah.rtam vaaripathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {5/26} vaari . (5.1.77) P II.358.20 - 359.10 R IV.60 {6/26} ja:ngala . (5.1.77) P II.358.20 - 359.10 R IV.60 {7/26} ja:ngalapathena gacchati jaa:ngalapathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {8/26} ja:ngalapathena aah.rtam jaa:ngalapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {9/26} ja:ngala . (5.1.77) P II.358.20 - 359.10 R IV.60 {10/26} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {11/26} sthalapathena gacchati sthaalapathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {12/26} sthalapathena aah.rtam sthaalapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {13/26} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {14/26} kaantaara . (5.1.77) P II.358.20 - 359.10 R IV.60 {15/26} kaantaarapathena gacchati kaantaarapathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {16/26} kaantaarapathena aah.rtam kaantaarapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {17/26} ajapatha;sa:nkupathaabhyaam ca . (5.1.77) P II.358.20 - 359.10 R IV.60 {18/26} ajapatha;sa:nkupathaabhyaam ca iti vaktavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {19/26} ajapathena gacchati aajapathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {20/26} ajapathena aah.rtam aajapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {21/26} ;sa:nkupathena gacchati ;saa:nkupathika.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {22/26} ;sa:nkupathena aah.rtam ;saa:nkupathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {23/26} madhukamaricayo.h a.n sthalaat . (5.1.77) P II.358.20 - 359.10 R IV.60 {24/26} madhukamaricayo.h a.n sthalaat vaktavya.h . (5.1.77) P II.358.20 - 359.10 R IV.60 {25/26} sthaalapatham madhukam . (5.1.77) P II.358.20 - 359.10 R IV.60 {26/26} sthaalapatham maricam . . (5.1.80) P II.12 - 18 R IV.60 - 61 {1/16} adhii.s.tabh.rtayo.h dvitiiyaanirde;sa.h anarthaka.h tatra adar;sanaat . (5.1.80) P II.12 - 18 R IV.60 - 61 {2/16} adhii.s.tabh.rtayo.h dvitiiyaanirde;sa.h anarthaka.h . (5.1.80) P II.12 - 18 R IV.60 - 61 {3/16} kim kaara.nam . (5.1.80) P II.12 - 18 R IV.60 - 61 {4/16} tatra adar;sanaat . (5.1.80) P II.12 - 18 R IV.60 - 61 {5/16} na hi asau maasam adhii.syate . (5.1.80) P II.12 - 18 R IV.60 - 61 {6/16} kim tarhi muhuurtam adhii.s.ta.h maasam tat karma karoti . (5.1.80) P II.12 - 18 R IV.60 - 61 {7/16} siddham tu caturthiinirde;saat . (5.1.80) P II.12 - 18 R IV.60 - 61 {8/16} siddham etat . (5.1.80) P II.12 - 18 R IV.60 - 61 {9/16} katham . (5.1.80) P II.12 - 18 R IV.60 - 61 {10/16} caturthiinirde;saat . (5.1.80) P II.12 - 18 R IV.60 - 61 {11/16} caturthiinirde;sa.h kartavya.h . (5.1.80) P II.12 - 18 R IV.60 - 61 {12/16} tasmai adhii.s.ta.h iti . (5.1.80) P II.12 - 18 R IV.60 - 61 {13/16} sa.h tarhi caturthiinirde;sa.h kartavya.h . (5.1.80) P II.12 - 18 R IV.60 - 61 {14/16} na kartavya.h . (5.1.80) P II.12 - 18 R IV.60 - 61 {15/16} taadarthyaat taacchabdyam bhavi.syati . (5.1.80) P II.12 - 18 R IV.60 - 61 {16/16} maasaartha.h muhuurta.h maasa.h . . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {1/4} avayasi .than ca iti anantarasya anukar.sa.h . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {2/4} avayasi .than ca iti anantarasya anukar.sa.h dra.s.tavya.h . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {3/4} dve.syam vijaaniiyaat : yap api anuvartate iti . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {4/4} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : avayasi .than ca iti anantarasya anukar.sa.h iti . . (5.1.90) P II.360.2 - 6 R IV.62 {1/7} .sa.s.tike sa;nj;naagraha.nam . (5.1.90) P II.360.2 - 6 R IV.62 {2/7} .sa.s.tike sa;nj;naagraha.nam kartavyam . (5.1.90) P II.360.2 - 6 R IV.62 {3/7} mudgaa.h api hi .sa.s.tiraatre.ne pacyante . (5.1.90) P II.360.2 - 6 R IV.62 {4/7} tatra maa bhuut iti . (5.1.90) P II.360.2 - 6 R IV.62 {5/7} uktam vaa . (5.1.90) P II.360.2 - 6 R IV.62 {6/7} kim uktam . (5.1.90) P II.360.2 - 6 R IV.62 {7/7} anabhidhaanaat iti . . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {1/34} tat asya brahmacaryam iti mahaanaamnyaadibhya.h upasa:nkhyaanam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {2/34} tat asya brahmacaryam iti mahaanaamnyaadibhya.h upasa:nkhyaanam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {3/34} mahaanaamniinaam brahmacaryam maahaanaamnikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {4/34} aadityavratikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {5/34} tat carati iti ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {6/34} tat carati iti ca mahaanaamnyaadibhya.h upasa:nkhyaanam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {7/34} mahaanaamnii.h carati maahaanaamnika.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {8/34} aadityavratika.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {9/34} na e.sa.h yukta.h nirde;sa.h tat carati iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {10/34} mahaanaamnya.h naama .rca.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {11/34} na ca taa.h caryante . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {12/34} vratam taasaam caryate . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {13/34} na e.sa.h do.sa.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {14/34} saahacaryaat taacchabyam bhavi.syati . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {15/34} mahaanaamniisahacaritam vratam mahaanaamnya.h vratam iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {16/34} avaantaradiik.saadibhya.h .dini.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {17/34} avaantaradiik.saadibhya.h .dini.h vaktavya.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {18/34} avaantaradiik.sii . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {19/34} tilavratii . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {20/34} a.s.taacatvaari.m;sata.h .dvun ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {21/34} a.s.taacatvaari.m;sata.h .dvun ca .dini.h ca vaktavya.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {22/34} a.s.taacatvaari.m;saka.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {23/34} a.s.taacatvaari.m;sii . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {24/34} caaturmaasyaanaam yalopa.h ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {25/34} caaturmaasyaanaam yalopa.h ca .dvun ca .dini.h ca vaktavya.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {26/34} caaturmaasika.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {27/34} caaturmaasii . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {28/34} atha kim idam caaturmaasyaanaam iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {29/34} caturmaasaat .nya.h yaj;ne tatra bhave . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {30/34} caturmaasaat .nya.h vaktavya.h yaj;ne tatra bhave iti etasmin arthe . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {31/34} catur.su maase.su bhavaani caaturmaasyaani yaj;naa.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {32/34} sa;nj;naayaam a.n . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {33/34} sa;nj;naayaam a.n vaktavya.h . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {34/34} catur.su maase.su bhavaa caaturmaasii pau.namaasii . (5.1.95) P II.361.7 - 12 R IV.64 {1/13} aakhyaagraha.nam kimartham . (5.1.95) P II.361.7 - 12 R IV.64 {2/13} tasya dak.si.naa yaj;nebhya.h iti iyati ucyamaane ye ete sa;nj;niibhuutakaa.h yaj;naa.h tata.h utapatti.h syaat . (5.1.95) P II.361.7 - 12 R IV.64 {3/13} agni.s.tomikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {4/13} raajasuuyika.h . (5.1.95) P II.361.7 - 12 R IV.64 {5/13} vaajapeyikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {6/13} yatra vaa yaj;na;sabda.h asti . (5.1.95) P II.361.7 - 12 R IV.64 {7/13} naavayaj;nikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {8/13} paakayaj;nikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {9/13} iha na syaat . (5.1.95) P II.361.7 - 12 R IV.64 {10/13} paa;ncaudanikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {11/13} daa;saudanikya.h . (5.1.95) P II.361.7 - 12 R IV.64 {12/13} aakhyaagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (5.1.95) P II.361.7 - 12 R IV.64 {13/13} ye ca sa;nj;niibhuutakaa.h yatra ca yaj;na;sabda.h asti yatra ca na asti tadaakhyaamaatraat siccham bhavati . . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {1/17} kaaryagraha.nam anarthakam tatrabhavena k.rtatvaat . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {2/17} kaaryagraha.nam anarthakam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {3/17} kim kaara.nam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {4/17} tatrabhavena k.rtatvaat . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {5/17} yat hi maase kaaryam maase bhavam tat bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {6/17} tatra tatra bhava.h iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {7/17} kim idam bhavaan kaaryagraha.nam eva pratyaaca.s.te na puna.h diiyategraha.nam api . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {8/17} yathaa eva hi yat maase kaaryam tat maase bhavam bhavati evam yat api maase diiyate tat api maase bhavam bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {9/17} tatra tatra bhava.h iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {10/17} na sidhyati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {11/17} na tat maase diiyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {12/17} kim tarhi maase gate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {13/17} evam tarhi aupa;sle.sikam adhikara.nam vij;naasyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {14/17} evam tarhi yogavibhaagottarakaalam idam pa.thitavyam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {15/17} tasya dak.si.naa yaj;naakhyebhya.h . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {16/17} tatra ca diiyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {17/17} tata.h kaaryam bhavavat kaalaat iti . . (5.1.97) P II.362.2 - 11 R IV.66 {1/22} a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam . (5.1.97) P II.362.2 - 11 R IV.66 {2/22} a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam kartavyam . (5.1.97) P II.362.2 - 11 R IV.66 {3/22} trii.ni imaani a.ngraha.naani . (5.1.97) P II.362.2 - 11 R IV.66 {4/22} vyu.s.taadibhya.h a.n . (5.1.97) P II.362.2 - 11 R IV.66 {5/22} samaya.h tat asya praaptam . (5.1.97) P II.362.2 - 11 R IV.66 {6/22} .rto.h a.n . (5.1.97) P II.362.2 - 11 R IV.66 {7/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {8/22} vi;saakhaa.saa.dhaat a.n manthada.n.dayo.h iti . (5.1.97) P II.362.2 - 11 R IV.66 {9/22} tatra na j;naayate katarasmin a.nprakara.ne agnipadaadibhya.h upasa:nkhyaanam . (5.1.97) P II.362.2 - 11 R IV.66 {10/22} avi;se.saat sarvatra . (5.1.97) P II.362.2 - 11 R IV.66 {11/22} vyu.s.taadibhya.h a.n bhavati iti uktvaa agnipadaadibhya.h ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {12/22} agnipade diiyate kaaryam vaa aagnipadam . (5.1.97) P II.362.2 - 11 R IV.66 {13/22} pailumuulam . (5.1.97) P II.362.2 - 11 R IV.66 {14/22} samaya.h tat asya praaptam . (5.1.97) P II.362.2 - 11 R IV.66 {15/22} .rto.h a.n . (5.1.97) P II.362.2 - 11 R IV.66 {16/22} agnipadaadibhya.h ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {17/22} upavastaa praapta.h asya aupavastram . (5.1.97) P II.362.2 - 11 R IV.66 {18/22} praa;sitaa praapta.h asya praa;sitram . (5.1.97) P II.362.2 - 11 R IV.66 {19/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {20/22} vi;saakhaa.saa.dhaat a.n manthada.n.dayo.h .agnipadaadibhya.h ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {21/22} cuu.daa prayojanam asya cau.dam . (5.1.97) P II.362.2 - 11 R IV.66 {22/22} ;sraddhaa prayojanam asya ;sraaddham . . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {1/21} chaprakara.ne vi;sipuuripadiruhiprak.rte.h anaat sapuurvapadaat upasa:nkhyaanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {2/21} chaprakara.ne vi;sipuuripadiruhiprak.rte.h anaat sapuurrvapadaat upasa:nkhyaanam kartavyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {3/21} vi;si . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {4/21} gehaanuprave;saniiyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {5/21} puuri . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {6/21} prapaapuura.niiyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {7/21} padi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {8/21} goprapadaniiyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {9/21} a;svaprapadaniiyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {10/21} ruhi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {11/21} praa;saadaaroha.niiyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {12/21} svargaadibhya.h yat .svargaadibhya.h yat pratyaya.h bhavati . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {13/21} svargyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {14/21} dhanyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {15/21} ya;sasyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {16/21} aayu.syam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {17/21} pu.nyaahavaacanaadibhya.h luk . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {18/21} pu.nyaahavaacanaadibhya.h luk vaktavya.h . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {19/21} pu.nyaahavaacanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {20/21} ;saantivaacanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {21/21} svastivaacanam . . (5.1.113) P II.362.23 - 363.2 R IV.67 {1/11} ekaagaaraat nipaatanaanarthakyam .tha;nprakara.naat . (5.1.113) P II.362.23 - 363.2 R IV.67 {2/11} ekaagaaraat nipaatanam anarthakam . (5.1.113) P II.362.23 - 363.2 R IV.67 {3/11} kim kaara.nam . (5.1.113) P II.362.23 - 363.2 R IV.67 {4/11} .tha;nprakara.naat . (5.1.113) P II.362.23 - 363.2 R IV.67 {5/11} .tha;n prak.rta.h . (5.1.113) P II.362.23 - 363.2 R IV.67 {6/11} sa.h anuvarti.syate . (5.1.113) P II.362.23 - 363.2 R IV.67 {7/11} idam tarhi prayojanam . (5.1.113) P II.362.23 - 363.2 R IV.67 {8/11} caure iti vak.syaami iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {9/11} iha maa bhuut . (5.1.113) P II.362.23 - 363.2 R IV.67 {10/11} ekaagaaram prayojanam asya bhik.so.h iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {11/11} yadi etaavat prayojanam syaat ekaagaaraat caure iti eva bruuyaat . . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {1/12} aakaalaat nipaatanaanarthakyam .tha;nprakara.naat . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {2/12} aakaalaat nipaatanam narthakam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {3/12} kim kaara.nam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {4/12} .tha;nprakara.naat . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {5/12} .tha;n prak.rta.h . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {6/12} sa.h anuvarti.syate . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {7/12} idam tarhi prayojanam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {8/12} etasmin vi;se.se nipaatanam kari.syaami samaanakaalasya aadyantavivak.saayaam iti . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {9/12} aakaalaat .than ca . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {10/12} aakaalaat .than ca vaktavya.h . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {11/12} aakaalikii . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {12/12} aakaalikaa . . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {1/46} idam ayuktam vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {2/46} kim atra ayuktam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {3/46} yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {4/46} katham ca t.rtiiyaasamartham naama kriyaa syaat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {5/46} na e.sa.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {6/46} sarve ete ;sabdaa.h gu.nasamudaaye.su vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {7/46} braahma.na.h k.satriiia.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {8/46} vai;sya.h ;suudra.h iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {9/46} aata.h ca gu.nasamudaaye evam hi aaha . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {10/46} tapa.h ;srutam ca yoni.h ca iti etad braahma.nakaarakam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {11/46} tapa.h;strutaabhyaam ya.h hiina.h jaatibraahma.na.h eva sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {12/46} tathaa gaura.h ;sucyaacaara.h pi:ngala.h kapilake;sa.h iti etaan api abhyantaraan braahma.ne gu.nan kurvanti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {13/46} samudaaye.su ca ;sabdaa.h v.rttaa.h avayave.su api vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {14/46} tat yathaa : puurve pa;ncaalaa.h , uttare pa;ncaalaa.h , tailam bhuktam , gh.rtam bhuktam , ;sukla.h , niila.h , k.r.s.na.h iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {15/46} evam ayam braahma.na;sabdaya samudaaye v.rtta.h avayave.su api vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {16/46} yadi tarhi t.rtiiyaasamartham vi;se.syate pratyayaartha.h avi;se.sita.h bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {17/46} tatra ka.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {18/46} t.rtiiyaasamarthaat kriyaavaacina.h gu.natulye api pratyaya.h syaat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {19/46} putre.na tulya.h sthuula.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {20/46} putre.na tulya.h pi:ngala.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {21/46} astu tarhi pratyayaarthavi;se.sa.nam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {22/46} yat tat tulyam kriyaa cet saa bhavati iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {23/46} evam api t.rtiiyaasamartham avi;se.sitam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {24/46} tatra ka.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {25/46} t.rtiiyaasamarthaat akriyaavaacina.h kriyaatulye api pratyaya.h praapnoti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {26/46} na e.sa.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {27/46} yat tat tulyam kriyaa cet saa bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {28/46} tulayaa ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {29/46} yadi ca t.rtiiyaasamartham api kriyaa pratyayaartha.h api kriyaa tata.h tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {30/46} atha vaa puna.h astu yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti eva . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {31/46} nanu ca uktam pratyayaartha.h avi;se.sita.h iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {32/46} tatra ka.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {33/46} t.rtiiyaasamarthaat kriyaavaacina.h gu.natulye api pratyaya.h syaat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {34/46} putre.na tulya.h sthuula.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {35/46} putre.na tulya.h pi:ngala.h iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {36/46} na e.sa.h do.sa.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {37/46} yat tat t.rtiiyaasamartham kriyaa cet saa bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {38/46} tulayaa ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {39/46} yadi ca t.rtiiyaasamartham api kriyaa pratyayaartha.h api kriyaa tata.h tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {40/46} kim puna.h atra jyaaya.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {41/46} pratyayaarthavi;se.sa.nam eva jyaaya.h . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {42/46} kuta.h etat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {43/46} evam ca eva k.rtvaa aacaarye.na suutram pa.thitam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {44/46} vatinaa saamaanaadhikara.nyam k.rtam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {45/46} api ca vate.h avyaye.su paa.tha.h na kartavya.h bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {46/46} kriyaayaam ayam bhavan li:ngasa:nkhyaabhyam na yok.syate . . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {1/10} kimartham idam ucyate na tena tulyam kriyaa cet vati.h iti eva siddham . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {2/10} na sidhyati . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {3/10} t.rtiiyaasamarthaat tatra pratyaya.h yadaa anyena kartavyaam kriyaam anya.h karoti tadaa pratyaya.h utpaadyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {4/10} na ca kaa cid iva;sabdena yoge t.rtiiyaa vidhiiyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {5/10} nanu ca sapatamii api na vidhiiyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {6/10} evam tarhi siddhe sati yat iva;sabdena yoge saptamiisamarthaat vatim ;saasti tat j;naapayati aacaarya.h bhavati iva;sabdena yoge saptamii iti . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {7/10} kim etasya j;naapane prayojanam . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {8/10} deve.su iva naama . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {9/10} braahma.ne.su iva naama . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {10/10} e.sa.h prayoga.h upapanna.h bhavati . . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {1/6} kimartham idam ucyate na tena tulyam kriyaa cet vati.h iti eva siddham . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {2/6} na sidhyati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {3/6} t.rtiiyaasamarthaat tatra pratyaya.h yadaa anyena kartavyaam kriyaam anya.h karoti tadaa pratyaya.h utpaadyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {4/6} iha puna.h dvitiiyaasamarthaat aatmaarhaayaam kriyaayaam arhatikartari ni;scitabalaadhaane pratyaya.h utpaadyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {5/6} braahma.navat bhavaan vartate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {6/6} etat v.rttam braahma.na.h arhati iti . . (5.1.118.1) P II.365.2 - 6 R IV.79 {1/15} arthagraha.nam kimartham . (5.1.118.1) P II.365.2 - 6 R IV.79 {2/15} na upasargaat chandasi dhaatavu iti eva ucyeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {3/15} dhaatu.h vai ;sabda.h . (5.1.118.1) P II.365.2 - 6 R IV.79 {4/15} ;sabde kaaryasya asambhavaat arthe kaaryam vij;naasyate . (5.1.118.1) P II.365.2 - 6 R IV.79 {5/15} ka.h puna.h dhaatvartha.h . (5.1.118.1) P II.365.2 - 6 R IV.79 {6/15} kriyaa . (5.1.118.1) P II.365.2 - 6 R IV.79 {7/15} idam tarhi prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {8/15} uttarapadalopa.h yathaa vij;naayeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {9/15} dhaatuk.rta.h artha.h dhaatvartha.h iti . (5.1.118.1) P II.365.2 - 6 R IV.79 {10/15} ka.h puna.h dhaatuk.rta.h artha.h . (5.1.118.1) P II.365.2 - 6 R IV.79 {11/15} saadhanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {12/15} kim prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {13/15} saadhane ayam bhavan li:ngasa:nkhyaabhyam yok.syate . (5.1.118.1) P II.365.2 - 6 R IV.79 {14/15} udgataani udvata.h . (5.1.118.1) P II.365.2 - 6 R IV.79 {15/15} nigataani nivata.h iti . . (5.1.118.2) P II.365.7 - 12 R IV.80 {1/11} striipu.msaabhyaam vatyupasa:nkhyaanam . (5.1.118.2) P II.365.7 - 12 R IV.80 {2/11} striipu.msaabhyaam vatyupasa:nkhyaanam kartavyam . (5.1.118.2) P II.365.7 - 12 R IV.80 {3/11} striivat . (5.1.118.2) P II.365.7 - 12 R IV.80 {4/11} pu.mvat iti . (5.1.118.2) P II.365.7 - 12 R IV.80 {5/11} kim puna.h kaara.nam na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {6/11} imau na;nsna;nau praak bhavanaat iti ucyete . (5.1.118.2) P II.365.7 - 12 R IV.80 {7/11} tau vi;se.savihitau saamaanyavihitam vatim baadheyaataam . (5.1.118.2) P II.365.7 - 12 R IV.80 {8/11} na e.sa.h do.sa.h . (5.1.118.2) P II.365.7 - 12 R IV.80 {9/11} aacaaryaprav.rtti.h j;naapayati na vatyarthe na;nsna;nau bhavata.h iti yat ayam striyaa.h pu.mvat iti nirde;sam karoti . (5.1.118.2) P II.365.7 - 12 R IV.80 {10/11} evam api striivat iti na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {11/11} yopaapek.sam j;naapakam . . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {1/25} striipu.msaabhyaam tvatalo.h upasa:nkhyaanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {2/25} striipu.msaabhyaam tvatalo.h upasa:nkhyaanam kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {3/25} striibhaava.h striitvam striitaa . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {4/25} kim puna.h kaara.nam na sidhyati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {5/25} imau na;nsna;nau praak bhavanaat iti ucyete . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {6/25} tau vi;se.savihitau saamaanyavihitam vatim baadheyaataam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {7/25} vaavacanam ca . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {8/25} vaavacanam ca kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {9/25} kim prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {10/25} na;nsna;nau api yathaa syaataam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {11/25} striibhaava.h strai.nam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {12/25} pummbhaava.h pau.msnam iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {13/25} apavaadasamaave;saat vaa siddham . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {14/25} apavaadasamaave;saat vaa siddham etat . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {15/25} tat yathaa imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati evam aabhyaam api bhavi.syati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {16/25} na eva ii;svara.h aaj;naapapayati na api dharmasuutrakaaraa.h pa.thanti imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {17/25} kim tarhi aa ca tvaat iti etasmaat yatnaat imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {18/25} na ca etau atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {19/25} etau api atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {20/25} katham . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {21/25} apavaadasade;saa.h apavaadaa.h bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {22/25} etat ca eva na jaaniima.h apavaadasade;saa.h apavaadaa.h bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {23/25} api ca kuta.h etat etau api atra abhyantarau na puna.h puurvau vaa syaataam parau vaa . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {24/25} evam tarhi vak.syati aa ca tvaat iti atra cakaarakara.nasya prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {25/25} na;nsna;nbhyaam api samaave;sa.h bhavati iti . . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {1/100} tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {2/100} tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {3/100} iha api praapnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {4/100} abhipraaya.h devadattasya modake.su bhojane . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {5/100} ye na.h bhaavaa.h te na.h bhaavaa.h putraa.h putrai.h ce.s.tante iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {6/100} siddham tu yasya gu.nasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tvatalau . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {7/100} siddham etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {8/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {9/100} yasya gu.nasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tasmin gu.ne vaktavye pratyayena bhavitavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {10/100} na ca abhipraayaadiinaam bhaavaat dravye devadatta;sabda.h vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {11/100} kim puna.h dravyam ke puna.h gu.naa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {12/100} ;sabdaspar;saruuparasagandhaa.h gu.naa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {13/100} tata.h anyat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {14/100} kim puna.h anyat ;sabdaadibhya.h dravyam aahosvit ananyat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {15/100} gu.nasya ayam bhaavaat dravye ;sabdanive;sam kurvan khyaapayati anyat ;sabdaadibhya.h dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {16/100} ananyat ;sabdaadibhya.h dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {17/100} na hi anyat upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {18/100} pa;so.h khalu api vi;sasitasya par.na;sate nyastasya na anyat ;sabdaadibhya.h upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {19/100} anyat ;sabdaadibhya.h dravyam tat tu anumaanagamyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {20/100} tat yathaa o.sadhivanaspatiinaam v.rddhihraasau . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {21/100} jyoti.saam gati.h iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {22/100} ka.h asau anumaana.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {23/100} iha samaane var.sma.ni pari.naahe ca anyat tulaagram bhavati lohasya anyat kaarpaasaanaam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {24/100} yatk.rta.h vi;se.sa.h tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {25/100} tathaa ka.h cit sp.r;san eva chinatti ka.h cit lambamaana.h api na chinatti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {26/100} yatk.rta.h vi;se.sa.h tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {27/100} ka.h cit ekena eva prahaare.na vyapavargam karoti ka.h cit dvaabhyaam api an karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {28/100} yatk.rta.h vi;se.sa.h tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {29/100} atha vaa yasya gu.naantare.su api praadurbhaavatsu tattvam na vihanyate tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {30/100} kim puna.h tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {31/100} tadbhaava.h tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {32/100} tat yathaa aamalakaadiinaam phalaanaam raktaadaya.h piitaadaya.h ca gu.naa.h praadu.h bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {33/100} aamalakam badaram iti eva bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {34/100} anvartham khalu api nirvacanam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {35/100} gu.nasandraava.h dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {36/100} yadi tarhi .sa.s.thiisamarthaat gu.ne pratyayaa.h utapdyante kim iyataa suutre.na . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {37/100} etaavat vaktavyam : .sa.s.thiisamarthaat gu.ne iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {38/100} .sa.s.thiisamarthaat gu.ne iti iyati ucyamaane dvigu.naa rajju.h trigu.naa rajju.h atra api praapnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {39/100} na e.sa.h do.sa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {40/100} gu.na;sabda.h ayam bahvartha.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {41/100} asti eva same.su avayave.su vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {42/100} tat yathaa dvigu.naa rajju.h trigu.naa rajju.h iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {43/100} asti dravyapadaarthaka.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {44/100} tat yathaa gu.navaan ayam de;sa.h iti ucyate yasmin gaava.h sasyaani ca vartante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {45/100} asti apraadhaanye vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {46/100} tat yathaa ya.h yatra apradhaanam bhavati sa.h aaha gu.nabhuutaa.h vayam atra iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {47/100} asti aacaare vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {48/100} tat yathaa gu.navaan ayam braahma.na.h iti ucyate ya.h samyak aacaaram karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {49/100} asti sa.mskaare vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {50/100} tat yathaa sa.msk.rtam annam gu.navat iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {51/100} atha vaa sarvatra eva ayam gu.na;sabda.h same.su avayave.su vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {52/100} tat yathaa dvigu.nam adhyayanam trigu.nam adhyayanam iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {53/100} carcaagu.naan kramagu.naan ca apek.sya bhavati na sa.mhitaagu.naan carcaagu.naan ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {54/100} yadi evam gu.navat annam iti gu.na;sabda.h na upapadyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {55/100} na hi annasya suupaadaya.h gu.naa.h samaa.h bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {56/100} na ava;syam var.smata.h parimaa.nata.h eva vaa saamyam bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {57/100} kim tarhi yuktita.h api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {58/100} aata.h ca yuktita.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {59/100} ya.h hi mudgaprasthe lava.naprastham prak.sipet na ada.h yuktam syaat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {60/100} yadi taavat ade.h annam na ada.h attavyam syaat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {61/100} atha anite.h annam na ada.h jagdvhaa praa.nyaat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {62/100} ;suklaadi.su tarhi vartyabhaavaat v.rtti.h na praapnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {63/100} ;suklatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {64/100} ;suklataa iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {65/100} kim puna.h kaara.nam ;suklaadaya.h eva udaahriyante na puna.h v.rk.saadaya.h api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {66/100} v.rk.satvam v.rk.sataa iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {67/100} asti atra vi;se.sa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {68/100} ubhayavacanaa.h hi ete dravyam ca aahu.h gu.nam ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {69/100} yata.h dravyavacanaa.h tata.h v.rtti.h bhavi.syati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {70/100} ime api tarhi ubhayavacanaa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {71/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {72/100} aarabhyate matublopa.h gu.navacanebhya.h matupa.h luk bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {73/100} yata.h dravyavacanaa.h tata.h v.rtti.h bhavi.syati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {74/100} .ditthaadi.su tarhi vartyabhaavaat v.rtti.h na praapnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {75/100} .ditthatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {76/100} .ditthataa . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {77/100} .daambhi.t.tatvam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {78/100} atra api ka.h cit praathamakalpika.h .dittha.h .daambhi.t.ta.h ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {79/100} tena k.rtaam kriyaam gu.nam vaa ya.h ka.h cit karoti sa.h ucyate .ditthatvam te etat .daambhi.t.tatvam te etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {80/100} evam .ditthaa.h kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {81/100} evam .daambhi.t.taa.h kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {82/100} ya.h tarhi praathamakalpika.h .dittha.h .daambhi.t.ta.h ca tasya vartyabhaavaat v.rtti.h na praapnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {83/100} na e.sa.h do.sa.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {84/100} yathaa eva tasya kaatha;ncitka.h prayoga.h evam v.rtti.h api bhavi.syati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {85/100} yat vaa sarve bhaavaa.h svena bhaavena bhavanti sa.h te.saam bhaava.h tadabhidhaane . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {86/100} kim ebhi.h tribhi.h bhaavagraha.nai.h kriyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {87/100} ekena ;sabda.h pratinirdi;syate dvaabhyaam artha.h . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {88/100} yat vaa sarve ;sabdaa.h svena arthena bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {89/100} sa.h te.saam artha.h iti tadabhidhaane vaa tvatalau bhavata.h iti vaktavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {90/100} na evam anyatra bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {91/100} na hi tena raktam raagaat iti atra ;sabdena rakte pratyayaa.h utpadyante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {92/100} ;sabde asambhavaat arthena rakte pratyayaa.h bhavi.syanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {93/100} tat tarhi anyatarat kartavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {94/100} suutram ca bhidyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {95/100} yathaanyaasam eva astu . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {96/100} nanu ca uktam tasya bhaava.h iti abhipraayaadi.su atiprasa:nga.h iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {97/100} uktam vaa . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {98/100} kim uktam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {99/100} anabhidhaanaat iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {100/100} anabhidhaanaat abhipraayaadi.su utapatti.h na bhavi.syati . . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {1/59} tvatalbhyaam na;nsamaasa.h puurvaviprati.siddham tvatalo.h svarasiddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {2/59} tvatalbhyaam na;nsamaasa.h bhavati puurvaviprati.sdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {3/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {4/59} tvatalo.h svarasiddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {5/59} tvatalo.h svarasiddhi.h yathaa syaat . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {6/59} tvatalo.h avakaa;sa.h bhaavasya vacanam prati.sedhasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {7/59} braahma.natvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {8/59} braahm.nataa . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {9/59} na;nsamaasasya avakaa;sa.h prati.sedhasya vacanam bhaavasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {10/59} abraahma.na.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {11/59} av.r.sala.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {12/59} ubhayavacane ubhayam praapnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {13/59} abraahma.natvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {14/59} abraahma.nataa . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {15/59} na;nsamaasa.h bhavati puurvaviprati.sdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {16/59} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {17/59} na vaktavya.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {18/59} na atra tvatalau praapnuta.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {19/59} kim kaara.nam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {20/59} asaamarthyaat . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {21/59} katham asaamarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {22/59} saapek.sam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {23/59} yaavataa braahma.na;sabda.h prati.sedham apek.sate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {24/59} na;nsamaasa.h api tarhi na praapnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {25/59} kim kaara.nam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {26/59} asaamarthyaat eva . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {27/59} katham asaamarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {28/59} saapek.sam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {29/59} yaavataa braahma.na;sabda.h bhaavam apek.sate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {30/59} pradhaanam tadaa braahma.na;sabda.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {31/59} bhavati ca pradhaanasya saapek.sasya api samaasa.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {32/59} idam tarhi prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {33/59} na;nsamaadaat anya.h bhaavavacana.h svarottarapadav.rddhyartham iti vak.syati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {34/59} tatra vyavasthaartham idam vaktavyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {35/59} vaa chandasi . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {36/59} vaa chandasi na;nsamaasa.h vaktavya.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {37/59} nirviiryataam vai yajamaana.h aa;saaste apa;sutaam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {38/59} ayonitvaaya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {39/59} a;sithilatvaaya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {40/59} agotaam anapatyataam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {41/59} bhavet idam yuktam udaahara.nam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {42/59} ayonitvaaya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {43/59} a;sithilatvaaya iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {44/59} idam tu ayuktam apa;sutaam iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {45/59} na hi asau samaasabhaavam aa;saaste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {46/59} kim tarhi . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {47/59} uttarapadaabhaavam aa;saaste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {48/59} na pa;so.h bhaava.h iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {49/59} na;nsamaasaat anya.h bhaavavacana.h . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {50/59} na;nsamaasaat anya.h bhaavavacana.h bhavati viprati.sedhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {51/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {52/59} svarottarapadav.rddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {53/59} svaraartham uttarapadav.rddhyartham ca . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {54/59} svaraartham taavat . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {55/59} aprathimaa . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {56/59} amradimaa . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {57/59} uttarapadav.rddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {58/59} a;sauklyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {59/59} akaar.s.nyam . . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {1/24} kimartha.h cakaara.h . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {2/24} anukar.sa.naartha.h . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {3/24} tvatalau anuk.r.syete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {4/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {5/24} prak.rtau tvatalau anuvarti.syete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {6/24} ata.h uttaram pa.thati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {7/24} aa ca tvaat iti cakaarakara.nam apavaadasamaave;saartham . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {8/24} aa ca tvaat iti cakaarakara.nam kriyate apavaadasamaave;saartham . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {9/24} imanicprabh.rtibhi.h apavaadai.h samaave;sa.h yathaa syaat . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {10/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {11/24} aa tvaat iti evam imanicprabh.rtibhi.h apavaadai.h samaave;sa.h bhavi.syati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {12/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {13/24} aa tvaat yaa.h prak.rtaya.h taabhya.h ca tvatalau yathaa syaataam yata.h ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {14/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {15/24} aa tvaat iti eva yaa.h prak.rtaya.h taabhya.h tvatalau bhavi.syata.h yata.h ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {16/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {17/24} aa tvaat ye arthaa.h tatra tvatalau yathaa syaataam yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {18/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {19/24} aa tvaat iti eva aa tvaat ye arthaa.h tatra tvatalau bhavi.syata.h yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {20/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {21/24} aa tvaat yaa.h prak.rtaya.h taabhya.h ca tvatalau yathaa syaataam yasyaa.h ca prak.rte.h atasmin vi;se.se anya.h pratyaya.h utpadyate . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {22/24} kim k.rtam bhavati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {23/24} striipu.msaabhyaam tvatalo.h upasa:nkhyaanam coditam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {24/24} tat na vaktavyam bhavati . . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {1/27} kasya ayam prati.sedha.h . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {2/27} tvatalo.h iti aaha . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {3/27} na etat asi prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {4/27} i.syete na;npuurvaat tatpuru.saat tvatalau : abraahma.natvam abraahma.nataa iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {5/27} ata.h uttaram pa.thati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {6/27} na na;npuurvaat iti uttarasya prati.sedha.h . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {7/27} na na;npuurvaat iti uttarasya bhaavapratyayasya prati.sedha.h kriyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {8/27} na etat asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {9/27} pariga.nitaabhya.h prak.rtibhya.h uttara.h bhaavapratyaya.h vidhiiyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {10/27} na ca tatra kaa cit na;npuurvaa prak.rti.h g.rhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {11/27} tadantavidhinaa praapnoti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {12/27} graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {13/27} yatra tarhi tadantavidhi.h asti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {14/27} patyantapurohitaadibhya.h yak iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {15/27} yadi etaavat prayojanam syaat tatra eva ayam bruuyaat apatyantaat yak bhavati na;npuurvaat tatpuru.saat iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {16/27} evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h na;npuurvaat bahuvriihe.h bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {17/27} na i.syate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {18/27} tvatalau eva i.syete : avidyamaanaa.h p.rthava.h asya ap.rthu.h , ap.rtho.h bhaava.h ap.rthutvam ap.rthutaa iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {19/27} evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h anyapuurvaat tatpuru.saat bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {20/27} na i.syate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {21/27} tvatalau eva i.syete : parama.h p.rthu.h paramap.rthu.h , paramap.rtho.h bhaava.h paramap.rthutvam paramap.rthutaa . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {22/27} evam tarhi j;naapayati aacaaraya.h uttara.h bhaavapratyaya.h saapek.saat bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {23/27} kim etasya j;naapane prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {24/27} na;nsamaasaat anya.h bhaavavacana.h svarottarapadav.rddhyartham iti uktam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {25/27} tat upapannam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {26/27} etat api na asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {27/27} aacaaryaprav.rtti.h j;naapayati sarve ete taddhitaa.h saapek.saat bhavanti iti yat ayam na;na.h gu.naprati.sedhe sampaadyarhahitaalamarthaa.h taddhitaa.h iti aaha . . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {1/14} vaavacanam kimartham . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {2/14} vaakyam api yathaa syaat . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {3/14} na etat asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {4/14} prak.r.taa mahaavibhaa.saa . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {5/14} tayaa vaakyam api bhavi.syati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {6/14} idam tarhi prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {7/14} tvatalau api yathaa syaataam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {8/14} etat api na asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {9/14} aa ca tvaat iti etasmaat yatnaat tvatalau api bhavi.syata.h . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {10/14} ata.h uttaram pa.thati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {11/14} p.rthvaadibhya.h vaavacanam a.nsamaave;saartham . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {12/14} p.rthvaadibhya.h vaavacanam kriyate a.nsamaave;sa.h yathaa syaat . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {13/14} paarthavam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {14/14} prathimaa . . (5.1.124) P II.370.21 - 371.2 {1/1} R IV.101 . (5.1.125) P II.371.4 - 6 R IV.101102 {1/7} kim idam nalope var.nagraha.nam aahosvit sa:nghaatagraha.nam . (5.1.125) P II.371.4 - 6 R IV.101102 {2/7} kim ca ata.h . (5.1.125) P II.371.4 - 6 R IV.101102 {3/7} yadi var.nagraha.nam steyam . (5.1.125) P II.371.4 - 6 R IV.101102 {4/7} nalope k.rte ayaade;sa.h praapnoti . (5.1.125) P II.371.4 - 6 R IV.101102 {5/7} atha sa:nghaatagraha.nam antyasya lopa.h kasmaat na bhavati . (5.1.125) P II.371.4 - 6 R IV.101102 {6/7} siddha.h antyasya lopa.h yasya iti eva . (5.1.125) P II.371.4 - 6 R IV.101102 {7/7} tatra aarambhasaamarthyaat sarvasya bhavi.syati . . (5.1.130) P II.371.8 - 10 R IV.102 {1/3} a.nprakara.ne ;srotriyasya . (5.1.130) P II.371.8 - 10 R IV.102 {2/3} a.nprakara.ne ;srotriyasya upasa:nkhyaanam kartavyam ghalopa.h ca . (5.1.130) P II.371.8 - 10 R IV.102 {3/3} ;srotriyasya bhaava.h ;srautram . . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {1/43} tilaadibhya.h kha;n ca . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {2/43} tilaadibhya.h kha;n ca iti vaktavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {3/43} tilyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {4/43} tailiinam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {5/43} kimartham idam ucyate na yataa mukte dhaanyaanaam bhavane k.setre kha;n iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {6/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {7/43} kim kaara.nam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {8/43} umaabha:ngayo.h adhaanyatvaat . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {9/43} dhaanyaanaam bhavane k.setre kha;n iti ucyate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {10/43} na ca umaabha:nge dhaanye . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {11/43} came.su yat pa.thyate tat dhaanyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {12/43} na ca ete tatra pa.thyete . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {13/43} tat tarhi kha;ngraha.nam kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {14/43} na kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {15/43} prak.rtam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {16/43} kva prak.rtam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {17/43} dhaanyaanaam bhavane k.setre kha;n iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {18/43} yadi tat anuvartate vriihi;saalayo.h .dhak yavayavaka.sa.s.tikaat yat iti kha;n ca iti kha;n api praapnoti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {19/43} sambandham anuvarti.syate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {20/43} dhaanyaanaam bhavane k.setre kha;n . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {21/43} vriihi;saalayo.h .dhak bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {22/43} dhaanyaanaam bhavane k.setre kha;n . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {23/43} yavayavaka.sa.s.tikaat yat bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {24/43} dhaanyaanaam bhavane k.setre kha;n bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {25/43} vibhaa.saa tilamaa.somaabha:nga.nubhya.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {26/43} bhavanek.setregraha.nam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {27/43} dhaanyaanaam iti niv.rttam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {28/43} atha vaa ma.n.duukaplutaya.h adhikaaraa.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {29/43} yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {30/43} atha vaa anyavacanaat cakaaraakara.naat prak.rtaapavaada.h vij;naayate yathaa utsarge.na prasaktasya apavaada.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {31/43} anyasya pratyayasya vacanaat cakaarasya ca anukar.sa.naarthasya akara.naat prak.rtasya kha;na.h .dhagyatau baadhakau bhavi.syata.h yathaa utsarge.na prasaktasya apavaada.h baadhaka.h bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {32/43} atha vaa etat j;naapayati anuvartante ca naama vidhaya.h na ca anuvartanaat eva bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {33/43} kim tarhi . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {34/43} yatnaat bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {35/43} atha vaa yataa mukte dhaanyaanaam bhavane k.setre kha;n iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {36/43} nanu ca uktam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {37/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {38/43} kim kaara.nam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {39/43} umaabha:ngayo.h adhaanyatvaat iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {40/43} na e.sa.h do.sa.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {41/43} dhinote.h dhaanyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {42/43} ete ca api dhinuta.h . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {43/43} atha vaa ;sa.nasaptada;saani dhaanyaani . . (5.2.6) P II.372.23 - 373.2 R IV.105 {1/4} sammukha iti kim nipaatyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {2/4} sammukha iti samasya antalopa.h . (5.2.6) P II.372.23 - 373.2 R IV.105 {3/4} sammukha iti samasya antalopa.h nipaatyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {4/4} samamukhasya dar;sana.h sammukhiina.h . . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {1/6} ayaanayam neya.h iti ucyate . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {2/6} tatra na j;naayate ka.h aya.h ka.h anaya.h iti . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {3/6} aya.h pradak.si.nam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {4/6} anaya.h prasavyam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {5/6} pradak.si.naprasavyagaminaam ;saaraa.naam yasmin parai.h padaanaam asamaave;sa.h sa.h ayaanaya.h . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {6/6} ayaanayam neya.h ayaanayiina.h ;saara.h . . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {1/13} parovara iti kim nipaatyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {2/13} parovara iti parasotvavacanam . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {3/13} parovara iti parasya otvam nipaatyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {4/13} yadi evam parasyautvavacanam iti praapnoti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {5/13} ;sakandhunyaayena nirde;sa.h . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {6/13} atha vaa na evam vij;naayate parasya otvam nipaatyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {7/13} katham tarhi . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {8/13} parasya ;sabdaruupasya aade.h utvam nipaatyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {9/13} paraan ca avaraan ca anubhavati parovarii.na.h . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {10/13} atha parampara iti kim nipaatyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {11/13} paraparataraa.naam paramparabhaava.h . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {12/13} paraparataraa.naam paramparabhaava.h nipaatyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {13/13} paraan ca parataraan ca anubhavati paramparii.na.h . . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {1/14} iha samaa.msamiinaa gau.h supa.h dhaatupraatipadikayo.h iti subluk praapnoti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {2/14} samaam samaam vijaayate iti yalopavacanaat alugvij;naanam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {3/14} samaam samaam vijaayate iti yalopavacanaat alugvij;naanam bhavi.syati . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {4/14} yat ayam yalopam ;saasti tat j;naapayati aacaarya.h na atra luk bhavati iti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {5/14} samaam samaam vijaayate iti yalopavacanaat alugvij;naanam iti cet uttarapadasya lugvacanam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {6/14} samaam samaam vijaayate iti yalopavacanaat alugvij;naanam iti cet uttarapadasya luk vaktavya.h . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {7/14} siddham tu puurvapadasya yalopavacanaat . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {8/14} siddham etat . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {9/14} katham . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {10/14} puurvapadasya yalopa.h vaktavya.h . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {11/14} anutpattau uttarapadasya ca vaavacanam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {12/14} anutpattau puurvapadasya uttarapadasya ca yalopa.h vaa vaktavya.h . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {13/14} samaam samaam vijaayate . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {14/14} samaayaam samaayaam vijaayate iti . . (5.2.14) P II.374.11 - 14 R IV.108 {1/4} aagaviina.h iti kim nipaatyate . (5.2.14) P II.374.11 - 14 R IV.108 {2/4} go.h aa:npuurvaat a tasya go.h pratidaanaat kaari.ni kha.h . (5.2.14) P II.374.11 - 14 R IV.108 {3/4} go.h aa:npuurvaat a tasya go.h pratidaanaat kaari.ni kha.h nipaatyate . (5.2.14) P II.374.11 - 14 R IV.108 {4/4} a tasya go.h pratidaanaat karmakaarii aagaviina.h karmakara.h . . (5.2.20) P II.374.16 - 18 R IV.109 {1/5} kim ya.h ;saalaayaam adh.r.s.ta.h sa.h ;saaliina.h kuupe vaa yat akaaryam tat kaupiinam . (5.2.20) P II.374.16 - 18 R IV.109 {2/5} na iti aaha . (5.2.20) P II.374.16 - 18 R IV.109 {3/5} uttarapadalopa.h atra dra.s.tavya.h . (5.2.20) P II.374.16 - 18 R IV.109 {4/5} ;saalaaprave;sanam arhati adh.r.s.ta.h sa.h ;saaliina.h . (5.2.20) P II.374.16 - 18 R IV.109 {5/5} kuupaavatara.nam arhati akaaryam tat kaupiinam . . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {1/5} vraatena jiivati iti ucyate . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {2/5} kim vraatam naama . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {3/5} naanaajaatiiyaa.h aniyatav.rttaya.h utsedhajiivina.h sa:nghaa.h vraataa.h . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {4/5} te.saam karma vraatam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {5/5} vraatakarma.naa jiivati iti vraatiina.h . . (5.2.23) P II.375.2 - 6 R IV.110 {1/7} haiya:ngaviinam iti kim nipaatyate . (5.2.23) P II.375.2 - 6 R IV.110 {2/7} hyogodohasya hiya:ngvaade;sa.h sa;nj;naayaam tasya vikaare . (5.2.23) P II.375.2 - 6 R IV.110 {3/7} hyogodohasya hiya:ngvaade;sa.h nipaatyate sa;nj;naayaam vi.saye tasya vikaare iti etasmin arthe . (5.2.23) P II.375.2 - 6 R IV.110 {4/7} hyogodohasya vikaara.h haiya:ngaviinam gh.rtam . (5.2.23) P II.375.2 - 6 R IV.110 {5/7} sa;nj;naayaam iti kimartham . (5.2.23) P II.375.2 - 6 R IV.110 {6/7} hyogodohasya vikaara.h uda;svit . (5.2.23) P II.375.2 - 6 R IV.110 {7/7} atra maa bhuut iti . . (5.2.27) P II.375.15 - 17 R IV.111 {1/9} iha naanaa iti sahaartha.h gamyeta . (5.2.27) P II.375.15 - 17 R IV.111 {2/9} dvau hi prati.sedhau prak.rtam artham gamayata.h . (5.2.27) P II.375.15 - 17 R IV.111 {3/9} na na sa.h saha eva iti . (5.2.27) P II.375.15 - 17 R IV.111 {4/9} na e.sa.h do.sa.h . (5.2.27) P II.375.15 - 17 R IV.111 {5/9} na ayam pratyayaartha.h . (5.2.27) P II.375.15 - 17 R IV.111 {6/9} kim tarhi prak.rtivi;se.sa.nam etat . (5.2.27) P II.375.15 - 17 R IV.111 {7/9} vi na;n iti etaabhyaam asahavaacibhyaam naanaa;nau bhavata.h . (5.2.27) P II.375.15 - 17 R IV.111 {8/9} kasmin arthe . (5.2.27) P II.375.15 - 17 R IV.111 {9/9} svaa.rthe . . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {1/23} kasmin arthe ;saalajaadaya.h bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {2/23} na saha iti vartate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {3/23} bhavet siddham vi;saale ;s.r:nge vi;sa:nka.te ;s.r:nge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {4/23} iha khalu sa:nka.tam iti sa:ngataartha.h gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {5/23} praka.tam iti pragaraartha.h gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {6/23} utka.tam iti udgataartha.h gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {7/23} evam tarhi saadhane ;saalajaadaya.h bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {8/23} kim vaktavyam etat . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {9/23} na hi . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {10/23} katham anucyamaanam ga.msyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {11/23} upasargebhya.h ime vidhiiyante . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {12/23} upasargaa.h ca puna.h evamaatmakaa.h yatra ka.h cit kriyaavaacai ;sabda.h prayujyate tatra kriyaavi;se.sam aahu.h . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {13/23} yatra hi na prayujyate sasaadhanam tatra kriyaam aahu.h . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {14/23} te ete upasargebhya.h vidhiiyamaanaa.h sasaadhanaayaam kriyaayaam bhavi.syanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {15/23} evam api bhavet siddham vi;saale ;s.r:nge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {16/23} idam tu na sidhyati . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {17/23} vi;saala.h . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {18/23} vi;sa:nka.ta.h iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {19/23} etat api siddham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {20/23} katham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {21/23} akaara.h matvarthiiya.h . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {22/23} vi;saale asya sta.h vi;saala.h . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {23/23} vi;sa:nka.te asya sta.h vi;sa:nka.ta.h iti . . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {1/44} ka.tacprakara.ne alaabuutilomaabhya.h rajasi upasa:nkhyaanam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {2/44} ka.tacprakara.ne alaabuutilomaabhya.h rajasi abhidheye upasa:nkhyaanam kartavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {3/44} alaabuuka.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {4/44} tilaka.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {5/44} umaaka.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {6/44} bha:ngaayaa.h ca . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {7/44} bha:ngaayaa.h ca iti vaktavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {8/44} bha:ngaaka.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {9/44} go.s.thaadaya.h sthaanaadi.su pa;sunaamaadibhya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {10/44} go.s.thaadaya.h pratyayaa.h sthaanaadi.su arthe.su pa;sunaamaadibhya.h vaktavyaa.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {11/44} gogo.s.tham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {12/44} avigo.s.tham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {13/44} ka.tac ca vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {14/44} avika.ta.h u.s.traka.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {15/44} pa.tac ca vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {16/44} avipa.ta.h u.s.trapa.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {17/44} goyuga;sabda.h ca pratyaya.h vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {18/44} u.s.tragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {19/44} kharagoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {20/44} taila;sabda.h ca pratyaya.h vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {21/44} i:ngudatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {22/44} sar.sapatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {23/44} ;saaka.ta;sabda.h ca pratyaya.h vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {24/44} ik.su;saaka.tam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {25/44} muula;saaka.tam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {26/44} ;saakina;sabda.h ca pratyaya.h vaktavya.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {27/44} ik.su;saakinam muula;saakinam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {28/44} upamaanaat vaa siddham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {29/44} upamaanaat vaa siddham etat . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {30/44} gavaam sthaanam go.s.tham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {31/44} yathaa gavam tadvat u.s.traa.naam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {32/44} ka.tac vaktavya.h iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {33/44} yathaa naanaadravyaa.naam sa:nghaata.h ka.ta.h evam avaya.h sa.mhataa.h avika.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {34/44} pa.tat ca vaktaya.h iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {35/44} yathaa pa.ta.h prastiir.na.h evam avaya.h prastiir.naa.h avipa.ta.h . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {36/44} goyuga;sabda.h ca pratyaya.h vaktavya.h iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {37/44} go.h yugam goyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {38/44} yathaa go.h tadvat u.s.trasya . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {39/44} u.s.tragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {40/44} taila;sabda.h ca pratyaya.h vaktavya.h iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {41/44} prak.rtyantaram taila;sabda.h vikaare vartate . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {42/44} evam ca k.rtvaa tilatailam iti api siddham bhavati . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {43/44} ;saaka.ta;sabda.h ca pratyaya.h vaktavya.h eva . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {44/44} ;saakina;sabda.h ca pratyaya.h vaktavya.h eva . . (5.2.33) P II.377.6 - 14 R IV.115 {1/16} inacpi.tackaa.h pratyayaa.h vaktavyaa.h cikacicik iti ete ca prak.rtyaade;saa.h vaktavyaa.h . (5.2.33) P II.377.6 - 14 R IV.115 {2/16} cikina.h . (5.2.33) P II.377.6 - 14 R IV.115 {3/16} cipi.ta.h . (5.2.33) P II.377.6 - 14 R IV.115 {4/16} cikka.h . (5.2.33) P II.377.6 - 14 R IV.115 {5/16} klinnasya cilpil la.h ca asya cak.su.sii . (5.2.33) P II.377.6 - 14 R IV.115 {6/16} klinnasya cil pil iti etau prak.rtyaade;sau vaktavyau la.h ca pratyaya.h asya cak.su.sii iti etasmin arthe . (5.2.33) P II.377.6 - 14 R IV.115 {7/16} klinne asya cak.su.sii cilla.h . (5.2.33) P II.377.6 - 14 R IV.115 {8/16} pilla.h . (5.2.33) P II.377.6 - 14 R IV.115 {9/16} cul ca vaktavya.h . (5.2.33) P II.377.6 - 14 R IV.115 {10/16} culla.h . (5.2.33) P II.377.6 - 14 R IV.115 {11/16} yadi asya iti ucyate cille cak.su.sii pille cak.su.sii iti na sidhyati . (5.2.33) P II.377.6 - 14 R IV.115 {12/16} tasmaan na artha.h asya graha.ne . (5.2.33) P II.377.6 - 14 R IV.115 {13/16} katham cilla.h pilla.h iti . (5.2.33) P II.377.6 - 14 R IV.115 {14/16} akaara.h matvarthiiya.h . (5.2.33) P II.377.6 - 14 R IV.115 {15/16} cille asya sta.h cilla.h . (5.2.33) P II.377.6 - 14 R IV.115 {16/16} pille asya sta.h pilla.h iti . . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {1/55} pramaa.ne iti kimayam pratyayaartha.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {2/55} pramaa.nam pratyayaartha.h na . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {3/55} pramaa.ne iti na ayam pratyayaartha.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {4/55} kva tarhi pratyayaa.h bhavanti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {5/55} tadvati . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {6/55} kuta.h etat . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {7/55} asya iti vartanaat . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {8/55} asya iti vartate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {9/55} kva prak.rtam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {10/55} tad asya sa;njaatam taarakaadibhya.h itac iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {11/55} prathama.h ca dvitiiya.h ca uurdhvamaane matau mama . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {12/55} uurudvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {13/55} uurudaghnam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {14/55} pramaa.ne la.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {15/55} pramaa.ne la.h vaktavya.h : ;sama.h , di.s.ti.h , vitasti.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {16/55} dvigo.h nityam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {17/55} dvigo.h nityam la.h vaktavya.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {18/55} dvi;satam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {19/55} tri;satam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {20/55} dvidi.s.ti.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {21/55} tridi.s.ti.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {22/55} dvivitasti.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {23/55} trivitasti.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {24/55} kimartham idam ucyate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {25/55} sa.m;saye ;sraavi.nam vak.syati yasya asyam purastaat apakar.sa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {26/55} .da.t stome . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {27/55} .da.t stome vaktavya.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {28/55} pa;ncada;sa.h stoma.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {29/55} ;sac;sano.h .dini.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {30/55} ;sac;sano.h .dini.h vaktavya.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {31/55} tri.m;sina.h maasaa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {32/55} pa;ncada;sina.h ardhamaasaa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {33/55} vi.m;sate.h ca iti vaktavyam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {34/55} vi.m;sina.h a:ngirasa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {35/55} pramaa.naparimaa.naabhyaam sa:nkhyaayaa.h ca sa.m;saye . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {36/55} maatrac vaktavya.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {37/55} ;samamaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {38/55} di.s.timaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {39/55} vitastimaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {40/55} ku.davamaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {41/55} pa;ncamaatraa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {42/55} da;samaatraa.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {43/55} vatvantaat svaarthe dvayasajmaatracau bahulam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {44/55} vatvantaat svaarthe dvayasajmaatracau bahulam vaktavyau . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {45/55} taavat eva taavaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {46/55} taavanmaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {47/55} yaavat eva yaavaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {48/55} yaavanmaatram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {49/55} [pramaa.nam pratyayaartha.h na tadvati asya iti vartanaat . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {50/55} prathama.h ca dvitiiya.h ca uurdhvamaane matau mama . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {51/55} pramaa.ne la.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {52/55} dvigo.h nityam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {53/55} .da.t stome . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {54/55} ;sac;sano.h .dini.h . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {55/55} pramaa.naparimaa.naabhyaam sa:nkhyaayaa.h ca sa.m;saye (R IV.118)] . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {1/9} kimartham parimaa.ne iti ucyate na pramaa.ne iti vartate . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {2/9} evam tarhi siddhe sati yat parimaa.nagraha.nam karoti tat j;naapayati aacaarya.h anyat pramaa.nam anyat parimaa.nam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {3/9} .daavatau arthavai;se.syaat nirde;sa.h p.rthak ucyate . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {4/9} na etat j;naapakasaadhyam anyat pramaa.nam anyat parimaa.nam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {5/9} ukta.h atra vi;se.sa.h . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {6/9} maatraadyapratighaataaya . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {7/9} evam ca k.rtvaa maatraadiinaam pratighaata.h na bhavati . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {8/9} bhaava.h siddha.h ca .daavato.h . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {9/9} .daavatvantaat maatrajaadiinaam bhaava.h siddha.h bhavati . . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {1/10} vatupprakara.ne yu.smadasmadbhyaam chandasi saad.r;se upasa:nkhyaanam . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {2/10} vatupprakara.ne yu.smadasmadbhyaam chandasi saad.r;se upasa:nkhyaanam kartavyam . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {3/10} na tvaavaan anya.h divya.h na paarthiva.h na jaata.h na jani.syate . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {4/10} tvaavata.h puruuvaso . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {5/10} yaj;nam viprasya maavata.h . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {6/10} tvatsad.r;sasya . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {7/10} matsad.r;sasya iti . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {8/10} [.daavatau arthavai;se.syaat nirde;sa.h p.rthak ucyate . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {9/10} maatraadyapratighaataaya . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {10/10} bhaava.h siddha.h ca .daavato.h (R IV.120)] . (5.2.40) P II.379.7 - 10 R IV.120 {1/6} kena vihitasya kimidambhyaam vatupa.h va.h ghatvam ucyate . (5.2.40) P II.379.7 - 10 R IV.120 {2/6} etat eva j;naapayati aacaarya.h bhavati kimidambhyaam vatup iti yat ayam kimidambhyaam uttarasya vatupa.h va.h ghatvam ;saasti . (5.2.40) P II.379.7 - 10 R IV.120 {3/6} atha vaa yogavibhaaga.h kari.syate . (5.2.40) P II.379.7 - 10 R IV.120 {4/6} kimidambhyaam vatup bhavati . (5.2.40) P II.379.7 - 10 R IV.120 {5/6} tata.h va.h gha.h iti . (5.2.40) P II.379.7 - 10 R IV.120 {6/6} va.h ca asya gha.h bhavati iti . . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {1/10} bahu.su iti vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {2/10} iha maa bhuut . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {3/10} kiyaan . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {4/10} kiyantau . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {5/10} tat tarhi vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {6/10} na vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {7/10} kim iti etat paripra;sne vartate paripra;sna.h ca anirj;naate anirj;naatam ca bahu.su . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {8/10} dvyekayo.h puna.h nirj;naatam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {9/10} nirj;naatatvaat dvyekayo.h paripra;sna.h na bhavati . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {10/10} paripra;snaabhaavaat kim eva taavat na asti kuta.h pratyaya.h . . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {1/21} iha kasmaat na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {2/21} bahava.h avayavaa.h asyaa.h sa:nkhyaayaa.h iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {3/21} avayave yaa sa:nkhyaa iti ucyate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {4/21} na ca kaa cit sa:nkhyaa asti yasyaa.h bahu;sabda.h avayava.h syaat . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {5/21} nanu ca iyam asti sa:nkhyaa iti eva . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {6/21} na e.saa sa:nkhyaa . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {7/21} sa;nj;naa e.saa . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {8/21} avayavavidhaane avayavini pratyaya.h . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {9/21} avayavavidhaane avayavini pratyaya.h bhavati iti vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {10/21} iha maa bhuut . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {11/21} pa;nca avayavaa.h . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {12/21} da;sa avayavaa.h iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {13/21} atha avayavini iti ucyamaane avayavasvaamini kasmaat na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {14/21} pa;nca pa;svavayavaa.h devadattasya iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {15/21} avayava;sabda.h ayam gu.na;sabda.h asya iti ca vartate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {16/21} tena yam prati avayava.h gu.na.h tasmin avayavini pratyayena bhavitavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {17/21} kam ca prati avayava.h gu.na.h . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {18/21} samudaayam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {19/21} yadi evam avayavini iti api na vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {20/21} avayave.su kasmaat na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {21/21} asya iti vartate . . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {1/11} kimartham udaatta.h iti ucyate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {2/11} udaatta.h yathaa syaat . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {3/11} na etat asti prayojanam . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {4/11} pratyayasvare.na api e.sa.h svara.h siddha.h . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {5/11} na sidhyati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {6/11} cita.h anta.h udaatta.h bhavati iti antodaattatvam prasajyeta . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {7/11} atha udaatta.h iti ucyamaane kuta.h etat aade.h udaattatvam bhavi.syati na puna.h antasya iti . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {8/11} udaattavacanasaamarthyaat yasya apraapta.h svara.h tasya bhavi.syati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {9/11} kasya ca apraapta.h . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {10/11} aade.h . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {11/11} antasya puna.h citsvare.na eva siddham . . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {1/26} iha kasmaat na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {2/26} ekaada;sa maa.saa.h adhikaa.h asmin kaar.saapa.na;sate iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {3/26} adhike samaanajaatau . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {4/26} samaanajaatau adhike i.syate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {5/26} atha iha kasmaat na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {6/26} ekaada;sa kaar.saapa.naa.h adhikaa.h asyaam kaar.saapa.natri.msati iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {7/26} i.s.tam ;satasahasrayo.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {8/26} ;satasahasrayo.h adhike i.syate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {9/26} atha ekaada;sam ;satasahasram iti kasya aadhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {10/26} yasya sa:nkhyaa tadaadhikye .da.h kartavya.h mata.h mama . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {11/26} yadi taavat ;sataani sa:nkhyaayante ;sataadhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {12/26} atha sahasraa.ni sa:nkhyaayante sahasraadhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {13/26} .davidhaane parimaa.na;sabdaanaam aadhikyasya adhikara.naabhaavaat anirde;sa.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {14/26} .davidhaane parimaa.na;sabdaanaam aadhikyasya adhikara.naabhaavaat anirde;sa.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {15/26} agamaka.h nirde;sa.h anirde;sa.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {16/26} na hi ekaada;saanaam ;satam adhikara.nam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {17/26} siddham tu pa;ncamiinirde;saat . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {18/26} siddham etat . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {19/26} katham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {20/26} pa;ncamiinirde;saat . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {21/26} pa;ncamiinirde;sa.h kartavya.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {22/26} tat asmaat adhikam iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {23/26} sa.h tarhi pa;ncamiinirde;sa.h kartavya.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {24/26} na kartavya.h . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {25/26} yadi api taavat vyaapake vai.sayike vaa adhikara.ne sambhava.h na asti aupa;sle.sikam adhikara.nam vij;naasyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {26/26} ekaada;sa kaar.saapa.naa.h upa;sli.s.taa.h asmin ;sate ekaada;sam ;satam . . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {1/20} kimartham ;sadgraha.ne antagraha.nam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {2/20} ;sadgraha.ne antagraha.nam pratyayagraha.ne yasmaat sa.h tadaade.h adhikaartham . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {3/20} ;sadgraha.ne antagraha.nam kriyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {4/20} pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya graha.nam bhavati iti iha na praapnoti : ekatri.m;sam ;satam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {5/20} i.syate ca atra api syaat iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {6/20} tat ca antare.na yatnam na sidhyati iti antagraha.nam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {7/20} evamartham idam ucyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {8/20} asti prayojanam etat . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {9/20} kim tarhi iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {10/20} sa:nkhyaagraha.nam ca . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {11/20} sa:nkhyaagraha.nam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {12/20} iha maa bhuut . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {13/20} gotri.m;sat adhikarm asmin ;sate iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {14/20} vi.m;sate.h ca . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {15/20} vi.m;sate.h ca antagraha.nam kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {16/20} iha api yathaa syaat . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {17/20} ekavi.m;sam ;satam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {18/20} cakaaraat sa:nkhyaagraha.nam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {19/20} iha maa bhuut . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {20/20} govi.m;sati.h adhikam asmin ;sate iti . . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {1/47} nimaane gu.nini . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {2/47} nimaane gu.nini iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {3/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {4/47} gu.ne.su maa bhuut . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {5/47} bhuuyasa.h . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {6/47} bhuuyasa.h iti ca vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {7/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {8/47} bhuuyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h yathaa syaat alpiiyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h maa bhuut iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {9/47} eka.h anyatara.h . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {10/47} eka.h cet anyatara.h bhavati iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {11/47} iha maa bhuut . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {12/47} dvau yavaanaam traya.h uda;svita.h iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {13/47} samaanaanaam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {14/47} samaanaanaam ca iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {15/47} iha maa bhuut . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {16/47} eka.h yavaanaam adhyardha.h uda;svita.h iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {17/47} tat tarhi bahu vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {18/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {19/47} yat taavat ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {20/47} gu.nini iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {21/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {22/47} gu.ne.su kasmaat na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {23/47} asya iti vartate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {24/47} yat uktam bhuuyasa.h iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {25/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {26/47} alpiiyasa.h vaacikaayaa.h sa:nkhyaayaa.h utpatti.h kasmaat na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {27/47} anabhidhaanaat . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {28/47} yat uktam eka.h cet anyatara.h bhavati iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {29/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {30/47} kasmaat na bhavati dvau yavaanaam traya.h uda;svita.h iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {31/47} tantram vibhaktinirde;sa.h . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {32/47} yat api ucyate samaanaanaam ca iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {33/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {34/47} kasmaat na bhavati eka.h yavaanaam adhyardha.h uda;svita.h iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {35/47} anabhidhaanaat . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {36/47} nimeye ca api d.r;syate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {37/47} nimeye ca api pratyaya.h d.r;syate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {38/47} dvimayaa.h yavaa.h . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {39/47} trimayaa.h . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {40/47} kim puna.h iha nimaanam kim nimeyam yaavataa ubhayam tyajyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {41/47} satyam evam etat . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {42/47} kva cit tu kaa cit pras.rtataraa gati.h bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {43/47} tat yathaa . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {44/47} samaane tyaage dhaanyam vikrii.nite yavaan vikrii.niite iti ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {45/47} na ka.h cit aaha kaar.saapa.nam vikrii.nite iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {46/47} atha vaa yena adhigamyate tat nimaanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {47/47} yat adhimayate tat nimeyam . . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {1/50} tasya puura.ne iti atiprasa:nga.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {2/50} tasya puura.ne iti atiprasa:nga.h bhavati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {3/50} iha api prapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {4/50} pa;ncaanaam u.s.trikaa.naam puura.na.h gha.ta.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {5/50} siddham tu sa:nkhyaapuura.ne iti vacanaat . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {6/50} siddham etat . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {7/50} katham . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {8/50} sa:nkhyaapuura.ne iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {9/50} evam api gha.te praapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {10/50} sa:nkhyeyam hi asau adbhi.h puurayati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {11/50} sa:nkhyaapuura.ne iti bruuma.h na sa:nkhyeyapuura.ne iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {12/50} yasya vaa bhaavaat anyasa:nkhyaatvam tatra . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {13/50} atha vaa yasya bhaavaat anyaa sa:nkhyaa pravartate tatra iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {14/50} evam api dvitiiye adhyaaye a.s.tama.h iti praapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {15/50} sarve.saam hi te.saam bhaavaat sa:nkhyaa pravartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {16/50} caramopajaate puurvasmin ca anapagate iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {17/50} evam api ekaada;siidvaada;syau sauvi.s.tak.rtii . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {18/50} idam dvitiiyam idam t.rtiiyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {19/50} da;sa da;samaani iti na sidhyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {20/50} suutram ca bhidyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {21/50} yathaanyaasam eva astu . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {22/50} nanu ca uktam tasya puura.ne iti atiprasa:nga.h iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {23/50} parih.rtam etat siddham sa:nkhyaapuura.ne iti vacanaat iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {24/50} tat tarhi sa:nkhyaagraha.nam kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {25/50} na kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {26/50} prak.rtam anuvartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {27/50} kva prak.rtam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {28/50} sa:nkhyaayaa.h gu.nasya nimaane maya.t iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {29/50} evam tarhi na iyam v.rtti.h upaalabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {30/50} kim tarhi . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {31/50} v.rttisthaanam upaalabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {32/50} v.rtti.h eva atra na praapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {33/50} kim kaara.nam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {34/50} pratyayaarthaabhaavaat . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {35/50} na e.sa.h do.sa.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {36/50} vacanaat svaa.rthika.h bhavi.syati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {37/50} atha vaa puurvasyaa.h sa:nkhyaayaa.h paraapek.saayaa.h utpatti.h vaktavyaa uttaraa ca saa:nkhyaa aade;sa.h vaktavya.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {38/50} atha vaa nyuune ayam k.rtsna;sabda.h dra.s.tavya.h : catur.su pa;nca;sabda.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {39/50} atha vaa sarve eva dvyaadaya.h anyonyam apek.sante . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {40/50} yadi evam dvitiiye adhyaaye a.s.tama.h iti praapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {41/50} bhavati eva . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {42/50} prak.rtyarthaat bahi.h sarvaa v.rtti.h praaye.na lak.syate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {43/50} puura.ne syaat katham v.rtti.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {44/50} vacanaat iti lak.syataam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {45/50} tasyaa.h puurvaa tu yaa sa:nkhyaa tasyaa.h [R tasyaam ] bhavatu taddhita.h . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {46/50} aade;sa.h ca ottaraa sa:nkhyaa tathaa nyaayyaa bhavi.syati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {47/50} nyuune vaa k.rtsna;sabda.h ayam puurvasyaam uttaraam yadi saamarthyam ca tayaa tasyaa.h tathaa nyaayyaa bhavi.syati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {48/50} anyonyam vaa vyapaa;sritya sarvasmin dvyaadaya.h yadi pravartante tathaa nyaayyaa v.rtti.h bhavati puura.ne . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {49/50} bahuunaam vaacikaa sa:nkhyaa puura.na.h ca eka.h i.syate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {50/50} anyatvaat ubhayo.h nyaayyaa vaark.sii ;saakhaa nidar;sanam . . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {1/21} ma.daadi.su yasya aadi.h tannirderde;sa.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {2/21} ma.daadi.su yasya aadi.h kriyate tannirderde;sa.h kartavya.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {3/21} asya aadi.h bhavati iti vaktavyam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {4/21} akiryamaa.ne hi pratyayaadhikaaraat pratyaya.h ayam vij;naayeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {5/21} tatra ka.h do.sa.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {6/21} pratyayaantare hi svare do.sa.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {7/21} pratyayaantare hi sati svare do.sa.h syaat . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {8/21} vi.m;satitama.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {9/21} e.sa.h svara.h prasajyeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {10/21} vi.m;satitama.h iti ca i.syate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {11/21} sa.h tarhi tathaa nirde;sa.h kartavya.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {12/21} na kartavya.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {13/21} prak.rtam .da.dgraha.nam anuvartate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {14/21} kva prak.rtam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {15/21} tasya puura.ne .da.t iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {16/21} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca artha.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {17/21} naantaat iti pa;ncamii .da.t iti prathamaayaa.h .sa.s.thiim prakalpayi.syati . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {18/21} tasmaat iti uttarasya iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {19/21} pratyayavidhi.h ayam na ca pratyayavidhau pa;ncamya.h prakalpikaa.h bhavanti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {20/21} na ayam pratyayavidhi.h . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {21/21} vihita.h pratyaya.h prak.rta.h ca anuvartate . . (5.2.51.1) P II.384.9 -10 R IV.134 {1/4} catura.h chayatau aadyak.saralopa.h ca . (5.2.51.1) P II.384.9 -10 R IV.134 {2/4} catura.h chayatau vaktavyau aadyak.saralopa.h ca vaktavya.h . (5.2.51.1) P II.384.9 -10 R IV.134 {3/4} turiiyam . (5.2.51.1) P II.384.9 -10 R IV.134 {4/4} turyam . . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {1/12} atha kimartham tha.tthukau p.rthak kriyete na sarvam tha.t eva syaat thuk eva vaa . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {2/12} tha.tthuko.h p.rthakkara.nam padaantavidhiprati.sedhaa.rtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {3/12} tha.tthuko.h p.rthakkara.nam kriyate padaantavidhiprati.sedhaa.rtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {4/12} padaantavidhyartham padaantaprati.sedhaa.rtham ca . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {5/12} padaantavidhyartham taavat . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {6/12} par.namayaani pa;ncathaani bhavanti . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {7/12} ratha.h saptatha.h . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {8/12} padantasya iti nalopa.h yathaa syaat . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {9/12} padaantaprati.sedhaa.rtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {10/12} .sa.s.tha.h . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {11/12} padaantasya iti ja;stvam maa bhuut . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {12/12} iha caturtha.h iti padaantasya iti visarjaniiya.h maa bhuut iti . . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {1/35} bahukatipayavatuunaam li:ngavi;si.s.taat utpatti.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {2/35} bahukatipayavatuunaam li:ngavi;si.s.taad utpatti.h vaktavyaa . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {3/35} iha api yathaa syaat . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {4/35} bahviinaam puura.nii bahutithii . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {5/35} katipayaanaam puura.nii katipayathii . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {6/35} taavatiinaam puura.nii taavatithii . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {7/35} bahukatipayavatuunaam li:ngavi;si.s.taad utpatti.h siddhaa . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {8/35} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {9/35} praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {10/35} pu.mvadvacanam ca . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {11/35} pu.mvadbhaava.h ca vaktavya.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {12/35} bahviinaam puura.nii bahutithii . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {13/35} kimartham na bhasya a.dhe taddhite pu.mvat bhavati iti siddham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {14/35} bhasya iti ucyate . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {15/35} yajaadau ca bham bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {16/35} na ca atra yajaadim pa;syaama.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {17/35} kim kaara.nam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {18/35} tithukaa vyavihitatvaat na praapnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {19/35} idam iha sampradhaaryam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {20/35} tithuk kriyataam pu.mvadbhaava.h iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {21/35} kim atra kartavyam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {22/35} paratvaat pu.mvadbhaava.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {23/35} nitya.h tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {24/35} k.rte api pu.mvadbhaave praapnoti ak.rte api praapnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {25/35} tithuk api anitya.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {26/35} anyasya k.rte pu.mvadbhaave praapnoti anyasya ak.rte . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {27/35} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {28/35} antara:nga.h tarhi tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {29/35} kaa antara:ngataa . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {30/35} utpattisanniyogena tithuk ucyate utpanne pratyayte prak.rtipratyayau aa;sritya pu.mvadbhaava.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {31/35} pu.mvadbhaava.h api antara:nga.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {32/35} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {33/35} uktam etat siddha.h ca pratyayavidhau iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {34/35} ubhayo.h antara:ngayo.h paratvaat pu.mvadbhaava.h . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {35/35} pu.mvadbhaave k.rte puna.hprasa:ngavij;naanaat tithuk siddha.h : bahutithii . . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {1/16} asa:nkhyaade.h iti kimartham . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {2/16} iha maa bhuut . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {3/16} eka.sa.s.ta.h . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {4/16} dvi.sa.s.ta.h . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {5/16} asa:nkhyaade.h iti ;sakyam avaktum . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {6/16} kasmaat na bhavati eka.sa.s.ta.h . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {7/16} dvi.sa.s.ta.h iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {8/16} .sa.s.ti;sabdaat pratyaya.h vidhiiyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {9/16} ka.h prasa:nga.h yat eka.sa.s.ti;sabdaat syaat . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {10/16} na eva praapnoti na artha.h prati.sedhena . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {11/16} tadantavidhinaa praapnoti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {12/16} graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {13/16} evam tarhi j;naapayati aacaarya.h bhavati iha tadantavidhi.h iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {14/16} kim etasya j;naapane prayojanam . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {15/16} ekavi.m;satitama.h . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {16/16} etat siddham bhavati . . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {1/34} chaprakara.ne anekapadaat api . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {2/34} chaprakara.ne anekapadaat api iti vaktavyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {3/34} iha api yathaa syaat : asyavaamiiyam , kayaa;subhiiyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {4/34} kim puna.h kaara.nam na sidhyati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {5/34} apraatipadikatvaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {6/34} siddham tu praatipadikavij;naanaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {7/34} siddham etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {8/34} katham . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {9/34} praatipadikavij;naanaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {10/34} katham praatipadikavij;naanam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {11/34} svam ruupam ;sabdasya a;sabdasa;nj;naa iti vacanaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {12/34} svam ruupam ;sabdasya a;sabdasa;nj;naa bhavati iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {13/34} evam ya.h asau aamnaaye asyavaama;sabda.h pa.thyate sa.h asya padaartha.h . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {14/34} kim puna.h anye aamnaaya;sabdaa.h anye ime . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {15/34} om iti aaha . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {16/34} kuta.h etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {17/34} aamnaaya;sabdaanaam anyabhaavyam svaravar.naanupuurviide;sakaalaniyatatvaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {18/34} svara.h niyata.h aamnaaye asyavaama;sabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {19/34} var.naanupuurvii khalu api aamnaaye niyataa asyavaama;sabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {20/34} de;sa.h khalu api aamnaaye niyata.h . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {21/34} ;sma;saane na adhyeyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {22/34} catu.spathe na adhyeyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {23/34} kaala.h khalu api aamnaaye niyata.h . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {24/34} na amaavaasyaayaam na caturda;saayaam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {25/34} padaikade;sasubalopadar;sanaat ca . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {26/34} padaikade;sa.h khalu api aamnaaye d.r;syate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {27/34} asyavaamiiyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {28/34} nanu ca e.sa.h sublopa.h syaat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {29/34} subalopadar;sanaat ca . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {30/34} subalopa.h khalu api d.r;syate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {31/34} asyavaamiiyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {32/34} yadi tarhi anye aamnaaya;sabdaa.h anye ime matvartha.h na upapadyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {33/34} asyavaama;sabda.h asmin asti iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {34/34} na sa;nj;naa sa;nj;ninam vyabhicarati . . (5.2.60) P II.386.16 - 18 R IV.140 {1/8} adhyaayaanuvaakaabhyaam vaa luk . (5.2.60) P II.386.16 - 18 R IV.140 {2/8} adhyaayaanuvaakaabhyaam vaa luk vaktavya.h . (5.2.60) P II.386.16 - 18 R IV.140 {3/8} stambha.h . (5.2.60) P II.386.16 - 18 R IV.140 {4/8} stambhiiya.h . (5.2.60) P II.386.16 - 18 R IV.140 {5/8} gardabhaa.n.da.h . (5.2.60) P II.386.16 - 18 R IV.140 {6/8} gardabhaa.n.diiya.h . (5.2.60) P II.386.16 - 18 R IV.140 {7/8} anuka.h . (5.2.60) P II.386.16 - 18 R IV.140 {8/8} anukiiya.h . . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {1/9} dhanahira.nyaat kaamaabhidhaane . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {2/9} dhanahira.nyaat kaamaabhidhaane iti vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {3/9} .sa.sthyarthe hi ani.s.taprasa:nga.h . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {4/9} .sa.sthyarthe hi sati ani.s.ta.h praapnoti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {5/9} dhane kaama.h asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {6/9} tat tarhi vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {7/9} na vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {8/9} kasmaat na bhavati dhane kaama.h asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {9/9} anabhidhaanaat . . (5.2.72) P II.387.5 - 8 R IV.141 {1/8} kim ya.h ;siitam karoti sa.h ;siitaka.h ya.h vaa u.s.nam karoti sa u.s.naka.h . (5.2.72) P II.387.5 - 8 R IV.141 {2/8} kim ca ata.h . (5.2.72) P II.387.5 - 8 R IV.141 {3/8} tu.saare aaditye ca praapnoti . (5.2.72) P II.387.5 - 8 R IV.141 {4/8} evam tarhi uttarapadalopa.h atra dra.s.tavya.h . (5.2.72) P II.387.5 - 8 R IV.141 {5/8} ;siitam iva ;siitam . (5.2.72) P II.387.5 - 8 R IV.141 {6/8} u.s.nam iva u.s.nam . (5.2.72) P II.387.5 - 8 R IV.141 {7/8} ya.h aa;su kartavyaan arthaan cire.na karoti sa.h ucyate ;siitaka.h iti . (5.2.72) P II.387.5 - 8 R IV.141 {8/8} ya.h puna.h aa;su kartavyaan arthaan aa;su eva karoti sa.h ucyate u.s.naka.h iti . . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {1/9} adhikam iti kim nipaatyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {2/9} adyaaruu.dhasya uttarapadalopa.h ca kan ca pratyaya.h . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {3/9} adhyaaruu.dham adhikam iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {4/9} bhavet siddham adhyaaruu.dha.h dro.na.h khaaryaam adhika.h dro.na.h khaaryaam iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {5/9} idam tu na sidhyati . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {6/9} adhyaaruu.dhaa dro.nena khaarii . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {7/9} adhikaa dro.nena khaarii iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {8/9} gatyarthaanaam hi kta.h kartari vidhiiyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {9/9} gatyarthaanaam vai kta.h karma.ni api vidhiiyate . . (5.2.75) P II.387.15 - 17 R IV.142) {1/6} kim ya.h paar;svena anvicchati sa.h paarv;svaka.h . (5.2.75) P II.387.15 - 17 R IV.142) {2/6} kim ca ata.h . (5.2.75) P II.387.15 - 17 R IV.142) {3/6} raajapuru.se praapnoti . (5.2.75) P II.387.15 - 17 R IV.142) {4/6} evam tarhi uttarapadalopa.h atra dra.s.tavya.h . (5.2.75) P II.387.15 - 17 R IV.142) {5/6} paar;svam iva paar;svam . (5.2.75) P II.387.15 - 17 R IV.142) {6/6} ya.h .rjunaa upaayena anve.s.tavyaan arthaan an.rjunaa upaayena anvicchati sa.h ucyate paar;svaka.h iti . . (5.2.76) P II.387.19 - 388.2 R IV.142 {1/6} kim ya.h aya.h;sulena anvicchati sa.h aaya.h;suulika.h . (5.2.76) P II.387.19 - 388.2 R IV.142 {2/6} kim ca ata.h . (5.2.76) P II.387.19 - 388.2 R IV.142 {3/6} ;sivabhaagavate praapnoti . (5.2.76) P II.387.19 - 388.2 R IV.142 {4/6} evam tarhi uttarapadalopa.h atra dra.s.tavya.h . (5.2.76) P II.387.19 - 388.2 R IV.142 {5/6} aya.h;sulam iva aya.h;sulam . (5.2.76) P II.387.19 - 388.2 R IV.142 {6/6} ya.h m.rdunaa upaayena anve.s.tavyaan arthaan rabhasena upaayena anvicchati sa.h ucyate aaya.h;suulika.h iti . . (5.2.77) P II.388.4 - 8 R IV.143 {1/9} taavatitham graha.nam iti luk vaavacanaanarthakyam vibhaa.saaprakara.naat . (5.2.77) P II.388.4 - 8 R IV.143 {2/9} taavatitham graha.nam iti luk vaavacanam anarthakam . (5.2.77) P II.388.4 - 8 R IV.143 {3/9} kim kaara.nam . (5.2.77) P II.388.4 - 8 R IV.143 {4/9} vibhaa.saaprakara.naat . (5.2.77) P II.388.4 - 8 R IV.143 {5/9} prak.rtaa mahaavibhaa.saa . (5.2.77) P II.388.4 - 8 R IV.143 {6/9} tayaa etat siddham . (5.2.77) P II.388.4 - 8 R IV.143 {7/9} taavatithena g.rh.naati iti luk ca . (5.2.77) P II.388.4 - 8 R IV.143 {8/9} taavatithena g.rh.naati iti upasa:nkhyaanam kartavya luk ca vaktavya.h . (5.2.77) P II.388.4 - 8 R IV.143 {9/9} .sa.sthena g.rh.naati .sa.tka.h . . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {1/16} ;s.r:nkhalam asya bandhanam karabhe iti anirde;sa.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {2/16} ;s.r:nkhalam asya bandhanam karabhe iti anirde;sa.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {3/16} agamaka.h nirde;sa.h anirde;sa.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {4/16} na hi tasya ;s.r:nkhalabandhanam . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {5/16} ;s.r:nkhalavatyaa asau rajjvaa badhyate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {6/16} siddham tu tadvannirde;saat luk ca . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {7/16} siddham etat . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {8/16} katham . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {9/16} tadvannirde;sa.h kartavya.h luk ca vaktavya.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {10/16} ;s.r:nkhalavat bandhanam iti . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {11/16} sa.h tarhi tadvannirde;sa.h kartavya.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {12/16} na kartavya.h . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {13/16} iha yat na antare.na yasya prav.rtti.h bhavati tat tasya nimittatvaaya kalpate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {14/16} na ca antare.na ;s.r:nkhalam bandhanam pravartate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {15/16} atha vaa saahacaryaat taacchabdyam bhavi.syati . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {16/16} ;s.r:nkhalasahacaritam bandhanam ;sr:nkhalam bandhanam iti . . (5.2.82) P II.388.19 - 20 R IV.144 {1/3} praaye sa;nj;naayaam va.takebhya.h ini.h . (5.2.82) P II.388.19 - 20 R IV.144 {2/3} praaye sa;nj;naayaam va.takebhya.h ini.h vaktavya.h . (5.2.82) P II.388.19 - 20 R IV.144 {3/3} va.takinii paur.namaasii . . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {1/6} kim nipaatyate . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {2/6} ;srotriyan chanda.h adhiite iti vaakyaarthe padavacanam . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {3/6} chanda.h adhiite iti asya vaakyasya arthe ;srotriyan iti etat padam nipaatyate . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {4/6} chandasa.h vaa ;srtotrabhaava.h tat adhiite iti ghan ca . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {5/6} chandasa.h vaa ;srtotrabhaava.h nipaatyate tat adhiite iti etasmin arthe ghan ca pratyaya.h . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {6/6} chanda.h adhiite ;s.rotriya.h . . (5.2.85) P II.389.9 -12 R IV.145 {1/6} ini.thano.h samaanakaalagraha.nam . (5.2.85) P II.389.9 -12 R IV.145 {2/6} ini.thano.h samaanakaalagraha.nam kartavyam . (5.2.85) P II.389.9 -12 R IV.145 {3/6} adya bhukte ;sra.h ;sraaddhika.h iti maa bhuut . (5.2.85) P II.389.9 -12 R IV.145 {4/6} uktam vaa . (5.2.85) P II.389.9 -12 R IV.145 {5/6} kim uktam . (5.2.85) P II.389.9 -12 R IV.145 {6/6} anabhidhaanaat iti . . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {1/4} sa;nj;naayaam iti kimartham . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {2/4} tribhi.h saak.saat d.r.s.tam bhavati ya.h ca dadaati yasmai ca diiyate ya.h ca upadra.s.taa . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {3/4} tatra sarvatra pratyaya.h praapnoti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {4/4} sa;nj;naagraha.nasaamarthyaat dhanikaantevaasino.h na bhavati . . (5.2.92) P II.389.18 - 390.6 {1/7} kim nipaatyate . (5.2.92) P II.389.18 - 390.6 {2/7} k.setriya.h ;srotriyavat . (5.2.92) P II.389.18 - 390.6 {3/7} k.setriya.h ;srotriyavat nipaatyate . (5.2.92) P II.389.18 - 390.6 {4/7} parak.setre cikitsya.h iti etasya vaakyasya arthe k.setriyac iti etat padam nipaatyate . (5.2.92) P II.389.18 - 390.6 {5/7} parak.setraat vaa tatra cikitsya.h iti paralopa.h ghac ca . (5.2.92) P II.389.18 - 390.6 {6/7} parak.setraat vaa tatra cikitsya.h iti etasmin arthe paralopa.h nipaatyate ghac ca . (5.2.92) P II.389.18 - 390.6 {7/7} parak.setre cikitsya.h k.setriya.h . . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {1/43} kimartham imau arthau ubhau nirdi;syete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {2/43} na etayo.h aava;syaka.h samaave;sa.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {3/43} bhavanti hi devadattasya gaava.h na ca taa.h tasmin aadh.rtaa.h bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {4/43} bhavanti ca parvate v.rk.saa.h na ca te tasya bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {5/43} atha astigraha.nam kimartham . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {6/43} sattaayaam arthe pratyaya.h yathaa syaat . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {7/43} na etat asti prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {8/43} na sattaam padaartha.h vyabhicarati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {9/43} idam tarhi prayojanam : sampratisattaayaam yathaa syaat , bhuutabhavi.syatsattaayaam maa bhuut : gaava.h asya aasan . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {10/43} gaava.h asya bhavitaara.h iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {11/43} na tarhi idaaniim idam bhavati : gomaan aasiit . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {12/43} gomaan bhavitaa iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {13/43} bhavati na tu etasmin vaakye . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {14/43} yadi etasmin vaakye syaat yathaa iha aste.h prayoga.h na bhavati gomaan yavamaan iti evam iha api na syaat : gomaan aasiit . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {15/43} gomaan bhavitaa iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {16/43} sati api aste.h prayoge yathaa iha bahuvacanam ;sruuyate gaava.h asya aasan gaava.h asya bhavitaara.h evam iha api syaat . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {17/43} gomaan aasiit . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {18/43} gomaan bhavitaa iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {19/43} kaa tarhi iyam vaacoyukti.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {20/43} gomaan aasiit . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {21/43} gomaan bhavitaa iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {22/43} e.saa e.saa vaacoyukti.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {23/43} na e.saa gavaam sattaa kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {24/43} kim tarhi . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {25/43} gomatsattaa e.saa kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {26/43} asti atra vartamaanakaala.h asti.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {27/43} katham tarhi bhuutabhavi.syatsattaa gamyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {28/43} dhaatusambandhe pratyayaa.h iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {29/43} idam tarhi prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {30/43} astiyuktaat yathaa syaat . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {31/43} anantaraadiyuktaat maa bhuut iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {32/43} gaava.h asya anantaraa.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {33/43} gaava.h asya samiipe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {34/43} atha kriyamaa.ne api astrigraha.ne iha kasmaat na bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {35/43} gaava.h asya santi anantaraa.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {36/43} gaava.h asya santi samiipe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {37/43} asaamarthyaat . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {38/43} katham asaamarthyam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {39/43} saapek.sam asarmartham bhavati iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {40/43} yathaa eva tarhi kriyamaa.ne astrigraha.ne asaamarthyaat anantaraadi.su na bhavanti evam akriyamaa.ne api na bhavi.syati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {41/43} asti atra vi;se.sa.h . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {42/43} kriyamaa.ne astrigraha.ne na antare.na t.rtiiyasya padasya prayogam antaraadaya.h arthaa.h gamyante . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {43/43} akriyamaa.ne puna.h astrigraha.ne antare.na api t.rtiiyasya padasya prayogam antaraadaya.h arthaa.h gamyante . . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {1/56} atha iha kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {2/56} citragu.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {3/56} ;sabalagu.h iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {4/56} bahuvriihyuktatvaat matvarthasya . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {5/56} atha iha kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {6/56} citraa.h gaava.h asya santi iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {7/56} kuta.h kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {8/56} kim avayavaat aahosvit samudaayaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {9/56} avayavaat kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {10/56} asaamarthyaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {11/56} katham asaamarthyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {12/56} saapek.sam asarmartham bhavati iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {13/56} samudaayaat tarhi kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {14/56} apraatipadikatvaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {15/56} nanu ca bho.h aak.rtau ;saastraa.ni pravartante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {16/56} tat yathaa sup supaa iti vartamaane anyasya ca anyasya ca samaasa.h bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {17/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {18/56} aak.rti.h tu pratyekam parisamaapyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {19/56} yaavati etat parisamaapyate :nyaappraatipadikaat iti taavata.h utpattyaa bhavitavyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {20/56} avayave ca etat parisamaapyate na samudaaye . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {21/56} atha iha kasmaat na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {22/56} pa;nca gaava.h asya santi pa;ncagu.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {23/56} da;sagu.h iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {24/56} pratyekam asaamarthyaat samudaayaat apraatipadikatvaat samaasaat samaasena uktatvaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {25/56} na etat saaram . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {26/56} ukte api hi pratyayaarthe utpadyate dvigo.h taddhita.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {27/56} tat yathaa dvaimaatura.h paa;ncanaapiti.h iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {28/56} na e.sa.h dvigu.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {29/56} ka.h tarhi . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {30/56} bahuvriihi.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {31/56} apavaadatvaat dvigu.h praapnoti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {32/56} antara:ngatvaat bahuvriihi.h bhavi.syati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {33/56} kaa antara:ngataa . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {34/56} anyapadaarthe bahuvriihi.h vartate vi;si.s.te anyapadaarthe taddhitaarthe dvigu.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {35/56} tasmin ca asya taddhite astigraha.nam kriyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {36/56} yadi tarhi atiprasa:ngaa.h santi bahuvriihau api astigraha.nam kartavyam astiyuktaat yathaa syaat anantaraadiyuktaat maa bhuut iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {37/56} atha na santi taddhitavidhau api na artha.h astigraha.nena . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {38/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {39/56} kriyate tu idaaniim taddhitavidhau astigraha.nam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {40/56} tat vai kriyamaa.nam api pratyayavidhyartham na upaadhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {41/56} astimaan iti matup yathaa syaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {42/56} kim ca kaara.nam na syaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {43/56} apraatipadikatvaat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {44/56} na e.sa.h do.sa.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {45/56} avyayam e.sa.h asti;sabda.h . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {46/56} na e.sa aste.h la.t . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {47/56} katham avyayatvam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {48/56} vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {49/56} nipaata.h avyayam iti avyayasa;nj;naa . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {50/56} evam api na sidhyati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {51/56} kim kaara.nam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {52/56} astisaamaanaadhikara.nye matup vidhiiyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {53/56} na ca aste.h astinaa saamaanaadhikara.nyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {54/56} tat etat kriyamaa.nam api pratyayavidhyartham na upaadhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {55/56} tasmaat dvigo.h taddhitasya prati.sedha.h vaktavya.h yadi tat na asti sarvatra matvarthe prati.sedha.h iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {56/56} sati hi tasmin tena eva siddham . . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {1/32} atha matvarthiiyaat matvarthiiyena bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {2/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {3/32} kim kaara.nam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {4/32} arthagatyartha.h ;sabdaprayoga.h . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {5/32} artham sampratyaayayi.syaami iti ;sabda.h prayujyate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {6/32} tatra ekena uktatvaat tasya arthasya dvitiiyasya prayoge.na na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {7/32} kim kaara.nam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {8/32} uktaarthaanaam aprayoga.h iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {9/32} na tarhi idaaniim idam bhavati : da.n.dimatii ;saalaa . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {10/32} hastimatii upapatyakaa iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {11/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {12/32} arthaantare v.rttaat arthaantare v.rtti.h . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {13/32} .sa.s.thyarthe vaa v.rttam saptamyarthe vartate saptamyarthe vaa v.rttam .sa.s.thyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {14/32} atha matvantaat matupaa bhavitavyam : gomanta.h asya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {15/32} yavamanta.h asya santi iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {16/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {17/32} kim kaa.ra.nam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {18/32} yasya gomanta.h santi gaava.h api tasya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {19/32} tatra ukta.h gobhi.h abhisambandhe pratyaya.h iti k.rtvaa taddhita.h na bhavi.syati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {20/32} na tarhi idaaniim idam bhavati : da.n.dimatii ;saalaa . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {21/32} hastimatii upapatyakaa iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {22/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {23/32} arthaantare v.rttaat arthaantare v.rtti.h . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {24/32} .sa.s.thyarthe vaa v.rttam saptamyarthe vartate saptamyarthe vaa v.rttam .sa.s.thyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {25/32} iha api saptamyarthe vaa v.rttam .sa.s.thyarthe vartate .sa.s.thyarthe vaa v.rttam saptamyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {26/32} anyathaajaatiiyaka.h khalu api gobhi.h abhisambandhe pratyaya.h anyathaajaatiiyaka.h tadvataa . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {27/32} yena eva khalu api hetunaa etat vaakyam bhavati gomanta.h asya santi , yavamanta.h asya santi iti tena eva hetunaa v.rtti.h api praapnoti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {28/32} tasmaat matvarthiiyaat matubaade.h prati.sedha.h vaktavya.h . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {29/32} tam ca api bruvataa samaanv.rttau saruupa.h iti vaktavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {30/32} bhavati hi da.n.dimatii ;saalaa hastimatii upapatyakaa iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {31/32} ;sai.sikaat matubarthiiyaat ;sai.sika.h matubarthiiya.h saruupa.h pratyaya.h na i.s.ta.h . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {32/32} sanantaat na san i.syate . . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {1/51} kim puna.h ime matupprabh.rtaya.h sanmaatre bhavanti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {2/51} evam bhavitum arhati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {3/51} matupprabh.rtaya.h sanmaatre cet atiprasa:nga.h . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {4/51} matupprabh.rtaya.h sanmaatre cet atiprasa:nga.h bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {5/51} iha api praapnoti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {6/51} vriihi.h asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {7/51} yava.h asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {8/51} tasmaat bhuumaadigraha.nam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {9/51} ke puna.h bhuumaadaya.h . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {10/51} bhuumanindaapra;sa.msaasu nityayoge ati;saayane sa.msarge astivivak.saayaam bhavanti matubaadaya.h . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {11/51} bhuumni : gomaan yavamaan . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {12/51} nindaayaam : kakudaavartii sa:nkhaadakii . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {13/51} pra;sa.msayaam : ruupavaan var.navaan . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {14/51} nityayoge : k.siiri.na.h v.rk.saa.h , ka.n.takina.h v.rk.saa.h iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {15/51} ati;saayane : udari.nii kanyaa . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {16/51} sa.msarge : da.n.dii chatrii . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {17/51} tat tarhi bhuumaadigraha.nam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {18/51} na kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {19/51} kasmaat na bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {20/51} vriihi.h asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {21/51} yava.h asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {22/51} uktam vaa . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {23/51} kim uktam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {24/51} anabhidhaanaat iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {25/51} itikara.na.h khalu api kriyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {26/51} tata.h cet vivak.saa . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {27/51} bhuumaadiyuktasya eva ca vivak.saa . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {28/51} gomaan yavamaan . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {29/51} bhuumaadiyuktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {30/51} na hi kasya cit yava.h na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {31/51} sa:nkhaadakii kakudaavartinii . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {32/51} nindaauktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {33/51} na hi ka.h cit na sa:nkhaadakii . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {34/51} ruupavaan var.navaan . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {35/51} pra;sa.msaayuktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {36/51} na hi kasya cit ruupam na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {37/51} k.siiri.na.h v.rk.saa.h . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {38/51} ka.n.takina.h v.rk.saa.h iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {39/51} nityayuktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {40/51} na hi kasya cit k.siram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {41/51} udari.nii kanyaa iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {42/51} ati;saayanayuktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {43/51} na hi kasya cit udaram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {44/51} da.n.dii chatrii . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {45/51} sa.msargayuktasya eva sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {46/51} na hi kasya cit da.n.da.h na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {47/51} yaavatiibhi.h khalu api gobhi.h vaahadohaprasavaa.h kalpante taavatii.su sattaa kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {48/51} kasya cit tis.rbhi.h kalpante kasya cit ;satena api na prakalpante . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {49/51} sanmaatre ca .r.sidar;sanaat . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {50/51} sanmaatre ca puna.h .r.si.h dar;sayati matupam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {51/51} yavamatiibhi.h adbhi.h yuupam prok.sati iti . . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {1/16} gu.navacanebhya.h matupa.h luk . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {2/16} gu.navacanebhya.h matupa.h luk vaktavya.h . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {3/16} ;sukla.h k.r.s.na.h iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {4/16} avyatirekaat siddham . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {5/16} na gu.na.h gu.ninam vyabhicarati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {6/16} avyatirekaat siddham iti cet d.r.s.ta.h vyatireka.h . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {7/16} d.r;syate vyatireka.h . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {8/16} tat yatha pa.tasya ;sukla.h iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {9/16} tathaa ca li:ngavacanasiddhi.h . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {10/16} evam ca k.rtvaa li:ngavacanaani siddhaani bhavanti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {11/16} ;suklam vastram . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {12/16} ;suklaa ;saa.tii . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {13/16} ;sukla.h kambala.h . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {14/16} ;suklau kambalau . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {15/16} ;suklaa.h kambalaa.h iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {16/16} yat asau dravyam ;srita.h bhavati gu.na.h tasya yat li:ngam vacanam ca tat gu.nasya api bhavati . . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {1/10} kimartham idam ucyate na tat asya asti asmin iti eva matup siddha.h . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {2/10} rasaadibhya.h punarvacanam anyanirv.rttyartham . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {3/10} rasaadibhya.h punarvacanam kriyate anye.saam matvarthiiyaanaam prati.sedhaartham . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {4/10} matup eva yathaa syaat . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {5/10} ye anye matvarthiiyaa.h praapnuvanti te maa bhuuvan iti . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {6/10} na etat asti prayojanam . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {7/10} d.r;syante hi anye rasaadibhya.h matvarthiiyaa.h . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {8/10} rasika.h na.ta.h . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {9/10} urva;sii vai ruupi.nii apsarasaam . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {10/10} spar;sika.h vaayu.h iti . . (5.2.96) P II.395.2 - 4 R IV.163 {1/6} iha kasmaat na bhavati : cikiir.saa asya asti , jihiir.saa asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {2/6} praa.nya:ngaat iti vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {3/6} tat tarhi vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {4/6} na vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {5/6} kasmaat na bhavati : cikiir.saa asya asti , jihiir.saa asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {6/6} anabhidhaanaat . . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {1/33} sidhmaadi.su yaani akaaraantaani tebhya.h lacaa mukte ini.thanau prapnuta.h ini.thanau ca na i.syete . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {2/33} lac anyatarasyaam iti samuccaya.h . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {3/33} lac anyatarasyaam iti samuccaya.h ayam na vibhaa.saa . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {4/33} lac ca matup ca . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {5/33} katham puna.h etat j;naayate lac anyatarasyaam iti samuccaya.h ayam na vibhaa.saa iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {6/33} picchaadibhya.h tundaadiinaam naanaayogakara.nam j;naapakam asamaave;sasya . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {7/33} yat ayam picchaadibhya.h tundaadiinaam naanaayogam karoti tat j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {8/33} yadi vibhaa.saa syaat naanaayogakara.nam anarthakam syaat . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {9/33} tundaadiini api picchaadi.su eva pa.thet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {10/33} na etat asti j;naapakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {11/33} asti hi anyat naanaayogakara.ne prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {12/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {13/33} tundaadi.su yaani anakaaraantaani tebhya.h ini.thanau yathaa syaataam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {14/33} yaani tarhi akaaraantaani te.saam paa.tha.h kimartha.h . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {15/33} j;naapakaartha.h eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {16/33} apara.h aaha : picchaadibhya.h tundaadiinaam naanaayogakara.nam j;naapakam asamaave;sasya . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {17/33} yat ayam tundaadibhya.h picchaadiinaam naanaayogam karoti tat j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {18/33} yadi vibhaa.saa syaat naanaayogakara.nam anarthakam syaat . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {19/33} picchaadiini api tundaadi.su eva pa.thet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {20/33} na etat asti j;naapakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {21/33} asti hi anyat naanaayogakara.ne prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {22/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {23/33} picchaadi.su yaani anakaaraantaani tebhya.h ini.thanau yathaa syaataam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {24/33} yaani tarhi akaaraantaani te.saam paa.tha.h kimartha.h . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {25/33} j;naapakaartha.h eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {26/33} vasya ca punarvacanam sarvavibhaa.saartham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {27/33} vasya khalu api punarvacanam kriyate sarvavibhaa.saartham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {28/33} ke;saat va.h anyatarasyaam iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {29/33} etat eva j;naapayati aacaarya.h samuccaya.h ayam na vibhaa.saa iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {30/33} dyudrubhyaam nityaartham eke anyatarasyaa:ngraha.nam icchanti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {31/33} katham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {32/33} vibhaa.saamadhye ayam yoga.h kriyate . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {33/33} vibhaa.saamadhye ye vidhaya.h nityaa.h te bhavanti iti . . (5.2.100) P II.396.7 - 13 R IV.165 {1/9} naprakara.ne dadrvaa.h hrasvatvam ca . (5.2.100) P II.396.7 - 13 R IV.165 {2/9} naprakara.ne dadrvaa.h upasa:nkhyaanam kartavyam hrasvatvam ca naprakara.ne dadrvaa.h hrasvatvam ca vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {3/9} dadru.na.h . (5.2.100) P II.396.7 - 13 R IV.165 {4/9} atyalpam idam ucyate . (5.2.100) P II.396.7 - 13 R IV.165 {5/9} ;saakiipalaaliidadruu.naam hrasvatvam ca iti vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {6/9} ;saakinam , palaalinam , dadru.nam . (5.2.100) P II.396.7 - 13 R IV.165 {7/9} vi.svak iti uttarapadalopa.h ca ak.rtasandhe.h . (5.2.100) P II.396.7 - 13 R IV.165 {8/9} vi.svak iti upasa:nkhyaanam kartavyam uttarapadalopa.h ca ak.rtasandhe.h vaktavya.h . (5.2.100) P II.396.7 - 13 R IV.165 {9/9} vi.svak gataani asya vi.su.na.h . . (5.2.101) P II.396.15 - 16 R IV.166 {1/3} v.rtte.h ca . (5.2.101) P II.396.15 - 16 R IV.166 {2/3} v.rtte.h ca iti vaktavyam . (5.2.101) P II.396.15 - 16 R IV.166 {3/3} vaarttam . . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {1/5} kimartham tapa.h;sabdaat vin vidhiiyate na asantaat iti eva siddham . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {2/5} tapasa.h vinvacanam a.nvidhaanaat . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {3/5} tapasa.h vinvacanam kriyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {4/5} tapa.h;sabdaat an vidhiiyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {5/5} sa.h vi;se.savihita.h saamaanyvihitam vinam baadheta . . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {1/7} a.nprakara.ne jyotsnaadibhya.h upasa:nkhyaanam . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {2/7} a.nprakara.ne jyotsnaadibhya.h upasa:nkhyaanam kartavyam . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {3/7} jyautsna.h . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {4/7} taamisra.h . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {5/7} kau.n.dala.h . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {6/7} kautapa.h . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {7/7} vaipaadika.h . . (5.2.107.1) P II.397.5 - 7 R IV.167 {1/6} ayam madhu;sabda.h asti eva dravyapadaarthaka.h asti rasavaacii . (5.2.107.1) P II.397.5 - 7 R IV.167 {2/6} aata.h ca rasavaacii api . (5.2.107.1) P II.397.5 - 7 R IV.167 {3/6} madhuni eva hi madhu idam madhuram iti prasajyate . (5.2.107.1) P II.397.5 - 7 R IV.167 {4/6} tat ya.h rasavaacii tasya idam graha.nam . (5.2.107.1) P II.397.5 - 7 R IV.167 {5/6} yadi hi dravyapadaarthakasya graha.nam syaat iha api prasajyeta . (5.2.107.1) P II.397.5 - 7 R IV.167 {6/6} madhu asmin gha.te asti . . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {1/6} raprakara.ne khamukhku;njebhya.h upasa:nkhyaanam . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {2/6} khara.h . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {3/6} mukhara.h . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {4/6} ku;njara.h . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {5/6} nagaat ca iti vaktavyam . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {6/6} nagaram . . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {1/18} vaprakara.ne ma.nihira.nyaabhyaam upasa:nkhyaanam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {2/18} vaprakara.ne ma.nihira.nyaabhyaam upasa:nkhyaanam vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {3/18} ma.niva.h . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {4/18} hira.nyava.h . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {5/18} chandasi iivanipau ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {6/18} chandasi iivanipau ca vaktavyau va.h ca matup ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {7/18} rathii.h abhuut mudgalaanii gavi.s.tau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {8/18} suma:ngalii.h iyam vadhuu.h . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {9/18} .rtaavaanam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {10/18} maghavaanam iimahe . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {11/18} ut vaa ca udvatii ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {12/18} medhaarathaabhyaam iraniracau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {13/18} medhaarathaabhyaam iraniracau vaktavyau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {14/18} medhira.h . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {15/18} rathira.h . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {16/18} apara.h aaha : vaaprakara.ne anyebhya.h api d.r;syate iti vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {17/18} bimbaavam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {18/18} kuraraavam i.s.takaavam . . (5.2.112) P II.397.22 - 24 R IV.169 {1/5} valacprakara.ne anyebhya.h api .dr;syate . (5.2.112) P II.397.22 - 24 R IV.169 {2/5} valacprakara.ne anyebhya.h api .dr;syate iti vaktavyam . (5.2.112) P II.397.22 - 24 R IV.169 {3/5} bhraat.rvala.h . (5.2.112) P II.397.22 - 24 R IV.169 {4/5} putravala.h . (5.2.112) P II.397.22 - 24 R IV.169 {5/5} utsa:ngavala.h . . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {1/19} ini.thano.h ekaak.saraat prati.sedha.h . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {2/19} ini.thano.h ekaak.saraat prati.sedha.h vaktavya.h : svavaan , khavaan . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {3/19} atyalpam idam ucyate . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {4/19} ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {5/19} ekaak.saraat : svavaan , khavaan . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {6/19} k.rta.h : kaarakavaan , haarakavaan . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {7/19} jaate.h : v.rk.savaan , plak.savaan , vyaaghravaan , si.mhavaan . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {8/19} saptamyaam ca na tau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {9/19} da.n.daa.h asyaam ;saalaayaam santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {10/19} yadi k.rta.h na iti ucyate kaaryii kaaryika.h iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {11/19} tathaa ca yadi jaate.h na iti ucyate tu.n.dalii tu.n.dalika.h iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {12/19} evam tarhi na ayam samuccaya.h k.rta.h ca jaate.h ca iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {13/19} kim tarhi . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {14/19} jaativi;se.sa.nam k.rdgraha.nam : k.rt yaa jaati.h iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {15/19} katham kaarakavaan , haarakavaan . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {16/19} anabhidhaanaat na bhavi.syati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {17/19} yadi evam na artha.h anena . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {18/19} katham svavaan , v.rk.savaan , si.mhavaan , vyaaghravaan da.n.daa.h asyaam ;saalaayaam santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {19/19} anabhidhaanaat na bhavi.syati . . (5.2.116) P II.398.13 - 17 R IV.170 {1/10} ;sikhaadibhya.h ini.h vaktavya.h ikan yavakhadaadi.su . (5.2.116) P II.398.13 - 17 R IV.170 {2/10} kim prayojanam . (5.2.116) P II.398.13 - 17 R IV.170 {3/10} niyamaartham . (5.2.116) P II.398.13 - 17 R IV.170 {4/10} ini.h eva ;sikhaadibhya.h ikan eva yavkhadaadibhya.h . (5.2.116) P II.398.13 - 17 R IV.170 {5/10} ;sikhaayavakhadaadibhya.h niyamasya avacanam nivartakatvaat . (5.2.116) P II.398.13 - 17 R IV.170 {6/10} ;sikhaayavakhadaadibhya.h niyamasya avacanam . (5.2.116) P II.398.13 - 17 R IV.170 {7/10} kim kaara.nam . (5.2.116) P II.398.13 - 17 R IV.170 {8/10} nivartakatvaat . (5.2.116) P II.398.13 - 17 R IV.170 {9/10} kim nivartakam . (5.2.116) P II.398.13 - 17 R IV.170 {10/10} anabhidhaanam . . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {1/15} nityagraha.nam kimartham . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {2/15} vibhaa.saa maa bhuut . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {3/15} na etat asti prayojanam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {4/15} puurvasmin eva yoge vibhaa.saagraha.nam niv.rttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {5/15} evam tarhi siddhe sati yat nityagraha.nam karoti tat j;naapayati aacaarya.h praak etasmaat yogaat vibhaa.saa iti anuvartate . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {6/15} atha ata.h iti anuvartate utaaho na . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {7/15} kim ca ata.h . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {8/15} yadi anuvartate ekagavika.h na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {9/15} samaasaante k.rte bhavi.syati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {10/15} evam api gau;saka.tika.h na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {11/15} atha niv.rttam iha api praapnoti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {12/15} govi.m;sati.h asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {13/15} niv.rttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {14/15} kasmaat na bhavati : govi.m;sati.h asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {15/15} anabhidhaanaat na bhavi.syati . . (5.2.120) P II.399.4 R IV.171 {1/4} yapprakara.ne anyebhya.h api d.r;syate . (5.2.120) P II.399.4 R IV.171 {2/4} yapprakara.ne anyebhya.h api d.r;syate iti vaktavyam . (5.2.120) P II.399.4 R IV.171 {3/4} himyaa.h parvataa.h . (5.2.120) P II.399.4 R IV.171 {4/4} gu.nyaa.h braahma.naa.h . . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {1/48} chandovinprakara.ne a.s.t.raamekhalaadvayobhayarujaah.rdayaanaam diirgha.h ca . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {2/48} chandovinprakara.ne a.s.t.raamekhalaadvayobhayarujaah.rdayaanaam diirgha.h ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {3/48} a.s.traavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {4/48} mekhalaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {5/48} dvayaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {6/48} ubhayaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {7/48} rujaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {8/48} h.rdayaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {9/48} marma.na.h ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {10/48} mamaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {11/48} sarvatra aamayasya . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {12/48} sarvatra aamayasya upasa:nkhyaanam kartavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {13/48} aamayaavii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {14/48} ;s.r:ngav.rndaabhyaam aarakan . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {15/48} ;s.r:ngav.rndaabhyaam aarakan vaktavya.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {16/48} ;s.r:ngaaraka.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {17/48} v.rdaaraka.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {18/48} phalabarhaabhyaam inac . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {19/48} phalabarhaabhyaam inac vaktavya.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {20/48} phalina.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {21/48} barhi.na.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {22/48} h.rdayaat caalu.h anyatarasyaam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {23/48} h.rdayaat caalu.h vaktavya.h anyatarasyaam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {24/48} h.rdayaalu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {25/48} h.rdayii . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {26/48} h.rdayika.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {27/48} h.rdayavaan . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {28/48} ;siito.s.nat.rprebhya.h tat na sahate . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {29/48} ;siito.s.nat.rprebhya.h tat na sahate iti caalu.h vaktavya.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {30/48} ;siitaalu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {31/48} u.s.naalu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {32/48} t.rpraalu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {33/48} himaat celu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {34/48} himaat celu.h vaktavya.h tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {35/48} himelu.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {36/48} balaat ca uula.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {37/48} balaat ca uula.h vaktavya.h tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {38/48} baluula.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {39/48} vaataat samuuhe ca . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {40/48} vaataat samuuhe ca tat na sahate iti etasmin arthe uula.h vaktavya.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {41/48} vaatuula.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {42/48} parvamarudbhyaam tap . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {43/48} parvamarudbhyaam tap vaktavya.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {44/48} parvata.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {45/48} marutta.h . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {46/48} dadaativ.rttam vaa . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {47/48} dadaativ.rttam vaa puna.h etat bhavi.syati . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {48/48} marudbhi.h datta.h marutta.h . . (5.2.125) P II.400.10 - 11 R IV.173 {1/5} kutsite iti vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {2/5} ya.h hi samyak bahu bhaa.sate vaagmii iti eva sa.h bhavati . (5.2.125) P II.400.10 - 11 R IV.173 {3/5} tat tarhi vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {4/5} na vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {5/5} naanaayogakara.nasaamarthyaat na bhavi.syati . . (5.2.126) P II.400.13 - 14 R IV.173 {1/6} iha kasmaat na bhavati . (5.2.126) P II.400.13 - 14 R IV.173 {2/6} svam asya asti iti . (5.2.126) P II.400.13 - 14 R IV.173 {3/6} na e.sa.h do.sa.h . (5.2.126) P II.400.13 - 14 R IV.173 {4/6} na ayam pratyayaartha.h . (5.2.126) P II.400.13 - 14 R IV.173 {5/6} kim tarhi prak.rtivi;se.sa.nam etat . (5.2.126) P II.400.13 - 14 R IV.173 {6/6} svaamin ai;svarye nipaatyate iti . . (5.2.129) P II.400.16 R IV.174 {1/2} pi;saacaat ca iti vaktavyam . (5.2.129) P II.400.16 R IV.174 {2/2} pi;saacakii vai;srava.na.h . . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {1/32} iniprakara.ne balaat baahuurupuurvapadaat upasa:nkhyaanam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {2/32} iniprakara.ne balaat baahuurupuurvapadaat upasa:nkhyaanam kartavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {3/32} baahubalii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {4/32} uurubalii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {5/32} sarvaade.h ca . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {6/32} sarvaade.h ca ini.h vaktavya.h . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {7/32} sarvadhanii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {8/32} sarvabiijii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {9/32} sarvake;sii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {10/32} arthaat ca asannihite . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {11/32} arthaat ca asannihite ini.h vaktavya.h . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {12/32} arthii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {13/32} asannihite iti kimartham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {14/32} arthavaan . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {15/32} tadantaat ca . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {16/32} tadantaat ca iti vaktavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {17/32} dhaanyaarthii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {18/32} hira.nyaarthii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {19/32} kimartham tadantaat iti ucyate na tadantavidhinaa siddham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {20/32} graha.navataa praatipadikena tadantavidhi.h prati.sidhyate . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {21/32} evarm tarhi inantena saha samaasa.h bhavi.syati . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {22/32} dhaanyena arthii dhaanyaarthii . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {23/32} sa.h hi samaasa.h na praapnoti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {24/32} yadi puna.h ayam arthayate.h .nini.h syaat . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {25/32} evam api kriyaam eva kurvaa.ne syaat . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {26/32} tuu.s.niim api aasiina.h ya.h tatsamarthaani aacarati sa.h abhipraaye.na gamyate arthyam anena iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {27/32} evam tarhi ayam artha;sabda.h asti eva dravyapadaarthaka.h . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {28/32} tat yathaa arthavaan ayam de;sa.h iti ucyate yasmin gaava.h sasyaani ca vartante . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {29/32} asti kriyaapadaarthaka.h bhaavasaadhana.h . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {30/32} arthanam artha.h iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {31/32} tat ya.h kriyaapadaarthaka.h tasya idam graha.nam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {32/32} evam ca k.rtvaa arthikapratyarthikau api siddhau bhavata.h . . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {1/19} vibhaktitve kim prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {2/19} vibhaktitve prayojanam itprati.sedha.h . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {3/19} idaaniim . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {4/19} na vibhaktau tusmaa.h iti itprati.sedha.h siddha.h bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {5/19} yadi evam kima.h at kva prepsyan diipyase kva ardhamaasaa.h . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {6/19} atra api praapnoti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {7/19} tau ca uktam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {8/19} kim uktam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {9/19} vibhaktau tavargaprati.sedha.h ataddhite iti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {10/19} idama.h vibhaktisvara.h ca . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {11/19} idama.h vibhaktisvara.h ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {12/19} ita.h . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {13/19} iha . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {14/19} idama.h t.rtiiyaadi.h vibhakti.h udaattaa bhavati iti e.sa.h svara.h bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {15/19} tyadaadividhaya.h ca . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {16/19} tyadaadividhaya.h ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {17/19} yata.h . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {18/19} yatra . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {19/19} vibhaktau iti tyadaadividhaya.h siddhaa.h bhavanti . . (5.3.2) P II.402.15 -20 R IV.178 {1/9} bahugraha.ne sa:nkhyaagraha.nam . (5.3.2) P II.402.15 -20 R IV.178 {2/9} bahugraha.ne sa:nkhyaagraha.nam kartavyam . (5.3.2) P II.402.15 -20 R IV.178 {3/9} iha maa bhuut . (5.3.2) P II.402.15 -20 R IV.178 {4/9} bahau . (5.3.2) P II.402.15 -20 R IV.178 {5/9} baho.h iti . (5.3.2) P II.402.15 -20 R IV.178 {6/9} atha kimartham kima.h upasa:nkhyaanam kriyate na sarvanaamna.h iti eva siddham . (5.3.2) P II.402.15 -20 R IV.178 {7/9} dvyaatiprati.sedhaat kima.h upasa:nkhyaanam . (5.3.2) P II.402.15 -20 R IV.178 {8/9} dvyaatiprati.sedhaat kima.h upasa:nkhyaanam kriyate . (5.3.2) P II.402.15 -20 R IV.178 {9/9} advyaadibhya.h iti prati.sedhe praapte kima.h upasa:nkhyaanam kriyate . . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {1/28} kva ayam nakaara.h ;sruuyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {2/28} na kva cit ;sruuyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {3/28} lopa.h asya bhavati nalopa.h praatipadikaantasya iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {4/28} yadi na kva cit ;sruuyate kimartham uccaaryate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {5/28} anekaal;sit sarvasya iti sarvaade;sa.h yathaa syaat . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {6/28} kriyamaa.ne api nakaare sarvaade;sa.h na praapnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {7/28} kim kaara.nam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {8/28} nalope k.rte ekaaltvaat . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {9/28} idam iha sampradhaaryam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {10/28} nalopa.h kriyataam sarvaade;sa.h iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {11/28} kim atra kartavyam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {12/28} paratvaat nalopa.h . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {13/28} asiddha.h nalopa.h . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {14/28} tasya asiddhatvaat sarvaade;sa.h bhavati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {15/28} pariga.nite.su kaarye.su nalopa.h asiddha.h na ca idam tatra pariga.nyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {16/28} evam tarhi aanupuurvyaa siddham etat . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {17/28} na ak.rte sarvaade;se praatipadikasa;nj;naa praapnoti na ca ak.rtaayaam praatipadikasa;nj;naayaam nalopa.h praapnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {18/28} tat aanupuurvyaa siddham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {19/28} na etat asti prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {20/28} ala.h antyasya vidhaya.h bhavanti iti akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na nakaaram sarvaade;sa.h bhavi.syati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {21/28} asti anyat akaarasya akaaravacane prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {22/28} kim . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {23/28} ye anye akaaraade;saa.h praapnuvanti tadbaadhanaartham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {24/28} tat yathaa ma.h raaji sama.h kvau iti makaarasya makaaravacanasaamarthyaat anusvaaraadaya.h na bhavanti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {25/28} tasmaat nakaara.h kartavya.h . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {26/28} na kartavya.h . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {27/28} kriyate nyaase eva .pra;sli.s.tanirde;sa.h ayam a a a iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {28/28} sa.h anekaal;sit sarvasya iti sarvaade;sa.h bhavi.syati . . (5.3.5.2) P II.403.16 - 24 R IV.180 {1/15} etada.h iti yogavibhaaga.h . (5.3.5.2) P II.403.16 - 24 R IV.180 {2/15} etada.h iti yogavibhaaga.h kartavya.h . (5.3.5.2) P II.403.16 - 24 R IV.180 {3/15} etada.h eta it iti etau aade;sau bhavata.h tata.h an . (5.3.5.2) P II.403.16 - 24 R IV.180 {4/15} an ca bhavati etada.h iti . (5.3.5.2) P II.403.16 - 24 R IV.180 {5/15} kena vihitena thakaare etada.h aade;sa.h ucyate . (5.3.5.2) P II.403.16 - 24 R IV.180 {6/15} etada.h ca thama.h upasa:nkhyaanam . (5.3.5.2) P II.403.16 - 24 R IV.180 {7/15} etada.h ca thama.h upasa:nkhyaanam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {8/15} etatprakaaram ittham . (5.3.5.2) P II.403.16 - 24 R IV.180 {9/15} tat tarhi upasa:nkhyaanam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {10/15} na kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {11/15} etat j;naapayati bhavati atra thamu.h iti yat ayam thakaaraadau aade;sam ;saasti . (5.3.5.2) P II.403.16 - 24 R IV.180 {12/15} kuta.h nu khalu etajj;naapakaat atra thamu.h bhavi.syati . (5.3.5.2) P II.403.16 - 24 R IV.180 {13/15} na puna.h ya.h eva asau avi;se.savihita.h thakaaraadi.h tasmin aade;sa.h syaat . (5.3.5.2) P II.403.16 - 24 R IV.180 {14/15} idamaa thakaaraadim vi;se.sayi.syaama.h . (5.3.5.2) P II.403.16 - 24 R IV.180 {15/15} idama.h ya.h thakaaraadi.h iti . . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {1/60} idam vicaaryate : ime tasilaadaya.h vibhaktyaade;sa.h vaa syu.h pare vaa iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {2/60} katham ca aade;sa.h syu.h katham vaa pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {3/60} yadi pa;ncamyaa.h saptamyaa.h iti .sa.s.thii tadaa aade;saa.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {4/60} atha pa;ncamii tata.h pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {5/60} kuta.h sandeha.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {6/60} samaana.h nirde;sa.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {7/60} ka.h ca atra vi;se.sa.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {8/60} tasilaadaya.h vibhaktyaade;saa.h cet subluksvaragu.nadiirghaittvauttvasmaayaadividhiprati.sedha.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {9/60} tasilaadaya.h vibhaktyaade;saa.h cet subluksvaragu.nadiirghaittvauttvasmaayaadividhiprati.sedha.h vaktavya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {10/60} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {11/60} tatastya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {12/60} yatastya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {13/60} tatratya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {14/60} yatratya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {15/60} supa.h dhaatupraatipadikayo.h iti subluk praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {16/60} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {17/60} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {18/60} yadaa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {19/60} tadaa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {20/60} anudaattau suppitau iti e.sa.h svara.h praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {21/60} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {22/60} gu.na . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {23/60} kasmaat . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {24/60} kuta.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {25/60} ghe.h :niti iti gu.na.h praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {26/60} gu.na . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {27/60} diirgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {28/60} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {29/60} tarhi . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {30/60} ata.h diirgha.h ya;ni supi ca iti diirghatvam praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {31/60} diirgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {32/60} ettva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {33/60} te.su . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {34/60} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {35/60} bahuvacane jhali et iti ettvam praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {36/60} ettva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {37/60} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {38/60} kasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {39/60} kutra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {40/60} idudbhyaam aut at ca ghe.h iti auttvam praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {41/60} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {42/60} smaayaadividhi.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {43/60} tasmaat . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {44/60} tata.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {45/60} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {46/60} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {47/60} :nasi:nyo.h smaatsminau it smaadaya.h praapnuvanti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {48/60} pa;ncamiinirde;saat siddham . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {49/60} santu pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {50/60} yadi pare samaana;sabdaanaam prati.sedha.h vaktavya.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {51/60} tasmaat tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {52/60} yasmaat tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {53/60} pa;ncamyantasya tase.h tasil bhavati iti tasil praapnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {54/60} anaade;se svaarthavij;naanaat samaana;sabdaaprati.sedha.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {55/60} anaade;se svaarthavij;naanaat samaana;sabdaaprati.sedha.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {56/60} anarthaka.h prati.sedha.h aprati.sedha.h . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {57/60} tasil kasmaat na bhavati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {58/60} svaarthavij;naanaat . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {59/60} pa;ncamyantaat parasya tase.h svaarthe vartamaanasya tasilaa bhavitavyam . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {60/60} na ca atra pa;ncamyantaat para.h tasi.h svaarthe vartate . . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {1/18} kimartham tase.h tasil ucyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {2/18} tase.h tasilvacanam svaraartham . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {3/18} tase.h tasilvacanam kriyate svaraartham . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {4/18} liti pratyayaat puurvam udaattam bhavati iti e.sa.h svara.h yathaa syaat . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {5/18} nanu ca ayam tasil tasim baadhi.syate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {6/18} na sidhyati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {7/18} paratvaat tasi.h praapnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {8/18} tasila.h avakaa;sa.h . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {9/18} tata.h hiiyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {10/18} tata.h avarohati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {11/18} tase.h avakaa;sa.h . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {12/18} graamata.h aagacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {13/18} nagarata.h aagacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {14/18} iha ubhayam praapnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {15/18} tata.h aagacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {16/18} yata.h aagacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {17/18} paratvaat tasi.h praapnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {18/18} tasmaat su.sthu ucyate tase.h tasilvacanam svaraartham iti . . (5.3.9) P II.405.10 - 12 R IV.183 {1/3} paryabhibhyaam ca iti yat ucyate tat sarvobhayaarthe dra.s.tavyam . (5.3.9) P II.405.10 - 12 R IV.183 {2/3} yaavat sarvata.h taavat parita.h . (5.3.9) P II.405.10 - 12 R IV.183 {3/3} yaavat ubhayata.h taavat abhita.h . . (5.3.14) P II.405.14 - 22 R IV.183 {1/45} iha kasmaat na bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {2/45} sa.h . (5.3.14) P II.405.14 - 22 R IV.183 {3/45} tau . (5.3.14) P II.405.14 - 22 R IV.183 {4/45} te . (5.3.14) P II.405.14 - 22 R IV.183 {5/45} bhavadaadibhi.h yoge iti vaktavyam . (5.3.14) P II.405.14 - 22 R IV.183 {6/45} ke puna.h bhavadaadaya.h . (5.3.14) P II.405.14 - 22 R IV.183 {7/45} bhavaan . (5.3.14) P II.405.14 - 22 R IV.183 {8/45} diirghaayu.h . (5.3.14) P II.405.14 - 22 R IV.183 {9/45} devaanaampriya.h . (5.3.14) P II.405.14 - 22 R IV.183 {10/45} aayu.smaan iti . (5.3.14) P II.405.14 - 22 R IV.183 {11/45} sa.h bhavaan . (5.3.14) P II.405.14 - 22 R IV.183 {12/45} tatra bhavaan . (5.3.14) P II.405.14 - 22 R IV.183 {13/45} tata.h bhavaan . (5.3.14) P II.405.14 - 22 R IV.183 {14/45} tam bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {15/45} tatra bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {16/45} tata.h bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {17/45} tena bhavataa . (5.3.14) P II.405.14 - 22 R IV.183 {18/45} tatra bhavataa tata.h bhavataa . (5.3.14) P II.405.14 - 22 R IV.183 {19/45} tasmai bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {20/45} tatra bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {21/45} tata.h bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {22/45} tasmaat bhavata.h . (5.3.14) P II.405.14 - 22 R IV.183 {23/45} tatra bhavata.h . (5.3.14) P II.405.14 - 22 R IV.183 {24/45} tata.h bhavata.h . (5.3.14) P II.405.14 - 22 R IV.183 {25/45} tasmin bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {26/45} tatra bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {27/45} tata.h bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {28/45} sa.h diirghaayu.h . (5.3.14) P II.405.14 - 22 R IV.183 {29/45} tatra diirghaayu.h . (5.3.14) P II.405.14 - 22 R IV.183 {30/45} tata.h diirghaayu.h . (5.3.14) P II.405.14 - 22 R IV.183 {31/45} tam diirghaayu.sam . (5.3.14) P II.405.14 - 22 R IV.183 {32/45} tatra diirghaayu.sam . (5.3.14) P II.405.14 - 22 R IV.183 {33/45} tata.h diirghaayu.sam . (5.3.14) P II.405.14 - 22 R IV.183 {34/45} sa.h devaanaampriya.h . (5.3.14) P II.405.14 - 22 R IV.183 {35/45} tatra devaanaampriya.h . (5.3.14) P II.405.14 - 22 R IV.183 {36/45} tata.h devaanaampriya.h . (5.3.14) P II.405.14 - 22 R IV.183 {37/45} tam devaanaampriyam . (5.3.14) P II.405.14 - 22 R IV.183 {38/45} tatra devaanaampriyam . (5.3.14) P II.405.14 - 22 R IV.183 {39/45} tata.h devaanaampriyam . (5.3.14) P II.405.14 - 22 R IV.183 {40/45} sa.h aayu.smaan . (5.3.14) P II.405.14 - 22 R IV.183 {41/45} tatra aayu.smaan . (5.3.14) P II.405.14 - 22 R IV.183 {42/45} tata.h aayu.smaan . (5.3.14) P II.405.14 - 22 R IV.183 {43/45} tam aayu.smantam . (5.3.14) P II.405.14 - 22 R IV.183 {44/45} tatra aayu.smantam . (5.3.14) P II.405.14 - 22 R IV.183 {45/45} tata.h aayu.smantam . (5.3.17) P II.406.2 - 3 R IV.184 {1/3} adhunaa iti kim nipaatyate . (5.3.17) P II.406.2 - 3 R IV.184 {2/3} idama.h a;sbhaava.h dhunaa ca pratyaya.h idama.h vaa lopa.h adhunaa ca pratyaya.h . (5.3.17) P II.406.2 - 3 R IV.184 {3/3} asmin kaale adhuna . . (5.3.18) P II.406.5 - 10 R IV.184 {1/9} idaaniim . (5.3.18) P II.406.5 - 10 R IV.184 {2/9} idama.h t.rtiiyaadivibhakti.h udaattaa bhavati iti e.sa.h svara.h praapnoti . (5.3.18) P II.406.5 - 10 R IV.184 {3/9} daaniim iti nipaatanaat svarasiddhi.h . (5.3.18) P II.406.5 - 10 R IV.184 {4/9} daaniim iti nipaatanaat svarasiddhi.h bhavi.syati . (5.3.18) P II.406.5 - 10 R IV.184 {5/9} aadyudaattanipaatanam kari.syate . (5.3.18) P II.406.5 - 10 R IV.184 {6/9} sa.h nipaatanasvara.h vibhaktisvarasya baadhaka.h bhavi.syati . (5.3.18) P II.406.5 - 10 R IV.184 {7/9} uktam vaa . (5.3.18) P II.406.5 - 10 R IV.184 {8/9} kim uktam . (5.3.18) P II.406.5 - 10 R IV.184 {9/9} aadau siddham iti . . (5.3.19) P II.406.12 - 14 R IV.184 {1/5} tada.h daavacanam anarthakam vihitatvaat . (5.3.19) P II.406.12 - 14 R IV.184 {2/5} tada.h daavacanam anarthakam . (5.3.19) P II.406.12 - 14 R IV.184 {3/5} kim kaara.nam . (5.3.19) P II.406.12 - 14 R IV.184 {4/5} vihitatvaat . (5.3.19) P II.406.12 - 14 R IV.184 {5/5} vihita.h atra pratyaya.h sarvaikaanyaki.myattada.h kaale daa iti . . (5.3.20) P II.406.16 - 18 R IV.184 {1/4} tayo.h iti praatipadikanirde;sa.h . (5.3.20) P II.406.16 - 18 R IV.184 {2/4} tayo.h iti praatipadikanirde;sa.h dra.s.tavya.h . (5.3.20) P II.406.16 - 18 R IV.184 {3/4} dve.syam vijaaniiyaat :yogayo.h vaa pratyayayo.h vaa iti . (5.3.20) P II.406.16 - 18 R IV.184 {4/4} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : tayo.h iti praatipadikanirde;sa.h iti . . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {1/35} sadya.h iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {2/35} samaanasya sabhaava.h dya.h ca ahani . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {3/35} samaanasya sabhaava.h nipaatyate dya.h ca pratyaya.h ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {4/35} samaane ahani sadya.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {5/35} parut paraari iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {6/35} puurvapuurvatayo.h parabhaava.h udaarii ca sa.mvatsare . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {7/35} puurvapuurvatayo.h parabhaava.h nipaatyate udaarii ca pratyayau sa.mvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {8/35} puurvasmin sa.mvatsare parut . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {9/35} puurvatare sa.mvatsare paraari . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {10/35} ai.sama.h iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {11/35} idama.h samasa.n . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {12/35} idama.h samasa.n pratyaya.h nipaatyate sa.mvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {13/35} asmin sa.mvatsare ai.sama.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {14/35} paredyavi iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {15/35} parasmaat edyavi ahani . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {16/35} parasmaat edyavi pratyaya.h nipaatyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {17/35} parasmin ahani paredyavi . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {18/35} adya iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {19/35} idama.h a;sbhaava.h dya.h ca . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {20/35} idama.h a;sbhaava.h nipaatyate dya.h ca pratyaya.h ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {21/35} asmin ahani adya . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {22/35} puurvedyu.h anyedyu.h anyataredyu.h itaredyu.h aparedyu.h adharedyu.h ubhayedyu.h uttaredyu.h iti kim nipaatyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {23/35} puurvaanyaanyatareraaparaadharobhayottarebhya.h edyusuc . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {24/35} puurvaanyaanyatareraaparaadharobhayottarebhya.h edyusuc pratyaya.h nipaatyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {25/35} puurvasmin ahani puurvedyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {26/35} anyasmin ahani anyedyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {27/35} anyatarasmin ahani anyataredyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {28/35} itarasmin ahani itaredyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {29/35} aparasmin ahani aparedyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {30/35} adharasmin ahani adharedyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {31/35} ubhayo.h ahno.h ubhayedyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {32/35} uttarasmin ahani uttaredyu.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {33/35} dyu.h ca ubhayaat . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {34/35} ubhaya;sabdaat dyu.h ca vaktavya.h . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {35/35} tasmaat manu.syebhya.h ubhayadyu.h . . (5.3.27) P II.408.5 R IV.187 {1/4} iha kasmaat na bhavati . (5.3.27) P II.408.5 R IV.187 {2/4} puurvasmin de;se vasati iti . (5.3.27) P II.408.5 R IV.187 {3/4} na e.sa.h de;sa.h . (5.3.27) P II.408.5 R IV.187 {4/4} de;savi;se.sa.nam etat . . (5.3.28) P II.408.7 - 22 R IV.188 -190 {1/35} kimartham atasuc kriyate na tasuc eva kriyate . (5.3.28) P II.408.7 - 22 R IV.188 -190 {2/35} tatra ayam api artha.h . (5.3.28) P II.408.7 - 22 R IV.188 -190 {3/35} svaraartha.h cakaara.h na kartavya.h bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {4/35} pratyayasvare.na eva siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {5/35} kaa ruupasiddhi.h : dak.si.nata.h graamasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {6/35} uttarata.h graamasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {7/35} dak.si.nottara;sabdau akaaraantau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {8/35} tasu;sabda.h pratyaya.h . (5.3.28) P II.408.7 - 22 R IV.188 -190 {9/35} bhavet siddham yadaa akaaraantau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {10/35} yatu tu khalu aakaaraantau tadaa na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {11/35} tadaa api siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {12/35} katham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {13/35} pu.mvadbhaavena . (5.3.28) P II.408.7 - 22 R IV.188 -190 {14/35} katham pu.mvadbhaava.h . (5.3.28) P II.408.7 - 22 R IV.188 -190 {15/35} tasilaadi.su aa k.rtvasuca.h iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {16/35} na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {17/35} bhaa.sitapu.mskasya pu.mvadbhaava.h na ca etau bhaa.sitapu.mskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {18/35} nanu ca bho dak.si.na;sabda.h uttara;sabda.h ca pu.msi bhaa.syete . (5.3.28) P II.408.7 - 22 R IV.188 -190 {19/35} samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti ucyate aak.rtyantare ca etau bhaa.sitapu.mskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {20/35} dak.si.naa uttaraa iti dik;sabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {21/35} dak.si.na.h uttara.h iti vyavasthaa;sabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {22/35} yadi puna.h dik;sabdaa.h api vyavasthaa;sabdaa.h syu.h . (5.3.28) P II.408.7 - 22 R IV.188 -190 {23/35} katham yaani digapadi.s.taani kaaryaa.ni . (5.3.28) P II.408.7 - 22 R IV.188 -190 {24/35} di;sa.h yadaa vyavasthaam vak.syanti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {25/35} yadi tari ya.h ya.h di;si vartate sa.h sa.h dik;sabda.h rama.niiyaadi.su atiprasa:nga.h bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {26/35} rama.niiyaa dik ;sobhanaa dik iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {27/35} atha matam etat di;si d.r.s.ta.h digd.r.s.ta.h digd.r.s.ta.h ;sabda.h dik;sabda.h di;sam ya.h na vyabhicarati iti rama.niiyaadi.su atiprasa:nga.h na bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {28/35} pu.mvadbhaava.h tu praapnoti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {29/35} evam tarhi sarvanaamna.h v.rttimaatre pu.mvadbhaava.h vaktavya.h dak.si.nottarapuurvaa.naam iti evamartham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {30/35} vi;se.sa.naartham tarhi . (5.3.28) P II.408.7 - 22 R IV.188 -190 {31/35} kva vi;se.sa.naarthena artha.h . (5.3.28) P II.408.7 - 22 R IV.188 -190 {32/35} .sa.s.thii atasarthapratyayena iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {33/35} .sa.s.thii tasarthapratyayene iti ucyamaane iha api syaat . (5.3.28) P II.408.7 - 22 R IV.188 -190 {34/35} tata.h graamaat . (5.3.28) P II.408.7 - 22 R IV.188 -190 {35/35} yata.h graamaat iti . . (5.3.31) P II.409.2 - 4 R IV.191 {1/4} upari upari.s.taat iti kim nipaatyate . (5.3.31) P II.409.2 - 4 R IV.191 {2/4} uurdhvasya upabhaava.h rili.s.taatilau ca . (5.3.31) P II.409.2 - 4 R IV.191 {3/4} uurdhvasya upabhaava.h rili.s.taatilau ca pratyayau nipaatyete . (5.3.31) P II.409.2 - 4 R IV.191 {4/4} upari upari.staat . . (5.3.32) P II.409.6 - 16 R IV.191 {1/15} pa;scaat iti kim nipaatyate . (5.3.32) P II.409.6 - 16 R IV.191 {2/15} aparasya pa;scabhaava.h aati.h ca pratayaya.h . (5.3.32) P II.409.6 - 16 R IV.191 {3/15} aparasya pa;scabhaava.h nipaatyate aati.h ca pratayaya.h . (5.3.32) P II.409.6 - 16 R IV.191 {4/15} pa;scaat . (5.3.32) P II.409.6 - 16 R IV.191 {5/15} dikpuurvapadasya ca . (5.3.32) P II.409.6 - 16 R IV.191 {6/15} dikpuurvapadasya ca aparasya pa;scabhaava.h vaktavya.h aati.h ca pratayaya.h . (5.3.32) P II.409.6 - 16 R IV.191 {7/15} dak.si.napa;scaat . (5.3.32) P II.409.6 - 16 R IV.191 {8/15} uttarapa;scaat . (5.3.32) P II.409.6 - 16 R IV.191 {9/15} ardhottarapadasya ca samaase . (5.3.32) P II.409.6 - 16 R IV.191 {10/15} ardhottarapadasya ca samaase aparasya pa;scabhaava.h vaktavya.h . (5.3.32) P II.409.6 - 16 R IV.191 {11/15} dak.si.napa;scaardha.h . (5.3.32) P II.409.6 - 16 R IV.191 {12/15} uttarapa;scaardha.h . (5.3.32) P II.409.6 - 16 R IV.191 {13/15} ardhe ca . (5.3.32) P II.409.6 - 16 R IV.191 {14/15} ardhe ca parata.h aparasya pa;scabhaava.h vaktavya.h . (5.3.32) P II.409.6 - 16 R IV.191 {15/15} pa;scaardha.h . . (5.3.35) P II.409.18 - 20 R IV.191 {1/4} apa;ncamyaa.h iti praak asa.h . (5.3.35) P II.409.18 - 20 R IV.191 {2/4} apa;ncamyaa.h iti yat ucyate praak asa.h tat dra.s.tavyam . (5.3.35) P II.409.18 - 20 R IV.191 {3/4} dve.syam vijaaniiyaat : avi;se.se.na uttaram apa;ncamyaa.h iti . (5.3.35) P II.409.18 - 20 R IV.191 {4/4} tat aacaarya.h suh.rt bhuutvaa anvaaca.s.te : apa;ncamyaa.h iti praak asa.h iti . . (5.3.36) P II.410.2 - 5 R IV.191 {1/10} kimartha.h cakaara.h . (5.3.36) P II.410.2 - 5 R IV.191 {2/10} svaraartha.h . (5.3.36) P II.410.2 - 5 R IV.191 {3/10} cita.h anta.h udaatta.h bhavati iti antodaattatvam yathaa syaat . (5.3.36) P II.410.2 - 5 R IV.191 {4/10} na etat asti prayojanam . (5.3.36) P II.410.2 - 5 R IV.191 {5/10} ekaac ayam . (5.3.36) P II.410.2 - 5 R IV.191 {6/10} tatra na artha.h svaraarthena cakaare.na anubandhena . (5.3.36) P II.410.2 - 5 R IV.191 {7/10} pratyayasvare.na eva siddham . (5.3.36) P II.410.2 - 5 R IV.191 {8/10} vi;se.sa.naartha.h tarhi . (5.3.36) P II.410.2 - 5 R IV.191 {9/10} kva vi;se.sa.naarthena artha.h . (5.3.36) P II.410.2 - 5 R IV.191 {10/10} anyaaraaditarartedik;sabdaa;ncuuuuttarapadaajaahiyukte . . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {1/26} vidhaarthe iti ucyate . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {2/26} ka.h vidhaartha.h naama . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {3/26} vidhaayaa.h artha.h vidhaartha.h . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {4/26} yadi evam ekaa govidhaa . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {5/26} ekaa hastividhaa . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {6/26} atra api praapnoti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {7/26} evam tarhi dhaavidhaanam dhaatvarthap.rthagbhaave . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {8/26} dhaavidhaanam dhaatvarthap.rthagbhaave iti vaktavyam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {9/26} ka.h puna.h dhaatvarthap.rthagbhaava.h . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {10/26} kim yat tat devadatta.h ka.msapaatryaam paa.ninaa odanam bhu:nkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {11/26} na iti aaha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {12/26} kaarakap.rthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {13/26} yat tarhi tat kaalye bhu:nke saayam bhu:nkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {14/26} na iti aaha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {15/26} kaalap.rthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {16/26} yat tarhi ;siitam bhu:nkte u.s.nam bhu:nkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {17/26} na iti aaha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {18/26} gu.nap.rthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {19/26} ka.h tarhi dhaatvarthap.rthagbhaava.h . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {20/26} kaarakaa.naam prav.rttivi;se.sa.h kriyaa . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {21/26} yadi evam kriyaaprakaare ayam bhavati . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {22/26} vidhayuktagataa.h ca prakaare bhavanti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {23/26} eva.mvidham . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {24/26} eva.myuktam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {25/26} eva:ngatam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {26/26} evamprakaaram iti . . (5.3.44) P II.410.17 - 20 R IV.194 {1/7} sahabhaave dhyamu;n . (5.3.44) P II.410.17 - 20 R IV.194 {2/7} sahabhaave dhyamu;n vaktavya.h . (5.3.44) P II.410.17 - 20 R IV.194 {3/7} eikadhyam raa;sim kuru . (5.3.44) P II.410.17 - 20 R IV.194 {4/7} sa.h tarhi vaktavya.h . (5.3.44) P II.410.17 - 20 R IV.194 {5/7} na vaktavya.h . (5.3.44) P II.410.17 - 20 R IV.194 {6/7} adhikara.navicaale iti ucyate na ca sa.h eva adhikara.navicaala.h yat ekam anekam kriyate . (5.3.44) P II.410.17 - 20 R IV.194 {7/7} yat api anekam ekam kriyate sa.h api adhikara.navicaala.h . . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {1/4} dhamu;nantaat svaarthe .dadar;sanam . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {2/4} dhamu;nantaat svaarthe .da.h d.r;syate sa.h ca vidheya.h . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {3/4} pathi dvaidhaani . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {4/4} sa.m;saye dvaidhaani . . (5.3.47) P II.411.5 - 10 R IV.195 {1/10} paa;sapi kutsitagraha.nam . (5.3.47) P II.411.5 - 10 R IV.195 {2/10} paa;sapi kutsitagraha.nam kartavyam . (5.3.47) P II.411.5 - 10 R IV.195 {3/10} vaiyaakara.napaa;sa.h . (5.3.47) P II.411.5 - 10 R IV.195 {4/10} yaaj;nikapaa;sa.h . (5.3.47) P II.411.5 - 10 R IV.195 {5/10} ya.h hi yaapayitavya.h yaapya.h tatra maa bhuut iti . (5.3.47) P II.411.5 - 10 R IV.195 {6/10} atha vaiyaakara.na.h ;sariire.na k.r;sa.h vyaakara.nena ca ;sobhana.h kartavya.h vaiyaakara.napaa;sa.h iti . (5.3.47) P II.411.5 - 10 R IV.195 {7/10} na kartavya.h . (5.3.47) P II.411.5 - 10 R IV.195 {8/10} katham . (5.3.47) P II.411.5 - 10 R IV.195 {9/10} yasya bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tadgu.ne vaktavye pratyayena bhavitavyam . (5.3.47) P II.411.5 - 10 R IV.195 {10/10} na ca kaar;syasya bhaavaat dravye vaiyaakara.na;sabda.h . . (5.3.48) P II.411.12 - 15 R IV.195 {1/6} puura.nagraha.nam ;sakyam akartum . (5.3.48) P II.411.12 - 15 R IV.195 {2/6} na hi apuura.na.h tiiya;sabda.h asti yatra do.sa.h syaat . (5.3.48) P II.411.12 - 15 R IV.195 {3/6} nanu ca ayam asti mukhatiiya.h paar;svatiiya.h iti . (5.3.48) P II.411.12 - 15 R IV.195 {4/6} arthavadgraha.ne na anarthakasya iti evam asya na bhavi.syati . (5.3.48) P II.411.12 - 15 R IV.195 {5/6} uttaraartham tarhi puura.nagraha.nam kartavyam . (5.3.48) P II.411.12 - 15 R IV.195 {6/6} praak ekaada;sabhya.h acchandasi iti puura.naat yathaa syaat . . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {1/31} ekaat aakinici dvibahvarthe pratyayavidhaanam . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {2/31} ekaat aakinici dvibahvarthe pratyaya.h vidheya.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {3/31} ekaakinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {4/31} ekaakina.h iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {5/31} kim puna.h kaara.nam na sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {6/31} eka;sabda.h ayam sa:nkhyaapadam sa:nkhyaayaa.h ca sa:nkhyeyam artha.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {7/31} siddham tu sa:nkhyaade;savacanaat . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {8/31} siddham etat . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {9/31} katham . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {10/31} dvibahvarthaayaa.h sa:nkhyaayaa.h eka;sabda.h aade;sa.h vaktavya.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {11/31} asahaayasya vaa . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {12/31} asahaayasya vaa eka;sabda.h aade;sa.h vaktavya.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {13/31} asahaaya.h ekaakii . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {14/31} asahaayau ekaakinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {15/31} asahaayaa.h ekaakina.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {16/31} sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {17/31} suutram tarhi bhidyate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {18/31} yathaanyaasam eva astu . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {19/31} nanu ca uktam ekaat aakinici dvibahvarthe pratyayavidhaanam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {20/31} na e.sa.h do.sa.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {21/31} ayam eka;sabda.h asti eva sa:nkhyaapadam . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {22/31} tat yathaa eka.h dvau bahava.h iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {23/31} asti anyaarthe vartate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {24/31} tat yathaa sadhamaada.h dyumna.h ekaa.h taa.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {25/31} anyaa.h iti artha.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {26/31} asti asahaayavaacii . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {27/31} tat yathaa . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {28/31} ekaagnaya.h . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {29/31} ekahalaani . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {30/31} ekaakibhi.h k.sudrakai.h jitam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {31/31} tat ya.h asahaayavaacii tasya e.sa.h prayoga.h . . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {1/88} ati;saayane iti ucyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {2/88} kim idam ati;saayane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {3/88} de;syaa.h suutranibandhaa.h kriyante . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {4/88} yaavat bruuyaat prakar.se ati;saye iti taavat ati;saayane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {5/88} kasya puna.h prakar.se pratyaya.h utpadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {6/88} :nyaappraatipadikaat iti vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {7/88} :nyaappraatipadikasya prakar.se . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {8/88} :nyaappraatipadikam vai ;sabda.h na ca ;sabdasya prakar.saapakar.sau sta.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {9/88} ;sabde asambhavaat arthe kaaryam vij;naasyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {10/88} ka.h puna.h :nyaappraatipadikaartha.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {11/88} dravyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {12/88} na vai dravyasaya prakar.se i.syate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {13/88} evam tarhi gu.na.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {14/88} evam api gu.nagraha.nam kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {15/88} dravyam api :nyaappraatipadikaartha.h gu.na.h api . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {16/88} tatra kuta.h etat gu.nasya prakar.se bhavi.syati na puna.h dravyasya prakar.se iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {17/88} kriyamaa.ne ca api gu.nagraha.ne samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {18/88} na tarhi idaaniim idam bhavati : adhvaryu.h vai ;sreyaan . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {19/88} paapiiyaan pratiprasthaataa . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {20/88} andhaanaam kaa.natama.h iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {21/88} samaanagu.ne e.saa spardhaa bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {22/88} adhvaryu.h vai ;sreyaan anyebhya.h pra;sasyebhya.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {23/88} paapiiyaan pratiprasthaataa anyebhya.h paapebhya.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {24/88} andhaanaam kaa.natama.h iti ka.ni.h ayam sauk.smye vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {25/88} sarve ime kim cit pa;syanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {26/88} ayam e.saam kaa.natama.h iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {27/88} aduuraviprakar.se iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {28/88} iha maa bhuut . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {29/88} mahaan sar.sapa.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {30/88} mahaan himavaan iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {31/88} jaate.h na iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {32/88} iha maa bhuut : v.rk.sa.h ayam plak.sa.h ayam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {33/88} na tarhi idaaniim idam bhavati : gotara.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {34/88} gotaraa . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {35/88} a;svatara.h iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {36/88} na e.sa.h jaate.h prakar.sa.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {37/88} kasya tarhi . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {38/88} gu.nasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {39/88} gau.h ayam ;saka.tam vahati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {40/88} gotarar.h ayam ya.h ;saka.tam vahati siiram ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {41/88} gau.h iyam yaa samaam samaam vijaayate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {42/88} gotaraa iyam yaa samaam samaam vijaayate striivatsaa ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {43/88} a;sva.h ayam ya.h catvaari yojanaani gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {44/88} a;svatara.h ayam ya.h a.s.tau yojanaani gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {45/88} tathaa ti:na.h ca iti atra kriyaagraha.nam kartavyam saadhanaprakar.se maa bhuut . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {46/88} na e.sa.h do.sa.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {47/88} yat taavat ucyate gu.nagraha.nam kartavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {48/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {49/88} yasya prakar.sa.h asti tasya prakar.se bhavi.syati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {50/88} gu.nasya ca eva prakar.sa.h na dravyasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {51/88} katham j;naayate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {52/88} evam hi d.r;syate loke . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {53/88} iha samaane aayaame vistaare pa.tasya anya.h argha.h bhavati kaa;sikasya anya.h maathurasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {54/88} gu.naantaram khalu api ;silpina.h utpaadayamaanaa.h dravyaantare.na prak.saalayanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {55/88} anyena ;suddham dhautakam kurvanti anyena ;saiphaalikam anyena maadhyamikam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {56/88} yat api ucyate kriyamaa.ne ca api gu.nagraha.ne samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {57/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {58/88} samaanagu.ne eva spardhaa bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {59/88} nahi aa.dhyaabhiruupau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {60/88} vaacakena khalu api utpattavyam na ca ;suklaat k.r.s.ne pratyaya.h utpadyamaana.h vaacaka.h syaat . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {61/88} yat api ucyate aduuraviprakar.se iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {62/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {63/88} aduuraviprakar.se eva spardhaa bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {64/88} na hi ni.skadhana.h ;satani.skadhanena spardhate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {65/88} yat api ucyate jaate.h na iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {66/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {67/88} jananena yaa praapyate saa jaati.h na ca etasya arthasya prakar.saapakar.sau sta.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {68/88} yat api ucyate ti:na.h ca iti atra kriyaagraha.nam kartavyam saadhanaprakar.se maa bhuut iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {69/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {70/88} saadhanam vai dravyam na ca dravyasya prakar.saapakar.sau sta.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {71/88} kim puna.h ekam ;sauklyam aahosvit naanaa . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {72/88} kim ca ata.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {73/88} yadi ekam prakar.sa.h na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {74/88} na hi tena eva tasya prakar.sa.h bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {75/88} atha naanaa samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {76/88} asti ekam ;sauklyam tat tu vi;se.savat . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {77/88} ki:nk.rta.h vi;se.sa.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {78/88} alpatvamahattvak.rta.h . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {79/88} atha vaa puna.h astu ekam nirvi;se.sam ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {80/88} nanu ca uktam prakar.sa.h na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {81/88} na hi tena eva tasya prakar.sa.h bhavati iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {82/88} gu.naantare.na pracchaadaat prakar.sa.h bhavi.syati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {83/88} atha vaa puna.h astu naanaa . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {84/88} nanu ca uktam samaanagu.nagraha.nam kartavyam ;suklaat k.r.s.ne maa bhuut iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {85/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {86/88} samaanagu.ne eva spardhaa bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {87/88} nahi aa.dhyaabhiruupau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {88/88} vaacakena khalu api utpattavyam na ca ;suklaat k.r.s.ne pratyaya.h utpadyamaana.h vaacaka.h syaat . . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {1/56} kimantaat puna.h utpattyaa bhavitavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {2/56} dvitiiyaantaat ati;sayyamaanaat . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {3/56} ;suklam ati;sete ;suklatara.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {4/56} k.r.s.nam ati;sete k.r.s.natara.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {5/56} yadi dvitiiyaantaat ati;sayyamaanaat kaala.h ati;sete kaaliim kaalitara.h iti praapnoti kaalatara.h iti ca i.syate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {6/56} tathaa kaalii ati;sete kaalam kaalatara.h iti praapnoti kaalitaraa iti ca i.syate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {7/56} tathaa gaargya.h ati;sete gargaan gargatara.h iti praapnoti gaargyatara.h iti ca i.syate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {8/56} tathaa gargaa.h ati;serate gaargyam gaargyataraa.h iti praapnoti gargataraa.h iti ca i.syate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {9/56} evam tarhi prathamaantaat svaarthika.h bhavi.syati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {10/56} kaala.h ati;sete kaalatara.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {11/56} kaalii ati;sete kaalitaraa . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {12/56} gaargya.h ati;sete gaargyatara.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {13/56} gargaa.h ati;serate gargataraa.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {14/56} yadi prathamaantaat svaarthika.h kumaaritaraa ki;soritaraa avyatiriktam vaya.h iti k.rtvaa vayasi prathame iti :niip praapnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {15/56} tarapaa uktatvaat striipratyaya.h na bhavi.syati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {16/56} .taap api tarhi na praapnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {17/56} ukte api hi bhavanti ete .taabaadaya.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {18/56} uktam etat svaarthikaa.h .taabaadaya.h iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {19/56} :niip api tarhi praapnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {20/56} evam tarhi gu.na.h abhidhiiyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {21/56} evam api li:ngavacanaani na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {22/56} ;suklataram . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {23/56} ;suklataraa . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {24/56} ;suklatara.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {25/56} ;suklatarau . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {26/56} ;suklataraa.h iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {27/56} aa;srayata.h li:ngavacanaani bhavi.syanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {28/56} gu.navacanaanaam hi ;sabdaanaam aa;srayata li:ngavacanaani bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {29/56} ;suklam vastram , ;suklaa ;saa.tii ;sukla.h kambala.h , ;suklau kambalau ;suklaa.h kambalaa.h iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {30/56} yat asau dravyam ;srita.h bhavati gu.na.h tasya yat li:ngam vacanam ca tat gu asya api bhavi.syati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {31/56} atha vaa kriyaa abhidhiiyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {32/56} evam api li:ngavacanaani na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {33/56} aa;srayata.h li:ngavacanaani bhavi.syanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {34/56} evam api dvivacanam praapnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {35/56} ya.h ca ati;sete ya.h ca ati;sayyate ubhau tau tasya aa;srayau bhavata.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {36/56} na e.sa.h do.sa.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {37/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {38/56} ;seti.h akarmaka.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {39/56} akarmakaa.h api dhaatava.h sopasargaa.h sakarmakaa.h bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {40/56} karmaapadi.s.taa.h vidhaya.h karmasthabhaavakaanaam karmasthakriyaa.nam vaa bhavanti kart.rsthabhaavaka.h ca ;seti.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {41/56} atha yadi eva dvitiiyaantaat utpatti.h prathamaantaat vaa svaarthika.h atha api gu.na.h abhidhiiyate atha api kriyaa kim gatam etat iyataa suutre.na aahosvit anyatarasmin pak.se bhuuya.h suutram kartavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {42/56} gatam iti aaha . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {43/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {44/56} yadaa taavat dvitiiyaantaat utpatti.h prathamaantaat vaa svaarthika.h tadaa k.rtyalyu.ta.h bahulam iti evam atra lyu.t bhavi.syati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {45/56} yadaa gu.na.h abhidhiiyate tadaa nyaayasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {46/56} yadaa lapi kriyaa tadaa api nyaayasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {47/56} atha vaa ati;saayayati iti ati;saayanam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {48/56} ka.h prayojyaartha.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {49/56} gu.naa.h gu.ninam prayojayanti gu.nii vaa gu.naan prayojayati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {50/56} ka.h puna.h iha ;setyartha.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {51/56} iha ya.h yatra bhavati ;sete asau tatra . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {52/56} gu.naa.h ca gu.nini ;serate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {53/56} ;setyartha.h kaaritaartha.h vaa nirde;sa.h ayam samiik.sita.h . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {54/56} ;setyarthe na asti vaktavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {55/56} kaaritaarthe braviimi te . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {56/56} gu.nii vaa gu.nasa.myogaat gu.na.h vaa gu.ninaa yadi abhivyajyeta sa.myogaat kaaritaartha.h bhavi.syati . . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {1/33} iha asya api suuk.smaa.ni vastraa.ni asya api suuk.smaa.ni vastraa.ni iti paratvaat aati;saayika.h praapnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {2/33} ati;saayane bahuvriihau uktam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {3/33} kim uktam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {4/33} puurvpadaati;saye aati;saayikaat bahuvriihi.h suuk.smavastrataraadyartha.h . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {5/33} uttarapadaati;saye aati;saayika.h bahuvriihe.h bahvaa.dhyataraadyartha.h iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {6/33} iha trii.ni ;suklaani vastraa.ni prakar.saapakar.sayuktaani . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {7/33} tatra puurvam apek.sya uttare dve tarabante . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {8/33} tatra dvayo.h tarabantayo.h ekasmaat prakar.sayuktaat ;suklatara;sabdaat utpatti.h praapnoti ;sukla;sabdaat eva ca i.syate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {9/33} ;suklatarasya ;suklabhaavaat prak.rte.h pratyayavij;naanam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {10/33} ;suklatara;sabde ;sukla;sabda.h asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {11/33} tasmaat utpatti.h bhavi.syati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {12/33} na etat vivadaamahe ;suklatara;sabde ;sukla;sabda.h asti na asti iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {13/33} kim tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {14/33} ;suklatara;sabda.h api asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {15/33} tata.h utpatti.h praapnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {16/33} tadantaat ca svaarthe chandasi dar;sanam ;sre.s.thamaaya iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {17/33} tadantaat aati;saayikaantaat ca svaarthe chandasi aati;saayika.h d.r;syate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {18/33} devo va.h savitaa praarpayatu ;sre.s.thamaaya karma.ne . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {19/33} evam tarhi madhyamaat ;sukla;sabdaat puurvaparaapek.saat utpatti.h vaktavyaa . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {20/33} madhyama.h ca ;sukla;sabda.h puurvam apek.sya prak.r.s.ta.h param apek.sya nyuuna.h na ca nyuuna.h pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {21/33} atha vaa utpadyataam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {22/33} luk bhavi.syati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {23/33} vaacakena khalu api utpattavyam na ca ;suklatara;sabdaat utpadyamaana.h vaacaka.h syaat . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {24/33} na khalu api bahuunaam prakar.se tarapaa bhavitavyam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {25/33} kena tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {26/33} tamapaa . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {27/33} puurve.na spardhamaana.h ayam labhate sita.h . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {28/33} parasmin nyuunataam eti na ca nyuuna.h pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {29/33} apek.sya madhyama.h puurvam aadhikyam labhate sita.h . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {30/33} parasmin nyuunataam eti yathaa amaatya.h sthite n.rpe . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {31/33} astu vaa api tara.h tasmaat . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {32/33} na apa;sabda.h bhavi.syati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {33/33} vaacaka.h cet prayoktavya.h vaacaka.h cet prayujyataam . . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {1/31} dvivacane iti ucyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {2/31} tatra idam na sidhyati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {3/31} danto.s.thasya dantaa.h snigdhataraa.h . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {4/31} paa.nipaadasya paadau sukumaaratarau . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {5/31} asmaakam ca devadattasya ca devadatta.h abhiruupatara.h iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {6/31} yadi puna.h dvyarthopapade iti ucyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {7/31} tatra ayam api artha.h . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {8/31} vibhajyopapadagraha.nam na kartavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {9/31} iha api ;sa:nkaa;syakebhya.h paa.taliputrakaa.h abhiruupataraa.h iti dvyarthopapade iti eva siddham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {10/31} na eva;njaatiiyakaa dvyarthataa ;sakyaa vij;naatum . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {11/31} iha api prasjyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {12/31} ;sa:nkaa;syakaanaam paa.taliputrakaa.naam ca paa.taliputrakaa.h abhiruupatamaa.h iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {13/31} ava;syam khalu api vibhajyopapadagraha.nam kartavyam ya.h hi bahuunaam vibhaaga.h tadartham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {14/31} ;sa:nkaa;syakebhya.h ca paa.taliputrakebhya.h ca maathuraa.h abhiruupataraa.h iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {15/31} tat tarhi dvyarthopapade iti vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {16/31} na vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {17/31} na idam paaribhaa.sikasya dvivacanasya graha.nam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {18/31} kim tarhi anvarthagraha.nam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {19/31} ucyate vacanam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {20/31} dvayo.h arthayo.h vacanam dvivacanam iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {21/31} evam api tarabiiyasuno.h ekadravyasya utkar.saapakar.sayo.h upasa:nkhyaanam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {22/31} tarabiiyasuno.h ekadravyasya utkar.saapakar.sayo.h upasa:nkhyaanam vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {23/31} parut bhavaan pa.tu.h aasiit . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {24/31} pa.tutara.h ca ai.sama.h iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {25/31} siddham tu gu.napradhaanatvaat . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {26/31} siddham etat . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {27/31} katham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {28/31} gu.napradhaanatvaat . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {29/31} gu.napradhaana.h ayam nirde;sa.h kriyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {30/31} gu.naantarayogaat ca anyatvam bhavati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {31/31} tat yathaa tam eva gu.naantarayuktam vaktaara.h bhavanti anya.h bhavaan sa.mv.rtta.h iti . . (5.3.58) P II.417.9 - 12 R IV.215 {1/10} evakaara.h kimartha.h . (5.3.58) P II.417.9 - 12 R IV.215 {2/10} niyamaartha.h . (5.3.58) P II.417.9 - 12 R IV.215 {3/10} na etat asti prayojanam . (5.3.58) P II.417.9 - 12 R IV.215 {4/10} siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha.h bhavi.syati . (5.3.58) P II.417.9 - 12 R IV.215 {5/10} i.s.tata.h avadhaara.naartha.h tarhi . (5.3.58) P II.417.9 - 12 R IV.215 {6/10} yathaa evam vij;naayeta . (5.3.58) P II.417.9 - 12 R IV.215 {7/10} ajaadii gu.navacanaat eva iti . (5.3.58) P II.417.9 - 12 R IV.215 {8/10} maa evam vij;naayi . (5.3.58) P II.417.9 - 12 R IV.215 {9/10} ajaadii eva gu.navacanaat iti . (5.3.58) P II.417.9 - 12 R IV.215 {10/10} kim ca syaat na vya;njanaadii gu.navacanaat syaataam . . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {1/29} idam ayuktam vartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {2/29} kim atra ayuktam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {3/29} ajaadii gu.navacanaat eva iti uktvaa agu.navacanaanaam api ajaadyo.h aade;saa.h ucyante . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {4/29} na e.sa.h do.sa.h . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {5/29} etat eva j;naapayati bhavata.h etebhya.h agu.navacanebhya.h api ajaadii iti yat ayam ajaadyo.h parata.h aade;saan ;saasti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {6/29} evam api tayo.h iti vaktavyam syaat . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {7/29} tayo.h parata.h iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {8/29} yadi puna.h ayam vidhi.h vij;naayeta . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {9/29} na evam ;sakyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {10/29} vya;njanaadii hi na syaataam upaadhiinaam ca sa:nkara.h syaat punarvidhaanaat ajaadyo.h . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {11/29} nanu ca ete vi;se.saa.h anuvarteran . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {12/29} yadi api ete anuvarteran vya;njanaadii tarhi na syaataam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {13/29} evam tarhi aacaaryaprav.rtti.h j;naapayati bhavata.h etebhya.h agu.navacanebhya.h api ajaadii iti yat ayam ajaadyo.h parata.h aade;saan ;saasti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {14/29} nanu ca uktam tayo.h iti vaktavyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {15/29} na vaktavyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {16/29} prak.rtam ajaadiigraha.nam anuvartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {17/29} kva prak.rtam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {18/29} ajaadii gu.navacanaat eva iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {19/29} tat vai prathamaanirdi.s.tam saptamiinirdi.s.tena ca iha artha.h . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {20/29} arthaat vibhaktivipari.naama.h bhavi.syati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {21/29} tat yathaa . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {22/29} uccaani devadattasya g.rhaa.ni . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {23/29} aamantrayasva enam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {24/29} devadattam iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {25/29} devadattasya gaava a;svaa hira.nyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {26/29} aa.dhya.h vaidhaveya.h . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {27/29} devadatta.h iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {28/29} purastaat .sa.s.thiinirdi.s.tam sat arthaat dvitiiyaanirdi.s.tam prathamaanirdi.s.tam ca bhavati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {29/29} evam iha api purastaat prathamaanirdi.s.tam sat arthaat saptamiinirdi.s.tam bhavi.syati . . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {1/47} striili:ngena nirde;sa.h kriyate ekavacanaantena ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {2/47} tena striili:ngaat eva utpatti.h syaat ekavacanaantaat ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {3/47} punnapu.msakali:ngaat dvivacanabahuvacanaantaat ca na syaat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {4/47} na e.sa.h do.sa.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {5/47} na ayam pratyayaartha.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {6/47} kim tarhi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {7/47} prak.rtyarthavi;se.sa.nam etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {8/47} pra;sa.msaayaam yat praatipadikam vartate tasmaat ruupap bhavati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {9/47} kasmin arthe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {10/47} svaarthe iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {11/47} svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {12/47} prak.rte.h li:ngavacanaabhaavaat ti:nprak.rte.h ambhaavavacanam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {13/47} prak.rte.h li:ngavacanaabhaavaat ti:nprak.rte.h ruupapa.h ambhaava.h vaktavya.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {14/47} pacatiruupam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {15/47} pacatoruupam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {16/47} pacantiruupam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {17/47} siddham tu kriyaapradhaanatvaat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {18/47} siddham etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {19/47} katham . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {20/47} kriyaapradhaanatvaat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {21/47} kriyaapradhaanam aakhyaatam ekaa ca kriyaa . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {22/47} dravyapradhaanam naama . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {23/47} katham puna.h j;nayate kriyaapradhaanam aakhyaatam bhavati dravyapradhaanam naama iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {24/47} yat kriyaam p.r.s.ta.h ti:naa aaca.s.te . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {25/47} kim devadatta.h karoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {26/47} pacati iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {27/47} dravyam p.r.s.ta.h k.rtaa aaca.s.te . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {28/47} katara.h devadatta.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {29/47} ya.h kaaraka.h haaraka.h iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {30/47} yadi tarhi ekaa kriyaa dvivacanabahuvacanaani na sidyanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {31/47} pacata.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {32/47} pacanti iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {33/47} na etaani kriyaapek.saa.ni . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {34/47} kim tarhi saadhanaapek.saa.ni . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {35/47} iha api tarhi praapnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {36/47} pacatiruupam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {37/47} pacatoruupam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {38/47} pacantiruupam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {39/47} ti:naa uktatvaat tasya abhisambandhasya na bhavi.syati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {40/47} ekavacanam api tarhi na praapnoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {41/47} samayaat bhavi.syati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {42/47} dvivacanabahuvacanaani api tarhi samayaat praapnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {43/47} evam tarhi ekavacanam utsarga.h kari.syate . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {44/47} tasya dvibahvo.h dvivacanabahuvacane apavaavau bhavi.syata.h . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {45/47} evam api napu.msakatvam vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {46/47} na vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {47/47} li:ngam a;si.syam lokaa;srayatvaat li:ngasya . . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {1/15} v.r.salaadibhya.h upasa:nkhyaanam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {2/15} v.r.salaadibhya.h upasa:nkhyaanam kartavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {3/15} v.r.salaruupa.h . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {4/15} dasyuruupa.h . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {5/15} coraruupa.h iti . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {6/15} siddham tu prak.rtyarthavai;si.s.tyavacanaat . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {7/15} siddham etat . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {8/15} katham . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {9/15} prak.rtyarthasya vai;si.s.tye iti vaktavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {10/15} v.r.salaruupa.h ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {11/15} api ayam palaa.n.dunaa suraam pibet . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {12/15} coraruupa.h ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {13/15} api ayam ak.s.no.h a;njanam haret . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {14/15} dasyuruupa.h ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {15/15} api ayam dhaavata.h lohitam pibet . . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {1/74} ii.sadasamaaptaukriyaapradhaanatvaat li:ngavacanaanupapatti.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {2/74} ii.sadasamaaptau kriyaapradhaanatvaat li:ngavacanayo.h anupapatti.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {3/74} pa.tukalpa.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {4/74} pa.tukalpau . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {5/74} pa.tukalpaa.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {6/74} eka.h ayam artha.h ii.sadasamaapti.h naama . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {7/74} tasya ekatvaat ekavacanam praapnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {8/74} prak.rtyarthavi;se.sa.natvaad siddham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {9/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {10/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {11/74} na ayam pratyayaartha.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {12/74} kim tarhi prak.rtyarthavi;se.sa.nam etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {13/74} ii.sadasamaaptau yat praatipadikam vartate tasmaat kalpabaadaya.h bhavanti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {14/74} kasmin arthe . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {15/74} svaarthe iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {16/74} svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {17/74} prak.rtyarthe cet li:ngavacanaanupapatti.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {18/74} prak.rtyarthe cet li:ngavacanayo.h anupapatti.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {19/74} gu.dakalpaa draak.saa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {20/74} tailakalpaa prasannaa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {21/74} payaskalpaa yavaaguu.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {22/74} siddham tu tatsambandhe uttarapadaarthe pratyayavacanaat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {23/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {24/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {25/74} tatsambandhe ii.sadasamaaptisambandhe uttarapadaarthe pratyaya.h bhavati iti vaktavyam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {26/74} sidhyati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {27/74} suutram tarhi bhidyate . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {28/74} yathaanyaasam eva astu . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {29/74} nanu ca uktam ii.sadasamaaptaukriyaapradhaanatvaat li:ngavacanaanupapatti.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {30/74} parih.rtam etat prak.rtyarthavi;se.sa.natvaad siddham iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {31/74} nanu ca uktam prak.rtyarthe cet li:ngavacanaanupapatti.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {32/74} na e.sa.h do.sa.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {33/74} aacaaryaprav.rtti.h j;naapayati svaarthikaa.h ativartante api li:ngavacanaani iti yat ayam .naca.h striyaam a;n iti striigraha.nam karoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {34/74} yadi etat j;naapyate bahugu.da.h draak.saa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {35/74} bahutailam prasannaa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {36/74} bahupaya.h yavaaguu.h iti atra api praapnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {37/74} na api ativartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {38/74} kim puna.h iha udaahara.nam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {39/74} pa.tukalpa.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {40/74} m.rdukalpa.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {41/74} na etat asti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {42/74} nirj;naatasya arthasya samaapti.h vaa bhavati visamaapti.h vaa gu.na.h ca anirj;naata.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {43/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {44/74} gu.dakalpaa draak.saa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {45/74} tailakalpaa prasannaa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {46/74} payaskalpaa yavaaguu.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {47/74} dravyam api anirj;naatam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {48/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {49/74} k.rtakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {50/74} bhuktakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {51/74} piitakalpam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {52/74} ktaantaat pratyayavidhaanaanupapatti.h ktasya bhuutakaalalak.sa.natvaat kalpaadiinaam ca asamaaptivacanaat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {53/74} ktaantaat pratyayavidhaane.h anupapatti.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {54/74} kim kaara.nam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {55/74} ktasya bhuutakaalalak.sa.natvaat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {56/74} bhuutakaalalak.sa.na.h kta.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {57/74} kalpaadiinaam ca asamaaptivacanaat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {58/74} visamaaptivacanaa.h ca kalpaadaya.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {59/74} na ca asti sambhava.h yat bhuutakaala.h ca syaat asamaapti.h ca iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {60/74} siddham tu aa;sa.msaayaam bhuutavadvacanaat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {61/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {62/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {63/74} aa;sa.msaayaam bhuutavat ca iti evam atra kta.h bhavi.syati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {64/74} idam ca api udaahara.nam pa.tukalpa.h . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {65/74} m.rdukalpa.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {66/74} nanu ca uktam nirj;naatasya arthasya samaapti.h vaa bhavati visamaapti.h vaa gu.na.h ca anirj;naata.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {67/74} lokata.h vyavahaaram d.r.s.tvaa gu.nasya nirj;naanam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {68/74} tat yathaa pa.tu.h ayam braahma.na.h iti ucyate ya.h laghunaa upaayena athaan saadhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {69/74} pa.tukalpa.h ayam iti ucyati ya.h na tathaa saadhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {70/74} idam ca api udaahara.nam gu.dakalpaa draak.saa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {71/74} tailakalpaa prasannaa . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {72/74} payaskalpaa yavaaguu.h iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {73/74} nanu ca uktam dravyam api anirj;naatam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {74/74} lokata.h dravyam api nirj;naatam . . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {1/80} vibhaa.saagraha.nam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {2/80} vibhaa.saa bahuc yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {3/80} bahucaa mukte vaakyam api yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {4/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {5/80} prak.rtaa mahaavibhaa.saa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {6/80} tayaa vaakyam bhavi.syati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {7/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {8/80} kalpaadaya.h api yathaa syu.h iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {9/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {10/80} bahuc ucyate kalpaadaya.h api . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {11/80} tat ubhayam vacanaat bhavi.syati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {12/80} na evam ;sakyam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {13/80} akriyamaa.ne hi vibhaa.saagraha.ne anavakaa;sa.h bahuc kalpaadiin baadheta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {14/80} kalpaadaya.h api anavakaa;saa.h . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {15/80} te vacanaat bhavi.syanti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {16/80} saavakaa;saa.h kalpaadaya.h . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {17/80} ka.h avakaa;sa.h . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {18/80} ti:nantaani avakaa;sa.h . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {19/80} atha subgraha.nam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {20/80} subantaat utpatti.h yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {21/80} praatipadikaat maa bhuut iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {22/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {23/80} na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {24/80} yadi evam iha api na artha.h subgraha.nena . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {25/80} supa.h aatmana.h kyac iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {26/80} iha api na asti atra vi;se.sa.h subantaat utpattau satyaam praatipadikaat vaa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {27/80} ayam asti vi;se.sa.h . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {28/80} subantaat utpattau satyaam padasa;nj;naa siddhaa bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {29/80} praatipadikaat utpattau satyaam padasa;nj;naa na praapnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {30/80} nanu ca praatipadikaat api utpattau satyaam padasa;nj;naa siddhaa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {31/80} katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {32/80} aarabhyate na.h kye iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {33/80} tat ca ava;syam kartavyam subantaat utpattau niyamaartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {34/80} tat eva praatipadikaat utpattau satyaam vidhyartham bhavi.syati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {35/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {36/80} subantaat utpatti.h yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {37/80} ti:nantaat maa bhuut iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {38/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {39/80} :nyaappraatipadikaat iti vartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {40/80} ata.h uttaram pa.thati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {41/80} bahuci subgraha.naat puurvatra ti:na.h vidhaanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {42/80} bahuci subgraha.nam kriyate puurvatra ti:na.h vidhi.h yathaa vij;naayeta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {43/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {44/80} prak.rtam ti:ngraha.nam anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {45/80} kva prak.rtam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {46/80} ati;saayane tamabi.s.thanau . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {47/80} ti:na.h ca iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {48/80} evam tarhi bahuci subgraha.nam puurvatra ti:na.h vidhaanaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {49/80} bahuci subgraha.nam kriyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {50/80} kim kaara.nam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {51/80} puurvatra ti:na.h vidhaanaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {52/80} puurvatra ti:na.h ca iti anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {53/80} tat iha api praapnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {54/80} nanu ca ti:ngraha.nam nivarteta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {55/80} ava;syam uttaraartham anuvartyam avyayasarvanaamnaam akac praak .te.h iti pacataki jalpataki iti evamartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {56/80} yadi subgraha.nam kriyate svara.h na sidhyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {57/80} bahupa.tava.h evam svara.h prasajyeta bahupa.tava.h iti ca i.syate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {58/80} pa.thi.syati hi aacaarya.h cita.h saprak.rte.h bahvakajartham iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {59/80} svara.h katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {60/80} svara.h praatipadikatvaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {61/80} subluki k.rte praatipadikatvaat svara.h bhavi.syati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {62/80} atha tugraha.nam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {63/80} tugraha.nam nityapuurvaartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {64/80} tugraha.nam kriyate nityam puurva.h yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {65/80} vibhaa.saa maa bhuut iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {66/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {67/80} na vibhaa.saagraha.nena puurvam abhisambadhyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {68/80} kim tarhi . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {69/80} bahuc abhisambadhyate : vibhaa.saa bahuc bhavati iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {70/80} yadaa ca bhavati tadaa puurva.h bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {71/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {72/80} praak utpatte.h yat li:ngam vacanam ca tat utpanne api pratyaye yathaa syaat . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {73/80} bahugu.da.h draak.saa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {74/80} bahutailam prasannaa . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {75/80} bahupaya.h yavaaguu.h iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {76/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {77/80} svaa.rthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {78/80} evam tarhi siddhe sati yat tugraha.nam karoti tat j;naapayati aacaarya.h svaarthikaa.h ativartante api li:ngavacanaani iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {79/80} kim etasya j;naapane prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {80/80} gu.dakalpaa draak.saa , tailakalpaa prasannaa , payaskalpaa yavaaguu.h iti etat siddham bhavati . . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {1/19} tamaadibhya.h kalpaadaya.h viprati.sedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {2/19} tamaadibhya.h kalpaadaya.h bhavanti viprati.sedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {3/19} tamaadiinaam avakaa;sa.h prakar.sasya vacanam ii.sadasamaapte.h avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {4/19} pa.tutara.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {5/19} pa.tutama.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {6/19} kalpaadiinaam ii.sadasamaapte.h vacanam prakar.sasya avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {7/19} pa.tukalpa.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {8/19} m.rdukalpa.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {9/19} ubhayavacane ubhayam praapnoti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {10/19} pa.tukalpatara.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {11/19} m.rdukalpatara.h . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {12/19} kalpaadaya.h bhavanti viprati.sedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {13/19} yadi evam ii.sadasamaapte.h prakar.se tamaadi.h pratyaya.h praapnoti prak.rte.h eva ca i.syate . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {14/19} tamaadi.h ii.satpradhaanaat . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {15/19} tamaadi.h ii.satpradhaanaat api bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {16/19} asya prakar.sa.h asti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {17/19} tasya prakar.se bhavi.syati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {18/19} kasya ca prakar.sa.h asti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {19/19} prak.rte.h eva . . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {1/10} kim ayam subantasya praak .te.h bhavati aahosvit :nyaappraatipadikasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {2/10} kuta.h sandeha.h . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {3/10} ubhayam prak.rtam . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {4/10} anyatarat ;sakyam vi;se.sayitum . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {5/10} kim ca ata.h . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {6/10} yadi subantasya yu.smakaabhi.h asmakaabhi.h yu.smakaasu asmakaasu yuvakayo.h aavakayo.h iti na sidhyati . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {7/10} atha praatipadikasya tvayakaa mayakaa tvayaki mayaki iti atra api praapnoti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {8/10} astu subantasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {9/10} katham yu.smakaabhi.h asmakaabhi.h yu.smakaasu asmakaasu yuvakayo.h aavakayo.h iti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {10/10} anokaarasakaarabhakaaraadau iti vaktavyam . . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {1/7} akacprakara.ne tuu.s.niima.h kaam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {2/7} akacprakara.ne tuu.s.niima.h kaam vaktavya.h . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {3/7} aasitavyam kila tuu.s.niikaam etat pa;syata.h cintitam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {4/7} ;siile ka.h malopa.h ca . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {5/7} ;siile ka.h malopa.h ca vaktavya.h . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {6/7} tuu.s.nii;siila.h . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {7/7} tuu.s.niika.h . . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {1/8} iha bhinatti chinatti iti ;sanami k.rte ;sap praapnoti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {2/8} bahuk.rtam bahubhuktam bahupiitam iti bahuci k.rte kalpaadaya.h praapnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {3/8} uccakai.h niicakai.h akaci k.rte kaadaya.h praapnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {4/8} nanu ca ;snambahujakaca.h apavaadaa.h te baadhakaa.h bhavi.syanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {5/8} ;snambahujakak.su naanaade;satvaat utsargaprati.sedha.h . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {6/8} ;snambahujakak.su naanaade;satvaat utsargaprati.sedha.h vaktavya.h . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {7/8} samaanade;sai.h apavaadai.h utsargaa.naam baadhanam bhavati . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {8/8} naanaade;satvaat na praapnoti . . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {1/32} kavidhe.h tamaadaya.h puurvaviprati.siddham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {2/32} kavidhe.h tamaadaya.h bhavanti puurvaviprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {3/32} kavidhe.h avakaa;sa.h kutsaadiinaam vacanam prakar.sasya avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {4/32} pa.tuka.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {5/32} m.rduka.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {6/32} tamaadiinaam avakaa;sa.h prakar.sasya vacanam kutsaadiinaam avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {7/32} pa.tutara.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {8/32} pa.tutama.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {9/32} ubhayavacane ubhayam praapnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {10/32} pa.tutaraka.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {11/32} pa.tutamaka.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {12/32} tamaadaya.h bhavanti puurvaviprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {13/32} kadaa cit chinnakataraadaya.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {14/32} kadaa cit chinnakataraadaya.h bhavanti viprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {15/32} chinnakataram . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {16/32} chinnakatamam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {17/32} ekade;sipradhaana.h ca samaasa.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {18/32} ekade;sipradhaana.h ca samaasa.h kavidhe.h bhavati puurvaviprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {19/32} ardhapippalikaa . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {20/32} ardhako;saatakikaa . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {21/32} uttarapadaarthapradhaana.h ca sa;nj;naayaam kanvidhyartham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {22/32} uttarapadaarthapradhaana.h ca samaasa.h kavidhe.h bhavati puurvaviprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {23/32} kim prayojanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {24/32} sa;nj;naayaam kanvidhyartham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {25/32} sa;nj;naayaam kan yathaa syaat . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {26/32} navagraamakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {27/32} navaraa.s.trakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {28/32} navanagarakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {29/32} kadaa cit dvandva.h . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {30/32} kadaa cit dvandva.h kavidhe.h bhavati puurvaviprati.sedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {31/32} plak.sakanyagrodakau . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {32/32} plak.sanyagrodhakau iti . . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {1/41} iha kutsitaka.h anukampitaka.h iti sva;sabdena uktatvaat tasya arthasya pratyaya.h na praapnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {2/41} na e.sa.h do.sa.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {3/41} kutsitasya anukampaayaam bhavi.syati anukampitasya kutsaayaam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {4/41} atha vaa svaartham abhidhaaya.h ;sabda.h nirapek.sa.h dravyam aaha samavetam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {5/41} samavetasya ca vacane li:ngam vacanam vibhaktim ca . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {6/41} abhidhaaya taan vi;se.saan apek.samaa.na.h ca k.rtsnamaatmaanam priyakutsanaadi.su puna.h pravartate asau vibhaktyanta.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {7/41} katham puna.h idam vij;naayate : kutsitaadiinaam arthe iti aahosvit kutsitaadisamaanaadhikara.naat iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {8/41} ka.h ca atra vi;se.sa.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {9/41} kutsidaadiinaam arthe cet li:ngavacanaanupapatti.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {10/41} kutsidaadiinaam arthe cet li:ngavacanayo.h anupapatti.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {11/41} pa.tukam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {12/41} pa.tukaa . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {13/41} pa.tuka.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {14/41} pa.tukau . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {15/41} pa.tukaa.h iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {16/41} eka.h ayam artha.h kutsitam naama . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {17/41} tasya ekatvaat ekavacanam eva praapnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {18/41} asti tarhi kutsitaadisamaanaadhikara.naat iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {19/41} kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h yathaa .taabaadi.su . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {20/41} kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h bhavati yathaa .taabaadi.su . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {21/41} katham ca .taabaadi.su . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {22/41} uktam tatra striisamaanaadhikara.naat iti cet bhuutaadi.su atiprasa:nga.h iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {23/41} evam iha api kutsidaadisamaanaadhikara.naat iti cet atiprasa:nga.h bhavati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {24/41} idam gh.rtakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {25/41} idam tailakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {26/41} idam;sabdaat api praapnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {27/41} siddham tu yena kutsitaadivacanam tadyuktaat svaarthe pratyayavidhaanaat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {28/41} siddham etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {29/41} katham . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {30/41} yena kutsitaadaya.h arthaa.h gamyante tadyuktaat svaarthe pratyaya.h bhavati iti vaktavyam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {31/41} sidhyati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {32/41} suutram tarhi bhidyate . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {33/41} yathaanyaasam eva astu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {34/41} nanu ca uktam kutsidaadiinaam arthe cet li:ngavacanaanupapatti.h iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {35/41} na e.sa.h do.sa.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {36/41} na ayam pratyayaartha.h . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {37/41} kim tarhi prak.rtyarthavi;se.sa.nam etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {38/41} kutsitaadi.su yat praatipadikam vartate tasmaat kaadaya.h bhavanti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {39/41} kasmin arthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {40/41} svaarthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {41/41} svaa.rthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . . (5.3.83.1) P II.425.2 - 12 R IV.237 {1/29} caturthyaat . (5.3.83.1) P II.425.2 - 12 R IV.237 {2/29} caturthyaat lopa.h vaktavya.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {3/29} b.rhaspatidattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {4/29} b.rhaspatika.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {5/29} prajaapatidattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {6/29} prajaapatika.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {7/29} anajaadau ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {8/29} anajaadau ca lopa.h vaktavya.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {9/29} devadattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {10/29} devaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {11/29} yaj;nadattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {12/29} yaj;naka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {13/29} lopa.h puurvapadasya ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {14/29} puurvapadasya ca lopa.h vaktavya.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {15/29} devadattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {16/29} dattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {17/29} yaj;nadattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {18/29} dattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {19/29} apratyaye tathaa eva i.s.ta.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {20/29} devadatta.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {21/29} datta.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {22/29} yaj;nadatta.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {23/29} datta.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {24/29} uvar.naat la.h ilasya ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {25/29} uvar.naat ilasya ca lopa.h vaktavya.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {26/29} bhaanudattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {27/29} bhaanula.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {28/29} vasudattaka.h . (5.3.83.1) P II.425.2 - 12 R IV.237 {29/29} vasula.h . . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {1/16} atha .thaggraha.nam kimartham na ike k.rte ajaadau iti eva siddham . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {2/16} .thaggraha.nam uka.h dvitiiyatve kavidhaanaartham . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {3/16} .thaggraha.nam kriyate uka.h dvitiiyatve kavidhi.h yathaa syaat . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {4/16} vaayudattaka.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {5/16} vaayuka.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {6/16} pit.rdattaka.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {7/16} pit.rka.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {8/16} ajaadilak.sa.ne hi maathikaadivat prasa:nga.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {9/16} ajaadilak.sa.ne hi maathikaadivat prasajyeta . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {10/16} tat yatha mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h na bhavati evam iha api na syaat . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {11/16} dvitiiyaat aca.h lope sandhyak.saradvitiiyatve tadaade.h lopavacanam . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {12/16} dvitiiyaat aca.h lope kartavye sandhyak.saradvitiiyatve tadaade.h lopa.h vaktavya.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {13/16} laho.da.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {14/16} lahika.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {15/16} kaho.da.h . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {16/16} kahika.h . . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {1/22} varu.naadiinaam ca t.rtiiyaat sa.h ca ak.rtasandhiinaam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {2/22} varu.naadiinaam ca t.rtiiyaat lopa.h ucyate . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {3/22} sa.h ca ak.rtasandhiinaam vaktavya.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {4/22} suparyaa;siirdatta.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {5/22} suparika.h , supariya.h , suparila.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {6/22} iha .sa.da:nguli.h .sa.dika.h iti ajaadilope k.rte padasa;nj;naa na praapnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {7/22} tatra ka.h do.sa.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {8/22} ja;stvam na syaat . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {9/22} .sa.dike ja;stve uktam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {10/22} kim uktam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {11/22} siddham aca.h sthaanivatvaat iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {12/22} yadi evam vaacikaadi.su padav.rttaprati.sedha.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {13/22} vaacikaadi.su padav.rttasya prati.sedha.h vaktavya.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {14/22} siddham ekaak.sarapuurvapadaanaam uttarapadalopavacanaat . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {15/22} siddham etat . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {16/22} katham . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {17/22} ekaak.sarapuurvapadaanaam uttarapadasya lopa.h vaktavya.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {18/22} iha api tarhi praapnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {19/22} .sa.da:nguli.h . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {20/22} .sa.dika.h iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {21/22} .sa.sa.h .thaajaadivacanaat siddham . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {22/22} .sa.sa.h .thaajaadivacanaat siddham etat . . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {1/10} kimartham imau ubhau arthau nirdi;syete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {2/10} na etayo.h aava;syaka.h samaave;sa.h . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {3/10} alpam gh.rtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {4/10} alpam tailam iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {5/10} na ka.h cit aaha hrasvam gh.rtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {6/10} hrasvam tailam iti . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {7/10} tathaa hrasva.h pa.ta.h . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {8/10} hrasva.h ;saa.taka.h iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {9/10} na ka.h cit aaha alpa.h pa.ta.h . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {10/10} alpa.h ;saa.taka.h iti . . (5.3.88) P II.427.2 - 7 R IV.241 {1/13} ku.tii;samii;su.n.daabhya.h pratyayasanniyogena pu.mvadbhaava.h . (5.3.88) P II.427.2 - 7 R IV.241 {2/13} ku.tii;samii;su.n.daabhya.h pratyayasanniyogena pu.mvadbhaava.h vaktavya.h . (5.3.88) P II.427.2 - 7 R IV.241 {3/13} ku.tii . (5.3.88) P II.427.2 - 7 R IV.241 {4/13} ku.tiira.h . (5.3.88) P II.427.2 - 7 R IV.241 {5/13} ;samii . (5.3.88) P II.427.2 - 7 R IV.241 {6/13} ;samiira.h . (5.3.88) P II.427.2 - 7 R IV.241 {7/13} ;su.n.daa . (5.3.88) P II.427.2 - 7 R IV.241 {8/13} ;su.n.daara.h iti . (5.3.88) P II.427.2 - 7 R IV.241 {9/13} kim puna.h kaara.nam na sidhyati . (5.3.88) P II.427.2 - 7 R IV.241 {10/13} svaarthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.3.88) P II.427.2 - 7 R IV.241 {11/13} uktam vaa . (5.3.88) P II.427.2 - 7 R IV.241 {12/13} kim uktam . (5.3.88) P II.427.2 - 7 R IV.241 {13/13} svaa.rthikaa.h ativartante api li:ngavacanaani iti . . (5.3.91) P II.427.9 - 13 R IV.241 {1/7} vatsaadibhya.h tanutve kaar;sye prati.sedha.h . (5.3.91) P II.427.9 - 13 R IV.241 {2/7} vatsaadibhya.h tanutve kaar;sye prati.sedha.h vaktavya.h . (5.3.91) P II.427.9 - 13 R IV.241 {3/7} k.r;sa.h vatsa.h vatsatara.h iti maa bhuut iti . (5.3.91) P II.427.9 - 13 R IV.241 {4/7} sa.h tarhi prati.sedha.h vaktavya.h . (5.3.91) P II.427.9 - 13 R IV.241 {5/7} na vaktavya.h . (5.3.91) P II.427.9 - 13 R IV.241 {6/7} yasya gu.nasya hi bhaavaat dravye ;sabdanive;sa.h tadabhidhaane tasmin gu.ne vaktavye pratyayena bhavitavyam . (5.3.91) P II.427.9 - 13 R IV.241 {7/7} na ca kaar;syasya sadbhaavaat dravye vatsa;sabda.h . . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {1/12} kimaadiinaam dvibahvarthe pratyayavidhaanaat upaadhyaanarthakyam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {2/12} kimaadiinaam dvibahvarthe pratyayavidhaanaat upaadhigraha.nam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {3/12} kim kaara.nam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {4/12} bahirdhaara.nam nirdhaara.nam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {5/12} yaavataa dvayo.h ekasya eva bahirdhaara.nam bhavati . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {6/12} apara.h aaha : bahuunaam jatiparipra;sne .datamac iti atra bahugraha.nam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {7/12} kim kaara.nam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {8/12} kim iti etat paripra;sne vartate paripra;sna.h ca anirj;naate anirj;naatam ca bahu.su . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {9/12} dvyekayo.h puna.h nirj;naatam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {10/12} nirj;naatatvaat dvyekayo.h paripra;sna.h na . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {11/12} paripra;snaabhaavaat kim eva na asti . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {12/12} kuta.h pratyaya.h . . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {1/7} praagvacanam kimartham . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {2/7} vibhaa.saa yathaa syaat . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {3/7} praagvacanaanarthakyam ca vibhaa.saaprakara.naat . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {4/7} praagvacanam anarthakam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {5/7} kim kaara.nam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {6/7} prak.rtaa mahaavibhaa.saa . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {7/7} taya eva siddham . . (5.3.95) P II.428.11 - 15 R IV.243 {1/12} avak.sepa.ne kan vidhiiyate kutsite ka.h . (5.3.95) P II.428.11 - 15 R IV.243 {2/12} ka.h etayo.h arthayo.h vi;se.sa.h . (5.3.95) P II.428.11 - 15 R IV.243 {3/12} avak.sepa.nam kara.nam kutsitam karma . (5.3.95) P II.428.11 - 15 R IV.243 {4/12} avak.sepa.nam vai kutsitam kara.nam . (5.3.95) P II.428.11 - 15 R IV.243 {5/12} tena yat kutysyate tat api kutsitam bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {6/12} tatra kutsitam iti eva siddham bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {7/12} evam tarhi yat parasya kutsaartham upaadiiyate tat iha udaahara.nam . (5.3.95) P II.428.11 - 15 R IV.243 {8/12} vyaakara.nakena naama ayam garvita.h . (5.3.95) P II.428.11 - 15 R IV.243 {9/12} yaaj;nikyena naama ayam garvita.h . (5.3.95) P II.428.11 - 15 R IV.243 {10/12} yat svakutsaartham kutsaartham upaadiiyate tat tatra udaahara.nam . (5.3.95) P II.428.11 - 15 R IV.243 {11/12} devadattaka.h . (5.3.95) P II.428.11 - 15 R IV.243 {12/12} yaj;nadattaka.h . . (5.3.98) P II.428.17 - 20 R IV.243 {1/6} kimartham manu.sye lup ucyate na luk eva ucyeta . (5.3.98) P II.428.17 - 20 R IV.243 {2/6} li:ngasiddhyartham lup manu.sye . (5.3.98) P II.428.17 - 20 R IV.243 {3/6} li:ngasiddhyartham manu.sye lup ucyate . (5.3.98) P II.428.17 - 20 R IV.243 {4/6} ca;ncaa iva ca;ncaa . (5.3.98) P II.428.17 - 20 R IV.243 {5/6} vadhrikaa iva vadhrikaa . (5.3.98) P II.428.17 - 20 R IV.243 {6/6} kharaku.tii iva kharaku.tii . . (5.3.99) P II.429.2 - 4 R IV.244 {1/9} apa.nye iti ucyate . (5.3.99) P II.429.2 - 4 R IV.244 {2/9} tatra idam na sidhyati . (5.3.99) P II.429.2 - 4 R IV.244 {3/9} ;siva.h . (5.3.99) P II.429.2 - 4 R IV.244 {4/9} skanda.h . (5.3.99) P II.429.2 - 4 R IV.244 {5/9} vi;saakha.h iti . (5.3.99) P II.429.2 - 4 R IV.244 {6/9} kim kaara.nam . (5.3.99) P II.429.2 - 4 R IV.244 {7/9} mauryai.h hira.nyaa.rthibhi.h arcaa.h prakalpitaa.h . (5.3.99) P II.429.2 - 4 R IV.244 {8/9} bhavet taasu na syaat . (5.3.99) P II.429.2 - 4 R IV.244 {9/9} yaa.h tu etaa.h sampratipuujaarthaa.h taasu bhavi.syati . . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {1/9} tat iti anena kim pratinirdi;syate . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {2/9} cha.h . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {3/9} katham puna.h samaasa.h naama chavi.saya.h syaat . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {4/9} evam tarhi ivaartha.h . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {5/9} yadi tarhi samaasa.h api ivaarthe pratyaya.h api samaasenoktatvaat pratyaya.h na praapnoti . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {6/9} evam tarhi dvau ivaarthau . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {7/9} katham . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {8/9} kaakaagamanam iva taalapatanam iva kaakataalam . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {9/9} kaakataalam iva kaakataaliiyam . . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {1/13} a.na.h gotraat gotravacanam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {2/13} a.na.h gotraat gotragraha.nam kartavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {3/13} gotraat iti vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {4/13} iha maa bhuut . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {5/13} aabhijita.h muhuurta.h . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {6/13} aabhijita.h sthaaliipaaka.h iti . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {7/13} gotram iti ca vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {8/13} kim prayojanam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {9/13} aabhijitaka.h . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {10/13} gotraa;sraya.h vu;n yathaa syaat . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {11/13} gotram iti ;sakyam akartum . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {12/13} katham aabhijitaka.h . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {13/13} gotraat ayam svaarthika.h gotram eva bhavati . . (5.4.1) P II.430.2 - 4 R IV.247 {1/6} paada;satagraha.nam anarthakam anyatra api dar;sanaat . (5.4.1) P II.430.2 - 4 R IV.247 {2/6} paada;satagraha.nam anarthakam . (5.4.1) P II.430.2 - 4 R IV.247 {3/6} kim kaara.nam . (5.4.1) P II.430.2 - 4 R IV.247 {4/6} anyatra api dar;sanaat . (5.4.1) P II.430.2 - 4 R IV.247 {5/6} anyatra api hi vun d.r;syate . (5.4.1) P II.430.2 - 4 R IV.247 {6/6} dvimodikaam dadaati . . (5.4.3) P II.430.6 - 7 R IV.247 {1/4} kanprakara.ne ca;ncadbrhato.h upasa:nkhyaanam . (5.4.3) P II.430.6 - 7 R IV.247 {2/4} kanprakara.ne ca;ncadbrhato.h upasa:nkhyaanam kartavyam . (5.4.3) P II.430.6 - 7 R IV.247 {3/4} ca~catka.h . (5.4.3) P II.430.6 - 7 R IV.247 {4/4} b.rhatka.h . . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {1/15} anatyantagatau ktaantaat tamaadaya.h puurvaviprati.siddham . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {2/15} anatyantagatau ktaantaat tamaadaya.h bhavanti puurvaviprati.sedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {3/15} anatyantagatau ktaantaat kan bhavati iti asya avakaa;sa.h anatyantagate.h vacanam prakar.sasya avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {4/15} bhinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {5/15} chinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {6/15} tamaadiinaam avakaa;sa.h prakar.sasya vacanam anatyantagate.h avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {7/15} pa.tutara.h . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {8/15} pa.tutama.h . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {9/15} ubhayavacane ubhayam praapnoti . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {10/15} bhinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {11/15} chinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {12/15} tamaadaya.h bhavanti puurvaviprati.sedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {13/15} tadantaat ca svaarthe kanvacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {14/15} tadantaat ca svaarthe kan vaktavya.h . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {15/15} bhinnatarakam . . (5.4.5) P II.431.2 - 4 R IV.248 {1/5} saamivacane prati.sedhaanarthakyam prak.rtyabhihitatvaat . (5.4.5) P II.431.2 - 4 R IV.248 {2/5} saamivacane prati.sedha.h anarthaka.h . (5.4.5) P II.431.2 - 4 R IV.248 {3/5} kim kaara.nam . (5.4.5) P II.431.2 - 4 R IV.248 {4/5} prak.rtyabhihitatvaat . (5.4.5) P II.431.2 - 4 R IV.248 {5/5} prak.rtyabhihita.h sa.h artha.h iti k.rtvaa kan na bhavi.syati . . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {1/39} adhyuttarapadaat pratyayavidhaanaanupapatti.h vigrahaabhaavaat . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {2/39} adhyuttarapadaat pratyayavidhe.h anupapatti.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {3/39} kim kaara.nam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {4/39} vigrahaabhaavaat . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {5/39} vigrahapuurvikaa taddhitotpatti.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {6/39} na ca adhyuttarapadena vigraha.h d.r;syate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {7/39} tasmaat tatra idam iti sadhiinar . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {8/39} tasmaat tatra idam iti sadhiinar pratyaya.h vaktavya.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {9/39} raajani idam raajaadhiinam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {10/39} yadi sadhiinar kriyate sakaarasya itsa;nj;naa na praapnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {11/39} iha ca ;sryadhiina.h bhrvadhiina.h iti a:ngasya iti iya:nuva:nau syaataam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {12/39} suutram ca bhidyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {13/39} yathaanyaasam eva astu . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {14/39} nanu ca uktam adhyuttarapadaat pratyayavidhaanaanupapatti.h vigrahaabhaavaat iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {15/39} na e.sa.h do.sa.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {16/39} asti kaara.nam yena atra vigraha.h na bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {17/39} kim kaara.nam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {18/39} nityapratyaya.h ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {19/39} ke puna.h nityapratyayaa.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {20/39} tamaadaya.h praak kana.h ;nyaadaya.h praak vuna.h aamaadaya.h praak maya.ta.h b.rhatiijaatyantaa.h samaasaantaa.h ca iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {21/39} evam tarhi na ayam pratyayavidhi.h upaalabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {22/39} kim tarhi . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {23/39} prak.rti.h upaalabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {24/39} adhyuttarapadaa prak.rti.h na asti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {25/39} kim kaara.nam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {26/39} vigrahaabhaavaat . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {27/39} vigrahapuurvikaa samaasav.rtti.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {28/39} na ca adhinaa vigraha.h d.r;syate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {29/39} evam tarhi bahuvriihi.h bhavi.syati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {30/39} kim k.rtam bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {31/39} bhavati vai ka.h cit asvapadavigraha.h api bahuvriihi.h . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {32/39} tat yathaa ;sobhanam mukham asyaa.h sumukhii iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {33/39} na evam ;sakyam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {34/39} iha hi mahadadhiinam iti aattvakapau prasajyeyaataam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {35/39} evam tarhi avyayiibhaava.h bhavi.syati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {36/39} evam api adhe.h puurvanipaata.h praapnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {37/39} raajadantaadi.su paa.tha.h kari.syate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {38/39} atha vaa saptamiisamaasa.h ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {39/39} adhi.h ;sau.n.daadi.su pa.thyate . . (5.4.8) P II.432.2 - 5 R IV.251 {1/8} diggraha.nam kimartham . (5.4.8) P II.432.2 - 5 R IV.251 {2/8} astriyaam iti iyati ucyamaane praaciinaa braahma.nii avaaciinaa ;sikhaa iti atra api prasajyeta . (5.4.8) P II.432.2 - 5 R IV.251 {3/8} diggraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (5.4.8) P II.432.2 - 5 R IV.251 {4/8} atha striigraha.nam kimartham yaavataa dik;sabda.h striivi.saya.h eva . (5.4.8) P II.432.2 - 5 R IV.251 {5/8} bhavati vai ka.h cit dik;sabda.h astriivi.saya.h api . (5.4.8) P II.432.2 - 5 R IV.251 {6/8} tat yathaa praak praaciinam . (5.4.8) P II.432.2 - 5 R IV.251 {7/8} pratyak pratiiciinam . (5.4.8) P II.432.2 - 5 R IV.251 {8/8} ucak udiiciinam . . (5.4.14) P II.432.7 - 10 R IV.252 {1/5} striigraha.nam kimartham na svaarthika.h ayam svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.4.14) P II.432.7 - 10 R IV.252 {2/5} evam tarhi siddhe sati yat striigraha.nam karoti tat j;naapayati aacaarya.h svaarthikaa.h ativartante api li:ngavacanaani . (5.4.14) P II.432.7 - 10 R IV.252 {3/5} kim etasya j;naapane prayojanam . (5.4.14) P II.432.7 - 10 R IV.252 {4/5} gu.dakalpaa draak.saa . (5.4.14) P II.432.7 - 10 R IV.252 {5/5} tailakalpaa prasannaa payaskalpaa yavaaguu.h iti etat siddham bhavati . . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {1/50} sak.rdaade;se abhyaav.rttigraha.nam nivartyam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {2/50} kim prayojanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {3/50} puna.h puna.h aav.rtti.h abhyaav.rtti.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {4/50} na ca ekasya puna.h puna.h aav.rtti.h bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {5/50} atha kriyaagraha.nam anuvartate aahosvit na . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {6/50} kim ca artha.h anuv.rttyaa . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {7/50} baa.dham artha.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {8/50} iha maa bhuut : eka.h bhu:nkte iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {9/50} atha anuvartamaane api kriyaagraha.ne iha kasmaat na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {10/50} eka.h paaka.h iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {11/50} puurvayo.h ca yogayo.h kasmaat na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {12/50} dvau paakau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {13/50} traya.h paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {14/50} catvaara.h paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {15/50} pa;nca paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {16/50} da;sa paakaa.h iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {17/50} na etat kriyaaga.nanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {18/50} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {19/50} dravyaga.nanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {20/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {21/50} k.rdabhihita.h bhaava.h dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {22/50} iha api tarhi dravyaga.nanaat na praapnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {23/50} sak.rt bhuktvaa . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {24/50} sak.rt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {25/50} puurvayo.h ca yogayo.h dvi.h bhuktvaa dvi.h boktum tri.h bhuktvaa tri.h bhoktum pa;ncak.rtvaa bhuktvaa pa;ncak.rtvaa bhoktum da;sak.rtvaa bhuktvaa da;sak.rtvaa bhoktum iti dravyaga.nanaan na praapnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {26/50} yadi khalu api puna.h puna.h aav.rtti.h abhyaav.rtti.h dvi.h aav.rtte sak.rt iti syaat tri.h aav.rtte dvi.h iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {27/50} evam tarhi anuvartate abhyaav.rttigraha.nam na tu puna.h puna.h aav.rtti.h abhyaav.rtti.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {28/50} kim tarhi abhimuk.hii prav.rtti.h abhyaav.rtti.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {29/50} puurvaa ca pare prati abhimuk.hii pare ca puurvaam prati abhimukhyau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {30/50} yat api ucyate anuvartamaane api kriyaagraha.ne iha kasmaat na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {31/50} eka.h paaka.h iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {32/50} puurvayo.h ca yogayo.h kasmaat na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {33/50} dvau paakau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {34/50} traya.h paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {35/50} catvaara.h paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {36/50} pa;nca paakaa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {37/50} da;sa paakaa.h iti parih.rtam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {38/50} na etat kriyaaga.nanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {39/50} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {40/50} dravyaga.nanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {41/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {42/50} k.rdabhihita.h bhaava.h dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {43/50} nanu ca uktam iha api tarhi dravyaga.nanaat na praapnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {44/50} sak.rt bhuktvaa . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {45/50} sak.rt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {46/50} puurvayo.h ca yogayo.h dvi.h bhuktvaa dvi.h boktum tri.h bhuktvaa tri.h bhoktum pa;ncak.rtvaa bhuktvaa pa;ncak.rtvaa bhoktum da;sak.rtvaa bhuktvaa da;sak.rtvaa bhoktum iti dravyaga.nanaan na praapnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {47/50} na e.sa.h do.sa.h . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {48/50} kriyaaga.nanaat bhavi.syati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {49/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {50/50} k.rdabhihita.h bhaava.h dravyavat api kriyaavat api bhavati . . (5.4.24) P II.433.12 - 14 R IV.256 {1/9} devataantaat iti ucyate . (5.4.24) P II.433.12 - 14 R IV.256 {2/9} tata idam na sidhyati . (5.4.24) P II.433.12 - 14 R IV.256 {3/9} pit.rdevatyam iti . (5.4.24) P II.433.12 - 14 R IV.256 {4/9} kim kaara.nam . (5.4.24) P II.433.12 - 14 R IV.256 {5/9} na hi lpitara.h devataa . (5.4.24) P II.433.12 - 14 R IV.256 {6/9} na e.sa.h do.sa.h . (5.4.24) P II.433.12 - 14 R IV.256 {7/9} dive.h ai;svaryakarma.na.h deva.h . (5.4.24) P II.433.12 - 14 R IV.256 {8/9} tasmaat svaarthe tal . (5.4.24) P II.433.12 - 14 R IV.256 {9/9} evam ca k.rtvaa devadevatyam api siddham bhavati . . (5.4.27) P II.433.16 - 20 R IV.256 {1/9} tali striili:ngavacanam . (5.4.27) P II.433.16 - 20 R IV.256 {2/9} tali striili:ngam vaktavyam . (5.4.27) P II.433.16 - 20 R IV.256 {3/9} devataa . (5.4.27) P II.433.16 - 20 R IV.256 {4/9} kim puna.h kaara.nam na sidhyati . (5.4.27) P II.433.16 - 20 R IV.256 {5/9} deva;sabda.h ayam pu.mli:nga.h svaarthika.h ca ayam . (5.4.27) P II.433.16 - 20 R IV.256 {6/9} svaarthikaa.h ca prak.rtita.h li:ngavacanaani anuvartante . (5.4.27) P II.433.16 - 20 R IV.256 {7/9} uktam vaa . (5.4.27) P II.433.16 - 20 R IV.256 {8/9} kim uktam . (5.4.27) P II.433.16 - 20 R IV.256 {9/9} svaarthikaa.h ativartante api li:ngavacanaani iti . . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {1/88} lohitaat li:ngabaadhanam vaa . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {2/88} lohitaat li:ngabaadhanam vaa iti vaktavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {3/88} lohitika . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {4/88} lohinikaa . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {5/88} ak.sarasamuuhe chandasa.h upasa:nkhyaanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {6/88} ak.sarasamuuhe chandasa.h upasa:nkhyaanam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {7/88} o ;sraavaya iti caturak.saram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {8/88} astu ;srau.sa.t iti caturak.saram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {9/88} ye yajaamahe iti pa;ncaak.saram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {10/88} yaja iti dvyak.saram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {11/88} dvyak.sara.h va.sa.tkaara.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {12/88} e.sa.h vai saptada;saak.sara.h chandasya.h praj;naapati.h yaj;nam anu vihita.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {13/88} chandasi bahubhirvasavyairupasa:nkhyaanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {14/88} chandasi bahubhirvasavyairupasa:nkhyaanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {15/88} hastau p.r.nasva bahuvi.h vasavyai.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {16/88} agnirii;sevasavyasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {17/88} agnirii;sevasavyasya upasa:nkhyaanam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {18/88} uktam vaa . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {19/88} kim uktam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {20/88} svaarthavij;naanaat siddham iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {21/88} apasya.h vasaanaa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {22/88} apa.h vasaanaa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {23/88} sve okye . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {24/88} sve oke . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {25/88} kavya.h asi havyasuudana . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {26/88} kavi.h asi . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {27/88} raudre.na aniikena kavyataayai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {28/88} kavitayai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {29/88} aamu.syaaya.nasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {30/88} amu.syaputrasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {31/88} k.semyasya ii;se . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {32/88} k.semasya ii;se . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {33/88} k.semyam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {34/88} k.semam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {35/88} aayu.h varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {36/88} varca.h eva varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {37/88} ni.skevalyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {38/88} ni.skevalam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {39/88} ukthyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {40/88} uktham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {41/88} janyam taabhi.h sajanyam taabhi.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {42/88} janam taabhi.h sajana.m taabhi.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {43/88} stomai.h janayaami navyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {44/88} navam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {45/88} pra na.h navyebhi.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {46/88} navai.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {47/88} brahma puurvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {48/88} paatha.h puurvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {49/88} tanu.su puurvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {50/88} puurvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {51/88} puurvyaaha.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {52/88} puurvaaha.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {53/88} puurvyaa.h vi;sa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {54/88} puurvaa.h vi;sa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {55/88} puurvyaasa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {56/88} puurvaasa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {57/88} sa.h pra puurvya.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {58/88} sa.h pra puurva.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {59/88} agnim vai puurvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {60/88} puurvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {61/88} tam ju.sasva yavi.s.thya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {62/88} yavi.s.tha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {63/88} hotravaaham yavi.s.thyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {64/88} yavi.s.tham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {65/88} tvam ha yat yavi.s.thya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {66/88} yavi.s.tha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {67/88} samaavat vasati samaavat g.rh.naati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {68/88} samam vasati samam g.rh.naati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {69/88} samaavat devayaj;ne hastau . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {70/88} samam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {71/88} samaavat viiryaavahaani . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {72/88} samaani . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {73/88} samaavat vIryaa.ni karoti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {74/88} samaani . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {75/88} u iivate u lokam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {76/88} ya.h iivate brahma.ne . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {77/88} ya.h iyate . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {78/88} navasya nuutnaptanakhaa.h ca . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {79/88} navasya nuu iti ayam aade;sa.h vaktavya.h tnaptanakhaa.h ca pratyayaa.h vaktavyaa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {80/88} nuutnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {81/88} nuutanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {82/88} naviinam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {83/88} na.h ca puraa.ne praat . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {84/88} na.h ca puraa.ne praat vaktavya.h tnaptanakhaa.h ca pratyayaa.h vaktavyaa.h . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {85/88} pra.nam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {86/88} pratnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {87/88} pratanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {88/88} prii.nam . . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {1/51} tat iti anena kim pratinirdi;syate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {2/51} vaak eva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {3/51} yat eva vaacaa vyavahiryate tat karma.naa kriyate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {4/51} a.nprakara.ne kulaalavaru.dani.saadaca.n.daalaamitrebhya.h chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {5/51} a.nprakara.ne kulaalavaru.dani.saadaca.n.daalaamitrebhya.h chandasi upasa:nkhyaanam kartavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {6/51} kaulaala.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {7/51} vaa.ru.da.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {8/51} nai.saada.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {9/51} caa.n.daala.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {10/51} aamitra.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {11/51} bhaagaruupanaamabhya.h dheya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {12/51} bhaagaruupanaamabhya.h dheya.h vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {13/51} bhaagadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {14/51} ruupadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {15/51} naamadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {16/51} mitraat chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {17/51} mitraat chandasi dheya.h vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {18/51} mitradheye yatasva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {19/51} a.n amitraat ca . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {20/51} a.n amitraat ca iti vaktavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {21/51} maitra.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {22/51} aamitra.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {23/51} saannaayyaanujaavaraanu.suukacaatu.spraa;syaraak.soghnavaiyaatavaik.rtavaarivask.rtaagraaya.naagrahaaya.nasaantapanaani nipaatnyante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {24/51} saannaayyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {25/51} aanujaavara.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {26/51} aanu.suuka.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {27/51} caatu.spraa;sya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {28/51} raak.soghna.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {29/51} vaiyaata.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {30/51} vaik.rta.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {31/51} vaarivask.rta.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {32/51} aagraaya.na.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {33/51} aagrahaaya.na.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {34/51} saantapana.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {35/51} agniidhrasaadhaara.naat a;n . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {36/51} agniidhrasaadhaara.naat a;n vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {37/51} aagniidhram . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {38/51} saadhaara.nam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {39/51} ayavasamarudbhyaam chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {40/51} ayavasamarudbhyaam chandasi a;n vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {41/51} aayavase vardhante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {42/51} maarutam ;sardha.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {43/51} navasuuramartayavi.s.thebhya.h yat . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {44/51} navasuuramartayavi.s.thebhya.h yat vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {45/51} navya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {46/51} suurya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {47/51} martya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {48/51} yavi.sthya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {49/51} k.semaat ya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {50/51} k.semaat ya.h vaktavya.h . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {51/51} k.semya.h ti.s.than pratara.na.h suviira.h . . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {1/8} bahvalpaarthaat ma:ngalavacanam [R: ma:ngalaama:ngalavacanam] . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {2/8} bahvalpaarthaat ma:ngalavacanam [ma:ngalaama:ngalavacanam ] kartavyam . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {3/8} bahu;sa.h dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {4/8} ani.s.te.su ;sraaddhaadi.su maa bhuut . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {5/8} i.s.te.su praa;sitraadi.su yathaa syaat . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {6/8} alpa;sa.h dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {7/8} i.s.te.su praa;sitraadi.su maa bhuut . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {8/8} ani.s.te.su ;sraaddhaadi.su yathaa syaat . . (5.4.44) P II.436.11 - 12 R IV.261 {1/5} tasiprakara.ne aadyaadibhya.h upasa:nkhyaanam . (5.4.44) P II.436.11 - 12 R IV.261 {2/5} tasiprakara.ne aadyaadibhya.h upasa:nkhyaanam kartavyam . (5.4.44) P II.436.11 - 12 R IV.261 {3/5} aadita.h . (5.4.44) P II.436.11 - 12 R IV.261 {4/5} madhyata.h . (5.4.44) P II.436.11 - 12 R IV.261 {5/5} antata.h . . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {1/21} cvividhau abhuutatadbhaavagraha.nam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {2/21} cvividhau abhuutatadbhaavagraha.nam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {3/21} iha maa bhuut . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {4/21} sampadyante yavaa.h . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {5/21} sampadyante ;saalaya.h iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {6/21} atha kriyamaa.ne api vaa abhuutatadbhaavagraha.ne iha kasmaat na bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {7/21} sampadyante asmin k.setra ;saalaya.h iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {8/21} prak.rtivivak.saagraha.nam ca . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {9/21} prak.rtivivak.saagraha.nam ca kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {10/21} samiipaadibhya.h upasa:nkhyaanam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {11/21} samiipaadibhya.h upasa:nkhyaanam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {12/21} samiipii bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {13/21} abhyaa;sii bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {14/21} antikii bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {15/21} kim puna.h kaara.nam na sidhyati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {16/21} na hi asamiipam samiipam bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {17/21} kim tarhi . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {18/21} asamiipastham samiipastham bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {19/21} tat tarhi vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {20/21} na vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {21/21} taatsthyaat taacchabdyam bhavi.syati . . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {1/17} kimartha.h cakaara.h . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {2/17} svaraartha.h . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {3/17} cita.h anta.h udaattat.h bhavati iti udaattatvam yathaa syaat . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {4/17} na etat asti prayojanam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {5/17} ekaac ayam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {6/17} tatra na artha.h svaraarthena cakaare.na anubandhena . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {7/17} pratyayasvare.na eva siddham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {8/17} ata.h uttaram pa.thati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {9/17} .daaci citkara.nam vi;se.sa.naartham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {10/17} .daaci citkara.nam kriyate vi;se.sa.naartham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {11/17} kva vi;se.sa.naa.rthena artha.h . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {12/17} lohitaadi.daajbhya.h kya.s iti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {13/17} .daa iti hi ucyamaane i.daa ata.h api prasajyeta . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {14/17} arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {15/17} iha tarhi praapnoti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {16/17} naabhaa p.rthivyaa.h nihita.h davidyutat . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {17/17} tasmaat cakaara.h kartavya.h . . (5.4.67) P II.437.14 R IV.263 {1/2} bhadraat ca iti vaktavyam . (5.4.67) P II.437.14 R IV.263 {2/2} bhadraa karoti . . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {1/70} antagraha.nam kimartham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {2/70} anta.h yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {3/70} na eatat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {4/70} pratyayparatvena api etat siddham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {5/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {6/70} tadgraha.nena graha.nam yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {7/70} kaani puna.h tadgraha.nasya prayojanaani . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {8/70} prayojanam avyayiibhaavadvigudvandvatatpuru.sabahuvriihisa;nj;naa.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {9/70} avyayiibhaava.h prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {10/70} pratiraajam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {11/70} uparaajam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {12/70} avyayiibhaava.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {13/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {14/70} li:ngam a;si.syam lokaa;srayatvaat li:ngasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {15/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {16/70} na avyayiibhaavaat ata.h am tu apa;ncamyaa.h iti e.sa.h vidhi.h yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {17/70} avyayiibhaava . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {18/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {19/70} dvigusa;nj;naa ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {20/70} pa;ncagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {21/70} da;sagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {22/70} dvigu.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {23/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {24/70} li:ngam a;si.syam lokaa;srayatvaat li:ngasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {25/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {26/70} dvipurii . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {27/70} tripurii . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {28/70} dvigo.h akaaraantaat iti iikaara.h yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {29/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {30/70} pura;sabda.h ayam akaaraanta.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {31/70} tena samaasa.h bhavi.syati . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {32/70} aata.h ca akaaraanta.h iti aaha . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {33/70} k.seme subhik.se k.rtasa;ncayaani puraa.ni vinayanti kopam iti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {34/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {35/70} dvidhurii tridhurii . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {36/70} dvigo.h akaaraantaat iti :niip yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {37/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {38/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {39/70} dvandvasa;nj;naa ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {40/70} vaaktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {41/70} sraktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {42/70} dvandva.h ca samaasa.h napu.msakali:nga.h bhavati iti napu.msakali:ngataa yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {43/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {44/70} li:ngam a;si.syam lokaa;srayatvaat li:ngasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {45/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {46/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {47/70} ko;sa.h ca ni.sat ca ko;sani.sadam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {48/70} ko;sani.sadinii . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {49/70} dvandvopataapagarhyaat praa.nisthaat ini.h iti ini.h yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {50/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {51/70} tatpuru.sa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {52/70} tatpuru.sasa;nj;naa ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {53/70} paramadhuraa uttamadhuraa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {54/70} paravat li:ngam dvandvatatpuru.sayo.h iti paravalli:ngataa yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {55/70} na etat asti prayjonam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {56/70} uttarapadaarthapradhaana.h tatpuru.sa.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {57/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {58/70} ardhadhuraa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {59/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {60/70} li:ngam a;si.syam lokaa;srayatvaat li:ngasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {61/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {62/70} idam tarhi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {63/70} nirdhura.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {64/70} avyayam tatpuru.se prak.rtisvaram bhavati iti e.sa.h svara.h yathaa syaat . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {65/70} tatpuru.sa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {66/70} bahuvriihi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {67/70} bahuvriihisa;nj;naa ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {68/70} uccadhura.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {69/70} niicadhura.h . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {70/70} bahuvriihau prak.rtyaa puurvapadam bhavati iti e.sa.h svara.h yathaa syaat . . (5.4.69.1) P II.438.23 - 26 R II.265 {1/8} idam viprati.siddham . (5.4.69.1) P II.438.23 - 26 R II.265 {2/8} ka.h prati.sedha.h . (5.4.69.1) P II.438.23 - 26 R II.265 {3/8} pariga.nitaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate na ca tatra kaa cit puujanaantaa prak.rti.h nirdi;syate . (5.4.69.1) P II.438.23 - 26 R II.265 {4/8} na etat viprati.siddham . (5.4.69.1) P II.438.23 - 26 R II.265 {5/8} na evam vij;naayate . (5.4.69.1) P II.438.23 - 26 R II.265 {6/8} yaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate na cet taa.h puujanaantaa.h bhavanti iti . (5.4.69.1) P II.438.23 - 26 R II.265 {7/8} katham tarhi . (5.4.69.1) P II.438.23 - 26 R II.265 {8/8} na cet taa.h puujanaat paraa.h bhavanti iti . . (5.4.69.2) P II.439.1 - 5 R IV.265 {1/12} puujaayaam svatigraha.nam . (5.4.69.2) P II.439.1 - 5 R IV.265 {2/12} puujaayaam svatigraha.nam kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {3/12} suraajaa . (5.4.69.2) P II.439.1 - 5 R IV.265 {4/12} atiraajaa . (5.4.69.2) P II.439.1 - 5 R IV.265 {5/12} kva maa bhuut . (5.4.69.2) P II.439.1 - 5 R IV.265 {6/12} paramagava.h . (5.4.69.2) P II.439.1 - 5 R IV.265 {7/12} uttamagava.h . (5.4.69.2) P II.439.1 - 5 R IV.265 {8/12} praagbahuvriihigraha.nam ca . (5.4.69.2) P II.439.1 - 5 R IV.265 {9/12} praagbahuvriihigraha.nam ca kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {10/12} iha maa bhuut . (5.4.69.2) P II.439.1 - 5 R IV.265 {11/12} svak.sa.h . (5.4.69.2) P II.439.1 - 5 R IV.265 {12/12} atyak.sa.h iti . . (5.4.70) P II.439.7 - 8 R IV.266 {1/5} k.sepe iti kimartham . (5.4.70) P II.439.7 - 8 R IV.266 {2/5} kasya raajaa ki.mraajaa . (5.4.70) P II.439.7 - 8 R IV.266 {3/5} k.sepe iti ;sakyam akartum . (5.4.70) P II.439.7 - 8 R IV.266 {4/5} kasmaat na bhavati kasya raajaa ki.mraajaa iti . (5.4.70) P II.439.7 - 8 R IV.266 {5/5} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . . (5.4.73) P II.439.10 - 17 R IV.266 {1/17} .dacprakara.ne sa:nkhyaayaa.h tatpuru.sasya upasa:nkhyaanam nistri.m;saadyartham . (5.4.73) P II.439.10 - 17 R IV.266 {2/17} .dacprakara.ne sa:nkhyaayaa.h tatpuru.sasya upasa:nkhyaanam kartavyam . (5.4.73) P II.439.10 - 17 R IV.266 {3/17} kim prayojanam . (5.4.73) P II.439.10 - 17 R IV.266 {4/17} nistri.m;saadyartham . (5.4.73) P II.439.10 - 17 R IV.266 {5/17} nistri.m;saani var.saa.ni . (5.4.73) P II.439.10 - 17 R IV.266 {6/17} ni;scatvaari.m;saani var.saa.ni . (5.4.73) P II.439.10 - 17 R IV.266 {7/17} anyatra adhikalopaat . (5.4.73) P II.439.10 - 17 R IV.266 {8/17} anyatra adhikalopaat iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {9/17} iha maa bhuut . (5.4.73) P II.439.10 - 17 R IV.266 {10/17} ekaadhikaa vi.m;sati.h ekavi.m;sati.h . (5.4.73) P II.439.10 - 17 R IV.266 {11/17} dvyadhikaa vi.m;sati.h dvaavi.m;sati.h . (5.4.73) P II.439.10 - 17 R IV.266 {12/17} avyayaade.h iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {13/17} iha maa bhuut . (5.4.73) P II.439.10 - 17 R IV.266 {14/17} gotri.m;sat . (5.4.73) P II.439.10 - 17 R IV.266 {15/17} gocatvaari.m;sat iti . (5.4.73) P II.439.10 - 17 R IV.266 {16/17} tat tarhi vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {17/17} yadi api etat ucyate atha vaa etarhi anyatra adhikalopaat iti etat na kriyate . . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {1/15} anak.se iti katham idam vij;naayate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {2/15} na cet ak.sadhuuranta.h samaasa.h iti aahosvit na cet ak.sa.h samaasaartha.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {3/15} kim ca ata.h . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {4/15} yadi vij;naayate na cet ak.sadhuuranta.h samaasa.h iti siddham ak.sasya dhuu.h ak.sadhuu.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {5/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {6/15} d.r.dhadhuu.h ayam ak.sa.h . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {7/15} astu tarhi na cet ak.sa.h samaasaartha.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {8/15} siddham d.r.dhadhuu.h ak.sa.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {9/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {10/15} ak.sasya dhuu.h ak.sadhuu.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {11/15} evam tarhi na evam vij;naayate na cet ak.sadhuuranta.h samaasa.h iti na api na cet ak.sa.h samaasaartha.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {12/15} katham tarhi . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {13/15} na cet ak.sasya dhuu.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {14/15} evam ca k.rtvaa na api na cet ak.sadhuuranta.h samaasa.h iti vij;naayate na api na cet ak.sa.h samaasaartha.h iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {15/15} atha ca ubhayo.h na bhavati . . (5.4.76) P II.440.7 - 8 R IV.267 {1/6} adar;sanaat iti ucyate . (5.4.76) P II.440.7 - 8 R IV.267 {2/6} tatra idam na sidhyati . (5.4.76) P II.440.7 - 8 R IV.267 {3/6} kavaraak.sam . (5.4.76) P II.440.7 - 8 R IV.267 {4/6} adar;sanaat iti ;sakyam akartum . (5.4.76) P II.440.7 - 8 R IV.267 {5/6} katham braahma.nak.si k.satriyaak.si . (5.4.76) P II.440.7 - 8 R IV.267 {6/6} apraa.nya:ngaat iti vaktavyam . . (5.4.77) P II.440.13 - 23 R IV.268 {1/28} aadyaa.h traya.h bahuvriihaya.h . (5.4.77) P II.440.13 - 23 R IV.268 {2/28} adra.s.taa catur.naam acatura.h . (5.4.77) P II.440.13 - 23 R IV.268 {3/28} vidra.s.taa catur.naam vicatura.h . (5.4.77) P II.440.13 - 23 R IV.268 {4/28} sudra.s.taa catur.naam sucatura.h . (5.4.77) P II.440.13 - 23 R IV.268 {5/28} tata.h pare ekaada;sa dvandvaa.h . (5.4.77) P II.440.13 - 23 R IV.268 {6/28} striipu.msa dhenvana.duha .rksaama vaa:nmanasa ak.sibhruva daaragava uurva.s.thiiva pada.s.thiiva naktandiva raatrindiva ahardiva . (5.4.77) P II.440.13 - 23 R IV.268 {7/28} tata.h avyayiibhaava.h . (5.4.77) P II.440.13 - 23 R IV.268 {8/28} saha rajasaa sarajasam . (5.4.77) P II.440.13 - 23 R IV.268 {9/28} tata.h tatpuru.sa.h . (5.4.77) P II.440.13 - 23 R IV.268 {10/28} ni;sritam ;sreya.h ni.h;sreyasam . (5.4.77) P II.440.13 - 23 R IV.268 {11/28} tata.h .sa.s.thiisamaasa.h . (5.4.77) P II.440.13 - 23 R IV.268 {12/28} puru.sasya aayu.h puru.saayu.sam . (5.4.77) P II.440.13 - 23 R IV.268 {13/28} tata.h dviguu . (5.4.77) P II.440.13 - 23 R IV.268 {14/28} dve aayu.sii dvyaayu.sam . (5.4.77) P II.440.13 - 23 R IV.268 {15/28} trii.ni aayuu.m.si tryaayu.sam . (5.4.77) P II.440.13 - 23 R IV.268 {16/28} tata.h dvandva.h . (5.4.77) P II.440.13 - 23 R IV.268 {17/28} .rk ca yaju.h ca rgyaju.sam . (5.4.77) P II.440.13 - 23 R IV.268 {18/28} jaataadaya.h uk.saantaa.h samaanaadhikara.naa.h . (5.4.77) P II.440.13 - 23 R IV.268 {19/28} jaata.h uk.saa jaatok.sa.h . (5.4.77) P II.440.13 - 23 R IV.268 {20/28} mahaan uk.saa mahok.sa.h . (5.4.77) P II.440.13 - 23 R IV.268 {21/28} v.rddha.h uk.saa v.rddhok.sa.h . (5.4.77) P II.440.13 - 23 R IV.268 {22/28} tata.h avyayiibhaava.h . (5.4.77) P II.440.13 - 23 R IV.268 {23/28} ;suna.h samiipam upa;sunam . (5.4.77) P II.440.13 - 23 R IV.268 {24/28} tata.h saptamiisamaasa.h go.s.the ;svaa go.s.tha;sva.h . (5.4.77) P II.440.13 - 23 R IV.268 {25/28} catura.h acprakara.ne tryupaabhyaam upasa:nkhyaanam . (5.4.77) P II.440.13 - 23 R IV.268 {26/28} catura.h acprakara.ne tryupaabhyaam upasa:nkhyaanam kartavyam . (5.4.77) P II.440.13 - 23 R IV.268 {27/28} tricaturaa.h . (5.4.77) P II.440.13 - 23 R IV.268 {28/28} upacaturaa.h . . (5.4.78) P II.441.2 R IV.268 {1/3} palyaraajabhyaam ca iti vaktavyam . (5.4.78) P II.441.2 R IV.268 {2/3} palyavarcasam . (5.4.78) P II.441.2 R IV.268 {3/3} raajavarcasam . . (5.4.87) P II.441.4 - 6 R IV.268 {1/5} ahargraha.nam dvandvaartham . (5.4.87) P II.441.4 - 6 R IV.268 {2/5} ahargraha.nam dvandvaartham dra.s.tavyam . (5.4.87) P II.441.4 - 6 R IV.268 {3/5} kim ucyate dvandvaartham iti na puna.h tatpuru.saartham api syaat . (5.4.87) P II.441.4 - 6 R IV.268 {4/5} tatpuru.saabhaavaat . (5.4.87) P II.441.4 - 6 R IV.268 {5/5} na hi raatryanta.h aharaadi.h tatpuru.sa.h asti . . (5.4.88) P II.441.8 - 10 R IV.269 {1/5} ahna.h ahnavacanaanarthakyam ca ahna.h .takho.h niyamavacanaat . (5.4.88) P II.441.8 - 10 R IV.269 {2/5} ahna.h ahnavacanam anarthakam . (5.4.88) P II.441.8 - 10 R IV.269 {3/5} kim kaara.nam . (5.4.88) P II.441.8 - 10 R IV.269 {4/5} ahna.h .takho.h niyamavacanaat . (5.4.88) P II.441.8 - 10 R IV.269 {5/5} ahna.h .takho.h eva iti etat niyamaartham bhavi.syati . . (5.4.103) P II.441.12 - 13 R IV.268 {1/5} anasantaat napu.msakaat chandasi vaa iti vaktavyam . (5.4.103) P II.441.12 - 13 R IV.268 {2/5} brahmasaamam . (5.4.103) P II.441.12 - 13 R IV.268 {3/5} brahmasaama . (5.4.103) P II.441.12 - 13 R IV.268 {4/5} devacchandasam . (5.4.103) P II.441.12 - 13 R IV.268 {5/5} devacchanda.h . . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {1/9} kimartham .sac pratyayaantaram vidhiiyate na .tac prak.rta.h sa.h anuvarti.syate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {2/9} ata.h uttaram pa.thati . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {3/9} .saci pratyayaantarakara.nam anantodaattaartham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {4/9} .saci pratyayaantaram kriyate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {5/9} kim prayojanam . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {6/9} anantodaattaartham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {7/9} anantodaattaa.h prayojayanti . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {8/9} cakrasaktham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {9/9} cakrasakthii . . (5.4.115) P II.442.5 - 7 R IV.270 {1/6} kimartham muurdhna.h .sa pratyayaantaram vidhiiyate na .sac prak.rta.h sa.h anuvarti.syate . (5.4.115) P II.442.5 - 7 R IV.270 {2/6} muurdhna.h ca .savacanam . (5.4.115) P II.442.5 - 7 R IV.270 {3/6} kim . (5.4.115) P II.442.5 - 7 R IV.270 {4/6} anantodaattaartham iti eva . (5.4.115) P II.442.5 - 7 R IV.270 {5/6} dvimuurdha.h . (5.4.115) P II.442.5 - 7 R IV.270 {6/6} trimuurdha.h . . (5.4.116) P II.442.9 - 20 R IV.271 {1/22} api pradhaanapuura.niigraha.nam . (5.4.116) P II.442.9 - 20 R IV.271 {2/22} api pradhaanapuura.niigraha.nam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {3/22} pradhaanam yaa puura.nii iti vaktavyam . (5.4.116) P II.442.9 - 20 R IV.271 {4/22} iha maa bhuut . (5.4.116) P II.442.9 - 20 R IV.271 {5/22} kalyaa.nii pa;ncamii asya pak.sasya kalyaa.napa;ncamiika.h pak.sa.h . (5.4.116) P II.442.9 - 20 R IV.271 {6/22} atha iha katham bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {7/22} kalyaa.nii pa;ncamii asaam raatrii.naam iti . (5.4.116) P II.442.9 - 20 R IV.271 {8/22} kalyaa.niipa;ncamaa.h raatraya.h iti bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {9/22} ratraya.h atra pradhaanam . (5.4.116) P II.442.9 - 20 R IV.271 {10/22} netu.h nak.satre upasa:nkhyaanam . (5.4.116) P II.442.9 - 20 R IV.271 {11/22} netu.h nak.satre upasa:nkhyaanam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {12/22} pu.syanetraa.h . (5.4.116) P II.442.9 - 20 R IV.271 {13/22} m.rganetraa.h . (5.4.116) P II.442.9 - 20 R IV.271 {14/22} chandasi ca . (5.4.116) P II.442.9 - 20 R IV.271 {15/22} chandasi ca netu.h upasa:nkhyaanam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {16/22} b.rhaspatinetraa.h . (5.4.116) P II.442.9 - 20 R IV.271 {17/22} somanetraa.h . (5.4.116) P II.442.9 - 20 R IV.271 {18/22} maasaat bh.rtipratyayapuurvapadaat .thajvidhi.h . (5.4.116) P II.442.9 - 20 R IV.271 {19/22} maasaat bh.rtipratyayapuurvapadaat .thac vidheya.h . (5.4.116) P II.442.9 - 20 R IV.271 {20/22} pa;ncakamaasika.h . (5.4.116) P II.442.9 - 20 R IV.271 {21/22} .sa.tkamaasika.h . (5.4.116) P II.442.9 - 20 R IV.271 {22/22} da;sakamaasika.h . . (5.4.118) P II.443.2 - 3 R IV.272 {1/5} kharakhuraabhyaam ca nas vaktavya.h . (5.4.118) P II.443.2 - 3 R IV.272 {2/5} khara.naa.h . (5.4.118) P II.443.2 - 3 R IV.272 {3/5} khura.naa.h . (5.4.118) P II.443.2 - 3 R IV.272 {4/5} ;sitinaa.h arcanaa.h ahinaa.h iti naigamaa.h . (5.4.118) P II.443.2 - 3 R IV.272 {5/5} ;sitinaa.h arcanaa.h ahinaa.h . . (5.4.119) P II.443.5 R IV.272 {1/2} ve.h gra.h vaktavya.h . (5.4.119) P II.443.5 R IV.272 {2/2} vigra.h . . (5.4.131) P II.443.7 - 8 R IV.272 {1/3} uudhasa.h ana:ni striigraha.nam . (5.4.131) P II.443.7 - 8 R IV.272 {2/3} uudhasa.h ana:ni striigraha.nam kartavyam iha maa bhuut . (5.4.131) P II.443.7 - 8 R IV.272 {3/3} mahodhaa.h parjanya.h iti . . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {1/6} gandhasya ittve tadekaantagraha.nam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {2/6} gandhasya ittve tadekaantagraha.nam kartavyam iha maa bhuut . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {3/6} ;sobhanaa.h gandhaa.h asya sugandha.h aapa.nika.h iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {4/6} atha anulipte katham bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {5/6} yadi taavat yat anugatam tat abhisamiik.sitam sugandhi.h iti bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {6/6} atha yat pravi;siir.nam sugandha.h iti bhavitavyam . . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {1/29} ;se.saat iti ucyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {2/29} ka.h ;se.sa.h naama . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {3/29} yaabhya.h prak.rtibhya.h samaasaanta.h ni vidhiiyate sa.h ;se.sa.h . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {4/29} kimartham puna.h ;se.sagraha.nam kriyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {5/29} yaabhya.h prak.rtibhya.h samaasaanta.h vidhiiyate taabhya.h maa bhuut iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {6/29} na etat asti prayojanam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {7/29} ye pratipadam vidhiiyante te tatra baadhakaa.h bhavi.syanti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {8/29} anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti saavakaa;saa.h ca samaasaantaa.h . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {9/29} ka.h avakaa;sa.h . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {10/29} vibhaa.saa kap . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {11/29} yadaa na kap sa.h avakaa;sa.h . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {12/29} kapa.h prasa:nge ubhayam praapnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {13/29} paratvaat kap praapnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {14/29} tasmaat ;se.sagraha.nam kartavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {15/29} kim puna.h idam ;se.sagraha.nam kabapek.sam yasmaat bahuvriihe.h kap iti aahosvit samaasaantaapek.sam yasmaat bahuvriihe.h samaasaanta.h na vihita.h iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {16/29} kim ca ata.h . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {17/29} yadi vij;naayate kabapek.sam an.rca.h bahv.rca.h iti atra api praapnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {18/29} atha samaasaantaapek.sam an.rkkam bahv.rkkam suuktam iti na sidhyati . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {19/29} astu kabapek.sam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {20/29} katham an.rca.h bahv.rca.h iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {21/29} vi;se.se etat vaktavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {22/29} an.rca.h maa.nave bahv.rca.h cara.na;saakhaayaam iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {23/29} idam tarhi uudhasa.h ana:ni striigraha.nam coditam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {24/29} tasmin kriyamaa.ne api praapnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {25/29} evam tarhi na eva kabapek.sam ;se.sagraha.nam na api samaasaantaapek.sam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {26/29} kim tarhi anantara.h ya.h bahuvriihyadhikaara.h sa.h apek.syate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {27/29} anantare bahuvriihyadhikaare yasmaat bahuvriihe.h samaasaanta.h na vihita.h iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {28/29} katham an.rca.h bahv.rca.h iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {29/29} vaktavyam eva an.rca.h maa.nave bahv.rca.h cara.na;saakhaayaam iti . . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {1/6} iiyasa.h upasarjanadiirghatvam ca . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {2/6} iiyasa.h upasarjanadiirghatvam ca vaktavyam . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {3/6} bahvya.h ;sreyasya.h asya bahu;sreyasii . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {4/6} vidyamaana;sreyasii . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {5/6} pu.mvadvacanaat siddham . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {6/6} pu.mvadbhaava.h atra bhavati iiyasa.h bahuvriihau pu.mvadvacanam iti . .