(5.1.1) P II.336.2 - 23 R IV.3 - 6 prāgvacanam kimartham . prāgvacane uktam . kim uktam . tatra tāvat uktam prāgvacanam sakṛdvidhānārtham . adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . iha api prāgvacanam kriyate sakṛdvidhānārtham . sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt . yoge yoge tasya grahaṇam mā kārṣam iti . na etat asti prayojanam . adhikārāt api etat siddham . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ . adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti . ugavādibhyaḥ yat chaḥ ca iti chaḥ api prāpnoti . tasmāt prāgvacanam kartavyam . atha kriymāṇe api prāgvacane katham idam vijñāyate . prāk krītāt yāḥ prakṛtayaḥ āhosvit prāk krītāt ye arthāḥ iti . kim ca ataḥ . yadi vijñāyate prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye api chaprasaṅgaḥ iti . atha vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati . samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate . yathā na doṣaḥ tathā astu . prāk krītāt ye arthāḥ iti vijñāyate . kutaḥ etat . tathā hi ayam prādhānyena artham pratinirdiśati . itarathā hi bahvyaḥ tatra prakṛtayaḥ paṭhyante . tataḥ yām kām cit evam prakṛtim avadhitvena upādadīta . atha vā punaḥ astu prāk krītāt yāḥ prakṛtayaḥ iti . nanu ca uktam apavādaviṣaye api chaprasaṅgaḥ iti . na vā kva cit vāvacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . kva cit vāvacanāt . yat ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati iti . yadi evam na arthaḥ prāgvacanena . adhikārāt siddham . nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ iti . parihṛtam etat .na vā kva cit vāvacanāt iti . atha kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta . etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti . kim etasya jñāpane prayojanam . samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhate . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 yaññyau añaḥ pūrvavipratiṣiddham sanaṅgūpānahau prayojanam . yaññyau bhavataḥ añaḥ pūrvavipratiṣedhena . kim prayojanam .sanaṅgūpānahau prayojanam . yataḥ avakāśaḥ śaṅkavyam dāru picavyaḥ kārpāsaḥ . añaḥ avakāśaḥ vārdhram vāratram . sanaṅguḥ nāma carmavikāraḥ . tasmāt ubhayam prāpnoti . sanaṅgavyam carma . ñyasya avakāśaḥ aupānahyam dāru . añaḥ saḥ eva . upānat nāma carmavikāraḥ . tasmāt ubhayam prāpnoti . aupānahyam carma . ḍhañ ca . ḍhañ ca bhavati añaḥ pūrvavipratiṣedhena . ḍhañaḥ avakāśaḥ chādiṣeyam tṛṇam . añaḥ saḥ eva . chadiḥ nām carmavikāraḥ . tasmāt ubhayam prāpnoti . chādiṣeyam carma . ḍhañ bhavati pūrvavipratiṣedhena . havirapūpādibhyaḥ vibhāṣāyāḥ yat . havirapūpādibhyaḥ vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam . yataḥ saḥ eva . iha ubhayam prāpnoti . caravyāḥ taṇḍulāḥ . yat bhavati pūrvavipratiṣedhena . annavikārebhyaḥ ca . annavikārebhyaḥ ca vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . annavikārebhyaḥ ca vibhāṣāyāḥ avakāśaḥ suryāḥ surīyāḥ . yataḥ saḥ eva . iha ubhayam prāpnoti . saktavyāḥ dhānāḥ iti . yat bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 ayam nābhiśabdaḥ gavādiṣu paṭhyate . tatra eva ucyate nābhi nabham ca iti . tatra codyate . nābheḥ nabhabhāve pratyayānupapattiḥ prakṛtyabhāvāt . nābheḥ nabhabhāve pratyayānupapattiḥ . kim kāraṇam . prakṛtyabhāvāt . vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate . siddham tu śākhādiṣu vacanāt hrasvatvam ca . siddham etat . katham . śākhādiṣu nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam . nābhiḥ iva nabhyam iti . kaḥ punaḥ iha upamārthaḥ . yat tat akṣadhāraṇam parivartanam vā . aparaḥ āha : yat tat añjanopāñjanam iti . na tarhi idānīm idam vaktavyam nābhi nabham ca iti . vaktavyam ca . kim prayojanam . yāni etāni aravanti cakrāṇi tadartham . tatra nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yāni ca api anaravanti cakrāṇi tadartham api idam vaktavyam . dṛśyate hi samudāyāt avayavasya pṛthaktvam . tat yathā vārkṣī śākhā iti . guṇāntarayogāt ca vikāraśabdaḥ dṛśyate . tat yathā vaibhītakaḥ yūpaḥ khādiram caṣālam iti . tatra avayavasamudāye vṛttiḥ bhaviṣyati . atha yaḥ nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam . nabhyaḥ vṛkṣaḥ nabhyā śiṁśipā iti . nabhyāt tu lugvacanam . nabhyāt tu luk vaktavyaḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . tādarthyāt tācchabdyam bhaviṣyati . nabhyārthaḥ nabhyaḥ iti . (5.1.3) P II.338.17 - 21 R IV.10 ayam yogaḥ śakyaḥ avaktum . katham aśītiśatam kambalyam iti . nipātanāt etat siddham . kim nipātanam . aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti . idam tarhi prayojanam sañjñāyām iti vakṣyāmi iti . iha mā bhūt . kambalīyāḥ ūrṇāḥ . etat api na asti prayojanam . parimāṇaparyudāsena paryudāse prāpte tatra kambalagrahaṇam kriyate parimāṇārtham parimāṇam ca sañjñā eva . (5.1.4) P II.338.23 - 339.2 kim iyam prāpte vibhāṣā āhosvit aprāpte . katham ca prāpte katham vā aprāpte . uvarṇāntāt iti vā nitye prāpte anyatra vā aprāpte . havirapūpādibhyaḥ aprāpte . havirapūpādibhyaḥ aprāpte vibhāṣā . prāpte nityaḥ vidhiḥ . caravyāḥ taṇḍulāḥ . (5.1.6) P II.339.4 - 5 R IV.11 yatprakaraṇe rathāt ca . yatprakaraṇe rathāt ca upasaṅkhyānam . rathāya hitā rathyā . (5.1.7) P II.339.7 - 18 R IV.11 - 12 vṛṣaśabdaḥ ayam akārāntaḥ gṛhyate . vṛṣanśabdaḥ api nakārāntaḥ asti . tasya upasaṅkhyānam kartavyam vṛṣaśabdaḥ ca ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt . tathā brahmanśabdaḥ nakārāntaḥ gṛhyate . brāhmaṇaśabdaḥ ca akārāntaḥ asti . tasya upasaṅkhyānam kartavyam brahmanśabdaḥ ca ādeśaḥ vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā syāt . tat tarhi vaktavyam . na vaktavyam . samānārthau etau vṛṣaśabdaḥ vṛṣanśabdaḥ ca brahmanśabdaḥ brāhmaṇaśabdaḥ ca . ātaḥ ca samānārthau . evam hi āha . kutaḥ nu carasi brahman . kutaḥ nu carasi brāhmaṇa iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati . vṛṣṇe hitam iti vigṛhya vākyam eva . tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati . brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati . traiśabdyam ca iha sādhyam . tat ca evam sati siddham bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt . bhogottarapadāt khavidhāne anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . kim kāraṇam . pūrvapadārthahitatvāt . uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate . pitṛbhogāya hite prāpnoti pitre ca eva hite iṣyate . evam tarhi bhogīnarpratyayaḥ vijñāsyate . bhogīnar iti cet vāvacanam . bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt . rājācāryābhyām nityam . rājācāryābhyām nityam iti vaktavyam . rājabhogīnaḥ . ācāryāt aṇatvam ca . ācāryabhogīnaḥ . kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam iti vaktavyam . na iti āha . sarvathā rājācāryābhyām nityam iti vaktavyam . iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti . iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt iti . na eṣaḥ doṣaḥ . ayam bhogaśabdaḥ asti eva dravyapadārthakaḥ . tat yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni ca vartante . asti kriyāpadārthakaḥ . tat yathā bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati . tat yaḥ kriyāpadārthakaḥ tasya ayam grahaṇam . yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api hitaḥ bhavati . yadi sambandhāt astu dravyapadārthakasya api grahaṇam . yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ bhavati . atha vā bhogaśabdaḥ śarīravācī api drśyate . tat yathā ahiḥ iva bhogaiḥ paryeti bāhum iti . ahiḥ iva śarīraiḥ iti gamyate . evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 khavidhāne pañcajanāt upasaṅkhyānam . khavidhāne pañcajanāt upasaṅkhyānam kartavyam . pañcajanāya hitaḥ pañcajanīnaḥ . samānādhikaraṇe iti vaktavyam . yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati . sarvajanāt ṭhañ ca . sarvajanāt ṭhañ vaktavyaḥ khaḥ ca . sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ . samānādhikaraṇe iti ca vaktavyam . yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ . mahājanāt nityam . mahājanāt nityam ṭhañ vaktavyaḥ . mahājanāya hitaḥ māhājanikaḥ . tatpuruṣe iti vaktavyam bahuvrīhau mā bhūt iti . mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ . yadi tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse api upādhiḥ kartavyaḥ . ātmanviśvajane samānādhikaraṇe iti vaktavyam . yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati . atha matam etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena . iha api anabhidhānāt na bhaviṣyati . (5.1.10) P II.341.8 - 13 R IV.15 - 16 sarvāt ṇasya vāvacanam . sarvāt ṇasya vā iti vaktavyam . sārvaḥ sarvīyaḥ . puruṣāt vadhe . puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ . atyalpam idam ucyate : puruṣāt vadhe iti . puruṣāt vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena kṛtam pauruṣeyam . (5.1.12) P II.341.15 - 20 R IV.16 tadartham iti kṛtyanāmabhyaḥ ṭhañ . tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ . indramahārtham aindramahiham gāṅgāmahiham kāśeruyajñikam . na vā prayojanena kṛtatvāt . na vā vaktavyam . kim kāraṇam . prayojanena kṛtatvāt . yat hi indramahārtham indramahaḥ tasya prayojanam bhavati . tatra prayojanam iti eva siddham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 upadhyartham iti pratyayānupapattiḥ . upadhyartham iti pratyayasya iha anupapattiḥ . kim kāraṇam . upadhyabhāvāt . vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam . na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yat hi tat rathāṅgam tat aupadheyam iti ucyate . siddham tu kṛdantasya svārthe añvacanāt . siddham etat . katham . kṛdantasya svārthe añ vaktavyaḥ . upadhīyate upadheyam . upadheyam eva aupadheyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti . na etat asti . ayam upadhiśabdaḥ asti eva karmasādhanaḥ . upadhīyate upadhiḥ iti . asti bhāvasādhanaḥ . upadhānam upadhiḥ iti . tat yaḥ bhāvasādhanaḥ tasya idam grahaṇam . evam api na sidhyati . kim kāraṇam . vikṛteḥ prakṛtau iti vartate . prakṛtivikṛtigrahaṇam nivartiṣyate . tat ca avaśyam nivartyam ihārtham uttarātham ca . ihārtham tāvat . bāleyāḥ taṇḍulāḥ . uttarārtham ṛṣabhopānahoḥ ñyaḥ . ārṣabhyaḥ vatsaḥ iti . atha tadartham iti anuvartate utāho na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ . tat asya tat asmin syāt iti tadarthe yathā syāt . iha mā bhūt . prāsādaḥ devadattasya syāt iti . prākāraḥ nagarasya syāt iti . yadi tadartham iti anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ iti atra api prāpnoti . evam tarhi anuvartate prakṛtivikṛtigrahaṇam . nanu ca uktam balyṛṣabhayoḥ na sidhyati iti . kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati iti . yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati . atha matam etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham bhavati . guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ . aupadheyam tu na sidhyati . vacanāt svārthikaḥ bhaviṣyati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 syādgrahaṇam kimartham . iha mā bhūt . prāsādaḥ devadattasya prākāraḥ nagarasya iti . atha kriyamāṇe api syādgrahaṇe iha kasmāt na bhavati . prāsādaḥ devadattasya syāt . prākāraḥ nagarasya syāt iti . śakyārthe liṅ iti vaktavyam . na evam śakyam . idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti . evam tarhi itikaraṇaḥ kriyate . tataḥ cet vivakṣā bhavati . vivakṣā ca dvayī . asti eva prāyoktrī vivakṣā asti laukikī . prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte . laukikī vivakṣā yatra prāyasya sampratyayaḥ . prāyaḥ iti lokaḥ vyapadiśyate . na ca prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . yadi evam na arthaḥ syādgrahaṇena . na hi prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 kimartham saṅkhyāyāḥ pṛthaggrahaṇam kriyate na saṅkhyā api parimāṇam eva tatra parimāṇaparyudāsena paryudāsaḥ bhaviṣyati . evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam karoti tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . kim etasya jñāpane prayojanam . aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena na bhavati iti . yadi etat jñāpyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam yā saṅkhyā iti . iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate . śatasya vikāraḥ śatyaḥ śatikaḥ . sāhasraḥ iti . yat tāvat ucyate tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . nyāyasiddham eva etat . bhedamātram saṅkhyā āha . yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram bravīti . parimāṇam tu sarvataḥ . sarvataḥ mānam iti ca ataḥ parimāṇam iti . prasthasya ca samānākṛteḥ na kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ na pramāṇataḥ . kim punaḥ unmānam kim parimāṇam kim pramāṇam . ūrdhvamānam kila unmānam . ūrdhvam yat mīyate tat unmānam . parimāṇam tu sarvataḥ . sarvataḥ mānam iti ca ataḥ parimāṇam . kuta etat . pariḥ sarvatobhāve vartate . āyāmaḥ tu pramāṇam syāt . āyāmavivakṣāyām pramāṇam iti etat bhavati . saṅkhyā bāhyā tu sarvataḥ . ātaḥ ca sarvataḥ saṅkhyā bāhyā . bhedabhāvam bravīti eṣā na eṣā mānam kutaḥ cana . evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam kriyate . yat api ucyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti . āha ayam parimāṇam yā saṅkhyā iti . na ca asti saṅkhyā parimāṇam . tatra vacanāt iyatī vivakṣā bhaviṣyati . yad api ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti . saṅkhyāyāḥ iti ca tatra vaktavyam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 kim punaḥ ime ṭhagādayaḥ prāk arhāt bhavanti āhosvit saha arheṇa . kaḥ ca atra viśeṣaḥ . ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . arhe ṭhagādayaḥ vidheyāḥ . śatam arhati śatyaḥ śatikaḥ . sāharaḥ iti . vasne vasanāt siddham . iha yaḥ śatam arhati śatam tasya vasnaḥ bhavati . tatra saḥ asya aṁśavasnabhṛtayaḥ iti eva siddham . vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . tathā guṇānām paripraśnaḥ bhavati . kim ayam brāhmaṇaḥ arhati . śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . santu tarhi sahārheṇa . ā arhāt cet bhojanādiṣu atrprasaṅgaḥ . ā arhāt cet bhojanādiṣu atrprasaṅgaḥ bhavati . bhojanam arhati . pānam arhati iti . kim ucyate bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate . avaśyam māṁsaudanikādyartham yogavibhāgaḥ kartavyaḥ . tat arhati . tataḥ chedādibhyaḥ nityam iti . tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ bhavati . uktam vā . kim uktam . anabhidhānāt iti . anabhidhānāt bhojanādiṣu atiprasaṅgaḥ na bhavati [R: bhaviṣyati] . atha vā yogavibhāgaḥ na kariṣyate . katham māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . asmin dīyate asmai iti ca evam etat siddham . atha vā punaḥ astu prāk arhāt . nanu ca uktam ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ iti . parihṛtam etat vasne vacanāt siddham iti . nanu ca uktam vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . tathā guṇānām paripraśnaḥ bhavati . kim ayam brāhmaṇaḥ arhati . śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . na eṣaḥ doṣaḥ . asmin dīyate asmai iti ca evam etat siddham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 asamāse iti kimartham . paramaniṣkeṇa krītam paramanaiṣkikam . na etat asti . niṣkaśabdāt pratyayaḥ vidhīyate . tatra kaḥ prasaṅgaḥ yat paramaniṣkaśabdāt syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . niṣkādiṣu asamāsagrahaṇam jñāpakam pūrvatra tadantāpratiṣedhasya . niṣkādiṣu asamāsagrahaṇam kriyate jñāpakārtham . kim jñāpyam . pūrvatra tadantvidheḥ pratiṣedhaḥ na bhavati iti . kim etasya jñāpane prayojanam . prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ bhavati . na etat asti prayojanam . grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . na ca ṭhañvidhau kā cit prakṛtiḥ gṛhyate . idam tarhi prayojanam . ā arhāt agopucchasaṅkhyāparimāṇāt ṭhak . paramagopucchena krītam pāramagopucchikam . atra tadantavidhiḥ siddhaḥ bhavati . etat api na asti prayojanam . vidhau pratiṣedhaḥ pratiṣedhaḥ ca ayam . evam tarhi jñāpayati ācāryaḥ itaḥ uttaram tadantavidheḥ pratiṣedhaḥ na bhavati iti . kim etasya jñāpane prayojanam . pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . atra tadantavidhiḥ siddhaḥ bhavati . etat api na asti prayojanam . vakṣyati etat . prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . pūrvatra eva tarhi prayojanam . khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti . kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ . rājamāṣebhyaḥ hitam rājamāṣyam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki kartavyam . pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . aluki iti kimartham . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . (5.1.21) P II.346.6 - 8 R IV.30 - 31 śatapratiṣedhe anyaśatatve apratiṣedhaḥ . śatapratiṣedhe anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam . iha mā bhūt . śatena krītam śatyam śāṭakaśatam iti . anyaśatatve iti kim . śatakam nidānam . (5.1.22) P II.346.10 - 18 R IV.31 -32 ḍateḥ ca iti vaktavyam iha api yathā syāt . katibhiḥ krītam katikam . kim punaḥ kāraṇam na sidhyati . tyantāyāḥ na iti pratiṣedhaḥ prāpnoti . tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham . arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān . na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate . kena tarhi . saprakṛtikena . kva tarhi eṣā paribhāṣā bhavati . yāni etāni śabdasaṅghātagrahaṇāni . tat tarhi vaktavyam . na vaktavyam . arthavadgrahaṇāt siddham . nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate iti . kevalena api pratyayena arthaḥ gamyate . katham . uktam anvayavyatirekābhyām . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 kasya ayam iṭ vidhīyate . kanaḥ iti āha . tat kanaḥ grahaṇam kartavyam . akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta . ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati . asti anyat ṭitkaraṇe prayojanam . ṭitaḥ iti īkāraḥ yathā syāt . akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ . evam api kutaḥ etat ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati na punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt . tasmāt kaṇaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . saṅkhyāyāḥ atiśadantāyāḥ kan iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyāḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 asañjñāyām iti kimartham . triṁśatkaḥ viṁśatkaḥ . katham ca atra kan bhavati . saṅkhyāyāḥ kan bhavati iti . atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati atra kan iti yat ayam viṁśatikāt khaḥ iti pratyayāntanipātanam karoti . viṁśateḥ etat jñāpakam syāt . na iti āha . yogāpekṣam jñāpakam . atha vā yogavibhāgaḥ kariṣyate . viṁśatitriṁśabhyām kan bhavati iti . tataḥ ḍvun asañjñāyām iti . (5.1.25) P II.347.16 - 20 R IV.34 ṭithan ardhāt ca . ṭithan ardhāt ca iti vaktavyam . ardhikaḥ ardhikī . kārṣāpaṇāt vā pratiḥ ca . kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ . kārṣāpaṇikaḥ kārṣāpaṇikī pratikaḥ pratikī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 dvigoḥ luki uktam . kim uktam . tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam . arthaviśeṣāsampratyaye atannimittāt api iti . iha api dvigoḥ luki tannimittagrahaṇam kartavyam . dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . iha mā bhūt . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . arthaviśeṣāsampratyaye atannimittāt api . arthaviśeṣasya asampratyaye atannimittāt api vaktavyam . kim prayojanam . dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī . dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt . atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . kim ca ataḥ . yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . yatha na doṣaḥ tathā astu . saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . kutaḥ etat . yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . tat tarhi tannimittagrahaṇam kartavyam . na kartavyam . dvigoḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . dvigoḥ taddhitasya luk bhavati . kim ca dvigoḥ taddhitaḥ . nimittam . yasmin dviguḥ iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . etat ca na vaktavyam . iha asmābhiḥ traiśabdyam sādhyam . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati . dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati . atha asañjñāyām iti kimartham . pāñcalohitikam pāñcakalāpikam . sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya . sañjñāpratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . tannimittatvāt lopasya . na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti . yaḥ tasmāt utpadyate na asu tannimittam syāt . evam tarhi idam syāt . pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam . atra api pañcalohitam iti eva bhavitavyam . katham . uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti . uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam . uktam saṅkhyātve adhyardhagrahaṇasya prayojanam . kim uktam . adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti . tasmāt iha adhyardhagrahaṇānarthakyam . tasmāt iha adhyardhagrahaṇam anarthakam . dvigoḥ iti eva luk siddhaḥ . (5.1.29) P II.349.6 - 9 R IV.37 kārṣāpaṇasahasrābhyām suvarṇaśatamānayoḥ upasaṅkhyānam kartavyam . adhyardhasuvarṇam adhyardhasauvarṇikam adhyardhaśatamānam adhyardhaśātamānam dviśatamānam dviśātamānam (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 dvitribhyām dvaiyogyam . dvitribhyām iti yat ucyate dvaiyogyam etat draṣṭavyam . kim idam dvaiyogyam iti . dvayoḥ yogayoḥ bhavam dviyogam . dviyogasya bhāvaḥ dvaiyogyam iti . dveṣyam vijānīyāt : aviśeṣeṇa itaḥ uttaram dvitribhyām iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : dvitribhyām dvaiyogyam iti . tatra ca bahugrahaṇam . tatra ca bahugrahaṇam kartavyam . bahuniṣkam bahunaiṣkikam . bahubistam bahubaistikam . (5.1.33) P II.349.20 - 350.4 R IV.38 khāryāḥ īkan kevalāyāḥ ca . khāryāḥ īkan kevalāyāḥ ca iti vaktavyam . khārīkam . kākiṇyāḥ ca upasaṅkhyānam .kākiṇyāḥ ca upasaṅkhyānam kartavyam . adhyardhakākiṇīkam dvikākiṇīkam . kevalāyāḥ ca . kevalāyāḥ ca iti vaktavyam . kākiṇīkam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 śataśāṇābhyām vā . śataśāṇābhyām vā iti vaktavyam . adhyardhaśatam adhyardhaśatyam pañcaśatam pañcaśatyam adhyardhaśāṇam adhyardhaśāṇyam pañcaśāṇam pañcaśāṇyam . dvitripūrvāt aṇ ca . dvitripūrvāt aṇ ca iti vaktavyam . dviśāṇam triśāṇam dvaiśāṇam traiśāṇam dviśāṇyam triśāṇyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 tena krītam iti karaṇāt . tena krītam iti atra karaṇāt iti vaktavyam . iha mā bhūt . devadattena krītam . yajñadattena krītam iti . akartrekāntāt . akartrekāntāt iti vaktavyam . iha mā bhūt . devadattena pāṇinā krītam iti . saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam . saṅkhyāyāḥ iti vaktavyam . iha api yathā syāt . pañcabhiḥ krītam pañcakam . kim punaḥ kāraṇam na sidhyati . ekavacanāntāt iti vakṣyati . tasya ayam purastāt apakarṣaḥ . ekavacanāt . ekavacanāntāt iti vaktavyam . iha mā bhūt . śūrpābhyām krītam . śūrpaiḥ krītam iti . dvigoḥ ca . dvigoḥ ca iti vaktavyam . iha api yathā syāt . dvābhyām śūrpābhyām krītam dviśūrpam triśūrpam iti . yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati . parimāṇasya saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam . tat tarhi ekavacanāntāt iti vaktavyam . tasmin ca kriyamāṇe bahu vaktavyam bhavati . na vaktavyam . kasmāt na bhavati śūrpābhyām krītam . śūrpaiḥ krītam iti . uktam vā . kim uktam . anabhidhānāt iti . yadi evam karaṇāt akartrekāntāt iti api na vaktavyam . kartuḥ kartrekāntāt vā kasmāt na bhavati . anabhidhānāt . (5.1.38) P II.351.8 - 14 R IV.40 - 41 saṁyoganipātayoḥ kaḥ viśeṣaḥ . saṁyogaḥ nāma saḥ bhavati idam kṛtvā idam avāpyate iti . utpātaḥ nāma saḥ bhavati yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam vā . tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam . tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam kartavyam . vātasya śamanam kopanam vā vātikam . paittikam ślaiṣmikam . sannipātāt ca . sannipātāt ca iti vaktavyam . sānnipātikam . (5.1.39) P II.351.16 - 18 R IV.41 yatprakaraṇe brahmavarcasāt ca . yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam . brahmavarcasasya nimittam brahmvarcasyaḥ . utpātaḥ vā . (5.1.47) P II.351.20 - 352.2 R IV.41 tad asmin dīyate asmai iti ca . tad asmin dīyate asmai iti ca iti vaktavyam . pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ . saptakaḥ . aṣṭakaḥ . navakaḥ . daśakaḥ . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . yat hi yasmai dīyate tasmin api tat dīyate . tat asmin dīyate iti eva siddham . (5.1.48) P II.352.4 - 8 R IV.41 - 42 ṭhanprakaraṇe anantāt upasaṅkhyānam . ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam . dvitīyakaḥ . tṛtīyakaḥ . kim punaḥ kāraṇam na sidhyati . pūraṇāt iti ucyate . na ca etat pūraṇāntam . anā etat paryavapannam . pūraṇam nāma arthaḥ . tam artham āha tīyaśabdaḥ . pūraṇam saḥ asau bhavati . pūraṇantāt svārthe bhāge an . saḥ api pūraṇam bhavati eva . (5.1.52) P II.352.10 -11 R IV.42 tat pacati iti droṇāt aṇ ca . tat pacati iti droṇāt aṇ ca iti vaktavyam . droṇam pacati . drauṇī . drauṇikī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt . kulijāt ca iti eva siddham . na arthaḥ lukkhagrahaṇena . kim kāraṇam . pūrvasmin trikabhāvāt . pūrvasmin yoge sarvaḥ eṣaḥ trikaḥ nirdiśyate . dvyāḍhakī . dvyāḍhikī . dvyāḍhakīnā . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 sañjñāyām svārthe . sañjñāyām svārthe pratyayaḥ utpādyaḥ . pañca eva pañcakāḥ śakunayaḥ . trikāḥ śālaṅkāyanāḥ . saptakāḥ brahmavṛkṣāḥ . tataḥ parimāṇini . tataḥ paraḥ pratyayaḥ parimāṇini iti vaktavyam . pañcakaḥ saṅghaḥ . daśakaḥ saṅghaḥ . jīvitaparimāṇe ca upasaṅkhyānam . jīvitaparimāṇe ca upasaṅkhyānam kartavyam . ṣaṣṭiḥ jīvitaparimāṇam asya ṣāṣṭikaḥ . sāptatikaḥ . jīvitaparimāṇe ca iti anarthakam vacanam kālāt iti siddhatvāt . jīvitaparimāṇe ca iti anarthakam vacanam . kim kāraṇam . kālāt iti siddhatvāt . kālāt iti eva siddham . iha yasya ṣaṣṭiḥ jīvitaparimāṇam ṣaṣtim asu bhūtaḥ bhavati . tatra tam adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī iti eva siddham . avaśyam ca etat evam vijñeyam . iha vacane hi lukprasaṅgaḥ . iha hi kriyamāṇe luk prasajyeta : dviṣāṣṭikaḥ . triṣāṣṭikaḥ . anena sati luk bhavati . tena sati kasmāt na bhavati . ā arhāt iti ucyate . na sidhyati . kim kāraṇam . na hi ime kālaśabdāḥ . kim tarhi saṅkhyāśabdāḥ ime . ime api kālaśabdāḥ . katham . saṅkhyā saṅkhyeye vartate . yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati . ramaṇīyam kālam bhūtaḥ . śobhanam kālam bhūtaḥ . atha matam etat . kāle dṛṣṭaḥ śabdaḥ kālaśabdaḥ kālam yaḥ na vyabhicarati iti na ramaṇīyādiṣu atriprasaṅgaḥ bhavati . jīvitaparimāṇe tu upasaṅkhyānam kartavyam . iha ca upasaṅkhyānam kartavyam . vārṣaśatikaḥ . vārṣasahasrikaḥ iti . kim punaḥ kāraṇam na sidhyati . na hi varṣaśataśabdaḥ saṅkhyā . kim tarhi saṅkhyeye vartate varṣaśataśabdaḥ . evam tarhi anyebhyaḥ api dṛśyate khāraśatādyartham . anyebhyaḥ api dṛśyate iti vaktavyam . kim prayojanam . khāraśatādyartham . khāraśatikaḥ rāśiḥ . khārasahastrikaḥ rāśiḥ . ayam tarhi doṣaḥ . iha vacane hi lukprasaṅgaḥ iti . na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam iti . kim tarhi . yatra kriyamāṇe na doṣaḥ tatra kartavyam . kva ca kriyamāṇe na doṣaḥ . param arhāt . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . kālāt iti eva siddham . nanu ca uktam na ime kālaśabdāḥ . kim tarhi . saṅkhyāśabdāḥ iti . nanu ca uktam ime api kālaśabdāḥ . katham . saṅkhyā saṅkhyeye vartate . nanu ca uktam yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati iti . uktam vā . kim uktam . anabhidhānāt iti . anabhidhānāt ramaṇīyādiṣu utpattiḥ na bhaviṣyati . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 stome ḍavidhiḥ pañcadaśādyarthaḥ . stome ḍaḥ vidheyaḥ . kim prayojanam . pañcadaśādyarthaḥ . pañcadaśaḥ stomaḥ . saptadaśaḥ stomaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 ime viṁśatyādayaḥ saprakṛtikāḥ sapratyayakāḥ nipātyante . tatra na jñāyate kā prakṛtiḥ kaḥ pratyayaḥ kaḥ pratyayārthaḥ iti . tatra vaktavyam iyam prakṛtiḥ ayam pratyayaḥ ayam pratyayārthaḥ iti . ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca . dvau daśatau viṁśatiḥ . viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . viṁśatyādayaḥ daśāt cet samāsaḥ na upapadyate . viṁśatigavam iti . kim kāraṇam . dravyam anabhihitam . tasya anabhihitatvāt ṣaṣṭhī prāpnoti . ṣaṣṭhyantam ca samāse pūrvam nipatati . tatra goviṁśatiḥ iti prāpnoti . na ca evam bhavitavyam . bhavitavyam ca viṁśatigavam tu na sidhyati . iha ca triṁśatpūlī catvāriṁśatpūlī samānādhikaraṇalakṣaṇaḥ samāsaḥ na prāpnoti . vacanam ca vidheyam . viṁśatiḥ . dvitvāt daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti . evam tarhi parimāṇini viṁśatyādayaḥ bhaviṣyanti . parimāṇini cet punaḥ svārthe pratyayavidhānam . parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ . viṁśakaḥ saṅghaḥ . ṣaṣṭhīvacanavidhiḥ ca . ṣaṣṭhī ca vidheyā . gavām viṁśatiḥ . dravyam abhihitam . tasya abhihitatvāt ṣaṣṭhī na prāpnoti . ekavacanam ca vidheyam . viṁśatiḥ gāvaḥ . gobhiḥ sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . anārambhaḥ vā prātipadikavijñānāt yathā sahasrādiṣu . anārambhaḥ vā punaḥ viṁśatyādīnām nyāyyaḥ . katham sidhyati . prātipadikavijñānāt . katham prātipadikavijñānam . viṁśatyādayaḥ avyutpannāni prātipadikāni yathā sahasrādiṣu . tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati ca abhidhānam . yathā sahasrādiṣu iti ucyate . atha sahasrādiṣu api katham bhavitavyam . sahasram gavām . sahasram gāvaḥ . sahasragavam . gosahasram iti . yāvatā atra api sandehaḥ na asūyā kartavyā yatra anugamaḥ kriyate . nanu ca uktam viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . parimāṇini cet punaḥ svārthe pratyayavidhānam . ṣaṣṭhīvacanavidhiḥ ca iti . na eṣaḥ doṣaḥ . samudāye viṁśatyādayaḥ bhaviṣyanti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . saṅghaḥ iti vartate . saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram . te ete viṁśatyādayaḥ samudāye santaḥ bhāvavacanāḥ bhavanti bhāvavacanāḥ santaḥ guṇavacanāḥ bhavanti guṇavacanāḥ santaḥ aviśiṣṭāḥ bhavanti anyaiḥ guṇavacanaiḥ . anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . tat yathā śuklaḥ paṭaḥ iti . kadā cit guṇinā guṇaḥ vyapadiśyate : paṭasya śuklaḥ iti . tat yadā tāvat ucyate viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ . vacanaparihāraḥ tiṣṭhatu tāvat . parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṁhanane vṛttaḥ saṁhanane vartiṣyate . saṅkhyāsaṁhanane vṛttaḥ dravyasaṁhanane vartiṣyate . atha ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate . vacanaparihāraḥ ubhayoḥ api . yadi tarhi ime viṁśatyādayaḥ guṇavacanāḥ syuḥ sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam . anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye anuvartante . tat yathā . śuklam vastram . śuklā śāṭī . śuklaḥ kambalaḥ . śuklau kambalau . śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . viṁśatyādayaḥ punaḥ na anuvartante . anye api vai guṇavacanāḥ na avaśyam dravyasya liṅgasaṅkhye anuvartante . tat yathā . gāvaḥ dhanam . putrā apatyam . indrāgnī devatā . viśvedevāḥ devatā . yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyai iti . atha atra ananuvṛttau hetuḥ śakyaḥ vaktum . bāḍham śakyaḥ vaktum . kāmam tarhi ucyatām . iha kadā cit guṇaḥ prādhānyena vivakṣitaḥ bhavati . tat yathā : pañca uḍupaśatāni tīrṇāni . pañca phalakaśatāni tīrṇāni . aśvaiḥ yuddham . asibhiḥ yuddham iti . na ca asayaḥ yudhyante . asiguṇāḥ puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ . iha tāvat gāvaḥ dhanam iti dhinoteḥ dhanam ekaḥ guṇaḥ . saḥ prādhānyena vivakṣitaḥ . putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ . saḥ prādhānyena vivakṣitaḥ . indrāgnī devatā . viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ devaḥ . tasmāt svārthe tal . ekaḥ guṇaḥ . saḥ prādhānyena vivakṣitaḥ . yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyā iti dakṣeḥ vṛddhikarmaṇaḥ dakṣiṇā ekaḥ guṇaḥ . saḥ prādhānyena vivakṣitaḥ . tasya ekatvāt ekavacanam bhaviṣyati . viṁśatyādiṣu ca api ekaḥ guṇaḥ . saḥ prādhānyena vivakṣitaḥ . tasya ekatvāt ekavacanam bhaviṣyati . ayam tarhi viṁśatyādiṣu bhāvavacaneṣu doṣaḥ . goviṁśatiḥ ānīyatām iti bhāvānayane codite dravyānanam na prāpnoti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ : atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti . asambhavāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . idam api evañjātīyakam eva . asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati . atha vā avyatirekāt . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 chedādipathibhyaḥ vigrahadarśanāt nityagrahaṇānarthakyam . chedādipathibhyaḥ nityagrahaṇam anarthakam . kim kāraṇam . vigrahadarśanāt . vigrahaḥ dṛśyate . chedam arhati . panthānam gacchati iti . vikārārtham tarhi idam nityagrahaṇam kriyate . vikāreṇa vigrahaḥ mā bhūt iti . virāgaviraṅgam ca . panthaḥ ṇa nityam iti . vikārārtham iti cet akaṅādibhiḥ tulyam . vikārārtham iti cet akaṅādibhiḥ tulyam etat . yathā akaṅādibhiḥ vikāraiḥ vigrahaḥ na bhavati evam ābhyām api na bhaviṣyati . kim punaḥ iha akartavyam nityagrahaṇam kriyate āhosvit anyatra kartavyam na kriyate . iha akartavyam kriyate . eṣaḥ eva nyāyaḥ yat uta sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . tat yathā . devadattayajñadattābhyām idam kartavyam iti . devadattāpāye yajñadattaḥ api na karoti . (5.1.71) P II.357.22 - 24 R IV.58 yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam . yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam . yjañakarma arhati yajñiyaḥ deśaḥ . ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 tat vartayati iti anirdeśaḥ tatra adarśanāt . tat vartayati iti anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . pārāyaṇam kaḥ vartayati . yaḥ parasya karoti . turāyaṇam kaḥ vartayati . yaḥ carupuroḍāśān nirvapati . tatra adarśanāt . na ca tatra pratyayaḥ dṛśyate . iṅyajyoḥ ca darśanāt . iṅyajyoḥ ca pratyayaḥ dṛśyate . yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate . yaḥ turāyaṇena yajate saḥ taurāyaṇikaḥ iti ucyate . yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ . yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati ubhau tau vartayataḥ . ubhayatra kasmāt na bhavati . anabhidhānāt . (5.1.74) P II.358.12 - 18 R IV.59 yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam . yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . krośaśatam gacchati iti krauśaśatikaḥ . yojanaśatam gacchati iti yaujanaśatikaḥ iti . tataḥ abhigamanam arhati iti ca . tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . krośaśatāt abhigamanam arhati krauśaśatikaḥ bhikṣuḥ . yojanaśatāt abhigamanam arhati yaujanaśatikaḥ guruḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam . āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam kartavyam . vāripathena gacchati vāripathikaḥ . vāripathena āhṛtam vāripathikam . vāri . jaṅgala . jaṅgalapathena gacchati jāṅgalapathikaḥ . jaṅgalapathena āhṛtam jāṅgalapathikam . jaṅgala . sthala . sthalapathena gacchati sthālapathikaḥ . sthalapathena āhṛtam sthālapathikam . sthala . kāntāra . kāntārapathena gacchati kāntārapathikaḥ . kāntārapathena āhṛtam kāntārapathikam . ajapathaśaṅkupathābhyām ca . ajapathaśaṅkupathābhyām ca iti vaktavyam . ajapathena gacchati ājapathikaḥ . ajapathena āhṛtam ājapathikam . śaṅkupathena gacchati śāṅkupathikaḥ . śaṅkupathena āhṛtam śāṅkupathikam . madhukamaricayoḥ aṇ sthalāt . madhukamaricayoḥ aṇ sthalāt vaktavyaḥ . sthālapatham madhukam . sthālapatham maricam . (5.1.80) P II.12 - 18 R IV.60 - 61 adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ tatra adarśanāt . adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ . kim kāraṇam . tatra adarśanāt . na hi asau māsam adhīṣyate . kim tarhi muhūrtam adhīṣṭaḥ māsam tat karma karoti . siddham tu caturthīnirdeśāt . siddham etat . katham . caturthīnirdeśāt . caturthīnirdeśaḥ kartavyaḥ . tasmai adhīṣṭaḥ iti . saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . na kartavyaḥ . tādarthyāt tācchabdyam bhaviṣyati . māsārthaḥ muhūrtaḥ māsaḥ . (5.1.84) P II.359.20 - 22 R IV.61 - 62 avayasi ṭhan ca iti anantarasya anukarṣaḥ . avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ . dveṣyam vijānīyāt : yap api anuvartate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti . (5.1.90) P II.360.2 - 6 R IV.62 ṣaṣṭike sañjñāgrahaṇam . ṣaṣṭike sañjñāgrahaṇam kartavyam . mudgāḥ api hi ṣaṣṭirātreṇe pacyante . tatra mā bhūt iti . uktam vā . kim uktam . anabhidhānāt iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam . tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīnām brahmacaryam māhānāmnikam . ādityavratikam . tat carati iti ca . tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīḥ carati māhānāmnikaḥ . ādityavratikaḥ . na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti . mahānāmnyaḥ nāma ṛcaḥ . na ca tāḥ caryante . vratam tāsām caryate . na eṣaḥ doṣaḥ . sāhacaryāt tācchabyam bhaviṣyati . mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti . avāntaradīkṣādibhyaḥ ḍiniḥ . avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ . avāntaradīkṣī . tilavratī . aṣṭācatvāriṁśataḥ ḍvun ca . aṣṭācatvāriṁśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ . aṣṭācatvāriṁśakaḥ . aṣṭācatvāriṁśī . cāturmāsyānām yalopaḥ ca . cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ . cāturmāsikaḥ . cāturmāsī . atha kim idam cāturmāsyānām iti . caturmāsāt ṇyaḥ yajñe tatra bhave . caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe . caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ . sañjñāyām aṇ . sañjñāyām aṇ vaktavyaḥ . caturṣu māseṣu bhavā cāturmāsī pauṇamāsī . (5.1.95) P II.361.7 - 12 R IV.64 ākhyāgrahaṇam kimartham . tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ tataḥ utapattiḥ syāt . agniṣṭomikyaḥ . rājasūyikaḥ . vājapeyikyaḥ . yatra vā yajñaśabdaḥ asti . nāvayajñikyaḥ . pākayajñikyaḥ . iha na syāt . pāñcaudanikyaḥ . dāśaudanikyaḥ . ākhyāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . ye ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 kāryagrahaṇam anarthakam tatrabhavena kṛtatvāt . kāryagrahaṇam anarthakam . kim kāraṇam . tatrabhavena kṛtatvāt . yat hi māse kāryam māse bhavam tat bhavati . tatra tatra bhavaḥ iti eva siddham . kim idam bhavān kāryagrahaṇam eva pratyācaṣṭe na punaḥ dīyategrahaṇam api . yathā eva hi yat māse kāryam tat māse bhavam bhavati evam yat api māse dīyate tat api māse bhavam bhavati . tatra tatra bhavaḥ iti eva siddham . na sidhyati . na tat māse dīyate . kim tarhi māse gate . evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate . evam tarhi yogavibhāgottarakālam idam paṭhitavyam . tasya dakṣiṇā yajñākhyebhyaḥ . tatra ca dīyate . tataḥ kāryam bhavavat kālāt iti . (5.1.97) P II.362.2 - 11 R IV.66 aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam kartavyam . trīṇi imāni aṇgrahaṇāni . vyuṣṭādibhyaḥ aṇ . samayaḥ tat asya prāptam . ṛtoḥ aṇ . prayojanam . viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti . tatra na jñāyate katarasmin aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . aviśeṣāt sarvatra . vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam . agnipade dīyate kāryam vā āgnipadam . pailumūlam . samayaḥ tat asya prāptam . ṛtoḥ aṇ . agnipadādibhyaḥ ca iti vaktavyam . upavastā prāptaḥ asya aupavastram . prāśitā prāptaḥ asya prāśitram . prayojanam . viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ .agnipadādibhyaḥ ca iti vaktavyam . cūḍā prayojanam asya cauḍam . śraddhā prayojanam asya śrāddham . (5.1.111) P II.362.13 - 21 R IV.66 - 67 chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrvapadāt upasaṅkhyānam . chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrrvapadāt upasaṅkhyānam kartavyam . viśi . gehānupraveśanīyam . pūri . prapāpūraṇīyam . padi . goprapadanīyam . aśvaprapadanīyam . ruhi . prāśādārohaṇīyam . svargādibhyaḥ yat .svargādibhyaḥ yat pratyayaḥ bhavati . svargyam . dhanyam . yaśasyam . āyuṣyam . puṇyāhavācanādibhyaḥ luk . puṇyāhavācanādibhyaḥ luk vaktavyaḥ . puṇyāhavācanam . śāntivācanam . svastivācanam . (5.1.113) P II.362.23 - 363.2 R IV.67 ekāgārāt nipātanānarthakyam ṭhañprakaraṇāt . ekāgārāt nipātanam anarthakam . kim kāraṇam . ṭhañprakaraṇāt . ṭhañ prakṛtaḥ . saḥ anuvartiṣyate . idam tarhi prayojanam . caure iti vakṣyāmi iti . iha mā bhūt . ekāgāram prayojanam asya bhikṣoḥ iti . yadi etāvat prayojanam syāt ekāgārāt caure iti eva brūyāt . (5.1.114) P II.363.4 - 9 R IV.68 - 69 ākālāt nipātanānarthakyam ṭhañprakaraṇāt . ākālāt nipātanam narthakam . kim kāraṇam . ṭhañprakaraṇāt . ṭhañ prakṛtaḥ . saḥ anuvartiṣyate . idam tarhi prayojanam . etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām iti . ākālāt ṭhan ca . ākālāt ṭhan ca vaktavyaḥ . ākālikī . ākālikā . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 idam ayuktam vartate . kim atra ayuktam . yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . katham ca tṛtīyāsamartham nāma kriyā syāt . na eṣaḥ doṣaḥ . sarve ete śabdāḥ guṇasamudāyeṣu vartante . brāhmaṇaḥ kṣatriīaḥ . vaiśyaḥ śūdraḥ iti . ātaḥ ca guṇasamudāye evam hi āha . tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ . tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe guṇan kurvanti . samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante . tat yathā : pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . evam ayam brāhmaṇaśabdaya samudāye vṛttaḥ avayaveṣu api vartate . yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . putreṇa tulyaḥ sthūlaḥ . putreṇa tulyaḥ piṅgalaḥ . astu tarhi pratyayārthaviśeṣaṇam . yat tat tulyam kriyā cet sā bhavati iti . evam api tṛtīyāsamartham aviśeṣitam bhavati . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt akriyāvācinaḥ kriyātulye api pratyayaḥ prāpnoti . na eṣaḥ doṣaḥ . yat tat tulyam kriyā cet sā bhavati iti ucyate . tulayā ca sammitam tulyam . yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . atha vā punaḥ astu yat tat tṛtīyāsamartham kriyā cet sā bhavati iti eva . nanu ca uktam pratyayārthaḥ aviśeṣitaḥ iti . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . putreṇa tulyaḥ sthūlaḥ . putreṇa tulyaḥ piṅgalaḥ iti . na eṣaḥ doṣaḥ . yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . tulayā ca sammitam tulyam . yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . kim punaḥ atra jyāyaḥ . pratyayārthaviśeṣaṇam eva jyāyaḥ . kutaḥ etat . evam ca eva kṛtvā ācāryeṇa sūtram paṭhitam . vatinā sāmānādhikaraṇyam kṛtam . api ca vateḥ avyayeṣu pāṭhaḥ na kartavyaḥ bhavati . kriyāyām ayam bhavan liṅgasaṅkhyābhyam na yokṣyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . na sidhyati . tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . na ca kā cid ivaśabdena yoge tṛtīyā vidhīyate . nanu ca sapatamī api na vidhīyate . evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt vatim śāsti tat jñāpayati ācāryaḥ bhavati ivaśabdena yoge saptamī iti . kim etasya jñāpane prayojanam . deveṣu iva nāma . brāhmaṇeṣu iva nāma . eṣaḥ prayogaḥ upapannaḥ bhavati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . na sidhyati . tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . iha punaḥ dvitīyāsamarthāt ātmārhāyām kriyāyām arhatikartari niścitabalādhāne pratyayaḥ utpādyate . brāhmaṇavat bhavān vartate . etat vṛttam brāhmaṇaḥ arhati iti . (5.1.118.1) P II.365.2 - 6 R IV.79 arthagrahaṇam kimartham . na upasargāt chandasi dhātavu iti eva ucyeta . dhātuḥ vai śabdaḥ . śabde kāryasya asambhavāt arthe kāryam vijñāsyate . kaḥ punaḥ dhātvarthaḥ . kriyā . idam tarhi prayojanam . uttarapadalopaḥ yathā vijñāyeta . dhātukṛtaḥ arthaḥ dhātvarthaḥ iti . kaḥ punaḥ dhātukṛtaḥ arthaḥ . sādhanam . kim prayojanam . sādhane ayam bhavan liṅgasaṅkhyābhyam yokṣyate . udgatāni udvataḥ . nigatāni nivataḥ iti . (5.1.118.2) P II.365.7 - 12 R IV.80 strīpuṁsābhyām vatyupasaṅkhyānam . strīpuṁsābhyām vatyupasaṅkhyānam kartavyam . strīvat . puṁvat iti . kim punaḥ kāraṇam na sidhyati . imau nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṁvat iti nirdeśam karoti . evam api strīvat iti na sidhyati . yopāpekṣam jñāpakam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 strīpuṁsābhyām tvataloḥ upasaṅkhyānam . strīpuṁsābhyām tvataloḥ upasaṅkhyānam kartavyam . strībhāvaḥ strītvam strītā . kim punaḥ kāraṇam na sidhyati . imau nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . vāvacanam ca . vāvacanam ca kartavyam . kim prayojanam . nañsnañau api yathā syātām . strībhāvaḥ straiṇam . pummbhāvaḥ pauṁsnam iti . apavādasamāveśāt vā siddham . apavādasamāveśāt vā siddham etat . tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati . na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti . kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati . na ca etau atra abhyantarau . etau api atra abhyantarau . katham . apavādasadeśāḥ apavādāḥ bhavanti iti . etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti . api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau vā syātām parau vā . evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam . nañsnañbhyām api samāveśaḥ bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ . tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati . iha api prāpnoti . abhiprāyaḥ devadattasya modakeṣu bhojane . ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti . siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau . siddham etat . katham . yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate . kim punaḥ dravyam ke punaḥ guṇāḥ . śabdasparśarūparasagandhāḥ guṇāḥ . tataḥ anyat dravyam . kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat . guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti . ananyat śabdādibhyaḥ dravyam . na hi anyat upalabhyate . paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate . anyat śabdādibhyaḥ dravyam tat tu anumānagamyam . tat yathā oṣadhivanaspatīnām vṛddhihrāsau . jyotiṣām gatiḥ iti . kaḥ asau anumānaḥ . iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām . yatkṛtaḥ viśeṣaḥ tat dravyam . tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti . yatkṛtaḥ viśeṣaḥ tat dravyam . kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti . yatkṛtaḥ viśeṣaḥ tat dravyam . atha vā yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam . kim punaḥ tattvam . tadbhāvaḥ tattvam . tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti . āmalakam badaram iti eva bhavati . anvartham khalu api nirvacanam . guṇasandrāvaḥ dravyam iti . yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa . etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti . ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti . na eṣaḥ doṣaḥ . guṇaśabdaḥ ayam bahvarthaḥ . asti eva sameṣu avayaveṣu vartate . tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti . asti dravyapadārthakaḥ . tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . asti aprādhānye vartate . tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti . asti ācāre vartate . tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti . asti saṁskāre vartate . tat yathā saṁskṛtam annam guṇavat iti ucyate . atha vā sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate . tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate . carcāguṇān kramaguṇān ca apekṣya bhavati na saṁhitāguṇān carcāguṇān ca . yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate . na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti . na avaśyam varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati . kim tarhi yuktitaḥ api . ātaḥ ca yuktitaḥ . yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt . yadi tāvat adeḥ annam na adaḥ attavyam syāt . atha aniteḥ annam na adaḥ jagdvhā prāṇyāt . śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . śuklatvam . śuklatā iti . kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api . vṛkṣatvam vṛkṣatā iti . asti atra viśeṣaḥ . ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ime api tarhi ubhayavacanāḥ . katham . ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . ḍitthatvam . ḍitthatā . ḍāmbhiṭṭatvam iti . atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca . tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat . evam ḍitthāḥ kurvanti . evam ḍāmbhiṭṭāḥ kurvanti . yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti . na eṣaḥ doṣaḥ . yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati . yat vā sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne . kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate . ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ . yat vā sarve śabdāḥ svena arthena bhavanti . saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau bhavataḥ iti vaktavyam . na evam anyatra bhavati . na hi tena raktam rāgāt iti atra śabdena rakte pratyayāḥ utpadyante . śabde asambhavāt arthena rakte pratyayāḥ bhaviṣyanti . tat tarhi anyatarat kartavyam . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ iti . uktam vā . kim uktam . anabhidhānāt iti . anabhidhānāt abhiprāyādiṣu utapattiḥ na bhaviṣyati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham . tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . kim prayojanam . tvataloḥ svarasiddhyartham . tvataloḥ svarasiddhiḥ yathā syāt . tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . brāhmaṇatvam . brāhmṇatā . nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . abrāhmaṇaḥ . avṛṣalaḥ . ubhayavacane ubhayam prāpnoti . abrāhmaṇatvam . abrāhmaṇatā . nañsamāsaḥ bhavati pūrvavipratiṣdhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . na atra tvatalau prāpnutaḥ . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . nañsamāsaḥ api tarhi na prāpnoti . kim kāraṇam . asāmarthyāt eva . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . pradhānam tadā brāhmaṇaśabdaḥ . bhavati ca pradhānasya sāpekṣasya api samāsaḥ . idam tarhi prayojanam . nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . tatra vyavasthārtham idam vaktavyam . vā chandasi . vā chandasi nañsamāsaḥ vaktavyaḥ . nirvīryatām vai yajamānaḥ āśāste apaśutām . ayonitvāya . aśithilatvāya . agotām anapatyatām . bhavet idam yuktam udāharaṇam . ayonitvāya . aśithilatvāya iti . idam tu ayuktam apaśutām iti . na hi asau samāsabhāvam āśāste . kim tarhi . uttarapadābhāvam āśāste . na paśoḥ bhāvaḥ iti . nañsamāsāt anyaḥ bhāvavacanaḥ . nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . kim prayojanam . svarottarapadavṛddhyartham . svarārtham uttarapadavṛddhyartham ca . svarārtham tāvat . aprathimā . amradimā . uttarapadavṛddhyartham . aśauklyam . akārṣṇyam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 kimarthaḥ cakāraḥ . anukarṣaṇārthaḥ . tvatalau anukṛṣyete . na etat asti prayojanam . prakṛtau tvatalau anuvartiṣyete . ataḥ uttaram paṭhati . ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham . ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham . imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ yathā syāt . na etat asti prayojanam . ā tvāt iti evam imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhaviṣyati . idam tarhi prayojanam . ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete . etat api na asti prayojanam . ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete . idam tarhi prayojanam . ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete . etat api na asti prayojanam . ā tvāt iti eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete . idam tarhi prayojanam . ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe anyaḥ pratyayaḥ utpadyate . kim kṛtam bhavati . strīpuṁsābhyām tvataloḥ upasaṅkhyānam coditam . tat na vaktavyam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 kasya ayam pratiṣedhaḥ . tvataloḥ iti āha . na etat asi prayojanam . iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā iti . ataḥ uttaram paṭhati . na nañpūrvāt iti uttarasya pratiṣedhaḥ . na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ kriyate . na etat asti prayojanam . parigaṇitābhyaḥ prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate . na ca tatra kā cit nañpūrvā prakṛtiḥ gṛhyate . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . yatra tarhi tadantavidhiḥ asti . patyantapurohitādibhyaḥ yak iti . yadi etāvat prayojanam syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt iti . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ nañpūrvāt bahuvrīheḥ bhavati iti . na iṣyate . tvatalau eva iṣyete : avidyamānāḥ pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ anyapūrvāt tatpuruṣāt bhavati iti . na iṣyate . tvatalau eva iṣyete : paramaḥ pṛthuḥ paramapṛthuḥ , paramapṛthoḥ bhāvaḥ paramapṛthutvam paramapṛthutā . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ sāpekṣāt bhavati iti . kim etasya jñāpane prayojanam . nañsamāsāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti uktam . tat upapannam bhavati . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati sarve ete taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe sampādyarhahitālamarthāḥ taddhitāḥ iti āha . (5.1.122) P II.370.14 - 19 R IV.100 - 101 vāvacanam kimartham . vākyam api yathā syāt . na etat asti prayojanam . prakṛṭā mahāvibhāṣā . tayā vākyam api bhaviṣyati . idam tarhi prayojanam . tvatalau api yathā syātām . etat api na asti prayojanam . ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ . ataḥ uttaram paṭhati . pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham . pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt . pārthavam . prathimā . (5.1.124) P II.370.21 - 371.2 R IV.101 brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam . brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam kartavyam . cāturvarṇyam . cāturvaidyam . cāturāśramyam . arhataḥ num ca . arhataḥ num ca ṣyañ ca vaktavyaḥ . arhataḥ bhāvaḥ ārhantyam ārhatī . (5.1.125) P II.371.4 - 6 R IV.101102 kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . kim ca ataḥ . yadi varṇagrahaṇam steyam . nalope kṛte ayādeśaḥ prāpnoti . atha saṅghātagrahaṇam antyasya lopaḥ kasmāt na bhavati . siddhaḥ antyasya lopaḥ yasya iti eva . tatra ārambhasāmarthyāt sarvasya bhaviṣyati . (5.1.130) P II.371.8 - 10 R IV.102 aṇprakaraṇe śrotriyasya . aṇprakaraṇe śrotriyasya upasaṅkhyānam kartavyam ghalopaḥ ca . śrotriyasya bhāvaḥ śrautram . (5.2.4) P II.372.2 - 21 R IV.103 - 105 tilādibhyaḥ khañ ca . tilādibhyaḥ khañ ca iti vaktavyam . tilyam . tailīnam . kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . na sidhyati . kim kāraṇam . umābhaṅgayoḥ adhānyatvāt . dhānyānām bhavane kṣetre khañ iti ucyate . na ca umābhaṅge dhānye . cameṣu yat paṭhyate tat dhānyam . na ca ete tatra paṭhyete . tat tarhi khañgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . dhānyānām bhavane kṣetre khañ iti . yadi tat anuvartate vrīhiśālayoḥ ḍhak yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti . sambandham anuvartiṣyate . dhānyānām bhavane kṣetre khañ . vrīhiśālayoḥ ḍhak bhavati . dhānyānām bhavane kṣetre khañ . yavayavakaṣaṣṭikāt yat bhavati . dhānyānām bhavane kṣetre khañ bhavati . vibhāṣā tilamāṣomābhaṅgaṇubhyaḥ . bhavanekṣetregrahaṇam anuvartate . dhānyānām iti nivṛttam . atha vā maṇḍūkaplutayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ . anyasya pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya akaraṇāt prakṛtasya khañaḥ ḍhagyatau bādhakau bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . atha vā etat jñāpayati anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti . kim tarhi . yatnāt bhavanti . atha vā yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . nanu ca uktam . na sidhyati . kim kāraṇam . umābhaṅgayoḥ adhānyatvāt iti . na eṣaḥ doṣaḥ . dhinoteḥ dhānyam . ete ca api dhinutaḥ . atha vā śaṇasaptadaśāni dhānyāni . (5.2.6) P II.372.23 - 373.2 R IV.105 sammukha iti kim nipātyate . sammukha iti samasya antalopaḥ . sammukha iti samasya antalopaḥ nipātyate . samamukhasya darśanaḥ sammukhīnaḥ . (5.2.9) P II.373.4 - 6 R IV.105 - 106 ayānayam neyaḥ iti ucyate . tatra na jñāyate kaḥ ayaḥ kaḥ anayaḥ iti . ayaḥ pradakṣiṇam . anayaḥ prasavyam . pradakṣiṇaprasavyagaminām śārāṇām yasmin paraiḥ padānām asamāveśaḥ saḥ ayānayaḥ . ayānayam neyaḥ ayānayīnaḥ śāraḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 parovara iti kim nipātyate . parovara iti parasotvavacanam . parovara iti parasya otvam nipātyate . yadi evam parasyautvavacanam iti prāpnoti . śakandhunyāyena nirdeśaḥ . atha vā na evam vijñāyate parasya otvam nipātyate iti . katham tarhi . parasya śabdarūpasya ādeḥ utvam nipātyate iti . parān ca avarān ca anubhavati parovarīṇaḥ . atha parampara iti kim nipātyate . paraparatarāṇām paramparabhāvaḥ . paraparatarāṇām paramparabhāvaḥ nipātyate . parān ca paratarān ca anubhavati paramparīṇaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 iha samāṁsamīnā gauḥ supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . samām samām vijāyate iti yalopavacanāt alugvijñānam . samām samām vijāyate iti yalopavacanāt alugvijñānam bhaviṣyati . yat ayam yalopam śāsti tat jñāpayati ācāryaḥ na atra luk bhavati iti . samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam . samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ . siddham tu pūrvapadasya yalopavacanāt . siddham etat . katham . pūrvapadasya yalopaḥ vaktavyaḥ . anutpattau uttarapadasya ca vāvacanam . anutpattau pūrvapadasya uttarapadasya ca yalopaḥ vā vaktavyaḥ . samām samām vijāyate . samāyām samāyām vijāyate iti . (5.2.14) P II.374.11 - 14 R IV.108 āgavīnaḥ iti kim nipātyate . goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ . goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ nipātyate . a tasya goḥ pratidānāt karmakārī āgavīnaḥ karmakaraḥ . (5.2.20) P II.374.16 - 18 R IV.109 kim yaḥ śālāyām adhṛṣṭaḥ saḥ śālīnaḥ kūpe vā yat akāryam tat kaupīnam . na iti āha . uttarapadalopaḥ atra draṣṭavyaḥ . śālāpraveśanam arhati adhṛṣṭaḥ saḥ śālīnaḥ . kūpāvataraṇam arhati akāryam tat kaupīnam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 vrātena jīvati iti ucyate . kim vrātam nāma . nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ . teṣām karma vrātam . vrātakarmaṇā jīvati iti vrātīnaḥ . (5.2.23) P II.375.2 - 6 R IV.110 haiyaṅgavīnam iti kim nipātyate . hyogodohasya hiyaṅgvādeśaḥ sañjñāyām tasya vikāre . hyogodohasya hiyaṅgvādeśaḥ nipātyate sañjñāyām viṣaye tasya vikāre iti etasmin arthe . hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam . sañjñāyām iti kimartham . hyogodohasya vikāraḥ udaśvit . atra mā bhūt iti . (5.2.25) P II.375.8 - 13 R IV.110 - 111: mūle iti vaktavyam . pakṣasya mūlam pakṣatiḥ . tat tarhi vaktavyam . na vaktavyam . mūle iti vartate . kva prakṛtam . tasya pākamūle pīlvādikarṇāidibhyaḥ kuṇabjāhacau iti . yadi tat anuvartate pāke api prāpnoti . mūle iti anuvartate . pāke iti nivṛttam . katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvarteta ekadeśaḥ vā nivarteta . ekayoganirdiṣṭānām api ekadeśānuvṛttiḥ bhavati . tat yathā . saṅkhyāvayādeḥ ṅīp . dāmahāyanāntāt ca . saṅkhyādeḥ iti anuvartate . avyayādeḥ iti nivṛttam . (5.2.27) P II.375.15 - 17 R IV.111 iha nānā iti sahārthaḥ gamyeta . dvau hi pratiṣedhau prakṛtam artham gamayataḥ . na na saḥ saha eva iti . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi prakṛtiviśeṣaṇam etat . vi nañ iti etābhyām asahavācibhyām nānāñau bhavataḥ . kasmin arthe . svāṛthe . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 kasmin arthe śālajādayaḥ bhavanti . na saha iti vartate . bhavet siddham viśāle śṛṅge viśaṅkaṭe śṛṅge iti . iha khalu saṅkaṭam iti saṅgatārthaḥ gamyate . prakaṭam iti pragarārthaḥ gamyate . utkaṭam iti udgatārthaḥ gamyate . evam tarhi sādhane śālajādayaḥ bhavanti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . upasargebhyaḥ ime vidhīyante . upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit kriyāvācai śabdaḥ prayujyate tatra kriyāviśeṣam āhuḥ . yatra hi na prayujyate sasādhanam tatra kriyām āhuḥ . te ete upasargebhyaḥ vidhīyamānāḥ sasādhanāyām kriyāyām bhaviṣyanti . evam api bhavet siddham viśāle śṛṅge iti . idam tu na sidhyati . viśālaḥ . viśaṅkaṭaḥ iti . etat api siddham . katham . akāraḥ matvarthīyaḥ . viśāle asya staḥ viśālaḥ . viśaṅkaṭe asya staḥ viśaṅkaṭaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 kaṭacprakaraṇe alābūtilomābhyaḥ rajasi upasaṅkhyānam . kaṭacprakaraṇe alābūtilomābhyaḥ rajasi abhidheye upasaṅkhyānam kartavyam . alābūkaṭaḥ . tilakaṭaḥ . umākaṭaḥ . bhaṅgāyāḥ ca . bhaṅgāyāḥ ca iti vaktavyam . bhaṅgākaṭaḥ . goṣṭhādayaḥ sthānādiṣu paśunāmādibhyaḥ . goṣṭhādayaḥ pratyayāḥ sthānādiṣu artheṣu paśunāmādibhyaḥ vaktavyāḥ . gogoṣṭham . avigoṣṭham . kaṭac ca vaktavyaḥ . avikaṭaḥ uṣṭrakaṭaḥ . paṭac ca vaktavyaḥ . avipaṭaḥ uṣṭrapaṭaḥ . goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ . uṣṭragoyugam . kharagoyugam . tailaśabdaḥ ca pratyayaḥ vaktavyaḥ . iṅgudatailam . sarṣapatailam . śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ . ikṣuśākaṭam . mūlaśākaṭam . śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ . ikṣuśākinam mūlaśākinam . upamānāt vā siddham . upamānāt vā siddham etat . gavām sthānam goṣṭham . yathā gavam tadvat uṣṭrāṇām . kaṭac vaktavyaḥ iti . yathā nānādravyāṇām saṅghātaḥ kaṭaḥ evam avayaḥ saṁhatāḥ avikaṭaḥ . paṭat ca vaktayaḥ iti . yathā paṭaḥ prastīrṇaḥ evam avayaḥ prastīrṇāḥ avipaṭaḥ . goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . goḥ yugam goyugam . yathā goḥ tadvat uṣṭrasya . uṣṭragoyugam . tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . prakṛtyantaram tailaśabdaḥ vikāre vartate . evam ca kṛtvā tilatailam iti api siddham bhavati . śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . (5.2.33) P II.377.6 - 14 R IV.115 inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ . cikinaḥ . cipiṭaḥ . cikkaḥ . klinnasya cilpil laḥ ca asya cakṣuṣī . klinnasya cil pil iti etau prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti etasmin arthe . klinne asya cakṣuṣī cillaḥ . pillaḥ . cul ca vaktavyaḥ . cullaḥ . yadi asya iti ucyate cille cakṣuṣī pille cakṣuṣī iti na sidhyati . tasmān na arthaḥ asya grahaṇe . katham cillaḥ pillaḥ iti . akāraḥ matvarthīyaḥ . cille asya staḥ cillaḥ . pille asya staḥ pillaḥ iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 pramāṇe iti kimayam pratyayārthaḥ . pramāṇam pratyayārthaḥ na . pramāṇe iti na ayam pratyayārthaḥ . kva tarhi pratyayāḥ bhavanti . tadvati . kutaḥ etat . asya iti vartanāt . asya iti vartate . kva prakṛtam . tad asya sañjātam tārakādibhyaḥ itac iti . prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . ūrudvayasam . ūrudaghnam . pramāṇe laḥ . pramāṇe laḥ vaktavyaḥ : śamaḥ , diṣṭiḥ , vitastiḥ . dvigoḥ nityam . dvigoḥ nityam laḥ vaktavyaḥ . dviśatam . triśatam . dvidiṣṭiḥ . tridiṣṭiḥ . dvivitastiḥ . trivitastiḥ . kimartham idam ucyate . saṁśaye śrāviṇam vakṣyati yasya asyam purastāt apakarṣaḥ . ḍaṭ stome . ḍaṭ stome vaktavyaḥ . pañcadaśaḥ stomaḥ . śacśanoḥ ḍiniḥ . śacśanoḥ ḍiniḥ vaktavyaḥ . triṁśinaḥ māsāḥ . pañcadaśinaḥ ardhamāsāḥ . viṁśateḥ ca iti vaktavyam . viṁśinaḥ aṅgirasaḥ . pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṁśaye . mātrac vaktavyaḥ . śamamātram . diṣṭimātram . vitastimātram . kuḍavamātram . pañcamātrāḥ . daśamātrāḥ . vatvantāt svārthe dvayasajmātracau bahulam . vatvantāt svārthe dvayasajmātracau bahulam vaktavyau . tāvat eva tāvaddvayasam . tāvanmātram . yāvat eva yāvaddvayasam . yāvanmātram . [pramāṇam pratyayārthaḥ na tadvati asya iti vartanāt . prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . pramāṇe laḥ . dvigoḥ nityam . ḍaṭ stome . śacśanoḥ ḍiniḥ . pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṁśaye (R IV.118)] (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 kimartham parimāṇe iti ucyate na pramāṇe iti vartate . evam tarhi siddhe sati yat parimāṇagrahaṇam karoti tat jñāpayati ācāryaḥ anyat pramāṇam anyat parimāṇam iti . ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate . na etat jñāpakasādhyam anyat pramāṇam anyat parimāṇam iti . uktaḥ atra viśeṣaḥ . mātrādyapratighātāya . evam ca kṛtvā mātrādīnām pratighātaḥ na bhavati . bhāvaḥ siddhaḥ ca ḍāvatoḥ . ḍāvatvantāt mātrajādīnām bhāvaḥ siddhaḥ bhavati . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam . vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam kartavyam . ná tvāvān anyáḥ divyáḥ ná pā́rthivaḥ ná jātáḥ ná janiṣyate . tvā́vataḥ purūvaso . yajñám víprasya mā́vataḥ . tvatsadṛśasya . matsadṛśasya iti . [ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate . mātrādyapratighātāya . bhāvaḥ siddhaḥ ca ḍāvatoḥ (R IV.120)] (5.2.40) P II.379.7 - 10 R IV.120 kena vihitasya kimidambhyām vatupaḥ vaḥ ghatvam ucyate . etat eva jñāpayati ācāryaḥ bhavati kimidambhyām vatup iti yat ayam kimidambhyām uttarasya vatupaḥ vaḥ ghatvam śāsti . atha vā yogavibhāgaḥ kariṣyate . kimidambhyām vatup bhavati . tataḥ vaḥ ghaḥ iti . vaḥ ca asya ghaḥ bhavati iti . (5.2.41) P II.379.12 - 15 R IV.120 - 121 bahuṣu iti vaktavyam . iha mā bhūt . kiyān . kiyantau . tat tarhi vaktavyam . na vaktavyam . kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . dvyekayoḥ punaḥ nirjñātam . nirjñātatvāt dvyekayoḥ paripraśnaḥ na bhavati . paripraśnābhāvāt kim eva tāvat na asti kutaḥ pratyayaḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 iha kasmāt na bhavati . bahavaḥ avayavāḥ asyāḥ saṅkhyāyāḥ iti . avayave yā saṅkhyā iti ucyate . na ca kā cit saṅkhyā asti yasyāḥ bahuśabdaḥ avayavaḥ syāt . nanu ca iyam asti saṅkhyā iti eva . na eṣā saṅkhyā . sañjñā eṣā . avayavavidhāne avayavini pratyayaḥ . avayavavidhāne avayavini pratyayaḥ bhavati iti vaktavyam . iha mā bhūt . pañca avayavāḥ . daśa avayavāḥ iti . atha avayavini iti ucyamāne avayavasvāmini kasmāt na bhavati . pañca paśvavayavāḥ devadattasya iti . avayavaśabdaḥ ayam guṇaśabdaḥ asya iti ca vartate . tena yam prati avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam . kam ca prati avayavaḥ guṇaḥ . samudāyam . yadi evam avayavini iti api na vaktavyam . avayaveṣu kasmāt na bhavati . asya iti vartate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 kimartham udāttaḥ iti ucyate . udāttaḥ yathā syāt . na etat asti prayojanam . pratyayasvareṇa api eṣaḥ svaraḥ siddhaḥ . na sidhyati . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta . atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ udāttatvam bhaviṣyati na punaḥ antasya iti . udāttavacanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhaviṣyati . kasya ca aprāptaḥ . ādeḥ . antasya punaḥ citsvareṇa eva siddham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 iha kasmāt na bhavati . ekādaśa māṣāḥ adhikāḥ asmin kārṣāpaṇaśate iti . adhike samānajātau . samānajātau adhike iṣyate . atha iha kasmāt na bhavati . ekādaśa kārṣāpaṇāḥ adhikāḥ asyām kārṣāpaṇatriṁsati iti . iṣṭam śatasahasrayoḥ . śatasahasrayoḥ adhike iṣyate . atha ekādaśam śatasahasram iti kasya ādhikye bhavitavyam . yasya saṅkhyā tadādhikye ḍaḥ kartavyaḥ mataḥ mama . yadi tāvat śatāni saṅkhyāyante śatādhikye bhavitavyam . atha sahasrāṇi saṅkhyāyante sahasrādhikye bhavitavyam . ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ . ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . na hi ekādaśānām śatam adhikaraṇam . siddham tu pañcamīnirdeśāt . siddham etat . katham . pañcamīnirdeśāt . pañcamīnirdeśaḥ kartavyaḥ . tat asmāt adhikam iti . saḥ tarhi pañcamīnirdeśaḥ kartavyaḥ . na kartavyaḥ . yadi api tāvat vyāpake vaiṣayike vā adhikaraṇe sambhavaḥ na asti aupaśleṣikam adhikaraṇam vijñāsyate . ekādaśa kārṣāpaṇāḥ upaśliṣṭāḥ asmin śate ekādaśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 kimartham śadgrahaṇe antagrahaṇam . śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham . śadgrahaṇe antagrahaṇam kriyate . pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṁśam śatam . iṣyate ca atra api syāt iti . tat ca antareṇa yatnam na sidhyati iti antagrahaṇam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . saṅkhyāgrahaṇam ca . saṅkhyāgrahaṇam ca kartavyam . iha mā bhūt . gotriṁśat adhikarm asmin śate iti . viṁśateḥ ca . viṁśateḥ ca antagrahaṇam kartavyam . iha api yathā syāt . ekaviṁśam śatam . cakārāt saṅkhyāgrahaṇam ca kartavyam . iha mā bhūt . goviṁśatiḥ adhikam asmin śate iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 nimāne guṇini . nimāne guṇini iti vaktavyam . kim prayojanam . guṇeṣu mā bhūt . bhūyasaḥ . bhūyasaḥ iti ca vaktavyam . kim prayojanam . bhūyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ yathā syāt alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ mā bhūt iti . ekaḥ anyataraḥ . ekaḥ cet anyataraḥ bhavati iti vaktavyam . iha mā bhūt . dvau yavānām trayaḥ udaśvitaḥ iti . samānānām . samānānām ca iti vaktavyam . iha mā bhūt . ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . tat tarhi bahu vaktavyam . na vaktavyam . yat tāvat ucyate . guṇini iti vaktavyam iti . na vaktavyam . guṇeṣu kasmāt na bhavati . asya iti vartate . yat uktam bhūyasaḥ iti vaktavyam iti . na vaktavyam . alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ kasmāt na bhavati . anabhidhānāt . yat uktam ekaḥ cet anyataraḥ bhavati iti vaktavyam iti . na vaktavyam . kasmāt na bhavati dvau yavānām trayaḥ udaśvitaḥ iti . tantram vibhaktinirdeśaḥ . yat api ucyate samānānām ca iti vaktavyam iti . na vaktavyam . kasmāt na bhavati ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . anabhidhānāt . nimeye ca api dṛśyate . nimeye ca api pratyayaḥ dṛśyate . dvimayāḥ yavāḥ . trimayāḥ . kim punaḥ iha nimānam kim nimeyam yāvatā ubhayam tyajyate . satyam evam etat . kva cit tu kā cit prasṛtatarā gatiḥ bhavati . tat yathā . samāne tyāge dhānyam vikrīṇite yavān vikrīṇīte iti ucyate . na kaḥ cit āha kārṣāpaṇam vikrīṇite iti . atha vā yena adhigamyate tat nimānam . yat adhimayate tat nimeyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 tasya pūraṇe iti atiprasaṅgaḥ . tasya pūraṇe iti atiprasaṅgaḥ bhavati . iha api prapnoti . pañcānām uṣṭrikāṇām pūraṇaḥ ghaṭaḥ . siddham tu saṅkhyāpūraṇe iti vacanāt . siddham etat . katham . saṅkhyāpūraṇe iti vaktavyam . evam api ghaṭe prāpnoti . saṅkhyeyam hi asau adbhiḥ pūrayati . saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe iti . yasya vā bhāvāt anyasaṅkhyātvam tatra . atha vā yasya bhāvāt anyā saṅkhyā pravartate tatra iti vaktavyam . evam api dvitīye adhyāye aṣṭamaḥ iti prāpnoti . sarveṣām hi teṣām bhāvāt saṅkhyā pravartate . caramopajāte pūrvasmin ca anapagate iti vaktavyam . evam api ekādaśīdvādaśyau sauviṣṭakṛtī . idam dvitīyam idam tṛtīyam . daśa daśamāni iti na sidhyati . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ iti . parihṛtam etat siddham saṅkhyāpūraṇe iti vacanāt iti . tat tarhi saṅkhyāgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . saṅkhyāyāḥ guṇasya nimāne mayaṭ iti . evam tarhi na iyam vṛttiḥ upālabhyate . kim tarhi . vṛttisthānam upālabhyate . vṛttiḥ eva atra na prāpnoti . kim kāraṇam . pratyayārthābhāvāt . na eṣaḥ doṣaḥ . vacanāt svāṛthikaḥ bhaviṣyati . atha vā pūrvasyāḥ saṅkhyāyāḥ parāpekṣāyāḥ utpattiḥ vaktavyā uttarā ca sāṅkhyā ādeśaḥ vaktavyaḥ . atha vā nyūne ayam kṛtsnaśabdaḥ draṣṭavyaḥ : caturṣu pañcaśabdaḥ . atha vā sarve eva dvyādayaḥ anyonyam apekṣante . yadi evam dvitīye adhyāye aṣṭamaḥ iti prāpnoti . bhavati eva . prakṛtyarthāt bahiḥ sarvā vṛttiḥ prāyeṇa lakṣyate . pūraṇe syāt katham vṛttiḥ . vacanāt iti lakṣyatām . tasyāḥ pūrvā tu yā saṅkhyā tasyāḥ [R tasyām ] bhavatu taddhitaḥ . ādeśaḥ ca ottarā saṅkhyā tathā nyāyyā bhaviṣyati . nyūne vā kṛtsnaśabdaḥ ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā bhaviṣyati . anyonyam vā vyapāśritya sarvasmin dvyādayaḥ yadi pravartante tathā nyāyyā vṛttiḥ bhavati pūraṇe . bahūnām vācikā saṅkhyā pūraṇaḥ ca ekaḥ iṣyate . anyatvāt ubhayoḥ nyāyyā vārkṣī śākhā nidarśanam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 maḍādiṣu yasya ādiḥ tannirderdeśaḥ . maḍādiṣu yasya ādiḥ kriyate tannirderdeśaḥ kartavyaḥ . asya ādiḥ bhavati iti vaktavyam . akiryamāṇe hi pratyayādhikārāt pratyayaḥ ayam vijñāyeta . tatra kaḥ doṣaḥ . pratyayāntare hi svare doṣaḥ . pratyayāntare hi sati svare doṣaḥ syāt . viṁśatitámaḥ . eṣaḥ svaraḥ prasajyeta . viṁśatitamáḥ iti ca iṣyate . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . prakṛtam ḍaḍgrahaṇam anuvartate . kva prakṛtam . tasya pūraṇe ḍaṭ iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca arthaḥ . nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati . tasmāt iti uttarasya iti . pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . (5.2.51.1) P II.384.9 -10 R IV.134 caturaḥ chayatau ādyakṣaralopaḥ ca . caturaḥ chayatau vaktavyau ādyakṣaralopaḥ ca vaktavyaḥ . turīyam . turyam . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 atha kimartham thaṭthukau pṛthak kriyete na sarvam thaṭ eva syāt thuk eva vā . thaṭthukoḥ pṛthakkaraṇam padāntavidhipratiṣedhāṛtham . thaṭthukoḥ pṛthakkaraṇam kriyate padāntavidhipratiṣedhāṛtham . padāntavidhyartham padāntapratiṣedhāṛtham ca . padāntavidhyartham tāvat . parṇamayāni pañcathāni bhavanti . rathaḥ saptathaḥ . padantasya iti nalopaḥ yathā syāt . padāntapratiṣedhāṛtham . ṣaṣṭhaḥ . padāntasya iti jaśtvam mā bhūt . iha caturthaḥ iti padāntasya iti visarjanīyaḥ mā bhūt iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ . bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā . iha api yathā syāt . bahvīnām pūraṇī bahutithī . katipayānām pūraṇī katipayathī . tāvatīnām pūraṇī tāvatithī . bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ siddhā . katham . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti . puṁvadvacanam ca . puṁvadbhāvaḥ ca vaktavyaḥ . bahvīnām pūraṇī bahutithī . kimartham na bhasya aḍhe taddhite puṁvat bhavati iti siddham . bhasya iti ucyate . yajādau ca bham bhavati . na ca atra yajādim paśyāmaḥ . kim kāraṇam . tithukā vyavihitatvāt na prāpnoti . idam iha sampradhāryam . tithuk kriyatām puṁvadbhāvaḥ iti . kim atra kartavyam . paratvāt puṁvadbhāvaḥ . nityaḥ tithuk . kṛte api puṁvadbhāve prāpnoti akṛte api prāpnoti . tithuk api anityaḥ . anyasya kṛte puṁvadbhāve prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi tithuk . kā antaraṅgatā . utpattisanniyogena tithuk ucyate utpanne pratyayte prakṛtipratyayau āśritya puṁvadbhāvaḥ . puṁvadbhāvaḥ api antaraṅgaḥ . katham . uktam etat siddhaḥ ca pratyayavidhau iti . ubhayoḥ antaraṅgayoḥ paratvāt puṁvadbhāvaḥ . puṁvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī . (5.2.58) P II.385.15 - 20 R IV.136 - 137 asaṅkhyādeḥ iti kimartham . iha mā bhūt . ekaṣaṣṭaḥ . dviṣaṣṭaḥ . asaṅkhyādeḥ iti śakyam avaktum . kasmāt na bhavati ekaṣaṣṭaḥ . dviṣaṣṭaḥ iti . ṣaṣṭiśabdāt pratyayaḥ vidhīyate . kaḥ prasaṅgaḥ yat ekaṣaṣṭiśabdāt syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . kim etasya jñāpane prayojanam . ekaviṁśatitamaḥ . etat siddham bhavati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 chaprakaraṇe anekapadāt api . chaprakaraṇe anekapadāt api iti vaktavyam . iha api yathā syāt : asyavāmīyam , kayāśubhīyam . kim punaḥ kāraṇam na sidhyati . aprātipadikatvāt . siddham tu prātipadikavijñānāt . siddham etat . katham . prātipadikavijñānāt . katham prātipadikavijñānam . svam rūpam śabdasya aśabdasañjñā iti vacanāt . svam rūpam śabdasya aśabdasañjñā bhavati iti . evam yaḥ asau āmnāye asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ . kim punaḥ anye āmnāyaśabdāḥ anye ime . om iti āha . kutaḥ etat . āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt . svaraḥ niyataḥ āmnāye asyavāmaśabdasya . varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya . deśaḥ khalu api āmnāye niyataḥ . śmaśāne na adhyeyam . catuṣpathe na adhyeyam iti . kālaḥ khalu api āmnāye niyataḥ . na amāvāsyāyām na caturdaśāyām iti . padaikadeśasubalopadarśanāt ca . padaikadeśaḥ khalu api āmnāye dṛśyate . asyavāmīyam . nanu ca eṣaḥ sublopaḥ syāt . subalopadarśanāt ca . subalopaḥ khalu api dṛśyate . asyavāmīyam iti . yadi tarhi anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate . asyavāmaśabdaḥ asmin asti iti . na sañjñā sañjñinam vyabhicarati . (5.2.60) P II.386.16 - 18 R IV.140 adhyāyānuvākābhyām vā luk . adhyāyānuvākābhyām vā luk vaktavyaḥ . stambhaḥ . stambhīyaḥ . gardabhāṇḍaḥ . gardabhāṇḍīyaḥ . anukaḥ . anukīyaḥ . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 dhanahiraṇyāt kāmābhidhāne . dhanahiraṇyāt kāmābhidhāne iti vaktavyam . ṣaṣthyarthe hi aniṣṭaprasaṅgaḥ . ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti . dhane kāmaḥ asya iti . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati dhane kāmaḥ asya iti . anabhidhānāt . (5.2.72) P II.387.5 - 8 R IV.141 kim yaḥ śītam karoti saḥ śītakaḥ yaḥ vā uṣṇam karoti sa uṣṇakaḥ . kim ca ataḥ . tuṣāre āditye ca prāpnoti . evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . śītam iva śītam . uṣṇam iva uṣṇam . yaḥ āśu kartavyān arthān cireṇa karoti saḥ ucyate śītakaḥ iti . yaḥ punaḥ āśu kartavyān arthān āśu eva karoti saḥ ucyate uṣṇakaḥ iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 adhikam iti kim nipātyate . adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ . adhyārūḍham adhikam iti . bhavet siddham adhyārūḍhaḥ droṇaḥ khāryām adhikaḥ droṇaḥ khāryām iti . idam tu na sidhyati . adhyārūḍhā droṇena khārī . adhikā droṇena khārī iti . gatyarthānām hi ktaḥ kartari vidhīyate . gatyarthānām vai ktaḥ karmaṇi api vidhīyate . (5.2.75) P II.387.15 - 17 R IV.142) kim yaḥ pārśvena anvicchati saḥ pārvśvakaḥ . kim ca ataḥ . rājapuruṣe prāpnoti . evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . pārśvam iva pārśvam . yaḥ ṛjunā upāyena anveṣṭavyān arthān anṛjunā upāyena anvicchati saḥ ucyate pārśvakaḥ iti . (5.2.76) P II.387.19 - 388.2 R IV.142 kim yaḥ ayaḥśulena anvicchati saḥ āyaḥśūlikaḥ . kim ca ataḥ . śivabhāgavate prāpnoti . evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . ayaḥśulam iva ayaḥśulam . yaḥ mṛdunā upāyena anveṣṭavyān arthān rabhasena upāyena anvicchati saḥ ucyate āyaḥśūlikaḥ iti . (5.2.77) P II.388.4 - 8 R IV.143 tāvatitham grahaṇam iti luk vāvacanānarthakyam vibhāṣāprakaraṇāt . tāvatitham grahaṇam iti luk vāvacanam anarthakam . kim kāraṇam . vibhāṣāprakaraṇāt . prakṛtā mahāvibhāṣā . tayā etat siddham . tāvatithena gṛhṇāti iti luk ca . tāvatithena gṛhṇāti iti upasaṅkhyānam kartavya luk ca vaktavyaḥ . ṣaṣthena gṛhṇāti ṣaṭkaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ . śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . na hi tasya śṛṅkhalabandhanam . śṛṅkhalavatyā asau rajjvā badhyate . siddham tu tadvannirdeśāt luk ca . siddham etat . katham . tadvannirdeśaḥ kartavyaḥ luk ca vaktavyaḥ . śṛṅkhalavat bandhanam iti . saḥ tarhi tadvannirdeśaḥ kartavyaḥ . na kartavyaḥ . iha yat na antareṇa yasya pravṛttiḥ bhavati tat tasya nimittatvāya kalpate . na ca antareṇa śṛṅkhalam bandhanam pravartate . atha vā sāhacaryāt tācchabdyam bhaviṣyati . śṛṅkhalasahacaritam bandhanam śrṅkhalam bandhanam iti . (5.2.82) P II.388.19 - 20 R IV.144 prāye sañjñāyām vaṭakebhyaḥ iniḥ . prāye sañjñāyām vaṭakebhyaḥ iniḥ vaktavyaḥ . vaṭakinī paurṇamāsī . (5.2.84) P II.389.2 - 7 R IV.144 - 145 kim nipātyate . śrotriyan chandaḥ adhīte iti vākyārthe padavacanam . chandaḥ adhīte iti asya vākyasya arthe śrotriyan iti etat padam nipātyate . chandasaḥ vā śrtotrabhāvaḥ tat adhīte iti ghan ca . chandasaḥ vā śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ . chandaḥ adhīte śṛotriyaḥ . (5.2.85) P II.389.9 -12 R IV.145 iniṭhanoḥ samānakālagrahaṇam . iniṭhanoḥ samānakālagrahaṇam kartavyam . adya bhukte śraḥ śrāddhikaḥ iti mā bhūt . uktam vā . kim uktam . anabhidhānāt iti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 sañjñāyām iti kimartham . tribhiḥ sākṣāt dṛṣṭam bhavati yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā . tatra sarvatra pratyayaḥ prāpnoti . sañjñāgrahaṇasāmarthyāt dhanikāntevāsinoḥ na bhavati . (5.2.92) P II.389.18 - 390.6 kim nipātyate . kṣetriyaḥ śrotriyavat . kṣetriyaḥ śrotriyavat nipātyate . parakṣetre cikitsyaḥ iti etasya vākyasya arthe kṣetriyac iti etat padam nipātyate . parakṣetrāt vā tatra cikitsyaḥ iti paralopaḥ ghac ca . parakṣetrāt vā tatra cikitsyaḥ iti etasmin arthe paralopaḥ nipātyate ghac ca . parakṣetre cikitsyaḥ kṣetriyaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 kimartham imau arthau ubhau nirdiśyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . na etayoḥ āvaśyakaḥ samāveśaḥ . bhavanti hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti . bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti . atha astigrahaṇam kimartham . sattāyām arthe pratyayaḥ yathā syāt . na etat asti prayojanam . na sattām padārthaḥ vyabhicarati . idam tarhi prayojanam : sampratisattāyām yathā syāt , bhūtabhaviṣyatsattāyām mā bhūt : gāvaḥ asya āsan . gāvaḥ asya bhavitāraḥ iti . na tarhi idānīm idam bhavati : gomān āsīt . gomān bhavitā iti . bhavati na tu etasmin vākye . yadi etasmin vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān iti evam iha api na syāt : gomān āsīt . gomān bhavitā iti . sati api asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya bhavitāraḥ evam iha api syāt . gomān āsīt . gomān bhavitā iti . kā tarhi iyam vācoyuktiḥ . gomān āsīt . gomān bhavitā iti . eṣā eṣā vācoyuktiḥ . na eṣā gavām sattā kathyate . kim tarhi . gomatsattā eṣā kathyate . asti atra vartamānakālaḥ astiḥ . katham tarhi bhūtabhaviṣyatsattā gamyate . dhātusambandhe pratyayāḥ iti . idam tarhi prayojanam . astiyuktāt yathā syāt . anantarādiyuktāt mā bhūt iti . gāvaḥ asya anantarāḥ . gāvaḥ asya samīpe iti . atha kriyamāṇe api astrigrahaṇe iha kasmāt na bhavati . gāvaḥ asya santi anantarāḥ . gāvaḥ asya santi samīpe iti . asāmarthyāt . katham asāmarthyam . sāpekṣam asarmartham bhavati iti . yathā eva tarhi kriyamāṇe astrigrahaṇe asāmarthyāt anantarādiṣu na bhavanti evam akriyamāṇe api na bhaviṣyati . asti atra viśeṣaḥ . kriyamāṇe astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . akriyamāṇe punaḥ astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 atha iha kasmāt na bhavati . citraguḥ . śabalaguḥ iti . bahuvrīhyuktatvāt matvarthasya . atha iha kasmāt na bhavati . citrāḥ gāvaḥ asya santi iti . kutaḥ kasmāt na bhavati . kim avayavāt āhosvit samudāyāt . avayavāt kasmāt na bhavati . asāmarthyāt . katham asāmarthyam . sāpekṣam asarmartham bhavati iti . samudāyāt tarhi kasmāt na bhavati . aprātipadikatvāt . nanu ca bhoḥ ākṛtau śāstrāṇi pravartante . tat yathā sup supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati . satyam evam etat . ākṛtiḥ tu pratyekam parisamāpyate . yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam . avayave ca etat parisamāpyate na samudāye . atha iha kasmāt na bhavati . pañca gāvaḥ asya santi pañcaguḥ . daśaguḥ iti . pratyekam asāmarthyāt samudāyāt aprātipadikatvāt samāsāt samāsena uktatvāt . na etat sāram . ukte api hi pratyayārthe utpadyate dvigoḥ taddhitaḥ . tat yathā dvaimāturaḥ pāñcanāpitiḥ iti . na eṣaḥ dviguḥ . kaḥ tarhi . bahuvrīhiḥ . apavādatvāt dviguḥ prāpnoti . antaraṅgatvāt bahuvrīhiḥ bhaviṣyati . kā antaraṅgatā . anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe taddhitārthe dviguḥ . tasmin ca asya taddhite astigrahaṇam kriyate . yadi tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam astiyuktāt yathā syāt anantarādiyuktāt mā bhūt iti . atha na santi taddhitavidhau api na arthaḥ astigrahaṇena . satyam evam etat . kriyate tu idānīm taddhitavidhau astigrahaṇam . tat vai kriyamāṇam api pratyayavidhyartham na upādhyartham . astimān iti matup yathā syāt . kim ca kāraṇam na syāt . aprātipadikatvāt . na eṣaḥ doṣaḥ . avyayam eṣaḥ astiśabdaḥ . na eṣa asteḥ laṭ . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . nipātaḥ avyayam iti avyayasañjñā . evam api na sidhyati . kim kāraṇam . astisāmānādhikaraṇye matup vidhīyate . na ca asteḥ astinā sāmānādhikaraṇyam . tat etat kriyamāṇam api pratyayavidhyartham na upādhyartham . tasmāt dvigoḥ taddhitasya pratiṣedhaḥ vaktavyaḥ yadi tat na asti sarvatra matvarthe pratiṣedhaḥ iti . sati hi tasmin tena eva siddham . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 atha matvarthīyāt matvarthīyena bhavitavyam . na bhavitavyam . kim kāraṇam . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . na tarhi idānīm idam bhavati : daṇḍimatī śālā . hastimatī upapatyakā iti . bhavati . arthāntare vṛttāt arthāntare vṛttiḥ . ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . atha matvantāt matupā bhavitavyam : gomantaḥ asya santi . yavamantaḥ asya santi iti . na bhavitavyam . kim kāṛaṇam . yasya gomantaḥ santi gāvaḥ api tasya santi . tatra uktaḥ gobhiḥ abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati . na tarhi idānīm idam bhavati : daṇḍimatī śālā . hastimatī upapatyakā iti . bhavati . arthāntare vṛttāt arthāntare vṛttiḥ . ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . iha api saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate . anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe pratyayaḥ anyathājātīyakaḥ tadvatā . yena eva khalu api hetunā etat vākyam bhavati gomantaḥ asya santi , yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api prāpnoti . tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ . tam ca api bruvatā samānvṛttau sarūpaḥ iti vaktavyam . bhavati hi daṇḍimatī śālā hastimatī upapatyakā iti . śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . sanantāt na san iṣyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti . evam bhavitum arhati . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati . iha api prāpnoti . vrīhiḥ asya . yavaḥ asya iti . tasmāt bhūmādigrahaṇam kartavyam . ke punaḥ bhūmādayaḥ . bhūmanindāpraśaṁsāsu nityayoge atiśāyane saṁsarge astivivakṣāyām bhavanti matubādayaḥ . bhūmni : gomān yavamān . nindāyām : kakudāvartī saṅkhādakī . praśaṁsayām : rūpavān varṇavān . nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti . atiśāyane : udariṇī kanyā . saṁsarge : daṇḍī chatrī . tat tarhi bhūmādigrahaṇam kartavyam . na kartavyam . kasmāt na bhavati . vrīhiḥ asya . yavaḥ asya iti . uktam vā . kim uktam . anabhidhānāt iti . itikaraṇaḥ khalu api kriyate . tataḥ cet vivakṣā . bhūmādiyuktasya eva ca vivakṣā . gomān yavamān . bhūmādiyuktasya eva sattā kathyate . na hi kasya cit yavaḥ na asti . saṅkhādakī kakudāvartinī . nindāuktasya eva sattā kathyate . na hi kaḥ cit na saṅkhādakī . rūpavān varṇavān . praśaṁsāyuktasya eva sattā kathyate . na hi kasya cit rūpam na asti . kṣīriṇaḥ vṛkṣāḥ . kaṇṭakinaḥ vṛkṣāḥ iti . nityayuktasya eva sattā kathyate . na hi kasya cit kṣiram na asti . udariṇī kanyā iti . atiśāyanayuktasya eva sattā kathyate . na hi kasya cit udaram na asti . daṇḍī chatrī . saṁsargayuktasya eva sattā kathyate . na hi kasya cit daṇḍaḥ na asti . yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate . kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante . sanmātre ca ṛṣidarśanāt . sanmātre ca punaḥ ṛṣiḥ darśayati matupam . yavamatībhiḥ adbhiḥ yūpam prokṣati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 guṇavacanebhyaḥ matupaḥ luk . guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ . śuklaḥ kṛṣṇaḥ iti . avyatirekāt siddham . na guṇaḥ guṇinam vyabhicarati iti . avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ . dṛśyate vyatirekaḥ . tat yatha paṭasya śuklaḥ iti . tathā ca liṅgavacanasiddhiḥ . evam ca kṛtvā liṅgavacanāni siddhāni bhavanti . śuklam vastram . śuklā śāṭī . śuklaḥ kambalaḥ . śuklau kambalau . śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (5.2.95) P II.394.17 - 22 R IV.162 - 163 kimartham idam ucyate na tat asya asti asmin iti eva matup siddhaḥ . rasādibhyaḥ punarvacanam anyanirvṛttyartham . rasādibhyaḥ punarvacanam kriyate anyeṣām matvarthīyānām pratiṣedhārtham . matup eva yathā syāt . ye anye matvarthīyāḥ prāpnuvanti te mā bhūvan iti . na etat asti prayojanam . dṛśyante hi anye rasādibhyaḥ matvarthīyāḥ . rasikaḥ naṭaḥ . urvaśī vai rūpiṇī apsarasām . sparśikaḥ vāyuḥ iti . (5.2.96) P II.395.2 - 4 R IV.163 iha kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . prāṇyaṅgāt iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . anabhidhānāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 sidhmādiṣu yāni akārāntāni tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete . lac anyatarasyām iti samuccayaḥ . lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā . lac ca matup ca . katham punaḥ etat jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā iti . picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya . yat ayam picchādibhyaḥ tundādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . tundādīni api picchādiṣu eva paṭhet . na etat asti jñāpakam . asti hi anyat nānāyogakaraṇe prayojanam . kim . tundādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . jñāpakārthaḥ eva . aparaḥ āha : picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya . yat ayam tundādibhyaḥ picchādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . picchādīni api tundādiṣu eva paṭhet . na etat asti jñāpakam . asti hi anyat nānāyogakaraṇe prayojanam . kim . picchādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . jñāpakārthaḥ eva . vasya ca punarvacanam sarvavibhāṣārtham . vasya khalu api punarvacanam kriyate sarvavibhāṣārtham . keśāt vaḥ anyatarasyām iti . etat eva jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . dyudrubhyām nityārtham eke anyatarasyāṅgrahaṇam icchanti . katham . vibhāṣāmadhye ayam yogaḥ kriyate . vibhāṣāmadhye ye vidhayaḥ nityāḥ te bhavanti iti . (5.2.100) P II.396.7 - 13 R IV.165 naprakaraṇe dadrvāḥ hrasvatvam ca . naprakaraṇe dadrvāḥ upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam . dadruṇaḥ . atyalpam idam ucyate . śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam . śākinam , palālinam , dadruṇam . viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ . viṣvak iti upasaṅkhyānam kartavyam uttarapadalopaḥ ca akṛtasandheḥ vaktavyaḥ . viṣvak gatāni asya viṣuṇaḥ . (5.2.101) P II.396.15 - 16 R IV.166 vṛtteḥ ca . vṛtteḥ ca iti vaktavyam . vārttam . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham . tapasaḥ vinvacanam aṇvidhānāt . tapasaḥ vinvacanam kriyate . tapaḥśabdāt an vidhīyate . saḥ viśeṣavihitaḥ sāmānyvihitam vinam bādheta . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam . aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam kartavyam . jyautsnaḥ . tāmisraḥ . kauṇḍalaḥ . kautapaḥ . vaipādikaḥ . (5.2.107.1) P II.397.5 - 7 R IV.167 ayam madhuśabdaḥ asti eva dravyapadārthakaḥ asti rasavācī . ātaḥ ca rasavācī api . madhuni eva hi madhu idam madhuram iti prasajyate . tat yaḥ rasavācī tasya idam grahaṇam . yadi hi dravyapadārthakasya grahaṇam syāt iha api prasajyeta . madhu asmin ghaṭe asti . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 raprakaraṇe khamukhkuñjebhyaḥ upasaṅkhyānam . kharaḥ . mukharaḥ . kuñjaraḥ . nagāt ca iti vaktavyam . nagaram . (5.2.109) P II.397.12 - 20 R IV.168 - 169 vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam . vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam vaktavyam . maṇivaḥ . hiraṇyavaḥ . chandasi īvanipau ca . chandasi īvanipau ca vaktavyau vaḥ ca matup ca . rathī́ḥ abhūt mudgalā́nī gáviṣṭau . sumaṅgalī́ḥ iyám vadhū́ḥ . ṛtā́vānam . maghavānam īmahe . ut vā ca udvatī ca . medhārathābhyām iraniracau . medhārathābhyām iraniracau vaktavyau . medhiraḥ . rathiraḥ . aparaḥ āha : vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . bimbāvam . kurarāvam iṣṭakāvam . (5.2.112) P II.397.22 - 24 R IV.169 valacprakaraṇe anyebhyaḥ api ḍrśyate . valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam . bhrātṛvalaḥ . putravalaḥ . utsaṅgavalaḥ . (5.2.115) P II.398.2 - 11 R IV.169 - 170 iniṭhanoḥ ekākṣarāt pratiṣedhaḥ . iniṭhanoḥ ekākṣarāt pratiṣedhaḥ vaktavyaḥ : svavān , khavān . atyalpam idam ucyate . ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . ekākṣarāt : svavān , khavān . kṛtaḥ : kārakavān , hārakavān . jāteḥ : vṛkṣavān , plakṣavān , vyāghravān , siṁhavān . saptamyām ca na tau . daṇḍāḥ asyām śālāyām santi iti . yadi kṛtaḥ na iti ucyate kāryī kāryikaḥ iti na sidhyati . tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ iti na sidhyati . evam tarhi na ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti . kim tarhi . jātiviśeṣaṇam kṛdgrahaṇam : kṛt yā jātiḥ iti . katham kārakavān , hārakavān . anabhidhānāt na bhaviṣyati . yadi evam na arthaḥ anena . katham svavān , vṛkṣavān , siṁhavān , vyāghravān daṇḍāḥ asyām śālāyām santi iti . anabhidhānāt na bhaviṣyati . (5.2.116) P II.398.13 - 17 R IV.170 śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu . kim prayojanam . niyamārtham . iniḥ eva śikhādibhyaḥ ikan eva yavkhadādibhyaḥ . śikhāyavakhadādibhyaḥ niyamasya avacanam nivartakatvāt . śikhāyavakhadādibhyaḥ niyamasya avacanam . kim kāraṇam . nivartakatvāt . kim nivartakam . anabhidhānam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 nityagrahaṇam kimartham . vibhāṣā mā bhūt . na etat asti prayojanam . pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . evam tarhi siddhe sati yat nityagrahaṇam karoti tat jñāpayati ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate . atha ataḥ iti anuvartate utāho na . kim ca ataḥ . yadi anuvartate ekagavikaḥ na sidhyati . samāsānte kṛte bhaviṣyati . evam api gauśakaṭikaḥ na sidhyati . atha nivṛttam iha api prāpnoti . goviṁśatiḥ asya asti iti . nivṛttam . kasmāt na bhavati : goviṁśatiḥ asya asti iti . anabhidhānāt na bhaviṣyati . (5.2.120) P II.399.4 R IV.171 yapprakaraṇe anyebhyaḥ api dṛśyate . yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . himyāḥ parvatāḥ . guṇyāḥ brāhmaṇāḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca . chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam . aṣṭrāvī . mekhalāvī . dvayāvī . ubhayāvī . rujāvī . hṛdayāvī . marmaṇaḥ ca iti vaktavyam . mamāvī . sarvatra āmayasya . sarvatra āmayasya upasaṅkhyānam kartavyam . āmayāvī . śṛṅgavṛndābhyām ārakan . śṛṅgavṛndābhyām ārakan vaktavyaḥ . śṛṅgārakaḥ . vṛdārakaḥ . phalabarhābhyām inac . phalabarhābhyām inac vaktavyaḥ . phalinaḥ . barhiṇaḥ . hṛdayāt cāluḥ anyatarasyām . hṛdayāt cāluḥ vaktavyaḥ anyatarasyām . hṛdayāluḥ . hṛdayī . hṛdayikaḥ . hṛdayavān . śītoṣṇatṛprebhyaḥ tat na sahate . śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ . śītāluḥ . uṣṇāluḥ . tṛprāluḥ . himāt celuḥ . himāt celuḥ vaktavyaḥ tat na sahate iti etasmin arthe . himeluḥ . balāt ca ūlaḥ . balāt ca ūlaḥ vaktavyaḥ tat na sahate iti etasmin arthe . balūlaḥ . vātāt samūhe ca . vātāt samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ . vātūlaḥ . parvamarudbhyām tap . parvamarudbhyām tap vaktavyaḥ . parvataḥ . maruttaḥ . dadātivṛttam vā . dadātivṛttam vā punaḥ etat bhaviṣyati . marudbhiḥ dattaḥ maruttaḥ . (5.2.125) P II.400.10 - 11 R IV.173 kutsite iti vaktavyam . yaḥ hi samyak bahu bhāṣate vāgmī iti eva saḥ bhavati . tat tarhi vaktavyam . na vaktavyam . nānāyogakaraṇasāmarthyāt na bhaviṣyati . (5.2.126) P II.400.13 - 14 R IV.173 iha kasmāt na bhavati . svam asya asti iti . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi prakṛtiviśeṣaṇam etat . svāmin aiśvarye nipātyate iti . (5.2.129) P II.400.16 R IV.174 piśācāt ca iti vaktavyam . piśācakī vaiśravaṇaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam . iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam kartavyam . bāhubalī . ūrubalī . sarvādeḥ ca . sarvādeḥ ca iniḥ vaktavyaḥ . sarvadhanī . sarvabījī . sarvakeśī . arthāt ca asannihite . arthāt ca asannihite iniḥ vaktavyaḥ . arthī . asannihite iti kimartham . arthavān . tadantāt ca . tadantāt ca iti vaktavyam . dhānyārthī . hiraṇyārthī . kimartham tadantāt iti ucyate na tadantavidhinā siddham . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . evarm tarhi inantena saha samāsaḥ bhaviṣyati . dhānyena arthī dhānyārthī . saḥ hi samāsaḥ na prāpnoti . yadi punaḥ ayam arthayateḥ ṇiniḥ syāt . evam api kriyām eva kurvāṇe syāt . tūṣṇīm api āsīnaḥ yaḥ tatsamarthāni ācarati saḥ abhiprāyeṇa gamyate arthyam anena iti . evam tarhi ayam arthaśabdaḥ asti eva dravyapadārthakaḥ . tat yathā arthavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . asti kriyāpadārthakaḥ bhāvasādhanaḥ . arthanam arthaḥ iti . tat yaḥ kriyāpadārthakaḥ tasya idam grahaṇam . evam ca kṛtvā arthikapratyarthikau api siddhau bhavataḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 vibhaktitve kim prayojanam . vibhaktitve prayojanam itpratiṣedhaḥ . idānīm . na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati . yadi evam kimaḥ at kva prepsyan dīpyase kva ardhamāsāḥ . atra api prāpnoti . tau ca uktam . kim uktam . vibhaktau tavargapratiṣedhaḥ ataddhite iti . idamaḥ vibhaktisvaraḥ ca . idamaḥ vibhaktisvaraḥ ca prayojanam . itaḥ . iha . idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati . tyadādividhayaḥ ca . tyadādividhayaḥ ca prayojanam . yataḥ . yatra . vibhaktau iti tyadādividhayaḥ siddhāḥ bhavanti . (5.3.2) P II.402.15 -20 R IV.178 bahugrahaṇe saṅkhyāgrahaṇam . bahugrahaṇe saṅkhyāgrahaṇam kartavyam . iha mā bhūt . bahau . bahoḥ iti . atha kimartham kimaḥ upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham . dvyātipratiṣedhāt kimaḥ upasaṅkhyānam . dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate . advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 kva ayam nakāraḥ śrūyate . na kva cit śrūyate . lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti . yadi na kva cit śrūyate kimartham uccāryate . anekālśit sarvasya iti sarvādeśaḥ yathā syāt . kriyamāṇe api nakāre sarvādeśaḥ na prāpnoti . kim kāraṇam . nalope kṛte ekāltvāt . idam iha sampradhāryam . nalopaḥ kriyatām sarvādeśaḥ iti . kim atra kartavyam . paratvāt nalopaḥ . asiddhaḥ nalopaḥ . tasya asiddhatvāt sarvādeśaḥ bhavati . parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . evam tarhi ānupūrvyā siddham etat . na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti . tat ānupūrvyā siddham . na etat asti prayojanam . alaḥ antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ bhaviṣyati . asti anyat akārasya akāravacane prayojanam . kim . ye anye akārādeśāḥ prāpnuvanti tadbādhanārtham . tat yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti . tasmāt nakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva .praśliṣṭanirdeśaḥ ayam a a a iti . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (5.3.5.2) P II.403.16 - 24 R IV.180 etadaḥ iti yogavibhāgaḥ . etadaḥ iti yogavibhāgaḥ kartavyaḥ . etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ an . an ca bhavati etadaḥ iti . kena vihitena thakāre etadaḥ ādeśaḥ ucyate . etadaḥ ca thamaḥ upasaṅkhyānam . etadaḥ ca thamaḥ upasaṅkhyānam kartavyam . etatprakāram ittham . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . etat jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam śāsti . kutaḥ nu khalu etajjñāpakāt atra thamuḥ bhaviṣyati . na punaḥ yaḥ eva asau aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt . idamā thakārādim viśeṣayiṣyāmaḥ . idamaḥ yaḥ thakārādiḥ iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 idam vicāryate : ime tasilādayaḥ vibhaktyādeśaḥ vā syuḥ pare vā iti . katham ca ādeśaḥ syuḥ katham vā pare . yadi pañcamyāḥ saptamyāḥ iti ṣaṣṭhī tadā ādeśāḥ . atha pañcamī tataḥ pare . kutaḥ sandehaḥ . samānaḥ nirdeśaḥ . kaḥ ca atra viśeṣaḥ . tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ . tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ vaktavyaḥ . subluk . tatastyaḥ . yatastyaḥ . tatratyaḥ . yatratyaḥ . supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . subluk . svara . yadā . tadā . anudāttau suppitau iti eṣaḥ svaraḥ prāpnoti . svara . guṇa . kasmāt . kutaḥ . gheḥ ṅiti iti guṇaḥ prāpnoti . guṇa . dīrgha . tasmin . tarhi . ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti . dīrgha . ettva . teṣu . tatra . bahuvacane jhali et iti ettvam prāpnoti . ettva . auttva . kasmin . kutra . idudbhyām aut at ca gheḥ iti auttvam prāpnoti . auttva . smāyādividhiḥ . tasmāt . tataḥ . tasmin . tatra . ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti . pañcamīnirdeśāt siddham . santu pare . yadi pare samānaśabdānām pratiṣedhaḥ vaktavyaḥ . tasmāt tasyati . yasmāt tasyati . pañcamyantasya taseḥ tasil bhavati iti tasil prāpnoti . anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ . anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . tasil kasmāt na bhavati . svārthavijñānāt . pañcamyantāt parasya taseḥ svārthe vartamānasya tasilā bhavitavyam . na ca atra pañcamyantāt paraḥ tasiḥ svārthe vartate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 kimartham taseḥ tasil ucyate . taseḥ tasilvacanam svarārtham . taseḥ tasilvacanam kriyate svarārtham . liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . nanu ca ayam tasil tasim bādhiṣyate . na sidhyati . paratvāt tasiḥ prāpnoti . tasilaḥ avakāśaḥ . tataḥ hīyate . tataḥ avarohati . taseḥ avakāśaḥ . grāmataḥ āgacchati . nagarataḥ āgacchati . iha ubhayam prāpnoti . tataḥ āgacchati . yataḥ āgacchati . paratvāt tasiḥ prāpnoti . tasmāt suṣthu ucyate taseḥ tasilvacanam svarārtham iti . (5.3.9) P II.405.10 - 12 R IV.183 paryabhibhyām ca iti yat ucyate tat sarvobhayārthe draṣṭavyam . yāvat sarvataḥ tāvat paritaḥ . yāvat ubhayataḥ tāvat abhitaḥ . (5.3.14) P II.405.14 - 22 R IV.183 iha kasmāt na bhavati . saḥ . tau . te . bhavadādibhiḥ yoge iti vaktavyam . ke punaḥ bhavadādayaḥ . bhavān . dīrghāyuḥ . devānāmpriyaḥ . āyuṣmān iti . saḥ bhavān . tatra bhavān . tataḥ bhavān . tam bhavantam . tatra bhavantam . tataḥ bhavantam . tena bhavatā . tatra bhavatā tataḥ bhavatā . tasmai bhavate . tatra bhavate . tataḥ bhavate . tasmāt bhavataḥ . tatra bhavataḥ . tataḥ bhavataḥ . tasmin bhavati . tatra bhavati . tataḥ bhavati . saḥ dīrghāyuḥ . tatra dīrghāyuḥ . tataḥ dīrghāyuḥ . tam dīrghāyuṣam . tatra dīrghāyuṣam . tataḥ dīrghāyuṣam . saḥ devānāmpriyaḥ . tatra devānāmpriyaḥ . tataḥ devānāmpriyaḥ . tam devānāmpriyam . tatra devānāmpriyam . tataḥ devānāmpriyam . saḥ āyuṣmān . tatra āyuṣmān . tataḥ āyuṣmān . tam āyuṣmantam . tatra āyuṣmantam . tataḥ āyuṣmantam . (5.3.17) P II.406.2 - 3 R IV.184 adhunā iti kim nipātyate . idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ . asmin kāle adhuna . (5.3.18) P II.406.5 - 10 R IV.184 idānīm . idamaḥ tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti . dānīm iti nipātanāt svarasiddhiḥ . dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati . ādyudāttanipātanam kariṣyate . saḥ nipātanasvaraḥ vibhaktisvarasya bādhakaḥ bhaviṣyati . uktam vā . kim uktam . ādau siddham iti . (5.3.19) P II.406.12 - 14 R IV.184 tadaḥ dāvacanam anarthakam vihitatvāt . tadaḥ dāvacanam anarthakam . kim kāraṇam . vihitatvāt . vihitaḥ atra pratyayaḥ sarvaikānyakiṁyattadaḥ kāle dā iti . (5.3.20) P II.406.16 - 18 R IV.184 tayoḥ iti prātipadikanirdeśaḥ . tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ . dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 sadyaḥ iti kim nipātyate . samānasya sabhāvaḥ dyaḥ ca ahani . samānasya sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . samāne ahani sadyaḥ . parut parāri iti kim nipātyate . pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṁvatsare . pūrvapūrvatayoḥ parabhāvaḥ nipātyate udārī ca pratyayau saṁvatsare abhidheye . pūrvasmin saṁvatsare parut . pūrvatare saṁvatsare parāri . aiṣamaḥ iti kim nipātyate . idamaḥ samasaṇ . idamaḥ samasaṇ pratyayaḥ nipātyate saṁvatsare abhidheye . asmin saṁvatsare aiṣamaḥ . paredyavi iti kim nipātyate . parasmāt edyavi ahani . parasmāt edyavi pratyayaḥ nipātyate ahani abhidheye . parasmin ahani paredyavi . adya iti kim nipātyate . idamaḥ aśbhāvaḥ dyaḥ ca . idamaḥ aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . asmin ahani adya . pūrvedyuḥ anyedyuḥ anyataredyuḥ itaredyuḥ aparedyuḥ adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate . pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc . pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc pratyayaḥ nipātyate ahani abhidheye . pūrvasmin ahani pūrvedyuḥ . anyasmin ahani anyedyuḥ . anyatarasmin ahani anyataredyuḥ . itarasmin ahani itaredyuḥ . aparasmin ahani aparedyuḥ . adharasmin ahani adharedyuḥ . ubhayoḥ ahnoḥ ubhayedyuḥ . uttarasmin ahani uttaredyuḥ . dyuḥ ca ubhayāt . ubhayaśabdāt dyuḥ ca vaktavyaḥ . tasmāt manuṣyebhyaḥ ubhayadyuḥ . (5.3.27) P II.408.5 R IV.187 iha kasmāt na bhavati . pūrvasmin deśe vasati iti . na eṣaḥ deśaḥ . deśaviśeṣaṇam etat . (5.3.28) P II.408.7 - 22 R IV.188 -190 kimartham atasuc kriyate na tasuc eva kriyate . tatra ayam api arthaḥ . svarārthaḥ cakāraḥ na kartavyaḥ bhavati . pratyayasvareṇa eva siddham . kā rūpasiddhiḥ : dakṣiṇataḥ grāmasya . uttarataḥ grāmasya . dakṣiṇottaraśabdau akārāntau . tasuśabdaḥ pratyayaḥ . bhavet siddham yadā akārāntau . yatu tu khalu ākārāntau tadā na sidhyati . tadā api siddham . katham . puṁvadbhāvena . katham puṁvadbhāvaḥ . tasilādiṣu ā kṛtvasucaḥ iti . na sidhyati . bhāṣitapuṁskasya puṁvadbhāvaḥ na ca etau bhāṣitapuṁskau . nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṁsi bhāṣyete . samānāyām ākṛtau yat bhāṣitapuṁskam iti ucyate ākṛtyantare ca etau bhāṣitapuṁskau . dakṣiṇā uttarā iti dikśabdau . dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau . yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ . katham yāni digapadiṣṭāni kāryāṇi . diśaḥ yadā vyavasthām vakṣyanti . yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati . ramaṇīyā dik śobhanā dik iti . atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati . puṃvadbhāvaḥ tu prāpnoti . evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham . viśeṣaṇārtham tarhi . kva viśeṣaṇārthena arthaḥ . ṣaṣṭhī atasarthapratyayena iti . ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt . tataḥ grāmāt . yataḥ grāmāt iti . (5.3.31) P II.409.2 - 4 R IV.191 upari upariṣṭāt iti kim nipātyate . ūrdhvasya upabhāvaḥ riliṣṭātilau ca . ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete . upari upariṣtāt . (5.3.32) P II.409.6 - 16 R IV.191 paścāt iti kim nipātyate . aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ . aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ . paścāt . dikpūrvapadasya ca . dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ . dakṣiṇapaścāt . uttarapaścāt . ardhottarapadasya ca samāse . ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ . dakṣiṇapaścārdhaḥ . uttarapaścārdhaḥ . ardhe ca . ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ . paścārdhaḥ . (5.3.35) P II.409.18 - 20 R IV.191 apañcamyāḥ iti prāk asaḥ . apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam . dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti . (5.3.36) P II.410.2 - 5 R IV.191 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . viśeṣaṇārthaḥ tarhi . kva viśeṣaṇārthena arthaḥ . anyārāditarartedikśabdāñcūūttarapadājāhiyukte . (5.3.42) P II.410.7 - 15 R IV.192 - 193 vidhārthe iti ucyate . kaḥ vidhārthaḥ nāma . vidhāyāḥ arthaḥ vidhārthaḥ . yadi evam ekā govidhā . ekā hastividhā . atra api prāpnoti . evam tarhi dhāvidhānam dhātvarthapṛthagbhāve . dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam . kaḥ punaḥ dhātvarthapṛthagbhāvaḥ . kim yat tat devadattaḥ kaṁsapātryām pāṇinā odanam bhuṅkte iti . na iti āha . kārakapṛthaktvam etat . yat tarhi tat kālye bhuṅke sāyam bhuṅkte iti . na iti āha . kālapṛthaktvam etat . yat tarhi śītam bhuṅkte uṣṇam bhuṅkte iti . na iti āha . guṇapṛthaktvam etat . kaḥ tarhi dhātvarthapṛthagbhāvaḥ . kārakāṇām pravṛttiviśeṣaḥ kriyā . yadi evam kriyāprakāre ayam bhavati . vidhayuktagatāḥ ca prakāre bhavanti . evaṁvidham . evaṁyuktam . evaṅgatam . evamprakāram iti . (5.3.44) P II.410.17 - 20 R IV.194 sahabhāve dhyamuñ . sahabhāve dhyamuñ vaktavyaḥ . eikadhyam rāśim kuru . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ yat ekam anekam kriyate . yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ . (5.3.45) P II.411.2 - 3 R IV.194 - 195 dhamuñantāt svārthe ḍadarśanam . dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ . pathi dvaidhāni . saṁśaye dvaidhāni . (5.3.47) P II.411.5 - 10 R IV.195 pāśapi kutsitagrahaṇam . pāśapi kutsitagrahaṇam kartavyam . vaiyākaraṇapāśaḥ . yājñikapāśaḥ . yaḥ hi yāpayitavyaḥ yāpyaḥ tatra mā bhūt iti . atha vaiyākaraṇaḥ śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ iti . na kartavyaḥ . katham . yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam . na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ . (5.3.48) P II.411.12 - 15 R IV.195 pūraṇagrahaṇam śakyam akartum . na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ iti . arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati . uttarārtham tarhi pūraṇagrahaṇam kartavyam . prāk ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 ekāt ākinici dvibahvarthe pratyayavidhānam . ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ . ekākinau . ekākinaḥ iti . kim punaḥ kāraṇam na sidhyati . ekaśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . siddham tu saṅkhyādeśavacanāt . siddham etat . katham . dvibahvarthāyāḥ saṅkhyāyāḥ ekaśabdaḥ ādeśaḥ vaktavyaḥ . asahāyasya vā . asahāyasya vā ekaśabdaḥ ādeśaḥ vaktavyaḥ . asahāyaḥ ekākī . asahāyau ekākinau . asahāyāḥ ekākinaḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ekāt ākinici dvibahvarthe pratyayavidhānam iti . na eṣaḥ doṣaḥ . ayam ekaśabdaḥ asti eva saṅkhyāpadam . tat yathā ekaḥ dvau bahavaḥ iti . asti anyārthe vartate . tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . anyāḥ iti arthaḥ . asti asahāyavācī . tat yathā . ekāgnayaḥ . ekahalāni . ekākibhiḥ kṣudrakaiḥ jitam iti . tat yaḥ asahāyavācī tasya eṣaḥ prayogaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 atiśāyane iti ucyate . kim idam atiśāyane iti . deśyāḥ sūtranibandhāḥ kriyante . yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti . kasya punaḥ prakarṣe pratyayaḥ utpadyate . ṅyāpprātipadikāt iti vartate . ṅyāpprātipadikasya prakarṣe . ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau staḥ . śabde asambhavāt arthe kāryam vijñāsyate . kaḥ punaḥ ṅyāpprātipadikārthaḥ . dravyam . na vai dravyasaya prakarṣe iṣyate . evam tarhi guṇaḥ . evam api guṇagrahaṇam kartavyam . dravyam api ṅyāpprātipadikārthaḥ guṇaḥ api . tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya prakarṣe iti . kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na tarhi idānīm idam bhavati : adhvaryuḥ vai śreyān . pāpīyān pratiprasthātā . andhānām kāṇatamaḥ iti . samānaguṇe eṣā spardhā bhavati . adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ . pāpīyān pratiprasthātā anyebhyaḥ pāpebhyaḥ . andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate . sarve ime kim cit paśyanti . ayam eṣām kāṇatamaḥ iti . adūraviprakarṣe iti vaktavyam . iha mā bhūt . mahān sarṣapaḥ . mahān himavān iti . jāteḥ na iti vaktavyam . iha mā bhūt : vṛkṣaḥ ayam plakṣaḥ ayam iti . na tarhi idānīm idam bhavati : gotaraḥ . gotarā . aśvataraḥ iti . na eṣaḥ jāteḥ prakarṣaḥ . kasya tarhi . guṇasya . gauḥ ayam śakaṭam vahati . gotararḥ ayam yaḥ śakaṭam vahati sīram ca . gauḥ iyam yā samām samām vijāyate . gotarā iyam yā samām samām vijāyate strīvatsā ca . aśvaḥ ayam yaḥ catvāri yojanāni gacchati . aśvataraḥ ayam yaḥ aṣṭau yojanāni gacchati . tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt . na eṣaḥ doṣaḥ . yat tāvat ucyate guṇagrahaṇam kartavyam iti . na kartavyam . yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati . guṇasya ca eva prakarṣaḥ na dravyasya . katham jñāyate . evam hi dṛśyate loke . iha samāne āyāme vistāre paṭasya anyaḥ arghaḥ bhavati kāśikasya anyaḥ māthurasya . guṇāntaram khalu api śilpinaḥ utpādayamānāḥ dravyāntareṇa prakṣālayanti . anyena śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam . yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na kartavyam . samānaguṇe eva spardhā bhavati . nahi āḍhyābhirūpau spardhete . vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . yat api ucyate adūraviprakarṣe iti vaktavyam iti . na vaktavyam . adūraviprakarṣe eva spardhā bhavati . na hi niṣkadhanaḥ śataniṣkadhanena spardhate . yat api ucyate jāteḥ na iti vaktavyam iti . na vaktavyam . jananena yā prāpyate sā jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ . yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt iti . na kartavyam . sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau staḥ . kim punaḥ ekam śauklyam āhosvit nānā . kim ca ataḥ . yadi ekam prakarṣaḥ na upapadyate . na hi tena eva tasya prakarṣaḥ bhavati . atha nānā samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . asti ekam śauklyam tat tu viśeṣavat . kiṅkṛtaḥ viśeṣaḥ . alpatvamahattvakṛtaḥ . atha vā punaḥ astu ekam nirviśeṣam ca . nanu ca uktam prakarṣaḥ na upapadyate . na hi tena eva tasya prakarṣaḥ bhavati iti . guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati . atha vā punaḥ astu nānā . nanu ca uktam samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na kartavyam . samānaguṇe eva spardhā bhavati . nahi āḍhyābhirūpau spardhete . vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 kimantāt punaḥ utpattyā bhavitavyam . dvitīyāntāt atiśayyamānāt . śuklam atiśete śuklataraḥ . kṛṣṇam atiśete kṛṣṇataraḥ . yadi dvitīyāntāt atiśayyamānāt kālaḥ atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate . tathā kālī atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca iṣyate . tathā gārgyaḥ atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti ca iṣyate . tathā gargāḥ atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti ca iṣyate . evam tarhi prathamāntāt svārthikaḥ bhaviṣyati . kālaḥ atiśete kālataraḥ . kālī atiśete kālitarā . gārgyaḥ atiśete gārgyataraḥ . gargāḥ atiśerate gargatarāḥ . yadi prathamāntāt svārthikaḥ kumāritarā kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti ṅīp prāpnoti . tarapā uktatvāt strīpratyayaḥ na bhaviṣyati . ṭāp api tarhi na prāpnoti . ukte api hi bhavanti ete ṭābādayaḥ . uktam etat svārthikāḥ ṭābādayaḥ iti . ṅīp api tarhi prāpnoti . evam tarhi guṇaḥ abhidhīyate . evam api liṅgavacanāni na sidhyanti . śuklataram . śuklatarā . śuklataraḥ . śuklatarau . śuklatarāḥ iti . āśrayataḥ liṅgavacanāni bhaviṣyanti . guṇavacanānām hi śabdānām āśrayata liṅgavacanāni bhavanti . śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati . atha vā kriyā abhidhīyate . evam api liṅgavacanāni na sidhyanti . āśrayataḥ liṅgavacanāni bhaviṣyanti . evam api dvivacanam prāpnoti . yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya āśrayau bhavataḥ . na eṣaḥ doṣaḥ . katham . śetiḥ akarmakaḥ . akarmakāḥ api dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇam vā bhavanti kartṛsthabhāvakaḥ ca śetiḥ . atha yadi eva dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . yadā tāvat dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati . yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva . yadā lapi kriyā tadā api nyāyasiddham eva . atha vā atiśāyayati iti atiśāyanam . kaḥ prayojyārthaḥ . guṇāḥ guṇinam prayojayanti guṇī vā guṇān prayojayati . kaḥ punaḥ iha śetyarthaḥ . iha yaḥ yatra bhavati śete asau tatra . guṇāḥ ca guṇini śerate . śetyarthaḥ kāritārthaḥ vā nirdeśaḥ ayam samīkṣitaḥ . śetyarthe na asti vaktavyam . kāritārthe bravīmi te . guṇī vā guṇasaṁyogāt guṇaḥ vā guṇinā yadi abhivyajyeta saṁyogāt kāritārthaḥ bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti . atiśāyane bahuvrīhau uktam . kim uktam . pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti . iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni . tatra pūrvam apekṣya uttare dve tarabante . tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate . śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam . śuklataraśabde śuklaśabdaḥ asti . tasmāt utpattiḥ bhaviṣyati . na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti . kim tarhi . śuklataraśabdaḥ api asti . tataḥ utpattiḥ prāpnoti . tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti . tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate . devó vaḥ savitā́ prā́rpayatu śréṣṭhamāya kármaṇe . evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā . madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate . atha vā utpadyatām . luk bhaviṣyati . vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt . na khalu api bahūnām prakarṣe tarapā bhavitavyam . kena tarhi . tamapā . pūrveṇa spardhamānaḥ ayam labhate sitaḥ . parasmin nyūnatām eti na ca nyūnaḥ pravartate . apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ . parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe . astu vā api taraḥ tasmāt . na apaśabdaḥ bhaviṣyati . vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 dvivacane iti ucyate . tatra idam na sidhyati . dantoṣṭhasya dantāḥ snigdhatarāḥ . pāṇipādasya pādau sukumāratarau . asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti . yadi punaḥ dvyarthopapade iti ucyeta . tatra ayam api arthaḥ . vibhajyopapadagrahaṇam na kartavyam . iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham . na evañjātīyakā dvyarthatā śakyā vijñātum . iha api prasjyeta . śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti . avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham . śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti . tat tarhi dvyarthopapade iti vaktavyam . na vaktavyam . na idam pāribhāṣikasya dvivacanasya grahaṇam . kim tarhi anvarthagrahaṇam . ucyate vacanam . dvayoḥ arthayoḥ vacanam dvivacanam iti . evam api tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam . tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam . parut bhavān paṭuḥ āsīt . paṭutaraḥ ca aiṣamaḥ iti . siddham tu guṇapradhānatvāt . siddham etat . katham . guṇapradhānatvāt . guṇapradhānaḥ ayam nirdeśaḥ kriyate . guṇāntarayogāt ca anyatvam bhavati . tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṁvṛttaḥ iti . (5.3.58) P II.417.9 - 12 R IV.215 evakāraḥ kimarthaḥ . niyamārthaḥ . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyeta . ajādī guṇavacanāt eva iti . mā evam vijñāyi . ajādī eva guṇavacanāt iti . kim ca syāt na vyañjanādī guṇavacanāt syātām . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 idam ayuktam vartate . kim atra ayuktam . ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante . na eṣaḥ doṣaḥ . etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . evam api tayoḥ iti vaktavyam syāt . tayoḥ parataḥ iti . yadi punaḥ ayam vidhiḥ vijñāyeta . na evam śakyam . vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt ajādyoḥ . nanu ca ete viśeṣāḥ anuvarteran . yadi api ete anuvarteran vyañjanādī tarhi na syātām . evam tarhi ācāryapravṛttiḥ jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . nanu ca uktam tayoḥ iti vaktavyam iti . na vaktavyam . prakṛtam ajādīgrahaṇam anuvartate . kva prakṛtam . ajādī guṇavacanāt eva iti . tat vai prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāva aśvā hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt saptamīnirdiṣṭam bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca . tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . punnapuṁsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi . prakṛtyarthaviśeṣaṇam etat . praśaṁsāyām yat prātipadikam vartate tasmāt rūpap bhavati . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ . pacatirūpam . pacatorūpam . pacantirūpam iti . siddham tu kriyāpradhānatvāt . siddham etat . katham . kriyāpradhānatvāt . kriyāpradhānam ākhyātam ekā ca kriyā . dravyapradhānam nāma . katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti . yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe . kim devadattaḥ karoti . pacati iti . dravyam pṛṣṭaḥ kṛtā ācaṣṭe . kataraḥ devadattaḥ . yaḥ kārakaḥ hārakaḥ iti . yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti . pacataḥ . pacanti iti . na etāni kriyāpekṣāṇi . kim tarhi sādhanāpekṣāṇi . iha api tarhi prāpnuvanti . pacatirūpam . pacatorūpam . pacantirūpam iti . tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati . ekavacanam api tarhi na prāpnoti . samayāt bhaviṣyati . dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti . evam tarhi ekavacanam utsargaḥ kariṣyate . tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ . evam api napuṁsakatvam vaktavyam . na vaktavyam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 vṛṣalādibhyaḥ upasaṅkhyānam . vṛṣalādibhyaḥ upasaṅkhyānam kartavyam . vṛṣalarūpaḥ . dasyurūpaḥ . corarūpaḥ iti . siddham tu prakṛtyarthavaiśiṣṭyavacanāt . siddham etat . katham . prakṛtyarthasya vaiśiṣṭye iti vaktavyam . vṛṣalarūpaḥ ayam . api ayam palāṇḍunā surām pibet . corarūpaḥ ayam . api ayam akṣṇoḥ añjanam haret . dasyurūpaḥ ayam . api ayam dhāvataḥ lohitam pibet . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ . īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ . paṭukalpaḥ . paṭukalpau . paṭukalpāḥ iti . ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma . tasya ekatvāt ekavacanam prāpnoti . prakṛtyarthaviśeṣaṇatvād siddham . siddham etat . katham . na ayam pratyayārthaḥ . kim tarhi prakṛtyarthaviśeṣaṇam etat . īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛtyarthe cet liṅgavacanānupapattiḥ . prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . siddham tu tatsambandhe uttarapadārthe pratyayavacanāt . siddham etat . katham . tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti . parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti . nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām añ iti strīgrahaṇam karoti . yadi etat jñāpyate bahuguḍaḥ drākṣā . bahutailam prasannā . bahupayaḥ yavāgūḥ iti atra api prāpnoti . na api ativartante . kim punaḥ iha udāharaṇam . paṭukalpaḥ . mṛdukalpaḥ iti . na etat asti . nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ . idam tarhi . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . dravyam api anirjñātam . idam tarhi . kṛtakalpam . bhuktakalpam . pītakalpam iti . ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt . ktāntāt pratyayavidhāneḥ anupapattiḥ . kim kāraṇam . ktasya bhūtakālalakṣaṇatvāt . bhūtakālalakṣaṇaḥ ktaḥ . kalpādīnām ca asamāptivacanāt . visamāptivacanāḥ ca kalpādayaḥ . na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti . siddham tu āśaṁsāyām bhūtavadvacanāt . siddham etat . katham . āśaṁsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati . idam ca api udāharaṇam paṭukalpaḥ . mṛdukalpaḥ iti . nanu ca uktam nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti . lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam . tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati . paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati . idam ca api udāharaṇam guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . nanu ca uktam dravyam api anirjñātam iti . lokataḥ dravyam api nirjñātam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 vibhāṣāgrahaṇam kimartham . vibhāṣā bahuc yathā syāt . bahucā mukte vākyam api yathā syāt . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam bhaviṣyati . idam tarhi prayojanam . kalpādayaḥ api yathā syuḥ iti . etat api na asti prayojanam . bahuc ucyate kalpādayaḥ api . tat ubhayam vacanāt bhaviṣyati . na evam śakyam . akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ bahuc kalpādīn bādheta . kalpādayaḥ api anavakāśāḥ . te vacanāt bhaviṣyanti . sāvakāśāḥ kalpādayaḥ . kaḥ avakāśaḥ . tiṅantāni avakāśaḥ . atha subgrahaṇam kimartham . subantāt utpattiḥ yathā syāt . prātipadikāt mā bhūt iti . na etat asti prayojanam . na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . yadi evam iha api na arthaḥ subgrahaṇena . supaḥ ātmanaḥ kyac iti . iha api na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . ayam asti viśeṣaḥ . subantāt utpattau satyām padasañjñā siddhā bhavati . prātipadikāt utpattau satyām padasañjñā na prāpnoti . nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā . katham . ārabhyate naḥ kye iti . tat ca avaśyam kartavyam subantāt utpattau niyamārtham . tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . idam tarhi prayojanam . subantāt utpattiḥ yathā syāt . tiṅantāt mā bhūt iti . etat api na asti prayojanam . ṅyāpprātipadikāt iti vartate . ataḥ uttaram paṭhati . bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam . bahuci subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta . na etat asti prayojanam . prakṛtam tiṅgrahaṇam anuvartate . kva prakṛtam . atiśāyane tamabiṣṭhanau . tiṅaḥ ca iti . evam tarhi bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt . bahuci subgrahaṇam kriyate . kim kāraṇam . pūrvatra tiṅaḥ vidhānāt . pūrvatra tiṅaḥ ca iti anuvartate . tat iha api prāpnoti . nanu ca tiṅgrahaṇam nivarteta . avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham . yadi subgrahaṇam kriyate svaraḥ na sidhyati . bahupaṭaváḥ evam svaraḥ prasajyeta bahupaṭávaḥ iti ca iṣyate . paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ bahvakajartham iti . svaraḥ katham . svaraḥ prātipadikatvāt . subluki kṛte prātipadikatvāt svaraḥ bhaviṣyati . atha tugrahaṇam kimartham . tugrahaṇam nityapūrvārtham . tugrahaṇam kriyate nityam pūrvaḥ yathā syāt . vibhāṣā mā bhūt iti . na etat asti prayojanam . na vibhāṣāgrahaṇena pūrvam abhisambadhyate . kim tarhi . bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti . yadā ca bhavati tadā pūrvaḥ bhavati . idam tarhi prayojanam . prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye yathā syāt . bahuguḍaḥ drākṣā . bahutailam prasannā . bahupayaḥ yavāgūḥ iti . etat api na asti prayojanam . svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . evam tarhi siddhe sati yat tugrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni iti . kim etasya jñāpane prayojanam . guḍakalpā drākṣā , tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 tamādibhyaḥ kalpādayaḥ vipratiṣedhena . tamādibhyaḥ kalpādayaḥ bhavanti vipratiṣedhena . tamādīnām avakāśaḥ prakarṣasya vacanam īṣadasamāpteḥ avacanam . paṭutaraḥ . paṭutamaḥ . kalpādīnām īṣadasamāpteḥ vacanam prakarṣasya avacanam . paṭukalpaḥ . mṛdukalpaḥ . ubhayavacane ubhayam prāpnoti . paṭukalpataraḥ . mṛdukalpataraḥ . kalpādayaḥ bhavanti vipratiṣedhena . yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate . tamādiḥ īṣatpradhānāt . tamādiḥ īṣatpradhānāt api bhavati . asya prakarṣaḥ asti . tasya prakarṣe bhaviṣyati . kasya ca prakarṣaḥ asti . prakṛteḥ eva . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 kim ayam subantasya prāk ṭeḥ bhavati āhosvit ṅyāpprātipadikasya . kutaḥ sandehaḥ . ubhayam prakṛtam . anyatarat śakyam viśeṣayitum . kim ca ataḥ . yadi subantasya yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti na sidhyati . atha prātipadikasya tvayakā mayakā tvayaki mayaki iti atra api prāpnoti . astu subantasya . katham yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti . anokārasakārabhakārādau iti vaktavyam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 akacprakaraṇe tūṣṇīmaḥ kām . akacprakaraṇe tūṣṇīmaḥ kām vaktavyaḥ . āsitavyam kila tūṣṇīkām etat paśyataḥ cintitam . śīle kaḥ malopaḥ ca . śīle kaḥ malopaḥ ca vaktavyaḥ . tūṣṇīśīlaḥ . tūṣṇīkaḥ . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 iha bhinatti chinatti iti śanami kṛte śap prāpnoti . bahukṛtam bahubhuktam bahupītam iti bahuci kṛte kalpādayaḥ prāpnuvanti . uccakaiḥ nīcakaiḥ akaci kṛte kādayaḥ prāpnuvanti . nanu ca śnambahujakacaḥ apavādāḥ te bādhakāḥ bhaviṣyanti . śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ . śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ vaktavyaḥ . samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati . nānādeśatvāt na prāpnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 kavidheḥ tamādayaḥ pūrvavipratiṣiddham . kavidheḥ tamādayaḥ bhavanti pūrvavipratiṣedhena . kavidheḥ avakāśaḥ kutsādīnām vacanam prakarṣasya avacanam . paṭukaḥ . mṛdukaḥ . tamādīnām avakāśaḥ prakarṣasya vacanam kutsādīnām avacanam . paṭutaraḥ . paṭutamaḥ . ubhayavacane ubhayam prāpnoti . paṭutarakaḥ . paṭutamakaḥ . tamādayaḥ bhavanti pūrvavipratiṣedhena . kadā cit chinnakatarādayaḥ . kadā cit chinnakatarādayaḥ bhavanti vipratiṣedhena . chinnakataram . chinnakatamam . ekadeśipradhānaḥ ca samāsaḥ . ekadeśipradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . ardhapippalikā . ardhakośātakikā . uttarapadārthapradhānaḥ ca sañjñāyām kanvidhyartham . uttarapadārthapradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . kim prayojanam . sañjñāyām kanvidhyartham . sañjñāyām kan yathā syāt . navagrāmakam . navarāṣṭrakam . navanagarakam . kadā cit dvandvaḥ . kadā cit dvandvaḥ kavidheḥ bhavati pūrvavipratiṣedhena . plakṣakanyagrodakau . plakṣanyagrodhakau iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 iha kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt tasya arthasya pratyayaḥ na prāpnoti . na eṣaḥ doṣaḥ . kutsitasya anukampāyām bhaviṣyati anukampitasya kutsāyām . atha vā svārtham abhidhāyaḥ śabdaḥ nirapekṣaḥ dravyam āha samavetam . samavetasya ca vacane liṅgam vacanam vibhaktim ca . abhidhāya tān viśeṣān apekṣamāṇaḥ ca kṛtsnamātmānam priyakutsanādiṣu punaḥ pravartate asau vibhaktyantaḥ . katham punaḥ idam vijñāyate : kutsitādīnām arthe iti āhosvit kutsitādisamānādhikaraṇāt iti . kaḥ ca atra viśeṣaḥ . kutsidādīnām arthe cet liṅgavacanānupapattiḥ . kutsidādīnām arthe cet liṅgavacanayoḥ anupapattiḥ . paṭukam . paṭukā . paṭukaḥ . paṭukau . paṭukāḥ iti . ekaḥ ayam arthaḥ kutsitam nāma . tasya ekatvāt ekavacanam eva prāpnoti . asti tarhi kutsitādisamānādhikaraṇāt iti . kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ yathā ṭābādiṣu . kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati yathā ṭābādiṣu . katham ca ṭābādiṣu . uktam tatra strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ iti . evam iha api kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati . idam ghṛtakam . idam tailakam . idamśabdāt api prāpnoti . siddham tu yena kutsitādivacanam tadyuktāt svārthe pratyayavidhānāt . siddham etat . katham . yena kutsitādayaḥ arthāḥ gamyante tadyuktāt svārthe pratyayaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam kutsidādīnām arthe cet liṅgavacanānupapattiḥ iti . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi prakṛtyarthaviśeṣaṇam etat . kutsitādiṣu yat prātipadikam vartate tasmāt kādayaḥ bhavanti . kasmin arthe . svārthe . svāṛthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.83.1) P II.425.2 - 12 R IV.237 caturthyāt . caturthyāt lopaḥ vaktavyaḥ . bṛhaspatidattakaḥ . bṛhaspatikaḥ . prajāpatidattakaḥ . prajāpatikaḥ . anajādau ca . anajādau ca lopaḥ vaktavyaḥ . devadattakaḥ . devakaḥ . yajñadattakaḥ . yajñakaḥ . lopaḥ pūrvapadasya ca . pūrvapadasya ca lopaḥ vaktavyaḥ . devadattakaḥ . dattakaḥ . yajñadattakaḥ . dattakaḥ . apratyaye tathā eva iṣṭaḥ . devadattaḥ . dattaḥ . yajñadattaḥ . dattaḥ . uvarṇāt laḥ ilasya ca . uvarṇāt ilasya ca lopaḥ vaktavyaḥ . bhānudattakaḥ . bhānulaḥ . vasudattakaḥ . vasulaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 atha ṭhaggrahaṇam kimartham na ike kṛte ajādau iti eva siddham . ṭhaggrahaṇam ukaḥ dvitīyatve kavidhānārtham . ṭhaggrahaṇam kriyate ukaḥ dvitīyatve kavidhiḥ yathā syāt . vāyudattakaḥ . vāyukaḥ . pitṛdattakaḥ . pitṛkaḥ . ajādilakṣaṇe hi māthikādivat prasaṅgaḥ . ajādilakṣaṇe hi māthikādivat prasajyeta . tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . dvitīyāt acaḥ lope sandhyakṣaradvitīyatve tadādeḥ lopavacanam . dvitīyāt acaḥ lope kartavye sandhyakṣaradvitīyatve tadādeḥ lopaḥ vaktavyaḥ . lahoḍaḥ . lahikaḥ . kahoḍaḥ . kahikaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām . varuṇādīnām ca tṛtīyāt lopaḥ ucyate . saḥ ca akṛtasandhīnām vaktavyaḥ . suparyāśīrdattaḥ . suparikaḥ , supariyaḥ , suparilaḥ . iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti . tatra kaḥ doṣaḥ . jaśtvam na syāt . ṣaḍike jaśtve uktam . kim uktam . siddham acaḥ sthānivatvāt iti . yadi evam vācikādiṣu padavṛttapratiṣedhaḥ . vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ . siddham ekākṣarapūrvapadānām uttarapadalopavacanāt . siddham etat . katham . ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ . iha api tarhi prāpnoti . ṣaḍaṅguliḥ . ṣaḍikaḥ iti . ṣaṣaḥ ṭhājādivacanāt siddham . ṣaṣaḥ ṭhājādivacanāt siddham etat . (5.3.85 - 86) P II.426.18 - 21 R IV.340 kimartham imau ubhau arthau nirdiśyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . na etayoḥ āvaśyakaḥ samāveśaḥ . alpam ghṛtam . alpam tailam iti ucyate . na kaḥ cit āha hrasvam ghṛtam . hrasvam tailam iti . tathā hrasvaḥ paṭaḥ . hrasvaḥ śāṭakaḥ iti ucyate . na kaḥ cit āha alpaḥ paṭaḥ . alpaḥ śāṭakaḥ iti . (5.3.88) P II.427.2 - 7 R IV.241 kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṁvadbhāvaḥ . kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṁvadbhāvaḥ vaktavyaḥ . kuṭī . kuṭīraḥ . śamī . śamīraḥ . śuṇḍā . śuṇḍāraḥ iti . kim punaḥ kāraṇam na sidhyati . svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . uktam vā . kim uktam . svāṛthikāḥ ativartante api liṅgavacanāni iti . (5.3.91) P II.427.9 - 13 R IV.241 vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ . vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ . kṛśaḥ vatsaḥ vatsataraḥ iti mā bhūt iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam . kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam . kim kāraṇam . bahirdhāraṇam nirdhāraṇam . yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati . aparaḥ āha : bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam . kim kāraṇam . kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . dvyekayoḥ punaḥ nirjñātam . nirjñātatvāt dvyekayoḥ paripraśnaḥ na . paripraśnābhāvāt kim eva na asti . kutaḥ pratyayaḥ . (5.3.94) P II.428.6 - 9 R IV.242 - 243 prāgvacanam kimartham . vibhāṣā yathā syāt . prāgvacanānarthakyam ca vibhāṣāprakaraṇāt . prāgvacanam anarthakam . kim kāraṇam . prakṛtā mahāvibhāṣā . taya eva siddham . (5.3.95) P II.428.11 - 15 R IV.243 avakṣepaṇe kan vidhīyate kutsite kaḥ . kaḥ etayoḥ arthayoḥ viśeṣaḥ . avakṣepaṇam karaṇam kutsitam karma . avakṣepaṇam vai kutsitam karaṇam . tena yat kutysyate tat api kutsitam bhavati . tatra kutsitam iti eva siddham bhavati . evam tarhi yat parasya kutsārtham upādīyate tat iha udāharaṇam . vyākaraṇakena nāma ayam garvitaḥ . yājñikyena nāma ayam garvitaḥ . yat svakutsārtham kutsārtham upādīyate tat tatra udāharaṇam . devadattakaḥ . yajñadattakaḥ . (5.3.98) P II.428.17 - 20 R IV.243 kimartham manuṣye lup ucyate na luk eva ucyeta . liṅgasiddhyartham lup manuṣye . liṅgasiddhyartham manuṣye lup ucyate . cañcā iva cañcā . vadhrikā iva vadhrikā . kharakuṭī iva kharakuṭī . kimartham manuṣye lup ucyate na luk eva ucyeta: 1.1.72.5 (5.3.99) P II.429.2 - 4 R IV.244 apaṇye iti ucyate . tatra idam na sidhyati . śivaḥ . skandaḥ . viśākhaḥ iti . kim kāraṇam . mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ . bhavet tāsu na syāt . yāḥ tu etāḥ sampratipūjārthāḥ tāsu bhaviṣyati . (5.3.106) P II.429.6 - 9 R IV.244 - 245 tat iti anena kim pratinirdiśyate . chaḥ . katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt . evam tarhi ivārthaḥ . yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti . evam tarhi dvau ivārthau . katham . kākāgamanam iva tālapatanam iva kākatālam . kākatālam iva kākatālīyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 aṇaḥ gotrāt gotravacanam . aṇaḥ gotrāt gotragrahaṇam kartavyam . gotrāt iti vaktavyam . iha mā bhūt . ābhijitaḥ muhūrtaḥ . ābhijitaḥ sthālīpākaḥ iti . gotram iti ca vaktavyam . kim prayojanam . ābhijitakaḥ . gotrāśrayaḥ vuñ yathā syāt . gotram iti śakyam akartum . katham ābhijitakaḥ . gotrāt ayam svārthikaḥ gotram eva bhavati . (5.4.1) P II.430.2 - 4 R IV.247 pādaśatagrahaṇam anarthakam anyatra api darśanāt . pādaśatagrahaṇam anarthakam . kim kāraṇam . anyatra api darśanāt . anyatra api hi vun dṛśyate . dvimodikām dadāti . (5.4.3) P II.430.6 - 7 R IV.247 kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam . kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam kartavyam . ca~catkaḥ . bṛhatkaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 anatyantagatau ktāntāt tamādayaḥ pūrvavipratiṣiddham . anatyantagatau ktāntāt tamādayaḥ bhavanti pūrvavipratiṣedhena . anatyantagatau ktāntāt kan bhavati iti asya avakāśaḥ anatyantagateḥ vacanam prakarṣasya avacanam . bhinnakam . chinnakam . tamādīnām avakāśaḥ prakarṣasya vacanam anatyantagateḥ avacanam . paṭutaraḥ . paṭutamaḥ . ubhayavacane ubhayam prāpnoti . bhinnatarakam . chinnatarakam . tamādayaḥ bhavanti pūrvavipratiṣedhena . tadantāt ca svārthe kanvacanam . tadantāt ca svārthe kan vaktavyaḥ . bhinnatarakam . (5.4.5) P II.431.2 - 4 R IV.248 sāmivacane pratiṣedhānarthakyam prakṛtyabhihitatvāt . sāmivacane pratiṣedhaḥ anarthakaḥ . kim kāraṇam . prakṛtyabhihitatvāt . prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt . adhyuttarapadāt pratyayavidheḥ anupapattiḥ . kim kāraṇam . vigrahābhāvāt . vigrahapūrvikā taddhitotpattiḥ . na ca adhyuttarapadena vigrahaḥ dṛśyate . tasmāt tatra idam iti sadhīnar . tasmāt tatra idam iti sadhīnar pratyayaḥ vaktavyaḥ . rājani idam rājādhīnam . yadi sadhīnar kriyate sakārasya itsañjñā na prāpnoti . iha ca śryadhīnaḥ bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt iti . na eṣaḥ doṣaḥ . asti kāraṇam yena atra vigrahaḥ na bhavati . kim kāraṇam . nityapratyayaḥ ayam . ke punaḥ nityapratyayāḥ . tamādayaḥ prāk kanaḥ ñyādayaḥ prāk vunaḥ āmādayaḥ prāk mayaṭaḥ bṛhatījātyantāḥ samāsāntāḥ ca iti . evam tarhi na ayam pratyayavidhiḥ upālabhyate . kim tarhi . prakṛtiḥ upālabhyate . adhyuttarapadā prakṛtiḥ na asti . kim kāraṇam . vigrahābhāvāt . vigrahapūrvikā samāsavṛttiḥ . na ca adhinā vigrahaḥ dṛśyate . evam tarhi bahuvrīhiḥ bhaviṣyati . kim kṛtam bhavati . bhavati vai kaḥ cit asvapadavigrahaḥ api bahuvrīhiḥ . tat yathā śobhanam mukham asyāḥ sumukhī iti . na evam śakyam . iha hi mahadadhīnam iti āttvakapau prasajyeyātām . evam tarhi avyayībhāvaḥ bhaviṣyati . evam api adheḥ pūrvanipātaḥ prāpnoti . rājadantādiṣu pāṭhaḥ kariṣyate . atha vā saptamīsamāsaḥ ayam . adhiḥ śauṇḍādiṣu paṭhyate . (5.4.8) P II.432.2 - 5 R IV.251 diggrahaṇam kimartham . astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā śikhā iti atra api prasajyeta . diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha strīgrahaṇam kimartham yāvatā dikśabdaḥ strīviṣayaḥ eva . bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api . tat yathā prāk prācīnam . pratyak pratīcīnam . ucak udīcīnam . (5.4.14) P II.432.7 - 10 R IV.252 strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . evam tarhi siddhe sati yat strīgrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni . kim etasya jñāpane prayojanam . guḍakalpā drākṣā . tailakalpā prasannā payaskalpā yavāgūḥ iti etat siddham bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 sakṛdādeśe abhyāvṛttigrahaṇam nivartyam . kim prayojanam . punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati . atha kriyāgrahaṇam anuvartate āhosvit na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ . iha mā bhūt : ekaḥ bhuṅkte iti . atha anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . ekaḥ pākaḥ iti . pūrvayoḥ ca yogayoḥ kasmāt na bhavati . dvau pākau . trayaḥ pākāḥ . catvāraḥ pākāḥ . pañca pākāḥ . daśa pākāḥ iti . na etat kriyāgaṇanam . kim tarhi . dravyagaṇanam etat . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . iha api tarhi dravyagaṇanāt na prāpnoti . sakṛt bhuktvā . sakṛt bhoktum iti . pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . yadi khalu api punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ dviḥ āvṛtte sakṛt iti syāt triḥ āvṛtte dviḥ iti . evam tarhi anuvartate abhyāvṛttigrahaṇam na tu punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . kim tarhi abhimukḥī pravṛttiḥ abhyāvṛttiḥ . pūrvā ca pare prati abhimukḥī pare ca pūrvām prati abhimukhyau . yat api ucyate anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . ekaḥ pākaḥ iti . pūrvayoḥ ca yogayoḥ kasmāt na bhavati . dvau pākau . trayaḥ pākāḥ . catvāraḥ pākāḥ . pañca pākāḥ . daśa pākāḥ iti parihṛtam etat . na etat kriyāgaṇanam . kim tarhi . dravyagaṇanam etat . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . nanu ca uktam iha api tarhi dravyagaṇanāt na prāpnoti . sakṛt bhuktvā . sakṛt bhoktum iti . pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . na eṣaḥ doṣaḥ . kriyāgaṇanāt bhaviṣyati . katham . kṛdabhihitaḥ bhāvaḥ dravyavat api kriyāvat api bhavati . (5.4.24) P II.433.12 - 14 R IV.256 devatāntāt iti ucyate . tata idam na sidhyati . pitṛdevatyam iti . kim kāraṇam . na hi lpitaraḥ devatā . na eṣaḥ doṣaḥ . diveḥ aiśvaryakarmaṇaḥ devaḥ . tasmāt svārthe tal . evam ca kṛtvā devadevatyam api siddham bhavati . (5.4.27) P II.433.16 - 20 R IV.256 tali strīliṅgavacanam . tali strīliṅgam vaktavyam . devatā . kim punaḥ kāraṇam na sidhyati . devaśabdaḥ ayam puṁliṅgaḥ svārthikaḥ ca ayam . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . uktam vā . kim uktam . svārthikāḥ ativartante api liṅgavacanāni iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 lohitāt liṅgabādhanam vā . lohitāt liṅgabādhanam vā iti vaktavyam . lohitika . lohinikā . akṣarasamūhe chandasaḥ upasaṅkhyānam . akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . o śrāvaya iti caturakṣaram . astu śrauṣaṭ iti caturakṣaram . ye yajāmahe iti pañcākṣaram . yaja iti dvyakṣaram . dvyakṣaraḥ vaṣaṭkāraḥ . eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . chandasi bahubhirvasavyairupasaṅkhyānam . chandasi bahubhirvasavyairupasaṅkhyānam . hastau pṛṇasva bahuviḥ vasavyaiḥ . agnirīśevasavyasya . agnirīśevasavyasya upasaṅkhyānam kartavyam . uktam vā . kim uktam . svārthavijñānāt siddham iti . apasyaḥ vasānāḥ . apaḥ vasānāḥ . sve okye . sve oke . kavyaḥ asi havyasūdana . kaviḥ asi . raudreṇa anīkena kavyatāyai . kavitayai . āmuṣyāyaṇasya . amuṣyaputrasya . kṣemyasya īśe . kṣemasya īśe . kṣemyam adhyavasyati . kṣemam adhyavasyati . āyuḥ varcasyam . varcaḥ eva varcasyam . niṣkevalyam . niṣkevalam . ukthyam . uktham . janyam tābhiḥ sajanyam tābhiḥ . janam tābhiḥ sajanaṃ tābhiḥ . stomaiḥ janayāmi navyam . navam . pra naḥ navyebhiḥ . navaiḥ . brahma pūrvyam . pāthaḥ pūrvyam . tanuṣu pūrvyam . pūrvam . pūrvyāhaḥ . pūrvāhaḥ . pūrvyāḥ viśaḥ . pūrvāḥ viśaḥ . pūrvyāsaḥ . pūrvāsaḥ . saḥ pra pūrvyaḥ . saḥ pra pūrvaḥ . agnim vai pūrvyam . pūrvam . tam juṣasva yaviṣṭhya . yaviṣṭha . hotravāham yaviṣṭhyam . yaviṣṭham . tvam ha yat yaviṣṭhya . yaviṣṭha . samāvat vasati samāvat gṛhṇāti . samam vasati samam gṛhṇāti . samāvat devayajñe hastau . samam . samāvat vīryāvahāni . samāni . samāvat vIryāṇi karoti . samāni . u īvate u lokam . yaḥ īvate brahmaṇe . yaḥ iyate . navasya nūtnaptanakhāḥ ca . navasya nū iti ayam ādeśaḥ vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . nūtnam . nūtanam . navīnam . naḥ ca purāṇe prāt . naḥ ca purāṇe prāt vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . praṇam . pratnam . pratanam . prīṇam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 tat iti anena kim pratinirdiśyate . vāk eva . yat eva vācā vyavahiryate tat karmaṇā kriyate . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam . kaulālaḥ . vāṛuḍaḥ . naiṣādaḥ . cāṇḍālaḥ . āmitraḥ . bhāgarūpanāmabhyaḥ dheyaḥ . bhāgarūpanāmabhyaḥ dheyaḥ vaktavyaḥ . bhāgadheyam . rūpadheyam . nāmadheyam . mitrāt chandasi . mitrāt chandasi dheyaḥ vaktavyaḥ . mitradhéye yatasva . aṇ amitrāt ca . aṇ amitrāt ca iti vaktavyam . maitraḥ . āmitraḥ . sānnāyyānujāvarānuṣūkacātuṣprāśyarākṣoghnavaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāni nipātnyante . sānnāyyam . ānujāvaraḥ . ānuṣūkaḥ . cātuṣprāśyaḥ . rākṣoghnaḥ . vaiyātaḥ . vaikṛtaḥ . vārivaskṛtaḥ . āgrāyaṇaḥ . āgrahāyaṇaḥ . sāntapanaḥ . agnīdhrasādhāraṇāt añ . agnīdhrasādhāraṇāt añ vaktavyaḥ . āgnīdhram . sādhāraṇam . ayavasamarudbhyām chandasi . ayavasamarudbhyām chandasi añ vaktavyaḥ . āyavase vardhante . mārutam śardhaḥ . navasūramartayaviṣṭhebhyaḥ yat . navasūramartayaviṣṭhebhyaḥ yat vaktavyaḥ . navyaḥ . sūryaḥ . martyaḥ . yaviṣthyaḥ . kṣemāt yaḥ . kṣemāt yaḥ vaktavyaḥ . kṣemyaḥ tiṣṭhan prataraṇaḥ suvīraḥ . (5.4.42) P II.436.6 - 9 R IV.260 - 261 bahvalpārthāt maṅgalavacanam [R: maṅgalāmaṅgalavacanam] . bahvalpārthāt maṅgalavacanam [maṅgalāmaṅgalavacanam ] kartavyam . bahuśaḥ dehi . aniṣṭeṣu śrāddhādiṣu mā bhūt . iṣṭeṣu prāśitrādiṣu yathā syāt . alpaśaḥ dehi . iṣṭeṣu prāśitrādiṣu mā bhūt . aniṣṭeṣu śrāddhādiṣu yathā syāt . (5.4.44) P II.436.11 - 12 R IV.261 tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam . tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam kartavyam . āditaḥ . madhyataḥ . antataḥ . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 cvividhau abhūtatadbhāvagrahaṇam . cvividhau abhūtatadbhāvagrahaṇam kartavyam . iha mā bhūt . sampadyante yavāḥ . sampadyante śālayaḥ iti . atha kriyamāṇe api vā abhūtatadbhāvagrahaṇe iha kasmāt na bhavati . sampadyante asmin kṣetra śālayaḥ iti . prakṛtivivakṣāgrahaṇam ca . prakṛtivivakṣāgrahaṇam ca kartavyam . samīpādibhyaḥ upasaṅkhyānam . samīpādibhyaḥ upasaṅkhyānam kartavyam . samīpī bhavati . abhyāśī bhavati . antikī bhavati . kim punaḥ kāraṇam na sidhyati . na hi asamīpam samīpam bhavati . kim tarhi . asamīpastham samīpastham bhavati . tat tarhi vaktavyam . na vaktavyam . tātsthyāt tācchabdyam bhaviṣyati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttatḥ bhavati iti udāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . ataḥ uttaram paṭhati . ḍāci citkaraṇam viśeṣaṇārtham . ḍāci citkaraṇam kriyate viśeṣaṇārtham . kva viśeṣaṇāṛthena arthaḥ . lohitādiḍājbhyaḥ kyaṣ iti . ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta . arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . iha tarhi prāpnoti . nābhā pṛthivyāḥ nihitaḥ davidyutat . tasmāt cakāraḥ kartavyaḥ . (5.4.67) P II.437.14 R IV.263 bhadrāt ca iti vaktavyam . bhadrā karoti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 antagrahaṇam kimartham . antaḥ yathā syāt . na eatat asti prayojanam . pratyayparatvena api etat siddham . idam tarhi prayojanam . tadgrahaṇena grahaṇam yathā syāt . kāni punaḥ tadgrahaṇasya prayojanāni . prayojanam avyayībhāvadvigudvandvatatpuruṣabahuvrīhisañjñāḥ . avyayībhāvaḥ prayojanam . pratirājam . uparājam . avyayībhāvaḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt . avyayībhāva . dvigu . dvigusañjñā ca prayojanam . pañcagavam . daśagavam . dviguḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . dvipurī . tripurī . dvigoḥ akārāntāt iti īkāraḥ yathā syāt . etat api na asti prayojanam . puraśabdaḥ ayam akārāntaḥ . tena samāsaḥ bhaviṣyati . ātaḥ ca akārāntaḥ iti āha . kṣeme subhikṣe kṛtasañcayāni purāṇi vinayanti kopam iti . idam tarhi prayojanam . dvidhurī tridhurī . dvigoḥ akārāntāt iti ṅīp yathā syāt . dvigu . dvandva . dvandvasañjñā ca prayojanam . vāktvacam . sraktvacam . dvandvaḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi prayojanam . kośaḥ ca niṣat ca kośaniṣadam . kośaniṣadinī . dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt . dvandva . tatpuruṣa . tatpuruṣasañjñā ca prayojanam . paramadhurā uttamadhurā . paravat liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt . na etat asti prayjonam . uttarapadārthapradhānaḥ tatpuruṣaḥ . idam tarhi prayojanam . ardhadhurā . etat api na asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi . nirdhuraḥ . avyayam tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt . tatpuruṣa . bahuvrīhi . bahuvrīhisañjñā ca prayojanam . uccadhuraḥ . nīcadhuraḥ . bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt . (5.4.69.1) P II.438.23 - 26 R II.265 idam vipratiṣiddham . kaḥ pratiṣedhaḥ . parigaṇitābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra kā cit pūjanāntā prakṛtiḥ nirdiśyate . na etat vipratiṣiddham . na evam vijñāyate . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti iti . katham tarhi . na cet tāḥ pūjanāt parāḥ bhavanti iti . (5.4.69.2) P II.439.1 - 5 R IV.265 pūjāyām svatigrahaṇam . pūjāyām svatigrahaṇam kartavyam . surājā . atirājā . kva mā bhūt . paramagavaḥ . uttamagavaḥ . prāgbahuvrīhigrahaṇam ca . prāgbahuvrīhigrahaṇam ca kartavyam . iha mā bhūt . svakṣaḥ . atyakṣaḥ iti . (5.4.70) P II.439.7 - 8 R IV.266 kṣepe iti kimartham . kasya rājā kiṁrājā . kṣepe iti śakyam akartum . kasmāt na bhavati kasya rājā kiṁrājā iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (5.4.73) P II.439.10 - 17 R IV.266 ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam nistriṁśādyartham . ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam kartavyam . kim prayojanam . nistriṁśādyartham . nistriṁśāni varṣāṇi . niścatvāriṁśāni varṣāṇi . anyatra adhikalopāt . anyatra adhikalopāt iti vaktavyam . iha mā bhūt . ekādhikā viṁśatiḥ ekaviṁśatiḥ . dvyadhikā viṁśatiḥ dvāviṁśatiḥ . avyayādeḥ iti vaktavyam . iha mā bhūt . gotriṁśat . gocatvāriṁśat iti . tat tarhi vaktavyam . yadi api etat ucyate atha vā etarhi anyatra adhikalopāt iti etat na kriyate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 anakṣe iti katham idam vijñāyate . na cet akṣadhūrantaḥ samāsaḥ iti āhosvit na cet akṣaḥ samāsārthaḥ iti . kim ca ataḥ . yadi vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti siddham akṣasya dhūḥ akṣadhūḥ iti . idam tu na sidhyati . dṛḍhadhūḥ ayam akṣaḥ . astu tarhi na cet akṣaḥ samāsārthaḥ iti . siddham dṛḍhadhūḥ akṣaḥ iti . idam tu na sidhyati . akṣasya dhūḥ akṣadhūḥ iti . evam tarhi na evam vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti na api na cet akṣaḥ samāsārthaḥ iti . katham tarhi . na cet akṣasya dhūḥ iti . evam ca kṛtvā na api na cet akṣadhūrantaḥ samāsaḥ iti vijñāyate na api na cet akṣaḥ samāsārthaḥ iti . atha ca ubhayoḥ na bhavati . (5.4.76) P II.440.7 - 8 R IV.267 adarśanāt iti ucyate . tatra idam na sidhyati . kavarākṣam . adarśanāt iti śakyam akartum . katham brāhmaṇakṣi kṣatriyākṣi . aprāṇyaṅgāt iti vaktavyam . (5.4.77) P II.440.13 - 23 R IV.268 ādyāḥ trayaḥ bahuvrīhayaḥ . adraṣṭā caturṇām acaturaḥ . vidraṣṭā caturṇām vicaturaḥ . sudraṣṭā caturṇām sucaturaḥ . tataḥ pare ekādaśa dvandvāḥ . strīpuṁsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva . tataḥ avyayībhāvaḥ . saha rajasā sarajasam . tataḥ tatpuruṣaḥ . niśritam śreyaḥ niḥśreyasam . tataḥ ṣaṣṭhīsamāsaḥ . puruṣasya āyuḥ puruṣāyuṣam . tataḥ dvigū . dve āyuṣī dvyāyuṣam . trīṇi āyūṁṣi tryāyuṣam . tataḥ dvandvaḥ . ṛk ca yajuḥ ca rgyajuṣam . jātādayaḥ ukṣāntāḥ samānādhikaraṇāḥ . jātaḥ ukṣā jātokṣaḥ . mahān ukṣā mahokṣaḥ . vṛddhaḥ ukṣā vṛddhokṣaḥ . tataḥ avyayībhāvaḥ . śunaḥ samīpam upaśunam . tataḥ saptamīsamāsaḥ goṣṭhe śvā goṣṭhaśvaḥ . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam kartavyam . tricaturāḥ . upacaturāḥ . (5.4.78) P II.441.2 R IV.268 palyarājabhyām ca iti vaktavyam . palyavarcasam . rājavarcasam . (5.4.87) P II.441.4 - 6 R IV.268 ahargrahaṇam dvandvārtham . ahargrahaṇam dvandvārtham draṣṭavyam . kim ucyate dvandvārtham iti na punaḥ tatpuruṣārtham api syāt . tatpuruṣābhāvāt . na hi rātryantaḥ aharādiḥ tatpuruṣaḥ asti . (5.4.88) P II.441.8 - 10 R IV.269 ahnaḥ ahnavacanānarthakyam ca ahnaḥ ṭakhoḥ niyamavacanāt . ahnaḥ ahnavacanam anarthakam . kim kāraṇam . ahnaḥ ṭakhoḥ niyamavacanāt . ahnaḥ ṭakhoḥ eva iti etat niyamārtham bhaviṣyati . (5.4.103) P II.441.12 - 13 R IV.268 anasantāt napuṁsakāt chandasi vā iti vaktavyam . brahmasāmam . brahmasāma . devacchandasam . devacchandaḥ . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate . ataḥ uttaram paṭhati . ṣaci pratyayāntarakaraṇam anantodāttārtham . ṣaci pratyayāntaram kriyate . kim prayojanam . anantodāttārtham . anantodāttāḥ prayojayanti . cakrasaktham . cakrasakthī . (5.4.115) P II.442.5 - 7 R IV.270 kimartham mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate . mūrdhnaḥ ca ṣavacanam . kim . anantodāttārtham iti eva . dvimūrdhaḥ . trimūrdhaḥ . (5.4.116) P II.442.9 - 20 R IV.271 api pradhānapūraṇīgrahaṇam . api pradhānapūraṇīgrahaṇam kartavyam . pradhānam yā pūraṇī iti vaktavyam . iha mā bhūt . kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ . atha iha katham bhavitavyam . kalyāṇī pañcamī asām rātrīṇām iti . kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . ratrayaḥ atra pradhānam . netuḥ nakṣatre upasaṅkhyānam . netuḥ nakṣatre upasaṅkhyānam kartavyam . puṣyanetrāḥ . mṛganetrāḥ . chandasi ca . chandasi ca netuḥ upasaṅkhyānam kartavyam . bṛhaspatinetrāḥ . somanetrāḥ . māsāt bhṛtipratyayapūrvapadāt ṭhajvidhiḥ . māsāt bhṛtipratyayapūrvapadāt ṭhac vidheyaḥ . pañcakamāsikaḥ . ṣaṭkamāsikaḥ . daśakamāsikaḥ . (5.4.118) P II.443.2 - 3 R IV.272 kharakhurābhyām ca nas vaktavyaḥ . kharaṇāḥ . khuraṇāḥ . śitināḥ arcanāḥ ahināḥ iti naigamāḥ . śitināḥ arcanāḥ ahināḥ . (5.4.119) P II.443.5 R IV.272 veḥ graḥ vaktavyaḥ . vigraḥ . (5.4.131) P II.443.7 - 8 R IV.272 ūdhasaḥ anaṅi strīgrahaṇam . ūdhasaḥ anaṅi strīgrahaṇam kartavyam iha mā bhūt . mahodhāḥ parjanyaḥ iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 gandhasya ittve tadekāntagrahaṇam . gandhasya ittve tadekāntagrahaṇam kartavyam iha mā bhūt . śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti . atha anulipte katham bhavitavyam . yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ iti bhavitavyam . atha yat praviśīrṇam sugandhaḥ iti bhavitavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 śeṣāt iti ucyate . kaḥ śeṣaḥ nāma . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ . kimartham punaḥ śeṣagrahaṇam kriyate . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ mā bhūt iti . na etat asti prayojanam . ye pratipadam vidhīyante te tatra bādhakāḥ bhaviṣyanti . anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśāḥ ca samāsāntāḥ . kaḥ avakāśaḥ . vibhāṣā kap . yadā na kap saḥ avakāśaḥ . kapaḥ prasaṅge ubhayam prāpnoti . paratvāt kap prāpnoti . tasmāt śeṣagrahaṇam kartavyam . kim punaḥ idam śeṣagrahaṇam kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . kim ca ataḥ . yadi vijñāyate kabapekṣam anṛcaḥ bahvṛcaḥ iti atra api prāpnoti . atha samāsāntāpekṣam anṛkkam bahvṛkkam sūktam iti na sidhyati . astu kabapekṣam . katham anṛcaḥ bahvṛcaḥ iti . viśeṣe etat vaktavyam . anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . idam tarhi ūdhasaḥ anaṅi strīgrahaṇam coditam . tasmin kriyamāṇe api prāpnoti . evam tarhi na eva kabapekṣam śeṣagrahaṇam na api samāsāntāpekṣam . kim tarhi anantaraḥ yaḥ bahuvrīhyadhikāraḥ saḥ apekṣyate . anantare bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . katham anṛcaḥ bahvṛcaḥ iti . vaktavyam eva anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . (5.4.156) P II.444.13 - 17 R IV.275 - 276 īyasaḥ upasarjanadīrghatvam ca . īyasaḥ upasarjanadīrghatvam ca vaktavyam . bahvyaḥ śreyasyaḥ asya bahuśreyasī . vidyamānaśreyasī . puṁvadvacanāt siddham . puṁvadbhāvaḥ atra bhavati īyasaḥ bahuvrīhau puṁvadvacanam iti .