(5.1.1) P II.336.2 - 23 R IV.3 - 6 {1/42} prāgvacanam kimartham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {2/42} prāgvacane uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {3/42} kim uktam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {4/42} tatra tāvat uktam prāgvacanam sakṛdvidhānārtham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {5/42} adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {6/42} iha api prāgvacanam kriyate sakṛdvidhānārtham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {7/42} sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {8/42} yoge yoge tasya grahaṇam mā kārṣam iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {9/42} na etat asti prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {10/42} adhikārāt api etat siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {11/42} adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {12/42} adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {13/42} adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {14/42} ugavādibhyaḥ yat chaḥ ca iti chaḥ api prāpnoti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {15/42} tasmāt prāgvacanam kartavyam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {16/42} atha kriymāṇe api prāgvacane katham idam vijñāyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {17/42} prāk krītāt yāḥ prakṛtayaḥ āhosvit prāk krītāt ye arthāḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {18/42} kim ca ataḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {19/42} yadi vijñāyate prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye api chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {20/42} atha vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {21/42} samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {22/42} yathā na doṣaḥ tathā astu . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {23/42} prāk krītāt ye arthāḥ iti vijñāyate . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {24/42} kutaḥ etat . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {25/42} tathā hi ayam prādhānyena artham pratinirdiśati . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {26/42} itarathā hi bahvyaḥ tatra prakṛtayaḥ paṭhyante . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {27/42} tataḥ yām kām cit evam prakṛtim avadhitvena upādadīta . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {28/42} atha vā punaḥ astu prāk krītāt yāḥ prakṛtayaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {29/42} nanu ca uktam apavādaviṣaye api chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {30/42} na vā kva cit vāvacanāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {31/42} na vā eṣaḥ doṣaḥ . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {32/42} kim kāraṇam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {33/42} kva cit vāvacanāt . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {34/42} yat ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {35/42} yadi evam na arthaḥ prāgvacanena . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {36/42} adhikārāt siddham . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {37/42} nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {38/42} parihṛtam etat .na vā kva cit vāvacanāt iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {39/42} atha kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {40/42} etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {41/42} kim etasya jñāpane prayojanam . (5.1.1) P II.336.2 - 23 R IV.3 - 6 {42/42} samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhate . . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {1/39} yaññyau añaḥ pūrvavipratiṣiddham sanaṅgūpānahau prayojanam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {2/39} yaññyau bhavataḥ añaḥ pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {3/39} kim prayojanam .sanaṅgūpānahau prayojanam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {4/39} yataḥ avakāśaḥ śaṅkavyam dāru picavyaḥ kārpāsaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {5/39} añaḥ avakāśaḥ vārdhram vāratram . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {6/39} sanaṅguḥ nāma carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {7/39} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {8/39} sanaṅgavyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {9/39} ñyasya avakāśaḥ aupānahyam dāru . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {10/39} añaḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {11/39} upānat nāma carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {12/39} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {13/39} aupānahyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {14/39} ḍhañ ca . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {15/39} ḍhañ ca bhavati añaḥ pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {16/39} ḍhañaḥ avakāśaḥ chādiṣeyam tṛṇam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {17/39} añaḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {18/39} chadiḥ nām carmavikāraḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {19/39} tasmāt ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {20/39} chādiṣeyam carma . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {21/39} ḍhañ bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {22/39} havirapūpādibhyaḥ vibhāṣāyāḥ yat . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {23/39} havirapūpādibhyaḥ vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {24/39} havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {25/39} yataḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {26/39} iha ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {27/39} caravyāḥ taṇḍulāḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {28/39} yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {29/39} annavikārebhyaḥ ca . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {30/39} annavikārebhyaḥ ca vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {31/39} annavikārebhyaḥ ca vibhāṣāyāḥ avakāśaḥ suryāḥ surīyāḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {32/39} yataḥ saḥ eva . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {33/39} iha ubhayam prāpnoti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {34/39} saktavyāḥ dhānāḥ iti . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {35/39} yat bhavati pūrvavipratiṣedhena . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {36/39} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {37/39} na vaktavyaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {38/39} iṣṭavācī paraśabdaḥ . (5.1.2.1) P II.337.2 - 21 R IV.6 - 7 {39/39} vipratiṣedhe param yat iṣṭam tat bhavati iti . . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {1/36} ayam nābhiśabdaḥ gavādiṣu paṭhyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {2/36} tatra eva ucyate nābhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {3/36} tatra codyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {4/36} nābheḥ nabhabhāve pratyayānupapattiḥ prakṛtyabhāvāt . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {5/36} nābheḥ nabhabhāve pratyayānupapattiḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {6/36} kim kāraṇam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {7/36} prakṛtyabhāvāt . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {8/36} vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {9/36} yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {10/36} siddham tu śākhādiṣu vacanāt hrasvatvam ca . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {11/36} siddham etat . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {12/36} katham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {13/36} śākhādiṣu nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {14/36} nābhiḥ iva nabhyam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {15/36} kaḥ punaḥ iha upamārthaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {16/36} yat tat akṣadhāraṇam parivartanam vā . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {17/36} aparaḥ āha : yat tat añjanopāñjanam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {18/36} na tarhi idānīm idam vaktavyam nābhi nabham ca iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {19/36} vaktavyam ca . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {20/36} kim prayojanam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {21/36} yāni etāni aravanti cakrāṇi tadartham . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {22/36} tatra nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {23/36} yāni ca api anaravanti cakrāṇi tadartham api idam vaktavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {24/36} dṛśyate hi samudāyāt avayavasya pṛthaktvam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {25/36} tat yathā vārkṣī śākhā iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {26/36} guṇāntarayogāt ca vikāraśabdaḥ dṛśyate . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {27/36} tat yathā vaibhītakaḥ yūpaḥ khādiram caṣālam iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {28/36} tatra avayavasamudāye vṛttiḥ bhaviṣyati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {29/36} atha yaḥ nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {30/36} nabhyaḥ vṛkṣaḥ nabhyā śiṁśipā iti . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {31/36} nabhyāt tu lugvacanam . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {32/36} nabhyāt tu luk vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {33/36} saḥ tarhi vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {34/36} na vaktavyaḥ . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {35/36} tādarthyāt tācchabdyam bhaviṣyati . (5.1.2.2) P II.337.22 - 338.15 R IV.7 - 10 {36/36} nabhyārthaḥ nabhyaḥ iti . . (5.1.3) P II.338.17 - 21 R IV.10 {1/10} ayam yogaḥ śakyaḥ avaktum . (5.1.3) P II.338.17 - 21 R IV.10 {2/10} katham aśītiśatam kambalyam iti . (5.1.3) P II.338.17 - 21 R IV.10 {3/10} nipātanāt etat siddham . (5.1.3) P II.338.17 - 21 R IV.10 {4/10} kim nipātanam . (5.1.3) P II.338.17 - 21 R IV.10 {5/10} aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti . (5.1.3) P II.338.17 - 21 R IV.10 {6/10} idam tarhi prayojanam sañjñāyām iti vakṣyāmi iti . (5.1.3) P II.338.17 - 21 R IV.10 {7/10} iha mā bhūt . (5.1.3) P II.338.17 - 21 R IV.10 {8/10} kambalīyāḥ ūrṇāḥ . (5.1.3) P II.338.17 - 21 R IV.10 {9/10} etat api na asti prayojanam . (5.1.3) P II.338.17 - 21 R IV.10 {10/10} parimāṇaparyudāsena paryudāse prāpte tatra kambalagrahaṇam kriyate parimāṇārtham parimāṇam ca sañjñā eva . . (5.1.4) P II.338.23 - 339.2 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte . (5.1.4) P II.338.23 - 339.2 {2/7} katham ca prāpte katham vā aprāpte . (5.1.4) P II.338.23 - 339.2 {3/7} uvarṇāntāt iti vā nitye prāpte anyatra vā aprāpte . (5.1.4) P II.338.23 - 339.2 {4/7} havirapūpādibhyaḥ aprāpte . (5.1.4) P II.338.23 - 339.2 {5/7} havirapūpādibhyaḥ aprāpte vibhāṣā . (5.1.4) P II.338.23 - 339.2 {6/7} prāpte nityaḥ vidhiḥ . (5.1.4) P II.338.23 - 339.2 {7/7} caravyāḥ taṇḍulāḥ . . (5.1.6) P II.339.4 - 5 R IV.11 {1/3} yatprakaraṇe rathāt ca . (5.1.6) P II.339.4 - 5 R IV.11 {2/3} yatprakaraṇe rathāt ca upasaṅkhyānam . (5.1.6) P II.339.4 - 5 R IV.11 {3/3} rathāya hitā rathyā . . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {1/22} vṛṣaśabdaḥ ayam akārāntaḥ gṛhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {2/22} vṛṣanśabdaḥ api nakārāntaḥ asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {3/22} tasya upasaṅkhyānam kartavyam vṛṣaśabdaḥ ca ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {4/22} tathā brahmanśabdaḥ nakārāntaḥ gṛhyate . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {5/22} brāhmaṇaśabdaḥ ca akārāntaḥ asti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {6/22} tasya upasaṅkhyānam kartavyam brahmanśabdaḥ ca ādeśaḥ vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā syāt . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {7/22} tat tarhi vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {8/22} na vaktavyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {9/22} samānārthau etau vṛṣaśabdaḥ vṛṣanśabdaḥ ca brahmanśabdaḥ brāhmaṇaśabdaḥ ca . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {10/22} ātaḥ ca samānārthau . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {11/22} evam hi āha . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {12/22} kutaḥ nu carasi brahman . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {13/22} kutaḥ nu carasi brāhmaṇa iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {14/22} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {15/22} tat yathā . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {16/22} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {17/22} evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {18/22} vṛṣṇe hitam iti vigṛhya vākyam eva . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {19/22} tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {20/22} brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {21/22} traiśabdyam ca iha sādhyam . (5.1.7) P II.339.7 - 18 R IV.11 - 12 {22/22} tat ca evam sati siddham bhavati . . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {1/36} bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {2/36} bhogottarapadāt khavidhāne anirdeśaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {3/36} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {4/36} kim kāraṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {5/36} pūrvapadārthahitatvāt . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {6/36} uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {7/36} pitṛbhogāya hite prāpnoti pitre ca eva hite iṣyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {8/36} evam tarhi bhogīnarpratyayaḥ vijñāsyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {9/36} bhogīnar iti cet vāvacanam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {10/36} bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {11/36} rājācāryābhyām nityam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {12/36} rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {13/36} rājabhogīnaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {14/36} ācāryāt aṇatvam ca . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {15/36} ācāryabhogīnaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {16/36} kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {17/36} na iti āha . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {18/36} sarvathā rājācāryābhyām nityam iti vaktavyam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {19/36} iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {20/36} iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {21/36} sūtram ca bhidyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {22/36} yathānyāsam eva astu . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {23/36} nanu ca uktam bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt iti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {24/36} na eṣaḥ doṣaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {25/36} ayam bhogaśabdaḥ asti eva dravyapadārthakaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {26/36} tat yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni ca vartante . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {27/36} asti kriyāpadārthakaḥ . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {28/36} tat yathā bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {29/36} tat yaḥ kriyāpadārthakaḥ tasya ayam grahaṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {30/36} yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api hitaḥ bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {31/36} yadi sambandhāt astu dravyapadārthakasya api grahaṇam . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {32/36} yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ bhavati . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {33/36} atha vā bhogaśabdaḥ śarīravācī api drśyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {34/36} tat yathā ahiḥ iva bhogaiḥ paryeti bāhum iti . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {35/36} ahiḥ iva śarīraiḥ iti gamyate . (5.1.9.1) P II.339.20 - 340.18 R IV.12 - 14 {36/36} evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti . . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {1/20} khavidhāne pañcajanāt upasaṅkhyānam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {2/20} khavidhāne pañcajanāt upasaṅkhyānam kartavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {3/20} pañcajanāya hitaḥ pañcajanīnaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {4/20} samānādhikaraṇe iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {5/20} yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {6/20} sarvajanāt ṭhañ ca . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {7/20} sarvajanāt ṭhañ vaktavyaḥ khaḥ ca . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {8/20} sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {9/20} samānādhikaraṇe iti ca vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {10/20} yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {11/20} mahājanāt nityam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {12/20} mahājanāt nityam ṭhañ vaktavyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {13/20} mahājanāya hitaḥ māhājanikaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {14/20} tatpuruṣe iti vaktavyam bahuvrīhau mā bhūt iti . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {15/20} mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {16/20} yadi tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse api upādhiḥ kartavyaḥ . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {17/20} ātmanviśvajane samānādhikaraṇe iti vaktavyam . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {18/20} yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {19/20} atha matam etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena . (5.1.9.2) P II.340.19 - 341.6 R IV.14 - 15 {20/20} iha api anabhidhānāt na bhaviṣyati . . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {1/7} sarvāt ṇasya vāvacanam . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {2/7} sarvāt ṇasya vā iti vaktavyam . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {3/7} sārvaḥ sarvīyaḥ . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {4/7} puruṣāt vadhe . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {5/7} puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {6/7} atyalpam idam ucyate : puruṣāt vadhe iti . (5.1.10) P II.341.8 - 13 R IV.15 - 16 {7/7} puruṣāt vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena kṛtam pauruṣeyam . . (5.1.12) P II.341.15 - 20 R IV.16 {1/9} tadartham iti kṛtyanāmabhyaḥ ṭhañ . (5.1.12) P II.341.15 - 20 R IV.16 {2/9} tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ . (5.1.12) P II.341.15 - 20 R IV.16 {3/9} indramahārtham aindramahiham gāṅgāmahiham kāśeruyajñikam . (5.1.12) P II.341.15 - 20 R IV.16 {4/9} na vā prayojanena kṛtatvāt . (5.1.12) P II.341.15 - 20 R IV.16 {5/9} na vā vaktavyam . (5.1.12) P II.341.15 - 20 R IV.16 {6/9} kim kāraṇam . (5.1.12) P II.341.15 - 20 R IV.16 {7/9} prayojanena kṛtatvāt . (5.1.12) P II.341.15 - 20 R IV.16 {8/9} yat hi indramahārtham indramahaḥ tasya prayojanam bhavati . (5.1.12) P II.341.15 - 20 R IV.16 {9/9} tatra prayojanam iti eva siddham . . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {1/48} upadhyartham iti pratyayānupapattiḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {2/48} upadhyartham iti pratyayasya iha anupapattiḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {3/48} kim kāraṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {4/48} upadhyabhāvāt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {5/48} vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {6/48} na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {7/48} yat hi tat rathāṅgam tat aupadheyam iti ucyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {8/48} siddham tu kṛdantasya svārthe añvacanāt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {9/48} siddham etat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {10/48} katham . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {11/48} kṛdantasya svārthe añ vaktavyaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {12/48} upadhīyate upadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {13/48} upadheyam eva aupadheyam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {14/48} sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {15/48} sūtram tarhi bhidyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {16/48} yathānyāsam eva astu . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {17/48} nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {18/48} na etat asti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {19/48} ayam upadhiśabdaḥ asti eva karmasādhanaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {20/48} upadhīyate upadhiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {21/48} asti bhāvasādhanaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {22/48} upadhānam upadhiḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {23/48} tat yaḥ bhāvasādhanaḥ tasya idam grahaṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {24/48} evam api na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {25/48} kim kāraṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {26/48} vikṛteḥ prakṛtau iti vartate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {27/48} prakṛtivikṛtigrahaṇam nivartiṣyate . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {28/48} tat ca avaśyam nivartyam ihārtham uttarātham ca . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {29/48} ihārtham tāvat . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {30/48} bāleyāḥ taṇḍulāḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {31/48} uttarārtham ṛṣabhopānahoḥ ñyaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {32/48} ārṣabhyaḥ vatsaḥ iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {33/48} atha tadartham iti anuvartate utāho na . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {34/48} kim ca arthaḥ anuvṛttyā . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {35/48} bāḍham arthaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {36/48} tat asya tat asmin syāt iti tadarthe yathā syāt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {37/48} iha mā bhūt . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {38/48} prāsādaḥ devadattasya syāt iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {39/48} prākāraḥ nagarasya syāt iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {40/48} yadi tadartham iti anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ iti atra api prāpnoti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {41/48} evam tarhi anuvartate prakṛtivikṛtigrahaṇam . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {42/48} nanu ca uktam balyṛṣabhayoḥ na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {43/48} kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati iti . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {44/48} yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {45/48} atha matam etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham bhavati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {46/48} guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {47/48} aupadheyam tu na sidhyati . (5.1.13) P II.341.22 - 342.20 R IV.17 - 19 {48/48} vacanāt svārthikaḥ bhaviṣyati . . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {1/19} syādgrahaṇam kimartham . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {2/19} iha mā bhūt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {3/19} prāsādaḥ devadattasya prākāraḥ nagarasya iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {4/19} atha kriyamāṇe api syādgrahaṇe iha kasmāt na bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {5/19} prāsādaḥ devadattasya syāt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {6/19} prākāraḥ nagarasya syāt iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {7/19} śakyārthe liṅ iti vaktavyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {8/19} na evam śakyam . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {9/19} idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {10/19} evam tarhi itikaraṇaḥ kriyate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {11/19} tataḥ cet vivakṣā bhavati . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {12/19} vivakṣā ca dvayī . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {13/19} asti eva prāyoktrī vivakṣā asti laukikī . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {14/19} prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {15/19} laukikī vivakṣā yatra prāyasya sampratyayaḥ . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {16/19} prāyaḥ iti lokaḥ vyapadiśyate . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {17/19} na ca prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {18/19} yadi evam na arthaḥ syādgrahaṇena . (5.1.16) P II.342.22 - 343.6 R IV.19 - 21 {19/19} na hi prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {1/34} kimartham saṅkhyāyāḥ pṛthaggrahaṇam kriyate na saṅkhyā api parimāṇam eva tatra parimāṇaparyudāsena paryudāsaḥ bhaviṣyati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {2/34} evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam karoti tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {3/34} kim etasya jñāpane prayojanam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {4/34} aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena na bhavati iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {5/34} yadi etat jñāpyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam yā saṅkhyā iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {6/34} iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {7/34} śatasya vikāraḥ śatyaḥ śatikaḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {8/34} sāhasraḥ iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {9/34} yat tāvat ucyate tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {10/34} nyāyasiddham eva etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {11/34} bhedamātram saṅkhyā āha . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {12/34} yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram bravīti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {13/34} parimāṇam tu sarvataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {14/34} sarvataḥ mānam iti ca ataḥ parimāṇam iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {15/34} prasthasya ca samānākṛteḥ na kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ na pramāṇataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {16/34} kim punaḥ unmānam kim parimāṇam kim pramāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {17/34} ūrdhvamānam kila unmānam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {18/34} ūrdhvam yat mīyate tat unmānam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {19/34} parimāṇam tu sarvataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {20/34} sarvataḥ mānam iti ca ataḥ parimāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {21/34} kuta etat . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {22/34} pariḥ sarvatobhāve vartate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {23/34} āyāmaḥ tu pramāṇam syāt . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {24/34} āyāmavivakṣāyām pramāṇam iti etat bhavati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {25/34} saṅkhyā bāhyā tu sarvataḥ . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {26/34} ātaḥ ca sarvataḥ saṅkhyā bāhyā . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {27/34} bhedabhāvam bravīti eṣā na eṣā mānam kutaḥ cana . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {28/34} evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam kriyate . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {29/34} yat api ucyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {30/34} āha ayam parimāṇam yā saṅkhyā iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {31/34} na ca asti saṅkhyā parimāṇam . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {32/34} tatra vacanāt iyatī vivakṣā bhaviṣyati . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {33/34} yad api ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti . (5.1.19.1) P II.343.8 - 344.10 R IV.22 - 25 {34/34} saṅkhyāyāḥ iti ca tatra vaktavyam . . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {1/43} kim punaḥ ime ṭhagādayaḥ prāk arhāt bhavanti āhosvit saha arheṇa . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {2/43} kaḥ ca atra viśeṣaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {3/43} ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {4/43} ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {5/43} arhe ṭhagādayaḥ vidheyāḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {6/43} śatam arhati śatyaḥ śatikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {7/43} sāharaḥ iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {8/43} vasne vasanāt siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {9/43} iha yaḥ śatam arhati śatam tasya vasnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {10/43} tatra saḥ asya aṁśavasnabhṛtayaḥ iti eva siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {11/43} vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {12/43} vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {13/43} māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {14/43} tathā guṇānām paripraśnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {15/43} kim ayam brāhmaṇaḥ arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {16/43} śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {17/43} santu tarhi sahārheṇa . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {18/43} ā arhāt cet bhojanādiṣu atrprasaṅgaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {19/43} ā arhāt cet bhojanādiṣu atrprasaṅgaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {20/43} bhojanam arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {21/43} pānam arhati iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {22/43} kim ucyate bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {23/43} avaśyam māṁsaudanikādyartham yogavibhāgaḥ kartavyaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {24/43} tat arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {25/43} tataḥ chedādibhyaḥ nityam iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {26/43} tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {27/43} uktam vā . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {28/43} kim uktam . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {29/43} anabhidhānāt iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {30/43} anabhidhānāt bhojanādiṣu atiprasaṅgaḥ na bhavati [R: bhaviṣyati] . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {31/43} atha vā yogavibhāgaḥ na kariṣyate . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {32/43} katham māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {33/43} asmin dīyate asmai iti ca evam etat siddham . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {34/43} atha vā punaḥ astu prāk arhāt . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {35/43} nanu ca uktam ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {36/43} parihṛtam etat vasne vacanāt siddham iti . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {37/43} nanu ca uktam vasne vacanāt siddham iti cet māṁsaudanikādiṣu aprāptiḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {38/43} māṁsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {39/43} tathā guṇānām paripraśnaḥ bhavati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {40/43} kim ayam brāhmaṇaḥ arhati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {41/43} śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {42/43} na eṣaḥ doṣaḥ . (5.1.19.2) P II.344.11 - 345.7 R IV.25 - 27 {43/43} asmin dīyate asmai iti ca evam etat siddham . . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {1/34} asamāse iti kimartham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {2/34} paramaniṣkeṇa krītam paramanaiṣkikam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {3/34} na etat asti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {4/34} niṣkaśabdāt pratyayaḥ vidhīyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {5/34} tatra kaḥ prasaṅgaḥ yat paramaniṣkaśabdāt syāt . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {6/34} na eva prāpnoti na arthaḥ pratiṣedhena . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {7/34} tadantavidhinā prāpnoti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {8/34} grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {9/34} niṣkādiṣu asamāsagrahaṇam jñāpakam pūrvatra tadantāpratiṣedhasya . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {10/34} niṣkādiṣu asamāsagrahaṇam kriyate jñāpakārtham . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {11/34} kim jñāpyam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {12/34} pūrvatra tadantvidheḥ pratiṣedhaḥ na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {13/34} kim etasya jñāpane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {14/34} prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {15/34} na etat asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {16/34} grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {17/34} na ca ṭhañvidhau kā cit prakṛtiḥ gṛhyate . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {18/34} idam tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {19/34} ā arhāt agopucchasaṅkhyāparimāṇāt ṭhak . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {20/34} paramagopucchena krītam pāramagopucchikam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {21/34} atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {22/34} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {23/34} vidhau pratiṣedhaḥ pratiṣedhaḥ ca ayam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {24/34} evam tarhi jñāpayati ācāryaḥ itaḥ uttaram tadantavidheḥ pratiṣedhaḥ na bhavati iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {25/34} kim etasya jñāpane prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {26/34} pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {27/34} atra tadantavidhiḥ siddhaḥ bhavati . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {28/34} etat api na asti prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {29/34} vakṣyati etat . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {30/34} prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {31/34} pūrvatra eva tarhi prayojanam . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {32/34} khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {33/34} kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ . (5.1.20.1) P II.345.9 - 25 R IV.27 - 29 {34/34} rājamāṣebhyaḥ hitam rājamāṣyam . . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {1/8} prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {2/8} prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki kartavyam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {3/8} pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {4/8} aluki iti kimartham . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {5/8} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {6/8} triśūrpam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {7/8} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.20.2) P II.346.1 - 4 R IV.29 - 30 {8/8} traiśaurpikam . . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {1/6} śatapratiṣedhe anyaśatatve apratiṣedhaḥ . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {2/6} śatapratiṣedhe anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {3/6} iha mā bhūt . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {4/6} śatena krītam śatyam śāṭakaśatam iti . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {5/6} anyaśatatve iti kim . (5.1.21) P II.346.6 - 8 R IV.30 - 31 {6/6} śatakam nidānam . . (5.1.22) P II.346.10 - 18 R IV.31 -32 {1/20} ḍateḥ ca iti vaktavyam iha api yathā syāt . (5.1.22) P II.346.10 - 18 R IV.31 -32 {2/20} katibhiḥ krītam katikam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {3/20} kim punaḥ kāraṇam na sidhyati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {4/20} tyantāyāḥ na iti pratiṣedhaḥ prāpnoti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {5/20} tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {6/20} arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān . (5.1.22) P II.346.10 - 18 R IV.31 -32 {7/20} na eṣā paribhāṣā iha śakyā vijñātum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {8/20} na hi kevalena pratyayena arthaḥ gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {9/20} kena tarhi . (5.1.22) P II.346.10 - 18 R IV.31 -32 {10/20} saprakṛtikena . (5.1.22) P II.346.10 - 18 R IV.31 -32 {11/20} kva tarhi eṣā paribhāṣā bhavati . (5.1.22) P II.346.10 - 18 R IV.31 -32 {12/20} yāni etāni śabdasaṅghātagrahaṇāni . (5.1.22) P II.346.10 - 18 R IV.31 -32 {13/20} tat tarhi vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {14/20} na vaktavyam . (5.1.22) P II.346.10 - 18 R IV.31 -32 {15/20} arthavadgrahaṇāt siddham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {16/20} nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum . (5.1.22) P II.346.10 - 18 R IV.31 -32 {17/20} na hi kevalena pratyayena arthaḥ gamyate iti . (5.1.22) P II.346.10 - 18 R IV.31 -32 {18/20} kevalena api pratyayena arthaḥ gamyate . (5.1.22) P II.346.10 - 18 R IV.31 -32 {19/20} katham . (5.1.22) P II.346.10 - 18 R IV.31 -32 {20/20} uktam anvayavyatirekābhyām . . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {1/20} kasya ayam iṭ vidhīyate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {2/20} kanaḥ iti āha . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {3/20} tat kanaḥ grahaṇam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {4/20} akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {5/20} ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {6/20} asti anyat ṭitkaraṇe prayojanam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {7/20} ṭitaḥ iti īkāraḥ yathā syāt . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {8/20} akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {9/20} evam api kutaḥ etat ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati na punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {10/20} tasmāt kaṇaḥ grahaṇam kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {11/20} na kartavyam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {12/20} prakṛtam anuvartate . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {13/20} kva prakṛtam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {14/20} saṅkhyāyāḥ atiśadantāyāḥ kan iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {15/20} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {16/20} vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {17/20} pratyayavidhiḥ ayam . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {18/20} na ca pratyayavidhau pañcamyāḥ prakalpikāḥ bhavanti . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {19/20} na ayam pratyayavidhiḥ . (5.1.23) P II.346.20 - 347.8 R IV.32 - 33 {20/20} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {1/12} asañjñāyām iti kimartham . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {2/12} triṁśatkaḥ viṁśatkaḥ . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {3/12} katham ca atra kan bhavati . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {4/12} saṅkhyāyāḥ kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {5/12} atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {6/12} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati atra kan iti yat ayam viṁśatikāt khaḥ iti pratyayāntanipātanam karoti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {7/12} viṁśateḥ etat jñāpakam syāt . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {8/12} na iti āha . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {9/12} yogāpekṣam jñāpakam . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {10/12} atha vā yogavibhāgaḥ kariṣyate . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {11/12} viṁśatitriṁśabhyām kan bhavati iti . (5.1.24) P II.347.10 - 14 R IV.33 - 34 {12/12} tataḥ ḍvun asañjñāyām iti . . (5.1.25) P II.347.16 - 20 R IV.34 {1/6} ṭithan ardhāt ca . (5.1.25) P II.347.16 - 20 R IV.34 {2/6} ṭithan ardhāt ca iti vaktavyam . (5.1.25) P II.347.16 - 20 R IV.34 {3/6} ardhikaḥ ardhikī . (5.1.25) P II.347.16 - 20 R IV.34 {4/6} kārṣāpaṇāt vā pratiḥ ca . (5.1.25) P II.347.16 - 20 R IV.34 {5/6} kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ . (5.1.25) P II.347.16 - 20 R IV.34 {6/6} kārṣāpaṇikaḥ kārṣāpaṇikī pratikaḥ pratikī . . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {1/72} dvigoḥ luki uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {2/72} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {3/72} tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {4/72} arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {5/72} iha api dvigoḥ luki tannimittagrahaṇam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {6/72} dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {7/72} iha mā bhūt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {8/72} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {9/72} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {10/72} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {11/72} traiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {12/72} arthaviśeṣāsampratyaye atannimittāt api . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {13/72} arthaviśeṣasya asampratyaye atannimittāt api vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {14/72} kim prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {15/72} dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {16/72} dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {17/72} atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {18/72} tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {19/72} kim ca ataḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {20/72} yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {21/72} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {22/72} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {23/72} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {24/72} traiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {25/72} atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {26/72} yatha na doṣaḥ tathā astu . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {27/72} saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {28/72} kutaḥ etat . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {29/72} yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {30/72} tat tarhi tannimittagrahaṇam kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {31/72} na kartavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {32/72} dvigoḥ iti na eṣā pañcamī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {33/72} kā tarhi . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {34/72} sambandhaṣaṣṭhī . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {35/72} dvigoḥ taddhitasya luk bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {36/72} kim ca dvigoḥ taddhitaḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {37/72} nimittam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {38/72} yasmin dviguḥ iti etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {39/72} kasmin ca etat bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {40/72} pratyaye . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {41/72} idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {42/72} etat ca na vaktavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {43/72} iha asmābhiḥ traiśabdyam sādhyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {44/72} dvābhyām śūrpābhyām krītam dviśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {45/72} triśūrpam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {46/72} dviśūrpeṇa krītam dvaiśaurpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {47/72} traiśaurpikam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {48/72} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {49/72} tat yathā . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {50/72} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {51/72} evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {52/72} dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {53/72} atha asañjñāyām iti kimartham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {54/72} pāñcalohitikam pāñcakalāpikam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {55/72} sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {56/72} sañjñāpratiṣedhaḥ ca anarthakaḥ . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {57/72} kim kāraṇam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {58/72} tannimittatvāt lopasya . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {59/72} na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {60/72} yaḥ tasmāt utpadyate na asu tannimittam syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {61/72} evam tarhi idam syāt . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {62/72} pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {63/72} atra api pañcalohitam iti eva bhavitavyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {64/72} katham . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {65/72} uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {66/72} uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {67/72} uktam saṅkhyātve adhyardhagrahaṇasya prayojanam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {68/72} kim uktam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {69/72} adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {70/72} tasmāt iha adhyardhagrahaṇānarthakyam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {71/72} tasmāt iha adhyardhagrahaṇam anarthakam . (5.1.28) P II.347.22 - 349.4 R IV.35 - 37 {72/72} dvigoḥ iti eva luk siddhaḥ . . (5.1.29) P II.349.6 - 9 R IV.37 {1/2} kārṣāpaṇasahasrābhyām suvarṇaśatamānayoḥ upasaṅkhyānam kartavyam . (5.1.29) P II.349.6 - 9 R IV.37 {2/2} adhyardhasuvarṇam adhyardhasauvarṇikam adhyardhaśatamānam adhyardhaśātamānam dviśatamānam dviśātamānam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {1/11} dvitribhyām dvaiyogyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {2/11} dvitribhyām iti yat ucyate dvaiyogyam etat draṣṭavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {3/11} kim idam dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {4/11} dvayoḥ yogayoḥ bhavam dviyogam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {5/11} dviyogasya bhāvaḥ dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {6/11} dveṣyam vijānīyāt : aviśeṣeṇa itaḥ uttaram dvitribhyām iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {7/11} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : dvitribhyām dvaiyogyam iti . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {8/11} tatra ca bahugrahaṇam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {9/11} tatra ca bahugrahaṇam kartavyam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {10/11} bahuniṣkam bahunaiṣkikam . (5.1.30 - 31) P II.349.12 - 18 R IV.37 - 38 {11/11} bahubistam bahubaistikam . . (5.1.33) P II.349.20 - 350.4 R IV.38 {1/8} khāryāḥ īkan kevalāyāḥ ca . (5.1.33) P II.349.20 - 350.4 R IV.38 {2/8} khāryāḥ īkan kevalāyāḥ ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {3/8} khārīkam . (5.1.33) P II.349.20 - 350.4 R IV.38 {4/8} kākiṇyāḥ ca upasaṅkhyānam .kākiṇyāḥ ca upasaṅkhyānam kartavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {5/8} adhyardhakākiṇīkam dvikākiṇīkam . (5.1.33) P II.349.20 - 350.4 R IV.38 {6/8} kevalāyāḥ ca . (5.1.33) P II.349.20 - 350.4 R IV.38 {7/8} kevalāyāḥ ca iti vaktavyam . (5.1.33) P II.349.20 - 350.4 R IV.38 {8/8} kākiṇīkam . . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {1/6} śataśāṇābhyām vā . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {2/6} śataśāṇābhyām vā iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {3/6} adhyardhaśatam adhyardhaśatyam pañcaśatam pañcaśatyam adhyardhaśāṇam adhyardhaśāṇyam pañcaśāṇam pañcaśāṇyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {4/6} dvitripūrvāt aṇ ca . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {5/6} dvitripūrvāt aṇ ca iti vaktavyam . (5.1.35) P II.350.6 - 11 R IV.38 - 39 {6/6} dviśāṇam triśāṇam dvaiśāṇam traiśāṇam dviśāṇyam triśāṇyam . . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {1/38} tena krītam iti karaṇāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {2/38} tena krītam iti atra karaṇāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {3/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {4/38} devadattena krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {5/38} yajñadattena krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {6/38} akartrekāntāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {7/38} akartrekāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {8/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {9/38} devadattena pāṇinā krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {10/38} saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {11/38} saṅkhyāyāḥ iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {12/38} iha api yathā syāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {13/38} pañcabhiḥ krītam pañcakam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {14/38} kim punaḥ kāraṇam na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {15/38} ekavacanāntāt iti vakṣyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {16/38} tasya ayam purastāt apakarṣaḥ . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {17/38} ekavacanāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {18/38} ekavacanāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {19/38} iha mā bhūt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {20/38} śūrpābhyām krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {21/38} śūrpaiḥ krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {22/38} dvigoḥ ca . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {23/38} dvigoḥ ca iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {24/38} iha api yathā syāt . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {25/38} dvābhyām śūrpābhyām krītam dviśūrpam triśūrpam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {26/38} yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {27/38} parimāṇasya saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {28/38} tat tarhi ekavacanāntāt iti vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {29/38} tasmin ca kriyamāṇe bahu vaktavyam bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {30/38} na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {31/38} kasmāt na bhavati śūrpābhyām krītam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {32/38} śūrpaiḥ krītam iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {33/38} uktam vā . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {34/38} kim uktam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {35/38} anabhidhānāt iti . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {36/38} yadi evam karaṇāt akartrekāntāt iti api na vaktavyam . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {37/38} kartuḥ kartrekāntāt vā kasmāt na bhavati . (5.1.37) P II.350.13 - 351.6 R IV.39 - 40 {38/38} anabhidhānāt . . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {1/10} saṁyoganipātayoḥ kaḥ viśeṣaḥ . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {2/10} saṁyogaḥ nāma saḥ bhavati idam kṛtvā idam avāpyate iti . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {3/10} utpātaḥ nāma saḥ bhavati yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam vā . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {4/10} tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {5/10} tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam kartavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {6/10} vātasya śamanam kopanam vā vātikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {7/10} paittikam ślaiṣmikam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {8/10} sannipātāt ca . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {9/10} sannipātāt ca iti vaktavyam . (5.1.38) P II.351.8 - 14 R IV.40 - 41 {10/10} sānnipātikam . . (5.1.39) P II.351.16 - 18 R IV.41 {1/4} yatprakaraṇe brahmavarcasāt ca . (5.1.39) P II.351.16 - 18 R IV.41 {2/4} yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam . (5.1.39) P II.351.16 - 18 R IV.41 {3/4} brahmavarcasasya nimittam brahmvarcasyaḥ . (5.1.39) P II.351.16 - 18 R IV.41 {4/4} utpātaḥ vā . . (5.1.47) P II.351.20 - 352.2 R IV.41 {1/11} tad asmin dīyate asmai iti ca . (5.1.47) P II.351.20 - 352.2 R IV.41 {2/11} tad asmin dīyate asmai iti ca iti vaktavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {3/11} pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {4/11} saptakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {5/11} aṣṭakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {6/11} navakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {7/11} daśakaḥ . (5.1.47) P II.351.20 - 352.2 R IV.41 {8/11} tat tarhi upasaṅkhyānam kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {9/11} na kartavyam . (5.1.47) P II.351.20 - 352.2 R IV.41 {10/11} yat hi yasmai dīyate tasmin api tat dīyate . (5.1.47) P II.351.20 - 352.2 R IV.41 {11/11} tat asmin dīyate iti eva siddham . . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {1/13} ṭhanprakaraṇe anantāt upasaṅkhyānam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {2/13} ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {3/13} dvitīyakaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {4/13} tṛtīyakaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {5/13} kim punaḥ kāraṇam na sidhyati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {6/13} pūraṇāt iti ucyate . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {7/13} na ca etat pūraṇāntam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {8/13} anā etat paryavapannam . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {9/13} pūraṇam nāma arthaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {10/13} tam artham āha tīyaśabdaḥ . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {11/13} pūraṇam saḥ asau bhavati . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {12/13} pūraṇantāt svārthe bhāge an . (5.1.48) P II.352.4 - 8 R IV.41 - 42 {13/13} saḥ api pūraṇam bhavati eva . . (5.1.52) P II.352.10 -11 R IV.42 {1/5} tat pacati iti droṇāt aṇ ca . (5.1.52) P II.352.10 -11 R IV.42 {2/5} tat pacati iti droṇāt aṇ ca iti vaktavyam . (5.1.52) P II.352.10 -11 R IV.42 {3/5} droṇam pacati . (5.1.52) P II.352.10 -11 R IV.42 {4/5} drauṇī . (5.1.52) P II.352.10 -11 R IV.42 {5/5} drauṇikī . . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {1/9} kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {2/9} kulijāt ca iti eva siddham . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {3/9} na arthaḥ lukkhagrahaṇena . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {4/9} kim kāraṇam . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {5/9} pūrvasmin trikabhāvāt . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {6/9} pūrvasmin yoge sarvaḥ eṣaḥ trikaḥ nirdiśyate . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {7/9} dvyāḍhakī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {8/9} dvyāḍhikī . (5.1.55) P II.352.13 - 15 R IV.42 - 43 {9/9} dvyāḍhakīnā . . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {1/73} sañjñāyām svārthe . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {2/73} sañjñāyām svārthe pratyayaḥ utpādyaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {3/73} pañca eva pañcakāḥ śakunayaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {4/73} trikāḥ śālaṅkāyanāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {5/73} saptakāḥ brahmavṛkṣāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {6/73} tataḥ parimāṇini . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {7/73} tataḥ paraḥ pratyayaḥ parimāṇini iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {8/73} pañcakaḥ saṅghaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {9/73} daśakaḥ saṅghaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {10/73} jīvitaparimāṇe ca upasaṅkhyānam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {11/73} jīvitaparimāṇe ca upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {12/73} ṣaṣṭiḥ jīvitaparimāṇam asya ṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {13/73} sāptatikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {14/73} jīvitaparimāṇe ca iti anarthakam vacanam kālāt iti siddhatvāt . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {15/73} jīvitaparimāṇe ca iti anarthakam vacanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {16/73} kim kāraṇam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {17/73} kālāt iti siddhatvāt . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {18/73} kālāt iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {19/73} iha yasya ṣaṣṭiḥ jīvitaparimāṇam ṣaṣtim asu bhūtaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {20/73} tatra tam adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {21/73} avaśyam ca etat evam vijñeyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {22/73} iha vacane hi lukprasaṅgaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {23/73} iha hi kriyamāṇe luk prasajyeta : dviṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {24/73} triṣāṣṭikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {25/73} anena sati luk bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {26/73} tena sati kasmāt na bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {27/73} ā arhāt iti ucyate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {28/73} na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {29/73} kim kāraṇam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {30/73} na hi ime kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {31/73} kim tarhi saṅkhyāśabdāḥ ime . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {32/73} ime api kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {33/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {34/73} saṅkhyā saṅkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {35/73} yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {36/73} ramaṇīyam kālam bhūtaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {37/73} śobhanam kālam bhūtaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {38/73} atha matam etat . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {39/73} kāle dṛṣṭaḥ śabdaḥ kālaśabdaḥ kālam yaḥ na vyabhicarati iti na ramaṇīyādiṣu atriprasaṅgaḥ bhavati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {40/73} jīvitaparimāṇe tu upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {41/73} iha ca upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {42/73} vārṣaśatikaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {43/73} vārṣasahasrikaḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {44/73} kim punaḥ kāraṇam na sidhyati . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {45/73} na hi varṣaśataśabdaḥ saṅkhyā . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {46/73} kim tarhi saṅkhyeye vartate varṣaśataśabdaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {47/73} evam tarhi anyebhyaḥ api dṛśyate khāraśatādyartham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {48/73} anyebhyaḥ api dṛśyate iti vaktavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {49/73} kim prayojanam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {50/73} khāraśatādyartham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {51/73} khāraśatikaḥ rāśiḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {52/73} khārasahastrikaḥ rāśiḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {53/73} ayam tarhi doṣaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {54/73} iha vacane hi lukprasaṅgaḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {55/73} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra kartavyam iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {56/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {57/73} yatra kriyamāṇe na doṣaḥ tatra kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {58/73} kva ca kriyamāṇe na doṣaḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {59/73} param arhāt . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {60/73} tat tarhi upasaṅkhyānam kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {61/73} na kartavyam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {62/73} kālāt iti eva siddham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {63/73} nanu ca uktam na ime kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {64/73} kim tarhi . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {65/73} saṅkhyāśabdāḥ iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {66/73} nanu ca uktam ime api kālaśabdāḥ . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {67/73} katham . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {68/73} saṅkhyā saṅkhyeye vartate . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {69/73} nanu ca uktam yadi tarhi yaḥ yaḥ kāle vartate saḥ saḥ kālaśabdaḥ ramaṇīyādiṣu atriprasaṅgaḥ bhavati iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {70/73} uktam vā . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {71/73} kim uktam . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {72/73} anabhidhānāt iti . (5.1.57 - 58.1) P II.352.18 - 354.6 R IV.43 - 46 {73/73} anabhidhānāt ramaṇīyādiṣu utpattiḥ na bhaviṣyati . . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {1/6} stome ḍavidhiḥ pañcadaśādyarthaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {2/6} stome ḍaḥ vidheyaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {3/6} kim prayojanam . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {4/6} pañcadaśādyarthaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {5/6} pañcadaśaḥ stomaḥ . (5.1.57 - 58.2) P II.354.7 - 9 R IV.46 {6/6} saptadaśaḥ stomaḥ iti . . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {1/116} ime viṁśatyādayaḥ saprakṛtikāḥ sapratyayakāḥ nipātyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {2/116} tatra na jñāyate kā prakṛtiḥ kaḥ pratyayaḥ kaḥ pratyayārthaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {3/116} tatra vaktavyam iyam prakṛtiḥ ayam pratyayaḥ ayam pratyayārthaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {4/116} ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {5/116} dvau daśatau viṁśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {6/116} viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {7/116} viṁśatyādayaḥ daśāt cet samāsaḥ na upapadyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {8/116} viṁśatigavam iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {9/116} kim kāraṇam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {10/116} dravyam anabhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {11/116} tasya anabhihitatvāt ṣaṣṭhī prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {12/116} ṣaṣṭhyantam ca samāse pūrvam nipatati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {13/116} tatra goviṁśatiḥ iti prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {14/116} na ca evam bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {15/116} bhavitavyam ca viṁśatigavam tu na sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {16/116} iha ca triṁśatpūlī catvāriṁśatpūlī samānādhikaraṇalakṣaṇaḥ samāsaḥ na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {17/116} vacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {18/116} viṁśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {19/116} dvitvāt daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {20/116} evam tarhi parimāṇini viṁśatyādayaḥ bhaviṣyanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {21/116} parimāṇini cet punaḥ svārthe pratyayavidhānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {22/116} parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {23/116} viṁśakaḥ saṅghaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {24/116} ṣaṣṭhīvacanavidhiḥ ca . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {25/116} ṣaṣṭhī ca vidheyā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {26/116} gavām viṁśatiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {27/116} dravyam abhihitam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {28/116} tasya abhihitatvāt ṣaṣṭhī na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {29/116} ekavacanam ca vidheyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {30/116} viṁśatiḥ gāvaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {31/116} gobhiḥ sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {32/116} anārambhaḥ vā prātipadikavijñānāt yathā sahasrādiṣu . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {33/116} anārambhaḥ vā punaḥ viṁśatyādīnām nyāyyaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {34/116} katham sidhyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {35/116} prātipadikavijñānāt . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {36/116} katham prātipadikavijñānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {37/116} viṁśatyādayaḥ avyutpannāni prātipadikāni yathā sahasrādiṣu . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {38/116} tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati ca abhidhānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {39/116} yathā sahasrādiṣu iti ucyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {40/116} atha sahasrādiṣu api katham bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {41/116} sahasram gavām . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {42/116} sahasram gāvaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {43/116} sahasragavam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {44/116} gosahasram iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {45/116} yāvatā atra api sandehaḥ na asūyā kartavyā yatra anugamaḥ kriyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {46/116} nanu ca uktam viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {47/116} parimāṇini cet punaḥ svārthe pratyayavidhānam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {48/116} ṣaṣṭhīvacanavidhiḥ ca iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {49/116} na eṣaḥ doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {50/116} samudāye viṁśatyādayaḥ bhaviṣyanti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {51/116} kim vaktavyam etat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {52/116} na hi . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {53/116} katham anucyamānam gaṁsyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {54/116} saṅghaḥ iti vartate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {55/116} saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {56/116} te ete viṁśatyādayaḥ samudāye santaḥ bhāvavacanāḥ bhavanti bhāvavacanāḥ santaḥ guṇavacanāḥ bhavanti guṇavacanāḥ santaḥ aviśiṣṭāḥ bhavanti anyaiḥ guṇavacanaiḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {57/116} anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {58/116} tat yathā śuklaḥ paṭaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {59/116} kadā cit guṇinā guṇaḥ vyapadiśyate : paṭasya śuklaḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {60/116} tat yadā tāvat ucyate viṁśatyādayaḥ daśāt cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {61/116} vacanaparihāraḥ tiṣṭhatu tāvat . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {62/116} parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṁhanane vṛttaḥ saṁhanane vartiṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {63/116} saṅkhyāsaṁhanane vṛttaḥ dravyasaṁhanane vartiṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {64/116} atha ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {65/116} vacanaparihāraḥ ubhayoḥ api . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {66/116} yadi tarhi ime viṁśatyādayaḥ guṇavacanāḥ syuḥ sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {67/116} anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {68/116} tat yathā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {69/116} śuklam vastram . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {70/116} śuklā śāṭī . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {71/116} śuklaḥ kambalaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {72/116} śuklau kambalau . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {73/116} śuklāḥ kambalāḥ iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {74/116} yat asau dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {75/116} viṁśatyādayaḥ punaḥ na anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {76/116} anye api vai guṇavacanāḥ na avaśyam dravyasya liṅgasaṅkhye anuvartante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {77/116} tat yathā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {78/116} gāvaḥ dhanam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {79/116} putrā apatyam . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {80/116} indrāgnī devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {81/116} viśvedevāḥ devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {82/116} yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyai iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {83/116} atha atra ananuvṛttau hetuḥ śakyaḥ vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {84/116} bāḍham śakyaḥ vaktum . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {85/116} kāmam tarhi ucyatām . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {86/116} iha kadā cit guṇaḥ prādhānyena vivakṣitaḥ bhavati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {87/116} tat yathā : pañca uḍupaśatāni tīrṇāni . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {88/116} pañca phalakaśatāni tīrṇāni . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {89/116} aśvaiḥ yuddham . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {90/116} asibhiḥ yuddham iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {91/116} na ca asayaḥ yudhyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {92/116} asiguṇāḥ puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {93/116} iha tāvat gāvaḥ dhanam iti dhinoteḥ dhanam ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {94/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {95/116} putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {96/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {97/116} indrāgnī devatā . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {98/116} viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ devaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {99/116} tasmāt svārthe tal . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {100/116} ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {101/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {102/116} yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyā iti dakṣeḥ vṛddhikarmaṇaḥ dakṣiṇā ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {103/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {104/116} tasya ekatvāt ekavacanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {105/116} viṁśatyādiṣu ca api ekaḥ guṇaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {106/116} saḥ prādhānyena vivakṣitaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {107/116} tasya ekatvāt ekavacanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {108/116} ayam tarhi viṁśatyādiṣu bhāvavacaneṣu doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {109/116} goviṁśatiḥ ānīyatām iti bhāvānayane codite dravyānanam na prāpnoti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {110/116} na eṣaḥ doṣaḥ . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {111/116} idam tāvat ayam praṣṭavyaḥ : atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {112/116} asambhavāt . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {113/116} ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {114/116} idam api evañjātīyakam eva . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {115/116} asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati . (5.1.59) P II.355.2 - 357.8 R IV.46 - 56 {116/116} atha vā avyatirekāt . . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {1/20} chedādipathibhyaḥ vigrahadarśanāt nityagrahaṇānarthakyam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {2/20} chedādipathibhyaḥ nityagrahaṇam anarthakam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {3/20} kim kāraṇam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {4/20} vigrahadarśanāt . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {5/20} vigrahaḥ dṛśyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {6/20} chedam arhati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {7/20} panthānam gacchati iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {8/20} vikārārtham tarhi idam nityagrahaṇam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {9/20} vikāreṇa vigrahaḥ mā bhūt iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {10/20} virāgaviraṅgam ca . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {11/20} panthaḥ ṇa nityam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {12/20} vikārārtham iti cet akaṅādibhiḥ tulyam . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {13/20} vikārārtham iti cet akaṅādibhiḥ tulyam etat . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {14/20} yathā akaṅādibhiḥ vikāraiḥ vigrahaḥ na bhavati evam ābhyām api na bhaviṣyati . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {15/20} kim punaḥ iha akartavyam nityagrahaṇam kriyate āhosvit anyatra kartavyam na kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {16/20} iha akartavyam kriyate . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {17/20} eṣaḥ eva nyāyaḥ yat uta sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {18/20} tat yathā . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {19/20} devadattayajñadattābhyām idam kartavyam iti . (5.1.64, 76) P II.357.11 - 20 R IV.56 - 58 {20/20} devadattāpāye yajñadattaḥ api na karoti . . (5.1.71) P II.357.22 - 24 R IV.58 {1/4} yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam . (5.1.71) P II.357.22 - 24 R IV.58 {2/4} yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam . (5.1.71) P II.357.22 - 24 R IV.58 {3/4} yjañakarma arhati yajñiyaḥ deśaḥ . (5.1.71) P II.357.22 - 24 R IV.58 {4/4} ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti . . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {1/17} tat vartayati iti anirdeśaḥ tatra adarśanāt . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {2/17} tat vartayati iti anirdeśaḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {3/17} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {4/17} pārāyaṇam kaḥ vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {5/17} yaḥ parasya karoti . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {6/17} turāyaṇam kaḥ vartayati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {7/17} yaḥ carupuroḍāśān nirvapati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {8/17} tatra adarśanāt . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {9/17} na ca tatra pratyayaḥ dṛśyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {10/17} iṅyajyoḥ ca darśanāt . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {11/17} iṅyajyoḥ ca pratyayaḥ dṛśyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {12/17} yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {13/17} yaḥ turāyaṇena yajate saḥ taurāyaṇikaḥ iti ucyate . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {14/17} yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {15/17} yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati ubhau tau vartayataḥ . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {16/17} ubhayatra kasmāt na bhavati . (5.1.72) P II.358.2 - 10 R IV.58 - 59 {17/17} anabhidhānāt . . (5.1.74) P II.358.12 - 18 R IV.59 {1/8} yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam . (5.1.74) P II.358.12 - 18 R IV.59 {2/8} yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {3/8} krośaśatam gacchati iti krauśaśatikaḥ . (5.1.74) P II.358.12 - 18 R IV.59 {4/8} yojanaśatam gacchati iti yaujanaśatikaḥ iti . (5.1.74) P II.358.12 - 18 R IV.59 {5/8} tataḥ abhigamanam arhati iti ca . (5.1.74) P II.358.12 - 18 R IV.59 {6/8} tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . (5.1.74) P II.358.12 - 18 R IV.59 {7/8} krośaśatāt abhigamanam arhati krauśaśatikaḥ bhikṣuḥ . (5.1.74) P II.358.12 - 18 R IV.59 {8/8} yojanaśatāt abhigamanam arhati yaujanaśatikaḥ guruḥ . . (5.1.77) P II.358.20 - 359.10 R IV.60 {1/26} āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam . (5.1.77) P II.358.20 - 359.10 R IV.60 {2/26} āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam kartavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {3/26} vāripathena gacchati vāripathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {4/26} vāripathena āhṛtam vāripathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {5/26} vāri . (5.1.77) P II.358.20 - 359.10 R IV.60 {6/26} jaṅgala . (5.1.77) P II.358.20 - 359.10 R IV.60 {7/26} jaṅgalapathena gacchati jāṅgalapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {8/26} jaṅgalapathena āhṛtam jāṅgalapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {9/26} jaṅgala . (5.1.77) P II.358.20 - 359.10 R IV.60 {10/26} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {11/26} sthalapathena gacchati sthālapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {12/26} sthalapathena āhṛtam sthālapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {13/26} sthala . (5.1.77) P II.358.20 - 359.10 R IV.60 {14/26} kāntāra . (5.1.77) P II.358.20 - 359.10 R IV.60 {15/26} kāntārapathena gacchati kāntārapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {16/26} kāntārapathena āhṛtam kāntārapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {17/26} ajapathaśaṅkupathābhyām ca . (5.1.77) P II.358.20 - 359.10 R IV.60 {18/26} ajapathaśaṅkupathābhyām ca iti vaktavyam . (5.1.77) P II.358.20 - 359.10 R IV.60 {19/26} ajapathena gacchati ājapathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {20/26} ajapathena āhṛtam ājapathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {21/26} śaṅkupathena gacchati śāṅkupathikaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {22/26} śaṅkupathena āhṛtam śāṅkupathikam . (5.1.77) P II.358.20 - 359.10 R IV.60 {23/26} madhukamaricayoḥ aṇ sthalāt . (5.1.77) P II.358.20 - 359.10 R IV.60 {24/26} madhukamaricayoḥ aṇ sthalāt vaktavyaḥ . (5.1.77) P II.358.20 - 359.10 R IV.60 {25/26} sthālapatham madhukam . (5.1.77) P II.358.20 - 359.10 R IV.60 {26/26} sthālapatham maricam . . (5.1.80) P II.12 - 18 R IV.60 - 61 {1/16} adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ tatra adarśanāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {2/16} adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {3/16} kim kāraṇam . (5.1.80) P II.12 - 18 R IV.60 - 61 {4/16} tatra adarśanāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {5/16} na hi asau māsam adhīṣyate . (5.1.80) P II.12 - 18 R IV.60 - 61 {6/16} kim tarhi muhūrtam adhīṣṭaḥ māsam tat karma karoti . (5.1.80) P II.12 - 18 R IV.60 - 61 {7/16} siddham tu caturthīnirdeśāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {8/16} siddham etat . (5.1.80) P II.12 - 18 R IV.60 - 61 {9/16} katham . (5.1.80) P II.12 - 18 R IV.60 - 61 {10/16} caturthīnirdeśāt . (5.1.80) P II.12 - 18 R IV.60 - 61 {11/16} caturthīnirdeśaḥ kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {12/16} tasmai adhīṣṭaḥ iti . (5.1.80) P II.12 - 18 R IV.60 - 61 {13/16} saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {14/16} na kartavyaḥ . (5.1.80) P II.12 - 18 R IV.60 - 61 {15/16} tādarthyāt tācchabdyam bhaviṣyati . (5.1.80) P II.12 - 18 R IV.60 - 61 {16/16} māsārthaḥ muhūrtaḥ māsaḥ . . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {1/4} avayasi ṭhan ca iti anantarasya anukarṣaḥ . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {2/4} avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {3/4} dveṣyam vijānīyāt : yap api anuvartate iti . (5.1.84) P II.359.20 - 22 R IV.61 - 62 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti . . (5.1.90) P II.360.2 - 6 R IV.62 {1/7} ṣaṣṭike sañjñāgrahaṇam . (5.1.90) P II.360.2 - 6 R IV.62 {2/7} ṣaṣṭike sañjñāgrahaṇam kartavyam . (5.1.90) P II.360.2 - 6 R IV.62 {3/7} mudgāḥ api hi ṣaṣṭirātreṇe pacyante . (5.1.90) P II.360.2 - 6 R IV.62 {4/7} tatra mā bhūt iti . (5.1.90) P II.360.2 - 6 R IV.62 {5/7} uktam vā . (5.1.90) P II.360.2 - 6 R IV.62 {6/7} kim uktam . (5.1.90) P II.360.2 - 6 R IV.62 {7/7} anabhidhānāt iti . . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {1/34} tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {2/34} tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {3/34} mahānāmnīnām brahmacaryam māhānāmnikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {4/34} ādityavratikam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {5/34} tat carati iti ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {6/34} tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {7/34} mahānāmnīḥ carati māhānāmnikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {8/34} ādityavratikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {9/34} na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {10/34} mahānāmnyaḥ nāma ṛcaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {11/34} na ca tāḥ caryante . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {12/34} vratam tāsām caryate . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {13/34} na eṣaḥ doṣaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {14/34} sāhacaryāt tācchabyam bhaviṣyati . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {15/34} mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {16/34} avāntaradīkṣādibhyaḥ ḍiniḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {17/34} avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {18/34} avāntaradīkṣī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {19/34} tilavratī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {20/34} aṣṭācatvāriṁśataḥ ḍvun ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {21/34} aṣṭācatvāriṁśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {22/34} aṣṭācatvāriṁśakaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {23/34} aṣṭācatvāriṁśī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {24/34} cāturmāsyānām yalopaḥ ca . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {25/34} cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {26/34} cāturmāsikaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {27/34} cāturmāsī . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {28/34} atha kim idam cāturmāsyānām iti . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {29/34} caturmāsāt ṇyaḥ yajñe tatra bhave . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {30/34} caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {31/34} caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {32/34} sañjñāyām aṇ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {33/34} sañjñāyām aṇ vaktavyaḥ . (5.1.94) P II.360.8 - 361.5 R IV.62 - 64) {34/34} caturṣu māseṣu bhavā cāturmāsī pauṇamāsī . (5.1.95) P II.361.7 - 12 R IV.64 {1/13} ākhyāgrahaṇam kimartham . (5.1.95) P II.361.7 - 12 R IV.64 {2/13} tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ tataḥ utapattiḥ syāt . (5.1.95) P II.361.7 - 12 R IV.64 {3/13} agniṣṭomikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {4/13} rājasūyikaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {5/13} vājapeyikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {6/13} yatra vā yajñaśabdaḥ asti . (5.1.95) P II.361.7 - 12 R IV.64 {7/13} nāvayajñikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {8/13} pākayajñikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {9/13} iha na syāt . (5.1.95) P II.361.7 - 12 R IV.64 {10/13} pāñcaudanikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {11/13} dāśaudanikyaḥ . (5.1.95) P II.361.7 - 12 R IV.64 {12/13} ākhyāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (5.1.95) P II.361.7 - 12 R IV.64 {13/13} ye ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham bhavati . . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {1/17} kāryagrahaṇam anarthakam tatrabhavena kṛtatvāt . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {2/17} kāryagrahaṇam anarthakam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {3/17} kim kāraṇam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {4/17} tatrabhavena kṛtatvāt . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {5/17} yat hi māse kāryam māse bhavam tat bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {6/17} tatra tatra bhavaḥ iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {7/17} kim idam bhavān kāryagrahaṇam eva pratyācaṣṭe na punaḥ dīyategrahaṇam api . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {8/17} yathā eva hi yat māse kāryam tat māse bhavam bhavati evam yat api māse dīyate tat api māse bhavam bhavati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {9/17} tatra tatra bhavaḥ iti eva siddham . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {10/17} na sidhyati . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {11/17} na tat māse dīyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {12/17} kim tarhi māse gate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {13/17} evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {14/17} evam tarhi yogavibhāgottarakālam idam paṭhitavyam . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {15/17} tasya dakṣiṇā yajñākhyebhyaḥ . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {16/17} tatra ca dīyate . (5.1.96) P II.361.14 - 22 R IV.65 - 66 {17/17} tataḥ kāryam bhavavat kālāt iti . . (5.1.97) P II.362.2 - 11 R IV.66 {1/22} aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . (5.1.97) P II.362.2 - 11 R IV.66 {2/22} aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam kartavyam . (5.1.97) P II.362.2 - 11 R IV.66 {3/22} trīṇi imāni aṇgrahaṇāni . (5.1.97) P II.362.2 - 11 R IV.66 {4/22} vyuṣṭādibhyaḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {5/22} samayaḥ tat asya prāptam . (5.1.97) P II.362.2 - 11 R IV.66 {6/22} ṛtoḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {7/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {8/22} viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti . (5.1.97) P II.362.2 - 11 R IV.66 {9/22} tatra na jñāyate katarasmin aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . (5.1.97) P II.362.2 - 11 R IV.66 {10/22} aviśeṣāt sarvatra . (5.1.97) P II.362.2 - 11 R IV.66 {11/22} vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {12/22} agnipade dīyate kāryam vā āgnipadam . (5.1.97) P II.362.2 - 11 R IV.66 {13/22} pailumūlam . (5.1.97) P II.362.2 - 11 R IV.66 {14/22} samayaḥ tat asya prāptam . (5.1.97) P II.362.2 - 11 R IV.66 {15/22} ṛtoḥ aṇ . (5.1.97) P II.362.2 - 11 R IV.66 {16/22} agnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {17/22} upavastā prāptaḥ asya aupavastram . (5.1.97) P II.362.2 - 11 R IV.66 {18/22} prāśitā prāptaḥ asya prāśitram . (5.1.97) P II.362.2 - 11 R IV.66 {19/22} prayojanam . (5.1.97) P II.362.2 - 11 R IV.66 {20/22} viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ .agnipadādibhyaḥ ca iti vaktavyam . (5.1.97) P II.362.2 - 11 R IV.66 {21/22} cūḍā prayojanam asya cauḍam . (5.1.97) P II.362.2 - 11 R IV.66 {22/22} śraddhā prayojanam asya śrāddham . . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {1/21} chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrvapadāt upasaṅkhyānam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {2/21} chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrrvapadāt upasaṅkhyānam kartavyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {3/21} viśi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {4/21} gehānupraveśanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {5/21} pūri . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {6/21} prapāpūraṇīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {7/21} padi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {8/21} goprapadanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {9/21} aśvaprapadanīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {10/21} ruhi . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {11/21} prāśādārohaṇīyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {12/21} svargādibhyaḥ yat .svargādibhyaḥ yat pratyayaḥ bhavati . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {13/21} svargyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {14/21} dhanyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {15/21} yaśasyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {16/21} āyuṣyam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {17/21} puṇyāhavācanādibhyaḥ luk . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {18/21} puṇyāhavācanādibhyaḥ luk vaktavyaḥ . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {19/21} puṇyāhavācanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {20/21} śāntivācanam . (5.1.111) P II.362.13 - 21 R IV.66 - 67 {21/21} svastivācanam . . (5.1.113) P II.362.23 - 363.2 R IV.67 {1/11} ekāgārāt nipātanānarthakyam ṭhañprakaraṇāt . (5.1.113) P II.362.23 - 363.2 R IV.67 {2/11} ekāgārāt nipātanam anarthakam . (5.1.113) P II.362.23 - 363.2 R IV.67 {3/11} kim kāraṇam . (5.1.113) P II.362.23 - 363.2 R IV.67 {4/11} ṭhañprakaraṇāt . (5.1.113) P II.362.23 - 363.2 R IV.67 {5/11} ṭhañ prakṛtaḥ . (5.1.113) P II.362.23 - 363.2 R IV.67 {6/11} saḥ anuvartiṣyate . (5.1.113) P II.362.23 - 363.2 R IV.67 {7/11} idam tarhi prayojanam . (5.1.113) P II.362.23 - 363.2 R IV.67 {8/11} caure iti vakṣyāmi iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {9/11} iha mā bhūt . (5.1.113) P II.362.23 - 363.2 R IV.67 {10/11} ekāgāram prayojanam asya bhikṣoḥ iti . (5.1.113) P II.362.23 - 363.2 R IV.67 {11/11} yadi etāvat prayojanam syāt ekāgārāt caure iti eva brūyāt . . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {1/12} ākālāt nipātanānarthakyam ṭhañprakaraṇāt . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {2/12} ākālāt nipātanam narthakam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {3/12} kim kāraṇam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {4/12} ṭhañprakaraṇāt . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {5/12} ṭhañ prakṛtaḥ . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {6/12} saḥ anuvartiṣyate . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {7/12} idam tarhi prayojanam . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {8/12} etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām iti . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {9/12} ākālāt ṭhan ca . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {10/12} ākālāt ṭhan ca vaktavyaḥ . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {11/12} ākālikī . (5.1.114) P II.363.4 - 9 R IV.68 - 69 {12/12} ākālikā . . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {1/46} idam ayuktam vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {2/46} kim atra ayuktam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {3/46} yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {4/46} katham ca tṛtīyāsamartham nāma kriyā syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {5/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {6/46} sarve ete śabdāḥ guṇasamudāyeṣu vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {7/46} brāhmaṇaḥ kṣatriīaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {8/46} vaiśyaḥ śūdraḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {9/46} ātaḥ ca guṇasamudāye evam hi āha . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {10/46} tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {11/46} tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {12/46} tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe guṇan kurvanti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {13/46} samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {14/46} tat yathā : pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {15/46} evam ayam brāhmaṇaśabdaya samudāye vṛttaḥ avayaveṣu api vartate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {16/46} yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {17/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {18/46} tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {19/46} putreṇa tulyaḥ sthūlaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {20/46} putreṇa tulyaḥ piṅgalaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {21/46} astu tarhi pratyayārthaviśeṣaṇam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {22/46} yat tat tulyam kriyā cet sā bhavati iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {23/46} evam api tṛtīyāsamartham aviśeṣitam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {24/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {25/46} tṛtīyāsamarthāt akriyāvācinaḥ kriyātulye api pratyayaḥ prāpnoti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {26/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {27/46} yat tat tulyam kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {28/46} tulayā ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {29/46} yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {30/46} atha vā punaḥ astu yat tat tṛtīyāsamartham kriyā cet sā bhavati iti eva . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {31/46} nanu ca uktam pratyayārthaḥ aviśeṣitaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {32/46} tatra kaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {33/46} tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {34/46} putreṇa tulyaḥ sthūlaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {35/46} putreṇa tulyaḥ piṅgalaḥ iti . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {36/46} na eṣaḥ doṣaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {37/46} yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {38/46} tulayā ca sammitam tulyam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {39/46} yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {40/46} kim punaḥ atra jyāyaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {41/46} pratyayārthaviśeṣaṇam eva jyāyaḥ . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {42/46} kutaḥ etat . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {43/46} evam ca eva kṛtvā ācāryeṇa sūtram paṭhitam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {44/46} vatinā sāmānādhikaraṇyam kṛtam . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {45/46} api ca vateḥ avyayeṣu pāṭhaḥ na kartavyaḥ bhavati . (5.1.115) P II.363.11 - 364.10 R IV.69 - 75 {46/46} kriyāyām ayam bhavan liṅgasaṅkhyābhyam na yokṣyate . . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {1/10} kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {2/10} na sidhyati . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {3/10} tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {4/10} na ca kā cid ivaśabdena yoge tṛtīyā vidhīyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {5/10} nanu ca sapatamī api na vidhīyate . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {6/10} evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt vatim śāsti tat jñāpayati ācāryaḥ bhavati ivaśabdena yoge saptamī iti . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {7/10} kim etasya jñāpane prayojanam . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {8/10} deveṣu iva nāma . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {9/10} brāhmaṇeṣu iva nāma . (5.1.116) P II.365.12 - 17 R IV.75 - 77 {10/10} eṣaḥ prayogaḥ upapannaḥ bhavati . . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {1/6} kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {2/6} na sidhyati . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {3/6} tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {4/6} iha punaḥ dvitīyāsamarthāt ātmārhāyām kriyāyām arhatikartari niścitabalādhāne pratyayaḥ utpādyate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {5/6} brāhmaṇavat bhavān vartate . (5.1.117) P II.364.19 - 22 R IV.77 - 79 {6/6} etat vṛttam brāhmaṇaḥ arhati iti . . (5.1.118.1) P II.365.2 - 6 R IV.79 {1/15} arthagrahaṇam kimartham . (5.1.118.1) P II.365.2 - 6 R IV.79 {2/15} na upasargāt chandasi dhātavu iti eva ucyeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {3/15} dhātuḥ vai śabdaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {4/15} śabde kāryasya asambhavāt arthe kāryam vijñāsyate . (5.1.118.1) P II.365.2 - 6 R IV.79 {5/15} kaḥ punaḥ dhātvarthaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {6/15} kriyā . (5.1.118.1) P II.365.2 - 6 R IV.79 {7/15} idam tarhi prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {8/15} uttarapadalopaḥ yathā vijñāyeta . (5.1.118.1) P II.365.2 - 6 R IV.79 {9/15} dhātukṛtaḥ arthaḥ dhātvarthaḥ iti . (5.1.118.1) P II.365.2 - 6 R IV.79 {10/15} kaḥ punaḥ dhātukṛtaḥ arthaḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {11/15} sādhanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {12/15} kim prayojanam . (5.1.118.1) P II.365.2 - 6 R IV.79 {13/15} sādhane ayam bhavan liṅgasaṅkhyābhyam yokṣyate . (5.1.118.1) P II.365.2 - 6 R IV.79 {14/15} udgatāni udvataḥ . (5.1.118.1) P II.365.2 - 6 R IV.79 {15/15} nigatāni nivataḥ iti . . (5.1.118.2) P II.365.7 - 12 R IV.80 {1/11} strīpuṁsābhyām vatyupasaṅkhyānam . (5.1.118.2) P II.365.7 - 12 R IV.80 {2/11} strīpuṁsābhyām vatyupasaṅkhyānam kartavyam . (5.1.118.2) P II.365.7 - 12 R IV.80 {3/11} strīvat . (5.1.118.2) P II.365.7 - 12 R IV.80 {4/11} puṁvat iti . (5.1.118.2) P II.365.7 - 12 R IV.80 {5/11} kim punaḥ kāraṇam na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {6/11} imau nañsnañau prāk bhavanāt iti ucyete . (5.1.118.2) P II.365.7 - 12 R IV.80 {7/11} tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . (5.1.118.2) P II.365.7 - 12 R IV.80 {8/11} na eṣaḥ doṣaḥ . (5.1.118.2) P II.365.7 - 12 R IV.80 {9/11} ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṁvat iti nirdeśam karoti . (5.1.118.2) P II.365.7 - 12 R IV.80 {10/11} evam api strīvat iti na sidhyati . (5.1.118.2) P II.365.7 - 12 R IV.80 {11/11} yopāpekṣam jñāpakam . . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {1/25} strīpuṁsābhyām tvataloḥ upasaṅkhyānam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {2/25} strīpuṁsābhyām tvataloḥ upasaṅkhyānam kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {3/25} strībhāvaḥ strītvam strītā . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {4/25} kim punaḥ kāraṇam na sidhyati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {5/25} imau nañsnañau prāk bhavanāt iti ucyete . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {6/25} tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {7/25} vāvacanam ca . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {8/25} vāvacanam ca kartavyam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {9/25} kim prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {10/25} nañsnañau api yathā syātām . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {11/25} strībhāvaḥ straiṇam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {12/25} pummbhāvaḥ pauṁsnam iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {13/25} apavādasamāveśāt vā siddham . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {14/25} apavādasamāveśāt vā siddham etat . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {15/25} tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {16/25} na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {17/25} kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {18/25} na ca etau atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {19/25} etau api atra abhyantarau . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {20/25} katham . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {21/25} apavādasadeśāḥ apavādāḥ bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {22/25} etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {23/25} api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau vā syātām parau vā . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {24/25} evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam . (5.1.119.1) P II.365.14 - 366.6 R IV.81 - 82 {25/25} nañsnañbhyām api samāveśaḥ bhavati iti . . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {1/100} tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {2/100} tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {3/100} iha api prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {4/100} abhiprāyaḥ devadattasya modakeṣu bhojane . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {5/100} ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {6/100} siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {7/100} siddham etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {8/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {9/100} yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {10/100} na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {11/100} kim punaḥ dravyam ke punaḥ guṇāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {12/100} śabdasparśarūparasagandhāḥ guṇāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {13/100} tataḥ anyat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {14/100} kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {15/100} guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {16/100} ananyat śabdādibhyaḥ dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {17/100} na hi anyat upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {18/100} paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {19/100} anyat śabdādibhyaḥ dravyam tat tu anumānagamyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {20/100} tat yathā oṣadhivanaspatīnām vṛddhihrāsau . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {21/100} jyotiṣām gatiḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {22/100} kaḥ asau anumānaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {23/100} iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {24/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {25/100} tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {26/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {27/100} kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {28/100} yatkṛtaḥ viśeṣaḥ tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {29/100} atha vā yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {30/100} kim punaḥ tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {31/100} tadbhāvaḥ tattvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {32/100} tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {33/100} āmalakam badaram iti eva bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {34/100} anvartham khalu api nirvacanam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {35/100} guṇasandrāvaḥ dravyam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {36/100} yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {37/100} etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {38/100} ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {39/100} na eṣaḥ doṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {40/100} guṇaśabdaḥ ayam bahvarthaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {41/100} asti eva sameṣu avayaveṣu vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {42/100} tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {43/100} asti dravyapadārthakaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {44/100} tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {45/100} asti aprādhānye vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {46/100} tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {47/100} asti ācāre vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {48/100} tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {49/100} asti saṁskāre vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {50/100} tat yathā saṁskṛtam annam guṇavat iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {51/100} atha vā sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {52/100} tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {53/100} carcāguṇān kramaguṇān ca apekṣya bhavati na saṁhitāguṇān carcāguṇān ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {54/100} yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {55/100} na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {56/100} na avaśyam varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {57/100} kim tarhi yuktitaḥ api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {58/100} ātaḥ ca yuktitaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {59/100} yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {60/100} yadi tāvat adeḥ annam na adaḥ attavyam syāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {61/100} atha aniteḥ annam na adaḥ jagdvhā prāṇyāt . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {62/100} śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {63/100} śuklatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {64/100} śuklatā iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {65/100} kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {66/100} vṛkṣatvam vṛkṣatā iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {67/100} asti atra viśeṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {68/100} ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {69/100} yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {70/100} ime api tarhi ubhayavacanāḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {71/100} katham . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {72/100} ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {73/100} yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {74/100} ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {75/100} ḍitthatvam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {76/100} ḍitthatā . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {77/100} ḍāmbhiṭṭatvam iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {78/100} atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {79/100} tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {80/100} evam ḍitthāḥ kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {81/100} evam ḍāmbhiṭṭāḥ kurvanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {82/100} yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {83/100} na eṣaḥ doṣaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {84/100} yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {85/100} yat vā sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {86/100} kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {87/100} ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {88/100} yat vā sarve śabdāḥ svena arthena bhavanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {89/100} saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau bhavataḥ iti vaktavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {90/100} na evam anyatra bhavati . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {91/100} na hi tena raktam rāgāt iti atra śabdena rakte pratyayāḥ utpadyante . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {92/100} śabde asambhavāt arthena rakte pratyayāḥ bhaviṣyanti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {93/100} tat tarhi anyatarat kartavyam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {94/100} sūtram ca bhidyate . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {95/100} yathānyāsam eva astu . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {96/100} nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {97/100} uktam vā . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {98/100} kim uktam . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {99/100} anabhidhānāt iti . (5.1.119.2) P II.366.4 - 368.4 R IV.83 - 93 {100/100} anabhidhānāt abhiprāyādiṣu utapattiḥ na bhaviṣyati . . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {1/59} tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {2/59} tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {3/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {4/59} tvataloḥ svarasiddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {5/59} tvataloḥ svarasiddhiḥ yathā syāt . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {6/59} tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {7/59} brāhmaṇatvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {8/59} brāhmṇatā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {9/59} nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {10/59} abrāhmaṇaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {11/59} avṛṣalaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {12/59} ubhayavacane ubhayam prāpnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {13/59} abrāhmaṇatvam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {14/59} abrāhmaṇatā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {15/59} nañsamāsaḥ bhavati pūrvavipratiṣdhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {16/59} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {17/59} na vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {18/59} na atra tvatalau prāpnutaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {19/59} kim kāraṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {20/59} asāmarthyāt . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {21/59} katham asāmarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {22/59} sāpekṣam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {23/59} yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {24/59} nañsamāsaḥ api tarhi na prāpnoti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {25/59} kim kāraṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {26/59} asāmarthyāt eva . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {27/59} katham asāmarthyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {28/59} sāpekṣam asamartham bhavati iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {29/59} yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {30/59} pradhānam tadā brāhmaṇaśabdaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {31/59} bhavati ca pradhānasya sāpekṣasya api samāsaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {32/59} idam tarhi prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {33/59} nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {34/59} tatra vyavasthārtham idam vaktavyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {35/59} vā chandasi . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {36/59} vā chandasi nañsamāsaḥ vaktavyaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {37/59} nirvīryatām vai yajamānaḥ āśāste apaśutām . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {38/59} ayonitvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {39/59} aśithilatvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {40/59} agotām anapatyatām . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {41/59} bhavet idam yuktam udāharaṇam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {42/59} ayonitvāya . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {43/59} aśithilatvāya iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {44/59} idam tu ayuktam apaśutām iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {45/59} na hi asau samāsabhāvam āśāste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {46/59} kim tarhi . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {47/59} uttarapadābhāvam āśāste . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {48/59} na paśoḥ bhāvaḥ iti . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {49/59} nañsamāsāt anyaḥ bhāvavacanaḥ . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {50/59} nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {51/59} kim prayojanam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {52/59} svarottarapadavṛddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {53/59} svarārtham uttarapadavṛddhyartham ca . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {54/59} svarārtham tāvat . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {55/59} aprathimā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {56/59} amradimā . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {57/59} uttarapadavṛddhyartham . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {58/59} aśauklyam . (5.1.119.3) P II.368.5 - 369.2 R IV.93 - 95 {59/59} akārṣṇyam . . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {1/24} kimarthaḥ cakāraḥ . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {2/24} anukarṣaṇārthaḥ . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {3/24} tvatalau anukṛṣyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {4/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {5/24} prakṛtau tvatalau anuvartiṣyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {6/24} ataḥ uttaram paṭhati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {7/24} ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {8/24} ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {9/24} imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ yathā syāt . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {10/24} na etat asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {11/24} ā tvāt iti evam imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhaviṣyati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {12/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {13/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {14/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {15/24} ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {16/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {17/24} ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {18/24} etat api na asti prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {19/24} ā tvāt iti eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {20/24} idam tarhi prayojanam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {21/24} ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe anyaḥ pratyayaḥ utpadyate . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {22/24} kim kṛtam bhavati . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {23/24} strīpuṁsābhyām tvataloḥ upasaṅkhyānam coditam . (5.1.120) P II.369.4 - 16 R IV.95 - 97 {24/24} tat na vaktavyam bhavati . . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {1/27} kasya ayam pratiṣedhaḥ . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {2/27} tvataloḥ iti āha . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {3/27} na etat asi prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {4/27} iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {5/27} ataḥ uttaram paṭhati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {6/27} na nañpūrvāt iti uttarasya pratiṣedhaḥ . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {7/27} na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ kriyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {8/27} na etat asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {9/27} parigaṇitābhyaḥ prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {10/27} na ca tatra kā cit nañpūrvā prakṛtiḥ gṛhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {11/27} tadantavidhinā prāpnoti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {12/27} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {13/27} yatra tarhi tadantavidhiḥ asti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {14/27} patyantapurohitādibhyaḥ yak iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {15/27} yadi etāvat prayojanam syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {16/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ nañpūrvāt bahuvrīheḥ bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {17/27} na iṣyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {18/27} tvatalau eva iṣyete : avidyamānāḥ pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {19/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ anyapūrvāt tatpuruṣāt bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {20/27} na iṣyate . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {21/27} tvatalau eva iṣyete : paramaḥ pṛthuḥ paramapṛthuḥ , paramapṛthoḥ bhāvaḥ paramapṛthutvam paramapṛthutā . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {22/27} evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ sāpekṣāt bhavati iti . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {23/27} kim etasya jñāpane prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {24/27} nañsamāsāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti uktam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {25/27} tat upapannam bhavati . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {26/27} etat api na asti prayojanam . (5.1.121) P II.369.19 - 370.12 R IV.97 - 100 {27/27} ācāryapravṛttiḥ jñāpayati sarve ete taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe sampādyarhahitālamarthāḥ taddhitāḥ iti āha . . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {1/14} vāvacanam kimartham . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {2/14} vākyam api yathā syāt . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {3/14} na etat asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {4/14} prakṛṭā mahāvibhāṣā . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {5/14} tayā vākyam api bhaviṣyati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {6/14} idam tarhi prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {7/14} tvatalau api yathā syātām . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {8/14} etat api na asti prayojanam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {9/14} ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {10/14} ataḥ uttaram paṭhati . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {11/14} pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {12/14} pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {13/14} pārthavam . (5.1.122) P II.370.14 - 19 R IV.100 - 101 {14/14} prathimā . . (5.1.124) P II.370.21 - 371.2 {1/1} R IV.101 . (5.1.125) P II.371.4 - 6 R IV.101102 {1/7} kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . (5.1.125) P II.371.4 - 6 R IV.101102 {2/7} kim ca ataḥ . (5.1.125) P II.371.4 - 6 R IV.101102 {3/7} yadi varṇagrahaṇam steyam . (5.1.125) P II.371.4 - 6 R IV.101102 {4/7} nalope kṛte ayādeśaḥ prāpnoti . (5.1.125) P II.371.4 - 6 R IV.101102 {5/7} atha saṅghātagrahaṇam antyasya lopaḥ kasmāt na bhavati . (5.1.125) P II.371.4 - 6 R IV.101102 {6/7} siddhaḥ antyasya lopaḥ yasya iti eva . (5.1.125) P II.371.4 - 6 R IV.101102 {7/7} tatra ārambhasāmarthyāt sarvasya bhaviṣyati . . (5.1.130) P II.371.8 - 10 R IV.102 {1/3} aṇprakaraṇe śrotriyasya . (5.1.130) P II.371.8 - 10 R IV.102 {2/3} aṇprakaraṇe śrotriyasya upasaṅkhyānam kartavyam ghalopaḥ ca . (5.1.130) P II.371.8 - 10 R IV.102 {3/3} śrotriyasya bhāvaḥ śrautram . . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {1/43} tilādibhyaḥ khañ ca . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {2/43} tilādibhyaḥ khañ ca iti vaktavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {3/43} tilyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {4/43} tailīnam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {5/43} kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {6/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {7/43} kim kāraṇam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {8/43} umābhaṅgayoḥ adhānyatvāt . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {9/43} dhānyānām bhavane kṣetre khañ iti ucyate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {10/43} na ca umābhaṅge dhānye . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {11/43} cameṣu yat paṭhyate tat dhānyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {12/43} na ca ete tatra paṭhyete . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {13/43} tat tarhi khañgrahaṇam kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {14/43} na kartavyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {15/43} prakṛtam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {16/43} kva prakṛtam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {17/43} dhānyānām bhavane kṣetre khañ iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {18/43} yadi tat anuvartate vrīhiśālayoḥ ḍhak yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {19/43} sambandham anuvartiṣyate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {20/43} dhānyānām bhavane kṣetre khañ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {21/43} vrīhiśālayoḥ ḍhak bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {22/43} dhānyānām bhavane kṣetre khañ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {23/43} yavayavakaṣaṣṭikāt yat bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {24/43} dhānyānām bhavane kṣetre khañ bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {25/43} vibhāṣā tilamāṣomābhaṅgaṇubhyaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {26/43} bhavanekṣetregrahaṇam anuvartate . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {27/43} dhānyānām iti nivṛttam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {28/43} atha vā maṇḍūkaplutayaḥ adhikārāḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {29/43} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {30/43} atha vā anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {31/43} anyasya pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya akaraṇāt prakṛtasya khañaḥ ḍhagyatau bādhakau bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {32/43} atha vā etat jñāpayati anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {33/43} kim tarhi . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {34/43} yatnāt bhavanti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {35/43} atha vā yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {36/43} nanu ca uktam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {37/43} na sidhyati . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {38/43} kim kāraṇam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {39/43} umābhaṅgayoḥ adhānyatvāt iti . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {40/43} na eṣaḥ doṣaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {41/43} dhinoteḥ dhānyam . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {42/43} ete ca api dhinutaḥ . (5.2.4) P II.372.2 - 21 R IV.103 - 105 {43/43} atha vā śaṇasaptadaśāni dhānyāni . . (5.2.6) P II.372.23 - 373.2 R IV.105 {1/4} sammukha iti kim nipātyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {2/4} sammukha iti samasya antalopaḥ . (5.2.6) P II.372.23 - 373.2 R IV.105 {3/4} sammukha iti samasya antalopaḥ nipātyate . (5.2.6) P II.372.23 - 373.2 R IV.105 {4/4} samamukhasya darśanaḥ sammukhīnaḥ . . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {1/6} ayānayam neyaḥ iti ucyate . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {2/6} tatra na jñāyate kaḥ ayaḥ kaḥ anayaḥ iti . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {3/6} ayaḥ pradakṣiṇam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {4/6} anayaḥ prasavyam . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {5/6} pradakṣiṇaprasavyagaminām śārāṇām yasmin paraiḥ padānām asamāveśaḥ saḥ ayānayaḥ . (5.2.9) P II.373.4 - 6 R IV.105 - 106 {6/6} ayānayam neyaḥ ayānayīnaḥ śāraḥ . . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {1/13} parovara iti kim nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {2/13} parovara iti parasotvavacanam . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {3/13} parovara iti parasya otvam nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {4/13} yadi evam parasyautvavacanam iti prāpnoti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {5/13} śakandhunyāyena nirdeśaḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {6/13} atha vā na evam vijñāyate parasya otvam nipātyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {7/13} katham tarhi . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {8/13} parasya śabdarūpasya ādeḥ utvam nipātyate iti . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {9/13} parān ca avarān ca anubhavati parovarīṇaḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {10/13} atha parampara iti kim nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {11/13} paraparatarāṇām paramparabhāvaḥ . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {12/13} paraparatarāṇām paramparabhāvaḥ nipātyate . (5.2.10) P II.373.8 - 15 R IV.106 - 107 {13/13} parān ca paratarān ca anubhavati paramparīṇaḥ . . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {1/14} iha samāṁsamīnā gauḥ supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {2/14} samām samām vijāyate iti yalopavacanāt alugvijñānam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {3/14} samām samām vijāyate iti yalopavacanāt alugvijñānam bhaviṣyati . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {4/14} yat ayam yalopam śāsti tat jñāpayati ācāryaḥ na atra luk bhavati iti . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {5/14} samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {6/14} samām samām vijāyate iti yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {7/14} siddham tu pūrvapadasya yalopavacanāt . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {8/14} siddham etat . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {9/14} katham . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {10/14} pūrvapadasya yalopaḥ vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {11/14} anutpattau uttarapadasya ca vāvacanam . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {12/14} anutpattau pūrvapadasya uttarapadasya ca yalopaḥ vā vaktavyaḥ . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {13/14} samām samām vijāyate . (5.2.12) P II.373.17 - 374.9 R IV.107 - 108 {14/14} samāyām samāyām vijāyate iti . . (5.2.14) P II.374.11 - 14 R IV.108 {1/4} āgavīnaḥ iti kim nipātyate . (5.2.14) P II.374.11 - 14 R IV.108 {2/4} goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ . (5.2.14) P II.374.11 - 14 R IV.108 {3/4} goḥ āṅpūrvāt a tasya goḥ pratidānāt kāriṇi khaḥ nipātyate . (5.2.14) P II.374.11 - 14 R IV.108 {4/4} a tasya goḥ pratidānāt karmakārī āgavīnaḥ karmakaraḥ . . (5.2.20) P II.374.16 - 18 R IV.109 {1/5} kim yaḥ śālāyām adhṛṣṭaḥ saḥ śālīnaḥ kūpe vā yat akāryam tat kaupīnam . (5.2.20) P II.374.16 - 18 R IV.109 {2/5} na iti āha . (5.2.20) P II.374.16 - 18 R IV.109 {3/5} uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.20) P II.374.16 - 18 R IV.109 {4/5} śālāpraveśanam arhati adhṛṣṭaḥ saḥ śālīnaḥ . (5.2.20) P II.374.16 - 18 R IV.109 {5/5} kūpāvataraṇam arhati akāryam tat kaupīnam . . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {1/5} vrātena jīvati iti ucyate . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {2/5} kim vrātam nāma . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {3/5} nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {4/5} teṣām karma vrātam . (5.2.21) P II.374.20 - 21 R IV.109 - 110 {5/5} vrātakarmaṇā jīvati iti vrātīnaḥ . . (5.2.23) P II.375.2 - 6 R IV.110 {1/7} haiyaṅgavīnam iti kim nipātyate . (5.2.23) P II.375.2 - 6 R IV.110 {2/7} hyogodohasya hiyaṅgvādeśaḥ sañjñāyām tasya vikāre . (5.2.23) P II.375.2 - 6 R IV.110 {3/7} hyogodohasya hiyaṅgvādeśaḥ nipātyate sañjñāyām viṣaye tasya vikāre iti etasmin arthe . (5.2.23) P II.375.2 - 6 R IV.110 {4/7} hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam . (5.2.23) P II.375.2 - 6 R IV.110 {5/7} sañjñāyām iti kimartham . (5.2.23) P II.375.2 - 6 R IV.110 {6/7} hyogodohasya vikāraḥ udaśvit . (5.2.23) P II.375.2 - 6 R IV.110 {7/7} atra mā bhūt iti . . (5.2.27) P II.375.15 - 17 R IV.111 {1/9} iha nānā iti sahārthaḥ gamyeta . (5.2.27) P II.375.15 - 17 R IV.111 {2/9} dvau hi pratiṣedhau prakṛtam artham gamayataḥ . (5.2.27) P II.375.15 - 17 R IV.111 {3/9} na na saḥ saha eva iti . (5.2.27) P II.375.15 - 17 R IV.111 {4/9} na eṣaḥ doṣaḥ . (5.2.27) P II.375.15 - 17 R IV.111 {5/9} na ayam pratyayārthaḥ . (5.2.27) P II.375.15 - 17 R IV.111 {6/9} kim tarhi prakṛtiviśeṣaṇam etat . (5.2.27) P II.375.15 - 17 R IV.111 {7/9} vi nañ iti etābhyām asahavācibhyām nānāñau bhavataḥ . (5.2.27) P II.375.15 - 17 R IV.111 {8/9} kasmin arthe . (5.2.27) P II.375.15 - 17 R IV.111 {9/9} svāṛthe . . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {1/23} kasmin arthe śālajādayaḥ bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {2/23} na saha iti vartate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {3/23} bhavet siddham viśāle śṛṅge viśaṅkaṭe śṛṅge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {4/23} iha khalu saṅkaṭam iti saṅgatārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {5/23} prakaṭam iti pragarārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {6/23} utkaṭam iti udgatārthaḥ gamyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {7/23} evam tarhi sādhane śālajādayaḥ bhavanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {8/23} kim vaktavyam etat . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {9/23} na hi . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {10/23} katham anucyamānam gaṁsyate . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {11/23} upasargebhyaḥ ime vidhīyante . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {12/23} upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit kriyāvācai śabdaḥ prayujyate tatra kriyāviśeṣam āhuḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {13/23} yatra hi na prayujyate sasādhanam tatra kriyām āhuḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {14/23} te ete upasargebhyaḥ vidhīyamānāḥ sasādhanāyām kriyāyām bhaviṣyanti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {15/23} evam api bhavet siddham viśāle śṛṅge iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {16/23} idam tu na sidhyati . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {17/23} viśālaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {18/23} viśaṅkaṭaḥ iti . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {19/23} etat api siddham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {20/23} katham . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {21/23} akāraḥ matvarthīyaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {22/23} viśāle asya staḥ viśālaḥ . (5.2.28) P II.375.19 - 376.6 R IV.111 - 112 {23/23} viśaṅkaṭe asya staḥ viśaṅkaṭaḥ iti . . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {1/44} kaṭacprakaraṇe alābūtilomābhyaḥ rajasi upasaṅkhyānam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {2/44} kaṭacprakaraṇe alābūtilomābhyaḥ rajasi abhidheye upasaṅkhyānam kartavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {3/44} alābūkaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {4/44} tilakaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {5/44} umākaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {6/44} bhaṅgāyāḥ ca . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {7/44} bhaṅgāyāḥ ca iti vaktavyam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {8/44} bhaṅgākaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {9/44} goṣṭhādayaḥ sthānādiṣu paśunāmādibhyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {10/44} goṣṭhādayaḥ pratyayāḥ sthānādiṣu artheṣu paśunāmādibhyaḥ vaktavyāḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {11/44} gogoṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {12/44} avigoṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {13/44} kaṭac ca vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {14/44} avikaṭaḥ uṣṭrakaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {15/44} paṭac ca vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {16/44} avipaṭaḥ uṣṭrapaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {17/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {18/44} uṣṭragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {19/44} kharagoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {20/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {21/44} iṅgudatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {22/44} sarṣapatailam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {23/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {24/44} ikṣuśākaṭam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {25/44} mūlaśākaṭam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {26/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {27/44} ikṣuśākinam mūlaśākinam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {28/44} upamānāt vā siddham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {29/44} upamānāt vā siddham etat . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {30/44} gavām sthānam goṣṭham . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {31/44} yathā gavam tadvat uṣṭrāṇām . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {32/44} kaṭac vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {33/44} yathā nānādravyāṇām saṅghātaḥ kaṭaḥ evam avayaḥ saṁhatāḥ avikaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {34/44} paṭat ca vaktayaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {35/44} yathā paṭaḥ prastīrṇaḥ evam avayaḥ prastīrṇāḥ avipaṭaḥ . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {36/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {37/44} goḥ yugam goyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {38/44} yathā goḥ tadvat uṣṭrasya . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {39/44} uṣṭragoyugam . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {40/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {41/44} prakṛtyantaram tailaśabdaḥ vikāre vartate . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {42/44} evam ca kṛtvā tilatailam iti api siddham bhavati . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {43/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . (5.2.29) P II.376.8 - 377.4 R IV.112 - 114 {44/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ eva . . (5.2.33) P II.377.6 - 14 R IV.115 {1/16} inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ . (5.2.33) P II.377.6 - 14 R IV.115 {2/16} cikinaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {3/16} cipiṭaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {4/16} cikkaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {5/16} klinnasya cilpil laḥ ca asya cakṣuṣī . (5.2.33) P II.377.6 - 14 R IV.115 {6/16} klinnasya cil pil iti etau prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti etasmin arthe . (5.2.33) P II.377.6 - 14 R IV.115 {7/16} klinne asya cakṣuṣī cillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {8/16} pillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {9/16} cul ca vaktavyaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {10/16} cullaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {11/16} yadi asya iti ucyate cille cakṣuṣī pille cakṣuṣī iti na sidhyati . (5.2.33) P II.377.6 - 14 R IV.115 {12/16} tasmān na arthaḥ asya grahaṇe . (5.2.33) P II.377.6 - 14 R IV.115 {13/16} katham cillaḥ pillaḥ iti . (5.2.33) P II.377.6 - 14 R IV.115 {14/16} akāraḥ matvarthīyaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {15/16} cille asya staḥ cillaḥ . (5.2.33) P II.377.6 - 14 R IV.115 {16/16} pille asya staḥ pillaḥ iti . . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {1/55} pramāṇe iti kimayam pratyayārthaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {2/55} pramāṇam pratyayārthaḥ na . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {3/55} pramāṇe iti na ayam pratyayārthaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {4/55} kva tarhi pratyayāḥ bhavanti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {5/55} tadvati . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {6/55} kutaḥ etat . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {7/55} asya iti vartanāt . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {8/55} asya iti vartate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {9/55} kva prakṛtam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {10/55} tad asya sañjātam tārakādibhyaḥ itac iti . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {11/55} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {12/55} ūrudvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {13/55} ūrudaghnam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {14/55} pramāṇe laḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {15/55} pramāṇe laḥ vaktavyaḥ : śamaḥ , diṣṭiḥ , vitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {16/55} dvigoḥ nityam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {17/55} dvigoḥ nityam laḥ vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {18/55} dviśatam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {19/55} triśatam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {20/55} dvidiṣṭiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {21/55} tridiṣṭiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {22/55} dvivitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {23/55} trivitastiḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {24/55} kimartham idam ucyate . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {25/55} saṁśaye śrāviṇam vakṣyati yasya asyam purastāt apakarṣaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {26/55} ḍaṭ stome . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {27/55} ḍaṭ stome vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {28/55} pañcadaśaḥ stomaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {29/55} śacśanoḥ ḍiniḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {30/55} śacśanoḥ ḍiniḥ vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {31/55} triṁśinaḥ māsāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {32/55} pañcadaśinaḥ ardhamāsāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {33/55} viṁśateḥ ca iti vaktavyam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {34/55} viṁśinaḥ aṅgirasaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {35/55} pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṁśaye . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {36/55} mātrac vaktavyaḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {37/55} śamamātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {38/55} diṣṭimātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {39/55} vitastimātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {40/55} kuḍavamātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {41/55} pañcamātrāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {42/55} daśamātrāḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {43/55} vatvantāt svārthe dvayasajmātracau bahulam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {44/55} vatvantāt svārthe dvayasajmātracau bahulam vaktavyau . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {45/55} tāvat eva tāvaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {46/55} tāvanmātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {47/55} yāvat eva yāvaddvayasam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {48/55} yāvanmātram . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {49/55} [pramāṇam pratyayārthaḥ na tadvati asya iti vartanāt . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {50/55} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {51/55} pramāṇe laḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {52/55} dvigoḥ nityam . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {53/55} ḍaṭ stome . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {54/55} śacśanoḥ ḍiniḥ . (5.2.37) P II.337.16 - 378.17 R IV.115 - 118 {55/55} pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṁśaye (R IV.118)] . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {1/9} kimartham parimāṇe iti ucyate na pramāṇe iti vartate . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {2/9} evam tarhi siddhe sati yat parimāṇagrahaṇam karoti tat jñāpayati ācāryaḥ anyat pramāṇam anyat parimāṇam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {3/9} ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {4/9} na etat jñāpakasādhyam anyat pramāṇam anyat parimāṇam iti . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {5/9} uktaḥ atra viśeṣaḥ . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {6/9} mātrādyapratighātāya . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {7/9} evam ca kṛtvā mātrādīnām pratighātaḥ na bhavati . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {8/9} bhāvaḥ siddhaḥ ca ḍāvatoḥ . (5.2.39.1) P II.378.19 - 379.1 R IV.118 - 119 {9/9} ḍāvatvantāt mātrajādīnām bhāvaḥ siddhaḥ bhavati . . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {1/10} vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {2/10} vatupprakaraṇe yuṣmadasmadbhyām chandasi sādṛśe upasaṅkhyānam kartavyam . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {3/10} ná tvāvān anyáḥ divyáḥ ná pā́rthivaḥ ná jātáḥ ná janiṣyate . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {4/10} tvā́vataḥ purūvaso . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {5/10} yajñám víprasya mā́vataḥ . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {6/10} tvatsadṛśasya . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {7/10} matsadṛśasya iti . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {8/10} [ḍāvatau arthavaiśeṣyāt nirdeśaḥ pṛthak ucyate . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {9/10} mātrādyapratighātāya . (5.2.39.2) P II.379.2 - 5 R IV.119 - 120 {10/10} bhāvaḥ siddhaḥ ca ḍāvatoḥ (R IV.120)] . (5.2.40) P II.379.7 - 10 R IV.120 {1/6} kena vihitasya kimidambhyām vatupaḥ vaḥ ghatvam ucyate . (5.2.40) P II.379.7 - 10 R IV.120 {2/6} etat eva jñāpayati ācāryaḥ bhavati kimidambhyām vatup iti yat ayam kimidambhyām uttarasya vatupaḥ vaḥ ghatvam śāsti . (5.2.40) P II.379.7 - 10 R IV.120 {3/6} atha vā yogavibhāgaḥ kariṣyate . (5.2.40) P II.379.7 - 10 R IV.120 {4/6} kimidambhyām vatup bhavati . (5.2.40) P II.379.7 - 10 R IV.120 {5/6} tataḥ vaḥ ghaḥ iti . (5.2.40) P II.379.7 - 10 R IV.120 {6/6} vaḥ ca asya ghaḥ bhavati iti . . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {1/10} bahuṣu iti vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {2/10} iha mā bhūt . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {3/10} kiyān . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {4/10} kiyantau . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {5/10} tat tarhi vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {6/10} na vaktavyam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {7/10} kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {8/10} dvyekayoḥ punaḥ nirjñātam . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {9/10} nirjñātatvāt dvyekayoḥ paripraśnaḥ na bhavati . (5.2.41) P II.379.12 - 15 R IV.120 - 121 {10/10} paripraśnābhāvāt kim eva tāvat na asti kutaḥ pratyayaḥ . . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {1/21} iha kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {2/21} bahavaḥ avayavāḥ asyāḥ saṅkhyāyāḥ iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {3/21} avayave yā saṅkhyā iti ucyate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {4/21} na ca kā cit saṅkhyā asti yasyāḥ bahuśabdaḥ avayavaḥ syāt . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {5/21} nanu ca iyam asti saṅkhyā iti eva . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {6/21} na eṣā saṅkhyā . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {7/21} sañjñā eṣā . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {8/21} avayavavidhāne avayavini pratyayaḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {9/21} avayavavidhāne avayavini pratyayaḥ bhavati iti vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {10/21} iha mā bhūt . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {11/21} pañca avayavāḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {12/21} daśa avayavāḥ iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {13/21} atha avayavini iti ucyamāne avayavasvāmini kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {14/21} pañca paśvavayavāḥ devadattasya iti . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {15/21} avayavaśabdaḥ ayam guṇaśabdaḥ asya iti ca vartate . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {16/21} tena yam prati avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {17/21} kam ca prati avayavaḥ guṇaḥ . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {18/21} samudāyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {19/21} yadi evam avayavini iti api na vaktavyam . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {20/21} avayaveṣu kasmāt na bhavati . (5.2.42) P II.379.17 - 380.4 R IV.121 - 122 {21/21} asya iti vartate . . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {1/11} kimartham udāttaḥ iti ucyate . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {2/11} udāttaḥ yathā syāt . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {3/11} na etat asti prayojanam . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {4/11} pratyayasvareṇa api eṣaḥ svaraḥ siddhaḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {5/11} na sidhyati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {6/11} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {7/11} atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ udāttatvam bhaviṣyati na punaḥ antasya iti . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {8/11} udāttavacanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhaviṣyati . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {9/11} kasya ca aprāptaḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {10/11} ādeḥ . (5.2.44) P II.380.6 - 12 R IV.122 - 123 {11/11} antasya punaḥ citsvareṇa eva siddham . . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {1/26} iha kasmāt na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {2/26} ekādaśa māṣāḥ adhikāḥ asmin kārṣāpaṇaśate iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {3/26} adhike samānajātau . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {4/26} samānajātau adhike iṣyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {5/26} atha iha kasmāt na bhavati . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {6/26} ekādaśa kārṣāpaṇāḥ adhikāḥ asyām kārṣāpaṇatriṁsati iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {7/26} iṣṭam śatasahasrayoḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {8/26} śatasahasrayoḥ adhike iṣyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {9/26} atha ekādaśam śatasahasram iti kasya ādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {10/26} yasya saṅkhyā tadādhikye ḍaḥ kartavyaḥ mataḥ mama . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {11/26} yadi tāvat śatāni saṅkhyāyante śatādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {12/26} atha sahasrāṇi saṅkhyāyante sahasrādhikye bhavitavyam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {13/26} ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {14/26} ḍavidhāne parimāṇaśabdānām ādhikyasya adhikaraṇābhāvāt anirdeśaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {15/26} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {16/26} na hi ekādaśānām śatam adhikaraṇam . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {17/26} siddham tu pañcamīnirdeśāt . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {18/26} siddham etat . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {19/26} katham . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {20/26} pañcamīnirdeśāt . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {21/26} pañcamīnirdeśaḥ kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {22/26} tat asmāt adhikam iti . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {23/26} saḥ tarhi pañcamīnirdeśaḥ kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {24/26} na kartavyaḥ . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {25/26} yadi api tāvat vyāpake vaiṣayike vā adhikaraṇe sambhavaḥ na asti aupaśleṣikam adhikaraṇam vijñāsyate . (5.2.45) P II.380.12 - 381.5 R IV.123 - 125 {26/26} ekādaśa kārṣāpaṇāḥ upaśliṣṭāḥ asmin śate ekādaśam śatam . . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {1/20} kimartham śadgrahaṇe antagrahaṇam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {2/20} śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {3/20} śadgrahaṇe antagrahaṇam kriyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {4/20} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṁśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {5/20} iṣyate ca atra api syāt iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {6/20} tat ca antareṇa yatnam na sidhyati iti antagrahaṇam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {7/20} evamartham idam ucyate . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {8/20} asti prayojanam etat . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {9/20} kim tarhi iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {10/20} saṅkhyāgrahaṇam ca . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {11/20} saṅkhyāgrahaṇam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {12/20} iha mā bhūt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {13/20} gotriṁśat adhikarm asmin śate iti . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {14/20} viṁśateḥ ca . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {15/20} viṁśateḥ ca antagrahaṇam kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {16/20} iha api yathā syāt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {17/20} ekaviṁśam śatam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {18/20} cakārāt saṅkhyāgrahaṇam ca kartavyam . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {19/20} iha mā bhūt . (5.2.46) P II.381.7 - 16 R IV.125 - 126 {20/20} goviṁśatiḥ adhikam asmin śate iti . . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {1/47} nimāne guṇini . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {2/47} nimāne guṇini iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {3/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {4/47} guṇeṣu mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {5/47} bhūyasaḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {6/47} bhūyasaḥ iti ca vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {7/47} kim prayojanam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {8/47} bhūyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ yathā syāt alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ mā bhūt iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {9/47} ekaḥ anyataraḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {10/47} ekaḥ cet anyataraḥ bhavati iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {11/47} iha mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {12/47} dvau yavānām trayaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {13/47} samānānām . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {14/47} samānānām ca iti vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {15/47} iha mā bhūt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {16/47} ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {17/47} tat tarhi bahu vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {18/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {19/47} yat tāvat ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {20/47} guṇini iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {21/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {22/47} guṇeṣu kasmāt na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {23/47} asya iti vartate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {24/47} yat uktam bhūyasaḥ iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {25/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {26/47} alpīyasaḥ vācikāyāḥ saṅkhyāyāḥ utpattiḥ kasmāt na bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {27/47} anabhidhānāt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {28/47} yat uktam ekaḥ cet anyataraḥ bhavati iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {29/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {30/47} kasmāt na bhavati dvau yavānām trayaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {31/47} tantram vibhaktinirdeśaḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {32/47} yat api ucyate samānānām ca iti vaktavyam iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {33/47} na vaktavyam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {34/47} kasmāt na bhavati ekaḥ yavānām adhyardhaḥ udaśvitaḥ iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {35/47} anabhidhānāt . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {36/47} nimeye ca api dṛśyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {37/47} nimeye ca api pratyayaḥ dṛśyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {38/47} dvimayāḥ yavāḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {39/47} trimayāḥ . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {40/47} kim punaḥ iha nimānam kim nimeyam yāvatā ubhayam tyajyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {41/47} satyam evam etat . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {42/47} kva cit tu kā cit prasṛtatarā gatiḥ bhavati . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {43/47} tat yathā . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {44/47} samāne tyāge dhānyam vikrīṇite yavān vikrīṇīte iti ucyate . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {45/47} na kaḥ cit āha kārṣāpaṇam vikrīṇite iti . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {46/47} atha vā yena adhigamyate tat nimānam . (5.2.47) P II.381.18 - 382.16 R IV.126 - 129 {47/47} yat adhimayate tat nimeyam . . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {1/50} tasya pūraṇe iti atiprasaṅgaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {2/50} tasya pūraṇe iti atiprasaṅgaḥ bhavati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {3/50} iha api prapnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {4/50} pañcānām uṣṭrikāṇām pūraṇaḥ ghaṭaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {5/50} siddham tu saṅkhyāpūraṇe iti vacanāt . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {6/50} siddham etat . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {7/50} katham . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {8/50} saṅkhyāpūraṇe iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {9/50} evam api ghaṭe prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {10/50} saṅkhyeyam hi asau adbhiḥ pūrayati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {11/50} saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {12/50} yasya vā bhāvāt anyasaṅkhyātvam tatra . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {13/50} atha vā yasya bhāvāt anyā saṅkhyā pravartate tatra iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {14/50} evam api dvitīye adhyāye aṣṭamaḥ iti prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {15/50} sarveṣām hi teṣām bhāvāt saṅkhyā pravartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {16/50} caramopajāte pūrvasmin ca anapagate iti vaktavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {17/50} evam api ekādaśīdvādaśyau sauviṣṭakṛtī . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {18/50} idam dvitīyam idam tṛtīyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {19/50} daśa daśamāni iti na sidhyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {20/50} sūtram ca bhidyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {21/50} yathānyāsam eva astu . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {22/50} nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {23/50} parihṛtam etat siddham saṅkhyāpūraṇe iti vacanāt iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {24/50} tat tarhi saṅkhyāgrahaṇam kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {25/50} na kartavyam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {26/50} prakṛtam anuvartate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {27/50} kva prakṛtam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {28/50} saṅkhyāyāḥ guṇasya nimāne mayaṭ iti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {29/50} evam tarhi na iyam vṛttiḥ upālabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {30/50} kim tarhi . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {31/50} vṛttisthānam upālabhyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {32/50} vṛttiḥ eva atra na prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {33/50} kim kāraṇam . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {34/50} pratyayārthābhāvāt . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {35/50} na eṣaḥ doṣaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {36/50} vacanāt svāṛthikaḥ bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {37/50} atha vā pūrvasyāḥ saṅkhyāyāḥ parāpekṣāyāḥ utpattiḥ vaktavyā uttarā ca sāṅkhyā ādeśaḥ vaktavyaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {38/50} atha vā nyūne ayam kṛtsnaśabdaḥ draṣṭavyaḥ : caturṣu pañcaśabdaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {39/50} atha vā sarve eva dvyādayaḥ anyonyam apekṣante . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {40/50} yadi evam dvitīye adhyāye aṣṭamaḥ iti prāpnoti . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {41/50} bhavati eva . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {42/50} prakṛtyarthāt bahiḥ sarvā vṛttiḥ prāyeṇa lakṣyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {43/50} pūraṇe syāt katham vṛttiḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {44/50} vacanāt iti lakṣyatām . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {45/50} tasyāḥ pūrvā tu yā saṅkhyā tasyāḥ [R tasyām ] bhavatu taddhitaḥ . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {46/50} ādeśaḥ ca ottarā saṅkhyā tathā nyāyyā bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {47/50} nyūne vā kṛtsnaśabdaḥ ayam pūrvasyām uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā bhaviṣyati . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {48/50} anyonyam vā vyapāśritya sarvasmin dvyādayaḥ yadi pravartante tathā nyāyyā vṛttiḥ bhavati pūraṇe . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {49/50} bahūnām vācikā saṅkhyā pūraṇaḥ ca ekaḥ iṣyate . (5.2.48) P II.382.18 - 383.22 R IV.129 - 133 {50/50} anyatvāt ubhayoḥ nyāyyā vārkṣī śākhā nidarśanam . . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {1/21} maḍādiṣu yasya ādiḥ tannirderdeśaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {2/21} maḍādiṣu yasya ādiḥ kriyate tannirderdeśaḥ kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {3/21} asya ādiḥ bhavati iti vaktavyam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {4/21} akiryamāṇe hi pratyayādhikārāt pratyayaḥ ayam vijñāyeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {5/21} tatra kaḥ doṣaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {6/21} pratyayāntare hi svare doṣaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {7/21} pratyayāntare hi sati svare doṣaḥ syāt . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {8/21} viṁśatitámaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {9/21} eṣaḥ svaraḥ prasajyeta . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {10/21} viṁśatitamáḥ iti ca iṣyate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {11/21} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {12/21} na kartavyaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {13/21} prakṛtam ḍaḍgrahaṇam anuvartate . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {14/21} kva prakṛtam . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {15/21} tasya pūraṇe ḍaṭ iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {16/21} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca arthaḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {17/21} nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {18/21} tasmāt iti uttarasya iti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {19/21} pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {20/21} na ayam pratyayavidhiḥ . (5.2.49) P II.383.24 - 384.7 R IV.133 - 134 {21/21} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . . (5.2.51.1) P II.384.9 -10 R IV.134 {1/4} caturaḥ chayatau ādyakṣaralopaḥ ca . (5.2.51.1) P II.384.9 -10 R IV.134 {2/4} caturaḥ chayatau vaktavyau ādyakṣaralopaḥ ca vaktavyaḥ . (5.2.51.1) P II.384.9 -10 R IV.134 {3/4} turīyam . (5.2.51.1) P II.384.9 -10 R IV.134 {4/4} turyam . . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {1/12} atha kimartham thaṭthukau pṛthak kriyete na sarvam thaṭ eva syāt thuk eva vā . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {2/12} thaṭthukoḥ pṛthakkaraṇam padāntavidhipratiṣedhāṛtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {3/12} thaṭthukoḥ pṛthakkaraṇam kriyate padāntavidhipratiṣedhāṛtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {4/12} padāntavidhyartham padāntapratiṣedhāṛtham ca . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {5/12} padāntavidhyartham tāvat . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {6/12} parṇamayāni pañcathāni bhavanti . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {7/12} rathaḥ saptathaḥ . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {8/12} padantasya iti nalopaḥ yathā syāt . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {9/12} padāntapratiṣedhāṛtham . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {10/12} ṣaṣṭhaḥ . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {11/12} padāntasya iti jaśtvam mā bhūt . (5.2.51.2) P II.384.11 - 17 R IV.134 - 135 {12/12} iha caturthaḥ iti padāntasya iti visarjanīyaḥ mā bhūt iti . . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {1/35} bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {2/35} bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {3/35} iha api yathā syāt . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {4/35} bahvīnām pūraṇī bahutithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {5/35} katipayānām pūraṇī katipayathī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {6/35} tāvatīnām pūraṇī tāvatithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {7/35} bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ siddhā . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {8/35} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {9/35} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {10/35} puṁvadvacanam ca . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {11/35} puṁvadbhāvaḥ ca vaktavyaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {12/35} bahvīnām pūraṇī bahutithī . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {13/35} kimartham na bhasya aḍhe taddhite puṁvat bhavati iti siddham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {14/35} bhasya iti ucyate . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {15/35} yajādau ca bham bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {16/35} na ca atra yajādim paśyāmaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {17/35} kim kāraṇam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {18/35} tithukā vyavihitatvāt na prāpnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {19/35} idam iha sampradhāryam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {20/35} tithuk kriyatām puṁvadbhāvaḥ iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {21/35} kim atra kartavyam . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {22/35} paratvāt puṁvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {23/35} nityaḥ tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {24/35} kṛte api puṁvadbhāve prāpnoti akṛte api prāpnoti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {25/35} tithuk api anityaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {26/35} anyasya kṛte puṁvadbhāve prāpnoti anyasya akṛte . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {27/35} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {28/35} antaraṅgaḥ tarhi tithuk . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {29/35} kā antaraṅgatā . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {30/35} utpattisanniyogena tithuk ucyate utpanne pratyayte prakṛtipratyayau āśritya puṁvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {31/35} puṁvadbhāvaḥ api antaraṅgaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {32/35} katham . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {33/35} uktam etat siddhaḥ ca pratyayavidhau iti . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {34/35} ubhayoḥ antaraṅgayoḥ paratvāt puṁvadbhāvaḥ . (5.2.52) P II.384.19 - 385.13 R IV.135 - 136 {35/35} puṁvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī . . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {1/16} asaṅkhyādeḥ iti kimartham . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {2/16} iha mā bhūt . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {3/16} ekaṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {4/16} dviṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {5/16} asaṅkhyādeḥ iti śakyam avaktum . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {6/16} kasmāt na bhavati ekaṣaṣṭaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {7/16} dviṣaṣṭaḥ iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {8/16} ṣaṣṭiśabdāt pratyayaḥ vidhīyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {9/16} kaḥ prasaṅgaḥ yat ekaṣaṣṭiśabdāt syāt . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {10/16} na eva prāpnoti na arthaḥ pratiṣedhena . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {11/16} tadantavidhinā prāpnoti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {12/16} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {13/16} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {14/16} kim etasya jñāpane prayojanam . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {15/16} ekaviṁśatitamaḥ . (5.2.58) P II.385.15 - 20 R IV.136 - 137 {16/16} etat siddham bhavati . . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {1/34} chaprakaraṇe anekapadāt api . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {2/34} chaprakaraṇe anekapadāt api iti vaktavyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {3/34} iha api yathā syāt : asyavāmīyam , kayāśubhīyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {4/34} kim punaḥ kāraṇam na sidhyati . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {5/34} aprātipadikatvāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {6/34} siddham tu prātipadikavijñānāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {7/34} siddham etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {8/34} katham . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {9/34} prātipadikavijñānāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {10/34} katham prātipadikavijñānam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {11/34} svam rūpam śabdasya aśabdasañjñā iti vacanāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {12/34} svam rūpam śabdasya aśabdasañjñā bhavati iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {13/34} evam yaḥ asau āmnāye asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {14/34} kim punaḥ anye āmnāyaśabdāḥ anye ime . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {15/34} om iti āha . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {16/34} kutaḥ etat . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {17/34} āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {18/34} svaraḥ niyataḥ āmnāye asyavāmaśabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {19/34} varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {20/34} deśaḥ khalu api āmnāye niyataḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {21/34} śmaśāne na adhyeyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {22/34} catuṣpathe na adhyeyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {23/34} kālaḥ khalu api āmnāye niyataḥ . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {24/34} na amāvāsyāyām na caturdaśāyām iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {25/34} padaikadeśasubalopadarśanāt ca . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {26/34} padaikadeśaḥ khalu api āmnāye dṛśyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {27/34} asyavāmīyam . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {28/34} nanu ca eṣaḥ sublopaḥ syāt . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {29/34} subalopadarśanāt ca . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {30/34} subalopaḥ khalu api dṛśyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {31/34} asyavāmīyam iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {32/34} yadi tarhi anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {33/34} asyavāmaśabdaḥ asmin asti iti . (5.2.59) P II.385.22 - 386.14 R IV.137 - 140 {34/34} na sañjñā sañjñinam vyabhicarati . . (5.2.60) P II.386.16 - 18 R IV.140 {1/8} adhyāyānuvākābhyām vā luk . (5.2.60) P II.386.16 - 18 R IV.140 {2/8} adhyāyānuvākābhyām vā luk vaktavyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {3/8} stambhaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {4/8} stambhīyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {5/8} gardabhāṇḍaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {6/8} gardabhāṇḍīyaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {7/8} anukaḥ . (5.2.60) P II.386.16 - 18 R IV.140 {8/8} anukīyaḥ . . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {1/9} dhanahiraṇyāt kāmābhidhāne . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {2/9} dhanahiraṇyāt kāmābhidhāne iti vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {3/9} ṣaṣthyarthe hi aniṣṭaprasaṅgaḥ . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {4/9} ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {5/9} dhane kāmaḥ asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {6/9} tat tarhi vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {7/9} na vaktavyam . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {8/9} kasmāt na bhavati dhane kāmaḥ asya iti . (5.2.65) P II.386.20 - 387.3 R IV.140 - 141 {9/9} anabhidhānāt . . (5.2.72) P II.387.5 - 8 R IV.141 {1/8} kim yaḥ śītam karoti saḥ śītakaḥ yaḥ vā uṣṇam karoti sa uṣṇakaḥ . (5.2.72) P II.387.5 - 8 R IV.141 {2/8} kim ca ataḥ . (5.2.72) P II.387.5 - 8 R IV.141 {3/8} tuṣāre āditye ca prāpnoti . (5.2.72) P II.387.5 - 8 R IV.141 {4/8} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.72) P II.387.5 - 8 R IV.141 {5/8} śītam iva śītam . (5.2.72) P II.387.5 - 8 R IV.141 {6/8} uṣṇam iva uṣṇam . (5.2.72) P II.387.5 - 8 R IV.141 {7/8} yaḥ āśu kartavyān arthān cireṇa karoti saḥ ucyate śītakaḥ iti . (5.2.72) P II.387.5 - 8 R IV.141 {8/8} yaḥ punaḥ āśu kartavyān arthān āśu eva karoti saḥ ucyate uṣṇakaḥ iti . . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {1/9} adhikam iti kim nipātyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {2/9} adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {3/9} adhyārūḍham adhikam iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {4/9} bhavet siddham adhyārūḍhaḥ droṇaḥ khāryām adhikaḥ droṇaḥ khāryām iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {5/9} idam tu na sidhyati . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {6/9} adhyārūḍhā droṇena khārī . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {7/9} adhikā droṇena khārī iti . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {8/9} gatyarthānām hi ktaḥ kartari vidhīyate . (5.2.73) P II.387.10 - 13 R IV.141 - 142 {9/9} gatyarthānām vai ktaḥ karmaṇi api vidhīyate . . (5.2.75) P II.387.15 - 17 R IV.142) {1/6} kim yaḥ pārśvena anvicchati saḥ pārvśvakaḥ . (5.2.75) P II.387.15 - 17 R IV.142) {2/6} kim ca ataḥ . (5.2.75) P II.387.15 - 17 R IV.142) {3/6} rājapuruṣe prāpnoti . (5.2.75) P II.387.15 - 17 R IV.142) {4/6} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.75) P II.387.15 - 17 R IV.142) {5/6} pārśvam iva pārśvam . (5.2.75) P II.387.15 - 17 R IV.142) {6/6} yaḥ ṛjunā upāyena anveṣṭavyān arthān anṛjunā upāyena anvicchati saḥ ucyate pārśvakaḥ iti . . (5.2.76) P II.387.19 - 388.2 R IV.142 {1/6} kim yaḥ ayaḥśulena anvicchati saḥ āyaḥśūlikaḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {2/6} kim ca ataḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {3/6} śivabhāgavate prāpnoti . (5.2.76) P II.387.19 - 388.2 R IV.142 {4/6} evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ . (5.2.76) P II.387.19 - 388.2 R IV.142 {5/6} ayaḥśulam iva ayaḥśulam . (5.2.76) P II.387.19 - 388.2 R IV.142 {6/6} yaḥ mṛdunā upāyena anveṣṭavyān arthān rabhasena upāyena anvicchati saḥ ucyate āyaḥśūlikaḥ iti . . (5.2.77) P II.388.4 - 8 R IV.143 {1/9} tāvatitham grahaṇam iti luk vāvacanānarthakyam vibhāṣāprakaraṇāt . (5.2.77) P II.388.4 - 8 R IV.143 {2/9} tāvatitham grahaṇam iti luk vāvacanam anarthakam . (5.2.77) P II.388.4 - 8 R IV.143 {3/9} kim kāraṇam . (5.2.77) P II.388.4 - 8 R IV.143 {4/9} vibhāṣāprakaraṇāt . (5.2.77) P II.388.4 - 8 R IV.143 {5/9} prakṛtā mahāvibhāṣā . (5.2.77) P II.388.4 - 8 R IV.143 {6/9} tayā etat siddham . (5.2.77) P II.388.4 - 8 R IV.143 {7/9} tāvatithena gṛhṇāti iti luk ca . (5.2.77) P II.388.4 - 8 R IV.143 {8/9} tāvatithena gṛhṇāti iti upasaṅkhyānam kartavya luk ca vaktavyaḥ . (5.2.77) P II.388.4 - 8 R IV.143 {9/9} ṣaṣthena gṛhṇāti ṣaṭkaḥ . . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {1/16} śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {2/16} śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {3/16} agamakaḥ nirdeśaḥ anirdeśaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {4/16} na hi tasya śṛṅkhalabandhanam . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {5/16} śṛṅkhalavatyā asau rajjvā badhyate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {6/16} siddham tu tadvannirdeśāt luk ca . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {7/16} siddham etat . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {8/16} katham . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {9/16} tadvannirdeśaḥ kartavyaḥ luk ca vaktavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {10/16} śṛṅkhalavat bandhanam iti . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {11/16} saḥ tarhi tadvannirdeśaḥ kartavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {12/16} na kartavyaḥ . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {13/16} iha yat na antareṇa yasya pravṛttiḥ bhavati tat tasya nimittatvāya kalpate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {14/16} na ca antareṇa śṛṅkhalam bandhanam pravartate . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {15/16} atha vā sāhacaryāt tācchabdyam bhaviṣyati . (5.2.79) P II.388.10 - 17 R IV.143 - 144 {16/16} śṛṅkhalasahacaritam bandhanam śrṅkhalam bandhanam iti . . (5.2.82) P II.388.19 - 20 R IV.144 {1/3} prāye sañjñāyām vaṭakebhyaḥ iniḥ . (5.2.82) P II.388.19 - 20 R IV.144 {2/3} prāye sañjñāyām vaṭakebhyaḥ iniḥ vaktavyaḥ . (5.2.82) P II.388.19 - 20 R IV.144 {3/3} vaṭakinī paurṇamāsī . . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {1/6} kim nipātyate . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {2/6} śrotriyan chandaḥ adhīte iti vākyārthe padavacanam . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {3/6} chandaḥ adhīte iti asya vākyasya arthe śrotriyan iti etat padam nipātyate . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {4/6} chandasaḥ vā śrtotrabhāvaḥ tat adhīte iti ghan ca . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {5/6} chandasaḥ vā śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ . (5.2.84) P II.389.2 - 7 R IV.144 - 145 {6/6} chandaḥ adhīte śṛotriyaḥ . . (5.2.85) P II.389.9 -12 R IV.145 {1/6} iniṭhanoḥ samānakālagrahaṇam . (5.2.85) P II.389.9 -12 R IV.145 {2/6} iniṭhanoḥ samānakālagrahaṇam kartavyam . (5.2.85) P II.389.9 -12 R IV.145 {3/6} adya bhukte śraḥ śrāddhikaḥ iti mā bhūt . (5.2.85) P II.389.9 -12 R IV.145 {4/6} uktam vā . (5.2.85) P II.389.9 -12 R IV.145 {5/6} kim uktam . (5.2.85) P II.389.9 -12 R IV.145 {6/6} anabhidhānāt iti . . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {1/4} sañjñāyām iti kimartham . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {2/4} tribhiḥ sākṣāt dṛṣṭam bhavati yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {3/4} tatra sarvatra pratyayaḥ prāpnoti . (5.2.91) P II.389.14 - 16 R IV.145 - 146 {4/4} sañjñāgrahaṇasāmarthyāt dhanikāntevāsinoḥ na bhavati . . (5.2.92) P II.389.18 - 390.6 {1/7} kim nipātyate . (5.2.92) P II.389.18 - 390.6 {2/7} kṣetriyaḥ śrotriyavat . (5.2.92) P II.389.18 - 390.6 {3/7} kṣetriyaḥ śrotriyavat nipātyate . (5.2.92) P II.389.18 - 390.6 {4/7} parakṣetre cikitsyaḥ iti etasya vākyasya arthe kṣetriyac iti etat padam nipātyate . (5.2.92) P II.389.18 - 390.6 {5/7} parakṣetrāt vā tatra cikitsyaḥ iti paralopaḥ ghac ca . (5.2.92) P II.389.18 - 390.6 {6/7} parakṣetrāt vā tatra cikitsyaḥ iti etasmin arthe paralopaḥ nipātyate ghac ca . (5.2.92) P II.389.18 - 390.6 {7/7} parakṣetre cikitsyaḥ kṣetriyaḥ . . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {1/43} kimartham imau arthau ubhau nirdiśyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {2/43} na etayoḥ āvaśyakaḥ samāveśaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {3/43} bhavanti hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {4/43} bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {5/43} atha astigrahaṇam kimartham . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {6/43} sattāyām arthe pratyayaḥ yathā syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {7/43} na etat asti prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {8/43} na sattām padārthaḥ vyabhicarati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {9/43} idam tarhi prayojanam : sampratisattāyām yathā syāt , bhūtabhaviṣyatsattāyām mā bhūt : gāvaḥ asya āsan . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {10/43} gāvaḥ asya bhavitāraḥ iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {11/43} na tarhi idānīm idam bhavati : gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {12/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {13/43} bhavati na tu etasmin vākye . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {14/43} yadi etasmin vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān iti evam iha api na syāt : gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {15/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {16/43} sati api asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya bhavitāraḥ evam iha api syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {17/43} gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {18/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {19/43} kā tarhi iyam vācoyuktiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {20/43} gomān āsīt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {21/43} gomān bhavitā iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {22/43} eṣā eṣā vācoyuktiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {23/43} na eṣā gavām sattā kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {24/43} kim tarhi . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {25/43} gomatsattā eṣā kathyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {26/43} asti atra vartamānakālaḥ astiḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {27/43} katham tarhi bhūtabhaviṣyatsattā gamyate . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {28/43} dhātusambandhe pratyayāḥ iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {29/43} idam tarhi prayojanam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {30/43} astiyuktāt yathā syāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {31/43} anantarādiyuktāt mā bhūt iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {32/43} gāvaḥ asya anantarāḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {33/43} gāvaḥ asya samīpe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {34/43} atha kriyamāṇe api astrigrahaṇe iha kasmāt na bhavati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {35/43} gāvaḥ asya santi anantarāḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {36/43} gāvaḥ asya santi samīpe iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {37/43} asāmarthyāt . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {38/43} katham asāmarthyam . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {39/43} sāpekṣam asarmartham bhavati iti . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {40/43} yathā eva tarhi kriyamāṇe astrigrahaṇe asāmarthyāt anantarādiṣu na bhavanti evam akriyamāṇe api na bhaviṣyati . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {41/43} asti atra viśeṣaḥ . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {42/43} kriyamāṇe astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . (5.2.94.1) P II.391.2 - 23 R IV.147 - 153 {43/43} akriyamāṇe punaḥ astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {1/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {2/56} citraguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {3/56} śabalaguḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {4/56} bahuvrīhyuktatvāt matvarthasya . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {5/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {6/56} citrāḥ gāvaḥ asya santi iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {7/56} kutaḥ kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {8/56} kim avayavāt āhosvit samudāyāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {9/56} avayavāt kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {10/56} asāmarthyāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {11/56} katham asāmarthyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {12/56} sāpekṣam asarmartham bhavati iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {13/56} samudāyāt tarhi kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {14/56} aprātipadikatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {15/56} nanu ca bhoḥ ākṛtau śāstrāṇi pravartante . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {16/56} tat yathā sup supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {17/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {19/56} yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {20/56} avayave ca etat parisamāpyate na samudāye . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {21/56} atha iha kasmāt na bhavati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {22/56} pañca gāvaḥ asya santi pañcaguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {23/56} daśaguḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {24/56} pratyekam asāmarthyāt samudāyāt aprātipadikatvāt samāsāt samāsena uktatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {25/56} na etat sāram . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {26/56} ukte api hi pratyayārthe utpadyate dvigoḥ taddhitaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {27/56} tat yathā dvaimāturaḥ pāñcanāpitiḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {28/56} na eṣaḥ dviguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {29/56} kaḥ tarhi . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {30/56} bahuvrīhiḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {31/56} apavādatvāt dviguḥ prāpnoti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {32/56} antaraṅgatvāt bahuvrīhiḥ bhaviṣyati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {33/56} kā antaraṅgatā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {34/56} anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe taddhitārthe dviguḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {35/56} tasmin ca asya taddhite astigrahaṇam kriyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {36/56} yadi tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam astiyuktāt yathā syāt anantarādiyuktāt mā bhūt iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {37/56} atha na santi taddhitavidhau api na arthaḥ astigrahaṇena . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {38/56} satyam evam etat . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {39/56} kriyate tu idānīm taddhitavidhau astigrahaṇam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {40/56} tat vai kriyamāṇam api pratyayavidhyartham na upādhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {41/56} astimān iti matup yathā syāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {42/56} kim ca kāraṇam na syāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {43/56} aprātipadikatvāt . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {44/56} na eṣaḥ doṣaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {45/56} avyayam eṣaḥ astiśabdaḥ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {46/56} na eṣa asteḥ laṭ . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {47/56} katham avyayatvam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {48/56} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {49/56} nipātaḥ avyayam iti avyayasañjñā . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {50/56} evam api na sidhyati . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {51/56} kim kāraṇam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {52/56} astisāmānādhikaraṇye matup vidhīyate . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {53/56} na ca asteḥ astinā sāmānādhikaraṇyam . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {54/56} tat etat kriyamāṇam api pratyayavidhyartham na upādhyartham . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {55/56} tasmāt dvigoḥ taddhitasya pratiṣedhaḥ vaktavyaḥ yadi tat na asti sarvatra matvarthe pratiṣedhaḥ iti . (5.2.94.2) P II.391.24 - 392.19 R IV.153 - 156 {56/56} sati hi tasmin tena eva siddham . . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {1/32} atha matvarthīyāt matvarthīyena bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {2/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {3/32} kim kāraṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {4/32} arthagatyarthaḥ śabdaprayogaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {5/32} artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {6/32} tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {7/32} kim kāraṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {8/32} uktārthānām aprayogaḥ iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {9/32} na tarhi idānīm idam bhavati : daṇḍimatī śālā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {10/32} hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {11/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {12/32} arthāntare vṛttāt arthāntare vṛttiḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {13/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {14/32} atha matvantāt matupā bhavitavyam : gomantaḥ asya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {15/32} yavamantaḥ asya santi iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {16/32} na bhavitavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {17/32} kim kāṛaṇam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {18/32} yasya gomantaḥ santi gāvaḥ api tasya santi . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {19/32} tatra uktaḥ gobhiḥ abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {20/32} na tarhi idānīm idam bhavati : daṇḍimatī śālā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {21/32} hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {22/32} bhavati . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {23/32} arthāntare vṛttāt arthāntare vṛttiḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {24/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {25/32} iha api saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {26/32} anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe pratyayaḥ anyathājātīyakaḥ tadvatā . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {27/32} yena eva khalu api hetunā etat vākyam bhavati gomantaḥ asya santi , yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api prāpnoti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {28/32} tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {29/32} tam ca api bruvatā samānvṛttau sarūpaḥ iti vaktavyam . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {30/32} bhavati hi daṇḍimatī śālā hastimatī upapatyakā iti . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {31/32} śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . (5.2.94.3) P II.392.20 - 393.10 R IV.156 - 159 {32/32} sanantāt na san iṣyate . . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {1/51} kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {2/51} evam bhavitum arhati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {3/51} matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {4/51} matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {5/51} iha api prāpnoti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {6/51} vrīhiḥ asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {7/51} yavaḥ asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {8/51} tasmāt bhūmādigrahaṇam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {9/51} ke punaḥ bhūmādayaḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {10/51} bhūmanindāpraśaṁsāsu nityayoge atiśāyane saṁsarge astivivakṣāyām bhavanti matubādayaḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {11/51} bhūmni : gomān yavamān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {12/51} nindāyām : kakudāvartī saṅkhādakī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {13/51} praśaṁsayām : rūpavān varṇavān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {14/51} nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {15/51} atiśāyane : udariṇī kanyā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {16/51} saṁsarge : daṇḍī chatrī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {17/51} tat tarhi bhūmādigrahaṇam kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {18/51} na kartavyam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {19/51} kasmāt na bhavati . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {20/51} vrīhiḥ asya . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {21/51} yavaḥ asya iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {22/51} uktam vā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {23/51} kim uktam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {24/51} anabhidhānāt iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {25/51} itikaraṇaḥ khalu api kriyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {26/51} tataḥ cet vivakṣā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {27/51} bhūmādiyuktasya eva ca vivakṣā . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {28/51} gomān yavamān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {29/51} bhūmādiyuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {30/51} na hi kasya cit yavaḥ na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {31/51} saṅkhādakī kakudāvartinī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {32/51} nindāuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {33/51} na hi kaḥ cit na saṅkhādakī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {34/51} rūpavān varṇavān . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {35/51} praśaṁsāyuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {36/51} na hi kasya cit rūpam na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {37/51} kṣīriṇaḥ vṛkṣāḥ . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {38/51} kaṇṭakinaḥ vṛkṣāḥ iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {39/51} nityayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {40/51} na hi kasya cit kṣiram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {41/51} udariṇī kanyā iti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {42/51} atiśāyanayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {43/51} na hi kasya cit udaram na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {44/51} daṇḍī chatrī . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {45/51} saṁsargayuktasya eva sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {46/51} na hi kasya cit daṇḍaḥ na asti . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {47/51} yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {48/51} kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {49/51} sanmātre ca ṛṣidarśanāt . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {50/51} sanmātre ca punaḥ ṛṣiḥ darśayati matupam . (5.2.94.4) P II.393.11 - 394.6 R IV.159 - 161 {51/51} yavamatībhiḥ adbhiḥ yūpam prokṣati iti . . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {1/16} guṇavacanebhyaḥ matupaḥ luk . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {2/16} guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {3/16} śuklaḥ kṛṣṇaḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {4/16} avyatirekāt siddham . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {5/16} na guṇaḥ guṇinam vyabhicarati iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {6/16} avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {7/16} dṛśyate vyatirekaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {8/16} tat yatha paṭasya śuklaḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {9/16} tathā ca liṅgavacanasiddhiḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {10/16} evam ca kṛtvā liṅgavacanāni siddhāni bhavanti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {11/16} śuklam vastram . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {12/16} śuklā śāṭī . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {13/16} śuklaḥ kambalaḥ . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {14/16} śuklau kambalau . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {15/16} śuklāḥ kambalāḥ iti . (5.2.94.5) P II.394.7 - 15 R IV.161 - 162 {16/16} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {1/10} kimartham idam ucyate na tat asya asti asmin iti eva matup siddhaḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {2/10} rasādibhyaḥ punarvacanam anyanirvṛttyartham . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {3/10} rasādibhyaḥ punarvacanam kriyate anyeṣām matvarthīyānām pratiṣedhārtham . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {4/10} matup eva yathā syāt . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {5/10} ye anye matvarthīyāḥ prāpnuvanti te mā bhūvan iti . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {6/10} na etat asti prayojanam . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {7/10} dṛśyante hi anye rasādibhyaḥ matvarthīyāḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {8/10} rasikaḥ naṭaḥ . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {9/10} urvaśī vai rūpiṇī apsarasām . (5.2.95) P II.394.17 - 22 R IV.162 - 163 {10/10} sparśikaḥ vāyuḥ iti . . (5.2.96) P II.395.2 - 4 R IV.163 {1/6} iha kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {2/6} prāṇyaṅgāt iti vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {3/6} tat tarhi vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {4/6} na vaktavyam . (5.2.96) P II.395.2 - 4 R IV.163 {5/6} kasmāt na bhavati : cikīrṣā asya asti , jihīrṣā asya asti iti . (5.2.96) P II.395.2 - 4 R IV.163 {6/6} anabhidhānāt . . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {1/33} sidhmādiṣu yāni akārāntāni tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {2/33} lac anyatarasyām iti samuccayaḥ . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {3/33} lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {4/33} lac ca matup ca . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {5/33} katham punaḥ etat jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {6/33} picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {7/33} yat ayam picchādibhyaḥ tundādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {8/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {9/33} tundādīni api picchādiṣu eva paṭhet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {10/33} na etat asti jñāpakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {11/33} asti hi anyat nānāyogakaraṇe prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {12/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {13/33} tundādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {14/33} yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {15/33} jñāpakārthaḥ eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {16/33} aparaḥ āha : picchādibhyaḥ tundādīnām nānāyogakaraṇam jñāpakam asamāveśasya . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {17/33} yat ayam tundādibhyaḥ picchādīnām nānāyogam karoti tat jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {18/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam syāt . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {19/33} picchādīni api tundādiṣu eva paṭhet . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {20/33} na etat asti jñāpakam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {21/33} asti hi anyat nānāyogakaraṇe prayojanam . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {22/33} kim . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {23/33} picchādiṣu yāni anakārāntāni tebhyaḥ iniṭhanau yathā syātām . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {24/33} yāni tarhi akārāntāni teṣām pāṭhaḥ kimarthaḥ . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {25/33} jñāpakārthaḥ eva . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {26/33} vasya ca punarvacanam sarvavibhāṣārtham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {27/33} vasya khalu api punarvacanam kriyate sarvavibhāṣārtham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {28/33} keśāt vaḥ anyatarasyām iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {29/33} etat eva jñāpayati ācāryaḥ samuccayaḥ ayam na vibhāṣā iti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {30/33} dyudrubhyām nityārtham eke anyatarasyāṅgrahaṇam icchanti . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {31/33} katham . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {32/33} vibhāṣāmadhye ayam yogaḥ kriyate . (5.2.97) P II.395.6 - 396.5 R IV.163 - 165 {33/33} vibhāṣāmadhye ye vidhayaḥ nityāḥ te bhavanti iti . . (5.2.100) P II.396.7 - 13 R IV.165 {1/9} naprakaraṇe dadrvāḥ hrasvatvam ca . (5.2.100) P II.396.7 - 13 R IV.165 {2/9} naprakaraṇe dadrvāḥ upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {3/9} dadruṇaḥ . (5.2.100) P II.396.7 - 13 R IV.165 {4/9} atyalpam idam ucyate . (5.2.100) P II.396.7 - 13 R IV.165 {5/9} śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam . (5.2.100) P II.396.7 - 13 R IV.165 {6/9} śākinam , palālinam , dadruṇam . (5.2.100) P II.396.7 - 13 R IV.165 {7/9} viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ . (5.2.100) P II.396.7 - 13 R IV.165 {8/9} viṣvak iti upasaṅkhyānam kartavyam uttarapadalopaḥ ca akṛtasandheḥ vaktavyaḥ . (5.2.100) P II.396.7 - 13 R IV.165 {9/9} viṣvak gatāni asya viṣuṇaḥ . . (5.2.101) P II.396.15 - 16 R IV.166 {1/3} vṛtteḥ ca . (5.2.101) P II.396.15 - 16 R IV.166 {2/3} vṛtteḥ ca iti vaktavyam . (5.2.101) P II.396.15 - 16 R IV.166 {3/3} vārttam . . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {1/5} kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {2/5} tapasaḥ vinvacanam aṇvidhānāt . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {3/5} tapasaḥ vinvacanam kriyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {4/5} tapaḥśabdāt an vidhīyate . (5.2.102 - 103.1) P II.396.19 - 22 R IV.166 {5/5} saḥ viśeṣavihitaḥ sāmānyvihitam vinam bādheta . . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {1/7} aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {2/7} aṇprakaraṇe jyotsnādibhyaḥ upasaṅkhyānam kartavyam . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {3/7} jyautsnaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {4/7} tāmisraḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {5/7} kauṇḍalaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {6/7} kautapaḥ . (5.2.102 - 103.2) P II.397.1 - 3 R IV.167 {7/7} vaipādikaḥ . . (5.2.107.1) P II.397.5 - 7 R IV.167 {1/6} ayam madhuśabdaḥ asti eva dravyapadārthakaḥ asti rasavācī . (5.2.107.1) P II.397.5 - 7 R IV.167 {2/6} ātaḥ ca rasavācī api . (5.2.107.1) P II.397.5 - 7 R IV.167 {3/6} madhuni eva hi madhu idam madhuram iti prasajyate . (5.2.107.1) P II.397.5 - 7 R IV.167 {4/6} tat yaḥ rasavācī tasya idam grahaṇam . (5.2.107.1) P II.397.5 - 7 R IV.167 {5/6} yadi hi dravyapadārthakasya grahaṇam syāt iha api prasajyeta . (5.2.107.1) P II.397.5 - 7 R IV.167 {6/6} madhu asmin ghaṭe asti . . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {1/6} raprakaraṇe khamukhkuñjebhyaḥ upasaṅkhyānam . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {2/6} kharaḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {3/6} mukharaḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {4/6} kuñjaraḥ . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {5/6} nagāt ca iti vaktavyam . (5.2.107.2) P II.397.8 - 10 R IV.167 - 168 {6/6} nagaram . . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {1/18} vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {2/18} vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {3/18} maṇivaḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {4/18} hiraṇyavaḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {5/18} chandasi īvanipau ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {6/18} chandasi īvanipau ca vaktavyau vaḥ ca matup ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {7/18} rathī́ḥ abhūt mudgalā́nī gáviṣṭau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {8/18} sumaṅgalī́ḥ iyám vadhū́ḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {9/18} ṛtā́vānam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {10/18} maghavānam īmahe . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {11/18} ut vā ca udvatī ca . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {12/18} medhārathābhyām iraniracau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {13/18} medhārathābhyām iraniracau vaktavyau . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {14/18} medhiraḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {15/18} rathiraḥ . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {16/18} aparaḥ āha : vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {17/18} bimbāvam . (5.2.109) P II.397.12 - 20 R IV.168 - 169 {18/18} kurarāvam iṣṭakāvam . . (5.2.112) P II.397.22 - 24 R IV.169 {1/5} valacprakaraṇe anyebhyaḥ api ḍrśyate . (5.2.112) P II.397.22 - 24 R IV.169 {2/5} valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam . (5.2.112) P II.397.22 - 24 R IV.169 {3/5} bhrātṛvalaḥ . (5.2.112) P II.397.22 - 24 R IV.169 {4/5} putravalaḥ . (5.2.112) P II.397.22 - 24 R IV.169 {5/5} utsaṅgavalaḥ . . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {1/19} iniṭhanoḥ ekākṣarāt pratiṣedhaḥ . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {2/19} iniṭhanoḥ ekākṣarāt pratiṣedhaḥ vaktavyaḥ : svavān , khavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {3/19} atyalpam idam ucyate . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {4/19} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {5/19} ekākṣarāt : svavān , khavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {6/19} kṛtaḥ : kārakavān , hārakavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {7/19} jāteḥ : vṛkṣavān , plakṣavān , vyāghravān , siṁhavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {8/19} saptamyām ca na tau . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {9/19} daṇḍāḥ asyām śālāyām santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {10/19} yadi kṛtaḥ na iti ucyate kāryī kāryikaḥ iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {11/19} tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ iti na sidhyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {12/19} evam tarhi na ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {13/19} kim tarhi . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {14/19} jātiviśeṣaṇam kṛdgrahaṇam : kṛt yā jātiḥ iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {15/19} katham kārakavān , hārakavān . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {16/19} anabhidhānāt na bhaviṣyati . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {17/19} yadi evam na arthaḥ anena . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {18/19} katham svavān , vṛkṣavān , siṁhavān , vyāghravān daṇḍāḥ asyām śālāyām santi iti . (5.2.115) P II.398.2 - 11 R IV.169 - 170 {19/19} anabhidhānāt na bhaviṣyati . . (5.2.116) P II.398.13 - 17 R IV.170 {1/10} śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu . (5.2.116) P II.398.13 - 17 R IV.170 {2/10} kim prayojanam . (5.2.116) P II.398.13 - 17 R IV.170 {3/10} niyamārtham . (5.2.116) P II.398.13 - 17 R IV.170 {4/10} iniḥ eva śikhādibhyaḥ ikan eva yavkhadādibhyaḥ . (5.2.116) P II.398.13 - 17 R IV.170 {5/10} śikhāyavakhadādibhyaḥ niyamasya avacanam nivartakatvāt . (5.2.116) P II.398.13 - 17 R IV.170 {6/10} śikhāyavakhadādibhyaḥ niyamasya avacanam . (5.2.116) P II.398.13 - 17 R IV.170 {7/10} kim kāraṇam . (5.2.116) P II.398.13 - 17 R IV.170 {8/10} nivartakatvāt . (5.2.116) P II.398.13 - 17 R IV.170 {9/10} kim nivartakam . (5.2.116) P II.398.13 - 17 R IV.170 {10/10} anabhidhānam . . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {1/15} nityagrahaṇam kimartham . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {2/15} vibhāṣā mā bhūt . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {3/15} na etat asti prayojanam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {4/15} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {5/15} evam tarhi siddhe sati yat nityagrahaṇam karoti tat jñāpayati ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {6/15} atha ataḥ iti anuvartate utāho na . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {7/15} kim ca ataḥ . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {8/15} yadi anuvartate ekagavikaḥ na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {9/15} samāsānte kṛte bhaviṣyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {10/15} evam api gauśakaṭikaḥ na sidhyati . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {11/15} atha nivṛttam iha api prāpnoti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {12/15} goviṁśatiḥ asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {13/15} nivṛttam . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {14/15} kasmāt na bhavati : goviṁśatiḥ asya asti iti . (5.2.118) P II.398.19 - 399.2 R IV.170 - 171 {15/15} anabhidhānāt na bhaviṣyati . . (5.2.120) P II.399.4 R IV.171 {1/4} yapprakaraṇe anyebhyaḥ api dṛśyate . (5.2.120) P II.399.4 R IV.171 {2/4} yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . (5.2.120) P II.399.4 R IV.171 {3/4} himyāḥ parvatāḥ . (5.2.120) P II.399.4 R IV.171 {4/4} guṇyāḥ brāhmaṇāḥ . . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {1/48} chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {2/48} chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {3/48} aṣṭrāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {4/48} mekhalāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {5/48} dvayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {6/48} ubhayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {7/48} rujāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {8/48} hṛdayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {9/48} marmaṇaḥ ca iti vaktavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {10/48} mamāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {11/48} sarvatra āmayasya . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {12/48} sarvatra āmayasya upasaṅkhyānam kartavyam . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {13/48} āmayāvī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {14/48} śṛṅgavṛndābhyām ārakan . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {15/48} śṛṅgavṛndābhyām ārakan vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {16/48} śṛṅgārakaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {17/48} vṛdārakaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {18/48} phalabarhābhyām inac . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {19/48} phalabarhābhyām inac vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {20/48} phalinaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {21/48} barhiṇaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {22/48} hṛdayāt cāluḥ anyatarasyām . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {23/48} hṛdayāt cāluḥ vaktavyaḥ anyatarasyām . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {24/48} hṛdayāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {25/48} hṛdayī . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {26/48} hṛdayikaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {27/48} hṛdayavān . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {28/48} śītoṣṇatṛprebhyaḥ tat na sahate . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {29/48} śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {30/48} śītāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {31/48} uṣṇāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {32/48} tṛprāluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {33/48} himāt celuḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {34/48} himāt celuḥ vaktavyaḥ tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {35/48} himeluḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {36/48} balāt ca ūlaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {37/48} balāt ca ūlaḥ vaktavyaḥ tat na sahate iti etasmin arthe . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {38/48} balūlaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {39/48} vātāt samūhe ca . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {40/48} vātāt samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {41/48} vātūlaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {42/48} parvamarudbhyām tap . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {43/48} parvamarudbhyām tap vaktavyaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {44/48} parvataḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {45/48} maruttaḥ . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {46/48} dadātivṛttam vā . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {47/48} dadātivṛttam vā punaḥ etat bhaviṣyati . (5.2.122) P II.399.7 - 400.8 R IV.171 - 172 {48/48} marudbhiḥ dattaḥ maruttaḥ . . (5.2.125) P II.400.10 - 11 R IV.173 {1/5} kutsite iti vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {2/5} yaḥ hi samyak bahu bhāṣate vāgmī iti eva saḥ bhavati . (5.2.125) P II.400.10 - 11 R IV.173 {3/5} tat tarhi vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {4/5} na vaktavyam . (5.2.125) P II.400.10 - 11 R IV.173 {5/5} nānāyogakaraṇasāmarthyāt na bhaviṣyati . . (5.2.126) P II.400.13 - 14 R IV.173 {1/6} iha kasmāt na bhavati . (5.2.126) P II.400.13 - 14 R IV.173 {2/6} svam asya asti iti . (5.2.126) P II.400.13 - 14 R IV.173 {3/6} na eṣaḥ doṣaḥ . (5.2.126) P II.400.13 - 14 R IV.173 {4/6} na ayam pratyayārthaḥ . (5.2.126) P II.400.13 - 14 R IV.173 {5/6} kim tarhi prakṛtiviśeṣaṇam etat . (5.2.126) P II.400.13 - 14 R IV.173 {6/6} svāmin aiśvarye nipātyate iti . . (5.2.129) P II.400.16 R IV.174 {1/2} piśācāt ca iti vaktavyam . (5.2.129) P II.400.16 R IV.174 {2/2} piśācakī vaiśravaṇaḥ . . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {1/32} iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {2/32} iniprakaraṇe balāt bāhūrupūrvapadāt upasaṅkhyānam kartavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {3/32} bāhubalī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {4/32} ūrubalī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {5/32} sarvādeḥ ca . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {6/32} sarvādeḥ ca iniḥ vaktavyaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {7/32} sarvadhanī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {8/32} sarvabījī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {9/32} sarvakeśī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {10/32} arthāt ca asannihite . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {11/32} arthāt ca asannihite iniḥ vaktavyaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {12/32} arthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {13/32} asannihite iti kimartham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {14/32} arthavān . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {15/32} tadantāt ca . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {16/32} tadantāt ca iti vaktavyam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {17/32} dhānyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {18/32} hiraṇyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {19/32} kimartham tadantāt iti ucyate na tadantavidhinā siddham . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {20/32} grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {21/32} evarm tarhi inantena saha samāsaḥ bhaviṣyati . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {22/32} dhānyena arthī dhānyārthī . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {23/32} saḥ hi samāsaḥ na prāpnoti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {24/32} yadi punaḥ ayam arthayateḥ ṇiniḥ syāt . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {25/32} evam api kriyām eva kurvāṇe syāt . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {26/32} tūṣṇīm api āsīnaḥ yaḥ tatsamarthāni ācarati saḥ abhiprāyeṇa gamyate arthyam anena iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {27/32} evam tarhi ayam arthaśabdaḥ asti eva dravyapadārthakaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {28/32} tat yathā arthavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {29/32} asti kriyāpadārthakaḥ bhāvasādhanaḥ . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {30/32} arthanam arthaḥ iti . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {31/32} tat yaḥ kriyāpadārthakaḥ tasya idam grahaṇam . (5.2.135) P II.400.18 - 401.10 R IV.174 - 176 {32/32} evam ca kṛtvā arthikapratyarthikau api siddhau bhavataḥ . . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {1/19} vibhaktitve kim prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {2/19} vibhaktitve prayojanam itpratiṣedhaḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {3/19} idānīm . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {4/19} na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {5/19} yadi evam kimaḥ at kva prepsyan dīpyase kva ardhamāsāḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {6/19} atra api prāpnoti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {7/19} tau ca uktam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {8/19} kim uktam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {9/19} vibhaktau tavargapratiṣedhaḥ ataddhite iti . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {10/19} idamaḥ vibhaktisvaraḥ ca . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {11/19} idamaḥ vibhaktisvaraḥ ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {12/19} itaḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {13/19} iha . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {14/19} idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {15/19} tyadādividhayaḥ ca . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {16/19} tyadādividhayaḥ ca prayojanam . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {17/19} yataḥ . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {18/19} yatra . (5.3.1) P II.402.2 - 13 R IV.177 - 178 {19/19} vibhaktau iti tyadādividhayaḥ siddhāḥ bhavanti . . (5.3.2) P II.402.15 -20 R IV.178 {1/9} bahugrahaṇe saṅkhyāgrahaṇam . (5.3.2) P II.402.15 -20 R IV.178 {2/9} bahugrahaṇe saṅkhyāgrahaṇam kartavyam . (5.3.2) P II.402.15 -20 R IV.178 {3/9} iha mā bhūt . (5.3.2) P II.402.15 -20 R IV.178 {4/9} bahau . (5.3.2) P II.402.15 -20 R IV.178 {5/9} bahoḥ iti . (5.3.2) P II.402.15 -20 R IV.178 {6/9} atha kimartham kimaḥ upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham . (5.3.2) P II.402.15 -20 R IV.178 {7/9} dvyātipratiṣedhāt kimaḥ upasaṅkhyānam . (5.3.2) P II.402.15 -20 R IV.178 {8/9} dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate . (5.3.2) P II.402.15 -20 R IV.178 {9/9} advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate . . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {1/28} kva ayam nakāraḥ śrūyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {2/28} na kva cit śrūyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {3/28} lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {4/28} yadi na kva cit śrūyate kimartham uccāryate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {5/28} anekālśit sarvasya iti sarvādeśaḥ yathā syāt . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {6/28} kriyamāṇe api nakāre sarvādeśaḥ na prāpnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {7/28} kim kāraṇam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {8/28} nalope kṛte ekāltvāt . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {9/28} idam iha sampradhāryam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {10/28} nalopaḥ kriyatām sarvādeśaḥ iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {11/28} kim atra kartavyam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {12/28} paratvāt nalopaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {13/28} asiddhaḥ nalopaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {14/28} tasya asiddhatvāt sarvādeśaḥ bhavati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {15/28} parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {16/28} evam tarhi ānupūrvyā siddham etat . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {17/28} na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {18/28} tat ānupūrvyā siddham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {19/28} na etat asti prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {20/28} alaḥ antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ bhaviṣyati . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {21/28} asti anyat akārasya akāravacane prayojanam . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {22/28} kim . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {23/28} ye anye akārādeśāḥ prāpnuvanti tadbādhanārtham . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {24/28} tat yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {25/28} tasmāt nakāraḥ kartavyaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {26/28} na kartavyaḥ . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {27/28} kriyate nyāse eva .praśliṣṭanirdeśaḥ ayam a a a iti . (5.3.5.1) P II.403.2 - 15 R IV.178 - 179 {28/28} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . . (5.3.5.2) P II.403.16 - 24 R IV.180 {1/15} etadaḥ iti yogavibhāgaḥ . (5.3.5.2) P II.403.16 - 24 R IV.180 {2/15} etadaḥ iti yogavibhāgaḥ kartavyaḥ . (5.3.5.2) P II.403.16 - 24 R IV.180 {3/15} etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ an . (5.3.5.2) P II.403.16 - 24 R IV.180 {4/15} an ca bhavati etadaḥ iti . (5.3.5.2) P II.403.16 - 24 R IV.180 {5/15} kena vihitena thakāre etadaḥ ādeśaḥ ucyate . (5.3.5.2) P II.403.16 - 24 R IV.180 {6/15} etadaḥ ca thamaḥ upasaṅkhyānam . (5.3.5.2) P II.403.16 - 24 R IV.180 {7/15} etadaḥ ca thamaḥ upasaṅkhyānam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {8/15} etatprakāram ittham . (5.3.5.2) P II.403.16 - 24 R IV.180 {9/15} tat tarhi upasaṅkhyānam kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {10/15} na kartavyam . (5.3.5.2) P II.403.16 - 24 R IV.180 {11/15} etat jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam śāsti . (5.3.5.2) P II.403.16 - 24 R IV.180 {12/15} kutaḥ nu khalu etajjñāpakāt atra thamuḥ bhaviṣyati . (5.3.5.2) P II.403.16 - 24 R IV.180 {13/15} na punaḥ yaḥ eva asau aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt . (5.3.5.2) P II.403.16 - 24 R IV.180 {14/15} idamā thakārādim viśeṣayiṣyāmaḥ . (5.3.5.2) P II.403.16 - 24 R IV.180 {15/15} idamaḥ yaḥ thakārādiḥ iti . . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {1/60} idam vicāryate : ime tasilādayaḥ vibhaktyādeśaḥ vā syuḥ pare vā iti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {2/60} katham ca ādeśaḥ syuḥ katham vā pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {3/60} yadi pañcamyāḥ saptamyāḥ iti ṣaṣṭhī tadā ādeśāḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {4/60} atha pañcamī tataḥ pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {5/60} kutaḥ sandehaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {6/60} samānaḥ nirdeśaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {7/60} kaḥ ca atra viśeṣaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {8/60} tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {9/60} tasilādayaḥ vibhaktyādeśāḥ cet subluksvaraguṇadīrghaittvauttvasmāyādividhipratiṣedhaḥ vaktavyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {10/60} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {11/60} tatastyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {12/60} yatastyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {13/60} tatratyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {14/60} yatratyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {15/60} supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {16/60} subluk . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {17/60} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {18/60} yadā . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {19/60} tadā . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {20/60} anudāttau suppitau iti eṣaḥ svaraḥ prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {21/60} svara . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {22/60} guṇa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {23/60} kasmāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {24/60} kutaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {25/60} gheḥ ṅiti iti guṇaḥ prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {26/60} guṇa . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {27/60} dīrgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {28/60} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {29/60} tarhi . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {30/60} ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {31/60} dīrgha . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {32/60} ettva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {33/60} teṣu . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {34/60} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {35/60} bahuvacane jhali et iti ettvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {36/60} ettva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {37/60} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {38/60} kasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {39/60} kutra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {40/60} idudbhyām aut at ca gheḥ iti auttvam prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {41/60} auttva . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {42/60} smāyādividhiḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {43/60} tasmāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {44/60} tataḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {45/60} tasmin . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {46/60} tatra . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {47/60} ṅasiṅyoḥ smātsminau it smādayaḥ prāpnuvanti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {48/60} pañcamīnirdeśāt siddham . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {49/60} santu pare . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {50/60} yadi pare samānaśabdānām pratiṣedhaḥ vaktavyaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {51/60} tasmāt tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {52/60} yasmāt tasyati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {53/60} pañcamyantasya taseḥ tasil bhavati iti tasil prāpnoti . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {54/60} anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {55/60} anādeśe svārthavijñānāt samānaśabdāpratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {56/60} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {57/60} tasil kasmāt na bhavati . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {58/60} svārthavijñānāt . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {59/60} pañcamyantāt parasya taseḥ svārthe vartamānasya tasilā bhavitavyam . (5.3.7, 10) P II.404.3 - 23 R IV.180 - 182 {60/60} na ca atra pañcamyantāt paraḥ tasiḥ svārthe vartate . . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {1/18} kimartham taseḥ tasil ucyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {2/18} taseḥ tasilvacanam svarārtham . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {3/18} taseḥ tasilvacanam kriyate svarārtham . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {4/18} liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {5/18} nanu ca ayam tasil tasim bādhiṣyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {6/18} na sidhyati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {7/18} paratvāt tasiḥ prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {8/18} tasilaḥ avakāśaḥ . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {9/18} tataḥ hīyate . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {10/18} tataḥ avarohati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {11/18} taseḥ avakāśaḥ . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {12/18} grāmataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {13/18} nagarataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {14/18} iha ubhayam prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {15/18} tataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {16/18} yataḥ āgacchati . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {17/18} paratvāt tasiḥ prāpnoti . (5.3.8) P II.405.2 - 8 R IV.182 - 183 {18/18} tasmāt suṣthu ucyate taseḥ tasilvacanam svarārtham iti . . (5.3.9) P II.405.10 - 12 R IV.183 {1/3} paryabhibhyām ca iti yat ucyate tat sarvobhayārthe draṣṭavyam . (5.3.9) P II.405.10 - 12 R IV.183 {2/3} yāvat sarvataḥ tāvat paritaḥ . (5.3.9) P II.405.10 - 12 R IV.183 {3/3} yāvat ubhayataḥ tāvat abhitaḥ . . (5.3.14) P II.405.14 - 22 R IV.183 {1/45} iha kasmāt na bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {2/45} saḥ . (5.3.14) P II.405.14 - 22 R IV.183 {3/45} tau . (5.3.14) P II.405.14 - 22 R IV.183 {4/45} te . (5.3.14) P II.405.14 - 22 R IV.183 {5/45} bhavadādibhiḥ yoge iti vaktavyam . (5.3.14) P II.405.14 - 22 R IV.183 {6/45} ke punaḥ bhavadādayaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {7/45} bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {8/45} dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {9/45} devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {10/45} āyuṣmān iti . (5.3.14) P II.405.14 - 22 R IV.183 {11/45} saḥ bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {12/45} tatra bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {13/45} tataḥ bhavān . (5.3.14) P II.405.14 - 22 R IV.183 {14/45} tam bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {15/45} tatra bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {16/45} tataḥ bhavantam . (5.3.14) P II.405.14 - 22 R IV.183 {17/45} tena bhavatā . (5.3.14) P II.405.14 - 22 R IV.183 {18/45} tatra bhavatā tataḥ bhavatā . (5.3.14) P II.405.14 - 22 R IV.183 {19/45} tasmai bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {20/45} tatra bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {21/45} tataḥ bhavate . (5.3.14) P II.405.14 - 22 R IV.183 {22/45} tasmāt bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {23/45} tatra bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {24/45} tataḥ bhavataḥ . (5.3.14) P II.405.14 - 22 R IV.183 {25/45} tasmin bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {26/45} tatra bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {27/45} tataḥ bhavati . (5.3.14) P II.405.14 - 22 R IV.183 {28/45} saḥ dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {29/45} tatra dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {30/45} tataḥ dīrghāyuḥ . (5.3.14) P II.405.14 - 22 R IV.183 {31/45} tam dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {32/45} tatra dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {33/45} tataḥ dīrghāyuṣam . (5.3.14) P II.405.14 - 22 R IV.183 {34/45} saḥ devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {35/45} tatra devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {36/45} tataḥ devānāmpriyaḥ . (5.3.14) P II.405.14 - 22 R IV.183 {37/45} tam devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {38/45} tatra devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {39/45} tataḥ devānāmpriyam . (5.3.14) P II.405.14 - 22 R IV.183 {40/45} saḥ āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {41/45} tatra āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {42/45} tataḥ āyuṣmān . (5.3.14) P II.405.14 - 22 R IV.183 {43/45} tam āyuṣmantam . (5.3.14) P II.405.14 - 22 R IV.183 {44/45} tatra āyuṣmantam . (5.3.14) P II.405.14 - 22 R IV.183 {45/45} tataḥ āyuṣmantam . (5.3.17) P II.406.2 - 3 R IV.184 {1/3} adhunā iti kim nipātyate . (5.3.17) P II.406.2 - 3 R IV.184 {2/3} idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ . (5.3.17) P II.406.2 - 3 R IV.184 {3/3} asmin kāle adhuna . . (5.3.18) P II.406.5 - 10 R IV.184 {1/9} idānīm . (5.3.18) P II.406.5 - 10 R IV.184 {2/9} idamaḥ tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti . (5.3.18) P II.406.5 - 10 R IV.184 {3/9} dānīm iti nipātanāt svarasiddhiḥ . (5.3.18) P II.406.5 - 10 R IV.184 {4/9} dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati . (5.3.18) P II.406.5 - 10 R IV.184 {5/9} ādyudāttanipātanam kariṣyate . (5.3.18) P II.406.5 - 10 R IV.184 {6/9} saḥ nipātanasvaraḥ vibhaktisvarasya bādhakaḥ bhaviṣyati . (5.3.18) P II.406.5 - 10 R IV.184 {7/9} uktam vā . (5.3.18) P II.406.5 - 10 R IV.184 {8/9} kim uktam . (5.3.18) P II.406.5 - 10 R IV.184 {9/9} ādau siddham iti . . (5.3.19) P II.406.12 - 14 R IV.184 {1/5} tadaḥ dāvacanam anarthakam vihitatvāt . (5.3.19) P II.406.12 - 14 R IV.184 {2/5} tadaḥ dāvacanam anarthakam . (5.3.19) P II.406.12 - 14 R IV.184 {3/5} kim kāraṇam . (5.3.19) P II.406.12 - 14 R IV.184 {4/5} vihitatvāt . (5.3.19) P II.406.12 - 14 R IV.184 {5/5} vihitaḥ atra pratyayaḥ sarvaikānyakiṁyattadaḥ kāle dā iti . . (5.3.20) P II.406.16 - 18 R IV.184 {1/4} tayoḥ iti prātipadikanirdeśaḥ . (5.3.20) P II.406.16 - 18 R IV.184 {2/4} tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ . (5.3.20) P II.406.16 - 18 R IV.184 {3/4} dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti . (5.3.20) P II.406.16 - 18 R IV.184 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti . . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {1/35} sadyaḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {2/35} samānasya sabhāvaḥ dyaḥ ca ahani . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {3/35} samānasya sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {4/35} samāne ahani sadyaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {5/35} parut parāri iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {6/35} pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṁvatsare . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {7/35} pūrvapūrvatayoḥ parabhāvaḥ nipātyate udārī ca pratyayau saṁvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {8/35} pūrvasmin saṁvatsare parut . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {9/35} pūrvatare saṁvatsare parāri . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {10/35} aiṣamaḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {11/35} idamaḥ samasaṇ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {12/35} idamaḥ samasaṇ pratyayaḥ nipātyate saṁvatsare abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {13/35} asmin saṁvatsare aiṣamaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {14/35} paredyavi iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {15/35} parasmāt edyavi ahani . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {16/35} parasmāt edyavi pratyayaḥ nipātyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {17/35} parasmin ahani paredyavi . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {18/35} adya iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {19/35} idamaḥ aśbhāvaḥ dyaḥ ca . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {20/35} idamaḥ aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {21/35} asmin ahani adya . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {22/35} pūrvedyuḥ anyedyuḥ anyataredyuḥ itaredyuḥ aparedyuḥ adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {23/35} pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {24/35} pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc pratyayaḥ nipātyate ahani abhidheye . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {25/35} pūrvasmin ahani pūrvedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {26/35} anyasmin ahani anyedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {27/35} anyatarasmin ahani anyataredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {28/35} itarasmin ahani itaredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {29/35} aparasmin ahani aparedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {30/35} adharasmin ahani adharedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {31/35} ubhayoḥ ahnoḥ ubhayedyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {32/35} uttarasmin ahani uttaredyuḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {33/35} dyuḥ ca ubhayāt . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {34/35} ubhayaśabdāt dyuḥ ca vaktavyaḥ . (5.3.22) P II.407.2 - 408.2 R IV.185 - 186 {35/35} tasmāt manuṣyebhyaḥ ubhayadyuḥ . . (5.3.27) P II.408.5 R IV.187 {1/4} iha kasmāt na bhavati . (5.3.27) P II.408.5 R IV.187 {2/4} pūrvasmin deśe vasati iti . (5.3.27) P II.408.5 R IV.187 {3/4} na eṣaḥ deśaḥ . (5.3.27) P II.408.5 R IV.187 {4/4} deśaviśeṣaṇam etat . . (5.3.28) P II.408.7 - 22 R IV.188 -190 {1/35} kimartham atasuc kriyate na tasuc eva kriyate . (5.3.28) P II.408.7 - 22 R IV.188 -190 {2/35} tatra ayam api arthaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {3/35} svarārthaḥ cakāraḥ na kartavyaḥ bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {4/35} pratyayasvareṇa eva siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {5/35} kā rūpasiddhiḥ : dakṣiṇataḥ grāmasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {6/35} uttarataḥ grāmasya . (5.3.28) P II.408.7 - 22 R IV.188 -190 {7/35} dakṣiṇottaraśabdau akārāntau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {8/35} tasuśabdaḥ pratyayaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {9/35} bhavet siddham yadā akārāntau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {10/35} yatu tu khalu ākārāntau tadā na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {11/35} tadā api siddham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {12/35} katham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {13/35} puṁvadbhāvena . (5.3.28) P II.408.7 - 22 R IV.188 -190 {14/35} katham puṁvadbhāvaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {15/35} tasilādiṣu ā kṛtvasucaḥ iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {16/35} na sidhyati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {17/35} bhāṣitapuṁskasya puṁvadbhāvaḥ na ca etau bhāṣitapuṁskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {18/35} nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṁsi bhāṣyete . (5.3.28) P II.408.7 - 22 R IV.188 -190 {19/35} samānāyām ākṛtau yat bhāṣitapuṁskam iti ucyate ākṛtyantare ca etau bhāṣitapuṁskau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {20/35} dakṣiṇā uttarā iti dikśabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {21/35} dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau . (5.3.28) P II.408.7 - 22 R IV.188 -190 {22/35} yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {23/35} katham yāni digapadiṣṭāni kāryāṇi . (5.3.28) P II.408.7 - 22 R IV.188 -190 {24/35} diśaḥ yadā vyavasthām vakṣyanti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {25/35} yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {26/35} ramaṇīyā dik śobhanā dik iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {27/35} atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati . (5.3.28) P II.408.7 - 22 R IV.188 -190 {28/35} puṃvadbhāvaḥ tu prāpnoti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {29/35} evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham . (5.3.28) P II.408.7 - 22 R IV.188 -190 {30/35} viśeṣaṇārtham tarhi . (5.3.28) P II.408.7 - 22 R IV.188 -190 {31/35} kva viśeṣaṇārthena arthaḥ . (5.3.28) P II.408.7 - 22 R IV.188 -190 {32/35} ṣaṣṭhī atasarthapratyayena iti . (5.3.28) P II.408.7 - 22 R IV.188 -190 {33/35} ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt . (5.3.28) P II.408.7 - 22 R IV.188 -190 {34/35} tataḥ grāmāt . (5.3.28) P II.408.7 - 22 R IV.188 -190 {35/35} yataḥ grāmāt iti . . (5.3.31) P II.409.2 - 4 R IV.191 {1/4} upari upariṣṭāt iti kim nipātyate . (5.3.31) P II.409.2 - 4 R IV.191 {2/4} ūrdhvasya upabhāvaḥ riliṣṭātilau ca . (5.3.31) P II.409.2 - 4 R IV.191 {3/4} ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete . (5.3.31) P II.409.2 - 4 R IV.191 {4/4} upari upariṣtāt . . (5.3.32) P II.409.6 - 16 R IV.191 {1/15} paścāt iti kim nipātyate . (5.3.32) P II.409.6 - 16 R IV.191 {2/15} aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {3/15} aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {4/15} paścāt . (5.3.32) P II.409.6 - 16 R IV.191 {5/15} dikpūrvapadasya ca . (5.3.32) P II.409.6 - 16 R IV.191 {6/15} dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {7/15} dakṣiṇapaścāt . (5.3.32) P II.409.6 - 16 R IV.191 {8/15} uttarapaścāt . (5.3.32) P II.409.6 - 16 R IV.191 {9/15} ardhottarapadasya ca samāse . (5.3.32) P II.409.6 - 16 R IV.191 {10/15} ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {11/15} dakṣiṇapaścārdhaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {12/15} uttarapaścārdhaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {13/15} ardhe ca . (5.3.32) P II.409.6 - 16 R IV.191 {14/15} ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ . (5.3.32) P II.409.6 - 16 R IV.191 {15/15} paścārdhaḥ . . (5.3.35) P II.409.18 - 20 R IV.191 {1/4} apañcamyāḥ iti prāk asaḥ . (5.3.35) P II.409.18 - 20 R IV.191 {2/4} apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam . (5.3.35) P II.409.18 - 20 R IV.191 {3/4} dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti . (5.3.35) P II.409.18 - 20 R IV.191 {4/4} tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti . . (5.3.36) P II.410.2 - 5 R IV.191 {1/10} kimarthaḥ cakāraḥ . (5.3.36) P II.410.2 - 5 R IV.191 {2/10} svarārthaḥ . (5.3.36) P II.410.2 - 5 R IV.191 {3/10} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . (5.3.36) P II.410.2 - 5 R IV.191 {4/10} na etat asti prayojanam . (5.3.36) P II.410.2 - 5 R IV.191 {5/10} ekāc ayam . (5.3.36) P II.410.2 - 5 R IV.191 {6/10} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (5.3.36) P II.410.2 - 5 R IV.191 {7/10} pratyayasvareṇa eva siddham . (5.3.36) P II.410.2 - 5 R IV.191 {8/10} viśeṣaṇārthaḥ tarhi . (5.3.36) P II.410.2 - 5 R IV.191 {9/10} kva viśeṣaṇārthena arthaḥ . (5.3.36) P II.410.2 - 5 R IV.191 {10/10} anyārāditarartedikśabdāñcūūttarapadājāhiyukte . . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {1/26} vidhārthe iti ucyate . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {2/26} kaḥ vidhārthaḥ nāma . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {3/26} vidhāyāḥ arthaḥ vidhārthaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {4/26} yadi evam ekā govidhā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {5/26} ekā hastividhā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {6/26} atra api prāpnoti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {7/26} evam tarhi dhāvidhānam dhātvarthapṛthagbhāve . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {8/26} dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {9/26} kaḥ punaḥ dhātvarthapṛthagbhāvaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {10/26} kim yat tat devadattaḥ kaṁsapātryām pāṇinā odanam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {11/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {12/26} kārakapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {13/26} yat tarhi tat kālye bhuṅke sāyam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {14/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {15/26} kālapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {16/26} yat tarhi śītam bhuṅkte uṣṇam bhuṅkte iti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {17/26} na iti āha . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {18/26} guṇapṛthaktvam etat . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {19/26} kaḥ tarhi dhātvarthapṛthagbhāvaḥ . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {20/26} kārakāṇām pravṛttiviśeṣaḥ kriyā . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {21/26} yadi evam kriyāprakāre ayam bhavati . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {22/26} vidhayuktagatāḥ ca prakāre bhavanti . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {23/26} evaṁvidham . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {24/26} evaṁyuktam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {25/26} evaṅgatam . (5.3.42) P II.410.7 - 15 R IV.192 - 193 {26/26} evamprakāram iti . . (5.3.44) P II.410.17 - 20 R IV.194 {1/7} sahabhāve dhyamuñ . (5.3.44) P II.410.17 - 20 R IV.194 {2/7} sahabhāve dhyamuñ vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {3/7} eikadhyam rāśim kuru . (5.3.44) P II.410.17 - 20 R IV.194 {4/7} saḥ tarhi vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {5/7} na vaktavyaḥ . (5.3.44) P II.410.17 - 20 R IV.194 {6/7} adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ yat ekam anekam kriyate . (5.3.44) P II.410.17 - 20 R IV.194 {7/7} yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ . . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {1/4} dhamuñantāt svārthe ḍadarśanam . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {2/4} dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {3/4} pathi dvaidhāni . (5.3.45) P II.411.2 - 3 R IV.194 - 195 {4/4} saṁśaye dvaidhāni . . (5.3.47) P II.411.5 - 10 R IV.195 {1/10} pāśapi kutsitagrahaṇam . (5.3.47) P II.411.5 - 10 R IV.195 {2/10} pāśapi kutsitagrahaṇam kartavyam . (5.3.47) P II.411.5 - 10 R IV.195 {3/10} vaiyākaraṇapāśaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {4/10} yājñikapāśaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {5/10} yaḥ hi yāpayitavyaḥ yāpyaḥ tatra mā bhūt iti . (5.3.47) P II.411.5 - 10 R IV.195 {6/10} atha vaiyākaraṇaḥ śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ iti . (5.3.47) P II.411.5 - 10 R IV.195 {7/10} na kartavyaḥ . (5.3.47) P II.411.5 - 10 R IV.195 {8/10} katham . (5.3.47) P II.411.5 - 10 R IV.195 {9/10} yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam . (5.3.47) P II.411.5 - 10 R IV.195 {10/10} na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ . . (5.3.48) P II.411.12 - 15 R IV.195 {1/6} pūraṇagrahaṇam śakyam akartum . (5.3.48) P II.411.12 - 15 R IV.195 {2/6} na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . (5.3.48) P II.411.12 - 15 R IV.195 {3/6} nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ iti . (5.3.48) P II.411.12 - 15 R IV.195 {4/6} arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati . (5.3.48) P II.411.12 - 15 R IV.195 {5/6} uttarārtham tarhi pūraṇagrahaṇam kartavyam . (5.3.48) P II.411.12 - 15 R IV.195 {6/6} prāk ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt . . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {1/31} ekāt ākinici dvibahvarthe pratyayavidhānam . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {2/31} ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {3/31} ekākinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {4/31} ekākinaḥ iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {5/31} kim punaḥ kāraṇam na sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {6/31} ekaśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {7/31} siddham tu saṅkhyādeśavacanāt . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {8/31} siddham etat . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {9/31} katham . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {10/31} dvibahvarthāyāḥ saṅkhyāyāḥ ekaśabdaḥ ādeśaḥ vaktavyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {11/31} asahāyasya vā . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {12/31} asahāyasya vā ekaśabdaḥ ādeśaḥ vaktavyaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {13/31} asahāyaḥ ekākī . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {14/31} asahāyau ekākinau . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {15/31} asahāyāḥ ekākinaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {16/31} sidhyati . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {17/31} sūtram tarhi bhidyate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {18/31} yathānyāsam eva astu . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {19/31} nanu ca uktam ekāt ākinici dvibahvarthe pratyayavidhānam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {20/31} na eṣaḥ doṣaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {21/31} ayam ekaśabdaḥ asti eva saṅkhyāpadam . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {22/31} tat yathā ekaḥ dvau bahavaḥ iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {23/31} asti anyārthe vartate . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {24/31} tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {25/31} anyāḥ iti arthaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {26/31} asti asahāyavācī . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {27/31} tat yathā . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {28/31} ekāgnayaḥ . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {29/31} ekahalāni . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {30/31} ekākibhiḥ kṣudrakaiḥ jitam iti . (5.3.52) P II.411.17 - 412.10 R IV.19196 - 197 {31/31} tat yaḥ asahāyavācī tasya eṣaḥ prayogaḥ . . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {1/88} atiśāyane iti ucyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {2/88} kim idam atiśāyane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {3/88} deśyāḥ sūtranibandhāḥ kriyante . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {4/88} yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {5/88} kasya punaḥ prakarṣe pratyayaḥ utpadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {6/88} ṅyāpprātipadikāt iti vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {7/88} ṅyāpprātipadikasya prakarṣe . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {8/88} ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {9/88} śabde asambhavāt arthe kāryam vijñāsyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {10/88} kaḥ punaḥ ṅyāpprātipadikārthaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {11/88} dravyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {12/88} na vai dravyasaya prakarṣe iṣyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {13/88} evam tarhi guṇaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {14/88} evam api guṇagrahaṇam kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {15/88} dravyam api ṅyāpprātipadikārthaḥ guṇaḥ api . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {16/88} tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya prakarṣe iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {17/88} kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {18/88} na tarhi idānīm idam bhavati : adhvaryuḥ vai śreyān . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {19/88} pāpīyān pratiprasthātā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {20/88} andhānām kāṇatamaḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {21/88} samānaguṇe eṣā spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {22/88} adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {23/88} pāpīyān pratiprasthātā anyebhyaḥ pāpebhyaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {24/88} andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {25/88} sarve ime kim cit paśyanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {26/88} ayam eṣām kāṇatamaḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {27/88} adūraviprakarṣe iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {28/88} iha mā bhūt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {29/88} mahān sarṣapaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {30/88} mahān himavān iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {31/88} jāteḥ na iti vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {32/88} iha mā bhūt : vṛkṣaḥ ayam plakṣaḥ ayam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {33/88} na tarhi idānīm idam bhavati : gotaraḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {34/88} gotarā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {35/88} aśvataraḥ iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {36/88} na eṣaḥ jāteḥ prakarṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {37/88} kasya tarhi . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {38/88} guṇasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {39/88} gauḥ ayam śakaṭam vahati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {40/88} gotararḥ ayam yaḥ śakaṭam vahati sīram ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {41/88} gauḥ iyam yā samām samām vijāyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {42/88} gotarā iyam yā samām samām vijāyate strīvatsā ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {43/88} aśvaḥ ayam yaḥ catvāri yojanāni gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {44/88} aśvataraḥ ayam yaḥ aṣṭau yojanāni gacchati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {45/88} tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {46/88} na eṣaḥ doṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {47/88} yat tāvat ucyate guṇagrahaṇam kartavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {48/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {49/88} yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {50/88} guṇasya ca eva prakarṣaḥ na dravyasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {51/88} katham jñāyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {52/88} evam hi dṛśyate loke . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {53/88} iha samāne āyāme vistāre paṭasya anyaḥ arghaḥ bhavati kāśikasya anyaḥ māthurasya . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {54/88} guṇāntaram khalu api śilpinaḥ utpādayamānāḥ dravyāntareṇa prakṣālayanti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {55/88} anyena śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {56/88} yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {57/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {58/88} samānaguṇe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {59/88} nahi āḍhyābhirūpau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {60/88} vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {61/88} yat api ucyate adūraviprakarṣe iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {62/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {63/88} adūraviprakarṣe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {64/88} na hi niṣkadhanaḥ śataniṣkadhanena spardhate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {65/88} yat api ucyate jāteḥ na iti vaktavyam iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {66/88} na vaktavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {67/88} jananena yā prāpyate sā jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {68/88} yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {69/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {70/88} sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau staḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {71/88} kim punaḥ ekam śauklyam āhosvit nānā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {72/88} kim ca ataḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {73/88} yadi ekam prakarṣaḥ na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {74/88} na hi tena eva tasya prakarṣaḥ bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {75/88} atha nānā samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {76/88} asti ekam śauklyam tat tu viśeṣavat . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {77/88} kiṅkṛtaḥ viśeṣaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {78/88} alpatvamahattvakṛtaḥ . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {79/88} atha vā punaḥ astu ekam nirviśeṣam ca . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {80/88} nanu ca uktam prakarṣaḥ na upapadyate . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {81/88} na hi tena eva tasya prakarṣaḥ bhavati iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {82/88} guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {83/88} atha vā punaḥ astu nānā . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {84/88} nanu ca uktam samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {85/88} na kartavyam . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {86/88} samānaguṇe eva spardhā bhavati . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {87/88} nahi āḍhyābhirūpau spardhete . (5.3.55.1) P II.413.2 - 414.14 R IV.197 - 205 {88/88} vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {1/56} kimantāt punaḥ utpattyā bhavitavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {2/56} dvitīyāntāt atiśayyamānāt . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {3/56} śuklam atiśete śuklataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {4/56} kṛṣṇam atiśete kṛṣṇataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {5/56} yadi dvitīyāntāt atiśayyamānāt kālaḥ atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {6/56} tathā kālī atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {7/56} tathā gārgyaḥ atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {8/56} tathā gargāḥ atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti ca iṣyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {9/56} evam tarhi prathamāntāt svārthikaḥ bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {10/56} kālaḥ atiśete kālataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {11/56} kālī atiśete kālitarā . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {12/56} gārgyaḥ atiśete gārgyataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {13/56} gargāḥ atiśerate gargatarāḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {14/56} yadi prathamāntāt svārthikaḥ kumāritarā kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti ṅīp prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {15/56} tarapā uktatvāt strīpratyayaḥ na bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {16/56} ṭāp api tarhi na prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {17/56} ukte api hi bhavanti ete ṭābādayaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {18/56} uktam etat svārthikāḥ ṭābādayaḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {19/56} ṅīp api tarhi prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {20/56} evam tarhi guṇaḥ abhidhīyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {21/56} evam api liṅgavacanāni na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {22/56} śuklataram . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {23/56} śuklatarā . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {24/56} śuklataraḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {25/56} śuklatarau . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {26/56} śuklatarāḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {27/56} āśrayataḥ liṅgavacanāni bhaviṣyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {28/56} guṇavacanānām hi śabdānām āśrayata liṅgavacanāni bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {29/56} śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {30/56} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {31/56} atha vā kriyā abhidhīyate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {32/56} evam api liṅgavacanāni na sidhyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {33/56} āśrayataḥ liṅgavacanāni bhaviṣyanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {34/56} evam api dvivacanam prāpnoti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {35/56} yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya āśrayau bhavataḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {36/56} na eṣaḥ doṣaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {37/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {38/56} śetiḥ akarmakaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {39/56} akarmakāḥ api dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {40/56} karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇam vā bhavanti kartṛsthabhāvakaḥ ca śetiḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {41/56} atha yadi eva dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {42/56} gatam iti āha . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {43/56} katham . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {44/56} yadā tāvat dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {45/56} yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {46/56} yadā lapi kriyā tadā api nyāyasiddham eva . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {47/56} atha vā atiśāyayati iti atiśāyanam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {48/56} kaḥ prayojyārthaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {49/56} guṇāḥ guṇinam prayojayanti guṇī vā guṇān prayojayati . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {50/56} kaḥ punaḥ iha śetyarthaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {51/56} iha yaḥ yatra bhavati śete asau tatra . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {52/56} guṇāḥ ca guṇini śerate . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {53/56} śetyarthaḥ kāritārthaḥ vā nirdeśaḥ ayam samīkṣitaḥ . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {54/56} śetyarthe na asti vaktavyam . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {55/56} kāritārthe bravīmi te . (5.3.55.2) P II.414.15 - 415.17 R IV.205 - 209 {56/56} guṇī vā guṇasaṁyogāt guṇaḥ vā guṇinā yadi abhivyajyeta saṁyogāt kāritārthaḥ bhaviṣyati . . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {1/33} iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {2/33} atiśāyane bahuvrīhau uktam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {3/33} kim uktam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {4/33} pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {5/33} uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {6/33} iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {7/33} tatra pūrvam apekṣya uttare dve tarabante . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {8/33} tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {9/33} śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {10/33} śuklataraśabde śuklaśabdaḥ asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {11/33} tasmāt utpattiḥ bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {12/33} na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {13/33} kim tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {14/33} śuklataraśabdaḥ api asti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {15/33} tataḥ utpattiḥ prāpnoti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {16/33} tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {17/33} tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {18/33} devó vaḥ savitā́ prā́rpayatu śréṣṭhamāya kármaṇe . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {19/33} evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {20/33} madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {21/33} atha vā utpadyatām . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {22/33} luk bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {23/33} vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {24/33} na khalu api bahūnām prakarṣe tarapā bhavitavyam . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {25/33} kena tarhi . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {26/33} tamapā . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {27/33} pūrveṇa spardhamānaḥ ayam labhate sitaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {28/33} parasmin nyūnatām eti na ca nyūnaḥ pravartate . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {29/33} apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {30/33} parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {31/33} astu vā api taraḥ tasmāt . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {32/33} na apaśabdaḥ bhaviṣyati . (5.3.55.3) P II.415.18 - 416.15 R IV.209 - 211 {33/33} vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām . . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {1/31} dvivacane iti ucyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {2/31} tatra idam na sidhyati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {3/31} dantoṣṭhasya dantāḥ snigdhatarāḥ . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {4/31} pāṇipādasya pādau sukumāratarau . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {5/31} asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {6/31} yadi punaḥ dvyarthopapade iti ucyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {7/31} tatra ayam api arthaḥ . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {8/31} vibhajyopapadagrahaṇam na kartavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {9/31} iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {10/31} na evañjātīyakā dvyarthatā śakyā vijñātum . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {11/31} iha api prasjyeta . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {12/31} śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {13/31} avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {14/31} śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {15/31} tat tarhi dvyarthopapade iti vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {16/31} na vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {17/31} na idam pāribhāṣikasya dvivacanasya grahaṇam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {18/31} kim tarhi anvarthagrahaṇam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {19/31} ucyate vacanam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {20/31} dvayoḥ arthayoḥ vacanam dvivacanam iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {21/31} evam api tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {22/31} tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {23/31} parut bhavān paṭuḥ āsīt . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {24/31} paṭutaraḥ ca aiṣamaḥ iti . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {25/31} siddham tu guṇapradhānatvāt . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {26/31} siddham etat . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {27/31} katham . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {28/31} guṇapradhānatvāt . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {29/31} guṇapradhānaḥ ayam nirdeśaḥ kriyate . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {30/31} guṇāntarayogāt ca anyatvam bhavati . (5.3.57) P II.416.17 - 417.7 R IV.212 - 215 {31/31} tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṁvṛttaḥ iti . . (5.3.58) P II.417.9 - 12 R IV.215 {1/10} evakāraḥ kimarthaḥ . (5.3.58) P II.417.9 - 12 R IV.215 {2/10} niyamārthaḥ . (5.3.58) P II.417.9 - 12 R IV.215 {3/10} na etat asti prayojanam . (5.3.58) P II.417.9 - 12 R IV.215 {4/10} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . (5.3.58) P II.417.9 - 12 R IV.215 {5/10} iṣṭataḥ avadhāraṇārthaḥ tarhi . (5.3.58) P II.417.9 - 12 R IV.215 {6/10} yathā evam vijñāyeta . (5.3.58) P II.417.9 - 12 R IV.215 {7/10} ajādī guṇavacanāt eva iti . (5.3.58) P II.417.9 - 12 R IV.215 {8/10} mā evam vijñāyi . (5.3.58) P II.417.9 - 12 R IV.215 {9/10} ajādī eva guṇavacanāt iti . (5.3.58) P II.417.9 - 12 R IV.215 {10/10} kim ca syāt na vyañjanādī guṇavacanāt syātām . . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {1/29} idam ayuktam vartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {2/29} kim atra ayuktam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {3/29} ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {4/29} na eṣaḥ doṣaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {5/29} etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {6/29} evam api tayoḥ iti vaktavyam syāt . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {7/29} tayoḥ parataḥ iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {8/29} yadi punaḥ ayam vidhiḥ vijñāyeta . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {9/29} na evam śakyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {10/29} vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt ajādyoḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {11/29} nanu ca ete viśeṣāḥ anuvarteran . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {12/29} yadi api ete anuvarteran vyañjanādī tarhi na syātām . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {13/29} evam tarhi ācāryapravṛttiḥ jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {14/29} nanu ca uktam tayoḥ iti vaktavyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {15/29} na vaktavyam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {16/29} prakṛtam ajādīgrahaṇam anuvartate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {17/29} kva prakṛtam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {18/29} ajādī guṇavacanāt eva iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {19/29} tat vai prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {20/29} arthāt vibhaktivipariṇāmaḥ bhaviṣyati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {21/29} tat yathā . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {22/29} uccāni devadattasya gṛhāṇi . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {23/29} āmantrayasva enam . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {24/29} devadattam iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {25/29} devadattasya gāva aśvā hiraṇyam iti . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {26/29} āḍhyaḥ vaidhaveyaḥ . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {27/29} devadattaḥ iti gamyate . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {28/29} purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . (5.3.60) P II.417.14 - 418.4 R IV.215 - 217 {29/29} evam iha api purastāt prathamānirdiṣṭam sat arthāt saptamīnirdiṣṭam bhaviṣyati . . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {1/47} strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {2/47} tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {3/47} punnapuṁsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {4/47} na eṣaḥ doṣaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {5/47} na ayam pratyayārthaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {6/47} kim tarhi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {7/47} prakṛtyarthaviśeṣaṇam etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {8/47} praśaṁsāyām yat prātipadikam vartate tasmāt rūpap bhavati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {9/47} kasmin arthe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {10/47} svārthe iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {11/47} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {12/47} prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {13/47} prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {14/47} pacatirūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {15/47} pacatorūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {16/47} pacantirūpam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {17/47} siddham tu kriyāpradhānatvāt . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {18/47} siddham etat . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {19/47} katham . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {20/47} kriyāpradhānatvāt . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {21/47} kriyāpradhānam ākhyātam ekā ca kriyā . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {22/47} dravyapradhānam nāma . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {23/47} katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {24/47} yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {25/47} kim devadattaḥ karoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {26/47} pacati iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {27/47} dravyam pṛṣṭaḥ kṛtā ācaṣṭe . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {28/47} kataraḥ devadattaḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {29/47} yaḥ kārakaḥ hārakaḥ iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {30/47} yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {31/47} pacataḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {32/47} pacanti iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {33/47} na etāni kriyāpekṣāṇi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {34/47} kim tarhi sādhanāpekṣāṇi . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {35/47} iha api tarhi prāpnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {36/47} pacatirūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {37/47} pacatorūpam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {38/47} pacantirūpam iti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {39/47} tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {40/47} ekavacanam api tarhi na prāpnoti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {41/47} samayāt bhaviṣyati . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {42/47} dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {43/47} evam tarhi ekavacanam utsargaḥ kariṣyate . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {44/47} tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {45/47} evam api napuṁsakatvam vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {46/47} na vaktavyam . (5.3.66.1) P II.418.6 - 25 R IV.217 - 220 {47/47} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {1/15} vṛṣalādibhyaḥ upasaṅkhyānam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {2/15} vṛṣalādibhyaḥ upasaṅkhyānam kartavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {3/15} vṛṣalarūpaḥ . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {4/15} dasyurūpaḥ . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {5/15} corarūpaḥ iti . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {6/15} siddham tu prakṛtyarthavaiśiṣṭyavacanāt . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {7/15} siddham etat . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {8/15} katham . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {9/15} prakṛtyarthasya vaiśiṣṭye iti vaktavyam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {10/15} vṛṣalarūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {11/15} api ayam palāṇḍunā surām pibet . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {12/15} corarūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {13/15} api ayam akṣṇoḥ añjanam haret . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {14/15} dasyurūpaḥ ayam . (5.3.66.2) P II.419.1 - 6 R IV.221 - 222 {15/15} api ayam dhāvataḥ lohitam pibet . . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {1/74} īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {2/74} īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {3/74} paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {4/74} paṭukalpau . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {5/74} paṭukalpāḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {6/74} ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {7/74} tasya ekatvāt ekavacanam prāpnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {8/74} prakṛtyarthaviśeṣaṇatvād siddham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {9/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {10/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {11/74} na ayam pratyayārthaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {12/74} kim tarhi prakṛtyarthaviśeṣaṇam etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {13/74} īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {14/74} kasmin arthe . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {15/74} svārthe iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {16/74} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {17/74} prakṛtyarthe cet liṅgavacanānupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {18/74} prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {19/74} guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {20/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {21/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {22/74} siddham tu tatsambandhe uttarapadārthe pratyayavacanāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {23/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {24/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {25/74} tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {26/74} sidhyati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {27/74} sūtram tarhi bhidyate . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {28/74} yathānyāsam eva astu . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {29/74} nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {30/74} parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {31/74} nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {32/74} na eṣaḥ doṣaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {33/74} ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām añ iti strīgrahaṇam karoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {34/74} yadi etat jñāpyate bahuguḍaḥ drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {35/74} bahutailam prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {36/74} bahupayaḥ yavāgūḥ iti atra api prāpnoti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {37/74} na api ativartante . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {38/74} kim punaḥ iha udāharaṇam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {39/74} paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {40/74} mṛdukalpaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {41/74} na etat asti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {42/74} nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {43/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {44/74} guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {45/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {46/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {47/74} dravyam api anirjñātam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {48/74} idam tarhi . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {49/74} kṛtakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {50/74} bhuktakalpam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {51/74} pītakalpam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {52/74} ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {53/74} ktāntāt pratyayavidhāneḥ anupapattiḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {54/74} kim kāraṇam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {55/74} ktasya bhūtakālalakṣaṇatvāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {56/74} bhūtakālalakṣaṇaḥ ktaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {57/74} kalpādīnām ca asamāptivacanāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {58/74} visamāptivacanāḥ ca kalpādayaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {59/74} na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {60/74} siddham tu āśaṁsāyām bhūtavadvacanāt . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {61/74} siddham etat . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {62/74} katham . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {63/74} āśaṁsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {64/74} idam ca api udāharaṇam paṭukalpaḥ . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {65/74} mṛdukalpaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {66/74} nanu ca uktam nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {67/74} lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {68/74} tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {69/74} paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {70/74} idam ca api udāharaṇam guḍakalpā drākṣā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {71/74} tailakalpā prasannā . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {72/74} payaskalpā yavāgūḥ iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {73/74} nanu ca uktam dravyam api anirjñātam iti . (5.3.67) P II.419.8 - 420.17 R IV.222 - 226 {74/74} lokataḥ dravyam api nirjñātam . . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {1/80} vibhāṣāgrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {2/80} vibhāṣā bahuc yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {3/80} bahucā mukte vākyam api yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {4/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {5/80} prakṛtā mahāvibhāṣā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {6/80} tayā vākyam bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {7/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {8/80} kalpādayaḥ api yathā syuḥ iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {9/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {10/80} bahuc ucyate kalpādayaḥ api . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {11/80} tat ubhayam vacanāt bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {12/80} na evam śakyam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {13/80} akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ bahuc kalpādīn bādheta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {14/80} kalpādayaḥ api anavakāśāḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {15/80} te vacanāt bhaviṣyanti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {16/80} sāvakāśāḥ kalpādayaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {17/80} kaḥ avakāśaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {18/80} tiṅantāni avakāśaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {19/80} atha subgrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {20/80} subantāt utpattiḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {21/80} prātipadikāt mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {22/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {23/80} na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {24/80} yadi evam iha api na arthaḥ subgrahaṇena . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {25/80} supaḥ ātmanaḥ kyac iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {26/80} iha api na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {27/80} ayam asti viśeṣaḥ . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {28/80} subantāt utpattau satyām padasañjñā siddhā bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {29/80} prātipadikāt utpattau satyām padasañjñā na prāpnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {30/80} nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {31/80} katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {32/80} ārabhyate naḥ kye iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {33/80} tat ca avaśyam kartavyam subantāt utpattau niyamārtham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {34/80} tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {35/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {36/80} subantāt utpattiḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {37/80} tiṅantāt mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {38/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {39/80} ṅyāpprātipadikāt iti vartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {40/80} ataḥ uttaram paṭhati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {41/80} bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {42/80} bahuci subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {43/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {44/80} prakṛtam tiṅgrahaṇam anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {45/80} kva prakṛtam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {46/80} atiśāyane tamabiṣṭhanau . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {47/80} tiṅaḥ ca iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {48/80} evam tarhi bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {49/80} bahuci subgrahaṇam kriyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {50/80} kim kāraṇam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {51/80} pūrvatra tiṅaḥ vidhānāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {52/80} pūrvatra tiṅaḥ ca iti anuvartate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {53/80} tat iha api prāpnoti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {54/80} nanu ca tiṅgrahaṇam nivarteta . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {55/80} avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {56/80} yadi subgrahaṇam kriyate svaraḥ na sidhyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {57/80} bahupaṭaváḥ evam svaraḥ prasajyeta bahupaṭávaḥ iti ca iṣyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {58/80} paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ bahvakajartham iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {59/80} svaraḥ katham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {60/80} svaraḥ prātipadikatvāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {61/80} subluki kṛte prātipadikatvāt svaraḥ bhaviṣyati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {62/80} atha tugrahaṇam kimartham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {63/80} tugrahaṇam nityapūrvārtham . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {64/80} tugrahaṇam kriyate nityam pūrvaḥ yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {65/80} vibhāṣā mā bhūt iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {66/80} na etat asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {67/80} na vibhāṣāgrahaṇena pūrvam abhisambadhyate . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {68/80} kim tarhi . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {69/80} bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {70/80} yadā ca bhavati tadā pūrvaḥ bhavati . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {71/80} idam tarhi prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {72/80} prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye yathā syāt . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {73/80} bahuguḍaḥ drākṣā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {74/80} bahutailam prasannā . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {75/80} bahupayaḥ yavāgūḥ iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {76/80} etat api na asti prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {77/80} svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {78/80} evam tarhi siddhe sati yat tugrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni iti . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {79/80} kim etasya jñāpane prayojanam . (5.3.68.1) P II.420.19 - 422.4 R IV.226 - 229 {80/80} guḍakalpā drākṣā , tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati . . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {1/19} tamādibhyaḥ kalpādayaḥ vipratiṣedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {2/19} tamādibhyaḥ kalpādayaḥ bhavanti vipratiṣedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {3/19} tamādīnām avakāśaḥ prakarṣasya vacanam īṣadasamāpteḥ avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {4/19} paṭutaraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {5/19} paṭutamaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {6/19} kalpādīnām īṣadasamāpteḥ vacanam prakarṣasya avacanam . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {7/19} paṭukalpaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {8/19} mṛdukalpaḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {9/19} ubhayavacane ubhayam prāpnoti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {10/19} paṭukalpataraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {11/19} mṛdukalpataraḥ . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {12/19} kalpādayaḥ bhavanti vipratiṣedhena . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {13/19} yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {14/19} tamādiḥ īṣatpradhānāt . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {15/19} tamādiḥ īṣatpradhānāt api bhavati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {16/19} asya prakarṣaḥ asti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {17/19} tasya prakarṣe bhaviṣyati . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {18/19} kasya ca prakarṣaḥ asti . (5.3.68.2) P II.422.5 - 10 R IV.229 - 230 {19/19} prakṛteḥ eva . . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {1/10} kim ayam subantasya prāk ṭeḥ bhavati āhosvit ṅyāpprātipadikasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {2/10} kutaḥ sandehaḥ . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {3/10} ubhayam prakṛtam . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {4/10} anyatarat śakyam viśeṣayitum . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {5/10} kim ca ataḥ . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {6/10} yadi subantasya yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti na sidhyati . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {7/10} atha prātipadikasya tvayakā mayakā tvayaki mayaki iti atra api prāpnoti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {8/10} astu subantasya . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {9/10} katham yuṣmakābhiḥ asmakābhiḥ yuṣmakāsu asmakāsu yuvakayoḥ āvakayoḥ iti . (5.3.71 - 72.1) P II.422.16 - 21 R IV.230 {10/10} anokārasakārabhakārādau iti vaktavyam . . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {1/7} akacprakaraṇe tūṣṇīmaḥ kām . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {2/7} akacprakaraṇe tūṣṇīmaḥ kām vaktavyaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {3/7} āsitavyam kila tūṣṇīkām etat paśyataḥ cintitam . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {4/7} śīle kaḥ malopaḥ ca . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {5/7} śīle kaḥ malopaḥ ca vaktavyaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {6/7} tūṣṇīśīlaḥ . (5.3.71 - 72.2) P II.422.22 - 423.2 R IV.230 - 231 {7/7} tūṣṇīkaḥ . . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {1/8} iha bhinatti chinatti iti śanami kṛte śap prāpnoti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {2/8} bahukṛtam bahubhuktam bahupītam iti bahuci kṛte kalpādayaḥ prāpnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {3/8} uccakaiḥ nīcakaiḥ akaci kṛte kādayaḥ prāpnuvanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {4/8} nanu ca śnambahujakacaḥ apavādāḥ te bādhakāḥ bhaviṣyanti . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {5/8} śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {6/8} śnambahujakakṣu nānādeśatvāt utsargapratiṣedhaḥ vaktavyaḥ . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {7/8} samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati . (5.3.71 - 72.3) P II.423.3 - 8 R IV.231 {8/8} nānādeśatvāt na prāpnoti . . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {1/32} kavidheḥ tamādayaḥ pūrvavipratiṣiddham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {2/32} kavidheḥ tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {3/32} kavidheḥ avakāśaḥ kutsādīnām vacanam prakarṣasya avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {4/32} paṭukaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {5/32} mṛdukaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {6/32} tamādīnām avakāśaḥ prakarṣasya vacanam kutsādīnām avacanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {7/32} paṭutaraḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {8/32} paṭutamaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {9/32} ubhayavacane ubhayam prāpnoti . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {10/32} paṭutarakaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {11/32} paṭutamakaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {12/32} tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {13/32} kadā cit chinnakatarādayaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {14/32} kadā cit chinnakatarādayaḥ bhavanti vipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {15/32} chinnakataram . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {16/32} chinnakatamam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {17/32} ekadeśipradhānaḥ ca samāsaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {18/32} ekadeśipradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {19/32} ardhapippalikā . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {20/32} ardhakośātakikā . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {21/32} uttarapadārthapradhānaḥ ca sañjñāyām kanvidhyartham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {22/32} uttarapadārthapradhānaḥ ca samāsaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {23/32} kim prayojanam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {24/32} sañjñāyām kanvidhyartham . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {25/32} sañjñāyām kan yathā syāt . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {26/32} navagrāmakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {27/32} navarāṣṭrakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {28/32} navanagarakam . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {29/32} kadā cit dvandvaḥ . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {30/32} kadā cit dvandvaḥ kavidheḥ bhavati pūrvavipratiṣedhena . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {31/32} plakṣakanyagrodakau . (5.3.71 - 72.4) P II.423.9 - 24 R IV.231 - 232 {32/32} plakṣanyagrodhakau iti . . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {1/41} iha kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt tasya arthasya pratyayaḥ na prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {2/41} na eṣaḥ doṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {3/41} kutsitasya anukampāyām bhaviṣyati anukampitasya kutsāyām . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {4/41} atha vā svārtham abhidhāyaḥ śabdaḥ nirapekṣaḥ dravyam āha samavetam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {5/41} samavetasya ca vacane liṅgam vacanam vibhaktim ca . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {6/41} abhidhāya tān viśeṣān apekṣamāṇaḥ ca kṛtsnamātmānam priyakutsanādiṣu punaḥ pravartate asau vibhaktyantaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {7/41} katham punaḥ idam vijñāyate : kutsitādīnām arthe iti āhosvit kutsitādisamānādhikaraṇāt iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {8/41} kaḥ ca atra viśeṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {9/41} kutsidādīnām arthe cet liṅgavacanānupapattiḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {10/41} kutsidādīnām arthe cet liṅgavacanayoḥ anupapattiḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {11/41} paṭukam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {12/41} paṭukā . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {13/41} paṭukaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {14/41} paṭukau . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {15/41} paṭukāḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {16/41} ekaḥ ayam arthaḥ kutsitam nāma . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {17/41} tasya ekatvāt ekavacanam eva prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {18/41} asti tarhi kutsitādisamānādhikaraṇāt iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {19/41} kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ yathā ṭābādiṣu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {20/41} kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati yathā ṭābādiṣu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {21/41} katham ca ṭābādiṣu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {22/41} uktam tatra strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {23/41} evam iha api kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {24/41} idam ghṛtakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {25/41} idam tailakam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {26/41} idamśabdāt api prāpnoti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {27/41} siddham tu yena kutsitādivacanam tadyuktāt svārthe pratyayavidhānāt . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {28/41} siddham etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {29/41} katham . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {30/41} yena kutsitādayaḥ arthāḥ gamyante tadyuktāt svārthe pratyayaḥ bhavati iti vaktavyam . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {31/41} sidhyati . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {32/41} sūtram tarhi bhidyate . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {33/41} yathānyāsam eva astu . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {34/41} nanu ca uktam kutsidādīnām arthe cet liṅgavacanānupapattiḥ iti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {35/41} na eṣaḥ doṣaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {36/41} na ayam pratyayārthaḥ . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {37/41} kim tarhi prakṛtyarthaviśeṣaṇam etat . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {38/41} kutsitādiṣu yat prātipadikam vartate tasmāt kādayaḥ bhavanti . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {39/41} kasmin arthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {40/41} svārthe . (5.3.74.) P II.424.2 - 24 R IV.232 - 237 {41/41} svāṛthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . . (5.3.83.1) P II.425.2 - 12 R IV.237 {1/29} caturthyāt . (5.3.83.1) P II.425.2 - 12 R IV.237 {2/29} caturthyāt lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {3/29} bṛhaspatidattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {4/29} bṛhaspatikaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {5/29} prajāpatidattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {6/29} prajāpatikaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {7/29} anajādau ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {8/29} anajādau ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {9/29} devadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {10/29} devakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {11/29} yajñadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {12/29} yajñakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {13/29} lopaḥ pūrvapadasya ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {14/29} pūrvapadasya ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {15/29} devadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {16/29} dattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {17/29} yajñadattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {18/29} dattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {19/29} apratyaye tathā eva iṣṭaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {20/29} devadattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {21/29} dattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {22/29} yajñadattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {23/29} dattaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {24/29} uvarṇāt laḥ ilasya ca . (5.3.83.1) P II.425.2 - 12 R IV.237 {25/29} uvarṇāt ilasya ca lopaḥ vaktavyaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {26/29} bhānudattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {27/29} bhānulaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {28/29} vasudattakaḥ . (5.3.83.1) P II.425.2 - 12 R IV.237 {29/29} vasulaḥ . . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {1/16} atha ṭhaggrahaṇam kimartham na ike kṛte ajādau iti eva siddham . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {2/16} ṭhaggrahaṇam ukaḥ dvitīyatve kavidhānārtham . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {3/16} ṭhaggrahaṇam kriyate ukaḥ dvitīyatve kavidhiḥ yathā syāt . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {4/16} vāyudattakaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {5/16} vāyukaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {6/16} pitṛdattakaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {7/16} pitṛkaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {8/16} ajādilakṣaṇe hi māthikādivat prasaṅgaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {9/16} ajādilakṣaṇe hi māthikādivat prasajyeta . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {10/16} tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {11/16} dvitīyāt acaḥ lope sandhyakṣaradvitīyatve tadādeḥ lopavacanam . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {12/16} dvitīyāt acaḥ lope kartavye sandhyakṣaradvitīyatve tadādeḥ lopaḥ vaktavyaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {13/16} lahoḍaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {14/16} lahikaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {15/16} kahoḍaḥ . (5.3.83.2) P II.425.13 - 22 R IV.237 - 238 {16/16} kahikaḥ . . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {1/22} varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {2/22} varuṇādīnām ca tṛtīyāt lopaḥ ucyate . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {3/22} saḥ ca akṛtasandhīnām vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {4/22} suparyāśīrdattaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {5/22} suparikaḥ , supariyaḥ , suparilaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {6/22} iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {7/22} tatra kaḥ doṣaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {8/22} jaśtvam na syāt . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {9/22} ṣaḍike jaśtve uktam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {10/22} kim uktam . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {11/22} siddham acaḥ sthānivatvāt iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {12/22} yadi evam vācikādiṣu padavṛttapratiṣedhaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {13/22} vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {14/22} siddham ekākṣarapūrvapadānām uttarapadalopavacanāt . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {15/22} siddham etat . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {16/22} katham . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {17/22} ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {18/22} iha api tarhi prāpnoti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {19/22} ṣaḍaṅguliḥ . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {20/22} ṣaḍikaḥ iti . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {21/22} ṣaṣaḥ ṭhājādivacanāt siddham . (5.3.84) P II.426.2 - 15 R IV.238 - 240 {22/22} ṣaṣaḥ ṭhājādivacanāt siddham etat . . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {1/10} kimartham imau ubhau arthau nirdiśyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {2/10} na etayoḥ āvaśyakaḥ samāveśaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {3/10} alpam ghṛtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {4/10} alpam tailam iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {5/10} na kaḥ cit āha hrasvam ghṛtam . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {6/10} hrasvam tailam iti . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {7/10} tathā hrasvaḥ paṭaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {8/10} hrasvaḥ śāṭakaḥ iti ucyate . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {9/10} na kaḥ cit āha alpaḥ paṭaḥ . (5.3.85 - 86) P II.426.18 - 21 R IV.340 {10/10} alpaḥ śāṭakaḥ iti . . (5.3.88) P II.427.2 - 7 R IV.241 {1/13} kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṁvadbhāvaḥ . (5.3.88) P II.427.2 - 7 R IV.241 {2/13} kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṁvadbhāvaḥ vaktavyaḥ . (5.3.88) P II.427.2 - 7 R IV.241 {3/13} kuṭī . (5.3.88) P II.427.2 - 7 R IV.241 {4/13} kuṭīraḥ . (5.3.88) P II.427.2 - 7 R IV.241 {5/13} śamī . (5.3.88) P II.427.2 - 7 R IV.241 {6/13} śamīraḥ . (5.3.88) P II.427.2 - 7 R IV.241 {7/13} śuṇḍā . (5.3.88) P II.427.2 - 7 R IV.241 {8/13} śuṇḍāraḥ iti . (5.3.88) P II.427.2 - 7 R IV.241 {9/13} kim punaḥ kāraṇam na sidhyati . (5.3.88) P II.427.2 - 7 R IV.241 {10/13} svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.3.88) P II.427.2 - 7 R IV.241 {11/13} uktam vā . (5.3.88) P II.427.2 - 7 R IV.241 {12/13} kim uktam . (5.3.88) P II.427.2 - 7 R IV.241 {13/13} svāṛthikāḥ ativartante api liṅgavacanāni iti . . (5.3.91) P II.427.9 - 13 R IV.241 {1/7} vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {2/7} vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {3/7} kṛśaḥ vatsaḥ vatsataraḥ iti mā bhūt iti . (5.3.91) P II.427.9 - 13 R IV.241 {4/7} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {5/7} na vaktavyaḥ . (5.3.91) P II.427.9 - 13 R IV.241 {6/7} yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . (5.3.91) P II.427.9 - 13 R IV.241 {7/7} na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ . . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {1/12} kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {2/12} kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {3/12} kim kāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {4/12} bahirdhāraṇam nirdhāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {5/12} yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {6/12} aparaḥ āha : bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {7/12} kim kāraṇam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {8/12} kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {9/12} dvyekayoḥ punaḥ nirjñātam . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {10/12} nirjñātatvāt dvyekayoḥ paripraśnaḥ na . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {11/12} paripraśnābhāvāt kim eva na asti . (5.3.92 - 93) P II.427.16 - 428.4 R IV.242 {12/12} kutaḥ pratyayaḥ . . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {1/7} prāgvacanam kimartham . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {2/7} vibhāṣā yathā syāt . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {3/7} prāgvacanānarthakyam ca vibhāṣāprakaraṇāt . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {4/7} prāgvacanam anarthakam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {5/7} kim kāraṇam . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {6/7} prakṛtā mahāvibhāṣā . (5.3.94) P II.428.6 - 9 R IV.242 - 243 {7/7} taya eva siddham . . (5.3.95) P II.428.11 - 15 R IV.243 {1/12} avakṣepaṇe kan vidhīyate kutsite kaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {2/12} kaḥ etayoḥ arthayoḥ viśeṣaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {3/12} avakṣepaṇam karaṇam kutsitam karma . (5.3.95) P II.428.11 - 15 R IV.243 {4/12} avakṣepaṇam vai kutsitam karaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {5/12} tena yat kutysyate tat api kutsitam bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {6/12} tatra kutsitam iti eva siddham bhavati . (5.3.95) P II.428.11 - 15 R IV.243 {7/12} evam tarhi yat parasya kutsārtham upādīyate tat iha udāharaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {8/12} vyākaraṇakena nāma ayam garvitaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {9/12} yājñikyena nāma ayam garvitaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {10/12} yat svakutsārtham kutsārtham upādīyate tat tatra udāharaṇam . (5.3.95) P II.428.11 - 15 R IV.243 {11/12} devadattakaḥ . (5.3.95) P II.428.11 - 15 R IV.243 {12/12} yajñadattakaḥ . . (5.3.98) P II.428.17 - 20 R IV.243 {1/6} kimartham manuṣye lup ucyate na luk eva ucyeta . (5.3.98) P II.428.17 - 20 R IV.243 {2/6} liṅgasiddhyartham lup manuṣye . (5.3.98) P II.428.17 - 20 R IV.243 {3/6} liṅgasiddhyartham manuṣye lup ucyate . (5.3.98) P II.428.17 - 20 R IV.243 {4/6} cañcā iva cañcā . (5.3.98) P II.428.17 - 20 R IV.243 {5/6} vadhrikā iva vadhrikā . (5.3.98) P II.428.17 - 20 R IV.243 {6/6} kharakuṭī iva kharakuṭī . . (5.3.99) P II.429.2 - 4 R IV.244 {1/9} apaṇye iti ucyate . (5.3.99) P II.429.2 - 4 R IV.244 {2/9} tatra idam na sidhyati . (5.3.99) P II.429.2 - 4 R IV.244 {3/9} śivaḥ . (5.3.99) P II.429.2 - 4 R IV.244 {4/9} skandaḥ . (5.3.99) P II.429.2 - 4 R IV.244 {5/9} viśākhaḥ iti . (5.3.99) P II.429.2 - 4 R IV.244 {6/9} kim kāraṇam . (5.3.99) P II.429.2 - 4 R IV.244 {7/9} mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ . (5.3.99) P II.429.2 - 4 R IV.244 {8/9} bhavet tāsu na syāt . (5.3.99) P II.429.2 - 4 R IV.244 {9/9} yāḥ tu etāḥ sampratipūjārthāḥ tāsu bhaviṣyati . . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {1/9} tat iti anena kim pratinirdiśyate . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {2/9} chaḥ . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {3/9} katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {4/9} evam tarhi ivārthaḥ . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {5/9} yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {6/9} evam tarhi dvau ivārthau . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {7/9} katham . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {8/9} kākāgamanam iva tālapatanam iva kākatālam . (5.3.106) P II.429.6 - 9 R IV.244 - 245 {9/9} kākatālam iva kākatālīyam . . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {1/13} aṇaḥ gotrāt gotravacanam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {2/13} aṇaḥ gotrāt gotragrahaṇam kartavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {3/13} gotrāt iti vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {4/13} iha mā bhūt . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {5/13} ābhijitaḥ muhūrtaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {6/13} ābhijitaḥ sthālīpākaḥ iti . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {7/13} gotram iti ca vaktavyam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {8/13} kim prayojanam . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {9/13} ābhijitakaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {10/13} gotrāśrayaḥ vuñ yathā syāt . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {11/13} gotram iti śakyam akartum . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {12/13} katham ābhijitakaḥ . (5.3.118) P II.429.12 - 16 R IV.245 - 246 {13/13} gotrāt ayam svārthikaḥ gotram eva bhavati . . (5.4.1) P II.430.2 - 4 R IV.247 {1/6} pādaśatagrahaṇam anarthakam anyatra api darśanāt . (5.4.1) P II.430.2 - 4 R IV.247 {2/6} pādaśatagrahaṇam anarthakam . (5.4.1) P II.430.2 - 4 R IV.247 {3/6} kim kāraṇam . (5.4.1) P II.430.2 - 4 R IV.247 {4/6} anyatra api darśanāt . (5.4.1) P II.430.2 - 4 R IV.247 {5/6} anyatra api hi vun dṛśyate . (5.4.1) P II.430.2 - 4 R IV.247 {6/6} dvimodikām dadāti . . (5.4.3) P II.430.6 - 7 R IV.247 {1/4} kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam . (5.4.3) P II.430.6 - 7 R IV.247 {2/4} kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam kartavyam . (5.4.3) P II.430.6 - 7 R IV.247 {3/4} ca~catkaḥ . (5.4.3) P II.430.6 - 7 R IV.247 {4/4} bṛhatkaḥ . . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {1/15} anatyantagatau ktāntāt tamādayaḥ pūrvavipratiṣiddham . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {2/15} anatyantagatau ktāntāt tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {3/15} anatyantagatau ktāntāt kan bhavati iti asya avakāśaḥ anatyantagateḥ vacanam prakarṣasya avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {4/15} bhinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {5/15} chinnakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {6/15} tamādīnām avakāśaḥ prakarṣasya vacanam anatyantagateḥ avacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {7/15} paṭutaraḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {8/15} paṭutamaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {9/15} ubhayavacane ubhayam prāpnoti . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {10/15} bhinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {11/15} chinnatarakam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {12/15} tamādayaḥ bhavanti pūrvavipratiṣedhena . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {13/15} tadantāt ca svārthe kanvacanam . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {14/15} tadantāt ca svārthe kan vaktavyaḥ . (5.4.4) P II.430.9 - 16 R IV.247 - 248 {15/15} bhinnatarakam . . (5.4.5) P II.431.2 - 4 R IV.248 {1/5} sāmivacane pratiṣedhānarthakyam prakṛtyabhihitatvāt . (5.4.5) P II.431.2 - 4 R IV.248 {2/5} sāmivacane pratiṣedhaḥ anarthakaḥ . (5.4.5) P II.431.2 - 4 R IV.248 {3/5} kim kāraṇam . (5.4.5) P II.431.2 - 4 R IV.248 {4/5} prakṛtyabhihitatvāt . (5.4.5) P II.431.2 - 4 R IV.248 {5/5} prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati . . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {1/39} adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {2/39} adhyuttarapadāt pratyayavidheḥ anupapattiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {3/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {4/39} vigrahābhāvāt . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {5/39} vigrahapūrvikā taddhitotpattiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {6/39} na ca adhyuttarapadena vigrahaḥ dṛśyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {7/39} tasmāt tatra idam iti sadhīnar . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {8/39} tasmāt tatra idam iti sadhīnar pratyayaḥ vaktavyaḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {9/39} rājani idam rājādhīnam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {10/39} yadi sadhīnar kriyate sakārasya itsañjñā na prāpnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {11/39} iha ca śryadhīnaḥ bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {12/39} sūtram ca bhidyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {13/39} yathānyāsam eva astu . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {14/39} nanu ca uktam adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {15/39} na eṣaḥ doṣaḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {16/39} asti kāraṇam yena atra vigrahaḥ na bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {17/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {18/39} nityapratyayaḥ ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {19/39} ke punaḥ nityapratyayāḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {20/39} tamādayaḥ prāk kanaḥ ñyādayaḥ prāk vunaḥ āmādayaḥ prāk mayaṭaḥ bṛhatījātyantāḥ samāsāntāḥ ca iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {21/39} evam tarhi na ayam pratyayavidhiḥ upālabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {22/39} kim tarhi . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {23/39} prakṛtiḥ upālabhyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {24/39} adhyuttarapadā prakṛtiḥ na asti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {25/39} kim kāraṇam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {26/39} vigrahābhāvāt . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {27/39} vigrahapūrvikā samāsavṛttiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {28/39} na ca adhinā vigrahaḥ dṛśyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {29/39} evam tarhi bahuvrīhiḥ bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {30/39} kim kṛtam bhavati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {31/39} bhavati vai kaḥ cit asvapadavigrahaḥ api bahuvrīhiḥ . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {32/39} tat yathā śobhanam mukham asyāḥ sumukhī iti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {33/39} na evam śakyam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {34/39} iha hi mahadadhīnam iti āttvakapau prasajyeyātām . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {35/39} evam tarhi avyayībhāvaḥ bhaviṣyati . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {36/39} evam api adheḥ pūrvanipātaḥ prāpnoti . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {37/39} rājadantādiṣu pāṭhaḥ kariṣyate . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {38/39} atha vā saptamīsamāsaḥ ayam . (5.4.7) P II.431.6 - 23 R IV.248 - 251 {39/39} adhiḥ śauṇḍādiṣu paṭhyate . . (5.4.8) P II.432.2 - 5 R IV.251 {1/8} diggrahaṇam kimartham . (5.4.8) P II.432.2 - 5 R IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā śikhā iti atra api prasajyeta . (5.4.8) P II.432.2 - 5 R IV.251 {3/8} diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (5.4.8) P II.432.2 - 5 R IV.251 {4/8} atha strīgrahaṇam kimartham yāvatā dikśabdaḥ strīviṣayaḥ eva . (5.4.8) P II.432.2 - 5 R IV.251 {5/8} bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api . (5.4.8) P II.432.2 - 5 R IV.251 {6/8} tat yathā prāk prācīnam . (5.4.8) P II.432.2 - 5 R IV.251 {7/8} pratyak pratīcīnam . (5.4.8) P II.432.2 - 5 R IV.251 {8/8} ucak udīcīnam . . (5.4.14) P II.432.7 - 10 R IV.252 {1/5} strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.4.14) P II.432.7 - 10 R IV.252 {2/5} evam tarhi siddhe sati yat strīgrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni . (5.4.14) P II.432.7 - 10 R IV.252 {3/5} kim etasya jñāpane prayojanam . (5.4.14) P II.432.7 - 10 R IV.252 {4/5} guḍakalpā drākṣā . (5.4.14) P II.432.7 - 10 R IV.252 {5/5} tailakalpā prasannā payaskalpā yavāgūḥ iti etat siddham bhavati . . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {1/50} sakṛdādeśe abhyāvṛttigrahaṇam nivartyam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {2/50} kim prayojanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {3/50} punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {4/50} na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {5/50} atha kriyāgrahaṇam anuvartate āhosvit na . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {6/50} kim ca arthaḥ anuvṛttyā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {7/50} bāḍham arthaḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {8/50} iha mā bhūt : ekaḥ bhuṅkte iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {9/50} atha anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {10/50} ekaḥ pākaḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {11/50} pūrvayoḥ ca yogayoḥ kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {12/50} dvau pākau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {13/50} trayaḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {14/50} catvāraḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {15/50} pañca pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {16/50} daśa pākāḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {17/50} na etat kriyāgaṇanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {18/50} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {19/50} dravyagaṇanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {20/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {21/50} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {22/50} iha api tarhi dravyagaṇanāt na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {23/50} sakṛt bhuktvā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {24/50} sakṛt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {25/50} pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {26/50} yadi khalu api punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ dviḥ āvṛtte sakṛt iti syāt triḥ āvṛtte dviḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {27/50} evam tarhi anuvartate abhyāvṛttigrahaṇam na tu punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {28/50} kim tarhi abhimukḥī pravṛttiḥ abhyāvṛttiḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {29/50} pūrvā ca pare prati abhimukḥī pare ca pūrvām prati abhimukhyau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {30/50} yat api ucyate anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {31/50} ekaḥ pākaḥ iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {32/50} pūrvayoḥ ca yogayoḥ kasmāt na bhavati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {33/50} dvau pākau . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {34/50} trayaḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {35/50} catvāraḥ pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {36/50} pañca pākāḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {37/50} daśa pākāḥ iti parihṛtam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {38/50} na etat kriyāgaṇanam . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {39/50} kim tarhi . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {40/50} dravyagaṇanam etat . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {41/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {42/50} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {43/50} nanu ca uktam iha api tarhi dravyagaṇanāt na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {44/50} sakṛt bhuktvā . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {45/50} sakṛt bhoktum iti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {46/50} pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {47/50} na eṣaḥ doṣaḥ . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {48/50} kriyāgaṇanāt bhaviṣyati . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {49/50} katham . (5.4.19) P II.432.12 - 433.10 R IV.252 - 256 {50/50} kṛdabhihitaḥ bhāvaḥ dravyavat api kriyāvat api bhavati . . (5.4.24) P II.433.12 - 14 R IV.256 {1/9} devatāntāt iti ucyate . (5.4.24) P II.433.12 - 14 R IV.256 {2/9} tata idam na sidhyati . (5.4.24) P II.433.12 - 14 R IV.256 {3/9} pitṛdevatyam iti . (5.4.24) P II.433.12 - 14 R IV.256 {4/9} kim kāraṇam . (5.4.24) P II.433.12 - 14 R IV.256 {5/9} na hi lpitaraḥ devatā . (5.4.24) P II.433.12 - 14 R IV.256 {6/9} na eṣaḥ doṣaḥ . (5.4.24) P II.433.12 - 14 R IV.256 {7/9} diveḥ aiśvaryakarmaṇaḥ devaḥ . (5.4.24) P II.433.12 - 14 R IV.256 {8/9} tasmāt svārthe tal . (5.4.24) P II.433.12 - 14 R IV.256 {9/9} evam ca kṛtvā devadevatyam api siddham bhavati . . (5.4.27) P II.433.16 - 20 R IV.256 {1/9} tali strīliṅgavacanam . (5.4.27) P II.433.16 - 20 R IV.256 {2/9} tali strīliṅgam vaktavyam . (5.4.27) P II.433.16 - 20 R IV.256 {3/9} devatā . (5.4.27) P II.433.16 - 20 R IV.256 {4/9} kim punaḥ kāraṇam na sidhyati . (5.4.27) P II.433.16 - 20 R IV.256 {5/9} devaśabdaḥ ayam puṁliṅgaḥ svārthikaḥ ca ayam . (5.4.27) P II.433.16 - 20 R IV.256 {6/9} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . (5.4.27) P II.433.16 - 20 R IV.256 {7/9} uktam vā . (5.4.27) P II.433.16 - 20 R IV.256 {8/9} kim uktam . (5.4.27) P II.433.16 - 20 R IV.256 {9/9} svārthikāḥ ativartante api liṅgavacanāni iti . . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {1/88} lohitāt liṅgabādhanam vā . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {2/88} lohitāt liṅgabādhanam vā iti vaktavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {3/88} lohitika . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {4/88} lohinikā . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {5/88} akṣarasamūhe chandasaḥ upasaṅkhyānam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {6/88} akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {7/88} o śrāvaya iti caturakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {8/88} astu śrauṣaṭ iti caturakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {9/88} ye yajāmahe iti pañcākṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {10/88} yaja iti dvyakṣaram . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {11/88} dvyakṣaraḥ vaṣaṭkāraḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {12/88} eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {13/88} chandasi bahubhirvasavyairupasaṅkhyānam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {14/88} chandasi bahubhirvasavyairupasaṅkhyānam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {15/88} hastau pṛṇasva bahuviḥ vasavyaiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {16/88} agnirīśevasavyasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {17/88} agnirīśevasavyasya upasaṅkhyānam kartavyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {18/88} uktam vā . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {19/88} kim uktam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {20/88} svārthavijñānāt siddham iti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {21/88} apasyaḥ vasānāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {22/88} apaḥ vasānāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {23/88} sve okye . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {24/88} sve oke . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {25/88} kavyaḥ asi havyasūdana . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {26/88} kaviḥ asi . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {27/88} raudreṇa anīkena kavyatāyai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {28/88} kavitayai . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {29/88} āmuṣyāyaṇasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {30/88} amuṣyaputrasya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {31/88} kṣemyasya īśe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {32/88} kṣemasya īśe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {33/88} kṣemyam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {34/88} kṣemam adhyavasyati . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {35/88} āyuḥ varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {36/88} varcaḥ eva varcasyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {37/88} niṣkevalyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {38/88} niṣkevalam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {39/88} ukthyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {40/88} uktham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {41/88} janyam tābhiḥ sajanyam tābhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {42/88} janam tābhiḥ sajanaṃ tābhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {43/88} stomaiḥ janayāmi navyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {44/88} navam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {45/88} pra naḥ navyebhiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {46/88} navaiḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {47/88} brahma pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {48/88} pāthaḥ pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {49/88} tanuṣu pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {50/88} pūrvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {51/88} pūrvyāhaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {52/88} pūrvāhaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {53/88} pūrvyāḥ viśaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {54/88} pūrvāḥ viśaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {55/88} pūrvyāsaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {56/88} pūrvāsaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {57/88} saḥ pra pūrvyaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {58/88} saḥ pra pūrvaḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {59/88} agnim vai pūrvyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {60/88} pūrvam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {61/88} tam juṣasva yaviṣṭhya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {62/88} yaviṣṭha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {63/88} hotravāham yaviṣṭhyam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {64/88} yaviṣṭham . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {65/88} tvam ha yat yaviṣṭhya . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {66/88} yaviṣṭha . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {67/88} samāvat vasati samāvat gṛhṇāti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {68/88} samam vasati samam gṛhṇāti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {69/88} samāvat devayajñe hastau . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {70/88} samam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {71/88} samāvat vīryāvahāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {72/88} samāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {73/88} samāvat vIryāṇi karoti . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {74/88} samāni . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {75/88} u īvate u lokam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {76/88} yaḥ īvate brahmaṇe . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {77/88} yaḥ iyate . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {78/88} navasya nūtnaptanakhāḥ ca . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {79/88} navasya nū iti ayam ādeśaḥ vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {80/88} nūtnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {81/88} nūtanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {82/88} navīnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {83/88} naḥ ca purāṇe prāt . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {84/88} naḥ ca purāṇe prāt vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {85/88} praṇam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {86/88} pratnam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {87/88} pratanam . (5.4.30) P II.433.22 - 435.3 R IV.257 - 259 {88/88} prīṇam . . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {1/51} tat iti anena kim pratinirdiśyate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {2/51} vāk eva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {3/51} yat eva vācā vyavahiryate tat karmaṇā kriyate . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {4/51} aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {5/51} aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {6/51} kaulālaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {7/51} vāṛuḍaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {8/51} naiṣādaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {9/51} cāṇḍālaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {10/51} āmitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {11/51} bhāgarūpanāmabhyaḥ dheyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {12/51} bhāgarūpanāmabhyaḥ dheyaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {13/51} bhāgadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {14/51} rūpadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {15/51} nāmadheyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {16/51} mitrāt chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {17/51} mitrāt chandasi dheyaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {18/51} mitradhéye yatasva . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {19/51} aṇ amitrāt ca . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {20/51} aṇ amitrāt ca iti vaktavyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {21/51} maitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {22/51} āmitraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {23/51} sānnāyyānujāvarānuṣūkacātuṣprāśyarākṣoghnavaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāni nipātnyante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {24/51} sānnāyyam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {25/51} ānujāvaraḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {26/51} ānuṣūkaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {27/51} cātuṣprāśyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {28/51} rākṣoghnaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {29/51} vaiyātaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {30/51} vaikṛtaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {31/51} vārivaskṛtaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {32/51} āgrāyaṇaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {33/51} āgrahāyaṇaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {34/51} sāntapanaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {35/51} agnīdhrasādhāraṇāt añ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {36/51} agnīdhrasādhāraṇāt añ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {37/51} āgnīdhram . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {38/51} sādhāraṇam . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {39/51} ayavasamarudbhyām chandasi . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {40/51} ayavasamarudbhyām chandasi añ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {41/51} āyavase vardhante . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {42/51} mārutam śardhaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {43/51} navasūramartayaviṣṭhebhyaḥ yat . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {44/51} navasūramartayaviṣṭhebhyaḥ yat vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {45/51} navyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {46/51} sūryaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {47/51} martyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {48/51} yaviṣthyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {49/51} kṣemāt yaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {50/51} kṣemāt yaḥ vaktavyaḥ . (5.4.36) P II.435.5 - 436.4 R IV.259 - 260 {51/51} kṣemyaḥ tiṣṭhan prataraṇaḥ suvīraḥ . . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {1/8} bahvalpārthāt maṅgalavacanam [R: maṅgalāmaṅgalavacanam] . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {2/8} bahvalpārthāt maṅgalavacanam [maṅgalāmaṅgalavacanam ] kartavyam . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {3/8} bahuśaḥ dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {4/8} aniṣṭeṣu śrāddhādiṣu mā bhūt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {5/8} iṣṭeṣu prāśitrādiṣu yathā syāt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {6/8} alpaśaḥ dehi . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {7/8} iṣṭeṣu prāśitrādiṣu mā bhūt . (5.4.42) P II.436.6 - 9 R IV.260 - 261 {8/8} aniṣṭeṣu śrāddhādiṣu yathā syāt . . (5.4.44) P II.436.11 - 12 R IV.261 {1/5} tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam . (5.4.44) P II.436.11 - 12 R IV.261 {2/5} tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam kartavyam . (5.4.44) P II.436.11 - 12 R IV.261 {3/5} āditaḥ . (5.4.44) P II.436.11 - 12 R IV.261 {4/5} madhyataḥ . (5.4.44) P II.436.11 - 12 R IV.261 {5/5} antataḥ . . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {1/21} cvividhau abhūtatadbhāvagrahaṇam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {2/21} cvividhau abhūtatadbhāvagrahaṇam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {3/21} iha mā bhūt . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {4/21} sampadyante yavāḥ . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {5/21} sampadyante śālayaḥ iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {6/21} atha kriyamāṇe api vā abhūtatadbhāvagrahaṇe iha kasmāt na bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {7/21} sampadyante asmin kṣetra śālayaḥ iti . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {8/21} prakṛtivivakṣāgrahaṇam ca . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {9/21} prakṛtivivakṣāgrahaṇam ca kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {10/21} samīpādibhyaḥ upasaṅkhyānam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {11/21} samīpādibhyaḥ upasaṅkhyānam kartavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {12/21} samīpī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {13/21} abhyāśī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {14/21} antikī bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {15/21} kim punaḥ kāraṇam na sidhyati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {16/21} na hi asamīpam samīpam bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {17/21} kim tarhi . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {18/21} asamīpastham samīpastham bhavati . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {19/21} tat tarhi vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {20/21} na vaktavyam . (5.4.50) P II.436.14 - 437.3 R IV.261 - 262 {21/21} tātsthyāt tācchabdyam bhaviṣyati . . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {1/17} kimarthaḥ cakāraḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {2/17} svarārthaḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {3/17} citaḥ antaḥ udāttatḥ bhavati iti udāttatvam yathā syāt . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {4/17} na etat asti prayojanam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {5/17} ekāc ayam . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {6/17} tatra na arthaḥ svarārthena cakāreṇa anubandhena . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {7/17} pratyayasvareṇa eva siddham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {8/17} ataḥ uttaram paṭhati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {9/17} ḍāci citkaraṇam viśeṣaṇārtham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {10/17} ḍāci citkaraṇam kriyate viśeṣaṇārtham . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {11/17} kva viśeṣaṇāṛthena arthaḥ . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {12/17} lohitādiḍājbhyaḥ kyaṣ iti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {13/17} ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {14/17} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {15/17} iha tarhi prāpnoti . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {16/17} nābhā pṛthivyāḥ nihitaḥ davidyutat . (5.4.57) P II.437.5 - 12 R IV.262 - 263 {17/17} tasmāt cakāraḥ kartavyaḥ . . (5.4.67) P II.437.14 R IV.263 {1/2} bhadrāt ca iti vaktavyam . (5.4.67) P II.437.14 R IV.263 {2/2} bhadrā karoti . . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {1/70} antagrahaṇam kimartham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {2/70} antaḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {3/70} na eatat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {4/70} pratyayparatvena api etat siddham . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {5/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {6/70} tadgrahaṇena grahaṇam yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {7/70} kāni punaḥ tadgrahaṇasya prayojanāni . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {8/70} prayojanam avyayībhāvadvigudvandvatatpuruṣabahuvrīhisañjñāḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {9/70} avyayībhāvaḥ prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {10/70} pratirājam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {11/70} uparājam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {12/70} avyayībhāvaḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {13/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {14/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {15/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {16/70} na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {17/70} avyayībhāva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {18/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {19/70} dvigusañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {20/70} pañcagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {21/70} daśagavam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {22/70} dviguḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {23/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {24/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {25/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {26/70} dvipurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {27/70} tripurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {28/70} dvigoḥ akārāntāt iti īkāraḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {29/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {30/70} puraśabdaḥ ayam akārāntaḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {31/70} tena samāsaḥ bhaviṣyati . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {32/70} ātaḥ ca akārāntaḥ iti āha . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {33/70} kṣeme subhikṣe kṛtasañcayāni purāṇi vinayanti kopam iti . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {34/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {35/70} dvidhurī tridhurī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {36/70} dvigoḥ akārāntāt iti ṅīp yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {37/70} dvigu . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {38/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {39/70} dvandvasañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {40/70} vāktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {41/70} sraktvacam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {42/70} dvandvaḥ ca samāsaḥ napuṁsakaliṅgaḥ bhavati iti napuṁsakaliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {43/70} na etat asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {44/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {45/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {46/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {47/70} kośaḥ ca niṣat ca kośaniṣadam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {48/70} kośaniṣadinī . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {49/70} dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {50/70} dvandva . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {51/70} tatpuruṣa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {52/70} tatpuruṣasañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {53/70} paramadhurā uttamadhurā . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {54/70} paravat liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {55/70} na etat asti prayjonam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {56/70} uttarapadārthapradhānaḥ tatpuruṣaḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {57/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {58/70} ardhadhurā . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {59/70} etat api na asti prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {60/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {61/70} idam tarhi prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {62/70} idam tarhi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {63/70} nirdhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {64/70} avyayam tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {65/70} tatpuruṣa . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {66/70} bahuvrīhi . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {67/70} bahuvrīhisañjñā ca prayojanam . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {68/70} uccadhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {69/70} nīcadhuraḥ . (5.4.68) P II.437.16 - 438.21 R IV.263 - 265 {70/70} bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt . . (5.4.69.1) P II.438.23 - 26 R II.265 {1/8} idam vipratiṣiddham . (5.4.69.1) P II.438.23 - 26 R II.265 {2/8} kaḥ pratiṣedhaḥ . (5.4.69.1) P II.438.23 - 26 R II.265 {3/8} parigaṇitābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra kā cit pūjanāntā prakṛtiḥ nirdiśyate . (5.4.69.1) P II.438.23 - 26 R II.265 {4/8} na etat vipratiṣiddham . (5.4.69.1) P II.438.23 - 26 R II.265 {5/8} na evam vijñāyate . (5.4.69.1) P II.438.23 - 26 R II.265 {6/8} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti iti . (5.4.69.1) P II.438.23 - 26 R II.265 {7/8} katham tarhi . (5.4.69.1) P II.438.23 - 26 R II.265 {8/8} na cet tāḥ pūjanāt parāḥ bhavanti iti . . (5.4.69.2) P II.439.1 - 5 R IV.265 {1/12} pūjāyām svatigrahaṇam . (5.4.69.2) P II.439.1 - 5 R IV.265 {2/12} pūjāyām svatigrahaṇam kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {3/12} surājā . (5.4.69.2) P II.439.1 - 5 R IV.265 {4/12} atirājā . (5.4.69.2) P II.439.1 - 5 R IV.265 {5/12} kva mā bhūt . (5.4.69.2) P II.439.1 - 5 R IV.265 {6/12} paramagavaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {7/12} uttamagavaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {8/12} prāgbahuvrīhigrahaṇam ca . (5.4.69.2) P II.439.1 - 5 R IV.265 {9/12} prāgbahuvrīhigrahaṇam ca kartavyam . (5.4.69.2) P II.439.1 - 5 R IV.265 {10/12} iha mā bhūt . (5.4.69.2) P II.439.1 - 5 R IV.265 {11/12} svakṣaḥ . (5.4.69.2) P II.439.1 - 5 R IV.265 {12/12} atyakṣaḥ iti . . (5.4.70) P II.439.7 - 8 R IV.266 {1/5} kṣepe iti kimartham . (5.4.70) P II.439.7 - 8 R IV.266 {2/5} kasya rājā kiṁrājā . (5.4.70) P II.439.7 - 8 R IV.266 {3/5} kṣepe iti śakyam akartum . (5.4.70) P II.439.7 - 8 R IV.266 {4/5} kasmāt na bhavati kasya rājā kiṁrājā iti . (5.4.70) P II.439.7 - 8 R IV.266 {5/5} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . . (5.4.73) P II.439.10 - 17 R IV.266 {1/17} ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam nistriṁśādyartham . (5.4.73) P II.439.10 - 17 R IV.266 {2/17} ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam kartavyam . (5.4.73) P II.439.10 - 17 R IV.266 {3/17} kim prayojanam . (5.4.73) P II.439.10 - 17 R IV.266 {4/17} nistriṁśādyartham . (5.4.73) P II.439.10 - 17 R IV.266 {5/17} nistriṁśāni varṣāṇi . (5.4.73) P II.439.10 - 17 R IV.266 {6/17} niścatvāriṁśāni varṣāṇi . (5.4.73) P II.439.10 - 17 R IV.266 {7/17} anyatra adhikalopāt . (5.4.73) P II.439.10 - 17 R IV.266 {8/17} anyatra adhikalopāt iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {9/17} iha mā bhūt . (5.4.73) P II.439.10 - 17 R IV.266 {10/17} ekādhikā viṁśatiḥ ekaviṁśatiḥ . (5.4.73) P II.439.10 - 17 R IV.266 {11/17} dvyadhikā viṁśatiḥ dvāviṁśatiḥ . (5.4.73) P II.439.10 - 17 R IV.266 {12/17} avyayādeḥ iti vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {13/17} iha mā bhūt . (5.4.73) P II.439.10 - 17 R IV.266 {14/17} gotriṁśat . (5.4.73) P II.439.10 - 17 R IV.266 {15/17} gocatvāriṁśat iti . (5.4.73) P II.439.10 - 17 R IV.266 {16/17} tat tarhi vaktavyam . (5.4.73) P II.439.10 - 17 R IV.266 {17/17} yadi api etat ucyate atha vā etarhi anyatra adhikalopāt iti etat na kriyate . . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {1/15} anakṣe iti katham idam vijñāyate . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {2/15} na cet akṣadhūrantaḥ samāsaḥ iti āhosvit na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {3/15} kim ca ataḥ . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {4/15} yadi vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti siddham akṣasya dhūḥ akṣadhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {5/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {6/15} dṛḍhadhūḥ ayam akṣaḥ . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {7/15} astu tarhi na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {8/15} siddham dṛḍhadhūḥ akṣaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {9/15} idam tu na sidhyati . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {10/15} akṣasya dhūḥ akṣadhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {11/15} evam tarhi na evam vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti na api na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {12/15} katham tarhi . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {13/15} na cet akṣasya dhūḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {14/15} evam ca kṛtvā na api na cet akṣadhūrantaḥ samāsaḥ iti vijñāyate na api na cet akṣaḥ samāsārthaḥ iti . (5.4.74) P II.439.19 - 440.5 R IV.266 - 267 {15/15} atha ca ubhayoḥ na bhavati . . (5.4.76) P II.440.7 - 8 R IV.267 {1/6} adarśanāt iti ucyate . (5.4.76) P II.440.7 - 8 R IV.267 {2/6} tatra idam na sidhyati . (5.4.76) P II.440.7 - 8 R IV.267 {3/6} kavarākṣam . (5.4.76) P II.440.7 - 8 R IV.267 {4/6} adarśanāt iti śakyam akartum . (5.4.76) P II.440.7 - 8 R IV.267 {5/6} katham brāhmaṇakṣi kṣatriyākṣi . (5.4.76) P II.440.7 - 8 R IV.267 {6/6} aprāṇyaṅgāt iti vaktavyam . . (5.4.77) P II.440.13 - 23 R IV.268 {1/28} ādyāḥ trayaḥ bahuvrīhayaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {2/28} adraṣṭā caturṇām acaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {3/28} vidraṣṭā caturṇām vicaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {4/28} sudraṣṭā caturṇām sucaturaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {5/28} tataḥ pare ekādaśa dvandvāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {6/28} strīpuṁsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva . (5.4.77) P II.440.13 - 23 R IV.268 {7/28} tataḥ avyayībhāvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {8/28} saha rajasā sarajasam . (5.4.77) P II.440.13 - 23 R IV.268 {9/28} tataḥ tatpuruṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {10/28} niśritam śreyaḥ niḥśreyasam . (5.4.77) P II.440.13 - 23 R IV.268 {11/28} tataḥ ṣaṣṭhīsamāsaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {12/28} puruṣasya āyuḥ puruṣāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {13/28} tataḥ dvigū . (5.4.77) P II.440.13 - 23 R IV.268 {14/28} dve āyuṣī dvyāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {15/28} trīṇi āyūṁṣi tryāyuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {16/28} tataḥ dvandvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {17/28} ṛk ca yajuḥ ca rgyajuṣam . (5.4.77) P II.440.13 - 23 R IV.268 {18/28} jātādayaḥ ukṣāntāḥ samānādhikaraṇāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {19/28} jātaḥ ukṣā jātokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {20/28} mahān ukṣā mahokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {21/28} vṛddhaḥ ukṣā vṛddhokṣaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {22/28} tataḥ avyayībhāvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {23/28} śunaḥ samīpam upaśunam . (5.4.77) P II.440.13 - 23 R IV.268 {24/28} tataḥ saptamīsamāsaḥ goṣṭhe śvā goṣṭhaśvaḥ . (5.4.77) P II.440.13 - 23 R IV.268 {25/28} caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam . (5.4.77) P II.440.13 - 23 R IV.268 {26/28} caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam kartavyam . (5.4.77) P II.440.13 - 23 R IV.268 {27/28} tricaturāḥ . (5.4.77) P II.440.13 - 23 R IV.268 {28/28} upacaturāḥ . . (5.4.78) P II.441.2 R IV.268 {1/3} palyarājabhyām ca iti vaktavyam . (5.4.78) P II.441.2 R IV.268 {2/3} palyavarcasam . (5.4.78) P II.441.2 R IV.268 {3/3} rājavarcasam . . (5.4.87) P II.441.4 - 6 R IV.268 {1/5} ahargrahaṇam dvandvārtham . (5.4.87) P II.441.4 - 6 R IV.268 {2/5} ahargrahaṇam dvandvārtham draṣṭavyam . (5.4.87) P II.441.4 - 6 R IV.268 {3/5} kim ucyate dvandvārtham iti na punaḥ tatpuruṣārtham api syāt . (5.4.87) P II.441.4 - 6 R IV.268 {4/5} tatpuruṣābhāvāt . (5.4.87) P II.441.4 - 6 R IV.268 {5/5} na hi rātryantaḥ aharādiḥ tatpuruṣaḥ asti . . (5.4.88) P II.441.8 - 10 R IV.269 {1/5} ahnaḥ ahnavacanānarthakyam ca ahnaḥ ṭakhoḥ niyamavacanāt . (5.4.88) P II.441.8 - 10 R IV.269 {2/5} ahnaḥ ahnavacanam anarthakam . (5.4.88) P II.441.8 - 10 R IV.269 {3/5} kim kāraṇam . (5.4.88) P II.441.8 - 10 R IV.269 {4/5} ahnaḥ ṭakhoḥ niyamavacanāt . (5.4.88) P II.441.8 - 10 R IV.269 {5/5} ahnaḥ ṭakhoḥ eva iti etat niyamārtham bhaviṣyati . . (5.4.103) P II.441.12 - 13 R IV.268 {1/5} anasantāt napuṁsakāt chandasi vā iti vaktavyam . (5.4.103) P II.441.12 - 13 R IV.268 {2/5} brahmasāmam . (5.4.103) P II.441.12 - 13 R IV.268 {3/5} brahmasāma . (5.4.103) P II.441.12 - 13 R IV.268 {4/5} devacchandasam . (5.4.103) P II.441.12 - 13 R IV.268 {5/5} devacchandaḥ . . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {1/9} kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {2/9} ataḥ uttaram paṭhati . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {3/9} ṣaci pratyayāntarakaraṇam anantodāttārtham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {4/9} ṣaci pratyayāntaram kriyate . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {5/9} kim prayojanam . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {6/9} anantodāttārtham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {7/9} anantodāttāḥ prayojayanti . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {8/9} cakrasaktham . (5.4.113) P II.441.15 - 442.3 R IV.269 - 270 {9/9} cakrasakthī . . (5.4.115) P II.442.5 - 7 R IV.270 {1/6} kimartham mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate . (5.4.115) P II.442.5 - 7 R IV.270 {2/6} mūrdhnaḥ ca ṣavacanam . (5.4.115) P II.442.5 - 7 R IV.270 {3/6} kim . (5.4.115) P II.442.5 - 7 R IV.270 {4/6} anantodāttārtham iti eva . (5.4.115) P II.442.5 - 7 R IV.270 {5/6} dvimūrdhaḥ . (5.4.115) P II.442.5 - 7 R IV.270 {6/6} trimūrdhaḥ . . (5.4.116) P II.442.9 - 20 R IV.271 {1/22} api pradhānapūraṇīgrahaṇam . (5.4.116) P II.442.9 - 20 R IV.271 {2/22} api pradhānapūraṇīgrahaṇam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {3/22} pradhānam yā pūraṇī iti vaktavyam . (5.4.116) P II.442.9 - 20 R IV.271 {4/22} iha mā bhūt . (5.4.116) P II.442.9 - 20 R IV.271 {5/22} kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {6/22} atha iha katham bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {7/22} kalyāṇī pañcamī asām rātrīṇām iti . (5.4.116) P II.442.9 - 20 R IV.271 {8/22} kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . (5.4.116) P II.442.9 - 20 R IV.271 {9/22} ratrayaḥ atra pradhānam . (5.4.116) P II.442.9 - 20 R IV.271 {10/22} netuḥ nakṣatre upasaṅkhyānam . (5.4.116) P II.442.9 - 20 R IV.271 {11/22} netuḥ nakṣatre upasaṅkhyānam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {12/22} puṣyanetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {13/22} mṛganetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {14/22} chandasi ca . (5.4.116) P II.442.9 - 20 R IV.271 {15/22} chandasi ca netuḥ upasaṅkhyānam kartavyam . (5.4.116) P II.442.9 - 20 R IV.271 {16/22} bṛhaspatinetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {17/22} somanetrāḥ . (5.4.116) P II.442.9 - 20 R IV.271 {18/22} māsāt bhṛtipratyayapūrvapadāt ṭhajvidhiḥ . (5.4.116) P II.442.9 - 20 R IV.271 {19/22} māsāt bhṛtipratyayapūrvapadāt ṭhac vidheyaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {20/22} pañcakamāsikaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {21/22} ṣaṭkamāsikaḥ . (5.4.116) P II.442.9 - 20 R IV.271 {22/22} daśakamāsikaḥ . . (5.4.118) P II.443.2 - 3 R IV.272 {1/5} kharakhurābhyām ca nas vaktavyaḥ . (5.4.118) P II.443.2 - 3 R IV.272 {2/5} kharaṇāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {3/5} khuraṇāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {4/5} śitināḥ arcanāḥ ahināḥ iti naigamāḥ . (5.4.118) P II.443.2 - 3 R IV.272 {5/5} śitināḥ arcanāḥ ahināḥ . . (5.4.119) P II.443.5 R IV.272 {1/2} veḥ graḥ vaktavyaḥ . (5.4.119) P II.443.5 R IV.272 {2/2} vigraḥ . . (5.4.131) P II.443.7 - 8 R IV.272 {1/3} ūdhasaḥ anaṅi strīgrahaṇam . (5.4.131) P II.443.7 - 8 R IV.272 {2/3} ūdhasaḥ anaṅi strīgrahaṇam kartavyam iha mā bhūt . (5.4.131) P II.443.7 - 8 R IV.272 {3/3} mahodhāḥ parjanyaḥ iti . . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {1/6} gandhasya ittve tadekāntagrahaṇam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {2/6} gandhasya ittve tadekāntagrahaṇam kartavyam iha mā bhūt . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {3/6} śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {4/6} atha anulipte katham bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {5/6} yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ iti bhavitavyam . (5.4.135) P II.443.10 - 13 R IV.272 - 273 {6/6} atha yat praviśīrṇam sugandhaḥ iti bhavitavyam . . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {1/29} śeṣāt iti ucyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {2/29} kaḥ śeṣaḥ nāma . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {3/29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {4/29} kimartham punaḥ śeṣagrahaṇam kriyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {5/29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ mā bhūt iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {6/29} na etat asti prayojanam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {7/29} ye pratipadam vidhīyante te tatra bādhakāḥ bhaviṣyanti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {8/29} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśāḥ ca samāsāntāḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {9/29} kaḥ avakāśaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {10/29} vibhāṣā kap . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {11/29} yadā na kap saḥ avakāśaḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {12/29} kapaḥ prasaṅge ubhayam prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {13/29} paratvāt kap prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {14/29} tasmāt śeṣagrahaṇam kartavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {15/29} kim punaḥ idam śeṣagrahaṇam kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {16/29} kim ca ataḥ . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {17/29} yadi vijñāyate kabapekṣam anṛcaḥ bahvṛcaḥ iti atra api prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {18/29} atha samāsāntāpekṣam anṛkkam bahvṛkkam sūktam iti na sidhyati . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {19/29} astu kabapekṣam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {20/29} katham anṛcaḥ bahvṛcaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {21/29} viśeṣe etat vaktavyam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {22/29} anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {23/29} idam tarhi ūdhasaḥ anaṅi strīgrahaṇam coditam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {24/29} tasmin kriyamāṇe api prāpnoti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {25/29} evam tarhi na eva kabapekṣam śeṣagrahaṇam na api samāsāntāpekṣam . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {26/29} kim tarhi anantaraḥ yaḥ bahuvrīhyadhikāraḥ saḥ apekṣyate . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {27/29} anantare bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {28/29} katham anṛcaḥ bahvṛcaḥ iti . (5.4.154) P II.443.14 - 444.11 R IV.273 - 275 {29/29} vaktavyam eva anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {1/6} īyasaḥ upasarjanadīrghatvam ca . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {2/6} īyasaḥ upasarjanadīrghatvam ca vaktavyam . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {3/6} bahvyaḥ śreyasyaḥ asya bahuśreyasī . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {4/6} vidyamānaśreyasī . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {5/6} puṁvadvacanāt siddham . (5.4.156) P II.444.13 - 17 R IV.275 - 276 {6/6} puṁvadbhāvaḥ atra bhavati īyasaḥ bahuvrīhau puṁvadvacanam iti . .