(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 ekaaca.h iti kim ayam bahuvriihi.h . eka.h ac asmin sa.h ekaac . ekaaca.h iti . aahosvit tatpuru.sa.h ayam samaanaadhikara.na.h . eka.h ac ekaac . ekaaca.h . kim ca ata.h . yadi bahuvriihi.h siddham papaaca papaa.tha . iyaaya . aara iti na sidhyati . atha tatpuru.sa.h samaanaadhikara.na.h siddham iyaaya . aara iti . papaaca papaa.tha iti na sidhyati . ata.h uttaram pa.thati . ekaaca.h dve prathamasya iti bahuvriihinirde;sa.h . ekaaca.h dve prathamasya iti bahuvriihinirde;sa.h ayam . ekavar.ne.su katham . ekavar.ne.su vyapade;sivadvacanaat . vyapade;sivat ekasmin kaaryam bhavati iti vaktavyam . evam ekavar.ne.su dvirvacanam bhavi.syati . ekaaca.h dve bhavata.h iti ucyate . tatra na j;naayate kasya ekaaca.h dve bhavata.h iti . vak.syati li.ti dhaato.h anabhyaasasya iti . tena dhaato.h ekaaca.h iti vij;naayate . yadi dhaato.h ekaaca.h siddham papaaca papaa.tha . jajaagaara puputriiyi.sati iti na sidhyati . dhaato.h iti na e.saa ekaacsamaanaadhikara.naa .sa.s.thii . dhaato.h ekaaca.h iti . kim tarhi avayavayogaa e.saa .sa.s.thii . dhaato.h ya.h ekaac avayava.h iti . avayavayogaa e.saa .sa.s.thii iti cet siddham jajaagaara puputriiyi.sati iti . papaaca papaa.tha iti na sidhyati . e.sa.h api vyapade;sivadbhaavena dhaato.h ekaac avayava.h bhavati . ekaaca.h dve prathamasya iti ucyate . tena yatra eva prathama.h ca aprathama.h ca tatra dvirvacanam syaat . jajaagaara puputriiyi.sati iti . papaaca papaa.tha iti atra na syaat . prathamatve ca . prathamatve ca kim . vyapade;sivadvacanaat siddham iti eva . sa.h tarhi vyapade;sivadbhaava.h vaktavya.h . na vaktavya.h . uktam vaa . kim uktam . tatra vyapade;sivadvacanam . ekaaca.h dve prathamaartham . .satve ca aade;sasampratyayaartham . avacanaat lokavij;naanaat siddham iti eva . yogavibhaaga.h vaa . atha vaa yogavibhaaga.h kari.syate . ekaaca.h dve bhavata.h . kimartha.h yogavibhaaga.h . ekaajmaatrasya dvirvacanaartha.h . ekaajmaatrayta dvirvacanam yathaa syaat . iyaaya papaaca . tata.h prathamasya . prathamasya ekaaca.h dve bhavata.h . idam idaaniim kimartham . niyamaa.rtham . yatra prathama.h ca aprathama.h ca asti tatra prathamasya ekaaca.h dvirvacanam yathaa syaat . aprathamasya maa bhuut . jajaagaara puputriiyi.sati iti . ekaaca.h avayavaikaactvaat avayavaanaam dvirvacanaprasa:nga.h . ekaaca.h avayavaikaactvaat avayavaanaam dvirvacanam praapnoti . nenijati iti atra nij;sabda.h api ekaac ij;sabda.h api ekaac ikaara.h api ekaac ni;sabda.h api . tatra nij;sabdasya dvirvacane ruupam siddham do.saa.h ca na santi . ij;sabdasya dvirvacane ruupam na sidhyati do.saa.h ca na santi . ikaarasya dvirvacane ruupam na sidhati do.saa.h ca na santi . ni;sabdasya dvirvacane ruupam siddham do.saa.h tu santi . tatra ka.h do.sa.h . tatra jusbhaavavacanam . tatra jusbhaava.h vaktavya.h . aneniju.h . paryavevi.su.h . abhyastaat jhe.h jusbhaava.h bhavati iti jusbhaava.h na praapnoti jakaare.navyavadhaanaat . svara.h ca . svara.h ca na sidhyati . nenijati . yat parivevi.sati iti . abhyastaanaam aadi.h udaatta.h bhavati ajaadau lasaarvadhaatuke iti e.sa.h svara.h na praapnoti . adbhaava.h ca . adbhaava.h ca na sidhyati . nenijati . parivevi.sati iti . abhyastaat iti adbhaava.h na praapnoti . numprati.sedha.h ca . numprati.sedha.h ca na sidhyati . nenijat . parivevi.sat . na abhyaastaat ;satu.h it numprati.sedha.h na praapnoti jakaare.navyavadhaanaat . ;saastrahaani.h ca . ;saastrahaani.h ca bhavati . samudaayaikaaca.h ;saastram hiiyate . siddham tu tatsamudaayaikaactvaat ;saastraahaane.h . siddham etat . katham . tatsamudaayaikaactvaat . kim idam tatsamudaayaikaactvaat iti . tasya samudaaya.h tatsamudaaya.h . ekaajbhaava.h ekaactvam . tatsamudaayasya ekaactvam tatsamudaayaikaactvam . tatsamudaayaikaactvaat . tatsamudaayaikaaca.h dvirvacanam bhavi.syati . kuta.h . ;saastraahaane.h . evam hi ;saastram ahiinam bhavati . nanu ca samudaayaikaaca.h dvirvacane kriyamaa.ne api avayavaikaaca.h ;saastram hiiyate . na hiiyate . kim kaara.nam . avayavaatmakatvaat samudaayasya . avayavaatmaka.h samudaaya.h . abhyantara.h hi samudaaye avayava.h . tat yathaa v.rk.sa.h pracalan sahaavayavai.h pracalati . tatra bahuvriihinirde;se anackasya dvirvacanam anyapadaarthatvaat . tatra bahuvriihinirde;se anackasya dvirvacanam praapnoti . aa.tatu.h . aa.tu.h . kim kaara.nam . anyapadaarthatvaat bahuvriihe.h . anyapadaarthe bahuvriihi.h vartate . tena yat anyat aca.h tasya dvirvacanam syaat . tat yathaa citragu.h aaniiyataam iti ukte yasya taa.h gaava.h santi sa.h aaniiyate na gaava.h . siddham tu tadgu.nasa.mvij;naanaat paa.nine.h yathaa loke . siddham etat . katham . tadgu.nasa.mvij;naanaat bhagavata.h paa.nine.h aacaaryasya yathaa loke . loke ;suklavaasasam aanaya . lohito.s.nii.saa.h pracaranti iti . tadgu.na.h aaniiyate tadgu.naa.h ca pracaranti . evam iha api . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 atha yasya dvirvacanam aarabhyate kim tasya sthaane bhavati aahosvit dvi.hprayoga.h iti . ka.h ca atra vi;se.sa.h . sthaane dvirvacane .nilopavacanam samudaayaade;satvaat . sthaane dvirvacane .nilopa.h vaktavya.h . aa.ti.tat . aa;si;sat . kim kaara.nam . samudaayaade;satvaat . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasamudaayasya na.s.ta.h .ni.h bhavati iti .ne.h ani.ti iti .nilopa.h na praapnoti . idam iha sampradhaaryam . dvirvacanam kriyataam .nilopa.h iti kim atra kartavyam . paratvaat .nilopa.h . nityam dvirvacanam . k.rte api .nilope praapnoti ak.rte api . dvirvacanam api nityam . anyasya k.rte .nilope praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . nityam eva dvirvacanam . katham . ruupasya sthaanivatvaat . yat ca sanya:nantasya dvirvacane . yat ca sanya:nantasya dvirvacane codyam tat iha api codyam . kim puna.h tat . sanya:nantasya cet a;se.h sani ani.ta.h . diirghakutvaprasaara.na.satvam adhikasya dvirvacanaat . aab.rdhyo.h ca abhyastaviprati.sedha.h . sa:naa;sraye ca samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h aami;sratvaat iti . astu tarhi dvi.hprayoga.h dvirvacanam . dvi.hprayoga.h iti cet .nakaara.sakaaraade;saade.h ettvavacanam li.ti . dvi.hprayoga.h iti cet .nakaara.sakaaraade;saade.h ettvam li.ti vaktavyam . nematu.h . nemu.h . sehe . sehaate . sahire . anaade;saade.h iti prati.sedha.h praapnoti . sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h aade;saadi.h bhavati . dvi.hprayoge api dvirvacane sati na do.sa.h . vak.syati tatra li.dgraha.nasya prayojanam . li.ti ya.h aade;saadi.h tadaade.h na iti . i.dvacanam ca ya:nlope . i.t ca ya:nlope vaktavya.h . bebhiditaa . bebhiditum . ekaaca.h upade;se anudaattaat iti i.tprati.sedha.h praapnoti . sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h bhavati ya.h ekaac upade;se anudaatta.h . dvi.hprayoge api dvirvacane sati na do.sa.h . ekaajgraha.nena a:ngam vi;se.sayi.syaama.h . ekaaca.h a:ngaat iti . nanu ca ekaikam atra a:ngam . samudaaye yaa vaakyaparisamaapti.h tasya a:ngasa;nj;naa bhavi.syati . kuta.h etat . ;saastraahaane.h . evam hi ;saastram ahiinam bhavati . i.ddiirghaprati.sedha.h ca . i.ta.h diirghatvasya ca prati.sedha.h vaktavya.h . jariig.rhitaa . jariig.rhitum . graha.h ali.ti diirgha.h iti diirghatvam praapnoti . sthaane puna.h dvirvacane samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h grahi.h . dvi.hprayoge api dvirvacane na do.sa.h . grahi.naa a:ngam vi;se.sayi.syaama.h . grahe.h a:ngaat iti . nanu ca ekaikam atra a:ngam . samudaaye yaa vaakyaparisamaapti.h tasya a:ngasa;nj;naa bhavi.syati . kuta.h etat . ;saastraahaane.h . evam hi ;saastram ahiinam bhavati . padaadividhiprati.sedha.h ca . padaadilak.sa.na vidhe.h prati.sedha.h vaktavya.h . si.seca . su.svaapa . saatpadaadyo.h iti .satvaprati.sedha.h praapnoti . sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h padaadi.h bhavati . dvi.hprayoge ca api dvirvacane na do.sa.h . supti:nbhyaam padam vi;se.sayi.syaama.h . yasmaat supti:nvidhi.h tadaadi subantam ti:nantam ca . nanu ca ekaikasmaat [api atra (R)] supti:nvidhi.h . samudaaye yaa vaakyaparisamaapti.h tayaa padasa;nj;naa bhavi.syati . kuta.h etat . ;saastraahaane.h . evam hi ;saastram ahiinam bhavati . tau eva supti:nau tata.h parau saa eva ca prak.rti.h aadyaa . aadigraha.nam prak.rtam . samudaayapadatvam etena . (6.1.2.1) P III.5.21 - 24 R IV.294 dvitiiyasya iti avacanam ajaade.h iti karmadhaarayaat pa;ncamii . dvitiiyasya iti ;sakyam avaktum . katham . ajaade.h iti na e.saa bahuvriihe.h .sa.s.thii . ac aadi.h yasya sa.h ayam ajaadi.h . ajaade.h . kim tarhi karmadhaarayaat pa;ncamii . ac aadi.h ajaadi.h . ajaade.h parasya iti . tatra antare.na dvitiiyagraha.nam dvitiiyasya eva bhavi.syati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 dvitiiyadvirvacane prathamaniv.rtti.h praaptatvaat . dvitiiyadvirvacane prathamasya niv.rtti.h vaktavyaa . a.ti.ti.sati . a;si;si.sati iti . kim kaara.nam . praaptatvaat . praapnoti ekaaca.h dve prathamasya iti . nanu ca dvitiiyadvirvacanam prathamadvirvacanam baadhi.syate . katham anyasya ucyamaanasya baadhakam syaat . asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . na vaa prathamavij;naane hi dvitiiyaapraapti.h advitiiyatvaat . na vaa vaktavyam . kim kaara.nam . prathamavij;naane hi sati dvitiiyasya apraapti.h syaat . kim kaara.nam . advitiiyatvaat . na hi idaaniim prathamadvirvacane k.rte dvitiiya.h dvitiiya.h bhavati . ka.h tarhi . t.rtiiya.h . tat yathaa dvayo.h aasiinayo.h t.rtiiye upajaate na dvitiiya.h dvitiiya.h bhavati . ka.h tarhi . t.rtiiya.h . na hi kim cit ucyate ak.rte dvirvacane ya.h dvitiiya.h tasya bhavitavyam iti . kim tarhi k.rte dvirvacane ya.h dvitiiya.h tasya bhavi.syati . anaarambhasamam evam syaat . a.te.h prathamasya dvirvacanam syaat . halaadi;se.sa.h . dvitiiyasya dvirvacanam . halaadi;se.sa.h . trayaa.naam akaaraa.naam pararuupatve a.ti.sati iti evam ruupam syaat . na anaarambhasamam . a.te.h prathamasya dvirvacanam . halaadi;se.sa.h . ittvam . dvitiiyasya dvirvacanam . halaadi;se.sa.h . ittvam .dvayo.h ikaarayo.h savar.nadiirghatvam . abhyaasasya asavar.ne iti iya:naade;sa.h . iya.ti.sati iti etat ruupam yathaa syaat . o.ne.h ca uva.ni.sati iti . na ani.s.taarthaa ;saastraprav.rtti.h bhavitum arhati . yathaa vaa aadivikaare ala.h antyavikaaraabhaava.h . yathaa vaa aadivividhau ala.h antyavidhi.h na bhavati evam dvitiiyadvirvacane prathamadvirvacanam na bhavi.syati . vi.sama.h upanyaasa.h . na apraapte ala.h antyavidhau aadividhi.h aarabhyate . sa.h tasya baadhaka.h bhavi.syati . idam api eva;njaatiiyakam . na apraapte prathamadvirvacane dvitiiyadvirvacanamaarabhyate . tat baadhakam bhavi.syati . yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti . na etat asti . sati api sambhave baadhanam bhavati . tat yathaa dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti . sati api dadhidaanasya sambhave takradaanam nivartakam bhavati . evam iha api sati api sambhave prathamadvirvacanasya dvitiiyadvirvacanam baadhi.syate . tatra puurvasya aca.h niv.rttau vya;njanasya aniv.rtti.h vaktavyaa . a.ti.ti.sati iti . yathaa eva aca.h niv.rtti.h bhavati evam vya;njanasya api praapnoti . tatra puurvasya aca.h niv.rttau vya;njanaaniv.rtti.h a;saasanaat puurvasya . tatra puurvasya aca.h niv.rttau vya;njanasya aniv.rtti.h siddhaa . kuta.h . a;saasanaat puurvasya . na iha vayam puurvasya prati.sedham ;si.sma.h . kim tarhi dvitiiyasya dvirvacanam aarabhaamahe . vya;njanaani puna.h na.tabhaaryavat bhavanti . tat yathaa . na.taanaam striya.h ra:ngam gataa.h ya.h ya.h p.rcchati kasya yuuyam kasya yuuyam iti tam tam tava tava iti aahu.h . evam vya;njanaani yasya yasya aca.h kaaryam ucyate tam tam bhajante . ndraadiprati.sedhaat ca . yat ayam na ndraa.h sa.myogaadaya.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h puurvaniv.rttau vya;njanasya aniv.rtti.h iti . tatra dvitiiyaabhaave prathamaadvirvacanam prati.siddhatvaat . tatra dvitiiyasya ekaaca.h abhaave prathamasya dvirvacanam na praapnoti . aa.tatu.h . aa.tu.h . kim kaara.nam . prati.siddhatvaat . ajaade.h dvitiiyasya iti prati.sedhaat . na e.sa do.sa.h . sati tasmin prati.sedha.h . sati dvitiiyadvirvacane prathamasya prati.sedha.h . sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h . sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h bhavati . halaadi;se.se sati aadye hali anaadyasya lopa.h syaat . iha eva syaat . papaaca . papaa.tha iti . iha na syaat . aa.tatu.h . aa.tu.h iti . lokavat halaadi;se.se . lokavat halaadi;se.se siddham . tat yathaa loke ii;svara.h aaj;naapayati graamaat graamaat manu.syaa.h aaniiyantaam praagaa:ngam graamebhya.h braahma.naa.h aaniiyantaam iti . ye.su tatra graame.su braahma.naa.h na santi na tarhi idaaniim tata.h anyasya aanayanam bhavati . yathaa tatra kva cit api braahma.nasya sattaa (R: sarvatra) abraahma.nasya nivarttikaa bhavati evam iha api kva cit api hal aadya.h san sarvasya anaadyasya hala.h nivartaka.h bhavati . kva cit anyatra lopa.h iti cet dvirvacanam . kva cit anyatra lopa.h iti cet dvirvacanam api evam praapnoti . kva cit api dvitiiya.h san sarvasya prathamasya nivartaka.h syaat . tasmaat astu sati tasmin prati.sedha.h iti eva . nanu ca uktam sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h iti . pratividhaasyate halaadi;se.se . (6.1.3) P III.8.9 - 22 R IV.301 - 302 kimartham idam ucyate . ndraade.h dvirvacanaprasa:nga.h tatra ndraa.naam prati.sedha.h . ndraade.h ekaaca.h dvirvacanam praapnoti . tatra ndraa.naam sa.myogaadiinaam prati.sedha.h ucyate . iir.syate.h t.rtiiyasya . iir.syate.h t.rtiiyasya dve bhavata.h iti vaktavyam . ke cit taavat aahu.h ekaaca.h iti . iir.syi.si.sati . apara.h aaha :vya;njanasya iti : iir.syiyi.sati . ka.n.dvaadiinaam ca . ka.n.dvaadiinaam ca t.rtiiyasya dve bhavata.h iti vaktavyam . ka.n.duuyiyi.sati . asuuyiyi.sati . vaa naamadhaatuunaam . vaa naamadhaatuunaam t.rtiiyasya dve bhavata.h iti vaktavyam . a;sviiyiyi.sati . a;si;sviiyi.sati . apara.h aaha yathe.s.tam vaa . yathe.s.tam vaa naamadhaatuunaam iti . puputriiyi.sati . putitriiyi.sati . putriiyiyi.sati . (6.1.4) P III.9.2 - 7 R IV.302 puurva.h abhyaasa.h iti ucyate . kasya puurva.h abhyaasasa;nj;na.h bhavati . dve iti vartate . dvayo.h iti vaktavyam . sa.h tarhi tathaa nirde;sa.h kartavya.h . na kartavya.h . arthaat vibhaktivipari.naama.h bhavi.syati . tat yathaa . uccaani devadattasya g.rhaa.ni . aamantrayasva enam . devadattam iti gamyate . devadattasya gaava.h a;svaa.h hira.nyam iti . aa.dhya.h vaidhaveya.h . devadatta.h iti gamyate . purastaat .sa.s.thiinirdi.s.tam sat arthaat dvitiiyaanirdi.s.tam prathamaanirdi.s.tam ca bhavati . evam iha api purastaat prathamaanirdi.s.tam sat arthaat .sa.s.thiinirdi.s.tam bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 abhyastasa;nj;naayaam sahavacanam . abhyastasa;nj;naayaam sahagraha.nam kartavyam . kim prayojanam . aadyudaattatve p.rthagaprasa:ngaartham . aadyudaattatvam saha bhuutayo.h yathaa syaat . ekaikasya maa bhuut iti . yasmin eva abhyastakaarye ado.sa.h tat eva pa.thitam anudaattam padam ekavarjam iti . na asti yaugapadyena sambhava.h . paryaaya.h tarhi prasajyeta . paryaaya.h ca . puurvasya taavat pare.na ruupe.na vyavahitatvaat na bhavi.syati . parasya tarhi syaat . tatra aacaaryaprav.rtti.h j;naapayati na parasya bhavati iti yat ayam bibhetyaadiinaam piti pratyayaat puurvam udaattam bhavati iti aaha . evam vyavadhaanaat na puurvasya j;naapakaat na parasya ucyate ca idam abhyastaanaam aadi.h udaatta.h bhavati iti . tatra sa.h eva do.sa.h paryaaya.h prasajyeta . tasmaat sahagraha.nam kartavyam . na kartavyam . ubhegraha.nam kriyate . tat sahaartham vij;naasyate . asti anyat ubhegraha.nasya prayojanam . kim . ubhegraha.nam sa;nj;ninirde;saartham . antare.na api ubhegraha.nam prak.lpta.h sa;nj;ninirde;sa.h . katham . dve iti vartate . idam tarhi prayojanam . yatra ubhe ;sabdaruupe ;sruuyete tatra abhyastasa;nj;naa yathaa syaat . iha maa bhuut : iirtsanti , iipsanti , iirtsan , iipsan , airtsan , aipsan . kim ca syaat . adbhaava.h numprati.sedha.h jusbhaava.h iti ete vidhaya.h prasajyeran . adbhaave taavat na do.sa.h . saptame yogavibhaaga.h kari.syate . idam asti : at abhyastaat . tata.h aatmanepade.su . aatmanepade.su ca at bhavati . anata.h iti ubhayo.h ;se.sa.h . yat api ucyate numprati.sedha.h iti ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . idam iha sampradhaaryam . numprati.sedha.h kriyataam ekaade;sa.h iti . kim atra kartavyam . paratvaat numprati.sedha.h . nitya.h ekaade;sa.h . k.rte api numprati.sedhe praapnoti ak.rte api . ekaade;sa.h api nitya.h . anyasya k.rte numprati.sedhe praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi ekaade;sa.h . kaa antara:ngataa . var.nau aa;sritya ekaade;sa.h . vidhivi.saye numprati.sedha.h vidhi.h ca numa.h sarvanaamasthaane praak tu sarvanaamasthaanotpatte.h ekaade;sa.h . tatra nityatvaat ca antara:ngatvaat ca ekaade;sa.h . ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . yat api ucyate jusbhaava.h iti ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . ekaade;se iti ucyate kena ca atra ekaade;sa.h . antinaa . na atra antibhaava.h praapnoti . kim kaara.nam . jusbhaavena baadhyate . na atra jusbhaava.h praapnoti . kim kaara.nam . ;sapaa vyavahitatvaat . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti vyavadhaanam eva . kim pu.na.h kaara.nam nimittavaan anti.h ekaade;sam taavat pratiik.sate na puna.h taavati eva nimittam asti iti antibhaavena bhaavyam . iha api tarhi taavati eva nimittam asti iti antibhaava.h syaat . aneniju.h . paryavevi.su.h iti . astu . antibhaave k.rte sthaanivadbhaavaat jhigraha.nena graha.naat jusbhaava.h bhavi.syati . atha vaa yadi api nimittavaan anti.h ayam tasya jusbhaava.h apavaada.h . na ca apavaadavi.saye utsargaa.h abhinivi;sante . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . prakalpya vaa apavaadavi.sayam tata.h utasrga.h pravartate . na taavat atra kadaa cit api antibhaava.h bhavati . apavaadam jusbhaavam pratiik.sate . na khalu api kva cit abhyastaanaam jhe.h ca aanantaryam . sarvatra vikara.nai.h vyavadhaanam . tena anena ava;syam vikara.nanaa;sa.h pratiik.sya.h kva cit lukaa kva cit ;slunaa kva cit ekaade;sena . sa.h yathaa ;slulukau pratiik.sate evam ekaade;sam api pratiik.sate . evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . kim . sthaanivadbhaavam . sthaanivadbhaavaat vyavadhaanam . vyavadhaanaat na bhavi.syati . puurvavidhau sthaanivadbhaava.h na ca ayam puurvasya vidhi.h . puurvasmaat api vidhi.h puurvavidhi.h . tat etat asati prayojane ubhegraha.nam sahaartham vij;naasyate . katham k.rtvaa ekaikasya abhyastasa;nj;naa praapnoti . pratyekam vaakyaparisamaapti.h d.r.s.taa . tat yathaa . v.rddhigu.nasa;nj;ne pratyekam bhavata.h . nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h iti . tat yathaa . gargaa.h ;satam da.n.dyantaam iti . arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . sati etasmin d.r.s.taante yadi tatra pratyekam iti ucyate iha api sahagraha.nam kartavyam . atha tatra antare.na pratyekam iti vacanam pratyekam gu.nv.rddhisa;nj;ne bhavata.h iha api na artha.h sahagraha.nena . (6.1.6) P III.11.6 - 19 R IV.307 - 309 jak.sityaadi.su saptagraha.nam veviityartham . jak.sityaadi.su saptagraha.nam kartavyam . sapta jak.sityaadaya.h abhyastasa;nj;nakaa.h bhavanti iti vaktavyam . kim prayojanam . veviityartham . veviite.h abhyastasa;nj;naa yathaa syaat . vevyate . apariga.nanam vaa aaga.naantatvaat . na vaa artha.h pariga.nanena . astu aaga.naantam abhyastasa;nj;naa . iha api tarhi praapnoti . aa:na.h ;saasu . astu . abhyastakaaryaa.ni kasmaat na bhavanti . bhuuyi.s.thaani parasmaipade.su aatmanepadii ca ayam . svara.h tarhi praapnoti . yatra api asya aatmanepade.su abhyastakaaryam svara.h tatra api anudaatteta.h param lasaarvadhaatukam anudaattam bhavati iti anudaattatve k.rte na asti vi;se.sa.h dhaatusvare.na udaattatve sati abhyastasvare.na vaa . .sasiva;sii chaandasau . d.r.s.taanuvidhi.h chandasi bhavati . carkariitam abhyastam eva . hnu:na.h tarhi praapnoti . astu . abhyastakaaryaa.ni kasmaat na bhavanti . bhuuyi.s.thaani parasmaipade.su aatmanepadii ca ayam . svara.h tarhi praapnoti . ahnvi:no.h iti prati.sedhavidhaanasaamarthyaat svara.h na bhavi.syati . atha vaa sapta eva ime dhaatava.h pa.thyante . jak.s abhyastasa;nj;na.h bhavati . ityaadaya.h ca .sa.t . jak.s ityaadaya.h .sa.t iti . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 tujaadi.su chanda.hpratyayagraha.nam . tujaadi.su chanda.hpratyayagraha.nam kartavyam . chandasi tujaadiinaam diirgha.h bhavati iti vaktavyam . asmin ca asmin ca pratyaye iti vaktavyam . iha maa bhuut . tutoja ;sabalaan haraan . anaarambha.h vaa apariga.nitatvaat . anaarambha.h vaa chandasi diirghatvasya nyaayya.h . kuta.h . apariga.nitatvaat . na hi chandasi diirghatvasya pariga.nanam kartum ;sakyam . kim kaara.nam . anye.saam ca dar;sanaat . ye.saam api diirghatvam na aarabhyate te.saam api chandasi diirghatvam d.r;syate . tat yathaa puuru.sa.h . naaraka.h iti . anekaantatvaat ca . ye.saam ca api aarabhyate te.saam api anekaanta.h . yasmin eva ca pratyaye diirghatvam d.r;syate tasmin eva ca na d.r;syate . maamahaana.h ukthapaatram . mamahaana.h iti ca . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 dhaato.h iti kimartham . iihaam cakre . na etat asti . li.ti iti ucyate na ca atra li.tam pa;syaama.h . pratyayalak.sa.nena . na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . idam tarhi . sas.rvaa.msa.h vi;s.r.nvire . li.ti dvirvacane jaagarte.h vaavacanam . li.ti dvirvacane jaagarte.h vaa iti vaktavyam . ya.h jaagaara tam .rca.h kaamayante . ya.h jajaagaara tam .rca.h kaamayante . anabhyaasasya iti kim . k.r.s.na.h nonaava v.r.sabha.h yadi idam . nonuuyate.h nonaava . abhyaasaprati.sedhaanarthakyam ca chandasi vaavacanaat . abhyaasaprati.sedha.h ca anarthaka.h . kim kaara.nam . chandasi vaavacanaat . ava;syam chandasi vaa dve bhavata.h iti vaktavyam . kim prayojanam . prayojanam aadityaan yaaci.saamahe . yiyaaci.saamahe iti praapte . devataa no daati priyaa.ni . dadaati priyaa.ni . maghavaa daatu . maghavaa dadaatu . sa.h na.h stuta.h viiravat dhaatu . viiravat dadhaatu . yaavataa idaaniim chandasi vaa dve bhavata.h iti ucyate dhaatugraha.nena api na artha.h . kasmaat na bhavati sas.rvaa.msa.h vi;s.r.nvire iti . chandasi vaavacanaat . tat etat dhaatugraha.nam saannyaasikam ti.s.thatu taavat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 kim iyam .sa.s.thii aahosvit saptamii . kuta.h sandeha.h . samaana.h nirde;sa.h . kim ca ata.h . yadi .sa.s.thii sanya:nantasya dvirvacanena bhavitavyam . atha saptamii sanya:no.h parata.h puurvasya dvirvacanam . ka.h ca atra vi;se.sa.h . sanya:no.h parata.h iti cet i.ta.h dvirvacanam paraaditvaat . sanya:no.h parata.h iti cet i.ta.h dvirvacanam kartavyam . a.ti.ti.sati . a;si;si.sati . kim puna.h kaara.nam na sidhyati . paraaditvaat . i.t paraadi.h . hante.h ca ii.ta.h . hante.h ca ii.ta.h dvirvacanam kartavyam . jeghniiyate . nanu ca yasya api sanya:nantasya dvirvacanam tasya api sthaanivadbhaavaprasa:nga.h . ii.ti sthaanivadbhaavaat ii.ta.h dvirvacanam na praapnoti . na e.sa.h do.sa.h . dvirvacananimitte aci sthaanivat iti ucyate na ca asau dvirvacananimittam . yasmin api dvirvacanam yasya api dvirvacanam sarva.h asau dvirvacananimittam . tasmaat ii.ta.h dvirvacanam . tasmaat ubhaabhyaam ii.ta.h dvirvacanam kartavyam . ya.h ca ubhayo.h do.sa.h na tam eka.h codya.h bhavati . ekaaca.h upade;se anudaattaat iti upade;savacanam udaattavi;se.sa.nam cet sana.h i.tprati.sedha.h . ekaaca.h upade;se anudaattaat iti upade;savacanam udaattavi;se.sa.nam cet sana.h i.tprati.sedha.h vaktavya.h . bibhitsati . cicchitsati . dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . astu tarhi sanya:nantasya . sanya:nantasya iti cet a;se.h sani ani.ta.h . sanya:nantasya iti cet a;se.h sani ani.ta.h dvirvacanam vaktavyam . iyak.samaa.naa.h bh.rgubhi.h sajo.saa.h . yasya api sanya:no.h parata.h dvirvacanam tena api atra ava;syam i.dabhaave yatna.h kartavya.h . kim kaara.nam . a;se.h hi pratipadam i.t vidhiiyate smipuu:nra;njva;saam sani iti . tena eva dvitiiyadvirvacanam api na bhavi.syati . atha vaa na etat a;se.h ruupam . yaje.h e.sa.h chaandasa.h var.nalopa.h . tat yathaa tubhya idam agne . tubhyam idam agne iti praapte . ambaanaam carum . naambaanaam carum iti praapte . aavyaadhinii.h uga.naa.h . suga.naa.h iti praapte . i.skartaaram adhvarasya . ni.skartaaram iti praapte . ;sivaa udrasya bhe.sajii . ;sivaa rudrasya bhe.sajii iti praapte . a;syartha.h vai gamyate . ka.h puna.h a;se.h artha.h . a;snoti.h vyaptikarmaa . yaji.h api a;syarthe vartate . katham puna.h anya.h naama anyasya arthe vartate . bahvarthaa.h api dhaatava.h bhavanti iti . tat yathaa . vapi.h prakira.ne d.r.s.ta.h chedane ca api vartate . ke;saan vapati iti . ii.di.h studicodanaayaac;naasu d.r.s.ta.h iira.ne ca api vartate . agni.h vai ita.h v.r.s.tim ii.t.te . maruta.h amuta.h cyaavayanti . karoti.h ayam abhuutapraadurbhaave d.r.s.ta.h nirmaliikara.ne ca api vartate . p.r.s.tham kuru . paadau kuru . unm.rdaana iti gamyate . nik.sepa.ne ca api d.r;syate . ka.te kuru . gha.te kuru . a;smaanam ita.h kuru . sthaapaya iti gamyate . evam tarhi diirghakutvaprasaara.na.satvam adhikasya dvirvacanaat . diirghatvam dvirvacanaadhikasya na sidhyati . cicii.sati . tu.s.tuu.sati . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h san bhavati . tatra ajantaanaam sani iti diirghatvam na praapnoti . idam iha sampradhaaryam diirghatvam kriyataam dvirvacanam iti kim atra kartavyam . paratvaat diirghatvam . nityam dvirvacanam . k.rte api diirghatve praapnoti ak.rte api praapnoti . diirghatvam api nityam . k.rte api dvirvacane praapnoti ak.rte api praapnoti . anityam diirghatvam . na hi k.rte dvirvacane praapnoti . kim kaara.nam . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya ajantataa na asti iti diirghatvam na praapnoti . dvirvacanam api anityam . anyasya k.rte diirghatve praapnoti anyasya ak.rte . ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat diirghatvam . yat tarhi na ak.rte dvirvacane diirghatvam tat na sidhyati . juhuu.sati iti . kutvam dvirvacanaadhikasya na sidhyati . jighaa.msati . ja:nghanyate . kim kaara.nam . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h hanti.h bhavati . tatra abhyaasaat hantihakaarasya iti kutvam na sidhyati . samprasaara.nam ca dvirvacanaadhikasya na sidhyati . juhuu.sati . johuuyate . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h havayati.h bhavati . tatra hva.h samprasaara.nam abhyastasya iti samprasaara.nam na praapnoti . na e.sa.h do.sa.h . vak.syati hi etat hva.h abhyastanimittasya iti . yaavataa ca idaaniim hva.h abhyastanimittasya iti ucyate sa.h api ado.sa.h bhavati yat uktam yat tarhi na ak.rte dvirvacane diirghatvam tat na sidhyati iti . .satvam ca dvirvacanaadhikasya na sidhyati . pipak.sati . yiyak.sati . samudaayasya samudaaya.h aade;sa.h . tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h san bhavati . tatra i.nkubhyaam uttarasya pratyayasakaarasya iti .satvam na praapoti . idam iha sampradhaaryam dvirvacanam kriyataam .satvam iti kim atra kartavyam . paratvaat .satvam . puurvatraasiddhe .satvam siddhaasiddhayo.h ca na asti sampradhaara.naa . aab.rdhyo.h ca abhyastavidhiprati.sedha.h . aab.rdhyo.h ca abhyastaa;sraya.h vidhi.h praapnoti . sa.h prati.sedhya.h . iipsati . iirtsati . iipsan . iirtsan . aipsan . airtsan . kim ca syaat . adbhaava.h numprati.sedha.h jusbhaava.h iti ete vidhaya.h prasajyeran . na e.sa.h do.sa.h . uktaa.h atra parihaaraa.h . sa:naa;sraye ca samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h aami;sratvaat . sa:naa;sraye ca kaarye samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h . kim kaara.nam . aami;sratvaat . aami;sriibhuutam idam bhavati . tat yathaa . k.siirodake samp.rkte . aami;sratvaat na j;naayate kiyat k.siiram kiyat udakam iti . kasmin avakaa;se k.siiram kasmin avakaa;se udakam iti . evam iha api aami;sratvaat na j;naayate kaa prak.rti.h ka.h pratyaya.h kasmin avakaa;se prak.rti.h kasmin avakaa;se pratyaya.h iti . tatra ka.h do.sa.h . sa:ni jhali iti kutvaadiini na sidhyanti . idam iha sampradhaaryam dvirvacanam kriyataam kutvaadiini iti kim atra kartavyam . paratvaat kutvaadiini . puurvatraasiddhe kutvaadiini siddhaasiddhayo.h ca na asti sampradhaara.naa . evam tarhi puurvatraasiddhiiyam advirvacane iti vaktavyam . tat ca ava;syam vaktavyam . vibhaa.sitaa.h prayojayanti . drogdhaa drogdhaa . dro.dhaa dro.dhaa . yaavataa ca idaaniim puurvatraasiddhiiyam advirvacane iti ucyate sa.h api ado.sa.h bhavati yat uktam .satvam na sidhyati . iha sthaane dvirvacane .nilopa.h aparih.rta.h . sanya:no.h parata.h dvirvacane i.ta.h dvirvacanam vaktavyam . sanya:nantasya dvirvacane hante.h kutvam aparih.rtam . tatra sanya:nantasya dvirvacanam dvi.hprayoga.h ca iti e.sa.h pak.sa.h nirdo.sa.h . tatra idam aparih.rtam sana.h i.ta.h prati.sedha.h iti . etasya api parihaaram vak.syati ubhayavi;se.sa.natvaat siddham iti . katham jeghniiyate . vak.syati etat ya:nprakara.ne hante.h hi.msaayaam ghnii iti . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 daa;svaan iti kim nipaatyate . daa;se.h vasau dvitve.tprati.sedhau . daa;se.h vasau dvitve.tprati.sedhau nipaatyete . daa;svaa.msa.h daa;su.sa.h sutam . daa;svaan . saahvaan iti kim nipaatyate . sahe.h diirghatvam ca . kim ca . dvitve.tprati.sedhau ca . saahvaan balaahaka.h . saahvaan . mii.dhvaan iti kim nipaatyate . mihe.h .dhatvam ca . kim ca . yat ca puurvayo.h . kim ca puurvayo.h . dvitve.tprati.sedhau diirghatvam ca . mii.dhva.h tokaaya tanayaaya m.r.daya . yathaa iyam indra mii.dhva.h . mahyartha.h vai gamyate . ka.h puna.h mahyartha.h . mahati.h daanakarmaa . ata.h kim . itvam api nipaatyam . mahyartha.h iti cet mihe.h tadarthatvaat siddham . mahyartha.h iti cet mihi.h api mahyarthe vartate . katham puna.h anya.h naama anyasya arthe vartate . bahvarthaa.h api dhaatava.h bhavanti iti . asti puna.h anyatra api kva cit mihi.h mahyarthe vartate . asti iti aaha . mihe.h megha.h . megha.h ca kasmaat bhavati . apa.h dadaati iti . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 dvirvacanaprakara.ne k.r;naadiinaam ke . dvirvacanaprakara.ne k.r;naadiinaam ke upasa:nkhyaanam kartavyam . cakram . ciklidam . caknam iti . kaadi.su iti vaktavyam iha api yathaa syaat . babhru.h . yayu.h iti . caricalipativadiinaam aci aak ca abhyaasasya . caricalipativadiinaam aci dve bhavata.h iti vaktavyam aak ca abhyaasasya . caraacara.h . calaacala.h . pataapata.h . vadaavada.h . hante.h gha.h ca . hante.h gha.h ca vaktavya.h . aci dve bhavata.h aak ca abhyaasasya . ghanaaghana.h . paa.te.h .niluk ca diirgha.h ca abhyaasasya uuk ca . paa.tayate.h .niluk ca vaktavya.h . aci dve bhavata.h iti vaktavyam . diirgha.h ca abhyaasasya uuk ca aagama.h . paa.tupa.ta.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 dvirvacanam ya.nayavaayaavaade;saallopopadhaalopa.nilopakikinoruttvebhya.h . ya.nayavaayaavaade;saallopopadhaalopa.nilopakikinoruttvebhya.h dvirvacanam bhavati viprati.sedhena . dvirvacanasya avakaa;sa.h . bibhidatu.h . bibhidu.h . ya.naade;sasya avakaa;sa.h . dadhi atra . madhu atra . iha ubhayam praapnoti . cakratu.h . cakru.h . ayavaayaavaade;saanaam avakaa;sa.h . cayanam . caayaka.h . lavanam . laavaka.h . dvirvacanasya sa.h eva . iha ubhayam praapnoti . cicaaya . cicayitha . lulaava . lulavitha . aallopasya avakaa;sa.h . . goda.h . kambalada.h . dvirvacanasya sa.h eva . iha ubhayam praapnoti . yayatu.h . yayu.h . tasthatu.h . tasthu.h . upadhaalopaasya avakaa;sa.h . ;sle.smaghnam madhu . pittaghnam gh.rtam . dvirvacanasya sa.h eva . iha ubhayam praapnoti . aa.titat . aa;si;sat . uttvasya avakaa;sa.h nipuurtaa.h pi.n.daa.h . dvirvacanasya sa.h eva . iha ubhayam praapnoti . mitraatvaru.nau taturi.h . duure hyadhvaa jaguri.h . dvirvacanam bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . dvirvacanaat prasaara.naattvadhaatvaadivikaarariitvettvottvagu.nav.rddhividhaya.h . dvirvacanaat prasaara.naattvadhaatvaadivikaarariitvettvottvagu.nav.rddhividhaya.h bhavanti viprati.sedhena . dvirvacanasya avakaa;sa.h . bibhidatu.h . bibhidu.h . samprasaara.nasya avakaa;sa.h . i.s.tam . suptam . iha ubhayam praapnoti . iijatu.h . iiju.h . na etat asti prayojanam . astu atra dvirvacanam . dvirvacane k.rte parasya ruupasya kiti iti bhavi.syati puurvasya li.ti abhyaasasya ubhaye.saam iti . idam tarhi so.supyate . idam ca api udaahara.nam . iijatu.h , iiju.h iti . nanu ca uktam . astu atra dvirvacanam . dvirvacane k.rte parasya ruupasya kiti iti bhavi.syati puurvasya li.ti abhyaasasya ubhaye.saam iti . na sidhyati . na samprasaara.ne samprasaara.nam iti prati.sedha.h praapnoti . akaare.na vyavhitatvaat na bhavi.syati . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . evam tarhi samaanaa:ngagraha.nam tatra codayi.syati . aattvasya avakaa;sa.h . glaataa . mlaataa . dvirvacanasya sa.h eva . iha ubhayam praapnoti . jagle . mamle . dhaatvaadivikaaraa.naam avakaa;sa.h . namati . si;ncati . dvirvacanasya sa.h eva . iha ubhayam praapnoti . nanaama . siseca . sasnau . riitvasya avakaa;sa.h . maatriiyati . pitriiyati . dvirvacanasya sa.h eva . iha ubhayam praapnoti . cekriiyate . jehriiyate . iitvasya avakaa;sa.h . piiyate . giiyate . dvirvacanasya sa.h eva . iha ubhayam praapnoti . pepiiyate . jegiiyate . ittvottvayo.h avakaa;sa.h . aastiir.nam . nipuurtaa.h . dvirvacanasya sa.h eva . iha ubhayam praapnoti . aatestiiryate . nipopuuryate . gu.nav.rddhyo.h avakaa;sa.h . cetaa . gau.h . dvirvacanasya sa.h eva . iha ubhayam praapnoti . cicaaya . cicayitha . lulaava . lulavitha . na etat asti prayojanam . astu atra dvirvacanam . dvirvacane k.rte parasya ruupasya gu.nav.rddhii bhavi.syata.h . idam tarhi prayojanam . iyaaya . iyayitha . nanu ca uktam na etat asti prayojanam . astu atra dvirvacanam . dvirvacane k.rte parasya ruupasya gu.nav.rddhii bhavi.syata.h . na sidhyati . antara:ngatvaat savar.nadiirghatvam praapnoti . vaar.naat aa:ngam baliiya.h iti gu.nav.rddhii bhavi.syata.h . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . aacaaryaprav.rtti.h j;naapayati vaar.naat aa:ngam baliiya.h bhavati iti yat ayam abhyaasasya asavar.ne iti asavar.nagraha.nam karoti . katham k.rtvaa j;naapakam . na hi antare.na gu.nav.rddhii asavar.napara.h abhyaasa.h bhavati . na etat asti j;naapakam . artyartham etat syaat . iy.rta.h . iy.rtha.h . [uvo.na . uvo.nitha.h (R)] . yat tarhi diirgha.h i.na.h kiti iti diirghatvam ;saasti . etasya api asti vacane prayojanam . kim . savar.nadiirghabaadhanaartham etat syaat . sa.h yathaa eva tarhi savar.nadiirghatvam baadhate evam ya.naade;sam api baadheta . evam tarhi ya.naade;se yogavibhaaga.h kari.syate . idam asti i.na.h ya.n bhavati . tata.h e.h anekaaca.h . e.h ca anekaaca.h i.na.h ya.n bhavati . tata.h asa.myogapuurvasya . e.h anekaaca.h iti eva . asavar.nagraha.nam eva tarhi j;naapakam . nanu ca uktam artyartham etat syaat iti . na ekam udaahara.nam asavar.nagraha.nam prayojayati . evam api sthaanivadbhaavaat iya:n na praapnoti . atha sati api viprati.sedhe yaavataa sthaanivadbhaava.h katham eva etat sidhyati . ya.h anaadi.s.taat aca.h puurva.h tasya vidhim prati sthaanivadbhaava.h . aadi.s.taat ca e.sa.h aca.h puurva.h bhavati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 .sya:na.h samprasaara.ne putrapatyo.h tadaadau atiprasa:nga.h . .sya:na.h samprasaara.ne putrapatyo.h tadaadau atiprasa:nga.h bhavati . putrapatyaadau samprasaara.nam praapnoti . kaarii.sagandhyaaputrakulam , kaarii.sagandhyaapatikulam . var.nagraha.naat siddham . var.nagraha.ne etat bhavati yasmin vidhi.h tadaadau iti na ca idam var.nagraha.nam . var.nagraha.ne iti cet tadantaprati.sedha.h . var.nagraha.ne iti cet tadantasya prati.sedha.h vaktavya.h . putrapatyante samprasaara.nam praapnoti . kaarii.sagandhyaaparamaputra.h , kaarii.sagandhyaaparamapati.h . kaumudagandhyaaparamaputra.h , kaumudagandhyaaparamapati.h . kim kaara.nam . yatra hi tadaadividhi.h na asti tadantavidhinaa tatra bhavitavyam . siddham tu uttarapadavacanaat . siddham etat . katham . uttarapadavacanaat . putrapatyo.h uttarapadayo.h iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . puurvapadam uttarapadam iti sambandhi;sabdau etau . sati puurvapade uttarapadam bhavati sati ca uttarapade puurvapadam iti . na ca atra putrapatii uttarapade . iha api tarhi na praapnoti . kaarii.sagandhiiputra.h , kaarii.sagandhiipati.h iti . kim kaara.nam . puurvapadam iti ucyate . na hi atra .sya:n puurvapadam asti . .sya:nantam etat puurvapadam . katham . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati . yadi pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti ucyate paramakaarii.sagandhiiputra.h , paramakaarii.sagandhiipati.h iti na sidhyati . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati astriipratyayena iti . yadi astriipratyayena iti ucyate atikraanta.h kaarii.sagandhyaam atikaarii.sagandhya.h , tasya putra.h atikaarii.sagandhyaputra.h , atikaarii.sagandhyapati.h iti atra api praapnoti . astriipratyayena anupasarjanena . ya.h hi upasarjanam striipratyaya.h bhavati e.saa tatra paribhaa.saa pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 .sya:nante yaavanta.h ya.na.h te.saam sarve.saam samprasaara.nam praapnoti . vaaraahiputra.h , taar.nakar.niiputra.h . tatra apratyayasthasya prati.sedha.h vaktavya.h . yathaag.rhiitasya aade;savacanaat apratyayasthe siddham . nirdi;syamaanasya aade;saa.h bhavanti iti evam apratyayasthasya na bhavi.syati . anantyavikaare antyasade;sasya vaa . atha vaa anantyavikaare antyasade;sasya kaaryam bhavati iti e.saa paribhaa.saa kartavyaa . ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta apratyayasthasya vaa prati.sedha.h ucyeta . ava;syam e.saa paribhaa.saa kartavyaa . bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani . kaani . prayojanam na samprasaara.ne samprasaara.nam . na samprasaara.ne samprasaara.nam iti etat na vaktavyam bhavati . katham vyadhe.h viddha.h iti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . na etat asti prayojanam . kriyate nyaase eva . saantamahata.h diirghatve . saantamahata.h diirghatve prayojanam . payaa.msi, ya;saa.msi . pa iti asya api praapnoti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . nopadhaayaa.h iti tatra vartate . evam api anaa.msi, manaa.msi iti atra api praapnoti . na e.sa.h do.sa.h . saantasa.myogena nopadhaam vi;se.sayi.syaama.h . saantasa.myogasya nopaadhaayaa.h iti . evam api ha.msa;siraa.msi , dhva.msa;siraa.msai iti atra api praapnoti . na e.sa.h do.sa.h . hammate.h ha.msa.h . ka.h puna.h aaha hammate.h ha.msa.h iti . kim tarhi hante.h ha.msa.h . hanti adhvaanam iti . evam tarhi sarvanaamasthaane iti vartate . sarvanaamasthaanaparatayaa saantasa.myogam vi;se.sayi.syaama.h . sarvanaamasthaanaparasya saantasa.myogasya nopaadhaayaa.h iti . ankaaraantasya allope . ankaaraantasya allope prayojanam . tak.s.naa , tak.s.ne iti . ta iti atra api praapnoti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . anaa akaaram vi;se.sayi.syaama.h . ana.h ya.h akaara.h iti . evam api anasaa , anase iti atra api praapnoti . ankaare.na a:ngam vi;se.sayi.syaama.h . ankaaraantasya a:ngasya ana.h ya.h akaara.h iti . evam api anastak.s.naa , anastak.s.ne iti atra api praapnoti . evam tarhi kaaryakaalam sa;nj;naaparibhaa.sam . yatra kaaryam tatra upasthitam dra.s.tavyam . bhasya iti upasthitam idam bhavati yaci bham iti . tatra yajaadiparatyaa ankaaram vi;se.sayi.syaama.h anaa akaaram . yajaadiparasya ana.h ya.h akaara.h iti . m.rje.h v.rddhividhau . m.rje.h v.rddhividhau prayojanam . nyamaar.t . a.ta.h api v.rddhi.h praapnoti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . yathaaparibhaa.sitam ika.h gu.nav.rddhii iti ika.h eva v.rddhi.h bhavi.syati . evam api mimaarji.sati iti atra praapnoti . astu . abhyaasanirhraasena hrasva.h bhavi.syati . vaso.h samprasaara.ne ca . vaso.h samprasaara.ne ca prayojanam . vidu.sa.h pa;sya . vidivakaarasya api praapnoti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . na samprasaara.ne samprasaara.nam iti prati.sedha.h bhavi.syati . dakaare.na (R: idkaare.na) vyavahitatvaat na praapnoti . evam tarhi nirdi;syamaanasya aade;saa.h bhavanti iti na bhavi.syati . yuvaadiinaam ca . yuvaadiinaam ca samprasaara.ne prayojanam . yuuna.h , yuunaa , yuune . yakaarasya api praapnoti . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . na samprasaara.ne samprasaara.nam iti na bhavi.syati . ukaare.na vyavahitatvaat na praapnoti . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . evam tarhi samaanaa:ngagraha.nam atra codayi.syati . rvo.h upadhaagraha.nam ca . rvo.h upadhaagraha.nam ca na kartavyam bhavati . iha kasmaat na bhavati . abibha.h bhavaan . anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . etat api na asti prayojanam . kriyate nyaase eva . aadityadaadividhisa.myogaadilopakutva.dhatvabha.sbhaava.satva.natve.su atiprasa:nga.h . aadividhau atiprasa:nga.h bhavati . dhaatvaade.h .sa.h sa.h . .na.h na.h . iha eva syaat . netaa , sotaa . iha na syaat . namati , si;ncati . aadi . tyadaadividhi . iha eva syaat . tat , sa.h . tyat , sya.h iti atra na syaat . tyadaadividhi . sa.myogaadilopa . iha eva syaat . ma:nktaa . ma:nktavyam iti atra na syaat . sa.myogaadilopa . kutva . iha eva syaat . paktaa . paktavyambha.sbhaava . iti atra na syaat . kutva . .dhatva . iha eva syaat . le.dhaa . le.dhavyam iti atra na syaat . .dhatva . bha.sbhaava . iha eva syaat . abhutsi . abhutsaataam iti atra na syaat . bha.sbhaava . .satva . iha eva syaat . dra.s.taa . dra.s.tavyam iti atra na syaat . .satva . .natva . iha eva syaat . maa.saavaape.na . maa.saavaapaa.naam iti atra na syaat . .natva . ete do.saa.h samaa.h bhuuyaa.msa.h vaa . tasmaat na artha.h anayaa paribhaa.sayaa . na hi do.saa santi iti paribhaa.saa na kartavyaa lak.sa.nam vaa na pra.neyam . na hi bhik.sukaa.h santi iti sthaalya.h na adhi;sriiyante na ca m.rgaa.h santi iti yavaa.h na upyante . do.saa.h khalu api saakalyena pariga.nitaa.h prayojanaanaam udaahara.namaatram . kuta etat . na hi do.saa.naam lak.sa.nam asti . tasmaat yaani etasyaa.h paribhaa.saayaa.h prayojanaani tadartham e.saa paribhaa.saa kartavyaa pratividheyam ca do.se.su . idam pratividhiiyate . udaattanirde;saat siddham . yatra e.saa paribhaa.saa i.syate tatra udaattanirde;sa.h kartavya.h . tata.h vaktavyam anantyavikaare antyasade;sasya kaaryam bhavati udaattanirde;se iti . sa.h tarhi udaattanirde;s.h kartavya.h . na kartavya.h . yatra eva antyasade;sa.h ca anantyasade;sa.h ca yugapat samavasthitau tatra e.saa paribhaa.saa bhavati . do.se.su ca anyatra antyasade;sa.h anyatra anantyasade;sa.h . prayojane.su puna.h tatra eva antyasade;sa.h ca anantyasade;sa.h ca . tathaajaatiiyakaani khalu api aacaarye.na prayojanaani pa.thitaani yaani ubhayavanti . idam ekam yathaa do.sa.h tathaa rvo.h upadhaagraha.nam iti . tat ca api kriyate nyaase eva . (6.1.14) P III.24.2 - 5 R IV.331 maatac . kaarii.sagandhyaa maataa asya kaarii.sagandhiimaata.h , kaarii.sagandhyaamaata.h . maatac . maat.rka . kaarii.sagandhiimaat.rka.h , kaarii.sagandhyaamaat.rka.h . maat.rka . maat.r . kaarii.sagandhiimaataa , kaarii.sagandhyaamaataa . maat.r . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 vayigraha.nam kimartham na ve;n yajaadi.su pa.thyate ve;na.h ca vayi.h aade;sa.h kriyate tatra yajaadiinaam kiti iti eva siddham . tatra etat syaat . :nidartha.h ayam aarambha.h iti . tat ca na . li.ti ayam aade;sa.h li.t ca kit eva . ata.h uttaram pa.thati . vayigraha.nam ve;na.h prati.sedhaat . vayigraha.nam kriyate ve;na.h prati.sedhaat . ve;na.h li.ti prati.sedham vak.syati . sa.h vaye.h maa bhuut iti . yathaa eva hi ve;ngraha.naat vidhi.h praarthyate evam prati.sedha.h api praapnoti . na vaa yakaaraprati.sedha.h j;naapaka.h aprati.sedhasya . na vaa e.sa.h do.sa.h . kim kaara.nam . yat ayam li.ti vaya.h ya.h iti vaye.h yakaarasya samprasaara.naprati.sedham ;saasti tat j;naapati aacaarya.h na ve;ngraha.naat samprasaara.naprati.sedha.h bhavati iti . na etat asti j;naapakam . piti abhyaasaartham etat syaat . vaye.h pitsu vacane.su abhyaasasya yakaarasya samprasaara.nam maa bhuut iti . nanu ca ve;ngraha.naat vaye.h pitsu api vacane.su abhyaasayakaarasya samprasaara.naprati.sedha.h siddha.h . na sidhyati . kim kaara.nam . kiti iti tatra anuvartate . evam api vaye.h pitsu api vacane.su abhyaasayakaarasya samprasaara.nam na praapnoti . kim kaara.nam . halaadi;se.se.na baadhyate . na atra halaadi;se.sa.h praapnoti . kim kaara.nam . vak.syati hi etat abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti . sa.h e.sa.h vaye.h yakaarasya samprasaara.naprati.sedha.h piti abhyaasaartha.h na j;naapakaartha.h bhavati . piti abhyaasaartham iti cet na avi;si.s.tatvaat . piti abhyaasaartham iti cet tat na . kim kaara.nam . avi;si.s.tatvaat . avi;se.se.na prati.sedha.h . niv.rttam tatra kiti iti . aata.h ca avi;se.se.na . ve;na.h api hi pitsu vacane.su abhyaasasya samprasaara.nam na i.syate . vavau vavitha iti . vik.rtigraha.nam khalu api prati.sedhe kriyate na ca vik.rti.h prak.rtim g.rh.naati . (6.1.17.1) P III.25.7 - 10 R IV.333 grahiv.r;scatip.rcchatibh.rjjatiinaam avi;se.sa.h . yat ucyate v.r;sce.h avi;se.sa.h iti tat na . yadi atra rephasya samprasaara.nam na syaat vakaarasya prasajyeta . rephasya puna.h samprasaara.ne sati u.h adattvasya sthaanivadbhaavaat na samprasaara.ne samprasaara.nam iti prati.sedha.h siddha.h bhavati . tasmaat vaktavyam grahe.h avi.se.sa.h p.rcchatibh.rjjatyo.h avi;se.sa.h iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 atha ubhayagraha.nam kimartham . ubhaye.saam abhyaasasya samprasaara.nam yathaa syaat vacisvapiyajaadiinaam grahaadiinaam ca . na etat asti prayojanam . prak.rtam ubhaye.saam graha.nam anuvartate . yadi anuvartate grahijyaavayivyadhiva.s.tivicativ.r;scatip.rcchatibh.rjjatiinaam :niti ca iti yajaadiinaam :niti api praapnoti . na e.sa.h do.sa.h . sambandham anuvarti.syate . vacisvapiyajaadiinaam kiti . grahaadiinaam :niti ca vacisvapiyajaadiinaam kiti . tata.h li.ti abhyaasasya ubhaye.saam . kiti :niti iti niv.rttam . atha vaa ma.n.duukagataya.h adhikaaraa.h . yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . atha vaa ekayoga.h kari.syate . vacisvapiyajaadiinaam kiti grahaadiinaam :niti ca iti . tata.h li.ti abhyaasasya iti . na ca ekayoge anuv.rtti.h bhavati . atha vaa ubhayam niv.rttam . tat apek.si.syaamahe . idam tarhi ubhaye.saa:ngraha.nasya prayojanam . ubhaye.saam abhyaasasya samprasaara.nam eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . halaadi;se.sa.h . abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti vak.syati . sa.h puurvaviprati.sedha.h na pa.thitavya.h bhavati . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena . abhyaasasamprasaara.nam halaadi;se.saat bhavati [bhavati halaadi;se.saat : R] viprati.sedhena . abhyaasasamprasaara.nasya avakaa;sa.h : iyaaja, uvaapa . halaadi;se.sasya avakaa;sa.h : bibhidatu.h , bibhidu.h . iha ubhayam praapnoti vivyaadha , vivyadhitha . abhyaasasamprasaara.nam bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaa samprasaara.naa;srayabaliiyastvaat anyatra api . na vaa vaktavya.h . kim kaara.nam . samprasaara.naa;srayabaliiyastvaat anyatra api . samprasaara.nam samprasaara.naa;srayam ca baliiya.h bhavati iti vaktavyam . anyatra api na ava;syam iha eva vaktavyam . kim prayojanam . prayojanam ramaallopeyia:nya.na.h . ram . bh.r.s.ta.h, bh.r.s.tavaan . samprasaara.nam ca praapnoti rambhaava.h ca . paratvaat rambhaava.h syaat . samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . ram . aallopa.h . juhuvatu.h , juhuvu.h . samprasaara.nam ca praapnoti aallopa.h ca . paratvaat aallopa.h syaat . samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . samprasaara.ne k.rte puurvatvam ca praapnoti aallopa.h ca . paratvaat aallopa.h syaat . samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvatvam yathaa syaat . iya:n . ;su;suvatu.h , ;su;suvu.h . samprasaara.nam ca praapnoti iya:naade;sa.h ca . paratvaat iya:naade;sa.h syaat . samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . ya.n . samprasaara.ne k.rte puurvatvam ca praapnoti ya.naade;sa.h ca . paratvaat ya.naade;sa.h syaat . samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvatvam yathaa syaat . iya:n . na etaani santi prayojanaani . yat taavat ucyate ram iti idam iha sampradhaaryam : rambhaava.h kriyataam samprasaara.nam iti . kim atra kartavyam . paratvaat rambhaava.h . nityam samprasaara.nam . k.rte api rambhaabe praapnoti ak.rte api . rambhaava.h api nitya.h . k.rte api samprasaara.ne praapnoti ak.rte api . katham . ya.h asau .rkaare repha.h tasya ca upadhaayaa.h ca praapnoti . anitya.h rambhaava.h . na hi k.rte samprasaara.ne praapnoti . kim kaara.nam . upade;se iti vartate . tat ca ava;syam upade;sagraha.nam anuvartyam bariibh.rjyate iti evamartham . aallopeya:nya.na.h iti . nityam samprasaara.nam . antara:ngam puurvatvam . tat etat ananyaartham samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvaviprati.sedha.h vaa vaktavya.h . ubhayam na vaktavyam . uktam atra ubhaye.saa:ngraha.nasya prayojanam ubhaye.saam abhyaasasya samprasaara.nam eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . (6.1.17.4) P III.27.4 - 7 R IV.336 vyace.h ku.taaditvam anasi a;n.niti samprasaara.naartham . vyace.h ku.taaditvam anasi iti vaktavyam . kim prayojanam . a;n.niti samprasaara.naartham . a;n.niti samprasaara.nam yathaa syaat . udvicitaa , udvicitum , udvicitavyam . anasi iti kimartham . uruvyacaa.h ka.n.taka.h . (6.1.18) P III.27.9 - 10 R IV.336 - 337 ca:ngraha.nam ;sakyam akartum . katham . :niti iti vartate na ca anya.h svaape.h :nit asti anyat ata.h ca:na.h . (6.1.20) P III.27.12 - 16 R IV.337 va;se.h ya:ni prati.sedha.h . va;se.h ya:ni prati.sedha.h vaktavya.h samprasaara.nasya . vaava;syate . kva maa bhuut . u.s.ta.h , u;santi iti . sa.h tarhi tathaa prati.sedha.h vaktavya.h . na vaktavya.h . ya:ni iti vartate . evam tarhi anvaaca.s.te ya:ni iti vartate iti . na etat anvaakhyeyam adhikaaraa.h anuvartante iti . e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran iti . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 kim nipaatyate . ;sraasrapyo.h ;s.rbhaava.h . ;sraasrapyo.h ;s.rbhaava.h nipaatyate . k.siirahavi.so.h iti vaktavyam . ;s.rtam k.siiram . ;s.rtam havi.h . kva maa bhuut . ;sraa.naa yavaaguu.h , ;srapitaa yavaaguu.h iti . ;srape.h ;s.rtam anyatra heto.h . ;srape.h ;s.rtam anyatra heto.h iti vaktavyam iha maa bhuut . ;srapitam k.siiram devadattena yaj;nadattena iti . (6.1.28) P III.28.7 - 12 R IV.338 - 339 aa:npuurvaat andhuudhaso.h . aa:npuurvaat andhuudhaso.h iti vaktavyam . aapiina.h andhu.h , aapiinam uudha.h . kim prayojanam . niyamaartham . aa:npuurvaat andhuudhaso.h eva . kva maa bhuut . aapyaana.h candramaa.h iti . ubhayata.h niyama.h ca ayam dra.s.tavya.h . aa:npuurvaat eva andhuudhaso.h , andhuudhaso.h eva aa:npuurvaat iti . kva maa bhuut . prapyaana.h andhu.h , prapyaanam uudha.h . aa:npuurvaat ca e.sa niyama.h dra.s.tavya.h . bhavati hi piinam mukham , piinaa.h ;samba.tya.h , ;slak.s.napiinamukhii kanyaa iti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 ;sve.h li.ti abhyaasalak.sa.naprati.sedha.h . ;sve.h li.ti abhyaasalak.sa.nam samprasaara.nam nityam praapnoti . tasya prati.sedha.h vaktavya.h . ;si;sviyatu.h , ;si;sviyu.h . kim ucyate li.ti abhyaasalak.sa.nasya iti na puna.h killak.sa.nasya api . killak.sa.nam api hi nityam atra praapnoti . killak.sa.nam ;svayatilak.sa.nam baadhi.syate . yathaa eva tarhi killak.sa.nam ;svayatilak.sa.nam baadhate evam abhyaasalak.sa.nam api baadheta . na bruuma.h apavaadatvaat killak.sa.nam ;svayatilak.sa.nam baadhi.syate iti . kim tarhi . paratvaat . ;svayatilak.sa.nasya avakaa;sa.h piti vacanaani . ;su;saava, ;su;savitha , ;si;svaaya, ;si;svayitha . killak.sa.nasya avakaa;sa.h anye kita.h . ;suuna.h, ;suunavaan . iha ubhayam praapnoti . ;si;sviyatu.h , ;si;sviyu.h iti . ;svayatilak.sa.nam bhavati viprati.sedhena . abhyaasalak.sa.naat api tarhi ;svayatilak.sa.nam bhavi.syati viprati.sedhena . abhyaasalak.sa.nasya avakaa;sa.h anye yajaadaya.h . iyaaja, uvaapa . ;svayatilak.sa.nasya avakaa;sa.h param dhaaturuupam . ;su;suvatu.h , ;su;suvu.h , ;su;suvitha . ;svayate.h abhyaasasya ubhayam praapnoti . ;si;siviyatu.h , ;si;sviyu.h . ;svayatilak.sa.nam bhavi.syati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . na hi ;svayate.h abhyaasasya anye yajaadaya.h avakaa;sa.h . ;svayate.h yajaadi.su ya.h paa.tha.h sa.h anavakaa;sa.h . tasya anavakaa;satvaat ayukta.h viprati.sedha.h . tasmaat su.s.thu uktam ;sve.h li.ti abhyaasalak.sa.naprati.sedha.h iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 hva.h samprasaara.ne yogavibhaaga.h . hva.h samprasaara.ne yogavibhaaga.h kartavya.h . hva.h samprasaara.nam bhavati .nau ca sa.m;sca:no.h . tata.h abhyastasya ca . abhyastasya ca hva.h samprasaara.nam bhavati iti . kimartha.h yogavibhaaga.h . .nau sa.m;sca:nvi.sayaa.rtha.h . .nau ca sa.m;sca:nvi.saye hva.h samprasaara.nam yathaa syaat . juhaavayi.sati , ajuuhavat . kim puna.h kaara.nam na sidhyati . hva.h abhyastasya iti ucyate na ca etat hva.h abhyastam . kasya tarhi . hvaayayate.h . hva.h etat abhyastam . katham . ekaaca.h dve prathamasya . evam tarhi hvayate.h abhyastasya iti ucyate na ca atra hvayati.h abhyasta.h . ka.h tarhi . hvaayayati.h . hvayati.h eva atra abhyasta.h . katham . ekaaca.h dve prathamasya iti . evam api abhyastinimitte anabhyastaprasaara.naartham . abhyastinimitte iti vaktavyam . kim prayojanam . anabhyastaprasaara.naartham . anabhyastasya prasaara.nam yathaa syaat . juhuu.sati , johuuyate . abhyastaprasaara.ne hi abhyaasaprasaara.naapraapti.h . abhyastaprasaara.ne hi abhyaasaprasaara.nasya apraapti.h syaat . na samprasaara.ne samprasaara.nam iti prati.sedha.h prasajyeta . na e.sa.h do.sa.h . vyavahitatvaat na bhavi.syati . samaanaa:nge prasaara.naprati.sedhaat prati.sedha.h . samaanaa:nge prasaara.naprati.sedhaat prati.sedha.h praapnoti . samaanaa:ngagraha.nam tatra codayi.syati . k.rdantaprati.sedhaartham ca . k.rdantaprati.sedhaartham ca abhyastinimitte iti vaktavyam . kim prayojanam . hvaayakam icchati hvaayakiiyati . hvaayakiiyate.h san . jihvaayakiiyi.sati . sa.h tarhi nimitta;sabda.h upaadeya.h . na hi antare.na nimitta;sabdam nimittaartha.h gamyate . antare.na api nimitta;sabdam nimittaartha.h gamyate . tat yathaa : dadhitrapusam pratyak.sa.h jvara.h . jvaranimittam iti gamyate . na.dvalodakam paadaroga.h . paadaroganimittam iti gamyate . aayu.h gh.rtam . aayu.sa.h nimittam iti gamyate . atha vaa akaara.h matvarthiiya.h . abhyastam asmin asti sa.h ayam abhyasta.h . abhyastasya iti . atha vaa abhyastasya iti na e.saa hvayatisamaanaadhikara.naa .sa.s.thii . kaa tarhi . sambandha.sa.s.thii . abhyastasya ya.h hvayati.h . kim ca abhyastasya hvayati.h . prak.rti.h . hva.h abhyastasya prak.rte.h iti . yogavibhaaga.h tu kartavya.h eva . na atra hvayati.h abhyastasya prak.rti.h . kim tarhi . hvaayayati.h . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 apasp.rdhethaam iti kim nipaatyate . spardhe.h la:ni aatmanepadaanaam madhyamapuru.sasya dvivacane aathaami dvirvacanam samprasaara.nam akaaralopa.h ca nipaatyate . indra.h ca vi.s.no yat apasp.rdhethaam . asp.rdhethaam iti bhaa.saayaam . apara.h aaha : apapuurvaat spardhe.h la:ni aatmanepadaanaam madhyamapuru.sasya dvivacane aathaami dvirvacanam samprasaara.nam akaaralopa.h ca nipaatyate . indra.h ca vi.s.no yat apasp.rdhethaam . apaasp.rdhethaam iti bhaa.saayaam . ;sraataa.h ;sritam iti kim nipaatyate . ;srii.naate.h kte ;sraabhaava;sribhaavau nipaatyete . kva puna.h ;sraabhaava.h kva vaa ;sribhaava.h . some ;sraabhaava.h anyatra ;sribhaava.h . na tarhi idaaniim idam bhavati : ;srita.h soma.h iti . bahuvacane ;sraabhaava.h . na tarhi idaaniim idam bhavati : ;sritaa.h na.h grahaa.h iti . somabahutve ;sraabhaava.h anyatra ;sribhaava.h . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 kimartham idam ucyate . vacispaviyajaadiinaam grahaadiinaam ca samprasaara.nam uktam . tatra yaavanta.h ya.na.h sarve.saam samprasaara.nam praapnoti . i.syate ca parasya yathaa syaat na puurvasya tat ca antare.na yatnam na sidhyati iti na samprasaara.ne samprasaara.nam . kim anye api evam vidhaya.h bhavanti . ata.h diirgha.h ya;ni . supi ca iti . gha.taabhyaam . akaaramaatrasya diirghatvam kasmaat na bhavati . asti atra vi;se.sa.h . iyam atra paribhaa.saa upati.s.thate . ala.h antyasya iti . nanu ca idaaniim etayaa paribhaa.sayaa iha (R: iha api) ;sakyam upasthaatum . na iti aaha . na hi vacispaviyajaadiinaam grahaadiinaam ca antya.h ya.n asti . evam tarhi anantyavikaare antyasade;sasya kaaryam bhavati iti antyasasde;sa.h ya.h ya.n tasya kaaryam bhavi.syati . na etasyaa.h paribhaa.saayaa.h santi prayojanaani . evam tarhi aacaaryaprav.rtti.h j;naapayati na sarvasya ya.na.h samprasaara.nam bhavati iti yat ayam pyaaya.h piibhaavam ;saasti . katham k.rtvaa j;naapakam . piibhaavavacane etat prayojanam aapiina.h andhu.h , aapiinam uudha.h etat ruupam yathaa syaat iti . yadi ca atra sarvasya ya.na.h samprasaara.nam syaat piibhaavavacanam anarthakam syaat . samprasaara.ne k.rte samprasaara.naparapuurvatve ca dvayo.h ikaarayo.h ekaade;se siddham ruupam syaat aapiina.h andhu.h , aapiinam uudha.h iti . pa;syati tu aacaarya.h na sarvasya ya.na.h samprasaara.nam bhavati iti . tata.h ayam pyaaya.h piibhaavam ;saasti . na etat asti j;naapakam . siddhe hi vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca pyaaya.h samprasaara.nena sidhyati . samprasaara.ne hi sati antyasya prasajyeta . evam api j;naapakam eva . katham . pyaaya.h iti na e.saa sthaana.sa.s.thii . kaa tarhi . vi;se.sa.na.sa.s.thii . pyaaya.h ya.h ya.n iti . tat etat j;naapayati aacaarya.h na sarvasya ya.na.h samprasaara.nam bhavati iti yat ayam pyaaya.h piibhaavam ;saasti . evam api anaikaantikam etat . etaavat j;naapyate na sarvasya ya.na.h samprasaara.nam bhavati iti . tatra kuta.h etat parasya bhavi.syati na puurvasya iti . ucyamaane api etasmin kuta.h etat parasya bhavi.syati na puurvasya iti . ekayogak.sa.nam khalu api samprasaara.nam . tat yadi taavat param abhinirv.rttam puurvam api abhinirv.rttam eva . prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum na abhinirv.rttasya . ya.h hi bhuktavantam bruuyaat maa bhukthaa.h iti kim tena k.rtam syaat . atha api puurvam anabhinirv.rttam param api anabhinirv.rttam eva . tatra nimittasa.m;sraya.h anupapanna.h na samprasaara.ne samprasaara.nam iti . na e.sa.h do.sa.h . yat taavat ucyate ucyamaane api etasmin kuta.h etat parasya bhavi.syati na puurvasya iti . iha i:ngitena ce.s.titena nimi.sitena mahataa vaa suutraprabandhena aacaaryaa.naam abhipraaya.h gamyate . etat eva j;naapayati parasya bhavi.syati na puurvasya iti yat ayam na samprasaara.ne samprasaara.nam iti prati.sedham ;saasti . yat api ucyate ekayogalak.sa.nam khalu api samprasaara.nam . tat yadi taavat param abhinirv.rttam puurvam api abhinirv.rttam eva . prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum iti . astu ubhayo.h abhinirv.rtti.h . na vayam puurvasya prati.sedham ;si.sma.h . kim tarhi . samprasaara.naa;srayam yat praapnoti tasya prati.sedham . tata.h puurvatve prati.siddhe ya.naade;sena siddham . yat api ucyate atha api puurvam anabhinirv.rttam param api anabhinirv.rttam eva . tatra nimittasa.m;sraya.h anupapanna.h iti . taadarthyaat taacchabdyam bhavi.syati . tat yathaa indraarthaa sthuu.naa indra.h iti evam iha api samprasaara.naartham samprasaara.nam . tat yat prasaara.naartham prasaara.nam tasmin prati.sedha.h bhavi.syati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 atha samprasaara.nam iti vartamaane puna.h samprasaara.nagraha.nam kimartham . prasaara.naprakara.ne puna.h prasaara.nagraha.nam ata.h anyatra prasaara.naprati.sedhaartham . samprasaara.naprakara.ne puna.h prasaara.nagraha.ne (R: samprasaara.nagraha.ne) etat prayojanam . vide;sastham api yat samprasaara.nam tasya api prati.sedha.h yathaa syaat . vyatha.h li.ti . vivyathe . na etat asti prayojanam . halaadi;se.saapavaada.h atra samprasaara.nam . idam tarhi ;svayuvamaghonaam ataddhite . yuunaa , yuune . ucyamaane api etasmin na sidhyati . kim kaara.nam . ukaare.na vyavadhaanaat . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . evam tarhi samaanaa:ngagraha.nam ca . samaanaa:ngagraha.nam ca kartavyam . na samprasaara.ne samprasaara.nam samaanaa:nge iti vaktavyam . tatra upo.su.si do.sa.h . tatra upo.su.si do.sa.h bhavati . na vaa yasya a:ngasya prasaara.napraapti.h tasmin praaptiprati.sedhaat . na vaa e.sa.h do.sa.h . kim kaara.nam yasya a:ngasya prasaara.napraapti.h tasmin dvitiiyaa yaa praapti.h saa prati.sidhyate . atra ca vasi.h kvasau a:ngam kvasantam puna.h vibhaktau . atha vaa yasya a:ngasya prasaara.napraapti.h iti anena kim kriyate . yaavat bruuyaat prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum iti . atra ca yadaa vase.h na tadaa kvaso.h yadaa ca kvaso.h abhinirv.rttam tadaa vase.h bhavati . atha vaa yasya a:ngasya prasaara.napraapti.h iti anena kim kriyate . yaavat bruuyaat asiddham bahira:ngam antara:nge iti . asiddhatvaat bahira:ngalak.sa.nasya vasausamprasaara.nasya antara:ngalak.sa.na.h prati.sedha.h na bhavi.syati . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 .rci tre.h uttarapadaadilopa.h chandasi . .rci tre.h samprasaara.nam vaktavyam . uttarapadaadilopa.h chandasi vaktavya.h . t.rcam suuktam . t.rcam saama . chandasi iti kim . try.rcaani . raye.h matau bahulam . raye.h matau samprasaara.nam bahulam vaktavyam . aa revaan etu na.h vi;sa.h . na ca bhavati . rayimaan pu.s.tivardhana.h . kak.syaayaa.h sa;nj;naayaam . kak.syaayaa.h sa;nj;naayaam matau samprasaara.nam vaktavyam . kak.siivantam ya.h aa;sija.h . ka.nva.h kak.siivaan . sa;nj;naayaam iti kim . ka.syaavaan hastii . (6.1.39) P III.33.19 - 34.2 R IV.350 va;scaasyagraha.nam ;sakyam akartum . anyatarasyaam kiti ve;na.h na samprasaara.nam bhavati iti eva siddham . katham . samprasaara.ne k.rte uva:naade;se ca dvirvacanam savar.nadiirghatvam . tena siddham vavatu.h, vavu.h , uuvatu.h, uuvu.h . vaye.h api nityam yakaarasya prati.sedha.h samprasaara.nasya uuyatu.h , uuyu.h . trai;sabyam ca iha saadhyam . tat ca evam sati siddham bhavati . yadi evam vavau, vavitha iti na sidhyati . lyapi ca iti anena cakaare.na li.t api anuk.r.syate . tasmin nitye prasaara.naprati.sedhe praapte iyam kiti vibhaa.saa aarabhyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 katham idam vij;naayate : ec ya.h upade;se iti aahosvit ejantantam yat upade;se iti . kim ca ata.h . yadi vij;naayate : ec ya.h upade;se iti .dhaukitaa traukitaa iti atra api praapnoti . atha vij;naayate : ejantantam yat upade;se iti na do.sa.h bhavati . nanu ca ejantantam yat upade;se iti api vij;naayamaane atra api praapnoti . etat api vyapade;sivadbhaavena ejantam bhavati upade;se . arthavataa vyapade;sivadbhaava.h . nanu ca ec ya.h upade;se iti api vij;naayamaane na do.sa.h bhavati . a;siti iti ucyate na ca atra a;sitam pa;syaama.h . nanu ca kakaara.h eva atra a;sit . na kakaare bhavitavyam . kim kaara.nam . na;nivayuktam anyasad.r;saadhikara.ne . tathaa hi arthagati.h . na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . tathaa hi artha.h gamyate . tat yathaa loke : abraahma.nam aanaya iti ukte braahma.nasad.r;sam aanayati . na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api a;siti iti ;sitprati.sedhaat anyasmin a;siti ;sitsad.r;se kaaryam vij;naasyate . kim ca anyat ;sitsad.r;sam . pratyaya.h . iha tarhi : glai : glaaniiyam , mlai : mlaaniiyam , ve;n : vaaniiyam , ;so : ni;saamiiyam : paratvaat aayaadaya.h praapnuvanti . nanu ca ejantantam yat upade;se iti api vij;naayamaane paratvaat aayaadaya.h praapnuvanti . santu . aayaadi.su k.rte.su sthaanivadbhaavaat ejgraha.nena graha.naat puna.h aattvam bhavi.syati . nanu ca ec ya.h upade;se iti api vij;naayamaane paratvaat aayaadi.su k.rte.su sthaanivadbhaavaat ejgraha.nena graha.naat aattvam bhavi.syati . na bhavi.syati . analvidhau sthaanivadbhaava.h alvidhi.h ca ayam . evam tarhi ejantantam yat upade;se iti api vij;naayamaane huuta.h , huutavaan iti atra api praapnoti . bhavatu eva atra aattvam . ;srava.nam kasmaat na bhavati . puurvatvam asya bhavi.syati . na sidhyati . idam iha sampradhaaryam : aattvam kriyataam puurvatvam iti . kim atra kartavyam . paratvaat puurvatvam . evam tarhi idam iha sampradhaaryam . aattvam kriyataam samprasaara.nam iti . kim atra kartavyam . paratvaat aattvam . nityam samprasaara.nam . k.rte api aattve praapnoti ak.rte api . aattvam api nityam . k.rte api samprasaara.ne praapnoti ak.rte api . anityam aattvam . na hi k.rte samprasaara.ne praapnoti . kim kaara.nam . antara:ngam puurvatvam . tena baadhyate . yasya lak.sa.nantare.na nimittam vihanyate na tat anityam . na ca samprasaara.nam eva aattvasya nimittam hanti . ava;syam lak.sa.naantaram puurvatvam pratiik.syam . ubhayo.h nityayo.h paratvaat aattve k.rte samprasaara.nam samprasaara.napuurvatvam . kaaryak.rtatvaat puna.h aattvam na bhavi.syati . atha api katham cit aattvam anityam syaat evam api na do.sa.h . upade;sagraha.nam na kari.syate . yadi na kriyate cetaa stotaa iti atra api praapnoti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na paranimittakasya aattvam bhavati iti yat ayam krii:njii.naam .nau aattvam ;saasti . na etat asti j;naapakam . niyamaartham etat syaat . krii:njii.naam .nau eva iti . yat tarhi miinaatiminotidii:naam lyapi ca iti atra ejgraha.nam anuvartayati . iha tarhi glai glaaniiyam , mlai mlaaniiyam , ve;n vaaniiyam , ;so ni;saamiiyam paratvaat aayaadaya.h praapnuvanti . atra api aacaaryaprav.rtti.h j;naapayati na aayaadaya.h aattvam baadhante iti yat ayam a;siti iti prati.sedham ;saasti . yadi hi baadheran ;siti api baadheran . atha vaa puna.h astu ec ya.h upade;se iti . nanu ca uktam glai glaaniiyam , mlai mlaaniiyam , ve;n vaaniiyam , ;so ni;saamiiyam paratvaat aayaadaya.h praapnuvanti iti . atra api ;sitprati.sedha.h j;naapaka.h na aayaadaya.h aattvam baadhante iti . aattve e;si upasa:nkhyaanam . aattve e;si upasa:nkhyaanam kartavyam . jagle mamle . a;siti iti prati.sedha.h praapnoti . na e.sa.h do.sa.h . na evam vij;naayate . ;sakaara.h it yasya sa.h ayam ;sit . na ;sit a;sit . a;siti iti . katham tarhi . ;sakaara.h it ;sit . na ;sit ;sit a;sit . a;siti iti . yadi evam stanandhaya.h iti atra api praapnoti . atra api ;sap ;sit bhavati . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 kim puna.h ayam paryudaasa.h : yat anyat ;sita.h iti aahosvit prasajya ayam prati.sedha.h : ;siti na iti . ka.h ca atra vi;se.sa.h . a;siti ekaade;se prati.sedha.h aadivattvaat . a;siti ekaade;se prati.sedha.h vaktavya.h : glaayanti mlayanti . kim kaara.nam . aadivattvaat . ;sida;sito.h ekaade;sa.h aadivat syaat . asti anyat ;sita.h iti k.rtvaa aattvam praapnoti . pratyayavidhi.h . pratyayavidhi.h ca na sidhyati . sugla.h sumla.h . aakaaraantalak.sa.na.h pratyayavidhi.h na praapnoti . ani.s.tasya pratyayasya ;srava.nam prasajyeta . abhyaasaruupam ca . abhyaasaruupam ca na sidhyati : jagle mamle . ivar.naabhyaasataa praapnoti . ayavaayaavaam prati.sedha.h ca . ayavaayaavaam ca prati.sedha.h vaktavya.h : glai : glaaniiyam , mlai : mlaaniiyam , ve;n : vaaniiyam , ;so : ni;saamiiyam : paratvaat aayaadaya.h praapnuvanti . astu tarhi prasajya prati.sedha.h ;siti na iti . ;siti prati.sedhe ;sluluko.h upasa:nkhyaanam rariidhvam traadhvam ;si;siite . ;siti prati.sedhe ;sluluko.h upasa:nkhyaanam kartavyam . diva.h na.h v.r.s.tim maruta.h rariidhvam . luk . traadhvam na.h devaa nijura.h v.rkasya . ;si;siite ;s.r:nge rak.sase vinik.se . na e.sa.h do.sa.h . iha taavat diva.h na.h v.r.s.tim maruta.h rariidhvam iti . na etat rai iti asya ruupam . kasya tarhi . raate.h daanakarma.na.h . ;si;siite ;s.r:nge iti na etat ;syate.h ruupam . kasya tarhi . ;sii:na.h . ;syatyartha.h vai gamyate . ka.h puna.h ;syate.h artha.h . ;syati.h ni;saane vartate . ;sii:n api ;syatyarthe vartate . katham puna.h anya.h naama anyasya arthe vartate . bahvarthaa.h api dhaatava.h bhavanti iti . tat yathaa . vapi.h prakira.ne d.r.s.ta.h chedane ca api vartate . ke;saan vapati iti . ii.di.h studicodanaayaac;naasu d.r.s.ta.h iira.ne ca api vartate . agni.h vai ita.h v.r.s.tim ii.t.te . maruta.h amuta.h cyaavayanti . karoti.h ayam abhuutapraadurbhaave d.r.s.ta.h nirmaliikara.ne ca api vartate . p.r.s.tham kuru . paadau kuru . unm.rdaana iti gamyate . nik.sepa.ne ca api d.r;syate . ka.te kuru . gha.te kuru . a;smaanam ita.h kuru . sthaapaya iti gamyate . sarve.saam eva parihaara.h . ;siti iti ucyate na ca atra ;sitam pa;syaama.h . pratyayalak.sa.nena . na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . traadhvam iti lu:ni e.sa.h vyatyayena bhavi.syati . atha vaa puna.h astu paryudaasa.h . nanu ca uktam a;siti ekaade;se prati.sedha.h aadivattvaat iti . na e.sa.h do.sa.h . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam . yat api pratyayavidhi.h iti . aacaaryaprav.rtti.h j;naapayati bhavati ejantebhya.h aakaaraantalak.sa.na.h pratyayavidhi.h iti yat ayam hvaavaama.h ca iti a.nam kabaadhanaartham ;saasti . yat api abhyaasaruupam iti : pratyaakhyaayate sa.h yoga.h . atha api kriyate evam api na do.sa.h . katham . li.ti iti anuvartate . dvilakaaraka.h ca ayam nirde;sa.h : li.ti lakaaraadau iti . evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam aattve e;si upasa:nkhyaanam iti . yat api uktam ayavaayaavaam prati.sedha.h ca iti . ;siti prati.sedha.h j;naapaka.h na ayaadaya.h aattvam baadhante iti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 praatipadikaprati.sedha.h . praatipadikaanaam prati.sedha.h vaktavya.h . gobhyaam , gobhi.h , naubhyaam , naubhi.h . sa.h tarhi vaktavya.h . na vaktavya.h . aacaaryaprav.rtti.h j;naapayati na praatipadikaanaam aattvam bhavati iti yat ayam raaya.h hala.h iti aattvam ;saasti . na etat asti j;naapakam . niyamaartham etat syaat . raaya.h hali eva iti . yat tarhi aa ota.h am;saso.h iti aattvam ;saasti . etasya api asti vacane prayojanam . ami v.rddhibaadhanaartham etat syaat ;sasi prati.sedhaartham ca . tasmaat praatipadikaanaam prati.sedha.h vaktavya.h . na vaktavya.h . dhaatvadhikaaraat praatipadikasyaapraapti.h . dhaatvadhikaaraat praatipadikasya aattvam na bhavi.syati . dhaato.h iti vartate . kva prak.rtam . li.ti dhaato.h anabhyaasasya iti . atha api niv.rttam evam api ado.sa.h . upade;se iti ucyate udde;sa.h ca praatipadikaanaam na upade;sa.h . (6.1.48) P III.37.18 - 22 R IV.359 aattve .nau liiyate.h upasa:nkhyaanam pralambhana;saaliiniikara.nayo.h . aattve .nau liiyate.h upasa:nkhyaanam kartavyam . kim prayojanam . pralambhane ca arthe ;saaliiniikara.ne ca nityam aattvam yathaa syaat . pralambhane taavat . ja.taabhi.h aalaapayate . ;sma;srubhi.h aalaapayate . ;saaliiniikara.ne . ;syena.h vaartikam ullaapayate . rathii rathinam upalapayate . (6.1.49) P III.38.2 - 8 R IV.360 - 361 sidhyate.h aj;naanaarthasya . sidhyate.h aj;naanaarthasya iti vaktavyam . itarathaa hi ani.s.taprasa:nga.h . apaaralaukike iti ucyamaane ani.s.tam prasajyeta . annam saadhayati braahma.nebhya.h daasyaami iti . asti puna.h ayam sidhyati.h kva cit anyatra vartate . asti iti aaha . tapa.h taapasam sedhayati . j;naanam asya prakaa;sayati . svaani eva enam karmaa.ni sedhayanti . j;naanam asya prakaa;sayanti iti artha.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 miinaatyaadiinaam aattve upade;savacanam pratyayavidhyartham . miinaatyaadiinaam aattve upade;sivadbhaava.h vaktavya.h . upade;saavasthaayaam aattvam bhavati iti vaktavyam . kim prayojanam . pratyayavidhyartham . upade;saavasthaayaam aattve k.rte i.s.ta.h pratyayavidhi.h yathaa syaat . ke puna.h pratyayaa.h upade;sivadbhaavam prayojayanti . kaa.h . kaa.h taavat na prayojayanti . kim kaara.nam . eca.h iti ucyate na ca ke.su ec asti . .nagha;nyujvidhaya.h tarhi prayojayanti . .na . avadaaya.h . aata.h iti .na.h siddha.h bhavati . gha;n . avadaaya.h vartate . aata.h iti gha;n siddha.h bhavati . kim ca bho aata.h iti bha;n ucyate . na khalu api aata.h iti ucyate aata.h tu vij;naayate . katham . avi;se.se.na gha;n utsarga.h . tasya ivar.naantaat uvar.naantaat ca ajapau apavaadau . tatra upade;saavasthaayaam aattve k.rte apavaadasya nimittam na asti iti k.rtvaa utsarge.na gha;n siddha.h bhavati . evam ca k.rtvaa na ca aata.h iti ucyate aata.h tu vij;naayate . yuc . ii.sadavadaanam svavadaanam . aata.h iti yuc siddha.h bhavati . idam viprati.siddham eca.h upade;sa.h iti . yadi eca.h na upade;se atha upade;se na eca.h . eca.h ca upade;se ca iti viprati.siddham . na etat viprati.siddham . aaha ayam eca.h upade;se iti . yadi eca.h na upade;se atha upade;sa na eca.h . te vayam vi.sayam vij;naasyaama.h . ejvi.saye iti . tat tarhi upade;sagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . aat eca.h upade;se iti . tat vai prak.rtivi;se.sa.nam vi.sayavi;se.sa.nena ca iha artha.h . na ca anyaartham prak.rtam anyaartham bhavati . na khalu api anyat prak.rtam anuvartanaat anyat bhavati . na hi godhaa sarpantii sarpa.naat ahi.h bhavati . yat taavat ucyate na ca anyaartham prak.rtam anyaartham bhavati iti anyaartham api prak.rtam anyaartham bhavati .tat yathaa . ;saalyartham kulyaa.h pra.niiyante taabhya.h ca paa.niiyam piiyate upa;sp.r;syate ca ;saalaya.h ca bhaavyante . yat api ucyate na khalu api anyat prak.rtam anuvartanaat anyat bhavati . na hi godhaa sarpantii sarpa.naat ahi.h bhavati iti . bhavet dravye.su etat evam syaat . ;sabda.h tu khalu yena yena vi;se.se.na abhisambadhyate tasya tasya vi;se.saka.h bhavati . tat yatha gau.h ;sukla.h a;sva.h ca . ;sukla.h iti gamyate . (6.1.50.2) P III.39.13 -16 R IV.364 nimimiiliyaam khalaco.h prati.sedha.h . nimimiiliyaam khalaco.h prati.sedha.h vaktavya.h . ii.sannimayam , sunimayam , nimaya.h vartate . mi . mii . ii.sapramayam , supramayam , pramaya.h vartate , pramaya.h . mii . lii . ii.sadvilayam , suvilayam , vilaya.h vartate , vilaya.h . (6.1.51) P III.39.18 R IV.364 kim idam liiyate.h iti . linaatiliiyatyo.h yakaa nirde;sa.h . (6.1.56) P III.39.20 - 23 R IV.364 - 365 hetubhaye iti kimartham . ku;ncikayaa enam bhaayayati . ahinaa enam bhaayayati . hetubhaye iti ucyamaane api atra praapnoti . etat api hi hetubhayam . hetubhaye iti na evam vij;naayate . heto.h bhayam hetubhayam . hetubhaye iti . katham tarhi . hetu.h eva bhayam hetubhayam . hetubhaye iti . yadi sa.h eva hetu.h bhayam bhavati iti . (6.1.58) P III.40.2 - 8 R IV.365 ami sa:ngraha.nam . ami sa:ngraha.nam . kim idam sa:n iti . pratyaahaaragraha.nam . kva sannivi.s.taanaam pratyaahaara.h . sana.h prabh.rti aa mahi:na.h :nakaaraat . kim prayojanam . kvipprati.sedhaa.rtham . kvibantasya maa bhuut . rajjus.r.dbhyaam , rajjus.r.dbhi.h , devad.rgbhyaam , devad.rgbhi.h . uktam vaa . kim uktam . dhaato.h svaruupagraha.ne tatpratyayavij;naanaat siddham iti . (6.1.60) P III.40.10 -15 R IV.365 -366 ;siir.san chandasi prak.rtyantaram . ;siir.san chandasi prak.rtyantaram dra.s.tavyam . kim prayojanam . kim prayojanam . aade;saprati.sedhaartham . aade;sa.h maa vij;naayi . prak.rtyantaram yathaa vij;naayeta . kim ca syaat . askaaraantasya chandasi ;srava.nam na syaat . ;sira.h me ;siirya;sa.h mukham (R: ;siiryate mukhe ) . idam te ;sira.h bhinadmi iti . tat vai atharva.na.h ;sira.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 ye ca taddhite ;sirasa.h aade;saartham . ye ca taddhite iti atra ;sirasa.h graha.nam kartavyam . kim prayojanam .aade;saartham . aade;sa.h yathaa vij;naayeta . prak.rtyantaram maa vij;naayi . kim ca syaat . yakaaraadau taddhite askaaraantasya ;srava.nam prasajyeta . ;siir.sa.nya.h hi mukhya.h bhavati . ;siir.sa.nya.h khara.h . vaa ke;se.su . vaa ke;se.su ;sirasa.h ;siir.sanbhaava.h vaktavya.h . ;siir.sa.nyaa.h ke;saa.h , ;sirasyaa.h . aci ;siir.sa.h . aci parata.h ;sirasa.h ;siir.sabhaava.h vaktavya.h . haasti;siir.si.h , sthaulya;siir.si.h, pailu;siir.si.h . chandasi ca . chandasi ca ;sirasa.h ;siir.sabhaava.h vaktavya.h . dve ;siir.se . iha haasti;siir.syaa pailu;siir.syaa iti ;sirasa.h graha.nena graha.naat ;siir.sanbhaava.h praapnoti . astu . na.h taddhite iti .tilopa.h bhavi.syati . na sidhyati . ye ca abhaavakarma.no.h iti prak.rtibhaava.h prasajyeta . yadi puna.h ye aci taddhite iti ucyeta . kim k.rtam bhavati . i;ni ;siir.sanbhaave k.rte .tilopena siddham . na evam ;sakyam . iha hi sthuula;sirasa.h idam sthaula;siir.sam iti ana.ni iti prak.rtibhaava.h prasajyeta . tasmaat na evam ;sakyam . na cet evam ;sirasa.h graha.nena graha.naat ;siir.sanbhaava.h praapnoti . paak.sika.h e.sa.h do.sa.h . katarasmin pak.se . .sya:nvidhau dvaitam bhavati . a.ni;no.h vaa aade;sa.h .sya:n a.ni;nbhyaam vaa para.h iti . tat yadaa taavad a.ni;no.h aade;sa.h tadaa e.sa.h do.sa.h . yadaa hi a.ni;nbhyaam para.h na tadaa do.sa.h bhavati a.ni;nbhyaam vyavahitatvaat . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 ;sasprabh.rti.su iti ucyate . a;sasprabh.rti.su api d.r;syate . ;salaa do.sa.nii . kakut do.sa.nii . yaacate mahaadeva.h . padaadi.su maa.msp.rtsnuunaam upasa:nkhyaanam . padaadi.su maa.msp.rtsnuunaam upasa:nkhyaanam kartavyam . maa.ms . yat niik.sa.nam maa.mspacanyaa.h . maa.msapacanyaa.h iti praapte . maa.ms . p.rt . p.rtsu martyam . p.rtanaasu martyam iti praapte . p.rt . snu . na te diva.h na p.rthivyaa.h adhi snu.su . adhi saanu.su iti praapte . nas naasikaayaa.h yattask.sudre.su . yattask.sudre.su parata.h naasikaayaa.h nasbhaava.h vaktavya.h . yat . nasyam . yat . tas . nasta.h . tas . k.sudra . na.hk.sudra.h . avar.nanagarayo.h iti vaktavyam . iha maa bhuut . naasikya.h var.na.h , naasikyam nagaram . tat tarhi vaktavyam . na vaktavyam . iha taavat naasikya.h var.na.h iti . parimukhaadi.su paa.tha.h kari.syate . naasikyam nagaram iti . sa:nkaa;saadi.su paa.tha.h kari.syate . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 dhaatugraha.nam kimartham . iha maa bhuut : .so.dan , .sa.n.da.h , .so.dika.h . atha aadigraha.nam kimartham . iha maa bhuut : pe.s.taa pe.s.tum . na etat asti prayojanam . astu atra satvam . satve k.rte i.na.h uttarasya aade;sasakaarasya iti .satvam bhavi.syati . idam tarhi : la.sitaa la.situm . idam ca api udaarhara.nam : pe.s.taa pe.s.tum . nanu ca uktam astu atra satvam . satve k.rte i.na.h uttarasya aade;sasakaarasya iti .satvam bhavi.syati iti . na evam ;sakyam . iha hi pek.syati iti .satvasya asiddhatvaat .sa.dho.h ka.h si iti katvam na syaat . saade;se subdhaatu.s.thivu.sva.skatiinaam prati.sedha.h . saade;se subdhaatu.s.thivu.sva.skatiinaam prati.sedha.h vaktavya.h . subdhaatu : .so.diiyati .sa.n.diiyati . .s.thivu : .s.thiivati . .sva.sk : .sva.skate . subdhaatuunaam taavat na vaktavya.h . upade;se iti vartate udde;sa.h ca praatipadikaanaam na upade;sa.h . yadi evam na artha.h dhaatugraha.nena . kasmaat na bhavati .so.dan , .sa.n.da.h , .so.dika.h iti . upade;se iti vartate udde;sa.h ca praatipadikaanaam na upade;sa.h . .s.thive.h api dvitiiya.h var.na.h .thakaara.h . yadi .thakaara.h te.s.thiivyate iti na sidhyati . evam tarhi thakaara.h . yadi thakaara.h .tu.s.thyuu.sati .te.s.thiivyatie iti na sidhyati . evam tarhi dvau imau .s.thivuu . akasya dvitiiya.h var.na.h .thakaara.h aparasya thakaara.h . yasya thakaara.h tasya satvam praapnoti . evam tarhi dvau imau dvi.sakaarau .s.thivu.sva.skatii . kim k.rtam bhavati . puurvasya satve k.rte pare.na sannipaate .s.tutvam bhavi.syati . na evam ;sakyam . iha hi ;svali.t .s.thiivati madhuli.t .sva.skate .s.tutvasya asiddhatvaat .da.h si dhu.t iti dhu.t prasajyeta . evam tarhi yakaaraadii dvi.sakaarau .s.thivu.sva.skatii . kim yakaara.h na ;sruuyate . luptanirdi.s.ta.h yakaara.h . atha kimartham .sakaaram upadi;sya tasya sakaara.h aade;sa.h kriyate na sakaara.h eva upadi;syeta . laghvartham iti aaha . katham . avi;se.se.na ayam .sakaaram upadi;sya sakaaram aade;sam uktvaa laghunaa upaayena .satvam nirvartayati aade;sapratyayayo.h iti . itarathaa hi ye.saam .satvam i.syate te.saam tatra graha.nam kartavyam syaat . ke puna.h .sopade;saa.h dhaatava.h . pa.thitavyaa.h . ka.h atra bhavata.h puru.sakaara.h . yadi antare.na paa.tham kim cit ;sakyate vaktum tat ucyataam . antare.na api paa.tham kim cit ;sakyate vaktum . katham . ajdantyaparaa.h saadaya.h .sopade;saa.h smi:nsvadisvidisva;njisvapaya.h ca s.rpis.rjist.rstyaasek.rs.rvarjam . (6.1.65) P III.43.12 - 18 R IV.372 atha kimartham .nakaaram upadi;sya tasya nakaara.h aade;sa.h kriyate na nakaara.h eva upadi;syeta . laghvartham iti aaha . katham . avi;se.se.na ayam .nakaaram upadi;sya nakaaram aade;sam uktvaa laghunaa upaayena .natvam nirvartayati upasargaat asamaase api .nopade;sasya iti . itarathaa hi ye.saam .natvam i.syate te.saam tatra graha.nam kartavyam syaat . ke puna.h .nopade;saa.h dhaatava.h . pa.thitavyaa.h . ka.h atra bhavata.h puru.sakaara.h . yadi antare.na paa.tham kim cit ;sakyate vaktum tat ucyataam . antare.na api paa.tham kim cit ;sakyate vaktum . katham . sarve naadaya.h .nopade;saa.h n.rtinandinardinakkinaa.tinaath.rnaadh.rn.r.rvarjam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 vyo.h lope kvau upasa:nkhyaanam . vyo.h lope kvau upasa:nkhyaanam kartavyam iha api yathaa syaat . ka.n.duuyate.h apratyaya.h ka.n.duu.h iti . kim puna.h kaara.nam na sidhyati . vali iti ucyate na ca atra valaadim pa;syaama.h . nanu ca ayam kvip eva valaadi.h bhavati . kviblope k.rte valaadyabhaavaat na praapnoti . idam iha sampradhaaryam . kviblopa.h kriyataam yalopa.h iti . kim atra kartavyam . paratvaat kviblopa.h nityatvaat ca . nitya.h khalu api kviblopa.h . k.rte api yalope praapnoti ak.rte api praapnoti . nityatvaat paratvaat ca kviblopa.h . kviblope k.rte valaadyabhaavaat yalopa.h na praapnoti . evam tarhi pratyayalak.sa.nena bhavi.syati . var.naa;sraye na asti pratyayalak.sa.nam . yadi vaa kaani cit var.naa;srayaa.ni pratyayalak.sa.nena bhavanti tathaa idam api bhavi.syati . atha vaa evam vak.syaami . lopa.h vyo.h vali . tata.h ve.h . vyantayo.h ca vyo.h lopa.h bhavati . tata.h ap.rktasya . ap.rktasya ca lopa.h bhavati . ve.h iti eva . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 valopaaprasiddhi.h uu.dbhaavavacanaat . valopasya aprasiddhi.h . aasremaa.nam , jiiradaanu.h iti . kim kaara.nam . uu.dbhaavavacanaat . cchvo.h ;suu.t anunaasike ca iti uu.th praapnoti . atiprasa:nga.h vra;scaadi.su . vra;scaadi.su ca atiprasa:nga.h bhavati . iha api praapnoti . vra;scana.h , vriihi.h , vra.na.h iti . upade;sasaamarthyaat siddham . upade;sasaamarthyaat vra;scaadi.su lopa.h na bhavi.syati . upade;sasaamarthyaat siddham iti cet samprasaara.nahalaadi;se.se.su saamarthyam . upade;sasaamarthyaat siddham iti cet asti anyat upade;savacane prayojanam . samprasaara.nahalaadi;se.se.su k.rte.su vakaarasya ;srava.nam yathaa syaat . (R: v.rk.na.h ) v.rk.navaan , (R v.r;scati ) vivra;sci.sati iti . na vaa bahira:ngalak.sa.natvaat . na vaa etat prayojanam asti . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngaa.h samprasaara.nahalaadi;se.saa.h . antara:nga.h lopa.h . asiddham bahira:ngam antara:nge . anaarambha.h vaa . anaarambha.h vaa puna.h valopasya nyaayya.h . katham aasremaa.nam , jiiradaanu.h iti . aasremaa.nam jiiradaanu.h iti var.nalopaat . aasremaa.nam , jiiradaanu.h iti chaandasaat var.nalopaat siddham . yathaa sa.msphaana.h gayasphaana.h . tat yathaa sa.msphayana.h , sa.msphaana.h , gayasphaana.h, gayasphaana.h iti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 darvijaag.rvyo.h prati.sedha.h vaktavya.h : darvi.h , jaag.rvi.h . kim ucyate darvijaag.rvyo.h prati.sedha.h vaktavya.h iti yadaa ap.rktasya iti ucyati . bhavati vai kim cit aacaaryaa.h kriyamaa.nam api codayanti . tat vaa kartavyam darvijaag.rvyo.h vaa prati.sedha.h vaktavya.h .ve.h lope darvijaag.rvyo.h aprati.sedha.h anunaasikaparatvaat . ve.h lope darvijaag.rvyo.h aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . lopa.h kasmaat na bhavati . anunaasikaparatvaat . anunaasikaparasya vi;sabdasya graha.nam na ca atra anunaasikapara.h vi;sabda.h . ;suddhapara.h ca atra vi;sabda.h . yadi anunaasikaparasya vi;sabdasya graha.nam iti ucyate gh.rtasp.rk, dalasp.rk , atra na praapnoti . na hi etasmaat vi;sabdaat anunaasikam param pa;syaama.h . anunaasikaparatvaat iti na evam vij;naayate . anunaasika.h para.h asmaat sa.h ayam anunaasikapara.h , anunaasikaparatvaat iti . katham tarhi . anunaasika.h para.h asmin sa.h ayam anunaasikapara.h , anunaasikaparatvaat iti . evam api priyadarvi , atra praapnoti . asiddha.h atra anunaasika.h . evam api dhaatvantasya prati.sedha.h vaktavya.h . ivi divi dhivi . dhaatvantasya ca arthavadgraha.naat . arthavata.h vi;sabdasya graha.nam . na dhaatvanta.h arthavaan . vasya vaa anunaasikatvaat siddham . atha vaa vakaarasya eva idam anunaasikasya graha.nam . santi hi ya.na.h saanunaasikaa.h niranunaasikaa.h ca . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 yadi puna.h ayam ap.rktalopa.h sa.myogaantalopa.h vij;naayeta . kim k.rtam bhavati . dvihalap.rktagraha.nam tisyo.h ca graha.nam na kartavyam bhavati . halantaat ap.rktalopa.h sa.myogaantalopa.h cet nalopaabhaava.h yathaa pacan iti . halantaat ap.rktalopa.h sa.myogaantalopa.h cet nalopaabhaava.h . raajaa tak.saa . sa.myogaantalopasya asiddhatvaat nalopa.h na praapnoti yathaa pacan iti . tat yathaa pacan, yajan iti atra sa.myogaantalopasya asiddhatvaat nalopa.h na bhavati . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati siddha.h sa.myogaantalopa.h nalope iti yat ayam na :nisambuddhyo.h iti sambuddhau prati.sedham ;saasti . iha api tarhi praapnoti pacan, yajan . tulyajaatiiyasya j;naapakam bhavati . ka.h ca tulyajaatiiya.h . ya.h sambuddhau anantara.h . vasvaadi.su datvam sa.myogaadilopabaliiyastvaat . vasvaadi.su datvam na sidhyati . ukhaasrat , par.nadvhat . kim kaara.nam . sa.myogaadilopabaliiyastvaat . sa.myogaantalopaat sa.myogaadilopa.h baliiyaan . yathaa kuu.tata.t iti . tat yathaa kuu.tata.t , kaa.s.thata.t iti atra sa.myogaantalopaat sa.myogaadilopa.h baliiyaan bhavati . nanu ca datve k.rte na bhavi.syati . asiddham datvam . tasya asiddhatvaat praapnoti . siddhakaa.n.de pa.thitam vasvaadi.su datvam sau diirghatve iti . tatra sau diirghatvagraha.nam na kari.syate . vasvaadi.su datvam iti eva . evam api apadaantatvaat na praapnoti . atha sau api padam bhavati raajaa tak.saa nalope k.rte vibhakte.h ;srava.nam praapnoti . saa e.saa ubhayataspaa;saa rajju.h bhavati . raattalopa.h niyamavacanaat . raat tasya lopa.h vaktavya.h . abibha.h bhavaan . ajaaga.h bhavaan . kim puna.h kaara.nam na sidhyati . niyamavacanaat . raat sasya iti etasmaat niyamaat na praapnoti . na e.sa.h do.sa.h . raat sasya iti atra takaara.h api nirdi;syate . yadi evam kiirtayate.h apratyaya.h kii.h iti praapnoti . kiirt iti ca i.syate . yathaalak.sa.nam aprayukte . ro.h uttvam ca . ro.h uttvam ca vaktavyam . abhina.h atra, acchina.h atra . sa.myogaantalopasya asiddhatvaat ata.h ati iti uttrvam na praapnoti . na vaa sa.myogaantalopasya uttve siddhatvaat . na vaa vaktavyam . kim kaara.nam . sa.myogaantalopasya uttve siddhatvaat . sa.myogaantalopa.h uttve siddha.h bhavati . yathaa hariva.h medinam iti . tat yathaa hariva.h medinam tvaa iti atra sa.myogaantalopa.h uttve siddha.h bhavati . sa.h eva darhi do.sa.h saa e.saa ubhayataspaa;saa . tasmaat a;sakya.h ap.rktalopa.h sa.myogaantalopa.h vij;naatum . na cet vij;naayate dvihalap.rktagraha.nam tisyo.h ca graha.nam kartavyam eva . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 sambuddhilope .dataraadibhya.h prati.sedha.h . sambuddhilope .dataraadibhya.h prati.sedha.h vaktavya.h . he katarat, he katamat . kim ucyate .dataraadibhya.h prati.sedha.h vaktavya.h iti yadaa ap.rktasya iti anuvartate . ap.rktaadhikaarasya niv.rttatvaat . niv.rtta.h ap.rktaadhikaara.h . kim .dataraadibhya.h prati.sedham vak.syaami iti ap.rktaadhikaara.h nivartyate . na iti aaha . tat ca amartham . sa.h ca ava;syam ap.rktaadhikaara.h nivartya.h . kimartham . amartham . ama.h lopa.h yathaa syaat . he ku.n.da , he pii.tha . niv.rtte api ap.rktaadhikaare ama.h lopa.h na praapnoti . na hi lopa.h sarvaapahaarii . maa bhuut sarvasya lopa.h . ala.h antyasya vidhaya.h bhavanti iti antyasya lope k.rte dvayo.h akaarayo.h pararuupe.na siddham ruupam syaat he ku.n.da , he pii.tha iti . yadi etat labhyeta k.rtam syaat . tat tu na labhyate . kim kaara.nam . atra hi tasmaat iti uttarasya aade.h parasya iti akaarasya lopa.h praapnoti . akaaralope ca sati makaare ata.h diirgha.h ya;ni supi ca iti diirghatve he ku.n.daam , he pii.thaam iti etat ruupam prasajyeta . evam tarhi hala.h lopa.h sambuddhilopa.h . tat halgraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . hal:nyaabbhya.h diirghaat sutisi ap.rktam hal iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . na e.sa.h do.sa.h . e:n hrasvaat iti e.saa pa;ncamii hal iti asyaa.h prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . evam api prathamayo.h puurvasavar.nadiirghatve k.rte he pii.thaa iti etat ruupam prasajyeta . ami puurvatvam atra baadhakam bhavi.syati . ami iti ucyate na ca atra amam pa;syaama.h . ekade;savik.rtam ananyavat bhavati iti . atha vaa idam iha sampradhaaryam . sambuddhilopa.h kriyataam ekaade;sa.h iti . kim atra kartavyam . paratvaat ekaade;sa.h . evam api ekaade;se k.rte vyapavargaabhaavaat sambuddhilopa.h na praapnoti . antaadivadbhaavena vyapavarga.h bhavi.syati . ubhayata.h aa;sraye na antaadivat . na ubhayata.h aa;sraya.h kari.syate . katham . na evam vij;naayate . hrasvaat uttarasyaa.h sambuddhe.h lopa.h bhavati iti . katham tarhi . hrasvaat uttarasya hala.h lopa.h bhavati sa.h cet sambuddhe.h iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . uktam vaa . kim uktam . siddham anunaasikopadhatvaat iti . evam api dalopa.h saadhiiya.h praapnoti . dukkara.naat vaa . atha vaa duk .dataraadiinaam iti vak.syaami . .ditkara.naat vaa . atha vaa .dit ayam ;sabda.h kari.syate . sa.h tarhi .dakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva . dvi.dakaara.h nirde;sa.h ad.d .dataraadibhya.h iti . evam api lopa.h praapnoti . vihitavi;se.sa.nam hrasvagraha.nam . yasmaat hrasvaat sambuddhi.h vihitaa iti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 ap.rktasambuddhilopaabhyaam luk . ap.rktasambuddhilopaabhyaam luk bhavati viprati.sedhena . ap.rktalopasya avakaa;sa.h gomaan , yavamaan . luka.h avakaa;sa.h trapu, jatu . iha ubhayam praapnoti . tat braahma.nakulam , yat braahma.nakulam . sambuddhilopasya avakaa;sa.h he agne, he vaayo . luka.h sa.h eva . iha ubhayam praapnoti . he trapu , he jatu . luk bhavati viprati.sedhena . sa.h tarhi viprati.sedha.h vaktavya.h . na vaa lopaluko.h lugavadhaara.naat yathaa ana.duhyate iti . na vaa artha.h viprati.sedhena . kim kaara.nam . lopaluko.h lugavadhaara.naat . lopaluko.h hi luk avadhaaryate . luk lopaya.nayavaayaavekaade;sebhya.h . yathaa ana.duhyate iti . tat yathaa ana.dvaan iva aacarati ana.duhyate iti atra lopaluko.h luk avadhaaryate evam iha api . (6.1.70) P III.49.12 - 19 R IV.384 ayam yoga.h ;sakya.h avaktum . katham agne trii te vaajinaa trii sadhasthaa , taa taa pi.n.daanaam iti . puurvasavar.nena api etat siddham . na sidhyati . numaa vyavahitatvaat puurvasavar.na.h na praapnoti . chandasi napu.msakasya pu.mvadbhaava.h vaktavya.h madho.h g.rh.naati , maho.h t.rptaa iva aasate iti evamartham . tatra puu.mvadbhaavena numa.h niv.rtti.h . numi niv.rtte puurvasavar.nena siddham . bhavet siddham agne trii te vaajinaa trii .sadhasthaa iti . idam tu na sidhyati taa taa pi.n.daanaam iti . idam api siddham . katham . saaptamike puurvasavar.ne k.rte puna.h .saa.s.thika.h bhavi.syati . evam api jasi gu.na.h praapnoti . vak.syati etat . jasaadi.su chandovaavacanam praak .nau ca:ni upadhaayaa.h iti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 tuki puurvaante napu.msakopasarjanahrasvatvam dvigusvara.h ca . tuki puurvaante napu.msakopasarjanahrasvatvam dvigusvara.h ca na sidhyati . aaraa;sastri chatram , dhaanaa;sa.skuli chatram . ni.skau;saambi chatram , nirvaaraa.nasi chatram . pa;ncaaratni chatram , da;saaratni chatram . tuke k.rte anantyatvaat ete vidhaya.h na praapnuvanti . na vaa bahira:ngalak.sa.natvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h tuk . antara:ngaa.h ete vidhaya.h . asiddham bahira:ngam antara:nge . idam tarhi graama.niputra.h , senaaniputra.h iti hrasvatve k.rte tuk praapnoti . graama.niputraadi.su ca apraapti.h . graama.niputraadi.su ca apraapti.h . kim kaara.nam . bahira:ngalak.sa.natvaat eva . atha vaa paraadi.h kari.syate . paraadau sa.myogaade.h iti atiprasa:nga.h . paraadau sa.myogaade.h iti atiprasa:nga.h bhavati . apacchaayaat . vaa anyasya sa.myogaade.h iti etvam prasajyeta . vilopavacanam ca . ve.h ca lopa.h vaktavya.h . agnicit , somasut . ap.rktasya iti ve.h lopa.h na praapnoti . na e.sa.h do.sa.h . ap.rktagraha.nam na kari.syate . yadi na kriyate darvi.h , jaag.rvi.h , atra api praapnoti . anunaasikaparasya vi;sabdasya graha.nam ;suddhapara.h ca atra vi;sabda.h . evam api satukkasya lopa.h praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . i.tprati.sedha.h ca . i.tprati.sedha.h ca vaktavya.h . pariitat . satukkasya valaadilak.sa.na.h i.t prasajyeta . evam tarhi abhakta.h . abhakte svara.h . yadi abhakta.h tarhi svare do.sa.h bhavati . dadhi chaadayati , madhu chaadayati . ti:n ati:na.h iti nighaata.h na praapnoti . nanu ca tuk eva ati:n . na tuka.h parasya nighaata.h praapnoti . kim kaara.nam . na;nivayuktam anyasad.r;saadhikara.ne . tathaa hi arthagati.h . na;nyukte ivayukte vaa anyasmin tatsad.r;se kaaryam vij;naayate . tathaa hi artha.h gamyate . tat yathaa . abraahma.nam aanaya iti ukte braahma.nasad.r;sam eva aanayati . na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api ati:n iti ti:nprati.sedhaat anyasmaat ati:na.h ti:nsad.r;saat kaaryam vij;naasyate . kim ca anyat ati:n ti:nsad.r;sam . padam . (6.1.72) P III.51.8 - 11 R IV.387 - 388 ayam yoga.h ;sakya.h avaktum . katham . adhikara.nam naama triprakaaram vyaapakam aupa;sle.sikam vai.sayikam iti . ;sabdasya ca ;sabdena ka.h anya.h abhisambandha.h bhavitum arhati anyat ata.h upa;sle.saat . ika.h ya.n aci . aci upa;sli.s.tasya iti . tatra antare.na sa.mhitaagraha.nam sa.mhitaayaam eva bhavi.syati . (6.1.74) P III.51.13 - 17 R IV.388 atha kimartham aa:nmaa:no.h saanubandhakayo.h nirde;sa.h . aa:nmaa:no.h saanubandhakanirde;sa.h gatikarmapravacaniiyaprati.sedhasampratyayaartha.h . aa:nmaa:no.h saanubandhakayo.h nirde;sa.h kriyate aa:na.h gatikarmapravacaniiyasampratyayaartha.h maa:na.h prati.sedhasampratyayaartha.h . iha maa bhuut . aa chaayaa, aac chaayaa . pramaa chanda.h , pramaac chanda.h . (6.1.75 - 76) P III.51.20 - 22 R IV.389 diirghaat padaantaat vaa vi;svajanaadiinaam chandasi . diirghaat padaantaat vaa iti atra vi;svajanaadiinaam chandasi upasa:nkhyanam kartavyam . vi;svajanasya chatram , vi;svajanasya cchatram . na chaayaam kurava.h aparaam , nac chaayaam kurava.h aparaam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 iggraha.nam kimartham . iha maa bhuut . agnicit atra , somasut atra . na etat asti prayojanam . ja;stvam atra baadhakam bhavi.syati . ja;stvam na siddham ya.nam atra pa;sya . asiddham atra ja;stvam . tasya asiddhatvaat ya.naade;sa.h praapnoti . ya.h ca apadaanta.h hal aca.h ca puurva.h . ya.h ca apadaanta.h hal aca.h ca puurva.h tasya praapnoti . pacati iti . evam tarhi diirghasya ya.n . diirghasya ya.n aade;sam vak.syaami . tat diirghagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . diirghaat padaantaat vaa iti . tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . aci iti e.saa saptamii diirghaat iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . bhavet siddham kumaarii atra , brahmabandhvartham iti . idam tu na sidhyati . dadhi atra , madhu atra iti . hrasva.h iti prtav.rttam . hrasvagraha.nam api prak.rtam anuvartate . kva prak.rtam . hrasvyasya piti k.rti tuk iti . yadi tat anuvartate diirghaat padaantaat vaa iti hrasvaat api padaantaat vikalpena praapnoti . sambandhav.rttyaa . sambandham anuvarti.syate . hrasvyasya piti k.rti tuk . sa.mhitaayaam hrasvyasya piti k.rti tuk . che ca hrasvyasya piti k.rti tuk . aa:nmaa:no.h ca hrasvyasya piti k.rti tuk . diirghaat padaantaat vaa hrasvyasya piti k.rti tuk . tata.h ika.h ya.n aci . hrasvyasya iti vartate . piti k.rti tuk iti niv.rttam . iha tarhi praapnoti cayanam , caayaka.h , lava.nam , laavaka.h . ayaadaya.h atra baadhakaa.h bhavi.syanti . iha tarhi praapnoti kha.tvaa indra.h , maalaa indra.h , kha.tvaa elakaa , maalaa elakaa . gu.nav.rddhibaadhya.h . gu.nav.rddhii atra baadhike bhavi.syata.h . idam tarhi prayojanam . ika.h aci ya.n eva syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . ;saakalam . sinnityasamaasayo.h ;saakalaprati.sedham codayi.syati . sa na vaktavya.h bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 ya.naade;sa.h plutapuurvasya ca . ya.naade;sa.h plutapuurvasya ca iti vaktavyam . agnaa3i* indram , agnaa3y indram , pa.taa3u* udakam , pa.taa3v udakam , agnaa3i* aa;saa , agnaa3y aa;saa , pa.taa3u* aa;saa , pa.taa3v aa;saa . kim puna.h kaara.nam na sidhyati . asiddha.h pluta.h plutavikaarau ca imau . siddha.h pluta.h svarasandhi.su . katham j;naayate . yat ayam plutaprag.rhyaa.h aci iti plutasya prak.rtibhaavam ;saasti tat j;naapayati aacaarya.h siddha.h pluta.h svarasandhi.su iti . katham k.rtvaa j;naapakam . sata.h hi kaaryi.na.h kaarye.na bhavitavyam . idam tarhi prayojanam diirgha;saakalaprati.sedhaartham . diirghatvam ;saakalam ca maa bhuut iti . etat api na asti prayojanam . aarabhyate plutapuurvasya ya.naade;sa.h tayo.h yvau aci sa.mhitaayaam iti . tat diirgha;saakalaprati.sedhaartham bhavi.syati . tat na vaktavyam bhavati . nanu ca tasmin api ucyamaane idam na vaktavyam bhavati . ava;syam idam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . bho3i indram , bho3y indram , bho3i iha bho3y iha iti . yad tarhi asya nibandhanam asti idam eva vaktavyam . tat na vaktavyam . tat api ava;syam svaraartham vaktavyam . anena hi sati udaattasvaritayo.h ya.na.h iti e.sa.h svara.h prasajyeta . tena puna.h sati asiddhatvaat na bhavi.syati . yadi tarhi tasya nibandhanam asti tat eva vaktavyam . idam na vaktavyam . nanu ca uktam idam api ava;syam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . bho3i indram , bho3y indram , bho3i iha bho3y iha iti . chaandasam etat d.r.s.taanuvidhi.h chandasi bhavati . yat tarhi na chaandasam bho3y indram , bho3y iha iti saama gaayati . e.sa.h api chandasi d.r.s.tasya anuprayoga.h kriyate . ja;stvam na siddham ya.nam atra pa;sya . ya.h ca apadaanta.h hal aca.h ca puurva.h . diirghasya ya.n . hrasva.h iti prtav.rttam . sambandhav.rttyaa . gu.nav.rddhibaadhya.h . nitye ca ya.h ;saakalabhaaksamaase tadartham etad bhagavaan cakaara . saamarthyayogaat na hi kim cit asmin pa;syaami ;saastre yat anarthakam syaat . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 vaantaade;se sthaaninirde;sa.h . vaantaade;se sthaaninirde;sa.h kartavya.h . okaaraukaarayo.h iti vaktavyam ekaaraikaarayo.h maa bhuut iti . sa.h tarhi kartavya.h . na kartavya.h . vaantagraha.nam na kari.syate . eca.h yi pratyaye ayaadaya.h bhavanti iti eva siddham . yadi vaantagraha.nam na kriyate ceyam , jeyam iti atra api praapnoti . k.sayyajayyau ;sakyaarthe iti etat niyamaartham bhavi.syati . k.sijyo.h eva iti . tayo.h tarhi ;sakyaarthaat anyatra api praapnoti . k.seyam paapam , jeya.h v.r.sala.h iti . ubhayata.h niyama.h vij;naasyate . k.sijyo.h eva eca.h tayo.h ca ;sakyaarthe eva iti . iha api tarhi niyamaat na praapnoti . lavyam , pavyam , ava;syalaavyam , ava;syapaavyam . tulyajaatiiyasya niyama.h . ka.h ca tulyajaatiiya.h . yathaajaatiiyaka.h k.sijyo.h ec . katha;njaatiiyaka.h k.sijyo.h ec . ekaara.h . evam api raayam icchati , raiyati , atra api praapnoti . raayi.h chaandasa.h . d.r.s.taanuvidhi.h chandasi bhavati . (6.1.79.2) P III.54.17 - 22 R IV.394 go.h yuutau chandasi . go.h yuutau chandasi upasa:nkhyaanam kartavyam . aa na.h mitraavaru.naa gh.rtai.h gavyuutim uk.satam . goyuutim iti eva anyatra . adhvaparimaa.ne ca . adhvaparimaa.ne ca go.h yuutau upasa:nkhyaanam kartavyam . gavyuutim adhvaanam gata.h . goyuutim iti eva anyatra . (6.1.80) P III.54.24 - 55.2 R IV.394 evakaara.h kimartha.h . niyamaartha.h . na etat prayojanam . na etat asti prayojanam . siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha:n bhavi.syati . i.s.tata.h avadhaara.naartha.h tarhi . yathaa evam vij;naayeta . dhaato.h tannimittasya eva iti . maa evam vij;naayi . dhaato.h eva tannimittasya iti . kim ca syaat . adhaato.h tannimittasya na syaat . ;sa:nkavyam daaru , picavya.h kaarpaasa.h iti . (6.1.82) P III.55.4 - 5 R IV.395 tat iti anena kim pratinirdi;syate . sa.h eva krii.naatyartha.h . iha maa bhuut . kreyam na.h dhaanyam . na ca asti krayyam iti . (6.1.83) P III.55.7 - 17 R IV.395 - 396 bhayyaadiprakara.ne hradayyaa.h upasa:nkhyaanam . bhayyaadiprakara.ne hradayyaa.h upasa:nkhyaanam kartavyam . hradayyaa.h aapa.h . av ;sarasya ca . ;sarasya ca hradasya ca ata.h av vaktaya.h . hradavyaa.h aapa.h . ;saravyaa.h vai tejanam . ;saravyasya pa;suun abhighaataka.h syaat . ;saruv.rttaat vaa siddham . ;saruv.rttaat vaa siddham puna.h siddham etat . .r;njatii ;saru.h iti api d.r;syate . .r;njatii ;saru.h iti api ;saru;sabdaprav.rtti.h d.r;syate . ;saruhasta.h iti ca loke . ;saruhasta.h iti ca loke ;sarahastam upaacaranti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 ekavacanam kimartham . ekavacanam p.rthak aade;saprati.sedhaartham . ekavacanam kriyate eka.h aade;sa.h yathaa syaat . p.rthak aade;sa.h maa bhuut iti . na vaa dravyavat karmacodanaayaam dvayo.h ekasya abhinirv.rtte.h . na vaa etat prayojanam asti . kim kaara.nam . dravyavat karmacodanaayaam dvayo.h ekasya abhinirv.rtte.h eka.h aade;sa.h bhavi.syati . tat yathaa dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . anayo.h puulayo.h ka.tam kuru . anayo.h mitpi.n.dayo.h gha.tam kuru iti . na ca ucyate ekam iti ekam ca asau karoti . kim puna.h kaara.nam dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . tat ca ekavaakyabhaavaat . ekavaakyabhaavaat dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . aata.h ca ekavaakyabhaavaat . vyaakara.ne api hi anyatra dvayo.h sthaanino.h eka.h aade;sa.h bhavati . jvaratvarasrivyavimavaam upadhaayaa.h ca . bhrasja.h ropadhayo.h ram anyatarasyaam iti . yat taavat ucyate ekavaakyabhaavaat iti tat na . arthaat prakara.naat vaa loke dvayo.h ekasya abhinirv.rtti.h bhavati . aata.h ca arthaat prakara.naat vaa . vyaakara.ne api hi anyatra dvayo.h sthaanino.h dvau aade;sau bhavata.h . radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h . ubhau saabhyaasasya iti . katham yat tat uktam vyaakara.ne api hi anyatra dvayo.h sthaanino.h eka.h aade;sa.h bhavati . jvaratvarasrivyavimavaam upadhaayaa.h ca . bhrasja.h ropadhayo.h ram anyatarasyaam iti . iha taavat jvaratvarasrivyavimavaam upadhaayaa.h ca iti . staam dvau uu.thau . na asti do.sa.h . savar.nadiirghatvena siddham . iha bhrasja.h ropadhayo.h ram anyatarasyaam iti . vak.syati hi etat . bhrasja.h ropadhayo.h lopa.h aagama.h ram vidhiiyate iti . yat ucyate arthaat prakara.naat vaa iti tat na . kim kaara.nam . ekavaakyabhaavaat eva loke dvayo.h ekasya abhinirv.rtti.h bhavati . aata.h ca ekavaakyabhaavaat . a:nga hi bhavaan graamyam paa.msulapaadam aprakara.naj;nam aagatam braviitu anayo.h puulayo.h ka.tam kuru . anayo.h mitpi.n.dayo.h gha.tam kuru iti . ekam eva asau kari.syati . katham yat uktam vyaakara.ne api hi anyatra dvayo.h sthaanino.h dvau aade;sau bhavata.h . radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h . ubhau saabhyaasasya iti . iha taavat radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h iti dve vaakye . katham . yogavibhaaga.h kari.syate . radaabhyaam ni.s.thaata.h na.h . tata.h puurvasya ca da.h iti . iha ubhau saabhyaasasya iti ubhaugraha.nasaamarthyaat dvau aade;sau bhavi.syata.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 tatra avayave ;saastraarthasampratyaya.h yathaa loke .tatra avayave ;saastraarthasampratyaya.h praapnoti yathaa loke . tat yathaa loke . vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . tathaa garbhaa.s.tame braahma.na.h upaneya.h iti sak.rt upaniiya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . tathaa tri.h h.rdaya:ngamaabhi.h adbhi.h a;sabdaabhi.h upasp.r;set iti sak.rt upasp.r;sya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . evam iha api kha.tvendre k.rta.h ;saastraartha.h iti k.rtvaa maalendraadi.su na syaat . siddham tu dharmopade;sane anavayavavij;naanaat yathaa laukikavaidike.su . siddham etat . katham . dharmopade;sanam idam ;saastram . dharmopade;sane ca asmin ;saastre anavayavena ;saastraartha.h sampratiiyate yathaa laukike.su vaidike.su ca k.rtaante.su . loke taavat : braahma.na.h na hantavya.h . suraa na peyaa iti . braahma.namaatram na hanyate suraamaatram ca na piiyate . yadi ca avayavena ;saastraarthasampratyaya.h syaat ekam ca braahma.nam ahatvaa ekaam ca suraam apiitvaa anyatra kaamacaara.h syaat . tathaa puurvavayaa.h braahma.na.h pratyuttheya.h iti puurvavayomaatram pratyutthiiyate . yadi avayavena ;saastraarthasampratyaya.h syaat ekam puurvavayasam pratyutthaaya anyatra kaamacaara.h syaat . tathaa vede khalu api . vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . yadi avayavena ;saastraarthasampratyaya.h syaat sak.rt i.s.tvaa puna.h ijyaa na pravarteta . ubhayathaa iha loke d.r;syate . avayavena api ;saastraarthasampratyaya.h anavayavena api . katham puna.h idam ubhayam labhyam . labhyam iti aaha . katham . iha taavat vasante braahma.na.h agniin aadadhiita iti . agnyaadhaanam yaj;namukhaprtipattyartham . sak.rt aadhaaya k.rta.h ;saastraartha.h pratipannam yaj;nam iti k.rtvaa puna.h prav.rtti.h na bhavati . ata.h atra avayavena ;saastraartha.h sampratiiyate . tathaa garbhaa.s.tame braahma.na.h upaneya.h iti . upanayanam sa.mskaaraartham . sak.rt ca asau upaniita.h sa.msk.rta.h bhavati . ata.h atra api avayavena ;saastraartha.h sampratiiyate . tathaa tri.h h.rdaya:ngamaabhi.h adbhi.h a;sabdaabhi.h upasp.r;set iti . upaspar;sanam ;saucaartham . sak.rt ca asau upasp.r;sya ;suci.h bhavati . ata.h atra api avayavena ;saastraartha.h sampratiiyate . iha idaaniim braahma.na.h na hantavya.h . suraa na peyaa iti . braahma.navadhe suraapaane ca mahaan do.sa.h ukta.h . sa.h braahma.navadhamaatre suraapaanamaatre ca prasakta.h . ata.h atra anavayavena ;saastraartha.h sampratiiyate . tathaa puurvavayaa.h braahma.na.h pratyuttheya.h iti . puurvavayasa.h apratyutthaane do.sa.h ukta.h pratyutthaane ca gu.na.h . katham . uurdhvam praa.naa.h hi utkraamanti yuuna.h sthavire aayati . pratyutthaanaabhaabhivaadaabhyaam puna.h taan pratipadyate iti . sa.h ca pruurvavayomaatre prasakta.h . ata.h atra api anavayavena ;saastraartha.h sampratiiyate . tathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti ijyaayaa.h kim cit prayojanam uktam . kim . svarge loke apsarasa.h enam jaayaa.h bhuutvaa upa;serate iti . tat ca dvitiiyasyaa.h t.rtiiyasyaa.h ca ijyaayaa.h bhavitum arhati . ata.h atra api anavayavena ;saastraartha.h sampratiiyate . tathaa ;sabdasya api j;naane prayoge prayojanam uktam . kim . eka.h ;sabda.h samyak j;naata.h ;saastraanvita.h suprayukta.h svarge loke kaamadhuk bhavati iti . yadi eka.h ;sabda.h samyak j;naata.h ;saastraanvita.h suprayukta.h svarge loke kaamadhuk bhavati kimartham dvitiiya.h t.rtiiya.h ca prayujyate . na vai kaamaanaam t.rpti.h asti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 atha puurvagraha.nam kimartham . puurvaparagraha.nam parasya aade;saprati.sedhaartham . puurvaparagraha.nam kriyate parasya aade;saprati.sedhaartham . parasya aade;sa.h maa bhuut . aat gu.na.h iti . katham ca praapnoti . pa;ncamiinirdi.s.taat hi parasya . pa;ncamiinirdi.s.taat hi parasya kaaryam ucyate . tat yathaa dvyantarupasargebhya.h apa.h iit iti . .sa.s.thiinirdi.s.taartham tu . .sa.s.thiinirdi.s.taartham ca puurvaparagraha.nam kriyate . .sa.s.thiinirde;sa.h yathaa pakalpeta . anirdi.s.te hi .sa.s.thyarthaaprasiddhi.h . akriyamaa.ne hi puurvaparagraha.ne .sa.s.thyarthasya aprasiddhi.h syaat . kasya . sthaaneyogatvasya . na e.sa.h do.sa.h . aat iti e.saa pa;ncamii aci iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . tathaa ca aci iti e.saa saptamii aat iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . evam tarhi siddhe sati yat puurvagraha.nam karoti tat j;naapayati aacaarya.h na ubhe yugapat prakalpike bhavata.h iti . kim etasya j;naapane prayojanam . yat uktam : saptamiipa;ncamyo.h ca bhaavaat ubhayatra .sa.s.thiiprak.lpti.h tatra ubhayakaaryaprasa:nga.h iti . sa.h na do.sa.h bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 kimartham idam ucyate . antaadivadvacanam aami;srasya aade;savacanaat . antaadivat iti ucyate aami;srasya aade;savacanaat . aami;srasya ayam aade;sa.h ucyate . sa.h na eva puurvagraha.nena g.rhyate na api paragraha.nena . tat yathaa k.siirodake samp.rkte aami;sratvaat na eva k.siiragraha.nena g.rhyate na api udakagraha.nena . i.syate ca graha.nam syaat iti . tat ca antare.na yatnam na sidhyati iti antaadivacvacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra yasya antaadivat tannirde;sa.h . tatra yasya antaadivadbhaava.h i.syate tannirde;sa.h kartavya.h . asya antavat bhavati asya aadivat bhavati iti vaktavyam . siddham tu puurvaparaadhikaaraat . siddham etat . katham . puurvaparaadhikaaraat . puurvaparayo.h iti vartate . puurvasya kaaryam prati antavat bhavati . parasya kaaryam prati aadivat bhavati . atha yatra ubhayam aa;sriiyate kim tatra puurvasya antavat bhavati aahosvit parasya aadivat bhavati . ubhayata.h aa;sraye na antaadivat . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . laukika.h ayam d.r.s.taanta.h . tat yathaa loke ya.h dvayo.h tulyabalayo.h pre.sya.h bhavati sa.h tayo.h paryaaye.na kaaryam karoti . yadaa tu tam ubhau yugapat pre.sayata.h naanaadik.su ca kaarye bhavata.h tatra yadi asau avirodhaa.rthii bhavati tata.h ubhayo.h na karoti . kim puna.h kaara.nam ubhayo.h na karoti . yaugapadyaasambhavaat . na asti yaugapadyena sambhava.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 atha antavattve kaani prayojanaani . antavattve prayojanam bahvacpuurvapadaat .thajvidhaane . antavattve bahvacpuurvapadaat .thajvidhaane prayojanam . dvaada;saanyika.h . puurvapadottarapadayo.h ekaade;sa.h puurvapadasaya antavat bhavati yathaa ;sakyeta kartum bahucpuurvapadaat .thac bhavati iti . kva tarhi syaat . yatra k.rte api ekaade;se bahvacpuurvapadam bhavati . tarayoda;saanyika.h . pratyayaikaade;sa.h puurvavidhau . pratyayaikaade;sa.h puurvavidhau prayojanam . madhu pibanti . ;sida;sito.h ekaade;sa.h ;sita.h antavat bhavati yathaa ;sakyeta kartum ;siti iti pibaade;sa.h . kva tarhi syaat . yatra ekaade;sa.h na bhavati . pibati . vaibhaktasya .natve . vaibhaktasya .natve prayojanam . k.siirape.na , suraape.na . uttarapadavibhaktyo.h ekaade;sa.h uttarapadasya antavat bhavati yathaa ;sakyeta kartum ekaajuttarapade .na.h bhavati iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . k.siirapaa.naam , suraapaa.nam . adasa.h iittvottve . adasa.h iittvottve prayojanam . amii atra , amii aasate , amuu atra , amuu aasaate . adasvibhaktyo.h ekaade;sa.h adasa.h antavat bhavati yathaa ;sakyeta kartum adasa.h ase.h daat u da.h ma.h eta.h iit bahuvacane iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . amiibhi.h , amuubhyaam . svaritatve prayojanam . kaaryaa , haaryaa . tidatiro.h ekaade;sa.h tita.h antavat bhavati yathaa ;sakyeta kartum tit svaritam iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . kaarya.h , haarya.h . svaritatvam viprati.sedhaat . svaritatvam kriyataam ekaade;sa.h iti kim atra kartavyam . paratvaat svaritatvam bhavi.syati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . nitya.h ekaade;sa.h . k.rte api svaritatve praapnoti ak.rte api . anitya.h ekaade;sa.h . anyathaasvarasya k.rte svaritatve praapnoti anyathaasvarasya ak.rte svaritatve praapnoti . svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi ekaade;sa.h . kaa antara:ngataa . var.nau aa;sritya ekaade;sa.h padasya svaritatvam . svaritatvam api antara:ngam . katham . uktam etat padagraha.nam parimaa.naartham iti . ubhayo.h antara:ngayo.h paratvaat svaritatvam . svaritatve k.rte aantaryata.h svaritaanudaattayo.h ekaade;sa.h svarita.h bhavi.syati . li:ngavi;si.stagraha.naat vaa . atha vaa praatipadikagraha.ne li:ngavi;si.stasya api graha.nm bhavati iti evam atra svaritatvam bhavi.syati . puurvapadaantodaattatvam ca prayojanam . gu.dodakam , mathitodakam . puurvapadottarapadayo.h ekaade;sa.h puurvapadasya antavat bhavati yathaa ;sakyeta kartum udake akevale puurvapadasya anta.h udaatta.h bhavati iti . kva tarhi syaat . yatra akaade;sa.h na bhavati . uda;svidudakam . puurvapadaantodaattatvam ca . puurvapadaantodaattatvam ca viprati.sedhaat . puurvapadaantodaattatvam kriyataam ekaade;sa.h iti kim atra kartavyam . paratvaat puurvapadaantodaattatvam . puurvapadaantodaattatvasya avakaa;sa.h uda;svidudakam . ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . iha ubhayam praapnoti . mathitodakam , gu.dodakam . puurvapadaantodaattatvam bhavati viprati.sedhena . sa.h ca ava;syam viprati.sedha.h aa;srayayitavya.h . ekaade;se hi svaritaaprasiddhi.h . ekaade;se hi svaritasya aprasiddhi.h syaat . ya.h hi manyate astu atra ekaade;sa.h ekaade;se k.rte puurvapadaantodaattatvam bhavi.syati iti svaritatvam tasya na sidhyati svarita.h vaa anudaatte padaadau iti . mathitodakam , gu.dodakam . k.rdantaprak.rtisvaratvam ca prayojanam . praa.titaa , praa;sitaa . k.rdgatyo.h ekaade;sa.h gate.h antavat bhavati yathaa ;sakyeta kartum gatikaarakopapadaat k.rdantam uttarapadam prak.rtisvaram bhavati iti . kva tarhi syaat . yatra na akaade;sa.h . prakaaraka.h , prakara.nam . k.rdantaprak.rtisvaratvam ca . k.rdantaprak.rtisvaratvam ca viprati.sedhaat . k.rdantaprak.rtisvaratvam kriyataam ekaade;sa.h iti kim atra kartavyam . paratvaat k.rdantaprak.rtisvaratvam bhavati viprati.sedhena . k.rdantaprak.rtisvaratvasya avakaa;sa.h prakaaraka.h , prakara.nam . ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . iha ubhayam praapnoti . praa.titaa , praa;sitaa . k.rdantaprak.rtisvaratvam bhavati viprati.sedhena . sa.h ca ava;syam viprati.sedha.h aa;srayayitavya.h . ekaade;se hi a prasiddhi.h uttarapadasya aparatvaat . ya.h hi manyate astu atra ekaade;sa.h ekaade;se k.rte k.rdantaprak.rtisvaratvam bhavi.syati iti k.rdantaprak.rtisvaratvam tasya na sidhyati . kim kaara.nam . uttarapadasya aparatvaat . na hi idaaniim ekaade;se k.rte uttarapadam param bhavati . nanu ca antaadivadbhaavena param . ubhayata.h aa;sraye na antaadivat . uttarapadav.rddhi.h ca ekaade;saat . uttarapadav.rddhi.h ca ekaade;saat bhavati viprati.sedhena . uttarapadav.rddhe.h avakaa;sa.h puurvatraigartaka.h, aparatraigartaka.h . ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . iha ubhayam praapnoti . puurvai.sukaama;sama.h , aparai.sukaama;sa.h . uttarapadav.rddhi.h bhavati viprati.sedhena . ekaade;saprasa:nga.h tu antara:ngabaliiyastvaat . ekaade;sa.h tu praapnoti . kim kaara.nam . antara:ngasya baliiyastvaat . antara:ngam baliiya.h . tatra ka.h do.sa.h . tatra v.rddhividhaanam . tatra v.rddhi.h vidheyaa . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati puurvottarapadayo.h taavat kaaryam bhavati na ekaade;sa.h iti yat ayam na indrasya parasya iti prati.sedham ;saasti . katham k.rtvaa j;naapakam . indre dvau acau . tatra eka.h yasya iiti ca iti lopena hriyate apara.h ekaade;sena . tata.h anacka.h indra.h sampanna.h . tatra ka.h prasa:nga.h v.rddhe.h . pa;syati tu aacaarya.h puurvapadottarapadyo.h taavatkaaryam bhavati na ekaade;sa.h iti tata.h na indrasya parasya iti prati.sedham ;saasti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 atha aadivattve kaani prayojanaani . aadivattve prayojanam prag.rhyasa;nj;naayaam . aadivattve prag.rhyasa;nj;naayaam prayojanam . agnii iti , vaayuu iti . dvivacanaadvivacanayo.h ekaade;sa.h dvivacanasya aadivat bhavati yathaa ;sakyeta kartum iiduudet dvivacanam prag.rhyam iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . trapu.nii iti , jatunii iti . supti:naabvidhi.su . supti:naabvidhi.su prayojanam . sup . v.rk.se ti.s.thati . plak.se ti.s.thati . subasupo.h ekaade;sa.h supa.h aadivat bhavati yathaa ;sakyeta kartum subantam padam iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . v.rk.sa.h ti.s.thati . plak.sa.h ti.sthati . sup . ti:n . pace, yaje iti . ti:nati:no.h ekaade;sa.h ti:na.h aadivat bhavati yathaa ;sakyeta kartum ti:nantam padam iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . pacati , yajati . ti:n . aap . kha.tvaa , maalaa . abanaapo.h ekaade;sa.h aapa.h aadivat bhavati yathaa ;sakyeta kartum aabantaat so.h lopa.h bhavati iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . kru;ncaa , u.s.nihaa , devadi;saa . aa:ngraha.ne padavidhau . aa:ngraha.ne padavidhau prayojanam . adya aahate . kadaa aahate . aa:nanaa:no.h ekaade;sa.h aa:na.h aadivat bhavati yathaa ;sakyeta kartum aa:na.h yamahana.h iti aatmanepadam bhavati iti . kva tarhi syaat . yatra ekaade;sa.h na bhavati . aahate . aa.ta.h ca v.rddhividhau . aa.ta.h ca v.rddhividhau prayojanam . adya aihi.s.ta . kadaa aihi.s.ta . aa.ta.h adya;sabdasya ca ekaade;sa.h aa.ta.h aadivat bhavati yathaa ;sakyeta kartum aa.ta.h ca aci v.rddhi.h bhavati iti . kva tarhi syaat . yatra ekaade;sa.h na . aihi.s.ta , aik.si.s.ta . k.rdantapraatipadikatve ca . k.rdantapraatipadikatve ca prayojanam . dhaaraya.h , paaraya.h . k.rdak.rto.h ekaade;sa.h k.rta.h aadivat bhavati yathaa ;sakyeta kartum k.rdantam praatipadikam iti . kva tarhi syaat . yatra ekaade;sa.h na . kaaraka.h , haaraka.h . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 na abhyaasaadiinaam hrasvatve . abhyaasaadiinaam hrasvatve na antaadivat bhavati iti vaktavyam . ke puna.h abhyaasaadaya.h . abhyaasohaambaarthanadiinapu.msakopasarjanahrasvatvaani . abhyaasahrasvatvam . upeyaaja , upovaapa . uuhe.h hrasvavam . upohyate , prohyate , parohyate . ambaarthanadiinapu.msakopasarjanahrasvatvaani . amba atra , akka atra . kumaari idam , ki;sori idam . aaraa;sastri idam , dhaanaa;sa.skuli idam . ni.skau;saambi idam , nirvaaraa.nasi idam . abhyaasohaambaarthanadiinapu.msakopasarjanagraha.nena graha.naat hrasvatvam praapnoti . na vaa bahira:ngalak.sa.natvaat . na vaa etat vaktavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . antara:ngam hrasvatvam . bahira:ngaa.h ete vidhaya.h . asiddham bahira:ngam antara:nge . var.naa;srayavidhau ca . var.naa;srayavidhau ca na antaadivat bhavati iti vaktavyam . kim prayojanam . prayojanam kha.tvaabhi.h juhaava asyai a;sva.h iti . iha kha.tvaabhi.h , maalaabhi.h , ata.h bhisa.h ais bhavati iti aisbhaava.h praapnoti . na e.sa.h do.sa.h . taparakara.nasaamarthyaat na bhavi.syati . asti anyat taparakara.ne prayojanam . kim . kiilaalapaabhi.h , ;subha.myaabhi.h . juhaava . aata.h au .nala.h iti autvam praapnoti . asyai a;sva.h iti . e:na.h padaantaat ati iti puurvatvam praapnoti . na vaa ataadruupyaatide;saat . na vaa vaktavyam . kim kaara.nam . ataadruupyaatide;saat . na iha taadruupyam atidi;syate . ruupaa;srayaa.h vai ete vidhaya.h ataadruupyaat na bhavi.syanti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 kimartham idam ucyate . .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . .satvatuko.h asiddhatvam ucyate aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . aade;salak.sa.naprati.sedhaa.rtham taavat . kosi;ncat . yosi;ncat . ekaade;se k.rte i.na.h iti .satvam praapnoti . asiddhatvaat na bhavati . utsargalak.sa.nabhaavaartham ca . adhiitya , pretya . ekaade;se k.rte hrasvasya iti tuk na praapnoti . asiddhatvaat bhavati . asti prayojanam etat . kim tarhi iti . tatra utsargalak.sa.naaprasiddhi.h utsargaabhaavaat . tatra utsargalak.sa.nasya kaaryasya aprasiddhi.h . adhiitya , pretya iti . kim kaara.nam . utsargaabhaavaat . hrasvasya iti ucyate na ca atra hrasvam pa;syaama.h . nanu ca atra api asiddhavacanaat siddham . asiddhavacanaat siddham iti cet na anyasya asiddhavacanaat anyasya bhaava.h . asiddhavacanaat siddham iti cet tat na . kim kaara.nam . anyasya asiddhavacanaat anyasya bhaava.h . na hi anyasya asiddhavacanaat anyasya praadurbhaava.h bhavati . na hi devadattasya hantari hate devadattasya praadurbhaava.h bhavati . tasmaat sthaanivadvacanam asiddhatvam ca . tasmaat sthaanivadbhaava.h vaktavya.h asiddhatvam ca . adhiitya , pretya iti sthaanivadbhaava.h . kosi;ncat , yosi;ncat iti atra asiddhatvam . sthaanivadvacanaanarthakyam ;saastraasiddhatvaat . sthaanivadvacanam anarthakam . kim kaara.nam . ;saastraasiddhatvaat . na anena kaaryaasiddhatvam kriyate . kim tarhi . ;saastraasiddhatvam anena kriyate . ekaade;sa;saastram tuk;saastre asiddham bhavati iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 samprasaara.na:nii.tsu siddha.h . samprasaara.na:nii.tsu siddha.h ekaade;sa.h iti vaktavyam . ;sakahuu.su , parivii.su . samprasaara.na . :ni . v.rk.se cchatram , v.rk.se chatram . :ni . i.t . apace cchatram , apace chatram . samprasaara.na:nii.tsu siddha.h padaantapadaadyo.h ekaade;sasya asiddhavacanaat . samprasaara.na:nii.tsu siddha.h ekaade;sa.h . kuta.h . padaantapadaadyo.h ekaade;sasya asiddhavacanaat . padaantapadaadyo.h ekaade;sa.h asiddha.h bhavati iti ucyate na ca e.sa.h padaantapadaadyo.h ekaade;sa.h . yadi padaantapadaadyo.h ekaade;sa.h asiddha.h susasyaa.h o.sadhii.h k.rdhi , supippalaa.h o.sadhii.h k.rdhi , atra .satvam praapnoti . tugvidhim prati padaantapadaadyo.h ekaade;sa.h asiddha.h . .satvam prati ekaade;samaatram asiddham bhavati . yadi .satvam prati ekaade;samaatram asiddham ;sakahuu.su , parivii.su , atra .satvam na praapnoti . astu tarhi avi;se.se.na . katham susasyaa.h o.sadhii.h k.rdhi , supippalaa.h o.sadhii.h k.rdhi iti . na e.sa.h do.sa.h . bhraatu.sputragraha.nam j;naapakam ekaade;sanimittaat .satvaprati.sedhasya . yat ayam kaskaadi.su bhraatu.sputragraha.nam karoti tat j;naapayati aacaarya.h na ekaade;sanimittaat .satvam bhavati iti . yadi etat j;naapyate ;sakahuu.su , parivii.su iti atra .satvam na praapnoti . tulyajaatiiyakasya j;naapakam . kim ca tuljyajaatiiyam . ya.h kupvo.h . yadi evam ve;na.h apratyaye parata.h u.h iti praapnoti ut iti ca i.syate . yathaalak.sa.nam aprayukte . atha vaa na evam vij;naayate . puurvasya ca padaade.h parasya ca padaantasya iti . katham tarhi . parasya ca padaade.h puurvasya ca padaantasya iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 gu.nagraha.nam kimartham na aat eka.h bhavati iti eva ucyeta . aat eka.h cet gu.na.h kena . aat eka.h cet gu.na.h kena idaaniim bhavi.syati . kha.tvendra.h , maalendra.h , kha.tvodakam , maalodakam . sthaane antaratama.h hi sa.h . sthaane praapyamaa.naanaam antaratama.h aade;sa.h bhavati . aidautau api tarhi prapnuta.h . aidautau na eci tau uktau . aidautau na bhavi.syata.h . kim kaara.nam . eci hi aidautau ucyete . iha tarhi kha.tvar;sya.h , maalar;sya.h , .rkaara.h tarhi praapnoti . .rkaara.h na ubhayaantara.h . ubhayo.h ya.h antaratama.h tena bhavitavyam . na ca .rkaara.h ubhayo.h antaratama.h . aakaara.h tarhi praapnoti . aakaara.h na .rti dhaatau sa.h . aakaara.h na bhavi.syati . kim kaara.nam . .rti dhaatau aakaara.h ucyate . tat niyamaartham bhavi.syati . .rkaaraadau dhaatau eva na anyatra iti . pluta.h tarhi praapnoti . pluta.h ca vi.saye sm.rta.h . vi.saye pluta.h ucyate . yadaa ca sa.h vi.saya.h bhavitavyam tadaa plutena . aantaryaat trimaatracaturmaatraa.h . idam tarhi prayojanam . aantaryata.h trimaatracaturmaatraa.naam sthaane trimaatracaturmaatraa.h aade;saa.h maa bhuuvan iti . kha.tvaa indra.h kha.tvendra.h . kha.tvaa udakam kha.tvodakam . kha.tvaa ii.saa kha.tve.saa . kha.tvaa uu.dhaa kha.tvo.dhaa . kha.tvaa elakaa kha.tvailakaa . kha.tvaa odana.h kha.tvaudana.h kha.tvaa aitikaayana.h kha.tvaitikaayana.h . kha.tvaa aupagava.h kha.tvaupagava.h . atha kriyamaa.ne api gu.nagraha.ne kasmaat eva atra trimaatracaturmaatraa.naam sthaane trimaatracaturmaatraa.h aade;saa.h na bhavanti . taparatvaat ne te sm.rtaa.h . tapare gu.nav.rddhii . nanu ca bho.h ta.h para.h yasmaat sa.h ayam tapara.h . na iti aaha . taat api para.h tapara.h iti . yadi taat api para.h tapara.h .r.rdo.h ap iti iha eva syaat . yava.h stava.h . lava.h pava.h iti atra na syaat . na e.sa.h takaara.h . ka.h tarhi . dakaara.h . kim dakaare prayojanam . atha kim takaare prayojanam . yadi asandehaartha.h takaara.h dakaara.h api . (6.1.87.2) P III.4 -10 R IV.420 gu.ne :ni;siitaam upasa:nkhyaanam diirghatvabaadhanaartham . gu.ne :ni;siitaam upasa:nkhyaanam kartavyam . :ni . v.rk.se indra.h , plak.se indra.h . ;sii . ye indram , te indram . i.t . apace indram , ayaje indram . kim prayojanam . diirghatvabaadhanaartham . savar.nadiirghatvam maa bhuut iti . na vaa bahira:ngalak.sa.natvaat . na vaa kartavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.nam savar.nadiirghatvam . asiddham bahira:ngam antara:nge . (6.1.87.3) P III.68.11 - 14 R IV.420 aat eka.h cet gu.na.h kena . sthaane antaratama.h hi sa.h . aidautau na eci tau uktau . .rkaara.h na ubhayaantara.h . aakaara.h na .rti dhaatau sa.h . pluta.h ca vi.saye sm.rta.h . aantaryaat trimaatracaturmaatraa.h . taparatvaat ne te sm.rtaa.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 kim idam etyedhatyo.h ruupagraha.nam aahosvit dhaatugraha.nam . kim ca ata.h . yadi ruupagraha.nam siddham upaiti , praiti . upai.si , prai.si iti na sidhyati . atha dhaatugraha.nam siddham etat bhavati . kim tarhi iti . i.ni ikaaraadau v.rddhiprati.sedha.h . i.ni ikaaraadau v.rddhe.h prati.sedha.h vaktavya.h . upeta.h preta.h iti . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . v.rddhi.h eci . tata.h etyedhatyo.h . etyedhatyo.h ca eci v.rddhi.h bhavati . tata uu.thi . uu.thi ca v.rddhi.h bhavati . evam api aa ita.h eta.h . upeta.h , preta.h iti atra api praapnoti . aa:ni pararauupam atra baadhakam bhavi.syati . na apraapte pararuupam iyam v.rddhi.h aarabhyate . saa yathaa e:ni pararuupam baadhate evam aa:ni pararuupam baadheta . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam bhavati . na ca apraapte e:ni pararuupam iyam v.rddhi.h aarabhyate . aa:ni pararuupe puna.h praapte ca apraapte ca . athavaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti iyam v.rddhi.h e:ni pararuupam baadhi.syate na aa:ni pararuupam . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 ak.saat uuhinyaam . ak.saat uuhinyaam v.rddhi.h vaktavyaa . ak.sauhi.nii . praat uuho.dho.dhye.sai.sye.su . praat uuha, uu.dha, uu.dhi, e.sa, e.sya iti ete.su v.rddhi.h vaktavyaa . prauha.h , prau.dha.h , pru.dhi.h , prai.sa.h , prai.sya.h . svaat iireri.no.h . svaat iira , iirin iti etayo.h v.rddhi.h vaktavyaa . svaira.h , svairii . iiringraha.nam ;sakyam akartum . katham svarii iti . ininaa etat matvarthiiyena siddham . svaira.h asya asti iti svairii . .rte ca t.rtiiyaasamaase . .rte ca t.rtiiyaasamaase v.rddhi.h vaktavyaa . sukhaarta.h , du.hkhaarta.h . .rte iti kim . sukheta.h , du.hkheta.h . t.rtiiyaagraha.nam kim . paramarta.h . samaase iti kim . sukhenarta.h . pravatsatarakambalvasanaanaam ca .r.ne . pravatsatarakambalvasanaanaam ca .r.ne v.rddhi.h vaktavyaa . praar.nam , vatsataraa.nam , vasanaar.nam . .r.nada;saabhyaam ca ..r.nada;saabhyaam ca v.rddhi.h vaktavyaa . .r.naar.nam , da;saar.nam . (6.1.90) P III.70.2 - 5 R IV.423 kimartha.h cakaara.h . v.rddhe.h anukar.sa.naartha.h . na etat asti prayojanam . prak.rtaa v.rddhi.h anuvarti.syate . idam tarhi prayojanam . aata.h aci v.rddhi.h eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . pararuupam . usi omaa:nk.su aa.ta.h pararuupaprati.sedham codayi.syati . sa.h na vaktavya.h bhavati . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 dhaatau iti kimartham . iha maa bhuut . prar.sabham vanam . upasargaat v.rddhividhau dhaatugraha.ne uktam . kim uktam . gatyupasargasa;nj;naa.h kriyaayoge yatkriyaayuktaa.h praadaya.h tam prati iti vacanam iti . kriyamaa.ne api dhaatugraha.ne prarcchaka.h iti praapnoti . yatkriyaayuktaa.h praadaya.h tam prati iti vacanaat na bhavati . idam tarhi prayojanam . upasargaat .rti dhaatau v.rddhi.h eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . hrasvatvam . .rti aka.h iti . .rti hrasvaat upasargaat v.rddhi.h puurvaviprati.sedhena iti codayi.syati . sa.h na vaktavya.h bhavati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 che tuka.h sambuddhigu.na.h . che tuk bhavati iti asmaat sambuddhigu.na.h bhavati viprati.sedhena . che tuk bhavati iti asya avakaa;sa.h . icchati , gacchati . sambuddhigu.nasya avakaa;sa.h . agne, vaayo . iha ubhayam praapnoti . agnec chatram , agne chatram , vaayoc chatram , vaayo chatram . sambuddhigu.na.h bhavati viprati.sedhena . sa.h tarhi viprati.sedha.h vaktavya.h . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavya.h . kim kaa.ra.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h tuk antara:ngalak.sa.na.h sambuddhigu.na.h . asiddham bahira:ngam antara:nge . antare.na viprati.sedham antare.na api ca etaam paribhaa.saam siddham . katham . idam iha sampradhaaryam . sambuddhilopa.h kriyataam gu.na.h iti . kim atra kartavyam . paratvaat gu.na.h . nitya.h sambuddhilopa.h . k.rte api gu.ne praapnoti ak.rte api . gu.na.h api nitya.h . k.rte api samubuddhilope praapnoti ak.rte api . anitya.h gu.na.h . na hi k.rte sambuddhilope praapnoti . taavati eva chena aanantaryam . tatra tukaa bhavitavyam . tasmaat su.s.thu ucyate . che tuka.h sambuddhigu.na.h . na vaa bahira:ngalak.sa.natvaat iti . samprasaara.nadiirghatva.nyallopaabhyaasagu.naadaya.h ca . samprasaara.nadiirghatva.nyallopaabhyaasagu.naadaya.h ca tuka.h bhavanti viprati.sedhena . samprasaara.nadiirghatvasya avakaa;sa.h . huuta.h , jiina.h , sa.mviita.h , ;suuna.h . tuka.h avakaa;sa.h . agnicit , somasut . iha ubhayam praapnoti . parivii.su , ;sakahuu.su . .nilopasya avakaa;sa.h .kaara.naa , haara.naa . tuka.h sa.h eva . iha ubhayam praapnoti . prakaarya gata.h . prahaarya gata.h . allopasya avakaa;sa.h . cikiir.sitaa , jihiir.sitaa . tuka.h sa.h eva . iha ubhayam praapnoti . pracikiir.sya gata.h , prajihiir.sya gata.h . abhyaasagu.naadaya.h ca tuka.h bhavanti viprati.sedhena . ke puna.h abhyaasagu.naadaya.h . hrasvatvaattvettvagu.naa.h . hrasvatvasya avakaa;sa.h . papatu.h , papu.h , tasthatu.h , tasthu.h . tuka.h sa.h eva . iha ubhayam praapnoti . apacacchatu.h , apacacchu.h . attvasya avakaa;sa.h . cakratu.h , cakru.h . tuka.h sa.h eva . iha ubhayam praapnoti . apacacch.rdatu.h , apacacch.rdu.h . ittvasya avakaa;sa.h . pipak.sati , yiyak.sati . tuka.h sa.h eva . iha ubhayam praapnoti . cicchaadayi.sati , cicchardayi.sati . gu.nasya avakaa;sa.h . loluuyate , bebhidyate . tuka.h sa.h eva . iha ubhayam praapnoti . cecchidyate , cocchupyate . ya.nade;saat aat gu.na.h . ya.nade;saat aat gu.na.h bhavati viprati.sedhena . ya.nade;sasya avakaa;sa.h . dadhi atra , madhu atra . aat gu.nasya avakaa;sa.h . kha.tvendra.h , kha.tvodakam . iha ubhayam praapnoti . v.rk.sa.h atra, plak;sa.h atra . irurgu.nav.rddhividhaya.h ca . irurgu.nav.rddhividhaya.h ca ya.nade;saat bhavanti viprati.sedhena . iruro.h avakaa;sa.h . aastiir.nam , nipuurtaa.h pi.n.daa.h . ya.nade;sasya avakaa;sa.h . cakratu.h , cakru.h . iha ubhayam praapnoti . duure hi adhvaa jaguri.h . mitraavaru.nau taturi.h . kirati , girati . gu.nav.rddhyo.h avakaa;sa.h . cetaa , gau.h . ya.nade;sasya sa.h eva . iha ubhayam praapnoti . cayanam , caayaka.h , lavanam , laavaka.h . bhalopadhaatupraatipadikapratyayasamaasaantodaattaniv.rttisvaraa.h ekaade;saat ca . bhalopadhaatupraatipadikapratyayasamaasaantodaattaniv.rttisvaraa.h ekaade;saat ca ya.nade;saat ca bhavanti viprati.sedhena . bhalopasya avakaa;sa.h . gaargya.h , vaatsya.h . ekaade;saya.naade;sayo.h avakaa;sa.h . dadhiindra.h , madhuudakam . dadhi atra , madhu atra . iha ubhayam praapnoti . daak.sii , daak.saaya.na.h , plaak.sii , plaak.saaya.na.h . aci bhalopa.h ekaade;saat bhavati viprti.sedhena . aci bhalopasya avakaa;sa.h . daak.sii , daak.saaya.na.h , plaak.sii , plaak.saaya.na.h . ekaade;sasya avakaa;sa.h . da.n.daagram , k.supaagram . iha ubhayam praapnoti . gaa:ngeya.h gaa:nga.h . dhaatusvarasya avakaa;sa.h . pacati , pa.thati . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . ;sryartham , ;srii.saa . praatipadikasvarasya avakaa;sa.h . aamra.h . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . agnyudakam , v.rk.saartham . pratyayasvarasya avakaa;sa.h . cikiir.su.h , aupagava.h . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . cikiir.suartham , aupagavaartham . samaasaantodaattasya avakaa;sa.h . raajapuru.sa.h , braahma.nakambala.h . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . raajavaidyartham , raajavaidii iihate . udaattaniv.rttisvarasya avakaa;sa.h . nadii , kumaarii . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . kumaaryartham , kumaarii iihate . allopaallopau ca aardhadhaatuke . allopaallopau ca aardhadhaatuke ekaade;saat bhavata.h viprati.sedhena . allopasya avakaa;sa.h . cikiir.sitaa , jihiir.sitaa . ekaade;sasya avakaa;sa.h . pacanti , pa.thanti . iha ubhayam praapnoti . cikiir.saka.h , jihiir.saka.h . aallopasya avakaa;sa.h . papi.h somam , dadi.h gaa.h . ekaade;sasya avakaa;sa.h . yaanti , vaanti . iha ubhayam praapnoti . yayatu.h , yayu.h . iya:nuva:ngu.nav.rddhi.titkinmitpuurvapadavikaaraa.h ca . iya:nuva:ngu.nav.rddhi.titkinmitpuurvapadavikaaraa.h ca ekaade;saya.naade;saabhyaam bhavanti viprati.sedhena . iya:nuva:no.h avakaa;sa.h . ;sriyau , ;sriya.h , bhruvau , bhruva.h . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . cik.siyiva , cik.siyima , luluvatu.h , luluvu.h , pupuvatu.h , pupuvu.h . gu.nav.rddhyo.h avakaa;sa.h . cetaa , gau.h . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . saadhucaayii , sucaayii , nagnambhaavuka.h adhvaryu.h , ;sayitaa , ;sayitum . .tita.h avakaa;sa.h . agniinaam , induunaam . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . v.rk.saa.naam , plak.saa.naam . kita.h avakaa;sa.h . saadhudaayii , su.s.thudaayii . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . daayaka.h , dhaayaka.h . mita.h avakaa;sa.h . trapu.nii , jatunii . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . asthiini , dadhiini , atisakhiini braahma.nakulaani . puurvapadavikaaraa.naam avakaa;sa.h . hotaapotaarau . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . ne.s.todgaataarau aagnendram . uttarapadavikaaraa.h ca iti vaktavyam . uttarapadavikaaraa.naam avakaa;sa.h . samiipam , duriipam . ekaade;saya.naade;sayo.h sa.h eva . iha ubhayam praapnoti . prepam , parepam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 ota.h ti:ni prati.sedha.h . ota.h ti:ni prati.sedha.h vaktavya.h . acinavam , asunavam . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . gograha.nam kari.syate . aa gota.h iti vaktavyam . gograha.ne dyo.h upasa:nkhyanam . gograha.ne dyo.h upasa:nkhyanam kartavyam . dyaam gaccha . samaasaat ca prati.sedha.h . samaasaat ca prati.sedha.h vaktavya.h . citragum pa;sya . ;sabalagum pa;sya . nanu ca aa ota.h iti ucyamaane api samaasaat prati.sedha.h vaktavya.h . na vaktavya.h . hrasvatve k.rte na bhavi.syati . idam iha sampradhaaryam . aatvam kriyataam hrasvatvam iti kim atra kartavyam . paratvaat aatvam . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavya.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.nam aatvam . antara:ngam hrasvatvam . asiddham bahira:ngam antara:nge . nanu ca aa gota.h iti ucyamaane api samaasaat prati.sedha.h na vaktavya.h . katham . hrasvatve k.rte na bhavi.syati . sthaanivadbhaavaat praapnoti . nanu ca aa ota.h iti ucyamaane api sthaanivadbhaavaat praapnoti . na iti aaha . analvidhau sthaanivadbhaava.h . aa gota.h iti ucyamaane api na do.sa.h . prati.sidhyate atra sthaanivadbhaava.h . go.h puurva.nitvaatvasvare.su sthaanivat na bhavati iti . sa.h eva tarhi do.sa.h . gograha.ne dyo.h upasa:nkhyanam iti . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam ota.h ti:ni prati.sedha.h iti . subadhikaaraat siddham . supi iti vartate . kva prak.rtam . vaa supi aapi;sale.h iti . yadi anuvartate iha api vibhaa.saa praapnoti . subgraha.nam anuvartate . vaagraha.nam niv.rttam . katham puna.h ekayoganirdi.s.tayo.h ekade;sa.h anuvartate ekade;sa.h na . ekayoge ca ekade;saanuv.rtti.h anyatra api . ekayognirdi.s.taanaam api ekade;saanuv.rtti.h bhavati . anyatra api . na ava;syam iha eva . kva anyatra . alugadhikaara.h praak aana:na.h . uttarapadaahikaara.h praak a:ngaadhikaara.h . evam api ami upasa:nkhyaanam v.rddhibaliiyastvaat . ami upasa:nkhyaanam kartavyam . gaam pa;sya . kim puna.h kaara.nam na sidhyati . v.rddhibaliiyastvaat . paratvaat v.rddhi.h praapnoti . na vaa anavakaa;satvaat . na vaa vaktavyam . kim kaara.nam . anavakaa;satvaat . anavakaa;sam aatvam v.rddhim baadhi.syate . saavakaa;sam aatvam . ka.h avakaa;sa.h . dyaam gaccha . dyo.h ca sarvanaamasthaane v.rddhividhi.h . dyo.h ca sarvanaamasthaane v.rddhi.h vidheyaa . kim prayojanam . yat dyaava.h indra iti dar;sanaat . yat dyaava.h indra te ;sata.m ;satam bhuumii.h uta syu.h . yaavataa ca idaaniim dyo.h api sarvanaamasthaane v.rddhi.h ucyate anavakaa;sam aatvam v.rddhim baadhi.syate . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 pararuupaprakara.ne tunvo.h vi nipaate upasa:nkhyaanam . pararuupaprakara.ne tu , nu, iti etayo.h vakaaraadau nipaate upasa:nkhyaanam kartavyam . tu vai tvai , nu vai nvai . vakaaraadau iti kimartham . tvaavat , nvaavat . nipaate iti kimartham . tu vaani , nu vaani . na vaa nipaataikatvaat . na vaa kartavyam . kim kaara.nam . nipaataikatvaat . eka.h eva ayam nipaata.h . tvai , nvai . eve ca aniyoge . eve ca aniyoge pararuupam vaktavyam . iha eva , iheva . adyeva . aniyoge iti kimartham . ihaiva bhava maa sma gaa.h . atraiva tvam iha vayam su;sevaa.h . ;sakandhvaadi.su ca . ;sakandhvaadi.su ca pararuupam vaktavyam . ;saka-andhu.h ;sakandhu.h , kula-a.taa , kula.taa , siima-anta.h siimanta.h . ke;se.su iti vaktavyam . ya.h hi siimna.h anta.h siimaanta.h sa.h bhavati . otvo.s.thayo.h samaase vaa . otvo.s.thayo.h samaase vaa pararuupam vaktavyam . sthuulautu.h , sthuulotu.h . bimbau.sthii , bimbo.s.thii . emanaadi.su chandasi . emanaadi.su chandasi pararuupam vaktavyam . apaam tveman saadayaami apaam todayan saadayaami iti . (6.1.95) P III.76.8 - 14 R IV.435 kimartha.h cakaara.h . e:ni iti anuk.r.syate . kim prayojanam . iha maa bhuut . adya aa .r;syaat , adyaar;syaat , kadaar;syaat . na etat asti prayojanam . adyar;syaat iti eva bhavitavyam . evam hi saunaagaa.h pa.thanti . ca.h anarthaka.h anadhikaaraat e:na.h . usyomaa:nk.su aa.ta.h prati.sedha.h . usi pararuupe omaa:no.h ca aa.ta.h prati.sedha.h vaktavya.h . ausriiyat , au.dhiiyat , au:nkaariiyat . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . uktam aata.h ca iti atra cakaarasya prayojanam . v.rddhi.h eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . (6.1.96) P III.76.16 - 21 R IV.436 apadaantaat iti kimartham . kaa , usraa , kosraa . apadaantaat iti ;sakyam akartum . kasmaat na bhavati kaa , usraa , kosraa . arthavadgraha.ne na anarthakasya iti . na e.saa paribhaa.saa iha ;sakyaa vij;naatum . iha hi do.sa.h syaat . bhindyaa-us , bhindyu.h , chindyaa-us, chindyu.h . evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . uttaraartham tarhi apadaantagraha.nam kartavyam . ata.h gu.ne apadaantaat yathaa syaat . iha maa bhuut . da.n.daagram , k.supaagram iti . (6.1.98) P III.77.2 - 3 R IV.436 itau anekaajgraha.nam ;sradartham . itau anekaajgraha.nam kartavyam . kim prayojanam . ;sradartham . ;srat iti . (6.1.99) P III.77.5 - 9 R IV.437 nityam aamre.dite .daaci . nityam aamre.dite .daaci pararuupam kartavyam . pa.tapa.taayati . akaarantaat anukara.naat vaa . atha vaa akaaraantam etad udaahara.nam . bhavet siddham yadaa akaaraantam . yadaa tu khalu acchabdaantam tadaa na sidhyati . vicitraa.h taddhitav.rttaya.h . na ata.h taddhita.h utpadyate . (6.1.101) P III.77.11 - 4 R IV.437 savar.nadiirghatve .rti .rvaavacanam . savar.nadiirghatve .rti .r vaa bhavati iti vaktavyam . hot.r .rkaara.h , hot.r.rkaara.h . l.rti l.rvaavacanam . l.rti .l vaa bhavati iti vaktavyam . hot.r .lkaara.h , hotAA.lkaara.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 prathamyo.h iti ucyate . kayo.h iha prathamyo.h graha.nam . kim vibhaktyo.h aahosvit pratyayayo.h . vibhaktyo.h iti aaha . katham j;naayate . aci iti vartate na ca ajaadau prathamau pratyayau sta.h . nanu ca evam vij;naayate . ajaadii yau prathamau ajaadiinaam vaa yau prathamau iti . yat tarhi tasmaat ;sasa.h na.h pu.msi iti anukraantam puurvasavar.nam pratinirdi;sati tat j;naapayati aacaarya.h vibhaktyo.h graha.nam iti . atha vaa supi iti vartate . atham kimartham puurvasavar.nadiirgha.h ami puurvatvam ca ucyate na prathamyo.h puurvasavar.na.h iti eva siddham . na sidhyati . prathamyo.h puurvasavar.na.h iti ucyamaane ami api diirgha.h praapnoti . v.rk.sam , plak.sam . na e.sa.h do.sa.h . yat puurvasmin yoge diirghagraha.nam tat uttaratra niv.rttam . evam api idam iha puurvasavar.nagraha.nam kriyate . tena ami api puurvasavar.na.h prasajyeta . v.rk.sam , plak.sam . dvimaatra.h praapnoti . na e.sa.h do.sa.h . savar.nagraha.nam na kari.syate . yadi savar.nagraha.nam na kriyate kuta.h vyavasthaa . aantaryata.h . yadi evam agnii vaayuu trimaatra.h praapnoti v.rk.sam , plak.sam dvimaatra.h . tasmaat savar.nagraha.nam kartavyam . tasmin ca kriyamaa.ne diirghagraha.nam anuvartate . tasmin anuvartamaane ami puurva.h iti api vaktavyam . atha kimartham p.rthak ucyate na iha eka eva ucyeta . prathamayo.h puurvasavar.na.h ami ca iti . yadi prathamayo.h puurvasavar.nadiirgha.h ami ca iti ucyate tana ami api diirgha.h prasajyeta . v.rk.sam , plak.sam . na e.sa.h do.sa.h . diirghagraha.nam nivartayi.syate . evam api puurvasavar.na.h prasajyeta . savar.nagraha.nam na kari.syate . yadi savar.nagraha.nam na kriyate puurvasmin yoge viprati.siddham . yadi puurva.h na diirgha.h atha diirgha.h na puurva.h . puurva.h diirgha.h ca iti viprati.siddham . tasmaat ubhayam aarabdhavyam p.rthak ca kartavyam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 prathamayo.h iti yogavibhaaga.h savar.nadiirghaartha.h . prathamayo.h iti yogavibhaaga.h kartavya.h . prathamayo.h eka.h savar.nadiirgha.h bhavati . tata.h puurvasavar.na.h . puurvasavar.nadiirgha.h bhavati eka.h prathamayo.h iti . kimartha.h yogavibhaaga.h . savar.nadiirghatvam yathaa syaat . ekayoge hi ja;s;saho.h pararuupaprasa:nga.h . ekayoge hi sati ja;s;saho.h pararuupam prasajyeta . v.rk.saa.h , plak.saa.h , v.rk.saan , plak.saan . nanu ca puurvasavar.nadiirghatvam pararuupam baadhi.syate . na utsahate baadhitum . kim kaara.nam . aadgu.naya.naade;sayo.h apavaadaa.h v.rddhisavar.nadiirghapuurvasavar.naade;saa.h te.saam pararuupam svarasandhi.su . aadgu.naya.naade;sau utsargau . tayo.h apavaadaa.h v.rddhisavar.nadiirghapuurvasavar.naade;saa.h te.saam sarve.saam pararuupam apavaada.h . tat sarvabaadhakam . sarvabaadhakatvaat praapnoti . atha kriyamaa.ne api yogavibhaage yaavataa pararuupam apavaada.h kasmaat eva na baadhate . yogavibhaaga.h anya;saastraniv.rttiyartha.h . yogavibhaaga.h anya;saastraniv.rttiyartha.h vij;naayate . yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h . yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h bhavati . v.rk.sam , plak.sam . yathaa eva hi yogavibhaaga.h pararuupam baadhate evam ami puurvatvam api baadheta . nakaaraabhaava.h ca tasmaat iti anantaranirde;saat . natvasya ca abhaava.h . v.rk.saan , plak.saan . kim kaara.nam . ca tasmaat iti anantaranirde;saat . tasmaat iti anena anantara.h yoga.h pratinirdi;syate . kim puna.h kaara.nam tasmaat iti anena anantara.h yoga.h pratinirdi;syate . iha maa bhuut . etaan gaa.h pa;sya [R: etaan gaa.h catura.h balivardaan pa;sya] iti . astu tarhi ekayoga.h eva . nanu ca uktam ekayoge hi ja;s;saho.h pararuupaprasa:nga.h iti . na e.sa.h do.sa.h . ijgraha.nam tu j;naapakam pararuupaabhaavasya . yat ayam na aat ici iti ijgraha.nam karoti tat j;naapayati aacaarya.h na ja;s;saso.h pararuupam bhavati iti . katham k.rtvaa j;naapakam . ijgraha.nasya idam prayojanam . iha maa bhuut . v.rk.saa.h , plak.saa.h , v.rk.saan , plak.saan . yadi ca ja;s;saso.h pararuupam syaat ijgraha.nam anarthakam syaat . pa;syati tu aacaarya.h na ja;s;saso.h pararuupam bhavati iti . tata.h ijgraha.nam karoti . na etat asti j;naapakam . uttaraartham etat syaat . diirghaat jasi ca ici ca iti . yadi uttaraartham etat syaat atra eva ayam ijdgraha.nam kurviita . iha api tarhi kriyamaa.nam yadi uttaraartham na j;naapakam bhavati . evam tarhi yadi uttaraartham etat syaat na eva ayam ijdgraha.nam kurviita na api jasgraha.nam . etaavat ayam bruuyaat . diirghaat ;sasi puurvasavar.na.h bhavati iti . tat niyamaartham bhavi.syati . diirghaat ;sasi eva na anyatra iti . sa.h ayam evam laghiiyasaa nyaasena siddhe yat ijgraha.nam karoti tat j;naapayati aacaarya.h na ja;s;saso.h pararuupam bhavati iti . atha vaa puna.h astu yogavibhaaga.h . nanu ca uktam yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h iti . na e.sa.h do.sa.h . ami api yogavibhaaga.h kari.syate . ami . ami yat uktam tat na bhavati iti . tata.h puurva.h . puurva.h ca bhavati ami iti . yat api ucyate nakaaraabhaava.h ca tasmaat iti anantaranirde;saat iti . ka.h puna.h arhati tasmaat iti anena anantaram yogam pratinirde.s.tum . evam kila pratinirdi;syate . tasmaat puurvasavar.nadiirghaat iti . tat ca na . evam pratinirdi;syate . tasmaat aka.h savar.naat iti . atha vaa tasmaat prathamyo.h diirghaat iti . atha vaa puna.h astu ami ekayoga.h . nanu ca uktam yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h iti . na e.sa.h do.sa.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ayam yogavibhaaga.h pararuupam baadhi.syate ami puurvatvam na baadhi.syate . yadi etat asti madhye apavaadaa.h purastaat apavaadaa.h iti na artha.h ekena api yogavibhaagena . purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam pararuupam savar.nadiirghatvam baadhi.syate prathamayo.h puurvasavar.nadiirghatvam na baadhi.syate . atha vaa saptame yogavibhaaga.h kari.syate . idam asti ata.h diirgha.h ya;ni supi ca iti . tata.h vak.syaami bahuvacane . bahuvacane ca ata.h diirgha.h bhavati . ekaara.h ca bhavati bahuvacane jhali iti . iha api tarhi praapnoti . v.r.saa.naam , plak.saa.naam . tatra ka.h do.sa.h . diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . idam iha sampradhaaryam . diirghatvam kriyataam nu.t iti kim atra kartavyam . paratvaat diirghatvam . nityam khalu api diirghatvam . k.rte api nu.ti praapnoti ak.rte api . nityatvaat paratvaat ca diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . evam tarhi aadgraha.nam iha api prak.rtam anuvartate . kva prak.rtam . aat jase.h asuk iti . tena k.rte api diirghatve nu.t bhavi.syati . iha api tarhi praapnoti . kiilaalapaam , ;subha.myaam . aata.h lopa.h atra baadhaka.h bhavi.syati . idam iha sampradhaaryam . lopa.h kriyataam nu.t iti kim atra kartavyam . paratvaat nu.t . evam tarhi hrasvanadyaapa.h nu.t iti atra aata.h dhaato.h iti aata.h lopa.h sambandham anuvarti.syate . iha api tarhi praapnoti . kiilaalapaanaam braahma.nakulaanaam . napu.msakasya na iti anuvarti.syate . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 kim idam natvam pu.msaam bahutve bhavati aahosvit pu.m;sabdaat bahu.su . ka.h ca atra vi;se.sa.h . natvam pu.msaam bahutve cet pu.m;sabdaat i.syate striyaam . tat na sidhyati . bhruuku.msaan pa;sya iti . napu.msake tathaa eva i.s.tam . tat na sidhyati . .sa.n.dhaan pa;sya . pa.n.dakaan pa;sya iti . strii;sabdaat ca prasajyate . strii;sabdaat ca praapnoti : ca;ncaa.h pa;sya , vadhrikaa.h pa;sya , kharaku.tii.h pa;sya . astu tarhi pu.m;sabdaat bahu.su . pu.m;sabaat iti cet i.s.tam sthuuraapatyam na sidhyati . sthuuraan pa;sya iti . ku.n.dinyaa.h ararakaayaa.h . apatyam ca na sidhyati . ku.n.dinaan pa;sya . ararakaan pa;sya . pu.mspraadhaanyaat prasidhyati . pu.mspradhaanaa ete ;sabdaa.h . tata.h natvam bhavi.syati . pu.mspraadhaanye te eva syu.h ye do.saa.h puurvacoditaa.h . bhruuku.msaan pa;sya . .sa.n.dhaan pa;sya . pa.n.dakaan pa;sya . ca;ncaa.h pa;sya . vadhrikaa.h pa;sya . kharaku.tii.h pa;sya iti . tasmaat yasmin pak.se alpiiyaa.msa.h do.saa.h tam aasthaaya pratividheyam do.se.su . (6.1.107) P III.81.21 - 22 R IV.448 vaa chandasi iti eva . yamiim ca yamyam ca . ;samiim ca ;samyam ca . garuiim ca gauryam ca . ki;soriim ca ki;soryam ca . (6.1.108.1) P III.82.2 R IV.448 vaa chandasi iti eva . mitraavaru.nau yajyamaana.h . mitraavaru.nau ijyamaana.h . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 samprasaara.naat puurvatve samaanaa:ngagraha.nam asamaanaa:ngaprati.sedhaartham . samprasaara.naat puurvatve samaanaa:ngagraha.nam kartavyam . kim prayojanam . asamaanaa:ngaprati.sedhaartham . asamaanaa:ngasya maa bhuut iti . ;sakahvartham , parivyartham . siddham asamprasaara.naat . siddham etat . katham . asamprasaara.naat . vaakyasya samprasaara.nasa;nj;naa na var.nasya . atha var.nasya samprasaara.nasa;nj;naayaam do.sa.h eva . var.nasya ca samprasaara.nasa;nj;naayaam na do.sa.h . katham . anya.h ayam samprasaara.naasamprasaara.nayo.h sthaane eka.h aadi;syate . kaaryak.rtatvaat vaa . atha vaa sak.rt k.rtam puurvatvam iti k.rtvaa puna.h na bhavi.syati . tat yathaa vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . vi.sama.h upanyaasa.h . yuktam yat tasya puna.h prav.rtti.h na bhavati . ya.h tu tadaa;srayam praapnoti na tat ;sakyam baadhitum . tat yathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . tasmaat puurvokta.h eva parihaara.h siddham asamprasaara.naat iti . yadi tarhi na idam samprasaara.nam huuta.h iti diirghatvam na praapnoti . diirghatvam vacanapraamaa.nyaat . anavakaa;sam diirghatvam . tat vacanapraamaa.nyaat bhavi.syati . antavattvaat vaa . atha vaa puurvasya kaaryam prati antavat bhavati iti diirghatvam bhavi.syati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 aa.ta.h v.rddhe.h iya:n . aa.ta.h v.rddhi.h bhavati iti etasmaat iya:n bhavati viprati.sedhena . aa.ta.h v.rddhi.h bhavati iti asya avakaa;sa.h aik.si.s.ta , aihi.s.ta . iya:na.h avakaa;sa.h : adhiiyaate , adhiiyate . iha ubhayam praapnoti : adhyaiyaataam adhyaiyata . iya:naade;sa.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . antara:ngaa aa.ta.h v.rddhi.h . kaa antara:ngataa . var.nau aa;sritya aa.ta.h v.rddhi.h . a:ngasya iya:n aade;sa.h . evam tarhi idam iha sampradhaaryam . aa.t kriyataam iya:naade;sa.h iti kim atra kartavyam . paratvaat iya:n . nitya.h aa.t aagama.h . k.rte api iya:ni praapnoti ak.rte api . iya:n api nitya.h . k.rte api aa.ti praapnoti ak.rte api . anitya.h iya:n . na hi k.rte aati praapnoti . kim kaara.nam . antara:ngaa aa.ta.h v.rddhi.h . yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . na ca atra aat eva iya:na.h nimittam vihanti . ava;syam lak.sa.naantaram aa.ta.h v.rddhi.h pratiik.syaa . ubhayo.h nityayo.h paratvaat iya:n aade;sa.h . aat gu.naat savar.nadiirghatvam aa:nabhyaasayo.h . aat gu.naat savar.nadiirghatvam bhavati viprati.sedhena . kva . aa:nabhyaasayo.h . aat gu.nasya avakaa;sa.h : kha.tvendra.h , kha.tvodakam . savar.nadiirghatvasya avakaa;sa.h : da.n.daagram , k.supaagram . iha ubhayam praapnoti : adya , aa , uu.dhaa : adyo.dhaa , kadaa , aa , uu.dhaa : kado.dhaa , upa , i , ijatu.h : upejatu.h , upa , u , upatu.h : upopatu.h . savar.nadiirghatvam bhavati viprati.sedhena . abhyaasaarthena taavat na artha.h . astu atra aat gu.na.h ayavau ca halaadi;se.sa.h . puna.h aat gu.na.h bhavi.syati . bhavet siddham upejatu.h , upejatu.h iti . idam tu na sidhyati : upopatu.h , upopu.h iti . atra hi aat gu.ne k.rte odanta.h nipaata.h iti prag.rhyasa;nj;naa , prag.rhya.h prak.rtyaa iti prag.rhyaa;sraya.h prak.rtibhaava.h praapnoti . padaantaprakara.ne prk.rtibhaava.h na ca e.sa.h padaanta.h . padaantabhakta.h padaantagraha.nena graahii.syate . evam tarhi etat eva atra na asti odanta.h nipaata.h iti . kim kaara.nam . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . iha api tarhi adyo.dhaa , kado.dhaa iti bhavet ruupam siddham syaat . svare do.sa.h tu . svare tu do.sa.h bhavati . adyo.dhaa* evam svara.h prasajyeta . adyo.dhaa* iti ca i.syate . aa:ni pararuupavacanam ca idaaniim anarthakam syaat . na anarthakam . j;naapakaartham . kim j;naapyam . aa:ni pararuupavacanam tu j;naapakam antara:ngabaliiyastvaat . etat j;naapayati aacaarya.h . antara:ngam baliiya.h bhavati iti . kim puna.h iha antara:ngam kim bahira:ngam yaavataa dve pade aa;sritya savar.nadiirghatvam bhavati aat gu.na.h api . dhaatuupasargayo.h yat kaaryam tat antara:ngam . kuta.h etat . puurvam upasargasya dhaatuna yoga.h bhavati na adya ;sabdena . kimartham tarhi adya;sabda.h prayujyate . adya;sabdaysa api samudaayena yoga.h bhavati . kim etasya j;naapane prayojanam . prayojanam puurvasavar.napuurvatvatahilopa.tena:neyya:nismin:ni.nalautvam antara:ngam bahira:ngalak.sa.naat var.navikaaraat . puurvasavar.na.h prayojanam . agnii atra , vaayuu atra . puurvasavar.na.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h aavaade;sa.h . puurvasavar.nadiirghatvam bhavati antara:ngata.h . puurvatva . ;sakahvartham , parivyartham . puurvatvam ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . puurvatvam bhavati antara:ngata.h . tahilopa . akaari atra . ahaari atra . paca idam . tahilopau ca praapnuta.h bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . tahilopau bhavata.h antara:ngata.h . .tena . v.rk.se.na atra , plak.se.na atra . inaade;sa.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . inaade;sa.h bhavati antara:ngata.h . :nerya . v.rk.saaya atra , plak.saaya atra . :ne.h yaade;sa.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h e:na.h padaantaat ati iti pararuupatvam . :ne.h yaade;sa.h bhavati antara:ngata.h . :nismin . yasmin idam , tasmin idam . sminbhaava.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . sminbhaava.h bhavati antara:ngata.h . :ni.nalautvam . agnau idam , yayau atra . :ni.nalautvam praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . autvam bhavati antara:ngata.h . na etaani santi prayojanaani . viprati.sedhena api etaani siddhaani . idam tarhi prayojanam . v.rk.saa.h atra . plak.saa.h atra . puurvasavar.na.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h ro.h aplutaat aplute iti uttvam . puurvasavar.na.h bhavati antara:ngata.h . na ca ava;syam idam eva prayojanam . aadye yoge bahuuni prayojanaani santi yadartham e.saa paribhaa.saa kartavyaa . pratividheyam do.se.su . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 kim idam khyatyaat iti . sakhipatyo.h vik.rtagraha.nam . kim puna.h kaara.nam sakhipatyo.h vik.rtagraha.nam kriyate na sakhipatibhyaam iti eva ucyeta . na evam ;sakyam . gariiyaan ca eva hi nirde;sa.h syaat iha ca prasajyeta . atisakhe.h aagacchaami . atisakhe.h svam . iha ca na syaat : sakhiiyate.h apratyaya.h sakhyu.h , patyu.h . luniiyate.h apratyaya.h . luunyu.h , puunyu.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 kimartham aplutaat aplute iti ucyate . plutaat parasya plute vaa parata.h maa bhuut iti . plutaat parasya susrotaa3 atra nu asi . plute parata.h ti.s.thatu paya.h aa3gnidatta . ata.h ati iti ucyate . ka.h prasa:nga.h plutaat parasya plute vaa parata.h . asiddha.h pluta.h . tasya asiddhatvaat praapnoti . atha aplutaat aplute iti ucyamaane yaavataa asiddha.h pluta.h kasmaat eva atra na praapnoti . aplutabhaavina.h aplutabhaavini iti evam etat vij;naayate . na etat asti prayojanam . siddha.h pluta.h svarasandhi.su . katham j;naayate . yat ayam pluta.h prak.rtyaa iti plutasya prak.rtibhaavam ;saasti . sata.h hi kaaryi.na.h kaarye.na bhavitavyam . aplutaadaplutavacane akaaraha;so.h samaanapade prati.sedha.h . aplutaadaplutavacane akaaraha;so.h samaanapade prati.sedha.h vaktavya.h . payo3.t , payo3da . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavya.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:nga.h plura.h . antara:ngam uttvam . asiddham bahira:ngam antara:nge . iha api tarhi praapnoti . susrotaa3 atra nu asi . antara:nga.h atra pluta.h bahira:ngam uttvam . kva puna.h iha antara:nga.h pluta.h kva vaa bahira:ngam uttvam uttvam vaa antara:ngam pluta.h vaa bahira:nga.h . vaakyaantasya vaakyaadau antara:nga.h pluta.h bahira:ngam uttvam . samaanavaakye padaantasya padaadau uttvam antara:ngam bahira:nga.h pluta.h . kim puna.h kaara.nam bahira:ngatvam uttve hetu.h vyapadi;syate na puna.h asiddhatvam api . yathaa eva hi ayam bahira:nga.h evam asiddha.h api . evam manyate . asiddha.h pluta.h aa;srayaat siddha.h bhavati . atha vaa yasyaam na apraaptaayaam paribhaa.saayaam uttvam aarabhyate saa aa;srayaat siddhaa syaat . kasyaam ca na apraaptaayaam . asiddhaparibhaa.saayaam . bahira:ngaparibhaa.saayaam puna.h praaptaayaam apraaptaayaam ca . (6.1.115) P III.86.2 - 20 R IV.459 - 461 kasya ayam prati.sedha.h . naanta.hpaadam iti sarvaprati.sedha.h . naanta.hpaadam iti sarvasya ayam prati.sedha.h . katham . aci iti vartate . aci yat praapnoti tasya prati.sedha.h . naanta.hpaadam iti sarvaprati.sedha.h cet atiprasa:nga.h . naanta.hpaadam iti sarvaprati.sedha.h cet atiprasa:nga.h bhavati . iha api praapnoti . anu agni.h u.sasaam agram akhyat , prati agni.h u.sasaam agram akhyat . evam tarhi ati iti vartate . akaaraa;srayam yat praapnoti tasya prati.sedha.h . akaaraa;srayam iti cet uttvavacanam . akaaraa;srayam iti cet uttvam vaktavyam . kaala.h a;sva.h . ;satadhaara.h ayam ma.ni.h . ayavo.h prati.sedha.h ca . ayavo.h ca prati.sedha.h ca vaktavya.h . sujaate a;svasuun.rte . adhvaro adribhi.h sutam . ;sukram te anyat . e:nprakara.naat siddham . e:na.h ati iti vartate . e:na.h ati yat praapnoti tasya prati.sedha.h . e:nprakara.naat siddham cet uttvaprati.sedha.h . e:nprakara.naat siddham cet uttvaprati.sedha.h vaktavya.h . agne.h atra , vaayo.h atra . ata.h ro.h aplutaat aplute e:na.h ca iti uttvam praapnoti . puna.h e:ngraha.naat siddham . puna.h e:ngraha.nam kartavyam . tat tarhi kartavyam . na kartavyam . prak.rtam anuvartate . nanu ca uktam e:nprakara.naat siddham cet uttvaprati.sedha.h iti . na e.sa.h do.sa.h . padaantaabhisambaddham e:ngraha.nam anuvartate na ca e:na.h padaantaat para.h ru.h asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 go.h agvacanam gavaagre svarasiddhyartham . go.h ak vaktavya.h . kim prayojanam . gavaagre svarasiddhyartham . gavaagre svarasiddhi.h yathaa syaat . gavaagram . ava:naade;se hi svare do.sa.h . ava:naade;se hi svare do.sa.h syaat . antodaattasya aantaryata.h antodaatta.h aade;sa.h prasjyate . katham puna.h ayam antodaatta.h yadaa ekaac . vyapade;sivadbhaavena . yathaa eva tarhi vyapade;sivadbhaavena antodaatta.h evam aadyudaatta.h api . tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavati . satyam evam etat . na tu idam lak.sa.nam asti . praatipadikasya aadi.h udaatta.h bhavati iti . idam puna.h asti . praatipadikasya anta.h udaatta.h bhavati iti . sa.h asau lak.sa.nena antodaatta.h . tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h prasjyeta . yadi puna.h game.h .do vidhiiyeta . kim k.rtam bhavati . pratyayaadyudaattatve k.rte aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavi.syati . katham puna.h ayam aadyudaatta.h yadaa ekaac . vyapade;sivadbhaavena . yathaa eva tarhi vyapade;sivadbhaavena aadyudaatta.h evam antodaatta.h api . tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h prasjyeta . satyam evam etat . na tu idam lak.sa.nam asti . pratyayasya anta.h udaatta.h bhavati iti . idam puna.h asti . pratyayasya aadi.h udaatta.h bhavati iti . sa.h asau lak.sa.nena aadyudaatta.h . tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavi.syati .etat api aade;se na asti . aade;sasya aadi.h udaatta.h bhavati iti . prak.rtita.h anena svara.h labhya.h . prak.rti.h ca asya yathaa eva aadyudaattaa evam antodaattaa api . evam tarhi aadyudaattanipaatanam kari.syate . sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . evam api upade;sivadbhaava.h vaktaya.h . yathaa eva nipaatanasvara.h prak.rtsvarasya baadhaka.h evam samaasasvarasya api . gavaasthi , gavaak.si . (6.1.124) P III.87.20 - 22 R IV.463 indraadau iti vaktavyam iha api yathaa syaat . gavendrayaj;ne viihi iti . tat tarhi vaktavyam . na vaktavyam . na evam vij;naayate indre aci iti . katham tarhi . aci bhavati . katarasmin . indre aci iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 nityagraha.nam kimartham . vibhaa.saa maa bhuut iti . ma etat asti prayojanam . puurvasmin eva yoge vibhaa.saagraha.nam niv.rttam . idam tarhi prayojanam . plutaprag.rhyaa.nam aci prak.rtibhaava.h eva yathaa syaat . yat anyat praapnoti tat maa bhuut iti . kim ca anyat praapnoti . ;saakalam . sinnityasamaasayo.h ;saakalaprati.sedham vak.syati . sa.h na vaktavya.h bhavati . atha ajgraha.nam kimartham . aci prak.rtibhaava.h yathaa syaat . plutaprag.rhye.su ajgraha.nam anarthakam adhikaaraat siddham . plutaprag.rhye.su ajgraha.nam anarthakam . kim kaara.nam . adhikaaraat eva siddham . aci iti prak.rtam anuvartate . kva prak.rtam . ika.h ya.n aci iti . tat tu tasmin prak.rtibhaavaartham . tat tu dvitiiyam ajgraha.nam kartavyam prak.rtibhaavaartham . tasmin aci puurvasya prak.rtibhaava.h yathaa syaat . iha maa bhuut . jaanu u asya rujati . jaanuu asya rujati . jaanv asya rujati iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 atha kimartham plutasya prak.rtibhaava.h ucyate . svarasandhi.h maa bhuut iti . ucyamaane api etasmin svarsandhi.h praapnoti . plute k.rte na bhavi.syati . asiddha.h pluta.h . tasya asiddhatvaat praapnoti . plutaprak.rtibhaavavacanam tu j;naapakam ekaade;saat pluta.h viprati.sedhena iti . yat ayam pluta.h prak.rtyaa iti prak.rtibhaavam ;saasti tat j;naapayati aacaarya.h ekaade;saat pluta.h bhavati viprati.sedhena iti . ekaade;saat pluta.h viprati.sedhena iti cet ;saalendre atiprasa:nga.h . ekaade;saat pluta.h viprati.sedhena iti cet ;saalendre atiprasa:nga.h bhavati . ;saalaayaam indra.h ;saalendra.h . na vaa bahira:ngalak.sa.natvaat . na vaa atiprasa:nga.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:nga.h pluta.h . antara:nga.h ekaade;sa.h . asiddham bahira:ngam antara:nge . (6.1.126) P III.89.2 - 5 R IV.466 aa:na.h anarthakasya . aa:na.h anarthakasya iti vaktavyam . iha maa bhuut . indra.h baahubhyaam aatarat . tat tarhi vaktavyam . na vaktavyam . bahulagraha.naat na bhavi.syati . aa:na.h anunaasika.h chandasi bahulam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 kimartha.h cakaara.h . prak.rtyaa iti etat anuk.r.syate . kim prayojanam . svarasandhi.h maa bhuut iti . na etat asti prayojanam . hrasvavacanasaarmarthyaat na bhavi.syati . bhavet diirghaa.naam hrasvavacanasaarmarthyaat svarasandhi.h na syaat . hrasvaanaam tu khalu svarasandhi.h praapnoti . hrasvaanaam api hrasvavacanasaamarthyaan svarasandhi.h na bhavi.syati . na hrasvaanaam hrasvaa.h praapnuvanti . na hi bhuktavaan puna.h bhu:nkte . na ca k.rta;sma;sru.h puna.h ;sma;sruuni kaarayati . nanu ca puna.hprav.rtti.h api d.r.s.taa . bhuktavaan ca puna.h bhu:nkte k.rta;sma;sru.h ca puna.h ;sma;sruuni kaarayati . saamarthyaat tatra puna.hprav.rtti.h bhavati bhojanavi;se.saat ;silpivi;se.saat vaa . hrasvaa.naam puna.h hrasvavacane na kim cit prayojanam asti . ak.rtakaari khalu api ;saastram agnivat . tat yathaa agni.h yad adagdham tat dahati . hrasvaa.naam api hrasvavacane etat prayojanam svarasandhi.h maa bhuut iti . k.rtakaari khalu api ;saastram parjanyavat . tat yathaa parjanya.h yaavat uunam puur.nam ca sarvam abhivar.sayati . idam tarhi prayojanam . plutaprag.rhyaa.h anuk.r.syante . ika.h asavar.ne ;saakalyasya hrasva.h ca plutaprg.rhyaa.h ca prak.rtyaa . nityagraha.nasya api etat prayojanam uktam . anyatarat ;sakyam akartum . (6.1.127.2) P III.89.20 -90.3 R IV.468 sinnityasamaasayo.h ;saakalaprati.sedha.h . sinnityasamaasayo.h ;saakalaprati.sedha.h vaktavya.h . ayam te yoni.h .rtviya.h . prajaam vindaama .rtviyaam . vaiyaakara.na.h , sauva;sva.h . nityagraha.nena na artha.h . sitsamaasayo.h ;saakalam na bhavati iti eva . idam api siddham bhavati . vaapyaam aasva.h , vaapya;sva.h , nadyaam aati.h , nadyaati.h . ii.saa ak.saadi.su chandasi prak.rtibhaavamaatram . ii.saa ak.saadi.su chandasi prak.rtibhaavamaatram dra.s.tavyam . ii.saa ak.sa.h . kaa iim are pi;sa:ngilaa . yathaa a:ngada.h . (6.1.128.1) P III.90.5 - 9 R IV.469 kimartham idam ucyate . .rti aka.h savar.naartham . savar.naartha.h ayam aarambha.h . hot.r .r;sya.h . anigantaartham ca . kha.tva .r;sya.h , maala .r;sya.h . (6.1.128.2) P III.90.10 - 16 R IV.469 .rti hrasvaat upasargaat v.rddhi.h viprati.sedhena . .rti hrasva.h bhavati iti etasmaat upasargaat v.rddhi.h bhavati viprati.sedhena . .rti hrasva.h bhavati iti etasya avakaa;sa.h kha.tva .r;sya.h , maala .r;sya.h . upasargaat v.rddhe.h avakaa;sa.h . vibhaa.saa hrasvatvam . yadaa na hrasvatvam tadaa avakaa;sa.h . hrasvaprasa:nge ubhayam praapnoti . upaardhnoti , praardhnoti . upasargaat v.rddhi.h bhavati viprati.sedhena . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . uktam tatra dhaatugraha.nasya prayojanam . upasargaat .rti dhaatau v.rddhi.h eva yathaa syaat . anyat yat praapnoti tat maa bhuut iti . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 upasthite iti ucyate . kim idam upasthitam naama . anaar.sa.h itikara.na.h . su;slokaa3 iti su;sloketi . atha vadvacanam kimartham . vadvacanam plutakaaryaprati.sedhaartham . vadvacanam kriyate plutakaaryaprati.sedhaartham . plutakaaryam prati.sidhyate . trimaatrataa na prati.sidhyate . kim ca idaaniim trimaatrataayaa.h aprati.sedhe prayojanam yaavataa plutakaarye prati.siddhe svarasandhinaa bhavitavyam . plutaprati.sedhe hi prag.rhyaplutaprati.sedhaprasa:nga.h anyena vihitatvaat . plutaprati.sedhe hi sati prag.rhyasya api plutasya trimaatrataayaa.h prati.sedha.h prasajyeta . agnii3 iti , vaayuu3 iti . kim ca idaaniim tasyaa.h api trimaatrataayaa.h aprati.sedhe prayojanam yaavataa plutakaarye prati.siddhe svarasandhinaa bhavitavyam . na bhavitavyam . kim kaara.nam . anyena vihitatvaat . anyena hi lak.sa.nena plutaprag.rhyasya prak.rtibhaava.h ucyate prag.rhya.h prak.rtyaa iti . (6.1.130) P III.91.10 - 14 R IV.470 kimartham idam ucyate . ii3 caakravarma.nasya iti anupasthitaartham . anupasthitaartha.h ayam aarambha.h . cinu hi3 idam . cinu hiidam . sunu hi3 idam . sunu hiidam . iikaaragraha.nena na artha.h . avi;se.se.na caakravarma.nasya aacaaryasya aplutavat bhavati iti eva . idam api siddham bhavati . va;sa3 iyam , va;seyam . (6.1.131) P III.91.16 - 20 R IV.471 kimartha.h takaara.h . tapara.h tatkaalasya iti tatkala.h yathaa syaat . na etat asti prayojanam . aantaryata.h ardhamaatrikasya vya;njanasya maatrika.h bhavi.syati . na sidhyati . uu.thi k.rte aantaryata.h diirghasya diirgha.h praapnoti . tadartham tapara.h k.rta.h . evamartha.h tapara.h kriyate . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 kaatpuurvagraha.nam kimartham . kaat puurva.h yathaa syaat . sa.mskartaa , sa.mskartum . na etat asti prayojanam . su.t iti aadili:nga.h ayam karoti.h ca kakaaraadi.h . tatra antare.na kaatpuurvagraha.nam kaat puurva.h eva bhavi.syati . ata.h uttaram pa.thati su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham . su.ti kaatpuurvavacanam kriyate akakaaraadau kaatpuurva.h yathaa syaat . sa;ncaskaratu.h , sa;ncaskaru.h . su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham iti cet antare.na api tat siddham . su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham iti cet antare.na api kaatpuurvagraha.nam siddham . katham . dvirvacanaat su.t viprati.sedhena . dvirvacanam kriyataam su.t iti su.t bhavi.syati viprati.sedhena . tatra dvirvacanam bhavati iti asya avakaa;sa.h bibhidatu.h , bibhidu.h . su.ta.h avakaa;sa.h sa.mskartaa , sa.mskartum . iha ubhayam praapnoti sa;ncaskaratu.h , sa;ncaskaru.h . su.t bhavati viprati.sedhena . dvirvacanaat su.t viprati.sedhena iti cet dvirbhuute ;sabdaantarabhaavaat puna.h prasa:nga.h . dvirvacanaat su.t viprati.sedhena iti cet dvirbhuute ;sabdaantarasya ak.rta.h su.t iti puna.h su.t syaat . dvirbhuute ;sabdaantarabhaavaat puna.h prasa:nga.h iti cet dvirvacanam . su.ti k.rte ;sabdaantarasya ak.rtam dvirvacanam iti puna.h dvirvacanam praapnoti . tathaa ca anavasthaa . puna.h su.t puna.h dvirvacanam iti cakrakam anavasthaa prasajyeta . na asti cakrakaprasa:nga.h . na hi anavasthaakaari.naa ;saastre.na bhavitavyam . ;saastrata.h hi naama vyavasthaat . tatra su.ti k.rte dvirvacanam . dvirvacanena avasthaanam bhavi.syati . a.dvyavaaye upasa:nkhyaanam . a.dvyavaaye upasa:nkhyaanam kartavyam . samaskarot , samaskaar.siit . abhyaasavyavaaye ca . abhyaasavyavaaye ca upasa:nkhyaanam kartavyam . sa;ncaskaratu.h , sa;ncaskaru.h . kim ucyate abhyaasavyavaaye iti yadaa idaaniim eva uktam dvirvacanaat su.t viprati.sedhena iti . aviprati.sedha.h vaa bahira:ngalak.sa.natvaat . aviprati.sedha.h vaa puna.h su.ta.h . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h su.t . antara:ngam dvirvacanam . asiddham bahira:ngam antara:nge . evamartham eva tarhi kaatpuurvagraha.nam kartavyam kaat puurva.h yathaa syaat . kriyamaa.ne api vai kaatpuurvagraha.ne atra na sidhyati . na hi ayam kaatpuurvagraha.nena ;sakya.h madhye prave;sayitum . kim kaara.nam . aadili:nga.h ayam kriyate karoti.h ca kakaaraadi.h d.r.s.ta.h ca lpuna.h aatide;sika.h karoti.h akakaaraadi.h . paak.sika.h ayam do.sa.h . katarasmin pak.se . su.dvidhau dvaitam bhavati . avi;se.se.na vaa vihitasya su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham syaat vi;se.se.na vaa vidhi.h iti . dvirvacanavidhau ca api dvaitam bhavati . sthaane dvirvacanam syaat dvi.h prayoga.h vaa dvirvacanam iti . tat yadaa dvi.h prayoga.h dvirvacanam avi;se.se.na vihitasya ca su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham tadaa e.sa.h do.sa.h . yadaa hi sthaane dvirvacanam tadaa yadi avi;se.se.na vihitasya su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham atha api vi;se.savidhi.h na tadaa do.sa.h bhavati . dvi.hprayoge ca api dvirvacane na do.sa.h . samparibhyaam iti na e.saa pa;ncamii . kaa tarhi . t.rtiiyaa . samparibhyaam upas.r.s.tasya iti . vyavahita.h ca api upas.r.s.ta.h bhavati . upade;sivadvacanam ca . upade;sivadbhaava.h ca vaktavya.h . kim prayojanam . li.tigu.naca:nidiirghaprati.sedhaartham . li.ti gu.naartham ca:ni diirghaprati.sedhaartham . li.ti gu.naartham taavat . sa;ncaskaratu.h , sa;ncaskaru.h . ca:ni diirghaprati.sedhaartham ca . samaciskarat . li.ti gu.naarthena taavat na artha.h . vak.syati etat sa.myogaade.h gu.navidhaane sa.myogopadhaagraha.nam k.r;nartham iti . ca:ni diirghaprati.sedhena api na artha.h . padam iti iyam bhagavata.h k.rtrimaa sa;nj;naa . yuktam iha dra.s.tavyam . kim antara:ngam kim bahira:ngam iti . dhaatuupasargayo.h kaaryam yat tat antara:ngam . kuta.h etat . puurvam hi dhaatu.h upasarge.na yujyate pa;scaat saadhanena . na etat saaram . puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na . saadhanam hi kriyaam nirvartayati . taam upasarga.h vi;sina.sti . abhinirv.rttasya ca arthasya upasarge.na vi;se.sa.h ;sakyam kartuum . satyam evam etat . ya.h tu asau dhaatuupasargayo.h abhisambandha.h tam abhyantaram k.rtvaa dhaatu.h saadhanena yujyate . ava;syam ca etat evam vij;neyam . ya.h hi manyate puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na iti tasya aasyate guru.naa iti akarmaka.h upaasyate guru.h iti kena sakarmaka.h syaat . evam k.rtvaa su.t sarvata.h antara:ngataraka.h bhavati kaatpuurvagraha.nam ca api ;sakyam akartum . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 yadi puna.h ayam su.t kaat puurvaanta.h kriyeta . kaat puurvaanta.h iti cet ruvidhiprati.sedha.h . kaat puurvaanta.h iti cet ka.h cit vidheya.h ka.h cit pati.sedhya.h . sa.mskartaa . sama.h vidheya.h su.ta.h prati.sedhya.h . sama.h taavat na vidheya.h . vak.syati etat sampu:nkaanaam satvam ruvidhau hi ani.s.taprasa:nga.h iti . su.ta.h ca api na prati.sedhya.h . sama.h su.ti iti dvisakaaraka.h nirde;sa.h : su.ti sakaaraadau iti . atha vaa padaadi.h kariy.syate . paraadau i.dgraha.naprasa:nga.h . yadi paraadi.h i.dgu.nau praapnuta.h . sa.msk.r.sii.s.ta . .rta.h ca sa.myogaade.h iti i.t praapnoti . sa.mskriyate . gu.na.h artisa.myogaadyo.h iti gu.na.h praapnoti . evam tarhi abhakta.h kari.syate . abhakte svara.h . yadi abhakta.h svara.h na sidhyati . sa.mskaroti . ti:n ati:na.h iti nighaata.h na praapnoti . nanu ca su.t eva ati:n . na su.ta.h parasya nighaatena bhavitavyam . kim kaara.nam . na;nivayuktam anyasad.r;saadhikara.ne . tathaa hi arthagati.h . na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . tathaa hi artha.h gamyate . tat yathaa abraahma.nam aanaya iti ukte braahma.nasad.r;sam k.satriyam aanayati . na asau lo.s.tam aaniiyaa k.rtii bhavati . evam iha api ati:n iti prati.sedhaat anyasmaat ati:nsad.r;saat kaaryam vij;naayate . kim ca anyat ati:n ti:nsad.r;sam . padam . (6.1.142) P III.94.22 - 24 R IV.480 kirate.h har.sajiivikaakulaayakara.ne.su . kirate.h har.sajiivikaakulaayakara.ne.su iti vaktavyam . apaskirate v.r.sabha.h h.r.s.ta.h . apaskirate kukku.ta.h bhak.saarthii . apaskirate ;svaa aa;srayaarthii . (6.1.144) P III.95.2 - 9 R IV.480 - 481 kim idam saatatye iti . santatabhaava.h saatatyam . yadi evam saantatye iti bhavitavyam . sama.h hitatatayo.h vaa lopa.h . sama.h hitatatayo.h vaa lopa.h vaktavya.h . sa.mhitam , sahitam , santatam , satatam . samtumuno.h kaame . samtumuno.h kaame lopa.h vaktavya.h . sakaama.h , bhoktukaama.h . manasi ca iti vaktavyam . samanaa.h , bhoktumanaa.h . ava;syama.h k.rtye . ava;syama.h k.rtye lopa.h vaktavya.h . ava;syabhaavyam . (6.1.145) P III.95.11 - 14 R IV.481 idam atibahu kriyate sevite , asevite , pramaa.ne iti . sevitapramaa.nayo.h iti eva siddham . kena idaaniim asevite bhavi.syati . na;naa sevitaprati.sedham vij;naasyaama.h . na evam ;sakyam . sevitaprasa:nge eva syaat . asevite na syaat . asevitagraha.ne puna.h kriyamaa.ne bahuvriihi.h ayam vij;naasyate . avidyamaanasevite asevite iti . tasmaat asevitagraha.nam kartavyam . (6.1.150) P III.95.16 - 20 R IV.482 vi.skira.h ;sakunau vikira.h vaa . vi.skira.h ;sakunau vikira.h vaa iti vaktavyam . ;sakunau vaa iti hi ucyamaane ;sakunau vaa syaat anyatra api nityam . tat tarhi vaktavyam . na vaktavyam . na vaavacanena ;sakuni.h abhisambadhyate . kim tarhi . nipaatanam abhisambadhyate : vi.skira.h iti etat nipaatanam ;sakunau vaa nipaatyate iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 aa;scaryam adbhute . aa;scaryam adbhute iti vaktavyam iha api yathaa syaat . aa;scaryam uccataa v.rk.sasya . aa;scaryam niilaa dyau.h . aa;scaryam antarik.se abandhanaani nak.satraa.ni na patanti iti . tat tarhi vaktavyam . na vaktavyam . anitye iti eva siddham . iha taavat aa;scaryam uccataa v.rk.sasya iti . aa;scaryagraha.nena na v.rk.sa.h abhisambadhyate . kim tarhi . uccataa . saa ca anityaa . aa;scaryam niilaa dyau.h iti . na aa;scaryagraha.nena dyau.h abhisambadhyate . kim tarhi . niilataa . saa ca anityaa . aa;scaryam antarik.se abandhanaani nak.satraa.ni na patanti iti . na aa;scaryagraha.nena nak.satraa.ni abhisambadhyante . kim tarhi . patanakriyaa . saa ca anityaa . tatra anitye iti eva siddham . (6.1.154) P III.96.11 - 14 R IV.483 maskarigraha.nam ;sakyam akartum . katham maskarii parivraajaka.h iti . ininaa etat matvarthiiyena siddham . maskara.h asya asti . na vai maskara.h asya asti iti maskarii parivraajaka.h . kim tarhi maa k.rta karmaa.ni . maa k.rta karmaa.ni . ;saanti.h va.h ;sreyasii iti aaha . ata.h maskarii parivraajaka.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 avihitalak.sa.na.h su.t paaraskaraprabh.rti.su dra.s.tavya.h . paaraskara.h de;sa.h . kaaraskara.h v.rk.sa.h . rathaspaa nadii . ki.skindhaa guhaa . ki.sku.h . tadb.rhato.h karapatyo.h coradevatayo.h su.t talopa.h ca . taskara.h , b.rhaspati.h . praayasya citticittayo.h su.t askaara.h vaa . praaya;scitti.h , praaya;scittam . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 kim anudaattaani padaani bhavanti ekam padam varjayitvaa . na iti aaha . pade ye.saam udaattaprasa:nga.h anudaattaa.h bhavanti ekam acam varjayitvaa . sa.h tarhi tathaa nirde;sa.h kartavya.h : anudaattaa.h pade , anudaattaa.h padasya iti vaa . na kartavya.h . anudaattam padam ekavarjam iti eva siddham . katham . matublopa.h atra dra.s.tavya.h . tat yathaa pu.syakaa.h e.saam pu.syakaa.h , kaalakaa.h e.saam kaalakaa.h iti . atha vaa akaara.h matvarthiiya.h . tat yathaa tunda.h , ghaa.ta.h iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 kimartham puna.h idam ucyate . aagamasya vikaarasya prak.rte.h pratyayasya ca p.rthak svaraniv.rttyartham ekavarjam padasvara.h . aagamasya . caturana.duho.h aam udaatta.h . catvaara.h , ana.dvaaha.h . vikaarasya . asthidadhisakthyak.s.naam ana:n udaatta.h . asthnaa , dadhnaa . prak.rte.h . gopaayati , dhuupaayati . pratyayasya ca . kartavyam , taittiriiya.h . ete.saam pade yugapat svara.h praapnoti . i.syate ca ekasya syaat iti . tat ca antare.na yatnam na sidhyati iti anudaattam padam ekavarjam . evamartham idam ucyate . na etat asti prayojanam . yaugapadyam tavai siddham . yat ayam tavai ca anta.h ca yugapat iti siddhe yaugapadye yaugapadyam ;saasti tat j;naapayati aacaarya.h na yugapat svara.h bhavati iti . paryaaya.h tarhi praapnoti . paryaaya.h rikta;saasanaat . yat ayam rikte vibhaa.saa iti siddhe paryaaye paryaayam ;saasti tat j;naapayati aacaarya.h na paryaaya.h bhavati iti . udaatte j;naapakam tu etat . etat udaatte j;naapakam syaat . svaritena samaavi;set . svaritena samaave;sa.h praapnoti . svarite api udaatta.h asti . tasmaat na artha.h anena yogena . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 aarabhyamaa.ne api etasmin yoge anudaatte viprati.sedhaanupapatti.h ekasmin yugapat sambhavaat . anudaatte viprati.sedha.h na upapadyate . pa.thi.syati hi aacaarya.h viprati.sedham je diirghaat bahvaca.h iti . sa.h viprati.sedha.h na upapadyate . kim kaara.nam . ekasmin yugapat sambhavaat . asati khalu sambhave viprati.sedha.h bhavati asti ca sambhava.h yat ubhayam syaat . katham sambhava.h yadaa anudaattam padam ekavarjam iti ucyate . tat iha na asti . kim kaara.nam . na anena udaattatvam prati.sidhyate . kim tarhi anudaattatvam anena kriyate asti ca sambhava.h yat ubhayo.h ca udaattatvam syaat anye.saam ca anudaattatvam . yadi puna.h ayam adhikaara.h vij;naayeta . kim k.rtam bhavati . adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . je diirghaantasya aadi.h udaatta.h bhavati . upasthitam idam bhavati anudaattam padam ekavarjam iti . antyaat puurvam bahvaca.h . upasthitam idam bhavati anudaattam padam ekavarjam iti . tatra puurve.na astu varjyamaanataa pare.na vaa iti pare.na bhavi.syati paratvaat . na evam ;sakyam . .saa.sthika.h eka.h svara.h sa:ng.rhiita.h syaat . ye anye saptaadhyaayyaam svaraa.h te na sa:ng.rhiitaa.h syu.h . samaanodare ;sayite o ca udaatta.h . asthidadhisakthyak.s.naam ana:n udaatta.h iti . siddham tu ekaananudaattatvaat . siddham etat . katham . ekaananudaattatvaat . ekaananudaattam padam bhavati iti vaktavyam . kim idam ananudaattatvaat iti . na udaatta.h anudaatta.h . na anudaatta.h . ananudaatta.h . eka.h ananudaatta.h asmin tat idam ekaananudaattam . ekaananudaattatvaat iti . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam anudaatte viprati.sedhaanupapatti.h ekasmin yugapat sambhavaat iti . na e.sa.h do.sa.h . paribhaa.saa iyam . kim k.rtam bhavati . kaaryakaalam hi sa;nj;naaparibhaa.sam . yatra kaaryam tatra upasthitam idam dra.s.tavyam . je diirghaantasya aadi.h udaatta.h bhavati . upasthitam idam bhavati anudaattam padam ekavarjam iti . antyaat puurvam bahvaca.h . upasthitam idam bhavati anudaattam padam ekavarjam iti . tatra puurve.na astu varjyamaanataa pare.na vaa iti pare.na bhavi.syati paratvaat . atha vaa na idam paaribhaa.sikaanudaattasya graha.nam . kim tarhi . anvarthagraha.nam . avidyamaanodaattam anudaattam iti . ekavarjam iti ca aprasiddhi.h sandehaat . ekavarjam iti ca aprasiddhi.h . kuta.h sandehaat . na j;naayate ka.h eka.h varjayitavya.h iti . siddham tu yasmin anudaatte udaattavacanaanarthakyam tadvarjam . siddham etat . katham . yasmin anudaatte udaattavacanam anarthakam syaat sa.h eka.h varjayitavya.h . prak.rtipratyayayo.h svarasya saavakaa;satvaat aprasiddhi.h . prak.rtipratyayayo.h svarasya saavakaa;satvaat aprasiddhi.h syaat . prak.rtisvarasya avakaa;sa.h yatra anudaatta.h pratyaya.h . pacati , pa.thati . pratyayayasvarasya avakaa;sa.h yatra anudaattaa prak.rti.h . samatvam , simatvam . iha ubhayam praapnoti . kartavyam, taittiriiya.h . viprati.sedhaat pratyayasvara.h . viprati.sedhaat pratyayasvara.h bhavi.syati . na evam . viprati.sedhe param kaaryam iti ucyate . na para.h pratyayasvara.h . na e.sa.h do.sa.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati . viprati.sedhaat pratyayasvara.h iti cet kaamyaadi.su citkara.nam . viprati.sedhaat pratyayasvara.h iti cet kaamyaadaya.h cita.h kartavyaa.h . putrakaamyati , gopaayati , .rtiiyate . na e.sa.h do.sa.h . prak.rtisvara.h atra baadhaka.h bhavi.syati . prak.rtisvare pratyayasvaraabhaava.h . prak.rtisvare pratyayasvarasya abhaava.h . kartavyam, taittiriiya.h . siddham tu prak.rtisvarabaliiyastvaat pratyayasvarabhaava.h . siddham etat . katham . prak.rtisvaraat baliiyastvaat pratyayasvarasya bhaava.h siddha.h . katham . prak.rtisvaraat pratyayasvara.h baliiyaan bhavati . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 sati;si.s.tasvarabaliiyastvam ca . sati;si.s.tasvara.h baliiyaan bhavati iti vaktavyam . tat ca anekapratyayasamaasaartham . tat ca ava;syam sati;si.s.tasvarabaliiyastvam vaktavyam . kim prayojanam . anekapratyayaartham anekasamaasaartham ca . anekapratyayaartham taavat . aupagava.h . prak.rtisvaram a.nsvara.h baadhate . aupagavatvam . tvasvara.h a.nsvaram baadhate . aupagavatvakam . tvasvaram kasvara.h baadhate . anekasamaasaartham . raajapuru.sa.h , raajapuru.saputra.h , raajapuru.saputrapuru.sa.h . yadi sati;si.s.tasvarabaliiyastvam ucyate syaadisvara.h saarvadhaatukasvaram baadheta . sunuta.h , cinuta.h . syaadisvaraaprasa:nga.h ca taase.h parasya anudaattavacanaat . syaadisvarasya ca aprasa:nga.h . kuta.h . taase.h parasya anudaattavacanaat . yat ayam taase.h parasya lasaarvadhaatukasya anudaattatvam ;saasti tat j;naapayati aacaarya.h sati;si.s.ta.h api vikara.nasvara.h lasaarvadhaatukasvaram na baadhate . ;saastraparaviprati.sedhaaniyamaat vaa ;sabdaviprati.sedhaat siddham . atha vaa ;saastraparaviprati.sedhe na sarvam i.s.tam sa:ng.rhiitam bhavati iti k.rtvaa ;sabdaviprati.sedha.h vij;naasyate . yadi ;sabdaviprati.sedha.h bhavati kaamyaadaya.h cita.h kartavyaa.h . putrakaamyati , gopaayati , .rtiiyate . ;sabdaviprati.sedha.h naama bhavati yatra ubhayo.h yugapatprasa:nga.h na ca kaamyaadi.su yugapatprasa:nga.h . vibhaktisvaraat na;nsvara.h baliiyaan . vibhaktisvaraat na;nsvara.h baliiyaan iti vaktavyam . vibhaktisvarasya avakaa;sa.h . tisra.h ti.s.thanti . na;nsvarasya avakaa;sa.h . abraahma.na.h , av.r.sala.h . iha ubhayam praapnoti . atisra.h . na;nsvara.h bhavati . vibhaktinimittasvaraat ca . vibhaktinimittasvaraat ca na;nsvara.h baliiyaan iti vaktavyam . vibhaktinimittasvarasya avakaa;sa.h . catvaara.h , ana.dvaaha.h . na;nsvarasya sa.h eva . iha ubhayam praapnoti . acatvaara.h . anana.dvaaha.h . yat ca upapadam k.rti na;n . yat ca upapadam k.rti na;n tasya svara.h baliiyaan iti vaktavyam . akara.ni.h hi te v.r.sala . sahanirdi.s.tasya ca . sahanirdi.s.tasya ca na;na.h svara.h baliiyaan iti vaktavyam . avyathii . (6.1.159) P III.101.6 - 12 R IV.494 kimartham k.r.sate.h vik.rtasya graha.nam kriyate na k.r.saatvata.h iti eva ucyeta . yasya k.r.se.h vikara.ne etat ruupam tasya yathaa syaat . iha maa bhuut . halasya kar.sa.h iti . atha kimartham matupaa nirde;sa.h kriyate na kar.saat iti eva ucyeta . kar.saat iti iyati ucyamaane yatra eva aakaaraat anantara.h gha;n asti tatra eva syaat : daaya.h , dhaaya.h . iha na syaat : paaka.h , paa.tha.h . na kva cit aakaaraat anantara.h gha;n asti . iha api daaya.h , dhaaya.h iti yukaa vyavadhaanam . evam api vihitavi.se.sanam aakaaragraha.nam vij;naayeta . aakaaraat ya.h vihita.h iti . matubgraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 anudaattasya iti kimartham . praasa:ngam vahati praasa:ngya.h . udaattalope svaritodaattayo.h abhaavaat anudaattagraha.naanarthakyam . udaattalope svaritodaattayo.h abhaavaat anudaattagraha.nam anarthakam . ha hi ka.h cit udaatta.h udaatte svarite vaa lupyate . sarva.h anudaatte eva . nan ca ayam udaatta.h svarite lupyate . praasa:ngam vahati praasa:ngya.h iti . e.sa.h api nighaate k.rte anudaatte eva lupyate . idam iha sampradhaaryam . nighaata.h kriyataam lopa.h iti . kim atra kartavyam . paratvaat lopa.h . evam tarhi ayam adya nighaatasvara.h sarvasvaraa.naam apavaada.h . na ca apavaadavi.saye utsarga.h bhinivi;sate . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . tat na taavat atra kadaa cit thaathaadisvara.h bhavati . apavaadam nighaatam pratiik.sate . tatra nighaata.h kriyataam lopa.h iti yadi api paratvaat lopa.h sa.h asau avidyamaanodaatta.h anudaatta.h lupyate . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 kim puna.h anudaattasya anta.h udaatta.h bhavati aahosvit aadi.h . ka.h ca atra vi;se.sa.h . anta.h iti cet ;snamksayu.smadasmadida:nki.mlope.su svara.h . anta.h iti cet ;snamksayu.smadasmadida:nki.mlope.su svara.h na sidhyati . ;snam . vindaate , khindaate . ;snam . ksa . maa hi dhuk.saataam . maa hi dhuk.saathaam . ksa . yu.smadasmad . yu.smabhyam , asmabhyam . ida:nki.mlopa.h . iyaan , kiyaan . astu tarhi aadi.h . aadi.h iti cet indhiita dvayam iti anta.h . aadi.h iti cet indhiita dvayam iti antodaattatvam na sidhyati . indhiita . dvayam , trayam . aadau siddham . astu tarhi aadi.h udaatta.h bhavati iti . nanu ca uktam aadi.h iti cet indhiita dvayam iti anta.h iti . vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattaprati.sedhaat li:ni siddham . vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattatvam li:ni na iti vaktavyam . li:ngraha.nena na artha.h . avi;se.se.na ikhidibhya.h ca lasaarvadhaatukaanudaattaprati.sedhaat li:ni siddham . vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattatvam na iti eva . idam api siddham bhavati . vindaate , khindaate . ayaci katham . ayaci citkara.naat . ayaci citkara.nasaamarthyaat antodaattatvam bhavi.syati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 kim dhaato.h anta.h udaatta.h bhavati aahosvit aadi.h iti . ka.h ca atra vi;se.sa.h . dhaato.h anta.h iti cet anudaatte ca bagraha.nam . dhaato.h anta.h iti cet anudaatte ca bagraha.nam kartavyam . abhyastaanaam aadi.h anudaatte ca iti vaktavyam . bagraha.nam ca kartavyam . baanta.h ca pibi.h aadyudaatta.h bhavati iti vaktavyam . pibati . san ca nit . san ca nit kartavya.h . kim prayojanam . cikiir.sati jihiir.sati . niti iti aadyudaattatvam yathaa syaat . astu tarhi aadi.h . aadau uur.napratyayadhaatu.su antodaattatvam . aadau uur.napratyayadhaatu.su antodaattatvam na sidhyati . uur.noti . uur.nu . pratyayadhaatu . gopaayati , dhuupaayati , .rtiiyate . antodaattavacanaat siddham . astu tarhi antodaatta.h bhavati iti . nanu ca uktam dhaato.h anta.h iti cet anudaatte ca bagraha.nam kartavyam iti . yat taavat ucyate . anudaatte ca graha.nam kartavyam iti . kriyate nyaase eva . abhyastaanaam aadi.h anudaatte ca iti . bagraha.nam kartavyam iti . pibau nipaatanaat . pibau aadyudaattanipaatanam kriyate . sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . san ca nit kartavya.h iti . ava;syam sana.h vi;se.sa.naartha.h nakaara.h kartavya.h . kva vi;se.sa.naarthena artha.h . sanya:no.h iti . saya:no.h iti iyati ucyamaane ha.msa.h , vatsa.h , atra api praapnoti . arthavadgraha.ne na anarthakasya iti evam na bhavi.syati . iha api tarhi na praapnoti . jugupsate , miimaa.msate iti . arthavaan e.sa.h . na vai ka.h cit artha.h aadi;syate . yadi api ka.h cit artha.h na aadi;syate anirdi.s.taarthaa.h svaarthe bhavanti iti antata.h svaarthe bhavi.syati . ka.h ca asya svaartha.h . prak.rtyartha.h . iha api praapnoti . ha.msa.h , vatsa.h iti . u.naadaya.h avyutpannaani praatipadikaani . sa.h e.sa.h ananyaartha.h nakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva . atha vaa dhaato.h iti vartate . dhaato.h sa;sabdaantasya dve bhavata.h iti . (6.1.163) P III.104.2 - 7 R IV.500 cita.h saprak.rte.h bahvakajartham . cita.h saprak.rte.h iti vaktavyam . kim prayojanam . bahvakajartham . bahujartham akajartham ca . bahujartham taavat . bahubhuktam , bahuk.rtam . akajartham . sarvakai.h , vi;svakai.h , uccakai.h , niicakai.h , sarvake , vi;svake . tat tarhi vaktavyam . na vaktavyam . matublopa.h atra dra.s.tavya.h . tat yathaa pu.syakaa.h e.saam pu.syakaa.h kaalakaa.h e.saam kaalakaa.h iti . atha vaa akaara.h matvarthiiya.h . tat yathaa tunda.h , ghaa.ta.h iti . puurvasuutranirde;sa.h ca citvaan cita.h iti . (6.1.166) P III.104.9 - 22 R IV.500 - 501 jasa.h iti kimartham . tis.rkaa . tis.rbhya.h jasgraha.naanarthakyam anyatra abhaavaat . tis.rbhya.h jasgraha.nam anarthakam . kim kaara.nam . anyatra abhaavaat . na hi anyat tis.r;sabdaat antodaattatvam prayojayati anyat ata.h jasa.h . kim kaara.nam . bahuvacanavi.saya.h eva tis.r;sabda.h . tena ekavacanadvivacane na sta.h . ;sasi bhavitavyam udaattaya.na.h halpuurvaat iti . anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . tatra .sa.ttricaturbhya.h halaadi.h jhali upottamam iti anena svare.na bhavitavyam . tatra antare.na jasa.h graha.nam jasa.h eva bhavi.syati . nanu ca idaaniim eva udaah.rtam tis.rkaa iti . nitsvara.h atra baadhaka.h bhavi.syati . na apraapte anyasvare tis.rsvara.h aarabhyate . sa.h yathaa eva anudaattau suppitau iti etam svaram baadhate evam nitsvaram api baadheta . na e.sa.h do.sa.h . yena na apraapte tasya baadhanam bhavati . na ca apraapte anudaattau suppitau iti etasmin tis.rsvara.h aarabhyate . nitsvara.h puna.h praapte ca apraapte ca . atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam tis.rsvara.h anudaattau suppitau iti svaram baadhi.syate nitsvaram na baadhi.syate . upasamastaartham eke jasa.h graha.nam icchanti : atitisrau , atitisra.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 ;sasi striyaam prati.sedha.h vaktavya.h . catasra.h pa;sya . catura.h ;sasi striyaam aprati.sedha.h aadyudaattanipaatanaat . catura.h ;sasi striyaam aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . ;sasi svara.h kasmaat na bhavati . aadyudaattanipaatanaat . aadyudaattanipaatanam kari.syate . sa.h nipaatanasvara.h ;sasi svarasya baadhaka.h bhavi.syati . evam api upade;sivadbhaava.h vaktavya.h . yathaa eva nipaatanasvara.h ;sasi svaram baadhate evam vibhaktisvaram api baadheta catas.r.nam iti . vibhaktisvarabhaava.h ca halaadigraha.naat . vibhaktisvarabhaava.h ca siddha.h . kuta.h . halaadigraha.naat . yat ayam .sa.ttricaturbhya.h halaadi.h iti halaadigraha.nam karoti tat j;naapayati aacaarya.h na nipaatanasvara.h vibhaktisvaram baadhate iti . katham k.rtvaa j;naapakam . aadyudaattanipaatane hi halaadigraha.naanarthakyam . aadyudaattanipaatane hi sati halaadigraha.nam anarthakam syaat . na hi anyat halaadigraha.nam prayojayati anyat ata.h catas.r;sabdaat . .sa.tsa;nj;naa.h taavat na prayojayanti . kim kaara.nam . bahuvacanavi.sayatvaat . tena dvivacanaikavacane na sta.h . ja;s;sasii ca atra lupyete . anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . tri;sabda.h ca api na prayojayati . kim kaara.nam . bahuvacanavi.sayatvaat . tena dvivacanaikavacane na sta.h . asarvanaamasthaanam iti vacanaat jasi na bhavi.syati . ;sasi bhavitavyam ekaade;se udaattena udaatta.h iti . anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . tis.r;sabda.h ca api na prayojayati . kim kaara.nam . bahuvacanavi.sayatvaat . tena dvivacanaikavacane na sta.h . asarvanaamasthaanam iti vacanaat jasi na bhavitavyam . ;sasi bhavitavyam udaattaya.na.h halpuurvaat iti . anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . catu.h;sabda.h tis.r;sabda.h ca api na prayojayati . kim kaara.nam . bahuvacanavi.sayatvaat . tena dvivacanaikavacane na sta.h . asarvanaamasthaanam iti vacanaat jasi na bhavitavyam . ;sasi bhavitavyam catura.h ;sasi iti . anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . tatra catas.r;sabdaat ekasmaat ;sas asarvanaamasthaanam ajaadi.h vibhakti.h asti . yadi ca atra nipaatanasvara.h syaat halaadigraha.nam anarthakam syaat . na eva vaa puna.h atra ;sasisvara.h praapnoti . kim kaara.nam . ya.naade;se k.rte ;sasa.h puurva.h udaattabhaavii na asti iti k.rtvaa . ava;si.s.tasya tarhi praapnoti . .rkaare.na vyavahitatvaat na bhavi.syati . ya.naade;se k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h svaravidhim prati na sthaanivat bhavati iti . na e.sa.h asti prati.sedha.h . uktam etat prati.sedhe svaradiirghayalope.su lopaadaade;sa.h na sthaanivat iti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 sau iti kim idam prathamaikavacanasya graha.nam aahosvit saptamiibahuvacanasya . kuta.h sandeha.h . samaana.h nirde;sa.h . saptamiibahuvacanasya graha.nam . katham j;naayate . yat ayam na go;svansaavavar.na iti go;suno.h prati.sedham ;saasti . katham k.rtvaa j;naapakam . yadi prathamaikavacanasya graha.nam syaat go;suno.h prati.sedhavacanam anarthakam syaat . nanu ca arthasiddhi.h eva e.saa . anug.rhiitaa.h sma.h yai.h asmaabhi.h prathamaikavacanam aasthaaya go;suno.h prati.sedha.h na vaktavya.h bhavati . bhavet prati.sedha.h na vaktavya.h do.saa.h tu bhavanti . tatra ka.h do.sa.h . svinaa khinaa . antodaattatvam na praapnoti . svinkhinau na sta.h . uktam etat ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . svavaan , khavaan iti eva bhavitavyam . iha tarhi yaadbhyaam , yaabhi.h iti na sidhyati . tasmaat saptamiibahuvacanasya graha.nam . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 sau ekaaca.h udaattatve tvanmado.h prati.sedha.h . sau ekaaca.h udaattatve tvanmado.h prati.sedha.h vaktavya.h . tvayaa mayaa . siddham tu yasmaat t.rtiiyaadi.h tasya abhaavaat sau . siddham etat . katham . yasmaat atra t.rtiiyaadi.h vibhakti.h na tat sau asti . yadi api etat sau na asti prak.rti.h tu asya sau asti . prak.rte.h ca anekaactvaat . yadi api tasya prak.rti.h asti sau anekaac tu saa bhavati . (6.1.169) P III.107.2 - 5 R IV.506 uttarapadagraha.nam kimartham . yathaa ekaajgraha.nam uttarapadavi;se.sa.nam vij;naayeta . ekaaca.h uttarapadaat iti . atha akriyamaa.ne uttarapadagraha.ne kasya ekaajgraha.nam vi;se.sa.nam syaat . samaasavi;se.sa.nam . asti ca idaaniim ka.h cit ekaac samaasa.h yadartha.h vidhi.h syaat . asti iti aaha : ;suna.h uurk : ;svork , ;svorjaa , ;svorje iti . (6.1.171) P III.107.7 - 10 R IV.507 padaadi.su nicantaani prayojayanti . anyaani padaadiini udaattaniv.rttisvare.na siddhaani . uu.thi upadhaagraha.nam antyaprati.sedhaartham . uu.thi upadhaagraha.nam kartavyam . kim prayojanam . antyaprati.sedhaartham . antyasya maa bhuut . ak.sadyuvaa , ak.sadyuve . (6.1.172) P III.107.13 - 22 R IV.507 - 508 diirghagraha.nam kimartham . a.s.tasu prakrame.su braahma.na.h aadadhiita . diirghaat iti ;sakyam akartum . kasmaat na bhavati a.s.tasu prakrame.su braahma.na.h aadadhiita iti . .sa.tsvara.h baadhaka.h bhavi.syati . na apraapte .sa.tsvare a.s.tana.h svara.h aarabhyate . sa.h yathaa eva diirghaat baadhate evam hrasvaat api baadheta . na diirghaat .sa.tsvara.h praapnoti . kim kaara.nam . aate k.rte .sa.tsa;nj;naabhaavaat . ata.h uttaram pa.thati a.s.tana.h diirghagraha.nam .sa.tsa;nj;naaj;naapakam aakaaraantasya nu.dartham . a.s.tana.h diirghagraha.nam kriyate j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h bhavati aatve k.rte .sa.tsa;nj;naa iti . kim etasya j;napane prayojanam . aakaaraantasya nu.dartham . aakaaraantasya nu.d siddha.h bhavati . a.s.taanaam iti . nanu ca nityam aatvam . etat eva j;naapayati vibhaa.saa aatvam iti yat ayam diirghagraha.nam karoti . itarathaa hi a.s.tana.h iti eva bruuyaat . (6.1.173) P III.2 - 4 R IV.508 nadyajaadyudaattatve b.rhanmahato.h upasa:nkhyaanam . nadyajaadyudaattatve b.rhanmahato.h upasa:nkhyaanam kartavyam . b.rhatii mahatii b.rhataa mahataa . (6.1.174) P III.108.6 - 16 R IV.509 - 510 halpuurvaat iti kimartham . agnaye vaayave . udaattaya.ni halgraha.nam nakaaraantaartham . udaattaya.ni halgraha.nam kartavyam . kim prayojanam . nakaaraantaartham . nakaaraantaat api yathaa syaat . vaakpatnii citpatnii . halpuurvagraha.naanarthakyam ca samudaayaade;satvaat . halpuurvagraha.nam ca anarthakam . kim kaa.ra.nam . samudaayaade;satvaat . samudaaya.h atra aade;sa.h . svaritatve ca avacanaat . svaritatve ca halpuurvagraha.nasya avacanaat manyaamahe halpuurvagraha.nam anarthakam iti . yat taavat ucyate udaattaya.ni halgraha.nam nakaaraantaartham iti kriyate nyaase eva . dvinakaaraka.h nirde;sa.h . udaattaya.na.h halpuurvaat na uu:ndhaatvo.h iti . yat api ucyate halpuurvagraha.naanarthakyam ca samudaayaade;satvaat iti . ayam asti kevala.h aade;sa.h . bahutitavaa . (6.1.176) P III.108.18 - 21 R IV.510 matubudaattatve regraha.nam . matubudaattatve regraha.nam kartavyam . aa revaan etu na.h vi;sa.h . triprati.sedha.h ca . tre.h ca prati.sedha.h vaktavya.h . trivatii.h yaajyaanuvaakyaa.h bhavanti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 iha kasmaat na bhavati . ki;sorii.naam , kumaarii.naam . hrasvaat iti vartate . iha api tarhi na praapnoti . agniinaam , vaayuunaam . kim kaara.nam . diirghatve k.rte hrasvaabhaavaat . idam iha sampradhaaryam . diirghatvam kriyataam svara.h iti kim atra kartavyam . paratvaat diirghatvam . evam tarhi naamsvare matau hrasvagraha.nam . naamsvare matau hrasvagraha.nam kartavyam . matau hrasvaantaat iti . tat tarhi vaktavyam . na vaktavyam . aaha ayam hrasvaantaat na ca naami hrasvaanta.h asti . tatra bhuutapuurvagati.h vij;naasyate : hrasvaantam yat bhuutapuurvam iti . saampratikaabhaave bhuutapuurvagati.h vij;naayate ayam ca asti saampratika.h : tis.r.naam , catas.r.naam iti . na etat asti . .sa.ttricaturbhya.h halaadi.h iti anena svare.na bhavitavyam . tasmin nitye praapte iyam vibhaa.saa aarabhyate . evam tarhi yogavibhaaga.h kari.syate . .sa.ttricaturbhya.h naam udaatta.h bhavati . tata.h halaadi.h . halaadi.h ca vibhakti.h udaattaa bhavati .sa.ttricaturbhya.h iti . idam tarhi tvam n.r.naam n.rpate jaayase ;suci.h . nanu ca atra api n.r ca anyatarasyaam iti e.sa.h svara.h baadhaka.h bhavi.syati . na sidhyati . na sidhyati . kim kaara.nam . jhalgraha.nam tatra anuvartate . kim puna.h kaara.nam jhalgraha.nam tatra anuvartate . iha maa bhuut . nraa nre . udaattaya.na.h halpuurvaat iti e.sa.h svara.h atra svara.h baadhaka.h bhavi.syati . idam tarhi nari . na ekam udaaharam hrasvagraha.nam prayojayati . yadi etaavat prayojanam syaat naam iti eva bruuyaat . tatra vacanaat bhuutapuurvagati.h vij;naasyate . hrasvaantam yat bhuutapuurvam iti . atha vaa na evam vij;naayate . naam svarau matau hrasvagraha.nam kartavyam iti . katham tarhi . naamsvare matau hrasvaat iti vartate iti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 sau iti kim prathamaikavacanasya graha.nam aahosvit saptamiibahuvacanasya . kuta.h sandeha.h . samaana.h nirde;sa.h . purastaat e.sa.h nir.naya.h saptamiibahuvacanasya graha.nam iti . iha api tat eva bhavitum arhati . yadi saptamiibahuvacanasya graha.nam taabhyaam braahma.naabhyaam , yaabhyaam braahma.naabhyaam atra na praapnoti . vidhi.h api atra na sidhyati . kim kaara.nam . na hi etat bhavati yat sau ruupam . idam tarhi tebhya.h braahma.nebhya.h , yebhya.h braahma.nebhya.h . vidhi.h ca sidddha.h bhavati prati.sedha.h tu na praapnoti . asti puna.h kim cit sati i.s.tam sa:ng.rhiitam bhavati aahosvit do.saantam eva . asti iti aaha . iha yaabhya.h braahma.niibhya.h , taabhya.h braahma.niibhya.h iti vidhi.h ca sidddha.h bhavati prati.sedha.h ca . asti tarhi prathamaikavacanasya graha.nam . yadi prathamaikavacanasya graha.nam tena iti svara.h pu.msi na sidhyati . na ca ava;syam pu.msi eva striyaam pu.msi napu.msake ca . tena braahma.nena tayaa braahma.nyaa tena ku.n.dena iti . saptamiibahuvacanasya graha.ne api e.sa.h do.sa.h . tasmaat ubhaabhyaam eva prati.sedhe yattatado.h ca graha.nam kartavyam . na go;svansaavavar.naraa.da:nkru:nk.rdbhya.h yattado.h ca iti . (6.1.185) P III.13 - 24 R IV.514 - 515 titi pratyayagraha.nam . titi pratyayagraha.nam kartavyam . iha maa bhuut . .r.rta.h it dhaato.h . kirati , girati . tat tarhi vaktavyam . na vaktavyam . na e.sa.h takaara.h . ka.h tarhi . dakaara.h . yadi dakaara.h aantaryata.h diirghasya diirgha.h praapnoti . bhaavyamaanena savar.naanaam graha.nam na iti evam na bhavi.syati . yadi bhaavyamaanena savar.naanaam graha.nam na iti ucyate adasa.h ase.h daat u da.h ma.h , amuubhyaam iti atra na praapnoti . evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati ukaare.na bhaavyamaanena savar.naanaam graha.nam iti yat ayam diva.h ut iti ukaaram taparam karoti . evamartham eva tarhi pratyayagraha.nam kartavyam atra maa bhuut iti . na e.sa.h takaahara.h . ka.h tarhi . dakaara.h . yadi dakaara.h na j;naapakam bhavati . evam tarhi tapara.h tatkaalasya iti dakaara.h api cartvabhuuta.h nirdi;syate . yadi evam cartvasya asiddhatvaat ha;si ca iti uttvam praapnoti . sautra.h nirde;sa.h . atha vaa asa.mhitayaa nirde;sa.h kari.syate . a.nudit savar.nasya ca apratyaya.h , ttapara.h tatkaalasya iti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 adupade;saat iti kim idam vij;naayate . akaara.h ya.h upade;sa.h iti aahosvit akaaraantam yat upade;sa.h iti . kim ca ata.h . yadi vij;naayate akaara.h ya.h upade;sa.h iti hata.h , hatha.h iti atra api praapnoti . atha vij;naayate akaaraantam yat upade;sa.h iti na do.sa.h bhavati . nanu ca akaaraantam yat upade;sa.h iti vij;naayamaane api atra api praapnoti . etat api hi vyapade;sivadbhaavena akaaraantam bhavati upade;se . arthavataa vyapade;sivadbhaava.h . yadi tarhi akaaraantam yat upade;sa.h iti vij;naayate maa hi dhuk.saataam , maa hi dhu.saathaam atra api praapnoti . astu . anudaattatve k.rte lope udaattaniv.rttisvare.na siddham . na sidhyati . idam iha sampradhaaryam . adnudaattatvam kriyataam lopa.h iti kim atra kartavyam . paratvaat lopa.h . evam tarhi idam adya lasaarvadhaadukaanudaattatvam pratyayasvarasya apavaada.h . na ca apavaadavi.saye utsarga.h abhinivi;sate . puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . prakalpya vaa apavaadavi.sayam tata.h utasrga.h abhinivi;sate . tat na taavat atra kadaa cit pratyayasvara.h bhavati . apavaadavi.sayam lasaarvadhaatukaanudaattatvam pratiik.sate . tatra aanudaattatvam kriyataam lopa.h iti kim atra kartavyam . paratvaat lopa.h . yadi api paratvaat lopa.h sa.h asau avidyamaanodaatte anudaatte udaatta.h lupyate . (6.1.186.2) P III.111.17 - 23 R IV.517 taasyaadibhya.h anudaattatve saptamiinirde;sa.h abhyastasijartha.h . taasyaadibhya.h anudaattatve saptamiinirde;sa.h kartavya.h . lasaarvadhaatuke iti vaktavyam . kim prayojanam . abhyastasijartha.h . abhyastaanaam aadi.h udaatta.h bhavati lasaarvadhaatuke . sijantasya aadi.h udaatta.h bhavati lasaarvadhaatuke . lasaarvadhaatukam iti ucyamaane tasya eva aadyudaattatvam syaat . yadi saptamiinirde;sa.h kriyate taasyaadiinaam eva anudaattatvam praapnoti . na e.sa.h do.sa.h . taasiyaadibhya.h iti e.saa pa;ncamii lasaarvadhaatuke iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 citsvaraat taasyaadibhya.h anudaattatvam viprati.sedhena . citsvaraat taasyaadibhya.h anudaattatvam bhavati viprati.sedhena . citsvarasya avakaa;sa.h calana.h , copana.h . taasyaadibhya.h anudaattatvasya avakaa;sa.h . aaste ;sete . iha ubhayam praapnoti . aasiina.h , ;sayaana.h . taasyaadibhya.h anudaattatvam bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . kim kaara.nam . dvikaaryayoga.h hi viprati.sedha.h . na ca atra eka.h dvikaaryayukta.h . aade.h anudaattatvam antasya udaattatvam . na ava;syam dvikaaryayoga.h eva viprati.sedha.h . kim tarhi . asambhava.h api . nanu ca atra api asti sambhava.h . aade.h anudaattatvam antasya udaattatvam iti . asti ca sambhava.h yat ubhayam syaat . na e.sa.h asti sambhava.h . vak.syati etat svaravidhau sa:nghaata.h kaaryii bhavati iti . muka.h ca upasa:nkhyaanam . muka.h ca upasa:nkhyaanam kartavyam . pacamaana.h , yajamaana.h . mukaa vyavahitatvaat adupade;saat lasaarvadhaatukam anudaattam bhavati iti anudaattatvam na praapnoti . nanu ca ayam muk adupade;sabhakta.h adupade;sagraha.nena graahi.syate . na sidhyati . a:ngasya muk ucyate vikara.naantam ca a:ngam . sa.h asau sa:nghaatabhakta.h a;sakya.h muk adupade;sagraha.nena grahiitum . atha ayam adbhakta.h syaat g.rhyeta ayam adupade;sagraha.nena . baa.dham g.rhyeta . adbhakta.h tarhi bhavi.syati . tat katham . vak.syati etasya parihaaram . ita.h ca upasa:nkhyaanam . ita.h ca upasa:nkhyaanam kartavyam . idbhi.h ca vyavahitatvaat anudaattatvam na praapnoti . pacata.h , pa.thata.h . ita.h ca anekaantatvaat . anekaantaa.h anubandhaa.h . yadi anekaantaa.h anubandhaa.h adiprabh.rtijuhotyaadibhya.h prati.sedha.h vaktavya.h . atta.h , juhuta.h iti . adupade;saat iti anudaattatvam praapnoti . tatra adiprabh.rtijuhotyaadibhya.h aprati.sedha.h sthaanyaade;saabhaavaat . tatra adiprabh.rtibhya.h juhotyaadibhya.h aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . anudaattatvam kasmaat na bhavati . sthaanyaade;saabhaavaat . na eva atra sthaaninam na eva aade;sam pa;syaama.h . anudaatta:nidgraha.naat vaa . atha vaa yat ayam anudaatta:nidgraha.nam karoti tat j;naapayati aacaarya.h na luptavikara.nebhya.h anudaattatvam bhavati iti . na etat asti j;naapakam . ;snanartham etat syaat . vindaate , khindaate . yat tarhi :nidgraha.nam karoti . na hi ;snamvikara.na.h :nit bhavati . :nita.h anudaattatve vikara.nebhya.h prati.sedha.h vaktavya.h . cinuta.h , sunuta.h , luniita.h , puniita.h . :nita.h iti anudaattatvam praapnoti . :nita.h anudaattatve vikara.nebhya.h aprati.sedha.h sarvasya upade;savi;se.sa.natvaat . :nita.h anudaattatve vikara.nebhya.h aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . anudaattatvam kasmaat na bhavati . sarvasya upade;savi;se.sa.natvaat . sarvam upade;sagraha.nena vi;se.sayi.syaama.h . upade;se anudaatteta.h , upade;se :nita.h , upade;se akaaraantaat . (6.1.187) P III.113.10 - 12 R IV.520 - 521 sica.h aadyudaattatve ani.ta.h pita.h upasa:nkhyaanam . sica.h aadyudaattatve ani.ta.h pita.h upasa:nkhyaanam kartavyam . maa hi kaar.sam , maa hi kaar.sam . ani.ta.h iti kimartham . maa hi laavi.sam . (6.1.188) P III.113.14 - 17 R IV.521 svapaadiinaam vaavacanaat abhyastasvara.h viprati.sedhena . svapaadiinaam vaavacanaat abhyastasvara.h bhavati viprati.sedhena . svapaadiinaam vaavacanasya avakaa;sa.h svapanti ;svasanti . abhyastasvarasya avakaa;sa.h dadati , dadhati . iha ubhayam praapnoti . jaagrati . abhyastasvara.h bhavati viprati.sedhena . (6.1.190) P III.113.19 - 22 R IV.521 anudaatte ca iti bahuvriihinirde;sa.h lopaya.naade;saartham . anudaatte ca iti bahuvriihinirde;sa.h kartavya.h . avidyamaanodaatte iti vaktavyam . kim prayojanam . lopaya.naade;saartham . lopaya.naade;sayo.h k.rtayo.h aadyudaattatvam yathaa syaat . maa hi dadhaat . dadhaati atra . (6.1.191.1) P III.114.2 - 3 R IV.522 sarvasvara.h anackasya . sarvasvara.h anackasya iti vaktavyam . iha maa bhuut sarvake . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 bhyaadigraha.nam kimartham . iha maa bhuut . dadaati dadhaati . na etat asti prayojanam . abhyastasvara.h atra baadhaka.h bhavi.syati . antata.h ubhayam syaat . anavakaa;saa.h khalu api vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca abhyastasvara.h . ka.h avakaa;sa.h . mimiite . atha pratyayagraha.nam kimartham . pratyayaat puurvasya udaattatvam yathaa syaat . aa.ta.h puurvasya maa bhuut iti . bibhayaani . na ca eva asti vi;se.sa.h pratyayaat vaa puurvasya udaattatve sati aa.ta.h vaa . api ca pidbhakta.h pidgraha.nena graahi.syate . idam tarhi prayojanam . pratyayaat puurvasya udaattatvam yathaa syaat . aa.ta.h eva maa bhuut iti . etat api na asti prayojanam . pidbhakta.h pidgraha.nena graahi.syate . evam tarhi siddhe sati yat pratyayagraha.nam karoti tat j;naapayati aacaarya.h svaravidhau sa:nghaata.h kaaryii bhavati iti . kim etasya j;naapane prayojanam . citsvaraat taasyaadibhya.h anudaattatvam viprati.sedhena iti uktam . tat upapannam bhavati . atha puurvagraha.nam kimartham na tasmin iti nirdi.s.te puurvasya iti puurvasya eva bhavi.syati . evam tarhi siddhe sati yat puurvagraha.nam karoti tat j;naapayati aacaarya.h svaravidhau saptamya.h tadantasaptamya.h bhavanti iti . kim etasya j;naapane prayojanam . upottamam riti ridantasya . ca:ni anyatarasyaam ca:nantasya . yadi etat j;naapyate catura.h ;sasi iti ;sasantasya api praapnoti . ;sasgraha.nasaamarthyaat na bhavi.syati . itarathaa hi tatra eva ayam bruuyaat uu.didampadaadyappumraidyubhya.h caturbhya.h ca iti . atha pidgraha.nam kimartham . iha maa bhuut . jaagrati . na etat asti prayojanam . bhavati eva atra puurve.na . idam tarhi prayojanam daridrati . aakaare.na vyavahitatvaat na bhavi.syati . lope k.rte na asti vyavadhaanam . sthaanivadbhaavaad vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h svarasandhim prati na sthaanivat iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 yaki rapare upasa:nkhyaanam . yaki rapare upasa:nkhyaanamkartavyam . stiiryate svayam eva . upade;savacanaat siddham . upade;se iti vaktavyam . upade;savacane janaadiinaam . upade;savacane janaadiinaam svara.h na sidhyati . jaayate svayam eva . jaayate svayam eva . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . ajantaanaam kart.ryaki vaa aadi.h udaatta.h bhavati . ciiyate svayam eva . ciyate svayam eva . jaayate svayam eva . jaayate svayam eva . tata.h upade;se . upade;se ca ajantaanaam kart.ryaki vaa aadi.h udaatta.h bhavati . stiiryate svayam eva . stiiryate svayam eva . tat tarhi upade;sagraha.nam kartavyam . na hi antare.na upade;sagraha.nam yogaa:ngam jaayate . na kartavyam . prak.rtam anuvartate . kva prak.rtam . taasyanudaatten:nidadupade;saat lasaarvadhaatukam anudaattam ahnvi:no.h iti . nanu ca uktam upade;savacane janaadiinaam svara.h na sidhyati iti . na e.sa.h do.sa.h . na evam vij;naayate upade;savacane janaadiinaam svara.h na sidhyati iti . katham tarhi . janaadiinaam api aattve upade;savacanam kartavyam . tat tarhi tatra upade;sagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . anudaattopade;savanatitanotyaadiinaam anunaasikalopa.h jhali k:niti iti . (6.1.196) P III.115.23 - 116.1 R IV.526 se.dgraha.nam kimartham na thali i.t anta.h vaa iti ucyeta . i.t anta.h vaa iti ucyamaane iha api prasajyeta papaktha . na etat asti prayojanam . aca.h iti vartate . idam tarhi prayojanam yayaatha iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 kimartham idam ucyate na ;nniti aadi.h nityam iti eva siddham . ;nniti iti ucyate na ca atra ;nnitam pa;syaama.h . pratyayalak.sa.nena . na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . a:ngaadhikaaroktasya sa.h prati.sedha.h na lumataa a:ngasya iti . ata.h uttaram pa.thati upamaanasya aadyudaattavacanam j;naapakam anubandhalak.sa.ne svare pratyayalak.sa.naprati.sedhasya . upamaanasya aadyudaattavacanam j;naapakaartham kriyate . kim j;naapyate . etat j;naapayati aacaarya.h anubandhalak.sa.ne svare pratyayalak.sa.nam na bhavati iti . kim etasya j;naapane prayojanam . gargaa.h , vatsaa.h , bidaa.h , urvaa.h , u.s.tragriivaa.h , vaamarajju.h : ;nniti iti aadyudaattatvam maa bhuut iti . iha ca : atraya.h iti : taddhitasya kita.h iti antodaattatvam na bhavati . yadi anubandhalak.sa.ne iti ucyate pathipriya.h , mathipriya.h iti : pathimatho.h sarvanaamasthaane iti aadyudaattatvam praapnoti . evam tarhi aacaarya.h j;naapayati svare pratyayalak.sa.nam na bhavati iti . evam api sarpi.h aagaccha , sapta aagacchata iti : aamantritasya ca iti aadyudaattatvam na praapnoti . iha ca : maa hi daataam , maa hi dhaataam : aadi.h sica.h anyatarasyaam iti e.sa.h svara.h na praapnoti . evam tarhi j;naapayati aacaarya.h saptamiinirdi.s.te svare pratyayalak.sa.nam na bhavati iti . evam api sarvastoma.h , sarvap.r.s.tha.h : sarvasya supi iti aadyudaattatvam na praapnoti . astu tarhi anubandhalak.sa.ne iti eva . katham pathipriya.h , mathipriya.h . vaktavyam eva etat : pathimatho.h sarvanaamasthaane luki lumataa lupte pratyayalak.sa.nam na bhavati iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 ni.s.thaayaam ya~i diirghatve prati.sedha.h . ni.s.thaayaam ya~i diirghatve prati.sedha.h vaktavya.h . dattaabhyaam , guptaabhyaam . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:nga.h atra diirgha.h , antara:nga.h svara.h . asiddham bahira:ngam antara:nge . antare.na prati.sedham antare.na ca etaam paribhaa.saam siddham . katham . na evam vij;naayate na cet aakaaraantaa ni.s.thaa iti . katham tarhi . na cet aakaaraat paraa ni.s.thaa iti . yadi evam nirde;sa.h ca eva na upapadyate . na hi e.saa aakaaraat paraa pa;ncamii yuktaa . iha ca praapnoti . aapta.h , raaddha.h iti . evam tarhi na cet avar.naat paraa ni.s.thaa iti . bhavet nirde;sa.h upapanna.h . iha tu praapnoti . aapta.h , raaddha.h iti . iha ca na praapnoti . yata.h , rata.h . evam tarhi vihitavi;se.sa.nam akaaragraha.nam . na cet akaaraaraantaat vihitaa ni.s.thaa iti . evam api datta.h , atra na praapnoti iha ca praapnoti . aapta.h , raaddha.h iti . evam tarhi kaaryivi;se.sa.nam akaaragraha.nam . na cet aakaaraara.h kaaryii bhavati . evam api adya a.s.ta.h , kadaa a.s.ta.h , atra na praapnoti . tasmaat su.s.thu ucyate ni.s.thaayaam ya~i diirghatve prati.sedha.h , na vaa bahira:ngalak.sa.natvaat iti . (6.1.207) P III.117.14 - 19 R IV.530 kim nipaatyate . aa;site kartari nipaatanam upadhaadiirhatvam aadyudaattatvam ca . aa;sita.h iti kta.h kartari nipaatyate upadhaadiirhatvam . aa;sitavaan aa;sita.h . aadyudaattatvam ca nipaatyate . aadyudaattatvam anipaatyam . adhikaaraat siddham . upadhaadiirhatvam anipaatyam . aa:npuurvasya prayoga.h . yadi evam avagraha.h praapnoti . na lak.sa.nena padakaaraa.h anuvartyaa.h . padkaarai.h naama lak.sa.nam anuvartyam . yathaalak.sa.nam padam kartavyam . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 kim iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham vaa apraapte . yadi sa;nj;naayaam upamaanam , ni.s.thaa ca dvyac anaat iti nitye praapte aarambha.h tata praapte anyatra vaa apraapte . ve.nuriktayo.h apraapte . ve.nuriktayo.h apraapte vibhaa.saa praapte nitya.h vidhi.h . ve.nu.h iva ve.nu.h . rikta.h naama ka.h cit . (6.1.217) P III.118.5 - 8 R IV.531 upottamagraha.nam kimarthan na riti puurvam iti eva ucyeta . tatra ayam api artha.h . mato.h puurvam aat sa;nj;naayaam striyaam iti atra puurvagraha.nam na kartavyam bhavati . evam tarhi upottamagraha.nam uttaraartham . ca:ni anyatarasyaam upottamam iti eva . iha maa bhuut . maa hi sma dadhat . (6.1.220 - 221) P III.118.11 - 15 R IV.532 kimartham idam ucyate na vatyaa.h iti eva ucyate . vatyaa.h iti iyati ucyamaane raajavatii , atra api prasajyeta . atha avatyaa.h iti ucyamaane kasmaat eva atra na bhavati . asiddha.h nalopa.h . tasya asiddhatvaat na e.sa.h avatii;sabda.h . ka.h tarhi . anvatii;sabda.h . yathaa eva tarhi nalopasya asiddhatvaat na avatii;sabda.h evam vatvasya api asiddhatvaat na avatii;sabda.h . aa;srayaat siddhatvam syaat . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 co.h ataddhite . cusvara.h ataddhite iti vaktavyam . iha maa bhuut . daadhiica.h , maadhuuca.h iti . tat tarhi vaktavyam . na vaktavyam . pratyayasvara.h atra baadhaka.h bhavi.syati . sthaanaantarapraapta.h cusvara.h . pratyayasvarasya apavaada.h anudaattau suppitau iti . anudaattau suppitau iti asya udaattaniv.rttisvara.h . udaattaniv.rttisvarasya cusvara.h . sa.h yathaa eva udaattaniv.rttisvaram baadhate evam pratyayasvaram api baadheta . na atra udaattaniv.rttisvara.h praapnoti . kim kaara.nam . na go;svansaavavar.na iti prati.sedhaat . na e.sa.h udaattaniv.rttisvarasya prati.sedha.h . kasya tarhi . t.rtiiyaadisvarasya . yatra tarhi t.rtiiyaadisvara.h na asti dadhiica.h pa;sya iti . evam tarhi na t.rtiiyaadilak.sa.nasya prati.sedham .si.sma.h . kim tarhi . yena kena cit lak.sa.nena praaptasya vibhaktisvarasya prati.sedham . yadi vibhaktisvarasya prati.sedha.h v.rk.savaan , plak.savaan atra na praapnoti . matubgraha.nam api prak.rtam anuvartate . kva prak.rtam . hrasvanu.dbhyaam matup iti . yadi tat anuvartate vetasvaan iti atra praapnoti . matubgraha.nam anuvartate .dmatup ca e.sa.h . yadi tari matubgraha.ne .dmatupa.h graha.nam na bhavati vetasvaan iti atra vatvam na praapnoti . saamaanyagraha.nam vatve iha puna.h vi;si.s.tasya graha.nam . yatra tarhi vibhakti.h na asti dadhiicii iti . yadi puna.h ayam udaattaniv.rttisvarasya api prati.sedha.h vij;naayeta . na evam ;sakyam . iha api prasajyeta kumaarii iti . sati;si.s.ta.h khalu api cusvara.h . katham . cau iti ucyate . yatra asya etat ruupam . ajaadau asarvanaamasthaane abhinirv.rtte akaaralope nakaaralope ca . tasmaat su.sthu ucyate co.h ataddhite iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 samaasaantodaattatve vya;njanaante.su upasa:nkhyaanam . samaasaantodaattatve vya;njanaante.su upasa:nkhyaanam kartavyam : raajad.r.sat, braahma.nasamit . halsvarapraaptau vaa vya;njanam avidyamaanavat . atha vaa halsvarapraaptau vya;njanam avidyamaanavat bhavati iti e.saa paribhaa.saa kartavyaa . kimartham idam ubhayam ucyate na halsvarapraaptau avidyamaanavat iti eva ucyate svarapraaptau vya;njanam avidyamaanavat bhavati iti vaa . dvirbaddham subaddham bhavati iti . yadi halsvarapraaptau vya;njanam avidyamaanavat iti ucyate dadhi , udaattaat anudaattasya svarita.h iti svaritatvam na praapnoti . udaattaat ca svaravidhau vya;njanam avidyamaanavat bhavati iti e.saa paribhaa.saa kartavyaa . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . prayojanam lidaadyudaattaantodaattvidhaya.h . liti pratyayaat puurvam udaattam bhavati iti iha eva syaat : bhaurikividham , bhaulikividham . cikiir.saka.h , jihiir.saka.h iti atra na syaat . ;nniti aadi.h nityam iti iha eva syaat : ahicumbukaayani.h , aagnive;sya.h . gaargya.h , k.rti.h iti atra na syaat . dhaato.h anta.h udaatta.h bhavati iti iha eva syaat uur.noti . pacati iti atra na syaat . idam taavat yat ucyate halsvarapraaptau vya;njanam avidyamaanavat bhavati iti katham hi hala.h naama svarapraapti.h syaat . tat ca api bruvataa udaattaat ca svaravidhau iti vaktavyam . tathaa anudaattaade.h antodaattaat ca yat ucyate tat vya;njanaade.h vya;njanaantaat ca na praapnoti . yadi puna.h svaravidhau vya;njanam avidyamaanavat bhavati iti ucyeta . atha svaravidhau vya;njanam avidyamaanavat bhavati iti ucyamaane anudaattaade.h antodaattaat ca yat ucyate tat kim siddham bhavati vya;njanaade.h vya;njanaantaat ca . baa.dham siddham . katham . svaravidhi.h iti sarvavibhaktyanta.h samaasa.h : svare.na vidhi.h svaravidhi.h , svarasya vidhi.h svaravidhi.h iti . na evam ;sakyam . iha hi do.sa.h syaat . uda;svitvaan gho.sa.h , vidyutvaan balaahaka.h iti . hrasvanu.dbhyaam matup iti e.sa.h svara.h prasajyeta . astu tarhi halsvarapraaptau vya;njanam avidyamaanavat bhavati iti . nanu ca uktam katham hi hala.h naama svarapraapti.h syaat . uccai.h udaatta.h , niicai.h anudaatta.h iti atra .sa.s.thiinirdi.s.tam ajgraha.nam niv.rttam . tasmin niv.rtte hala.h api svarapraapti.h bhavati . yat api ucyate udaattaat ca svaravidhau iti vaktavyam iti . na vaktavyam . na idam paaribhaa.sikasya anudaattasya graha.nam . kim tarhi . anvarthagraha.nam . avidyamaanodaattam anudaattam . tasya svarita.h iti . yat api ucyate tat vya;njanaade.h vya;njanaantaat ca na praapnoti iti . aacaaryaprav.rtti.h j;naapayati siddham tat bhavati vya;njanaade.h vya;njanaantaat ca iti yat ayam na uttarapade anudaattaadau iti uktvaa ap.rthiviirudralkpuu.samanthi.su iti prati.sedham ;saasti . saa tarhi e.saa paribhaa.saa kartavyaa . na kartavyaa . aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa yat ayam yata.h anaava.h iti naava.h prati.sedham ;saasti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 kimartham idam ucyate . bahuvriihisvaram ;saasti samaasaantavidhe.h suk.rt . suk.rt aacaarya.h samaasaantodaattatve praapte bahuvriihisvaram apavaadam ;saasti . na etat asti prayojanam . na;nsubhyaam niyamaartham tu . na;nsubhyaam iti etat niyamaartham bhavi.syati . na;nsubhyaam eva bahuvriihe.h anta.h udaatta.h bhavati na anyasya iti . evam api kutat etat puurvapadaprak.rtisvaratvam bhavi.syati na puna.h parasya iti . parasya ;siti;saasanaat . ;site.h nityaabahvac iti etat niyamaartham bhavi.syati . ;site.h eva na anyata.h iti . yat taavat ucyate na;nsubhyaam niyamaartham iti k.sepe vidhi.h na;na.h asiddha.h . udaraa;sve.su.su k.sepe iti etasmin praapte tata.h etat ucyate . yat api ucyate parasya ;siti;saasanaat iti parasya niyama.h bhavet . parasya e.sa.h niyama.h syaat . ;site.h nityaabahvac iti . yadi puurvapadaprak.rtisvaram samaasaantodaattatvam baadhate capriya.h vaapriya.h , atra api praapnoti . anta.h cavaapriye sambhavaat . antodaattatvam cavaapriye siddham . kuta.h . sambhavaat . asati khalu api sambhave baadhanam bhavati . asti ca sambhava.h yat ubhayam syaat . sati api sambhave baadhanam bhavati . tat yathaa . dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . evam iha api sati api sambhave puurvapadaprak.rtisvaram samaasaantodaattatvam baadhi.syate . evam tarhi prak.rtaat vidhe.h . bahuvriihau prk.rtyaa puurvapadam prak.rtisvaram bhavati iti . kim ca prak.rtam . udaatta.h iti ca vartate . evam api kaaryapriya.h , haaryapriya.h , atra na praapnoti . svarite api udaatta.h asti . atha vaa svaritagraha.nam api prak.rtam anuvartate . kva prak.rtam . tit svaritam iti . bahuvriihau .rte siddham . antare.na api bahuvriihigraha.nam siddham . tatpuru.se kasmaat na bhavati . tatpuru.se tulyaarthat.rtiiyaasaptamyupamaanaavyayadvitiiyaak.rtyaa.h iti etat niyamaartham bhavi.syati . dvigau tarhi kasmaat na bhavati . igante dvigau iti etat niyamaartham bhavi.syati . dvandve tarhi praapnoti . raajanyabahuvacanadvandve andhakav.r.s.ni.su iti etat niyamaartham bhavi.syati . avyayiibhaave tarhi praapnoti . paripratyupaapaa.h varjyamaanaahoraatraavayave.su iti etat niyamaartham bhavi.syati . evam api kuta.h etat evam niyama.h bhavi.syati ete.saam eva tatpuru.saadi.su iti na puna.h evam niyama.h syaat ete.saam tatpuru.saadi.su eva iti . i.s.tata.h ca avadhaara.nam . i.s.tata.h ca avadhaara.nam bhavi.syati . ete.saam tarhi bahuvriihe.h ca paryaaya.h praapnoti . dvipaaddi.s.te.h vitaste.h ca paryaaya.h na prakalpate . yat ayam dvitribhyaam paaddanmuurdhasu bahuvriihau di.s.tivitasyo.h ca iti siddhe paryaaye paryaayam ;saasti tat j;naapayati aacaarya.h na paryaaya.h bhavati iti . udaatte j;naapakam tu etat . udaatte etat j;naapakam syaat . svaritena samaavi;set . svaritena samaave;sa.h praapnoti . svarite api udaatta.h asti . bahuvriihisvaram ;saasti samaasaantavidhe.h suk.rt . na;nsubhyaam niyamaartham tu . parasya ;siti;saasanaat . k.sepe vidhi.h na;na.h asiddha.h . parasya niyama.h bhavet . anta.h cavaapriye sambhavaat . prak.rtaat vidhe.h . bahuvriihau .rte siddham . i.s.tata.h ca avadhaara.nam . dvipaaddi.s.te.h vitaste.h ca paryaaya.h na prakalpate . udaatte j;naapakam tu etat . svaritena samaavi;set . (6.2.2) P III.123.5 - 21 R IV.542 - 543 tatpuru.se vibhaktiprak.rtisvaratve karmadhaaraye prati.sedha.h . tatpuru.se vibhaktiprak.rtisvaratve karmadhaaraye prati.sedha.h vaktavya.h . paramam kaarakam paramakaarakam paramena kaarake.na paramakaarake.na , parame kaarake paramakaarake . siddham tu lak.sa.napratipadoktayo.h pratipadoktasya eva graha.naat . siddham etat . katham . lak.sa.napratipadoktayo.h pratipadoktasya eva iti pratipadam ya.h dvitiiyaat.rtiiyaasaptamiisamaasa.h tasya graha.nam lak.sa.nokta.h ca ayam . avyaye pariga.nanam kartavyam . avyaye na;nkunipaataanaam . avyaye na;nkunipaataanaam iti vaktavyam . na;n . abraahma.na.h , av.r.sala.h . na;n . ku . kubraahma.na.h , kuv.r.sala.h . ku . nipaata . ni.skau;saambi.h , nirvaaraa.nasi.h . kva maa bhuut . snaatvaakaalaka.h , piitvaasthiraka.h . ktvaayaam vaa prati.sedha.h . ktvaayaam vaa prati.sedha.h vaktavya.h . snaatvaakaalaka.h , piitvaasthiraka.h . ubhayam na vaktavyam . nipaatanaat siddham . nipaatanaat etat siddham . kim nipaatanam . ava;syam atra samaasaartham lyababhaavaartham ca nipaatanam kartavyam . tena eva yatnena svara.h bhavi.syati . (6.2.11) P III.123.23 - 124.12 R IV.544 sad.r;sagraha.nam anarthakam t.rtiiyaasamaasavacanaat . sad.r;sagraha.nam anarthakam . kim kaara.nam . t.rtiiyaasamaasavacanaat . sad.r;sa;sabdena t.rtiiyaasamaasa.h ucyate . tatra t.rtiiyaapuurvapadam prak.rtisvaram bhavati iti eva siddham . .sa.s.thyartham tarhi idam vaktavyam . pitu.h sad.r;sa.h pit.rsad.r;sa.h iti . .sa.s.thyartham iti cet t.rtiiyaasamaasavacanaanarthakyam . .sa.s.thyartham iti cet t.rtiiyaasamaasavacanam anarthakam syaat . kim kaara.nam . iha asmaabhi.h trai;sabdyam saadhyam . pitraa sad.r;sa.h pitu.h sad.r;sa.h pit.rsad.r;sa.h iti . tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h apare.na samaasa.h bhavi.syati aviravikanyaayena . tat yathaa ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati , aavikam iti evam pitu.h sad.r;sa.h iti vig.rhya pit.rsad.r;sa.h iti bhavi.syati pitraa sad.r;sa.h iti vig.rhya vaakyam eva . ava;syam t.rtiiyaasamaasa.h vaktavya.h yatra .sa.s.thyartha.h na asti tadartham . bhojanasad.r;sa.h , adhayayanasad.r;sa.h iti . yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . idam api ava;syam vaktavyam yatra .sa.s.thii ;sruuyate tadartham . daasyaa.hsad.r;sa.h , v.r.salyaa.hsad.r;sa.h iti . (6.2.29) P III.124.14 - 19 R IV.545 igantaprak.rtisvaratve ya.ngu.nayo.h upasa:nkhyaanam . igantaprak.rtisvaratve ya.ngu.nayo.h upasa:nkhyaanam kartavyam . pa;ncaaratnya.h , da;saaratanya.h . ya.ngu.nayo.h k.rtayo.h igante dvigau iti e.sa.h svara.h na praapnoti . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngau ya.ngu.nau . antara:nga.h svara.h . asiddham bahira:ngam antara:nge . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 paripratyupaapebhya.h vanam samaase viprati.sedhena . paripratyupaapebhya.h vanam samaase iti etat bhavati viprati.sedhena . paripratyupaapaa.h varjyamaanaahoraataavayave.su iti asya avakaa;sa.h paritrigartam, parisauviiram . vanam samaase iti asya avakaa;sa.h prava.ne ya.s.tavyam . iha ubhayam praapnoti parivanam apavanam . vanam samaase iti etat bhavati viprati.sedhena . na vaa vanasyaandodaattatvavacanam tadapavaadaniv.rttyartham . na vaa artha.h viprati.sedhena . kim kaara.nam . vanasyaandodaattatvavacanam tadapavaadaniv.rttyartham . siddham atra antodaattatvam utsarge.na eva . tasya punarvacane etat prayojanam . ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . sa.h yathaa eva tadapavaadam avyayasvaram baadhate evam idam api baadhi.syate . (6.2.36) P III.125.10 - 16 R IV.546 - 547 aacaaryopasarjane anekasya api puurvapadatvaat sandeha.h . aacaaryopasarjane anekasya api puurvapadatvaat sandeha.h bhavati . aapi;salapaa.niniiyavyaa.diiyagautamiiyaa.h . ekam padam varjayitvaa sarvaa.ni puurvapadaani . tatra na j;naayate kasya puurvapadasya prak.rtisvare.na bhavitavyam iti . lokavij;naanaat siddham . tat yathaa loke , amii.saam braahma.naanaam puurvam aanaya iti ya.h sarvapuurva.h sa.h aaniiyate evam iha api yat sarvapuurvapadam tasya prak.rtisvaratvam bhavi.syati . (6.2.38) P III.125.19 - 21 R IV.547 kimartham mahata.h prav.rddha;sabde uttarapade puurvapadaprak.rtisvaratvam ucyate na karmadhaaraye ani.s.thaa iti eva siddham . na sidhyati . kim kaara.nam . ;sre.nyaadisamaase evat tat iha maa bhuut , mahaanira.s.ta.h dak.si.naa diiyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 kuruv.rjyo.h gaarhapate . kuruv.rjyo.h gaarhapate iti vaktavyam . kurugaarhapatam , v.rjigaa.rhapatam . kurugaarhapatariktarurvasuutajaratya;sliilad.r.dharuupaapaareva.davaatailikadruu.hpa.nyakamabala.h daasiibhaaraadiinaam iti vaktavyam . iha api yathaa syaat . devahuuti.h , devaniiti.h , vasuniiti.h , o.sadhi.h , candramaa.h . tat tarhi vaktavyam . na vaktavyam . yogavibhaaga.h kari.syate . kurugaarhapatariktarurvasuutajaratya;sliilad.r.dharuupaapaareva.davaatailikadruu.hpa.nyakamabala.h iti . tata.h daasiibhaaraa.naam ca iti . tatra bahuvacananirde;saat daasiibhaaraadiinaam iti vij;naasyate . pa.nyakambala.h sa;nj;naayaam . pa.nyakambala.h sa;nj;naayaam iti vaktavyam . ya.h pa.nitavya.h kambala.h pa.nyakambala.h eva asau bhavati . apara.h aaha : pa.nyakambala.h eva yathaa syaat . kva maa bhuut . pa.nyagava.h , pa.nyahastii . (6.2.47) P III.126.16 - 20 R IV.549 ahiine iti kimartham . kaantaaraatiita.h , yojanaatiita.h . ahiine dvitiiyaa anupasarge . ahiine dvitiiyaa anupasarge iti vaktavyam . iha maa bhuut . sukhapraapta.h , du.hkhapraapta.h . tat tarhi vaktavyam . yadi api etat ucyate atha vaa etarhi ahiinagraha.nam na kari.syate . iha api kaantaaraatiita.h , yojanaatiita.h iti anupasarge iti eva siddham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 anantara.h iti kimartham . iha maa bhuut . abhyuddh.rtam , upasamaah.rtam . gate.h anantaragraha.nam anarthakam gati.h gatau anudaattavacanaat . gate.h anantaragraha.nam anarthakam . kim kaara.nam . gati.h gatau anudaattavacanaat . gatau parata.h gate.h anudaattatvam ucyate . tat baadhakam bhavi.syati . tatra yasya aprak.rtisvaratvam tasmaat antodaattaprasa:nga.h . tatra yasya gate.h aprak.rtisvaratvam tasmaat antodaattatvam praapnoti anta.h thaathagha;nktaajabitrakaa.naam iti . prak.rtisvaravacanaat hi ananodaattatvam . prak.rtisvaravacanasaamarthyaat hi antodaattatvam na bhavi.syati . yadi hi syaat prak.rtisvaravacanam idaaniim kimartham syaat . prak.rtisvaravacanam kimartham iti cet ekagatyartham . prak.rtisvaravacanam kimartham iti cet ekagatyartham . yatra eka.h gati.h tadartham etat syaat . prak.rtam , prah.rtam . evamartham eva tarhi anantagraha.nam kartavyam atra yathaa syaat . kriyamaa.ne api vai anantagraha.ne atra na sidhyati . kim kaara.nam . gati.h anantara.h puurvapadam prak.rtisvaram bhavati iti ucyate . ya.h ca atra gati.h anantara.h na asau puurvapadam ya.h ca puurvapadam na asau anantara.h . apuurvapadaartham tarhi idam vaktavyam . apuurvapadasya api gate.h prak.rtisvaratvam yathaa syaat . apuurvapadaartham iti cet kaarake atiprasa:nga.h .apuurvapadaartham iti cet kaarake atiprasa:nga.h bhavati . aagata.h , duuraadaagata.h . sa.h yathaa eva gatipuurvapadasya bhavati evam kaarakapuurvapadasya api praapnoti . siddham tu gate.h antodaattaaprasa:ngaat . siddham etat . katham .yat tat gate.h antodaattaaprasa:ngaat anta.h thaathagha;nktaajabitrakaa.naam iti etat gate.h na prasa:nktavyam . kim k.rtam bhavati . k.rtsvaraapavaada.h ayam bhavati . tatra gati.h anantara.h iti asya avakaa;sa.h prak.rtam , prah.rtam . anta.h thaathagha;nktaajabitrakaa.naam iti asya avakaa;sa.h , duuraadgata.h , duuraadyaata.h . iha ubhayam praapnoti . aagata.h , duuraadaagata.h . anta.h thaathagha;nktaajabitrakaa.naam iti etat bhavati viprati.sedhena . ava;syam gate.h tat prasa:nktavyam bheda.h prabheda.h iti evamartham . evam tarhi yogavibhaaga.h kari.syate . anta.h thaathagha;nktaajabitrakaa.naam iti . tata.h kta.h . ktaantam uttarapadam antodaattam bhavati . atra kaarakopapadagraha.nam . anuvartate gatigraha.nam niv.rttam . atha vaa upari.s.taad yogavibhaaga.h kari.syate . idam asti suupamaanaat kta.h , sa;nj;naayaam anaacitaadiinaam , prav.rddhaadiinaam ca iti . tata.h vak.syaami kaarakaat . kaarakaat ca ktaantam uttarapadam antodaattam bhavati . tata.h datta;srutayo.h eva aa;si.si kaarakaat iti . evam ca k.rtvaa na artha.h anantagraha.nena . katham abhyuddh.rtam . ut haratikriyam vi;sina.s.ti . udaa vi;si.s.tam abhi.h vi;sina.s.ti . . tatra gati.h anantara.h iti ca praapnoti gati.h gatau iti ca . gati.h anantara.h iti asya avakaa;sa.h prak.rtam prah.rtam . gati.h gatau iti asya avakaa;sa.h abhi ut harati , upa sam aa dadhaati . iha ubhayam praapnoti , abhyuddh.rtam , upasamaah.rtam . gati.h gatau iti etat bhavati viprati.sedhena .evam tarhi siddhe sati yat anantaragraha.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa k.rdgraha.ne gatikaarakapuurvasya api iti . kim etasya j;naapane prayojanam . avataptenakulasthitam te etat , udakevi;siir.nam te etat . sagatikena sanakulena samaasa.h siddha.h bhavati . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 k.rdgraha.nam kimartham . yathaa takaaraadigrah.nam k.rdvi;se.sa.nam vij;naayeta . takaaraadau niti k.rti iti . atha akriyamaa.ne k.rdgraha.ne kasya takaaraadigrah.nam vi;se.sa.nam syaat . uttarapadavi;se.sa.nam . tatra ka.h do.sa.h . iha eva syaat prataritaa prataritum . iha na syaat prakartaa prakartum . taadau niti k.rdgraha.naanarthakyam . taadau niti k.rdgraha.nam anarthakam . kriyamaa.ne api k.rdgraha.ne ani.s.tam ;sakyam vij;naatum . takaaraadau uttarapade niti k.rti iti . akriyamaa.ne ca i.s.tam . nit ya.h takaaraadi.h tadante uttarapade iti . yaavataa kriyamaa.ne api ani.s.tam vij;naayate akriyamaa.ne ca i.s.tam akriyamaa.ne eva i.s.tam vij;naasyaama.h . k.rdupade;se vaa taadyartham i.dartham .k.rdupade;se tarhi taadyartham i.dartham k.rdgraha.nam kartavyam . k.rdupade;se ya.h takaaraadi.h iti evam yathaa vij;naayeta . kim prayojanam . i.dartham . i.daadau api siddham bhavati . pralavitaa pralavitum . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaavaprasa:nga.h . anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaava.h praapnoti . pratya:n pratya;ncau pratya;nca.h . anigantavacanam idaaniim kimartham syaat . anigantavacanam kimartham iti cet aya.naadi.s.taartham . aya.naadi.s.taartham etat syaat . yadaa ya.naade;sa.h na . kadaa ca ya.naade;sa.h na . yaadaa ;saakalam . uktam vaa . kim uktam . samaase ;saakalam na bhavati iti . yatra tarhi a;ncate.h akaara.h lupyate : pratiica.h pratiiicaa . cusvara.h tatra baadhaka.h bhavi.syati . ayam eva i.syate . vak.syati hi etat : co.h aniganta.h a;ncatau vapratyaye iti . yat tarhi nyadhyo.h prak.rtisvaram ;saasti . e.sa.h hi ya.naadi.s.taartha.h aarambha.h . etat api aya.naadi.s.taartham eva syaat . yadaa ya.naade;sa.h na . kadaa ca ya.naade;sa.h na . yaadaa ;saakalam . uktam vaa . kim uktam . samaase ;saakalam na bhavati iti . yatra tarhi a;ncate.h akaara.h lupyate . adhiica.h adhiicaa . cusvara.h tatra baadhaka.h bhavi.syati . ayam eva i.syate . vak.syati he etat co.h aniganta.h a;ncatau vapratyaye iti . yat tarhi ne.h eva prak.rtisvaram ;saasti . e.sa.h hi ya.naadi.s.taartha.h aarambha.h . etat api aya.naadi.s.taartham eva syaat . katham . ak.rte ya.naade;sa puurvapadaprak.rtisvaratve k.rte udaattasvarito.h ya.na.h svarita.h vaa anudaattasya iti e.sa.h svara.h siddha.h bhavati . nya:n . tasmaat su.s.thu ucyate anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaavaprasa:nga.h iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 co.h aniganta.h a;ncatau vapratyaye . cusvaraat aniganta.h a;ncatau vapratyaye iti e.sa.h svara.h bhavati viprati.sedhena . cusvarasya avakaa;sa.h dadhiica.h pa;sya . dadhiicaa dadhiice . aniganta.h a;ncatau vapratyaye iti asya avakaa;sa.h paraa:n paraa;ncau paraa;nca.h . iha ubhayam praapnoti . avaacaa , avaace . avakaa;sa.h iti etat bhavati viprati.sedhena . na vaa cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat itarathaa hi sarvaapavaada.h . na vaa etat viprati.sedhena api sidhyati . katham tarhi sidhyati . cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat . cursvara.h puurvapadaprak.rtisvarabhaavina.h prati.sedhya.h . itarathaa hi sarvaapavaada.h cusvara.h . akriyamaa.ne hi prati.sedhe sarvaapavaada.h ayam cusvara.h . katham . pratyayasvarasya apavaada.h anudaattau suppitau iti . anudaattau suppitau iti asya udaattaniv.rttisvara.h . udaattaniv.rttisvarasya cusvara.h . sa.h yathaa eva udaattaniv.rttisvaram baadhate evam anigantasvaram api baadheta . yadi taavat sa:nkhyaata.h saamyam ayam api caturtha.h . samaasaantodaattatvasya apavaada.h avyayasvara.h . avyayasvarasya k.rtsvara.h . k.rtsvarasya ayam . ubhayo.h caturthayo.h yukta.h viprati.sedha.h . sati;si.s.ta.h tarhi cusvara.h . katham . cau iti ucyate . yatra asya etat ruupam . ajaadau asarvanaamasthaane abhinirv.rtte akaaralope nakaaralope ca . tasmaat su.sthu ucyate na vaa cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat itarathaa hi sarvaapavaada.h iti . vibhaktii.satsvaraat k.rtsvara.h . vibhaktisvaraat ii.satsvaraat ca k.rtsvara.h bhavati viprati.sedhena . vibhaktisvarasya avakaa;sa.h ak.sa;sau.n.da.h , strii;sau.n.da.h . k.rtsvarasya avakaa;sa.h , idhmapravra;scana.h . iha ubhayam praapnoti puurvaah.nespho.takaa.h . k.rtsvara.h bhavati viprati.sedhena . ii.satsvarasya avakaa;sa.h , ii.satka.daara.h , ii.satpi:ngala.h . k.rtsvarasya sa.h eva . iha ubhayam praapnoti , ii.sadbheda.h . k.rtsvara.h bhavati viprati.sedhena . citsvaraat haarisvara.h . citsvaraat haarisvara.h bhavati viprati.sedhena . citsvarasya avakaa;sa.h , calana.h , copana.h . haarisvarasya avakaa;sa.h , yaaj;nikaa;sva.h , vaiyaakara.nahasii . iha ubhayam praapnoti , pit.rgava.h, maat.rgava.h . haarisvara.h bhavati viprati.sedhena . k.rtsvaraat ca . k.rtsvaraat ca haarisvara.h bhavati viprati.sedhena . k.rtsvarasya avakaa;sa.h , idhmapravra;scana.h . haarisvarasya sa.h eva . iha ubhayam praapnoti , ak.sah.rta.h , vaa.davah.rta.h . haarisvara.h bhavati viprati.sedhena . na vaa hara.naprati.sedha.h j;naapaka.h k.rtsvaraabhaadhakatavsya . na vaa artha.h viprati.sedhena . kim kaara.nam . hara.naprati.sedha.h j;naapaka.h k.rtsvaraabhaadhakatvasya . yat ayam ahara.ne iti prati.sedham ;saasti tat j;naapayati aacaarya.h na k.rtsvara.h haarisvaram baadhate iti . na etat asti j;naapakam . ana.h bhaavakarmavacana.h iti etasmin praapte tata etat ucyate . yadi evam saadhiiya.h j;naapakam . k.rtsvarasya apavaada.h ana.h bhaavakarmavacana.h iti . baadhakam kila baadhate kim puna.h tam . yuktasvara.h ca k.rtsvaraat bhavati viprati.sedhena . yuktasvarasya avakaa;sa.h , govallava.h , a;svavallava.h . k.rtsvarasya sa.h eva . iha ubhayam praapnoti , gosa:nkhya.h , pa;suusa:nkhya.h , a;svasa:nkhya.h . yuktasvara.h bhavati viprati.sedhena . (6.2.80) P III.131.16 - 25 R IV.561 - 562 upamaanam iti kimartham . ;sabdaarthaprak.rtau eva iti iyati ucyamaane puurve.na atiprasaktam iti k.rtvaa niyama.h ayam vij;naayeta . tatra ka.h do.sa.h . iha na syaat . pu.sphaarii phalahaarii . upamaanagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha ;sabdaarthagraha.nam kimartham . upamaanam prak.rtau eva iti iyati ucyamaane iha api prasajyeta . v.rkava;ncii v.rkaprek.sii . ;sabdaa.rthagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha prak.rtigraha.nam kimartham . ;sabdaarthaprak.rti.h eva ya.h nityam tatra yathaa syaat . iha maa bhuut . kokilabhivyaahaarii . atha evakaara.h kimartha.h . niyamaartha.h . na etat asti prayojanam . siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaa.rtha.h bhavi.syati . i.s.tata.h avadhaara.naartha.h tarhi . yathaa evam vij;naayete : upamaanam ;sabdaarthaprak.rtau eva iti . maa evam vij;naayiita : upamaanam eva ;sabdaarthaprak.rtau iti . ;sabdaarthaprak.rtau hi upamaanam ca anupamaanam ca aadyudaattam i.syate : saadhvadhyaaii vilambaadhyaayii . (6.2.82) P III.132.2 - 6 R IV.562 je diirghaat bahvaca.h . je diirghaantasya aadi.h udaatta.h bhavati iti etasmaat anytaat puurvam bahvaca.h iti etat bhavati viprati.sedhena . je diirghaantasya aadi.h udaatta.h bhavati iti asya avakaa;sa.h ku.tiija.h , ;samiija.h . anytaat puurvam bahvaca.h iti asya avakaa;sa.h upasaraja.h , manduraja.h . iha ubhayam praapnoti . aamalakiija.h , balabhiija.h . anytaat puurvam bahvaca.h iti etat bhavati viprati.sedhena . (6.2.91) P III.132.8 - 10 R IV.562 aadyudaattaprakara.ne divodaasaadiinaam chandasi upasa:nkhyaanam . aadyudaattaprakara.ne divodaasaadiinaam chandasi upasa:nkhyaanam kartavyam . divodaasaaya gaayata vadhrya;svaaya daa;su.se . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 sarvagraha.nam kimartham . gu.naat kaartsnye iti iyati ucyamaane iha api prasajyeta parama;sukla.h , paramak.s.r.na iti . sarvagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha gu.nagraha.nam kimartham . sarvam kaartsnye iti iyati ucyamaane iha api prasajyeta sarvasauvar.na.h sarvaraajata.h iti . gu.nagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . atha kaartsnyagraha.nam kimartham . sarvam gu.ne iti iyati ucyamaane iha api prasajyeta sarve.saam ;sveta.h sarva;sveta.h iti . katham ca atra samaasa.h . .sa.s.thiisubantena samasyate iti . gu.nena na iti prati.sedha.h praapnoti . gu.naat tare.na samaasa.h taralopa.h ca . gu.naat tare.na samaasa.h taralopa.h ca vaktavya.h . sarve.saam ;svetatara.h sarva;sveta.h . (6.2.105) P III.133.2 - 5 R IV.563 - 564 ayukta.h ayam nirde;sa.h . na hi uttarapadam naama v.rddhi.h asti . katham tarhi nirde;sa.h kartavya.h . v.rddhimati uttarapade iti . sa.h tarhi tathaa nirde;sa.h kartavya.h . na kartavya.h . na evam vij;naayate . uttarapadam v.rddhi.h uttarapadav.rddhi.h , uttarapadav.rddhau iti . katham tarhi . uttarapadasya v.rddhi.h asmin sa.h ayam uttarapadav.rddhi.h , uttarapadav.rddhau iti . (6.2.106) P III.133.7 - 14 R IV.564 bahuvriihau vi;svasya antodaattaat sa;nj;naayaam mitraajinayo.h anta.h .bahuvriihau vi;svasya antodaattaat sa;nj;naayaam mitraajinayo.h anta.h iti etat bhavati viprati.sedhena . bahuvriihau vi;svam sa;nj;naayaam iti asya avakaa;sa.h , vi;svadeva.h , vi;svaya;saa.h . sa;nj;naayaam mitraajinayo.h anta.h iti asya avakaa;sa.h kulamitram , kulaajinam . iha ubhayam praapnoti vi;svamitra.h , vi;svaajina.h . sa;nj;naayaam mitraajinayo.h anta.h iti etat bhavati viprati.sedhena . antodaattaprakara.ne marudv.rdhaadiinaam chandasi upasa:nkhyaanam . antodaattaprakara.ne marudv.rdhaadiinaam chandasi upasa:nkhyaanam kartavyam . marudv.rdha.h suvayaa.h upatasthe . (6.2.107 - 108) P III.133.16 - 20 R IV.564 udaraadibhya.h na;nsubhyaam . udaraa;sve.su.su k.sepe iti etasmaat na;nsubhyaam iti etat bhavati viprati.sedhena . udaraa;sve.su.su k.sepe iti asya avakaa;sa.h ku.n.dodara.h , gha.todara.h . na;nsubhyaam iti asya avakaa;sa.h ayava.h , atila.h , amaa.sa.h , suyava.h , sutila.h , sumaa.sa.h . iha ubhayam praapnoti , anudara.h , suudara.h . na;nsubhyaam iti etat bhavati viprati.sedhena . (6.2.117) P III.133.22 - 134.3 R IV.565 so.h manaso.h kapi . so.h manasii alomo.sasii iti etasmaat kapi puurvam iti etat bhavati viprati.sedhena . so.h manasii alomo.sasii iti etasya avakaa;sa.h su;sarmaa.nam adhi naavam ruheyam . su;sarmaa asi suprati.s.thaana.h . susrotaa.h , supayaa.h , suvarcaa.h . kapi puurvam iti asya avakaa;sa.h ayavaka.h . iha ubhayam praapnoti su;sarmaka.h , susrotaka.h . kapi puurvam iti etat bhavati viprati.sedhena . (6.2.121) P III.134.5 - 9 R IV.565 puurvaadibhya.h kuulaadiinaam aadyudaattatvam . puurvaadibhya.h kuulaadiinaam aadyudaattatvam bhavati viprati.sedhena . paripratiupaapaa.h varyajaanaahoraatraavayave.su iti asya avakaa;sa.h paritrigatam , parisauviiram . kuulaadiinaam aadyudaattatvasya avakaa;sa.h , atikuulam , anukuulam . iha ubhayam praapnoti parikuulam , kuulaadiinaam aadyudaattatvam bhavati viprati.sedhena . (6.2.126, 130) P III.134.12 - 17 R IV.565 celaraajyaadibhya.h avyayam . celaraajyaadisvaraat avyayayasvara.h bhavati viprati.sedhena . celaraajyaadisvarasya avakaa;sa.h , bhaaryaacelam , putracelam , braahma.naraajyam . avyayayasvaraavakaa;sa.h , ni.skau;saambi.h , nirvaaraa.nasi.h . iha ubhayam praapnoti kucelam , kuraajyam . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati . (6.2.136) P III.19 - 21 R IV.566 ku.n.daadyudaattatve tatsamudaayagraha.nam . ku.n.daadyudaattatve tatsamudaayagraha.nam kartavyam . vanasamudaayavaaciicet ku.n.da;sabda.h bhavati iti vaktavyam . iha maa bhuut . m.rtku.n.dam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 gatikaarakopapadaat iti kimartham . iha maa bhuut . paramam kaarakam , paramakaarakam . gatikaarakopapadaat iti ucyamaane api tatra praapnoti . etat hi kaarakam . idam tarhi . devadattasya kaarakam , devadattakaarakam . idam ca api udaahara.nam paramam kaarakam , paramakaarakam iti . na etat kaarakam . kaarakavi;se.sa.nam etat . yaavat bruuyaat prak.r.s.tam kaarakam ;sobhanam kaarakam iti taavat etat paramakaarakam iti . atha k.rdgraha.nam kimartham . iha maa bhuut . ni.skau;saambi.h , nivaaraa.nasi.h iti . ata.h uttaram pa.thati gatyaadibhya.h prak.rtisvaratve k.rdgraha.naanarthakyam anyasya uttarapadasya abhaavaat . gatyaadibhya.h prak.rtisvaratve k.rdgraha.nam anarthakam . kim kaara.nam . anyasya uttarapadasya abhaavaat . na hi anyat gatiyaadibhya.h uttarapadam asti anyat ata.h k.rta.h . kim kaara.nam . dhaato.h hi dvaye pratyayaa.h vidhiiyante ti:na.h k.rta.h ca . tatra k.rtaa saha samaasa.h bhavati ti:naa ca na bhavati . tatra antare.na k.rdgraha.nam k.rta.h eva bhavi.syati . nanu ca idaaniim eva udaah.rtam ni.skau;saambi.h , nirvaaraa.nasi.h iti . yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h na ca nisa.h kau;saambii;sabdam prati kriyaayoga.h . k.rtprak.rtau vaa gatitvaat adhikaa.rtham k.rdgraha.nam . k.rtprak.rtau tarhi gatitvaat adhikaa.rtham k.rdgraha.nam kartavyam . k.rtprak.rti.h dhaatu.h . dhaatum ca prati kriyaayoga.h . tatra yatkriyaayuktaa.h tam prati iti iha eva syaat . pra.nii.h , unnii.h . iha na syaat . pra.naayaka.h , unnaayaka.h . etat api na asti prayojanam . yatkriyaayuktaa.h iti na evam vij;naayate . yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h iti . katham tarhi yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h iti . na ca ka.h cit kevala.h ;sabda.h asti ya.h tasya arthasya vaacaka.h syaat . kevala.h tasya arthasya vaacaka.h na asti iti k.rtvaa k.rdadhikasya bhavi.syati . nanu ca yayam tasya eva arthasya vaacaka.h pra.nii.h iti . e.sa.h api hi kart.rvi;si.s.tasya . ayam tarhi tasya eva arthasya vaacaka.h prabhavanam iti . tasmaat k.rdgraha.nam kartavyam . yadi k.rdgraha.nam kriyate aamante svara.h na praapnoti . prapacatitaraam , prajalpatitaraam . asati puna.h k.rdgraha.ne kriyaapradhaanam aakhyaatam tasya ati;saye tarap utpadyate tarabantasya svaarthe aam . tatra yatkriyaayuktaa.h iti bhavati eva sa:nghaatam prati kriyaayoga.h . na ca ka.h cit kevala.h ;sabda.h asti ya.h tasya arthasya vaacaka.h syaat . kevala.h tasya arthasya vaacaka.h na asti iti k.rtvaa adhikasya bhavi.syati . nanu ca yayam tasya eva arthasya vaacaka.h prabhavanam iti . e.sa.h api dravyavi;si.s.tasya . katham k.rdabhihita.h bhaava.h dravyavat bhavati kriyaavat api iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 kim samaasaya anta.h udaatta.h bhavati aahosvit uttarapadasya . kuta.h sandeha.h . ubhayam prak.rtam . tatra anyatarat ;sakyam vi;se.sayitum . ka.h ca atra vi;se.sa.h . antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam . antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam kartavyam . idametattadbhya.h prathamapuura.nayo.h kriyaaga.nane kapi ca iti vaktavyam iha api yathaa syaat . idamprathamakaa.h . astu tarhi uttarapadasya . uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam . uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam vaktavyam . an.rca.h , bahv.rca.h . apara.h aaha : uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam vaktavyam . aj;naka.h , asvaka.h . kapi puurvam iti asya apavaada.h hrasvaante antyaat puurvam iti . tatra hrasvaante antyaat puurva.h udaattabhaavii na asti iti k.rtvaa utsarge.na antodaattatvam praapnoti . na vaa kapi puurvavacanam j;naapakam uttarapadaanantodaattatvasya . na vaa e.sa.h do.sa.h . kim kaara.nam . yat ayam kapi puurvam iti aaha tat j;naapayati aacaarya.h na uttarapadasya anta.h udaattat.h bhavati iti . prakara.naat ca samaasaantodaattatvam . prak.rtam samaasagraha.nam anuvartate . kva prak.rtam . cau samaasasya iti . nanu ca uktam antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam iti . na e.sa.h do.sa.h . uttarapadagraha.nam api prak.rtam anuvartate . kva prak.rtam . uttarapadaadi.h iti . tatra evam abhisambandha.h kari.syate . na;nsubhyaam samaasasya anta.h udaatta.h bhavati . idametattadbhya.h prathamapuura.nayo.h kriyaaga.nane uttarapadasya iti . (6.2.148) P III.137.6 - 10 R IV.573 kaarakaat datta;srutayo.h anaa;si.si prati.sedha.h . kaarakaat datta;srutayo.h anaa;si.si prati.sedha.h vaktavya.h . anaahata.h nadati devadatta.h . siddham tu ubhayaniyamaat . siddham etat . katham . ubhayaniyamaat . ubhayata.h niyama.h aa;srayi.syate . kaarakaat datta;srutayo.h eva aa;si.si . aa;si.si eva kaarakaat datta;srutayo.h iti . (6.2.165) P III.137.12 - 13 R IV.574 .r.siprati.sedha.h mitre . .r.siprati.sedha.h mitre vaktavya.h . vi;svaamitra.h .r.si.h . (6.2.175) P III.137.15 - 138.4 R IV.574 kimartham baho.h na;nvat atide;sa.h kriyate na na;nsubahubhya.h iti eva ucyeta . na evam ;sakyam . uttarapadabhuumni iti vak.syati . tat baho.h eva yathaa syaat . na;nsubhyaam maa bhuut iti . na etat asti prayojanam . ekayoge api hi sati yasya uttarapadabhuumaa asti tasya bhavi.syati . kasya ca asti . baho.h eva . idam tarhi prayojanam . na gu.naadaya.h avyavaa.h iti vak.syati . tat baho.h eva yathaa syaat . na;nsubhyaam maa bhuut iti . etat api na asti prayojanam . ekayoge api sati yasya gu.naadaya.h avayavaa santi tasya kasya ca santi . baho.h eva . ata.h uttaram pa.thati baho.h na;nvat uttarapadaadyudaattaartham . baho.h na;nvat atide;sa.h kriayte uttarapadaadyudaattaartham . uttarapadasya aadyudaattatvam yathaa syaat . na;na.h jaramaramitram.rtaa.h . ajara.h , amara.h , bahujara.h , bahumitra.h . (6.2.177) P III.1386 - 11 R IV.575 upasargaat svaa:ngam dhruvam mukhasya antodaattatvaat . mukhasya antodaattatvaat upasargaat svaa:ngam dhruvam iti etat bhavati viprati.sedhena . mukhaantodaattatvasya avakaa;sa.h gauramukha.h , ;slak.s.namukha.h . upasargaat svaa:ngam iti asya avakaa;sa.h prasphik , prodara.h . iha ubhayam praapnoti . pramukha.h . upasargaat svaa:ngam iti etat bhavati viprati.sedhena . ka.h puna.h vi;se.sa.h tena vaa sati anena vaa . saapavaadaka.h sa.h vidhi.h ayam puna.h nirapavaadaka.h . avyayaat tasya prati.sedha.h apavaada.h . (6.2.185 - 186) P III.138.14 - 18 R IV.576 kimartham idam ucyate na upasargaat svaa:ngam dhruvam iti eva siddham . abhe.h mukham apaat ca adhruvaartham . adhruvaartha.h ayam aarambha.h . abhuvriihyartham vaa . atha vaa bahuvriihe.h iti vartate . abhuvriihyartha.h ayam aarambha.h . (6.2.187) P III.138.20 - 139.2 R IV.576 sphigapuutagraha.nam kimartham na upasargaat svaa:ngam dhruvam iti eva siddham . sphigapuutagraha.nam ca . kim . adhruvaartham abhuvriihyartham eva vaa . (6.2.191) P III.139.4 - 6 R IV.576 ate.h dhaatulope . ate.h dhaatulope iti vaktavyam . ak.rtpade iti hi ucyamaane iha ca prasajyeta ;sobhana.h gaargya.h atigaargya.h , iha ca na syaat , atikaa.raka.h, atipadaa ;sakvarii . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 kim idam dvitribhyaam muurdhani akaaraantagraha.nam aahosvit nakaaraantagraha.nam . ka.h ca atra vi;se.sa.h . dvitribhyaam muurdhani akaaraantagraha.nam cet nakaaraantasya upasa:nkhyaanam . dvitribhyaam muurdhani akaaraantagraha.nam cet nakaaraantasya upasa:nkhyaanam kartavyam . dvimuurdhaa trimuurdhaa . astu tarhi nakaaraantagraha.nam . nakaaraante akaaraantasya . nakaaraante akaaraantasya upasa:nkhyaanam kartavyam . dvimuurdha.h , trimuurdha.h . udaattalopaat siddham . astu tarhi nakaaraantagraha.nam . antodaattatve k.rte lopa.h udaattaniv.rttisvare.na siddham . idam iha sampradhaaryam . antodaattatvam kriyataam lopa.h iti kim atra kartavyam . paratvaat lopa.h . evam tarhi idam iha sampradhaaryam . antodaattatvam kriyataam samaasaanta.h iti kim atra kartavyam . paratvaat antodaattatvam . nitya.h samaasaanta.h . k.rte api antodaattatve praapnoti ak.rte api . antodaattatvam api nityam . k.rte api samaasaante praapnoti ak.rte api . anityam antodaattatvam . na hi k.rte samaasaante praapnoti . paratvaat lopena bhavitavyam . yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . na ca samaasaanta.h eva antodaattatvasya nimittam hanti . ava;syam lak.sa.naantaram lopa.h pratiik.sya.h . ubhayo.h nityayo.h paratvaat antodaattatvam . antodaattatve k.rte samaasaanta.h , .tilopa.h . .tilope k.rte udaattaniv.rttisvare.na siddham . yuktam puna.h idam vicaarayitum . nan u anena asandigdhena nakaaraantasya graha.nena bhavitavyam yaavataa muurdhasu iti ucyate . yadi hi akaaraantasya graha.nam syaat muurdhe.su iti bruuyaat . saa e.saa samaasaantaarthaa vicaara.naa . evam tarhi j;naapayati aacaarya.h . vibhaa.saa samaasaanta.h bhavati iti . (6.2.199) P III.140.8 - 13 R 579 - 580 atyalpam idam ucyate . paraadi.h ca paraanta.h ca puurvaanta.h ca d.r;syate .puurvaadaya.h ca vidyante . vyataya.h bahulam sm.rta.h . antodaattaprakara.ne tricakraadiinaam chandasi upasa:nkhyaanam . antodaattaprakara.ne tricakraadiinaam chandasi upasa:nkhyaanam kartavyam : tricakre.na tribandhure.na triv.rtaa rathena . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 ekavat ca aluk bhavati iti vaktavyam . kim prayojanam . stokaabhyaam mukta.h , stokebhya.h mukta.h iti vig.rhya stokaanmukta.h iti eva yathaa syaat . ekavadvcanam anarthakam . ekavadbhaava.h ca anarthaka.h . dvibahvo.h aluk kasmaat na bhavati . dvibahu.su asamaasa.h . dvivacanabahuvacanaanaam asamaasa.h . kim vaktavyam etat . na hi anucyamaana.m ga.msyate . uktam vaa . kim uktam . anabhidhaanaat iti . tat ca ava;syam anabhidhaanam aa;srayitavyam . ekavadvacane hi go.sucare atiprasa:nga.h . ekavadvacane hi go.sucare atiprasa:nga.h syaat : go.sucara.h . var.saabhya.h ca je . var.saabhya.h ca je atiprasa:nga.h bhavati . var.saasuja.h . apa.h yoniyanmati.su ca . apa.h yoniyanmati.su ca upasa:nkhyaanam kartavyam . je care ca . je care ca atiprasa:nga.h bhavati . yoni . apsuyoni.h . yat . apsavyam . mati . apsumati.h . je . apsuja.h . care . apsucara.h gahvare.s.thaa.h . (6.3.2) P III.142.11 - 16 R IV.584 - 585 pa;ncamiiprakara.ne braahma.naaccha.msina.h upasa:nkhyaanam . pa;ncamiiprakara.ne braahma.naaccha.msina.h upasa:nkhyaanam kartavyam . braahma.naaccha.msii . anyaarthe ca . anyaarthe ca e.saa pa;ncamii dra.s.tavyaa . braahma.naani ;sa.msati iti braahma.naaccha.msii . atha vaa yukta.h eva atra pa;ncamyartha.h . braahma.nebhya.h g.rhiitvaa , aah.rtya aah.rtya ;sa.msati iti braahma.naaccha.msii . (6.3.3) P III.142.18 - 22 R IV.585 a;njasa.h upasa:nkhyaanam . a;njasa.h upasa:nkhyaanam kartavyam . a;njasaak.rtam . pu.msaanuja.h janu.saandha.h vik.rtaak.sa.h iti ca . pu.msaanuja.h janu.saandha.h vik.rtaak.sa.h iti ca upasa:nkhyaanam kartavyam . pu.msaanuja.h , janu.saandha.h , vik.rtaak.sa.h . (6.3.5) P III.143.2 - 8 R IV.585 - 586 aatmana.h ca puura.ne . aatmana.h ca puura.ne upasa:nkhyaanam kartavyam . aatmanaapa;ncama.h , aatmanaada;sama.h . anyaarthe ca . anyaarthe ca e.saa t.rtiiyaa dra.s.tavyaa . aatmaa pa;ncama.h asya aatmaapa;ncama.h . atha vaa yukta.h eva atra t.rtiiyaartha.h . aatmanaa k.rtam tat tasya yena asau pa;ncama.h . katham janaardana.h tu aatmacaturtha.h eva iti . bahuvrii.h ayam . aatmaa caturtha.h asya iti . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 aatmanebhaa.saparasmaibhaa.sayo.h upasa:nkhyaanam . aatmanebhaa.saparasmaibhaa.sayo.h upasa:nkhyaanam kartavyam . aatmanebhaa.sa.h , parasmaibhaa.sa.h . tat katham kartavyam . yadi vyaakara.ne bhavaa vaiyaakara.nii , vaiyaakara.nii aakhyaa vaiyaakara.naakhyaa vaiyaakara.nakhyaayaam iti . atha hi vaiyaakara.naanaam aakhyaa vaiyaakara.naakhyaa na artha.h upasa:nkhyaanena . yadi api vyaakara.ne bhavaa vaiyaakara.nii , vaiyaakara.nii aakhyaa vaiyaakara.naakhyaa evam api na artha.h upasa:nkhyaanena . vacanaat bhavi.syati . asti vacane prayojanam . kim . aatmanepadam . nipaatanaat etat siddham . kim nipaatanam . anudaatta:nita.h aatmanepadam , ;se.saat kartari parasmaipadam iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 h.rddyubhyaam :ne.h upasa:nkhyaanam . h.rddyubhyaam :ne.h upasa:nkhyaanam kartavyam . h.rdisp.rk , divisp.rk . anyaarthe ca . anyaarthe ca e.saa saptamii dra.s.tavyaa . h.rdayam sp.r;sati iti h.rdisp.rk . divam ;spr;sati iti divisp.rk . haladantaadhikaare go.h upasa:nkhyaanam . haladantaadhikaare go.h upasa:nkhyaanam kartavyam . gavi.sthira.h . na kartavyam . luka.h avaade;sa.h viprati.sedhena . luk kriyataam avaade;sa.h iti avaade;sa.h bhavi.syati viprati.sedhena . avaade;se k.rte halantaat iti eva siddham . luka.h avaade;sa.h viprati.sedhena iti cet bhuumipaa;se atiprasa:nga.h . luka.h avaade;sa.h viprati.sedhena iti cet bhuumipaa;se atiprasa:nga.h bhavati . bhuumyaam paa;sa.h , bhuumipaa;sa.h . aka.h ata.h iti vaa sandhyak.saraartham . evam tarhi avi;se.se.na saptamyaa.h alukam uktvaa aka.h ata.h iti vak.syaami . tat niyamaartham bhavi.syati . aka.h ata.h iti eva bhavati na anyata.h iti . tena sandhyak.saraa.naam siddham bhavati . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam haladantaadhikaare go.h upasa:nkhyaanam iti . na e.sa.h do.sa.h . nipaatanaat etat siddham . kim nipaatanam . gavi.s.thira;sabda.h vidaadi.su pa.thyate . asak.rt khalu api nipaatanam kriyate . gaviyudhibhyaa sthira.h iti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 kim iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham ca apraapte . yadi sa;nj;naayaam iti vartate tata.h praapte . atha niv.rttam tata.h apraapte . ka.h ca atra vi;se.sa.h . kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h . kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h bhavati . iha api praapnoti . avika.te ura.na.h daatavya.h avika.tora.na.h . astu tarhi apraapte . apraapte samaasavidhaanam . yadi apraapte samaasa.h vidheya.h . praapte puna.h sati sa;nj;naayaam iti eva samaasa.h siddha.h . na e.sa.h do.sa.h . etat eva j;naapayati bhavati atra samaasa.h iti yat ayam kaaranaamni saptamyaa.h alukam ;saasti . yadi api taavat j;naapakaat samaasa.h syaat svara.h tu na sidhyati . yat hi tat saptamiipuurvapadam prak.rtisvaram bhavati iti lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam tat . na eva atra anena svare.na bhavitavyam . kim tarhi saptamiihaari.nau dharmye ahara.ne iti anena atra svare.na bhavitavyam .kim ca bho.h sa;nj;naa.h api loke kriyante na loka.h sa;nj;naasu pramaa.nam . loke ca kaaranaama sa;nj;naa . nanu ca uktam kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h iti . na e.sa.h do.sa.h . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . kaaranaamni ca praacaam , tata.h halaadau . halaadau ca kaaranaamni saptamyaa.h aluk bhavati . idam idaaniim kimartham . niyamaartham . halaadau eva kaaranaamni na anyatra . kva maa bhuut . avika.te ura.na.h daatavya.h avika.tora.na.h . (6.3.11) P III.145.15 - 16 R IV.591 gurau antaat ca . gurau antaat ca iti vaktavyam . anteguru.h . (6.3.13) P III.145.18 - 146.2 svaa:ngagraha.nam anuvartate utaaho na . kim ca ata.h . yadi anuvartate siddham hastebandha.h , hastabandha.h . cakrebhanda.h , cakrabandha.h iti na sidhyati . atha niv.rttam siddham cakrebhanda.h , cakrabandha.h . hastebandha.h , hastabandha.h iti na sidhyati . kim kaara.nam . na insiddhabadhnaati.su iti prati.sedha.h praapnoti . na e.sa.h do.sa.h . sarvatra eva atra uttarapadaadhikare tatpuru.sed k.rti bahulam iti praapte na insiddhabadhnaati.su iti prati.sedha.h ucyate . tasmin nitye praapte iyam vibhaa.saa aarabhyate . evam api na j;naayate kasmin vi.saye vibhaa.saa kasmin vi.saye prati.sedha.h iti . gha;nantasya idam bandha;sabdasya graha.nam prati.sedhe puna.h dhaatugraha.nam . gha;nante vibhaa.saa anyatra prati.sedha.h . (6.3.14) P III.146.4 - 16 R IV.592 - 594 tatpuru.se k.rti bahulam akarmadhaaraye . tatpuru.se k.rti bahulam iti atra akarmadhaaraye iti vaktavyam . iha maa bhuut . parame kaarake paramakaarake iti . tat tarhi vaktavyam . na vaktavyam . bahulavacanaat na bhavi.syati . atha kimartham lugaluganukrama.nam kriyate na tatpuru.se k.rti bahulam iti eva siddham . lugaluganukrama.nam bahulavacanasya ak.rtsnatvaat . lugaluganukrama.nam kriyate ak.rtsnam bahulavacanam iti . yadi ak.rtsnam yat anena k.rtam ak.rtam tat . evam tarhi na bruuma.h ak.rtsnam iti . k.rtsnam ca kaarakam ca saadhakam ca nirvartakam ca . yat ca anena k.rtam sukt.rtam tat . kimartham tarhi lugaluganukrama.nam kriyate . udaahara.nabhuuyastvaat . te khalu api vidhaya.h suparig.rhiitaa.h bhavanti ye.su lak.sa.nam prapa;nca.h ca . kevalam lak.sa.nam kevala.h prapa;nca.h vaa na tathaa kaarakam bhavati . ava;syam khalu asmaabhi.h idam vaktavyam bahulam anyatarasyaam ubhayathaa vaa eke.saam iti . sarvavedapaa.ri.sadam hi idam ;saastram . tatra na eka.h panthaa.h ;sakya aasthaatum . (6.3.21) P III.146.18 - 147.7 R IV.594 .sa.s.thiiprakara.ne vaagdikpa;syadbhya.h yuktida.n.dahare.su upasa:nkhyaanam . .sa.s.thiiprakara.ne vaagdikpa;syadbhya.h yuktida.n.dahare.su upasa:nkhyaanam kartavyam . vaacoyukti.h , di;soda.n.da.h , pa;syatohara.h . aamu.syaaya.naamu.syputrikaa iti upasa:nkhyaanam . aamu.syaaya.naamu.syputrikaa iti upasa:nkhyaanam kartavyam . aamu.syaaya.na.h , aamu.syaputrikaa . aamu.syakulikaa iti ca vaktavyam . aamu.syakulikaa . devaanaampriya.h iti ca . devaanaampriya.h iti ca upasa:nkhyaanam kartavyam . devaanaampriya.h . ;sepapucchalaa:nguule.su ;suna.h sa;nj;naayaam . ;sepapucchalaa:nguule.su ;suna.h sa;nj;naayaam upasa:nkhyaanam kartavyam . ;suna.h;sepha.h , ;suna.hpuccha.h , ;sunolaa:nguula.h . diva.h ca daase . diva.h ca daase upasa:nkhyaanam kartavyam . divodaasaaya gaayata . (6.3.23) P III.147.9 - 12 R IV.595 vidyaayonisambandhebhya.h tatpuurvapadottarapadagraha.nam . vidyaayonisambandhebhya.h tatpuurvapadottarapadagraha.nam kartavyam , vidyaasambandhebhya.h vidyaasambandhe.su yathaa syaat , yonisambandhebhya.h yonisambandhe.su yathaa syaat , vyatikara.h maa bhuut . atha e.saam vyatikare.na bhavitavyam . baa.dham bhavitavyam . hotu.hputra.h , pitu.hantevaasii . (6.3.25.1) P III.147.14 - 18 R IV.595 kva ayam nakaara.h ;sruuyate . na kva cit ;sruuyate . lopa.h asya bhavati nalopa.h praatipadikasya iti . yadi na ;sruuyate kimartham uccaaryate . raparatvam maa bhuut iti . kriyamaa.ne api vai nakaare raparatvam praapnoti . kim kaara.nam . nalope k.rte e.sa.h api hi u.h sthaane a.n ;si.syate . na e.sa.h do.sa.h . u.h sthaane a.n prasajymaana.h eva rapara.h bhavati iti ucyate na ca ayam u.h sthaane a.n eva ;si.syate . kim tarhi a.n ca ana.n ca . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 katham puna.h idam vij;naayate : .rkaaraantaanaam ya.h dvandva.h iti aahosvit dvandve .rkaarasya iti . ka.h ca atra vi;se.sa.h . .rkaaraantaanaam dvandve putre upasa:nkhyaanam . .rkaaraantaanaam dvandve putre upasa:nkhyaanam kartavyam . pitaaputrau . kaaryii ca anirdi.s.ta.h . kaaryii ca anirdi.s.ta.h bhavati . .rkaaraantaanaam dvandve na j;naayate kasya aana:naa bhavitavyam iti . astu tarhi dvande .rkaarasya iti . avi;se.se.na pit.rpitaamahaadi.su atiprasa:nga.h . avi;se.se.na pit.rpitaamahaadi.su atiprasa:nga.h bhavati . pit.rpitaamahau iti . astu tarhi .rkaaraantaanaam ya.h dvandva.h iti . nanu ca uktam .rkaaraantaanaam dvandve putre upasa:nkhyaanam iti . na e.sa.h do.sa.h . putragraha.nam api prak.rtam anuvartate . kva prak.rtam . putre anyatarasyaam iti . yadi tat anuvartate vibhaa.saa svas.rpatyo.h putre ca iti putre api vibhaa.saa praapnoti . na e.sa.h do.sa.h . sambandham anuvarti.syate . .sa.s.thyaa.h aakro;se . putre anyatarasyaam .sa.s.thyaa.h aakro;se . .rta.h vidyaayonisambandhebhya.h putre anyatarasyaam .sa.s.thyaa.h aakro;se . vibhaa.saa svas.rpatyo.h putre anyatarasyaam .sa.s.thyaa.h aakro;se . aana:n .rta.h dvandve . putragraha.nam anuvartate . .sa.s.thyaa.h aakro;se iti niv.rttam . yat api ucyate kaaryii ca anirdi.s.ta.h iti . kaaryii ca nirdi.s.ta.h . katham . uttarapade iti vartate . :nit ca ayam kriyate . sa.h antare.na api kaaryinirde;sam .rkaaraantasya eva bhavi.syati . putre tarhi kaaryii anirdi.s.ta.h . putre ca kaaryii nirdi.s.ta.h . katham . .rkaaragraha.nam api prak.rtam anuvartate . kva prak.rtam . .rta.h vidyaayonisambandhebhya.h . tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . putre iti e.saa saptamii .rta.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (6.3.26) P III.148.20 - 149.2 R IV.597 devataadvandve ubhayatra vaayo.h prati.sedha.h . devataadvandve ubhayatra vaayo.h prati.sedha.h vaktavya.h . vaayvagnii , agnivaayuu . brahmaprajaapatyaadiinaam ca . brahmaprajaapatyaadiinaam ca prati.sedha.h vaktavya.h . brahmaprajaapatii , ;sivavai;srava.nau , skandvi;saakhau . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . dvandve iti vartamaane puna.h dvandragraha.nasya etat prayojanam lokavedayo.h ya.h dvandva.h tatra yathaa syaat . ka.h ca lokavedayo.h dvandva.h . vede ye sahanirvaapanirdi.s.taa.h na ca ete sahanirvaapanirdi.s.taa.h . (6.3.28) P III.149.4 - 5 R IV.598 id v.rddhau vi.s.no.h prati.sedha.h . id v.rddhau vi.s.no.h prati.sedha.h vaktavya.h . aagnaavai.s.navam carum nirvapet . (6.3.32 - 33) P III.149.8 - 10 R IV.598 kim nipaatyate . puurvapadottarapadayo.h .rkaarasya araarau nipaatyete . maatarapitarau bhojayata.h . maatarapitarau aanaya . aa maa gantaam pitaraamaataraa ca aa maa soma.h am.rtatvaaya gamyaat . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 bhaa.sitapu.mskaat iti katham idam vij;naayate . samaanaayaam aak.rtau yat bhaa.sitapu.mskam aahosvit kva cit bhaa.sitapu.mskam iti . kim ca ata.h . yadi vij;naayate samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti garbhibhaarya.h , prajaatabhaarya.h , prasuutabhaara.h iti atra na praapnoti . atha vij;naayate kva cit bhaa.sitapu.mskam iti dro.niibhaarya.h , ku.tiibhaarya.h , paatriibhaarya.h atra api praapnoti . astu samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti . katham garbhibhaarya.h , prajaatabhaarya.h , prasuutabhaara.h iti . kartavya.h atra yatna.h . atha kimartham uu:na.h p.rthak prati.sedha.h ucyate na yatra eva anya.h prati.sedha.h tatra eva ayam ucyeta . na kopadhaayaa.h iti uktvaa tata.h uu:na.h ca iti ucyeta . tatra api ayam artha.h dvi.h prati.sedha.h na vaktavya.h bhavati . na evam ;sakyam . pa.thi.syati hi aacaarya.h pu.mvat karmadhaaraye prati.siddhaartham iti . sa.h pu.mvadbhaava.h yathaa iha bhavati : kaarikaa v.rndaarikaa kaarakav.rndaarikaa iti evam iha api syaat : brahmabandhuu.h v.rndaarikaa brahmabanduuv.rndaarikaa iti . atha p.rthak prati.sedhe api ucyamaane yaavataa sa.h prati.siddhaartha.h aarambha.h kasmaat eva atra na bhavati . p.rthakprati.sedhavacanasaamarthyaat . atha vaa anuu:n iti tatra anuvarti.syate . atha vaa na ayam prasajyaprati.sedha.h . kim tarhi paryudaasa.h ayam yat anyat anuu:n iti . sa.h ca prati.sedhaa.rtha.h aarambha.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 kim puna.h idam pu.mvadbhaave striigrha.nam striipratyayagraha.nam aahosvit strii;sabdgraha.nam aahosvit stryarthagraha.nam . ka.h ca atra vi;se.sa.h . pu.mvadbhaave striigraha.nam striipratyayagraha.nam cet tatra pu.mvat iti uttarapade tatprati.sedhavij;naanam . pu.mvadbhaave striigraha.nam striipratyayagraha.nam cet tatra pu.mvat iti uttarapade tatprati.sedha.h ayam vij;naayeta . kasya . striipratyayasya prati.sedha.h . kim ucyate striipratyayasya prati.sedha.h iti . na puna.h anyat api kim cit pu.msa.h pratipadam kaaryam ucyate yat samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya atidi;syeta . anaarambhaat pu.msi . na hi kim cit pu.msa.h pratipadam kaaryam ucyate yat samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya atidi;syeta . tatra kim anyat ;sakyam vij;naatum anyat ata.h striipratyayaprati.sedhaat . katham puna.h pu.mvat iti anena striipratyayasya prati.sedha.h ;sakya.h vij;naatum . vatinirde;sa.h ayam kaamacaara.h ca vatinirde;se vaakya;se.sam samarthayitum . tat yathaa . u;siinaravat madre.su yavaa.h . santi na santi iti . maat.rvat asyaa.h kalaa.h . santi na santi . evam iha api pu.mvat bhavati pu.mvat na bhavati iti vaakya;se.sam samarthayi.syaamahe . yathaa pu.msa.h striipratyaya.h na bhavati evam samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya na bhavati iti . praatipadikasya ca pratyaapatti.h . praatipadikasya ca pratyaapatti.h vaktavyaa . enii bhaaryaa asya , etabhaarya.h , ;syetabhaarya.h . pu.mvadbhaavena kim kriyate . striipratyayasya niv.rtti.h . artha.h aniv.rtta.h striitvam . tasya aniv.rttatvaat kena na;sabda.h na ;sruuyeta . striyaam iti ucyamaana.h praapnoti . sthaanivatprasa:nga.h ca . sthaanivabhaava.h ca praapnoti . pa.tviibhaaraa asya pa.tubhaarya.h . pu.mvadbhaavena kim kriyate . striipratyayasya niv.rtti.h . tasya sthaanivabhaavaat ya.naade;sa.h praapnoti . kimartham idam ubhayam ucyate na praatipadikasya ca pratyaapatti.h iti eva sthaanivabhaava.h api codita.h syaat . purastaat idam aacaarye.na d.r.s.tam sthaanivatprasa:nga.h ca iti tat pa.thitam . tata.h uttarakaalam idam d.r.s.tam praatipadikasya ca pratyaapatti.h iti . tat api pa.thitam . na ca idaaniim aacaaryaa.h suutraa.ni k.rtvaa nivartayanti . vata.n.dyaadi.su pu.mvadvacanam . vata.n.dyaadi.su pu.mvadbhaava.h vaktavya.h . ke puna.h vata.n.dyaadaya.h . lugalugastriivi.sayadvistriipratyayaa.h . luk . gaargya.h v.rndaarikaa gargav.rndaarikaa . pu.mvadbhaavena kim kriyate . striipratyayasya niv.rtti.h . artha.h aniv.rtta.h striitvam . tasya aniv.rttatvaat kena ya;sabda.h na ;sruuyeta . astriyaam iti hi luk ucyate . luk . aluk . vata.n.dii v.rndaarikaa vaata.n.dyav.rndaarikaa . pu.mvadbhaavena kim kriyate . striipratyayasya niv.rtti.h . artha.h aniv.rtta.h striitvam . tasya aniv.rttatvaat luk striyaam vata.n.daat iti yakaarasya luk praapnoti . yadi puna.h ayam iikaare eva luk ucyeta . tat iikaaragraha.nam kartavyam . na kartavyam . kriyate nyaase eva . pra;sli.s.tanirde;sa.h ayam . strii , ii strii , striyaam . iikaaravidhau vai apratyayakasya paa.tha.h kriyate vata.n.da iti . ;saar:ngaravaadau sapratyayakasya paa.tha.h kari.syate . sa.h vai sapratyayakasya paa.tha.h kartavya.h . antara:ngatvaat ca luk praapnoti . aluk . astriivi.saya . kau.n.diiv.rsii v.rndaarikaa kau.n.diiv.rsyav.rndaarikaa . pu.mvadbhaavena kim kriyate . striipratyayasya niv.rtti.h . artha.h aniv.rtta.h striitvam . tasya aniv.rttatvaat kena ya;sabda.h ;sruuyeta . astriyaam iti hi ;nya.h vidhiiyate . astriivi.saya . dvistriipratyaya . gaargyaaya.nii v.rndaarikaa gaargyav.rndaarikaa . atra pu.mvadbhaava.h na praapnoti . kim kaara.nam . bhaa.sitapu.mskaat anuu:na.h samaanaadhikara.ne uttarapade pu.mvadbhaava.h bhavati iti ucyate . ya.h ca atra bhaa.sitapu.mskaat anuu:n na asau uttarapade ya.h ca uttarapade na asau bhaa.sitapu.mskaat anuu:n iti . astu tarhi strii;sabdagraha.nam . strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvaprasa:nga.h avi;se.saat . strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvasya strii;sabdasya pu.m;sabdaatide;sa.h praapnoti . asya api praapnoti , a:ngaarakaa.h naama ;sakunaya.h . te.saam kaalikaa.h striya.h . kaalikaav.rndaarikaa.h . a:ngaarakav.rndaarikaa.h praapnuvanti . k.semav.rddhaya.h k.satriyaa.h . te.saam tanuke;sya.h striya.h . tanuke;siiv.rndaarikaa.h . k.semav.rddhiv.rndaarikaa.h praapnuvanti . ha.msasya vara.taa . kacchapasya .dulii . .r;syasya rohit . a;svasya va.davaa . puru.sasya yo.sit . kim kaara.nam . avi;se.saat . na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya strii;sabdasya pu.m;sabdaatide;sa.h bhavati iti . anupaadiiyamaane vi;se.se sarvatra prasa:nga.h . katham ca naama na upaadiiyate yaavataa bhaa.sitapu.mskaat iti ucyate . bhaa.sitapu.mskaanupapatti.h ca . hyarthe ca ayam ca.h pa.thita.h . sarva.h hi ;sabda.h bhaa.sitapu.mskaat para.h ;sakya.h kartum . astu tarhi arthagraha.nam . arthaatide;se viprati.sedhaanupapatti.h . arthaatide;se viprati.sedha.h na upapadyate . pa.thi.syati hi aacaarya.h viprati.sedham pu.mvadbhaavaat hrasvatvam khidghaadike.su iti . sa.h viprati.sedha.h na upapadyate . dvikaaryayoga.h hi naama viprati.sedha.h na ca atra eka.h dvikaaryayukta.h . ;sabdasya hrasvatvam arthasya pu.mvadbhaava.h . kim ca sarvaprasa:nga.h avi;se.saat iti . sarvasya strii;sabdasya pu.m;sabdaatide;sa.h praapnoti . asya api praapnoti , a:ngaarakaa.h naama ;sakunaya.h . te.saam kaalikaa.h striya.h . kaalikaav.rndaarikaa.h . a:ngaarakav.rndaarikaa.h praapnuvanti . k.semav.rddhaya.h k.satriyaa.h . te.saam tanuke;sya.h striya.h . tanuke;siiv.rndaarikaa.h . k.semav.rddhiv.rndaarikaa.h praapnuvanti . ha.msasya vara.taa . kacchapasya .dulii . .r;syasya rohit . a;svasya va.davaa . puru.sasya yo.sit . kim kaara.nam . avi;se.saat . na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya strii;sabdasya pu.m;sabdaatide;sa.h bhavati iti . katham ca naama na upaadiiyate yaavataa bhaa.sitapu.mskaat iti ucyate . bhaa.sitapu.mskaanupapatti.h hi bhavati . na hi arthen paurvaaparyam asti . ayam taavat ado.sa.h yat ucyate arthaatide;se viprati.sedhaanupapatti.h iti . na ava;syam dvikaarayoga.h eva viprati.sedha.h . kim tarhi . asambhava.h api . sa.h ca atra asti asambhava.h . ka.h asambhava.h . pu.mvadbhaava.h abhinirvartamaana.h hrasvatvasya nimittam vihanti . hrasvatvam abhinirvartamaanam pu.mvadbhaavam baadhate . sati asambhave yukta.h viprati.sedha.h . ayam tarhi do.sa.h sarvaprasa:nga.h avi;se.saat iti . tasmaat astu sa.h eva madhyama.h pak.sa.h . nanu ca uktam strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvaprasa:nga.h avi;se.saat iti . na e.sa.h do.sa.h . samaasanirde;sa.h ayam : bhaa.sitapu.mskaat anuu:n yasmin sa.h ayam bhaa.sitapu.mskaadanuu:n iti . yadi evam luk praapnoti . nipaatanaat na bhavi.syati . atha vaa aluk prak.rta.h sa.h anuvarti.syate . katham puna.h anuu:n iti anyena striipratyayagraha.nam ;sakyam vij;naatum . na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . tathaa hi artha.h gamyate . tat yathaa abraahma.nam aanaya iti ukte braahma.nasad.r;sa.h aaniiyate . na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api anuu:n iti uu:nprati.sedhaat anyasmin uu:nsad.r;se kaaryam vij;naayate . kim ca anyat anuu:n uu:nsad.r;sam . striipratyaya.h . evam api i.dabi.d v.rndaarikaa , ai.dabi.dv.rndaarikaa , p.rth v.rndaarikaa , paarthav.rndaarikaa , darat v.rndaarikaa , daaradav.rndaarikaa , u;sik v.rndaarikaa , au;sijav.rndaarikaa , atra pu.mvadbhaava.h na praapnoti . kartavya.h atra yatna.h . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 atha iha katham bhavitavyam . pa.tviim.rdvyau bhaarye asya pa.tviim.rdubhaarya.h , aahosvit pa.tum.rdubhaarya.h iti . pa.tviim.rdubhaarya.h iti bhavitavyam . pu.mvadbhaava.h kasmaat na bhavati . bhaa.sitapu.mskaat iti ucyate . nanu ca bho.h pa.tu;sabda.h m.rdu;sabda.h pu.msi bhaa.syete . samaanaayaam aak.rtau yat bhaa.sitapu.mskam aak.rtyantare ca etau bhaa.sitapu.mskau . samaanaayaam aak.rtau api etau bhaa.sitapu.mskau . katham . aarabhyate matublopa.h . evam tarhi bhaa.sitapu.mskaat anuu:n samaanaadhikara.ne uttarapade k.rta.h tasya pu.mvadbhaava.h yasya ca ak.rta.h na asau bhaa.sitapu.mskaat anuu:n samaanaadhikara.ne uttarapade . (6.3.34.4) P III.154.1 - 4 R IV.610 puura.nyaam pradhaanapuura.niigraha.nam . puura.nyaam pradhaanapuura.niigraha.nam kartavyam . iha maa bhuut . kalyaa.nii pa;ncamii asya pak.sasya kalyaa.napa;ncamiika.h pak.sa.h iti . atha iha katham bhavitavyam kalyaa.nii pa;ncamii aasaam raatrii.naam iti . kalyaa.niipa;ncamaa.h raatraya.h iti bhavitavyam . raatraya.h atra pradhaanam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 iha ke cit tasilaadaya.h aa k.rtvasuca.h pa.thyante ye.su pu.mvadbhaava.h na i.syate ke cit ca anyatra pa.thyante ye.su pu.mvadbhaava.h i.syate . tatra kim nyaayyam . pariga.nanam kartavyam . tasilaadii tratasau . tratasau tasilaadii dra.s.tavyau . tasyaam ;saalaayaam vasati . tatra vasati . tasyaa.h , tata.h , yasyaam , yatra, yasyaa.h , yata.h . taratamapau . taratamapau tasilaadii dra.s.tavyau . dar;saniiyataraa dar;saniiyatamaa . cara.djaatiiyarau . cara.djaatiiyarau tasilaadii dra.s.tavyau . pa.tucarii , pa.tujaatiiyaa . kalpabde;siiyarau . kalpabde;siiyarau tasilaadii dra.s.tavyau . dar;saniiyakalpaa , dar;saniiyade;siiyaa . ruupappaa;sapau . ruupappaa;sapau tasilaadii dra.s.tavyau . dar;saniiyaruupaa , dar;saniiyapaa;saa . thamthaalau . thamthaalau tasilaadii dra.s.tavyau . kayaa aak.rtyaa katham , yayaa yathaa . daarhilau . daarhilau tasilaadii dra.s.tavyau . tasyaam velaayaam , tadaa , tarhi . tilthyanau . tilthyanau tasilaadii dra.s.tavyau . v.rkii v.rkati.h , ajathyaa yuuthi.h . ;sasi bahvalpaarthasya . ;sasi bahvalpaarthasya pu.mvadbhaava.h vaktavya.h . bahviibhya.h dehi . bahu;sa.h dehi . alpa;sa.h . tvatalo.h gu.navacanasya . tvatalo.h gu.navacanasya pu.mvadbhaava.h vaktavya.h . pa.tvyaa.h bhaava.h pa.tutvam , pa.tutaa . gu.navacanasya iti kimartham . ka.thyaa.h bhaava.h ka.thiitvam , ka.thiitaa . bhasya a.dhe taddhite . bhasya a.dhe taddhite pu.mvadbhaava.h vaktavya.h . hastiniinaam samuuha.h haastikam . a.dhe iti kimartham . ;syaineya.h , rauhi.neya.h . yadi a.dhe iti ucyate , agnaayii devataa asya , aagneya.h sthaaliipaaka.h , atra na praapnoti . iha ca praapnoti , kau.n.dinya.h , saapatna.h iti . yadi puna.h anapatye iti ucyeta . na evam ;sakyam . iha hi na syaat . gaargyaaya.nyaa.h apatyam maa.navaka.h gaarga.h jaalma.h . astu tarhi a.dhe iti eva . katham kau.n.dinya.h , saapatna.h iti . kau.n.dinye nipaatanaat siddham . kim nipaatanam . aagastyakau.n.dinyayo.h iti . saapatna;sabda.h prak.rtayataram . [R 613: saapatna.h prak.rtyantatatvaat . saapatna;sabda.h prak.rtayataram asti .] katham agnaayii devataa asya sthaaliipaakasya , aagneya.h sthaaliipaaka.h iti . astu tarhi anapatye iti . katham gaarga.h jaalma.h . gaargaagneyau na sa.mvadete . kartavya.h atra yatna.h . .thakchaso.h ca . .thakchaso.h ca pu.mvadbhaava.h vaktavya.h . bhavatyaa.h chaatraa.h , bhaavatkaa.h , bhavadiiyaa.h . .thaggraha.nam kimartham na ike k.rte ajaadau iti . na evam ;sakyam . ajaadilak.sa.ne hi maathitikaadivat prasa:nga.h . ajaadilak.sa.ne hi maathikaadivat prasajyeta . tat yatha mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h na bhavati evam iha api na syaat . (6.3.36) P III.156.2 - 6 R IV.614 maningraha.nam kimartham . maaningraha.nam astryartham asamaanaadhikara.naartham ca . maaningraha.nam kriyate astryartham asamaanaadhikara.naartham ca . astryartham taavat . dar;saniiyaam manyate devadatta.h yaj;nadattaam dar;saniiyamaanii ayam asyaa.h . asamaanaadhikara.naartham . dar;saniiyaam manyate devadattaa yaj;nadattaam dar;saniiyamaaninii iyam asyaa.h . (6.3.37) P III.156.8 - 17 R IV.615 - 616 kim idam evamaadi anukrama.nam aadyasya yogasya vi.saye aahosvit pu.mvadbhaavamaatrasya . kim ca ata.h . yadi aadyasya yogasya vi.saye maadhyamkiiya.h , ;saaluukikiiya.h , atra na praapnoti . vidhii.h api atra na sidhyati . kim kaara.nam . bhaa.sitapuu.m;skaat anuu:n iti ucyate . na hi etat bhavati bhaa.sitapuu.m;skaat anuu:n . idam tarhi vilepikaayaa.h dharmyam vailepikam . vidhi.h ca siddha.h bhavati prati.sedha.h ca na praapnoti . atha pu.mvabhaavamaatrasya vi.saye hastiniinaam samuuha.h haastikam , jaatilak.sa.na.h pu.mvabhaavaprati.sedha.h praapnoti . evam tarhi na kopadhaayaa.h iti e.sa.h yoga.h pu.mvabhaavamaatrasya uttaram evamaadi anukrama.nam aadyasya yogasya vi.saye . na kopadhaprati.sedhe taddhitavugraha.nam . na kopadhaprati.sedhe taddhitavugraha.nam kartavyam . taddhitasya ya.h kakaara.h vo.h ca ya.h kakaara.h tasya graha.nam kartavyam . iha maa bhuut . paakabhaarya.h , bhekabhaarya.h . (6.3.40) P III.156.19 - 157.2 R IV.616 svaa:ngaat ca iita.h amaanini . svaa:ngaat ca iita.h amaanini iti vaktavyam iha api yathaa syaat . diirghamukhamaanii , ;slak.s.namukhamaaninii . yadi amaanini iti ucyate diirghamukhamaaninii , ;slak.s.namukhamaanininii iti na sidhyati . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti evam bhavi.syati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 kimartham idam ucyate . pu.mvat karmadhaaraye prati.siddhaartham . prati.siddhaa.rtha.h ayam aarambha.h . na kopadhaayaa.h iti uktam . tatra api pu.mvat bhavati . kaarikaa v.rndaarikaa kaarakav.rndaarikaa kaarakajaatiiyaa kaarakade;siiyaa . sa;nj;naapuura.nayo.h ca iti uktam . tatra api pu.mvat bhavati . dattaa v.rndaarikaa dattav.rndaarikaa dattajaatiiyaa dattade;siiyaa . pa;ncamii v.rndaarikaa pa;ncamav.rndaarikaa pa;ncamajaatiiyaa pa;ncamade;siiyaa . v.rddhinimittasya iti uktam . tatra api pu.mvat bhavati . sraughnii v.rndaarikaa sraughnav.rndaarikaa sraughnajaatiiyaa sraughnade;siiyaa . svaa:ngaat ca iita.h amaanini iti uktam . tatra api pu.mvat bhavati . ;slak.s.namukhii v.rndaarikaa ;slak.s.namukhav.rndaarikaa ;slak.s.namukhajaatiiyaa ;slak.s.namukhade;siiyaa . jaate.h ca iti uktam . tatra api pu.mvat bhavati . ka.thii v.rndaarikaa ka.thav.rndaarikaa ka.thajaatiiyaa ka.thade;siiyaa . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 kukku.tyaadiinaam a.n.daadi.su pu.mvadvacanam . kukku.tyaadiinaam a.n.daadi.su pu.mvadbhaava.h vaktavya.h . kukku.tyaa.h a.n.dam kukku.taa.n.dam , m.rgyaa.h padam m.rgapadam , kaakyaa.h ;saava.h kaaka;saava.h . na vaa astriipuurvapadavivak.sitatvaat . na vaa vaktavyam . kim kaara.nam astriipuurvapadavivak.sitatvaat . na atra striipuurvapadam vivak.sitam . kim tarhi . astriipuurvapadam . ubhayo.h a.n.dam ubhayo.h padam ubhayo.h ;saava.h . yadi api taavat atra etat ;sakyate vaktum iha tu katham . m.rgyaa.h k.siiram m.rghak.siiram iti . atra api na vaa astriipuurvapadavivak.sitatvaat iti eva . katham puna.h sata.h naama avaavivak.saa syaat . sata.h api avivak.saa bhavati . tat yathaa . alomikaa e.dakaa . anudaraa kanyaa iti . asata.h ca vivak.saa bhavati . samudra.h ku.n.dikaa . vindhya.h vardhitakam iti . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 agne.h iittvaat varu.nasya v.rddhi.h viprati.sedhena . agne.h iittvaat varu.nasya v.rddhi.h bhavati viprati.sedhena . agne.h iittvasya avakaa;sa.h , agnii.somau . varu.nasya v.rddhe.h avakaa;sa.h , vaayuvaaru.nam . iha ubhayam praapnoti , aagnivaaru.niim ana.dvaahiim aalabheta . varu.nasya v.rddhi.h bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . dvikaaryayoga.h hi viprati.sedha.h na ca atra eka.h dvikaaryayukta.h . katham . agne.h iittvam varu.nasya v.rddhi.h . na ava;syam dvikaarayoga.h eva viprati.sedha.h . kim tarhi . asambhava.h api . sa.h ca atra asti asambhava.h . ka.h asau asambhava.h . agne.h iittvam abhinirvartamanam varu.nasya v.rddhim baadhate . varu.nasya v.rddhi.h abhinirvartamanaa agne.h iittvam baadhate . e.sa.h asambhava.h . sati asambhave yukta.h viprati.sedha.h . puu.mvadbhaavaat hrasvatvam khidghaadi.su . puu.mvadbhaavaat hrasvatvam bhavati viprati.sedhena khidghaadi.su . puu.mvadbhaavasya avakaa;sa.h , pa.tubhaarya.h , m.rdubhaarya.h . khiti hrasva.h bhavati iti asya avakaa;sa.h , kaalimmanya.h , hari.nimmanya.h . iha ubhayam praapnoti , kaalimmanyaa , hari.nimmanyaa . ghaadi.su nadyaa.h hrasva.h bhavati iti asya avakaa;sa.h , nartakitaraa , nartakitamaa . puu.mvadbhaavasya avakaa;sa.h , dar;saniiyataraa , dar;saniiyatamaa . iha ubhayam praapnoti , pa.tvitaraa , pa.tvitamaa . ke hrasva.h bhavati iti asya avakaa;sa.h , nartakika . puu.mvadbhaavasya avakaa;sa.h , daaradikaa . iha ubhayam praapnoti , pa.tvikaa , m.rdvikaa . hrasvatvam bhavati viprati.sedhena . atha idaaniim hrasvatve k.rte puna.hprasa:ngavij;naanaat pu.mvadbhaava.h kasmaat na bhavati . sak.rt gatau viprati.sedhe yat baadhitam tat baadhitam eva iti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 :niigraha.nam kimartham . anekaaca.h hrasva.h iti iyati ucyamaane kha.tvaataraa maalaataraa , atra api prasajyeta . na etat asti prayojanam . bhaa.sitapu.mskaat iti vartate . evam api dattaataraa guptaataraa , atra api praapnoti . iita.h iti vartate . evam api graama.niitara.h , senaa.niitara.h atra api praapnoti . striyaam iti vartate . evam api graama.niitaraa , senaa.niitaraa atra api praapnoti . striyaa.h striyaam iti vartate . ;se.saprak.lptyartham tarhi :niigraha.nam kartavyam , nadyaa.h ;se.sasya anyatarasyaam iti . ka.h ;se.sa.h . aa:niica yaa nadii :nyantam ca yat ekaac . antare.na api :niigraha.nam k.lpta.h ;se.sa.h . katham . iita.h iti vartate . aniit ca yaa nadii , iidantam ca yat ekaac . ;se.sagraha.nam ca api ;sakyam akartum . katham . avi;se.se.na ghaadi.su nadyaa.h anyatarasyaam hrasvatvam utsarga.h . tasya anekaaca.h nityam hrasvatvam apavaada.h . tasmin nitye praapte ugita.h vibhaa.saa aarabhyate . yadi evam lak.smitaraa tantritaraa iti na sidhyati . lak.smiitaraa tantriitaraa iti praapnoti . i.s.tam eva etad sa:ng.rhiitam . lak.smiitaraa tantriitaraa iti eva bhavitavyam . evam hi saunaagaa.h pa.thanti . ghaadi.su nadyaa.h hrasvatve k.rnnadyaa.h prati.sedha.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 iha kasmaat na bhavati , amahaan mahaan sampanna.h mahadbhuuta.h candramaa.h iti . anyaprak.rti.h tu amahaan mahatprak.rtau mahaan mahati eva . anya.h mahaan . anya.h mahaan bhuutaprak.rtau vartate . mahaan mahati eva . tasmaat aattvam na syaat . tasmaat aattvam na bhavi.syati . pu.mvattvam tu katham bhavet atra . pu.mvadbhaava.h api tarhi na praapnoti . amahatii mahatii sampannaa mahadbhuutaa braahma.nii . evam tarhi amahati mahaan hi v.rtta.h tadvaacii ca atra bhuuta;sabda.h ayam . amahati hi mahacchabda.h vartate tadvaacii ca atra bhuuta;sabda.h prayujyate . ki.mvaacii . mahadvaacii . tasmaat sidhyati pu.mvat . tasmaat sidhyati pu.mvadbhaava.h . yadi evam aattvam api praapnoti . mahadbhuuta.h candramaa.h . nivartyam aattvam tu manyante . aattvam api praapnoti . na e.sa.h do.sa.h . ya.h tu mahata.h pratipadam samaasa.h ukta.h tadaa;srayam hi aattvam kartavyam manyante na lak.sa.nena lak.sa.nokta.h ca ayam . evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti pratipadam ya.h samaasa.h vihita.h tasya graha.nam . lak.sa.nokta.h ca ayam . iha api tarhi na praapnoti . mahaan baahu.h asya mahaabaahu.h iti . ;se.savacanaat tu ya.h asau pratyaarambhaat k.rta.h bahuvriihi.h tasmaat sidhyati tasmin . yasmaat ;se.sa.h bahuvriihi.h iti siddhe anekam anyapadaarthe iti aaha tena pratipadam bhavati . pradhaanata.h vaa yata.h v.rtti.h . atha vaa gau.namukhyayo.h mukhye kaaryasampratyaya.h . tat yathaa gau.h anubandhya.h aja.h agnii.somiiya.h iti na baahiika.h anubadhyate . katham tarhi baahiike v.rddhyaattve bhavata.h . gau.h ti.s.thati , gaam aanaya iti . arthaa;sraye etat evam . yat hi ;sabdaa;srayam ;sabdamaatre tat bhavati . ;sabdaa;sraye ca v.rddhyaattve . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 mahadaattve ghaasakaravi;si.s.te.su upasa:nkhyaanam pu.mvadvacanam ca asamaanaadhikara.naartham . mahadaattve ghaasakaravi;si.s.te.su upasa:nkhyaanam kartavyam pu.mvadbhaava.h ca asamaanaadhikara.naartha.h kartavya.h . mahatyaa.h ghaasa.h mahaaghaasa.h , mahatyaa.h kara.h mahaakara.h , mahatyaa.h vi;si.s.ta.h mahaavi;si.s.ta.h . a.s.tana.h kapaale havi.si . a.s.tana.h kapaale havi.si upasa:nkhyaanam kartavyam . a.s.taakapaalam carum nirvapet . havi.si iti kimartham . a.s.takapaalam braahma.nasya . gavi ca yukte . gavi ca yukte upasa:nkhyaanam kartavyam . a.s.taagavena ;saka.tena . yukte iti kimartham . a.s.tagavam braahma.nasya . (6.3.47) P III.161.17 - 18 R IV.629 praak ;sataat iti vaktavyam iha maa bhuut . dvi;satam , dvisahasram , a.sta;satam , a.s.tasahasram . (6.3.48) P III.161.20 - 162.3 R IV.629 sarve.saa:ngraha.nam kimartham . catvaari.m;satprabh.rtau sarve.saam vibhaa.saa yathaa syaat , dvya.s.tano.h ca tre.h ca . na etat asti prayojanam . prak.rtam dvya.s.tangraha.namanuvarti.syate . yadi tat anuvartate tre.h traya.h dvya.s.tano.h ca iti dvya.s.tano.h api dtraya.h aade;sa.h praapnoti . na e.sa.h do.sa.h . ma.n.duukagataya.h adhikaaraa.h . yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . atha vaa ekayoga.h kari.syate . dvya.s.tana.h sa:nkhyayaam abahuvriihya;siityo.h tre.h traya.h . tata.h vibhaa.saa catvaari.m;satprabh.rtau sarve.saam iti . atha vaa ubhayam niv.rttam tat apek.si.syaamahe . (6.3.50) P III.162.5 - 17 R IV.629 - 631 ya.ngraha.nam idam pratyayagraha.nam . tatra pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti yada.nante praapnoti . yada.ngraha.ne ruupagraha.nam lekhagraha.naat . yada.ngraha.ne ruupagraha.nam dra.s.tavyam . kuta.h . lekhagraha.naat . yat ayam lekhagraha.nam karoti tat j;naapayati aacaarya.h na yada.nante bhavati iti . apara.h aaha : atyalpam idam ucyate . sarvatra eva uttarapadaadhikaare pratyayagraha.ne ruupagraha.nam dra.s.tavyam . kuta.h . lekhagraha.naat eva . kim prayojanam . kumaarii gauritaraa . ghaadi.su nadyaa.h hrasva.h bhavati iti hrasvatvam prasajyeta . yadi etat j;naapyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam praapnoti . khiti anantara.h hrasvabhaavii na asti iti k.rtvaa khidante bhavi.syati . nanu ca ayam asti stanandhaya.h iti . atra api ;sapaa vyavadhaanam . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . atha vaa etat j;naapayati aacaarya.h khiti anantarasya na bhavati iti yat ayam anavyayasya iti prati.sedham ;saasti . na hi khiti anantaram avyayam asti . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 padaade;se antodaattanipaatanam [R: padopahataartham] . padaade;se antodaattanipaatanam kartavyam . kim prayojanam . padopahataartham . paadena upahatam padopahatam . t.rtiiyaa karma.ni iti prak.rtisvaratve puurvapadaantodaattatvam yathaa syaat . upade;sivadvacanam ca svarasiddhyartham . upade;sivadbhaava.h ca vaktavya.h . kim prayojanam . svarasiddhyartham . upade;saavasthaayaam antodaattanipaatane k.rte samaasasvare.na baadhanam yathaa syaat . padaaji.h , padaati.h . (6.3.53) P III.163.6 - 7 R IV.632 padbhaave ike caratau upasa:nkhyaanam . padbhaave ike caratau upasa:nkhyaanam kartavyam . paadaabhyaam carati padika.h . (6.3.56) P III.163.9 R IV.632 ni.ske ca upasa:nkhyaanam kartavyam . panni.ske.na paadani.ske.na . (6.3.57) P III.163.11 - 12 R IV.632 sa;nj;naayaam uttarapadasya iti vaktavyam iha api yathaa syaat . lohitoda.h , k.siiroda.h iti . (6.3.59) P III.163.14 - 164.2 R IV.633 ekahalaadau iti kimartham . udakasthaanam . ucyamaane api etasmin atra prapnoti . etat api ekahalaadi . kim kaara.nam . ekaikavar.navartitvaat vaaca.h uccaritapradhva.msitvaat ca var.naanaam . ekaikavar.navartinii vaak . na dvau var.nau yugapat uccaarayati . tat yathaa gau.h iti ukte yaavat gakaare vaak vartate taavat na aukaare na visarjaniiye . yaavat auakaare na taavat gakaare na visarjaniiye . yaavat visarjaniiye na taavat gakaare na aukaare . uccaritapradhva.msitvaat ca var.naanaam . uccarita.h var.na.h pradhvasta.h ca . atha apara.h prayujyate . na var.na.h var.nasya sahaaya.h . evam tarhi ekahalaadau iti ucyate sarva.h ca ekahalaadi.h . tatra prakar.sagati.h vij;naayate : saadhiiya.h ya.h ekahalaadi.h iti . ka.h ca saadhiiya.h . yatra ekam halam uccaarya ac ucyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 ika.h hrasvatvam uttarapadamaatre . ika.h hrasvatvam uttarapadamaatre vaktavyam iha api yathaa syaat , alaabukarkandhud.rnbhuphalam iti . kim puna.h kaara.nam na sidhyati . sarvaante hi lokavij;naanam . lokavij;naanaat hi yat eva sarvaantam padam tasmin puurvapadasya hrasvatvam syaat . atha vaa evam vigraha.h kari.syate . alaabuu.h ca karkandhuu.h ca , alaabukarkandhvau , alaabukarkandhvau d.rnbhuu.h ca, alaabukarkandhud.rnbhva.h , alaabukarkandhud.rnbhuunaam phalam alaabukarkandhud.rnbhuphalam iti . yadi evam d.rnbhvaa.h puurvanipaata.h praapnoti . raajadantaadi.su paa.tha.h kari.syate . atha vaa evam vigraha.h kari.syate . d.rnbhvaa.h phalam d.rnbhuphalam , karkandhuu.h ca d.rnbhuphalam ca karkandhud.rnbhuphalam , alaabuu.h ca karkandhud.rnbhuphalam ca alaabukarkandhud.rnbhuphalam iti . evam api phalena ak.rta.h abhisambandha.h bhavati . pratyekam phala;sabda.h parisamaapyate . iya:nuva:navyayaprati.sedha.h . iya:nuva:nbhaainaam avyayaanaam ca prati.sedha.h vaktavya.h . ;sriikulam , bhruukulam , kaa.n.diibhuutam v.r.salakulam , ku.dyiibhuutam v.r.salakulam . abhruuka.msaadiinaam iti vaktavyam . bhruku.msa.h , bhruku.ti.h . apara.h aaha : akaara.h bhruuka.msaadiinaam iti vaktavyam . bhraku.msa.h , bhraku.ti.h . (6.3.62) P III.164.21 R IV.635 - 636 taddhite kim udaahara.nam . ekatvam , ekataa . na etat asti prayojanam . pu.mvadbhaavena api etat siddham . katham pu.mvadbhaava.h . taasilaadi.su aa k.rtvasuca.h . idam tarhi prayojanam . ekasyaa.h aagatam ekaruupyam , ekamayam . idam ca api udaahara.nam . ekatvam , ekataa . nanu ca uktam pu.mvadbhaavena api etat siddham iti . na sidhyati . uktam etat tvatalo.h gu.navacanasya iti . atha uttarapade kim udaahara.nam . eka;saa.tii . na etat asti . pu.mvadbhaavena api etat siddham . katham pu.mvadbhaava.h . samaanaadhikara.nalak.sa.na.h . idam tarhi prayojanam . ekasyaa.h k.siiram eka.siiram . idam ca api udaahara.nam . eka;saa.tii . nanu ca uktam pu.mvadbhaavena api etat siddham iti . na sidhyati . na kopadhaayaa.h iti prati.sedha.h praapnoti . na e.sa.h do.sa.h . uktam etat kopadhaprati.sedhe taddhitavugraha.nam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 khiti hrasvaaprasiddhi.h anajantatvaat . khiti hrasvaaprasiddhi.h . kaalimmanyaa , hari.nimmanyaa . kim kaara.nam . anajantatvaat . mumi k.rte anajantatvaat hrasvatvam na praapnoti . siddham tu hrasvaantasya mumvacanaat . siddham etat . katham . hrasvaantasya mum bhavati iti vaktavyam . sanniyogaat vaa . atha vaa sanniyoga.h kari.syate . ka.h e.sa.h yatna.h codyate sanniyoga.h naama . cakaara.h kartavya.h . mum ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . hrasvatvam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam khiti hrasvaaprasiddhi.h anajantatvaat iti . parih.rtam etat siddham tu hrasvaantasya mumvacanaat iti . tat tarhi hrasvagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . ika.h hrasva.h a:nya.h gaalavasya iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . khiti iti e.saa saptamii hrasva.h iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . atha vaa khiti hrasva.h bhavati iti ucyate . khiti hrasvabhaavii na asti iti k.rtvaa bhuutapuurvagati.h vij;naasyate . ajantam yat bhuutapuurvam iti . atha vaa kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . khiti hrasva.h bhavati iti upasthitam idam bhavati aca.h iti . tatra vacanaat anajantasya api bhavi.syati . iha api tarhi vacanaat praapnoti . vaa:nmanya.h iti . na etat asti . ika.h iti vartate . evam api kha.tvammanya.h , atra na praapnoti . na e.sa.h do.sa.h . aabgraha.nam api prak.rtam anuvartate . kva prak.rtam . :nyaapo.h sa;nj;naacchandaso.h bahulam iti . evam api kiilaalapammanya.h , ;subha.myammanya.h atra na praapnoti . tasmaat puurvoktau eva parihaarau . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 ama.h pratyayavadanude;se kim prayojanam . ama.h pratyayavadanude;se prayojanam aatvapuurvasavar.nagu.neya:nuva:naade;saa.h . ama.h pratyayavadanude;se aatvapuurvasavar.nagu.neya:nuva:naade;saa.h prayojanam . aatvam prayojanam . gaammanya.h . puurvasavar.na.h prayojanam . striimmanya.h . gu.na.h prayojanam . narammanya.h . iya:nuva:nau prayojanam . ;sriyammanya.h , bhruvammanya.h . ama.h pratyayavadanude;se aatvapuurvasavar.naaprasiddhi.h aprathamaatvaat . ama.h pratyayavadanude;se aatvapuurvasavar.nayo.h aprasiddhi.h . kim kaara.nam . aprathamaatvaat . prathamayo.h iti ucyate na ca atra prathamaam pa;syaama.h . kim ca bho.h aatvam prathamayo.h iti ucyate . na khalu prathamayo.h iti ucyate . prathamayo.h iti tu vij;naayate . katham . am;saso.h iti ucyate . te evam vij;naasyaama.h . ;sassahacarita.h ya.h am;sabda.h . ka.h ca ;sassahacarita.h . prathamaa eva . nanu ca pratyayavadanude;saat bhavi.syati . na sidhyati . kim kaara.nam . saamaanyaatide;se [R: hi] vi;se.saanatide;sa.h . saamanye hi atidi;syamaane vi;se.sa.h na atidi.s.ta.h bhavati . tat yathaa . brahma.navat asmin k.satriye vartitavyam iti saamaanyam yat braahma.nakaaryam tat k.satriye atidi;syate . yat vi;si.s.tam maa.thare kau.n.dinye vaa na tat atidi;syate . evam iha api saamaanyam yat pratyayakaaryam tat atidi;syate yat vi;si.s.tam dvitiiyaikavacane bhavati prathamayo.h iti na tat atidi;syate . siddham tu dvitiiyaikavacanavadvacanaat . siddham etat . katham . dvitiiyaikavacanavat bhavati iti vaktavyam . eka;se.sanirde;saat vaa . atha vaa eka;se.sanirde;sa.h ayam . am ca am ca am . ica.h ekaaca.h am bhavati ampratyayavat ca asmin kaaryam bhavati iti . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 atha iha katham bhavitavyam . ;sriyam aatmaanam manyate braahma.nakulam . ;sriyammanyam aahosvit ;srimanyam iti . ;sriyammanyam iti bhavitavyam . svamo.h napu.msakaat iti luk kasmaat na bhavati . na apraapte luki am aarabhyate . sa.h yathaa eva supa.h dhaatupraatipadikayo.h iti etam baadhate evam svamo.h napu.msakaat iti etam ami lukam baadheta . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam bhavati . na ca apraapte supa.h dhaatupraatipadikayo.h iti etasmin etat aarabhyate . svamo.h napu.msakaat iti etasmin puna.h praapte ca apraapte ca . atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam supa.h dhaatupraatipadikayo.h iti etam baadhate . svamo.h napu.msakaat iti etam na baadhi.syate . evam tarhi asiddham bahira:ngam antara:nge iti asiddhatvaat bahira:ngalak.sa.nasya ama.h antara:ngalak.sa.na.h luk na bhavi.syati . na e.saa paribhaa.saa uttarapadaadhikaare ;sakyaa vij;naatum . iha hi do.sa.h syaat . dvi.santapa.h , parantapa.h . sa.myogaantalopa.h na syaat . tasmaat ;srimanyam iti eva bhavitavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 astusatyaagadasya kaare . astusatyaagadasya kaare upasa:nkhyaanam kartavyam . astu:nkaara.h , satya:nkaara.h , agada:nkaara.h . bhak.sasya chandasi . bhak.sasya chandasi upasa:nkhyaanam kartavyam . tasya te bhak.sa:nkaarasya . chandasi iti kim . bhak.sakaarasya tat matam iti . dheno.h bhavyaayaam . dheno.h bhavyaayaam upasa:nkhyaanam kartavyam . dhenumbhavyaa . lokasya p.r.ne . lokasya p.r.ne upasa:nkhyaanam kartavyam . lokampr.nasya dhanvina.h . itye anabhyaa;sasya . itye anabhyaa;sasya upasa:nkhyaanam kartavyam . anabhyaa;samitya.h . bhraa.s.traagnyo.h indhe . bhraa.s.traagnyo.h indhe upasa:nkhyaanam kartavyam . bhraa.s.tramindha.h , agnimindha.h . gile agilasya . gile agilasya upasa:nkhyaanam kartavyam . timi:ngila.h . agilasya iti kimartham . gilagila.h . gilagile ca iti vaktavyam . timi:ngilagila.h . u.s.nabhadrayo.h kara.ne . u.s.nabhadrayo.h kara.ne upasa:nkhyaanam kartavyam . u.s.na:nkara.nam , bhadra:nkara.nam . suutograraajabhojakulamerubhya.h duhitu.h putra.t vaa . suutograraajabhojakulamerubhya.h duhitu.h putra.t vaa bhavati iti vaktavyam . suutaputrii , suutaduhitaa , ugraputrii , ugraduhitaa , rajaputrii , raajaduhitaa , bhojaputrii , bhojaduhitaa , kulaputrii , kuladuhitaa , meruputrii , meruduhitaa . (6.3.72) P III.168.16 - 20 R IV.642 - 643 kim iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham vaa apraapte . khiti iti vaa nitye praapte anyatra vaa apraapte . raatre.h apraapte . raatre.h apraapte vibhaa.saa . praapte nitya.h vidhi.h . raatrimmanya.h . apraapte vibhaa.saa . raatrya.ta.h , raatrima.ta.h . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 kimartham na;na.h saanubandhakasya graha.nam kriyate na nasya iti eva ucyeta . nasya iti ucyamaane kar.naputra.h , var.naputra.h iti atra api prasajyeta . na e.sa.h do.sa.h . arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . evam api pra;snaputra.h , vi;snaputra.h iti atra api praapnoti . na e.sa.h do.sa.h . ananubandhakagraha.ne na saanubandhakasya iti evam etasya na bhavi.syati . evam api vaamanaputra.h , paamanaputra.h iti atra api praapnoti . tasmaat saanubandhakasya graha.nam kartavyam . na;na.h nalope avak.sepe ti:ni upasa:nkhyaanam . na;na.h nalope avak.sepe ti:ni upasa:nkhyaanam kartavyam . apacasi vai tvam jaalma . akaro.si vai tvam jaalma . (6.3.74) P III.169.10 - 16 R IV.644 kimartham tasmaat iti ucyate na nu.t aci iti eva ucyeta . nu.t aci iti ucyamaane na;na.h eva nu.t prasajyeta . evam tarhi puurvaanta.h kari.syate . tatra ayam api artha.h . tado.h sa.h sau anantyayo.h iti tado.h graha.nam na kartavyam . tatra hi tavargaanirde;se etat prayojanam iha maa bhuut . ane.sa.h karoti iti . yaavataa puurvaanta.h sa.h api ado.sa.h bhavati . na evam ;sakyam . anu.s.na.h iti nalopa.h praatipadikaantasya iti nalopa.h prasajyeta . nugvacanaat na bhavi.syati . :namu.t tarhi praapnoti . tasmaat paraadi.h kartavya.h . paraadau ca kriyamaa.ne tasmaat iti vaktavyam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 kimartham aaduk ucyate na aduk eva ucyate . kaa ruupasiddhi.h : ekaannavi.m;sati.h , ekaanna;satam . savar.nadiirghatvena siddham . na sidhyati . ata.h gu.ne iti pararuupatvam praapnoti . evam tarhi adu.t kari.syate . adu.t ca a;sakya.h kartum . aanunaasikyam hi na syaat . yat hi tat yara.h anunaasike anunaasika.h va iti padaantasya iti evam tat . kim puna.h kaara.nam padaantasya iti evam tat . iha maa bhuut . budhna.h , bradhna.h , badhnaati . evam tarhi anu.t kari.syate . anu.t ca a;sakya.h kartum . vibhaa.sayaa aanunaasikyam . tena idam eva ruupam syaat ekaannavi.m;sati.h . idam na syaat . ekaannavi.m;sati.h iti . astu tarhi aduk eva . nanu ca uktam ata.h gu.ne iti pararuupatvam praapnoti iti . na e.sa.h do.sa.h . akaaroccaara.nasaamarthyaat na bhavi.syati . yadi tarhi praapnuvan vidhi.h akaaroccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate . yasya tu vidhi.h nimittam eva na asau baadhyate . pararuupam ca prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . (6.3.78) P III.170.6 - 12 R IV.645 - 646 sahasya halopavacanam . sahasya halopa.h vaktavya.h . saade;se hi svare do.sa.h . saade;se hi [sati] svare do.sa.h syaat . aantaryata.h udaattaanudaattayo.h [sthaane] svarita.h aade;sa.h prasajyeta . [saputra.h , sabhaarya.h .] sa.h tarhi lopa.h vaktatvya.h . na vaktatvya.h . aadyudaattanipaatanam kari.syate . sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . evam api upade;sivadbhaava.h vaktavya.h . sa.h yathaa eva hi nipaatanasvara.h prak.rtisvaram baadhate evam samaasasvaram api baadheta . se.s.ti , sapa;subandham . (6.3.79) P III.170.14 - 17 R IV.646 granthaante vacanaanarthakyam avyayiibhaavena k.rtatvaat . granthaante vacanam anarthakam . kim kaara.nam . avyayiibhaavena k.rtatvaat . avyayiibhaave ca akaale iti eva siddham . ya.h tarhi kaalottarapada.h granthaanta.h tadartham idam vaktavyam . sakaa.s.tham jyoti.sam adhiite . sakalam , samuhuurtam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 upasarjanasya vaavacane sarvaprasa:nga.h avi;se.saat . upasarjanasya vaavacane sarvaprasa:nga.h . sarvasya upasarjanasya saade;sa.h praapnoti . asya api praapnoti : sahayudhvaa , sahak.rtvaa . kim kaara.nam . avi;se.saat . na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya saade;sa.h bhavati iti . anupaadiiyamaane vi;se.se sarvaprasa:nga.h . siddham tu bahuvriihinirde;saat . siddham etat . katham . bahuvriihinirde;saat . bahuvriihinirde;sa.h kartavya.h . evam api sahayudhvapriya.h , sahak.rtvapriya.h iti atra praapnoti . bahuvriihau yat uttarapadam iti evam vij;naasyate . nanu etat api bahuvriihau uttarapadam . evam tarhi bahuvriihau yat upasarjanam iti evam vij;naasyate . bahuvriihau ca yat upasarjanam bahuvriihim prati ca yat upasarjanam . sa.h tarhi bahuvriihinirde;sa.h kartavya.h . na kartavya.h . iha ka.h cit pradhaanaanaam eva samaasa.h ka.h cit upasarjanaanaam eva ka.h cit pradhaanopasarjanaanaam . tat ya.h upasarjanaanaam eva samaasa.h tat upasarjanam . atha vaa akaara.h matvarthiiya.h . tat yathaa tunda.h ghaa.ta.h iti . atha vaa matublopa.h atra dra.s.tavya.h . tat yathaa pu.syakaa.h e.saam te ime pu.syakaa.h . kaalakaa.h e.saam te ime kaalakaa.h iti . (6.3.83) P III.171.13 - 14 R IV.648 prak.rtyaa aa;si.si agavaadi.su . prak.rtyaa aa;si.si agavaadi.su iti vaktavyam . iha maa bhuut . sagave savatsaaya sahalaaya iti . (6.3.86) P III.171.16 - 19 R IV.648 cara.ne kim nipaatyate . brahma.ni upapade samaanapuurve vrate karma.ni care.h .nini.h vratalopa.h ca . brahma.ni upapade samaanapuurve vrate karma.ni care.h .nini.h pratyaya.h vratalopa.h ca nipaatyate . samaane brahma.ni vratam catarti iti sabrahmacaarii . (6.3.89) P III.171.21 - 22 R IV.649 d.rgd.r;savatu.su d.rk.se upasa:nkhyaanam . d.rgd.r;savatu.su d.rk.se upasa:nkhyaanam kartavyam . sad.rk.saasa.h pratisad.rk.saasa.h . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 kimartham a;ncatinahyaadi.su kvibgraha.nam kriyate . iha maa bhuut . sama;ncanam , upanahanam . na etat asti prayojanam . uttarapade iti vartate na ca antare.na kvipam a;ncatinahyaadaya.h uttarapadaani bhavanti . tatra antare.na kvibgraha.nam kvibante eva bhavi.syati . tadaadividhinaa praapnoti . ata.h uttaram pa.thati a;ncatinahyaadi.su kvibgraha.nanaarthakyam yasmin vidhi.h tadaadau algraha.ne . a;ncatinahyaadi.su kvibgraha.nam anarthakam . kim kaara.nam . yasmin vidhi.h tadaadau algraha.ne . algraha.ne.su etat bhavati na ca idam algraha.nam . evam tarhi siddhe sati yat kvibgraha.nam karoti tat j;naapayati aacaarya.h anyatra dhaatugraha.ne tadaadividhi.h bhavati iti . kim etasya j;naapane prayojanam . ata.h k.rkami iti atra , ayask.rt ayaskaara iti api siddham bhavati . (6.3.92) P III.172.14 - 21 R IV.650 adrisadhryo.h antodaattavacanam k.rtsvaraniv.rttyartham . adrisadhryo.h antodaattatvam vaktavyam . kim prayojanam . k.rtsvaraniv.rttyartham . k.rtsvara.h maa bhuut . vi.svadrya:n , vi.svadrya;ncau , vi.svadrya;nca.h , sadhrya:n , sadhrya;ncau , sadhrya;nca.h . tatra chandasi striyaam prati.sedha.h . tatra chandasi striyaam prati.sedha.h vaktavya.h . vi;svaacii , gh.rtaacii . yadi chandasi striyaam prati.sedha.h ucyate katham saa kadriicii . evam tarhi chandasi striyaam bahulam iti vaktavyam . (6.3.97) P III.173.2 - 5 R IV.651 samaapa.h iittvaprati.sedha.h . samaapa.h iittvaprati.sedha.h vaktavya.h . samaapam naama devayajanam . apara.h aaha : iittvam anavar.naat iti vaktavyam . samiipam , antariipam . iha maa bhuut . praapam , paraapam . (6.3.98) P III.173.7 - 8 R IV.651 diirghoccaara.nam kimartham na udano.h de;se iti eva ucyeta . kaa ruupasiddhi.h : anuupa.h . savar.nadiirghatven siddham . na sidhyati . avagrahe do.sa.h syaat . (6.3.99) P III.173.11 - 13 R IV.651 a.sa.s.thyat.rtiiyasthasya iti ucyate . tatra idam na sidhyati . anyasya idam anyadiiyam . anyasya kaarakam anyatkaarakam . evam tarhi avi;se.se.na anyasya duk chakaarakayo.h iti uktvaa tata.h vak.syaami a.sa.s.thyat.rtiiyasthasya aa;siiraa;saasthaasthitotsukotiraage.su iti . (6.3.101) P III.173.16 - 17 R IV.651 kadbhaave trau upasa:nkhyaanam . kadbhaave trau upasa:nkhyaanam kartavyam . kutsitaa.h traya.h kattraya.h . ke vaa traya.h . na bibh.ryu.h kattraya.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 p.r.sodaraadiini iti ucyate . kaani p.r.sodaraadiini . p.r.sodaraprakaaraa.ni . kaani puna.h p.r.sodaraprakaaraa.ni . ye.su lopaagamavikaaraa.h ;sruuyante na ca ucyante . atha yathaa iti kim idam . prakaaravacane thaal . atha kim idam upadi.s.taani iti . uccaaritaani . kuta.h etat . di;si.h uccaara.nakriya.h . uccaarya hi var.naan aaha updi.s.taa.h ime var.naa.h iti . kai.h puna.h upadi.s.taa.h . ;si.s.tai.h . ke puna.h ;si.s.taa.h . vaiyaakara.naa.h . kuta.h etat . ;saastrapuurvikaa hi ;si.s.ti.h vaiyaakara.naa.h ca ;saastraj;naa.h . yadi tarhi ;saastrapuurvikaa ;si.s.ti.h ;si.s.tipuurvakam ca ;saastram tat itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . evam tarhi nivaasata.h aacaarata.h ca . sa.h ca aacaara.h aaryaavartte eva . ka.h puna.h aaryaavartta.h . praak aadar;saat [R adar;sanaat] pratyak kaalakavanaat dak.si.nena himavantam uttare.na paariyaatram . etasmin aaryanivaase ye braahma.naa.h kumbhiidhaanyaa.h alolupaa.h ag.rhyamaa.nakaara.naa.h kim cit antare.na kasyaa.h cit vidyaayaa.h paaragaa.h tatrabhavanta.h ;si.s.taa.h . yadi tarhi ;si.s.taa.h ;sabde.su pramaa.nam kim a.s.taadhyaayyaa kriyate . ;si.s.taj;naanaarthaa a.s.taadhyaayii . katham puna.h a.s.taadhyaayyaa ;si.s.taa.h ;sakyaa.h vij;naatum . a.s.taadhyaayiim adhiiyaana.h anyam pa;syati anadhiiyaanam ye atra vihitaa.h ;sabdaa.h taan prayu;njaanam . sa.h pa;syati . nuunam asya daivaanugraha.h svabhaava.h vaa ya.h ayam na ca a.s.taadhyaayiim adhiite ye ca asyam vihitaa.h ;sabdaa.h taan prayu:nkte . nuunam ayam anyaan api jaanaati . evam e.saa ;si.s.taj;naanaarthaa a.s.taadhyaayii . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 dik;sabdebhya.h tiirasya taarabhaava.h vaa . dik;sabdebhya.h tiirasya taarabhaava.h vaa vaktavya.h . dak.si.natiiram , dak.si.nataaram . vaaca.h vaade .datvam valabhaava.h ca uttarapadasya i;ni . vaaca.h vaade .datvam vaktavyam valabhaava.h ca uttarapadasya i;ni vaktavya.h . vaagvaadasya apatyam vaa.dvali.h . .sa.sa.h utvam dat.rda;sasu uttarapadaade.h .s.tutvam ca . .sa.sa.h utvam vaktavyam uttarapadaade.h .s.tutvam ca vaktavyam . .so.da;san , .so.da;sa . dhaasu vaa . dhaasu vaa iti vaktavyam uttarapadaade.h .s.tutvam ca vaktavyam . .so.dhaa .sa.d.dhaa kuru . atha kimartham bahuvacananirde;sa.h kriyate na puna.h dhaayaam iti eva ucyate . naanaadhikara.navaacii ya.h dhaa;sabda.h tasya graha.nam yathaa vij;naayeta . iha maa bhuut . .sa.t dadhaati iti .sa.ddhaa iti . dura.h daa;sanaa;sadabhadhye.su . dura.h daa;sanaa;sadabhadhye.su utvam vaktavyam uttarapadaade.h ca .s.tutvam . duu.daa;sa.h , duu.naa;sa.h , duu.dabha.h , duu.dhya.h . svaro rohatau chandasi . svaro rohatau chandasi utvam vaktavyam . ehi tvam jaaye svo rohaava . piivopavasanaadiinaam chandasi lopa.h vaktavya.h . piivopavasanaanaam payopavasanaanaam ;sriyaa idam . (6.3.111) P III.175.9 - 14 R IV.656 puurvagraha.nam kimartham na tasmin iti nirdi.s.te puurvasya iti puurvasya eva bhavi.syati . na sidhyati . na hi .dhralopena aanantaryam . iha kasmaat na bhavati kara.niiyam , hara.niiyam . na evam vij;naayate .dhro.h lopa.h .dhralopa.h , .dhralope iti . katham tarhi . .dhro.h lopa.h asmin sa.h ayam .dhralopa.h , .dhralope iti . yadi evam na artha.h puurvagraha.nena . bhavati hi .dhralopena aanantaryam . idam tarhi prayojanam . uttarapade iti vartate . tena aanantaryamaatre yathaa syaat . audumbari.h raajaa . puna.h ruupaa.ni kalpayet . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 var.nagraha.nam kimartham na sahivaho.h ot asya iti eva ucyeta . v.rddhau api k.rtaayaam yathaa syaat . udavo.dhaam , udavo.dham , udavo.dha iti . atha avar.nagraha.nam kimartham . iha maa bhuut . uu.dha.h , uu.dhavaan iti . na etat asti prayojanam . bhavatu atra ottvam . ;srava.nam kasmaat na bhavati . puurvatvam asya bhavi.syati . idam iha sampradhaaryam . ottvam kriyataam puurvatvam iti kim atra kartavyam . paratvaat ottvam . antara:ngam puurvatvam . evam tarhi idam iha sampradhaaryam . ottvam kriyataam samprasaara.nam iti kim atra kartavyam . paratvaat ottvam . nityam samprasaara.nam . k.rte api ottve praapnoti ak.rte api . ottvam api nityam . k.rte api samprasaara.ne praapnoti ak.rte api . anityam ottvam . na hi k.rte samprasaara.ne praapnoti . antara:ngam puurvatvam . yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . na ca samprasaara.nam eva ottvasya nimittam vihanti . ava;syam lak.sa.naantaram puurvatvam pratiik.syam . ubhayo.h nityayo.h paratvaat ottvam . ottve k.rte samprasaara.nam samprasaara.napuurvatvam . tatra kaaryak.rtatvaat puna.h ottvam na bhavi.syati . (6.3.121) P III.176.6 R IV.658 apiilvaadiinaam iti vaktavyam . iha maa bhuut . rucivaham , caaruvaham . (6.3.122) P III.176.8 -13 R IV.658 amnu.syaadi.su iti vaktavyam . iha maa bhuut . praseva.h , prahaara.h , prasaara.h . saadakaarayo.h k.rtrime . saadakaarayo.h k.rtrime iti vaktavyam . iha eva yathaa syaat . praasaada.h , praakaara.h . iha maa bhuut . e.sa.h asya prasaada.h . e.sa.h asya prakaara.h . prative;saadiinaam vibhaa.saa . prative;saadiinaam vibhaa.saa diirghatvam vaktavyam . prative;sa.h , pratiive;sa.h , pratikaara.h , pratiikaara.h . (6.3.124) P III.176.15 - 20 R IV.658 - 659 katham idam vij;naayate . daa iti etasmin takaaraadau , aahosvit daa iti etasmin takaaraante iti . kim ca ata.h . yadi vij;naayate takaaraadau iti niittaa vittaa , atra na praapnoti . atha vij;naayate takaaraante iti sudattam pratidattam atra api praapnoti . yathaa icchasi tathaa astu . astu taavat takaaraadau iti . katham niittaa vittaa . cartve k.rte bhavi.syati . asiddham cartvam . tasya asiddhatvaat na praapnoti . aa;srayaat siddhatvam bhavi.syati . atha vaa puna.h astu takaaraante iti . katham sudattam pratidattam . na etat takaaraantam . thakaaraantam etat . (6.3.138) P III.177.5 - 10 R IV.659 iha anye aacaaryaa.h cau pratya:ngasya prati.sedham aahu.h . tat iha api saadhyam . na e.sa.h do.sa.h . etat eva j;naapayati aacaarya.h na pratya:ngam bhavati iti yat ayam cau diirghatvam ;saasti . (6.3.139) P III.177.2 - 3 R IV.659 - 660 ika.h hrasvaat samprasaara.nadiirghatvam viprati.sedhena . ika.h hrasvaat samprasaara.nadiirghatvam bhavati viprati.sedhena . ika.h hrasvasya avakaa;sa.h . graama.nikulam , senaanikulam . samprasaara.nadiirghatvasya avakaa;sa.h . vibhaa.saa hrasvatvam . yadaa na hrasvatvam sa.h avakaa;sa.h . hrasvaprasa:nge ubhayam praapnoti . kaarii.sagandhiiputra.h , kaumudagandhiiputra.h . samprasaara.nadiirghatvam bhavati viprati.sedhena . atha idaaniim diirghatve k.rte puna.hprasa:ngavij;naanaat hrasvatvam kasmaat na bhavati . sak.rdgatau viprati.sedhena yat baadhitam tat baadhitam eva iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 aa kuta.h ayam adhikaara.h . aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h . yadi aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h gu.na.h ya:nluko.h iti ya:nluggraha.nam kartavyam . praak abhyaasavikaarebhya.h puna.h a:ngaadhikaare sati pratyayalak.sa.nena siddham . astu tarhi praak abhyaasavikaarebhya.h a:ngaadhikaara.h . yadi praak abhyaasavikaarebhya.h a:ngaadhikaara.h vavra;sca vakaarasya samprasaara.nam praapnoti . aa saptamaadhyaayaparisamaapte.h puna.h a:ngaadhikaare sati u.h adatvasya sthaanivadbhaavaan na samprasaara.ne samprasaara.nam iti prati.sedha.h siddha.h bhavati . sa.h ca idaaniim aparihaara.h bhavati yat tat uktam a:ngaanyatvaat ca siddham iti . astu tarhi aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h . nanu ca uktam gu.na.h ya:nluko.h iti ya:nluggraha.nam kartavyam iti . kriyate nyaase eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 kim puna.h iyam sthaan.sa.s.thii , a:ngasya sthaane iti . evam bhavitum arhati . a:ngasya iti sthaana.sa.s.thii cet pa;ncamyantasya ca adhikaara.h . a:ngasya iti sthaana.sa.s.thii cet pa;ncamyantasya ca adhikaara.h kartavya.h . a:ngaat iti api vaktavyam . anucyamaane hi ata.h bhisa.h ais bhavati iti ata.h iti pa;ncamii a:ngasya iti sthaana.sa.s.thii . tatra a;sakyam vivibhaktikatvaat ata.h iti pa;ncamyaa a:ngam vi;se.sayitum . tatra ka.h do.sa.h . akaaraat parasya bhismaatrasya ais-bhaava.h bhavati iti iha api prasajyeta : braahma.nabhissaa , odanabhissa.taa iti . avayava.sa.s.thyaadiinaam ca aprasiddhi.h . avayava.sa.s.thyaadaya.h ca na sidhyanti . tatra ka.h do.sa.h . ;saasa.h it a:nhalo.h iti ;saase.h ca antyasya syaat upadhaamaatrasya ca . uut upadhaayaa.h goha.h iti gohe.h ca antyasya syaat upadhaamaatrasya ca . siddham tu parasparam prati a:ngapratyayasa:nj;naabhaavaat . siddham etat . katham . parasparam prati a:ngapratyayasa:nj;ne bhavata.h . a:ngasa;nj;naam prati pratyayasa;nj;naa pratyayasa;nj;naam prati a:ngasa;nj;naa . kim ata.h yat parasparam prati a:ngapratyayasa:nj;ne bhavata.h . sambandha.sa.sthiinirde;sa.h ca . sambandha.sa.sthiinirde;sa.h ca ayam k.rta.h bhavati . a:ngasya ya.h bhis-;sabda.h iti . kim ca a:ngasya bhis-;sabda.h . nimittam . yasmin a:ngam iti etat bhavati . kasmin ca etat bhavati . pratyaye . evam api avayava.sa.s.thyaadaya.h avi;se.sitaa.h bhavanti . avayava.sa.s.thyaadaya.h api sambandhe eva . evam api sthaanam avi;se.sitam bhavati . sthaanam api sambandha.h eva . evam api na j;naayate kva sthaana.sa.s.thii kva vi;se.sa.na.sa.s.thii iti . yatra .sa.s.thii anyayogam na apek.sate saa sthaana.sa.s.thii . yatra hi anyayogam apek.sate saa vi;se.sa.na.sa.s.thii . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 kaani puna.h a:ngaadhikaarasya prayojanani . a:ngaadhikaarasya prayojanam samprasaara.nadiirghatve . hala.h uttarasya samprasaara.nasya diirgha.h bhavati . huuta.h , jiina.h , sa.mviita.h , ;suuna.h . a:ngasya iti kimartham . nirutam , durutam . naamsano.h ca . naamsano.h ca diirghatve prayojanam . naami diirgha.h bhavati . agniinaam , vaayuunaam . a:ngasya iti kimartham . krimi.naam pa;sya . paamanaam pa;sya . sani diirgha.h bhavati . cicii.sati , tu.s.tuu.sati . a:ngasya iti kimartham . dadhi sanoti . madhu sanoti . li:ni etve . li:ni etve prayojanam . gleyaat , mleyaat . a:ngasya iti kimartham . niryaayaat , nirvaayaat . ata.h bhisa.h aistve . ata.h bhisa.h aistve prayojanam . v.rk.sai.h , plak.sai.h . a:ngasya iti kimartham . braahma.nabhissaa , odanabhissa.taa . lu:naadi.su a.daa.tau . lu:naadi.su a.daa.tau prayojanam . akaar.siit , aihi.s.ta . a:ngasya iti kimartham . praakarot , upaihi.s.ta . iya:nuva:nyu.smadasmattaata:naaminu.daanemukkehrasvayidiirghabhitatvaani . iya:nuva:nau prayojanam . ;sriyau ;sriya.h , bhruvau bhruva.h . a:ngasya iti kimartham . ;sryartham , bhrvartham . yu.smadasmado.h prayojanam . saama.h aakam . yu.smaakam asmaakam . a:ngasya iti kimartham . yu.smatsaama , asmatsaama . taata:n prayojanam . jiivataat bhavaan . a:ngasya iti kimartham . paca hi taavat tvam . jalpa tu taavat tvam . aami nu.t prayojanam . kumaarii.nam , ki;sorii.naam . a:ngasya iti kimartham . kumaarii , aam iti aaha . ki;sorii , aam iti aaha . aane muk prayojanam . pacamaana.h , yajamaana.h . a:ngasya iti kimartham . praa.na.h . ke hrasva.h prayojanam . ki;sorikaa , kumaarikaa . a:ngasya iti kimartham . kumaarii kaayati kumaariika.h . yi diirgha.h prayojanam . ciiyate , stuuyate . a:ngasya iti kimartham . dadhiyaanam , madhuyaanam . bhi tatvam prayojanam . adbhi.h , adbhya.h . a:ngasya iti kimartham . abbhaara.h , abbhak.sa.h . na etaani santi prayojanaani . katham . arthavadgraha.napratyayagraha.naabhyaam siddham . arthavadgraha.napratyayagraha.naabhyaam etaani siddhaani . kva cit arthavadgraha.ne na anarthakasya iti evam bhavi.syati kva cit pratyayaapratyayo.h graha.ne pratyayasya eva graha.nam bhavati iti . atha vaa pratyaye iti prak.rtya a:ngakaaryam adhye.sye . yadi pratyaye iti prak.rtya a:ngakaaryam adhii.se praakarot , upaihi.s.ta , upasargaat puurvam a.daa.tau praapnuta.h . siddham tu pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam . siddham etat . katham . pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam bhavati iti evam upasargaat puurvam a.daa.tau na bhavi.syata.h . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 iha kasmaat na bhavati : t.rtiiya.h . a.nprakara.naat .rkaarasya apraapti.h . a.nprakara.naat .rkaarasya diirghatvam na bhavi.syati . a.na.h iti vartate . kva prak.rtam . .dhralope puurvasya diirgha.h a.na.h iti . tat vai ika.h kaa;se iti anena iggraha.nena vyavacchinnam na ;sakyam anuvartayitum . iggraha.nasya ca a.nvi;se.sa.natvaat . a.nvi;se.sa.nam iggraha.nam . a.na.h ika.h iti . yadi tarhi a.nvi;se.sa.nam iggraha.nam cau diirgha.h bhavati iti iha na praapnoti : avaacaa , avaace . na e.sa.h do.sa.h . a.ngraha.nam anuvartate iggraha.nam niv.rttam . evam api kart.r.rcaa kart.r.rce , atra na praapnoti . yathaalak.sa.nam aprayukte . atha vaa ubhayam niv.rttam . kasmaat na bhavati t.rtiiya.h . nipaatanaat . kim nipaatanam . dvitiiyat.rtiiyacaturthaturyaa.ni anyatarasyaam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 kimartham aama.h sanakaarasya graha.nam kriyate na aami diirgha.h iti eva ucyeta . kena idaanim sanakaarake bhavi.syati . nu.t ayam aambhakta.h aamgraha.nena graahi.syate . ata.h uttaram pa.thati : naami diirgha.h aami cet syaat k.rte diirghe na nu.t bhavet . naami diirgha.h aami cet syaat k.rte diirghatve na nu.t syaat . idam iha sampradhaaryam . diirghatvam kriyataam nu.t iti kim atra kartavyam . paratvaat nu.t . nityam diirghatvam . k.rte api nu.ti praapnoti ak.rte api . nityatvaat diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . evam tarhi aaha ayam hrasvaantaat nu.t iti na ca hrasvaanta.h asti . tatra vacanaat bhavi.syati . vacanaat yatra tat na asti . na idam vacanaat labhyam . asti anyat etasya vacane prayojanam . kim . yatra diirghatvam prati.sidhyate . tis.r.naam , catas.r.naam iti . na etat asti prayojanam . iha taavat catas.r.naam iti .sa.tcaturbhya.h ca iti evam bhavi.syati . tis.r.naam iti trigraha.nam api tatra prak.rtam anuvartate . kva prak.rtam . tre.h traya.h iti . idam tarhi tvam n.r.naam n.rpate jaayase ;suci.h . na ekam udaahara.nam hrasvagraha.nam prayojayati . tatra vacanaat bhuutapuurvagati.h vij;naasyate . hrasvaantam yat bhuutapuurvam iti . uttaraa.rtham tarhi sanakaaragraha.nam kartavyam . nopadhaayaa.h ca carma.naam . nopadhaayaa.h naami yathaa syaat . iha maa bhuut : carma.naam , varma.naam iti . naami diirgha.h aami cet syaat k.rte diirghe na nu.t bhavet . vacanaat yatra tat na asti . nopadhaayaa.h ca carma.naam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 hana.h kvau upadhaadiirghatvaprasa:nga.h . hana.h kvau upadhaalak.sa.nam diirghatvam praapnoti . anunaasikasya kvijhalo.h k:niti iti . tasya prati.sedha.h vaktavya.h . v.rtraha.nau v.rtraha.na.h iti . niyamavacanaat siddham . inhanpuu.saaryam.naam ;sau sau ca iti etasmaat niyamavacanaat diirghatvam na bhavi.syati . niyamavacanaat siddham iti cet sarvanaamasthaanaprakara.ne niyamavacanaat anyatra aniyama.h . niyamavacanaat siddham iti cet sarvanaamasthaanaprakara.ne niyamavacanaat anyatra niyama.h na praapnoti . kva anyatra . v.rtraha.ni bhruu.nahani . evam tarhi diirghavidhi.h ya.h iha inprabh.rtiinaam tam viniyamya su.ti iti suvidvaan . diirghavidhi.h ya.h iha inprabh.rtiinaam tam sarvanaamasthaane viniyamya , inhanpuu.saaryam.naam sarvanaamasthaane diirgha.h bhavati . kimartham idam . niyamaa.rtham . inhanpuu.saaryam.naam sarvanaamasthaane eva na anyatra . ;sau niyamam puna.h eva vidadhyaat . tata.h ;sau . ;sau eva sarvanaamasthaane na anyatra . tata.h sau . sau eva sarvanaamasthaane na anyatra . bhruu.nahani iti tathaa asya na du.syet . tathaa asya bhruu.nahani iti na do.sa.h bhavati . ;saasti nivartya su.ti iti avi;se.se ;sau niyamam kuru vaa api asamiik.sya . atha vaa niv.rtte sarvanaamasthaanaprakara.ne avi;se.se.na ;sau niyamam vak.syaami . inhanpuu.saaryam.naam ;sau eva . tata.h sau . sau eva . iha api tarhi niyamaat na praapnoti : indra.h v.rtrahaayate . diirghavidhe.h upadhaaniyamaat me hanta yi diirghavidhau ca na do.sa.h . upadhaalak.sa.nadiirghatvasya niyama.h na ca etat upadhaalak.sa.nam diirghatvam . su.ti api vaa prak.rte anavakaa;sa.h ;sau niyama.h aprak.rtaprati.sedhe . atha vaa anuvartamaane sarvanaamasthaanagraha.ne anavakaa;sa.h ;sau niyama.h aprak.rtasya api diirghatvasya niyaamaka.h bhavi.syati . katham . yasya hi ;sau niyama.h su.ti na etat tena na tatra bhavet viniyamyam . yasya hi ;si.h sarvanaamasthaanam na tasya su.t . yasya su.t sarvanaamasthaanam na tasya ;si.h . tatra sarvanaamasthaanaprakara.ne niyamyam na asti iti k.rtvaa avi;se.se.na ;sau niyama.h vij;naasyate . diirghavidhi.h ya.h iha inprabh.rtiinaam tam viniyamya su.ti iti suvidvaan . ;sau niyamam puna.h eva vidadhyaat . bhruu.nahani iti tathaa asya na du.syet . ;saasti nivartya su.ti iti avi;se.se ;sau niyamam kuru vaa api asamiik.sya . diirghavidhe.h upadhaaniyamaat me hanta yi diirghavidhau ca na do.sa.h . su.ti api vaa prak.rte anavakaa;sa.h ;sau niyama.h aprak.rtaprati.sedhe . yasya hi ;sau niyama.h su.ti na etat tena na tatra bhavet viniyamyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 atvasantasya diirghatve pita.h upasa:nkhyaanam . atvasantasya diirghatve pita.h upasa:nkhyaanam kartavyam . gomaan , yavamaan . kim puna.h kaara.nam na sidhyati . ananubandhakagraha.ne hi saanubandhakasya graha.nam na iti evam pita.h na praapnoti . ananubandhakagraha.ne iti ucyate . saanubandhakasya idam graha.nam . evam tarhi tadanubandhakagraha.ne atadanubandhakasya graha.nam na iti evam pita.h na praapnoti . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . pakaaralope k.rte na atubantam bhavati atvantam eva . yathaa eva tarhi pakaaralope k.rte na atubantam evam ukaaralope api k.rte na atvantam . nanu ca bhuutapuurvagatyaa bhavi.syati atvantam . yathaa eva tarhi bhuutapuurvagatyaa atvantam evam atubantam api . evam tarhi aa;sriiyamaa.ne bhuutapuurvagati.h atvantam ca aasriiyate na atubantam . na sidhyati . iha hi vyaakara.ne sarve.su eva saanubandhakagraha.ne.su ruupam aa;sriiyate : yatra asya etat ruupam iti . ruupanirgraha.h ca na antare.na laukikam prayogam . tasmin ca laukike prayoge saanubandhakaanaam prayoga.h na asti iti k.rtvaa dvitiiya.h prayoga.h upaasyate . ka.h asau . upade;sa.h naama . upade;se ca etat atubantam na atvantam . yadi puna.h at;sabdam g.rhiitvaa diirghatvam ucyeta . na evam ;sakyam . iha api prasajyeta : jagat , janagat . arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . iha api tarhi na praapnoti : k.rtavaan , bhuktavaan iti . kva tarhi syaat . pacan , yajan . na vai atra i.syate . ani.s.tam ca praapnoti i.stam ca na sidhyati . tasmaat upasa:nkhyaanam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 game.h diirghatve i:ngraha.nam . game.h diirghatve i:ngraha.nam kartavyam . i:ngame.h iti vaktavyam . iha maa bhuut : sa;njiga.msate vatsa.h maatraa iti . agraha.ne hi anaade;sasya api diirghaprasa:nga.h . akriyamaa.ne hi i:ngraha.ne anaade;sasya api diirghatvam prasajyeta . sa;njiga.msate vatsa.h maatraa iti . na vaa chandasi anaade;sasya api diirghatvadar;sanaat i:ngraha.naanarthakyam . na vaa i:ngraha.nam kartavyam . kim kaara.nam . chandasi anaade;sasya api diirghatvadar;sanaat . chandasi anaade;sasya api game.h diirghatvam d.r;syate . svargam lokam sa;njigaa.msat . chandasi anaade;sasya api diirghatvadar;sanaat i:ngraha.nam anarthakam . yathaa eva tarhi chandasi anaade;sasya api game.h diirghatvam bhavati evam bhaa.saayaam api praapnoti . tasmaat i:ngraha.nam kartavyam . na kartavyam . yogavibhaaga.h kari.syate . aca.h sani . ajantaanaam sani diirgha.h bhavati . tata.h hanigamyo.h . hanigamyo.h ca sani diirgha.h bhavati . aca.h iti eva . aca.h sthaane yau hanigamii . (6.4.16.2) P III.185.1 - 7 R IV.681 atha upadhaagraha.nam anuvartate uta aho na . kim ca ata.h . sani diirghe upadhaadhikaara.h cet vya;njanaprati.sedha.h . sani diirghe upadhaadhikaara.h cet vya;njanaprati.sedha.h vaktavya.h , cicii.sati tu.s.tuu.sati iti evam artham . evam tarhi niv.rttam . anadhikaare uktam . kim uktam . hanigamidiirghe.su ajgraha.nam iti . na e.sa.h do.sa.h . uktam etat hrasva.h diirgha.h pluta.h iti yatra bruuyaat aca.h iti etat tatra upasthitam dra.s.tavyam iti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 atha , uu.t aadi.h kasmaan na bhavati . aadi.h .tit bhavati iti praapnoti . kasya puna.h aadi.h . vakaarasya . astu . vakaarakasya kaa pratipatti.h . lopa.h vyo.h vali iti lopa.h bhavi.syati . na evam ;sakyam . jvaratvarasrivyavimavaam upadhaayaa.h ca iti dvau uu.tau syaataam . evam tarhi na e.sa.h .tit . ka.h tarhi . .thit . yadi tarhi .thit , dhauta.h pa.ta.h iti etyedhatyuu.tsu iti v.rddhi.h na praapnoti . cartve k.rte bhavi.syati . asiddham cartvam . tasya asiddhatvaat na praapnoti . aa;srayaat siddhatvam bhavi.syati . asati anyasmin aa;srayaat siddhatvam syaat asti ca anya.h siddha.h vaaha.h u.t iti . e.sa.h api .thit kari.syate . tatra ubhayo.h cartve k.rte aa;srayaat siddhatvam bhavi.syati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 atha k:nidgraha.nam anuvartate uta aho na . kim ca ata.h . ;suu.ttve k:nidadhikaara.h cet cha.h .satvam . ;suu.ttve k:nidadhikaara.h cet cha.h .satvam vaktavyam . pra.s.taa , pra.s.tum , pra.s.tavyam . tukprasa:nga.h ca . tuk ca praapnoti . niv.rtte api k:nidgraha.ne ava;syam atra tugabhaavaartha.h yatna.h kartavya.h . antara:ngatvaat hi tuk praapnoti . cchvo.h iti sannipaatagraha.nam vij;naayate . nanu evam api antyasya praapnoti . sannipaatagraha.nasaamarthyaat sarvasya bhavi.syati . evam api a:ngasya praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti evam a:ngasya na bhavi.syati . yadi evam utpucchayate.h apratyaya.h utpu.t iti praapnoti , utput iti ca i.syate . tathaa vaa;nchate.h apratyaya.h vaan , vaa.m;sau vaa.m;sa.h iti na sidhyati . yathaalak.sa.nam aprayukte . tatra tu etaavaan vi;se.sa.h . anuvartamaane k:nidgraha.ne cha.h .satvam vaktavyam tatra ca api sannipaatagraha.nam vij;neyam . niv.rtte diva.h uu.dbhaava.h . niv.rtte diva.h uu.dbhaava.h praapnoti . dyubhyaam , dyubhi.h . astu . katham dyubhyaam , dyubhi.h iti . uu.thi k.rte diva.h ut iti uttvam bhavi.syati . na sidhyati . aantaryata.h diirghasya diirgha.h praapnoti . tadartham tapara.h k.rta.h . evamartham tapara.h kriyate . kva puna.h k:nidgraha.nam prak.rtam . anunaasikasya kvijhalo.h k:niti iti . yadi tat anuvartate ajjhanagamaam sani kvijhalo.h ca iti kvijhalo.h api diirghatvam praapnoti . jhali taavat na do.sa.h . sanam jhalgraha.nena vi;se.sayi.syaama.h . sani jhalaadau iti . kvau api aacaaryaprav.rtti.h j;naapayati na anena kvau diirghatvam bhavati iti yat ayam kvibvacipracchyaayatastuka.tapruju;srii.naam diirgha.h asamprasaaram ca iti diirghatvam ;saasti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra taavat uktam .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca iti . iha api asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . aade;salak.sa.naprati.sedhaa.rtham taavat . aagahi jahi gata.h , gatavaan . anunaasikalope jabhaave ca k.rte ata.h lopa.h , ata.h he.h iti ca praapnoti . asiddhatvaat na bhavati . utsargalak.sa.nabhaavaartham ca . edhi ;saadhi . asti;saastyo.h ettva;saabhaavayo.h k.rtayo.h jhallak.sa.nam dhitvam na praapnoti . asiddhatvaat bhavati . atha atragraha.nam kimartham . atragraha.nam vi.sayaartham . vi.saya.h pratinirdi;syate . atra etasmin aabhaacchaastre aabhaacchaastram asiddham yathaa syaat . iha maa bhuut : abhaaji, raaga.h, upabarha.nam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 kaani puna.h asya yogasya prayojanaani . prayojanam ;saittvam dhitve . ;saabhaava.h ettvam ca dhitve prayojanam . edhi ;saadhi . asti;saastyo.h ettva;saabhaavayo.h k.rtayo.h jhallak.sa.nam dhitvam na praapnoti . asiddhatvaat bhavati . ;saabhaava.h taavat na prayojayati . evam vak.syaami . ;saas hau ;saa hau iti . yatvabhuuta.h sakaara.h . tatra saat dhitvam dhi ca iti sakaarasya lopa.h . atha vaa , aa hau iti vak.syaami . evam api sakaarasya praapnoti . upadhaayaa.h iti vartate . upadhaayaa.h aatve k.rte saat dhitvam dhi ca iti sakaarasya lopa.h . atha vaa na hau iti vak.syaami . tatra ettve prati.siddhe saat dhitvam dhi ca iti sakaarasya lopa.h . ettvam api lopaapavaada.h vij;naasyate na ca sakaarasya lopa.h praapnoti . hilopa.h uttve . hilopa.h uttve prayojanam . kuru iti atra hilope k.rte saarvadhaatukapare ukaare iti uttvam na praapnoti . asiddhatvaat bhavati . etat api na asti prayojanam . vak.syati tatra saarvadhaatukagraha.nasya prayojanam saarvadhaatuke bhuutapuurvamaatre yathaa styaat uttvam . taastilope.nya.naade;saa.h a.daa.dvidhau . talopa.h astilopa.h i.na.h ca ya.naade;sa.h a.daa.dvidhau prayojanam . akaari , aihii iti . talope k.rte lu:ni iti a.daa.tau na klpraapnuta.h . asiddhatvaat bhavata.h . astilopa.h i.na.h ca ya.naade;sa.h prayojanam . aasan , aayan iti . i.nastyo.h ya.nlopayo.h k.rtayo.h anajaaditvaat aa.t na praapnoti . asiddhatvaat bhavati . astilopa.h taavat na prayojayati . aacaaryaprav.rtti.h j;naapayati lopaat aa.t baliiyaan iti yat ayam ;snaso.h allopa.h iti taparakara.nam karoti . i.nya.naade;sa.h ca api na prayojayati . ya.naade;se yogavibhaaga.h kari.syate . i.na.h ya.n bhavati . tata.h e.h anekaaca.h . e.h ca anekaaca.h i.na.h ya.n bhavati . tata.h asa.myogapuurvasya ya.n bhavati . e.h anekaaca.h iti eva . sarve.saam eva parihaara.h . upade;sa.h iti vartate . tatra upade;saavasthaayaam eva a.daa.tau bhavata.h . atha vaa aardhadhaatuke iti vartate . atha vaa lu:nla:nl.r:nk.su a.t iti dvilakaaraka.h nirde;sa.h : lu:naadi.su lakaaraadi.su iti . sarvathaa , aijyata , aupyata iti na sidhyati . vak.syati etat ajaadiinaam a.taa siddham iti . anunaasikalopa.h hilopaallopayo.h jabhaava.h ca . anunaasikalopa.h hilopaallopayo.h jabhaava.h ca prayojanam . aagahi jahi gata.h , gatavaan . anunaasikalope k.rte jabhaave ca ata.h he.h ata.h lopa.h iti ca lopa.h praapnoti . asiddhatvaat na bhavati . anunaasikalopa.h taavat na prayojayati . allope upade;se iti vartate . yadi upade;se iti vartate dhinuta.h , k.r.nuta.h atra na praapnoti . na e.sa.h do.sa.h . na upade;sagraha.nena prak.rti.h abhisambadhyate . kim tarhi . aardhadhaatukam abhisambadhyate : aardhadhaatukopade;se yat akaaraantam iti . jabhaava.h ca na prayojayati . hilope yogavibhaaga.h kari.syate . ata.h he.h . tata.h uta.h ca . uta.h ca he.h luk bhavati iti . tata.h pratyayaat . pratyayaat iti ubhayo.h ;se.sa.h . atha kimartham anunaasikalopa.h hilopaallopayo.h jabhaava.h ca iti ucyate na anunaasikalopajabhaavau allopahilopayo.h iti eva ucyate . sa:nkhyaataanude;sa.h maa bhuut iti . anunaasikalopa.h hilope prayojayati . ma.n.duuki taabhi.h aagahi . rohita.h ca iha aa gahi . marudbhi.h agne aagahi . samprasaara.nam avar.nalope . samprasaara.nam avar.nalope prayojanam . madhona.h pa;sya . maghonaa , maghone . samprasaara.ne k.rte yasya iti lopa.h praapnoti . asiddhatvaat na bhavati . na etat asti prayojanam . vak.syati etat : maghavan;sabda.h avyutpannam praatipadikam iti . rebhaava.h aallope . rebhaava.h aallope prayojanam . kim svit garbham prathamam dadhre aapa.h . rebhaave k.rte aata.h lopa.h i.ti ca iti aakaaralopa.h na praapnoti . asiddhatvaat bhavati . etat api na asti prayojanam . chaandasa.h rebhaava.h li.t ca chandasi saarvadhaatukam api bhavati . tatra saarvadhaatukam apit :nit bhavati iti :nitvam . ;snaabhyastayo.h aata.h iti aakaaralopa.h bhavati . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 yadi tarhi ayam yoga.h na aarabhyate , ut tu k.r;na.h katham o.h viniv.rttau . iha kurva.h kurma.h kuryaat iti ukaaralope k.rte saarvadhaatukapare ukaare iti uttvam na praapnoti . .ne.h api ca i.ti katham viniv.rtti.h . iha ca kaarayate.h kaari.syate .ne.h ani.ti iti .nilopa.h na praapnoti . abruvata.h tava yogam imam syaat luk ca ci.na.h nu katham na tarasya . iha ca , akaaritaraam ahaaritaraam iti ci.na.h uttarasya tarasya luk na syaat . cam bhagavaan k.rtavaan tu tadartham tena bhavet i.ti .ne.h niv.rtti.h . iha syasicsiiyu.ttaasi.su bhaavakarma.no.h upade;se ajjhanagrahad.r;saam vaa ci.nvat i.t ca kim ca . .nilopa.h ca . mvo.h api ye ca tathaa api anuv.rttau . iha api kurva.h kurma.h kuryaat iti mvo.h ye ca iti etat api anuvarti.syate . ci.nluki ca k:nita.h eva luk syaat . ci.nluki api prak.rtam k:nidgraha.nam anuvartate . kva prak.rtam . gamahanakhanaghasaam lopa.h k:niti ana:ni iti . tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . ci.na.h iti e.saa pa;ncamii k:niti iti saptamyaa.h .sa.s.thiim lprakalpayi.syati tasmaat iti uttarasya iti . ut tu k.r;na.h katham o.h viniv.rttau . .ne.h api ca i.ti katham viniv.rtti.h . abruvata.h tava yogam imam syaat luk ca ci.na.h nu katham na tarasya . cam bhagavaan k.rtavaan tu tadartham tena bhavet i.ti .ne.h niv.rtti.h . mvo.h api ye ca tathaa api anuv.rttau . ci.nluki ca k:nita.h eva luk syaat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 aarabhyamaa.ne api etasmin yoge siddham vasusamprasaara.nam ajvidhau . vasusamprasaara.nam ajvidhau siddham vaktavyam . kim prayojanam . papu.sa.h pa;sya . tasthu.sa.h pa;sya . ninyu.sa.h pa;sya . cicyu.sa.h pa;sya . luluvu.sa.h pa;sya . pupuvu.sa.h pa;sya iti . vaso.h samprasaara.ne k.rte aci iti aakaaralopaadiini yathaa syu.h iti . kim puna.h kaara.nam na sidhyanti . bahira:ngalak.sa.natvaat asiddhatvaat ca . bahira:ngalak.sa.nam ca eva hi vasusamprasaara.nam asiddham ca . aattvam yalopaallopayo.h pa;su.sa.h na vaajaan caakhaayitaa caakhaayitum . aattvam yalopaallopayo.h siddham vaktavyam . kim prayojanam . pa;su.sa.h na vaajaan . pa;su.sa.h iti aatttvasya asiddhatvaat aata.h dhaato.h iti aakaaralopa.h na praapnoti . caakhaayitaa caakhaayitum iti aattvasya asiddhatvaat yasya hala.h iti yalopa.h praapnoti . samaanaa;srayavacanaat siddham . samaanaa;srayam asiddham bhavati vyaa;srayam ca etat . iha taavat papu.sa.h pa;sya , tasthu.sa.h pa;sya , ninyu.sa.h pa;sya , cicyu.sa.h pa;sya , luluvu.sa.h pa;sya , pupuvu.sa.h pa;sya iti . vasau aakaaralopaadiini vasantasya vibhaktau samprasaara.nam . pa;su.sa.h iti vi.ti aattvam vi.dantasya vibhaktau aakaaralopa.h . caakhaayitaa caakhaayitum iti ya:ni aattvam ya:nantasya ca aardhadhaatuke lopa.h iti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . atragraha.nasaamarthyaat . nanu ca anyat atragraha.nasya prayojanam uktam . kim uktam . atragraha.nam vi.sayaartham iti . adhikaaraat api etat siddham . iha papu.sa.h , cicyu.sa.h , luluvu.sa.h , dvau hetuu vypadi.s.tau bahira:ngalak.sa.natvam asiddhatvam ca iti . tatra bhavaet asiddhatvam pratyuktam bahira:ngalak.sa.natvam tu na eva pratyuktam . na e.sa.h do.sa.h bahira:ngam antara:ngam iti ca pratidvandvibhaavinau etau arthau . katham . sati antara:nge bahira:ngam sati ca bahira:nge antara:ngam . na ca atra antara:ngabahira:ngayo.h yugapat samavasthaanam asti . na anabhinirv.rtte bahira:nge antara:ngam praapnoti . tatra nimittam eva bahira:ngam antara:ngasya . hrasvayalopaallopaa.h ca ayaade;se lyapi . hrasvayalopaallopaa.h ca ayaade;se lyapi siddhaa.h vaktavyaa.h . pra;samayya gata.h , pratamayya gata.h . prabebhidayya gata.h . pracecchidayya gata.h . prastanayya gata.h . pragadayya gata.h . hrasvayalopaallopaanaam asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h na praapnoti . atra api e.sa.h parihaara.h samaanaa;srayavacanaat siddham iti . katham . .nau ete vidhaya.h .ne.h lyapi ayaade;sa.h . vugyu.tau uva:nya.no.h . vugyu.tau uva:nya.no.h siddhau vaktavyau . babhuuvatu.h , babhuuvu.h : vuka.h asiddhatvaat uva:naade;sa.h praapnoti . upadidiiye , upadidiiyaate : yu.ta.h asiddhatvaat ya.naade;sa.h praapnoti . vuka.h taavat na vaktavya.h . vukam na vak.syaami . evam vak.syaami : bhuva.h lu:nli.to.h uut upadhaayaa.h iti . atra uva:naade;se k.rte yaa upadhaa tasyaa.h uuttvam bhavi.syati . evam api kuta.h nu khalu etat uva:naade;se k.rte yaa upadhaa tasyaa.h uuttvam bhavi.syati na puna.h saampratikii yaa upadhaa tasyaa.h syaat bhakaarasya . na e.sa.h do.sa.h . o.h iti vartate . tena uvar.nasya bhavi.syati . bhavet siddham babhuuvatu.h , babhuuvu.h . idam tu na sidhyati : babhuuva babhuuvitha iti . kim kaara.nam . gu.nav.rddhyo.h k.rtayo.h uvar.naabhaavaat . na atra gu.nav.rddhii praapnuta.h . kim kaara.nam . k:niti ca iti prati.sedhaat . katham kittvam . indhibhavatibhyaam ca iti . tat vai vayam kittvam pratyaacak.smahe vukaa . iha tu kittvena vuk pratyaakhyaayate . kim puna.h atra nyaayyam . vugvacanam eva nyaayyam . sati api hi kittve syaataam eva atra gu.nav.rddhii . kim kaara.nam . iglak.sa.nayo.h gu.nav.rddhyo.h sa.h prati.sedha.h na ca e.saa iglak.sa.naa v.rddhi.h . evam tarhi na artha.h vukaa na api kittvena . staam atra gu.nav.rddhii . gu.nav.rddhyo.h k.rtayo.h avaavo.h ca k.rtayo.h yaa upadhaa tasyaa.h uuttvam bhavi.syati . katham . o.h iti atra avar.nam api pratinirdi;syate . iha api tarhi praapnoti . kiilaalapa.h pa;sya . ;subha.mya.h pa;sya iti . lopa.h atra baadhaka.h bhavi.syati . iha tarhi praapnoti . kiilaalapau kiilaalapaa.h iti . evam tarhi vyo.h iti vartate . tena uvar.nam vi;se.sayi.syaama.h . o.h vyo.h iti . iha idaaniim o.h iti anuvartate . vyo.h iti niv.rttam . yu.ta.h ca api na vaktavyam . yu.dvacanasaamarthyaat na bhavi.syati . asti anyat yu.dvacane prayojanam . kim . dvayo.h yakaarayo.h ;srava.nam yathaa syaat . na vya;njanaparasya anekasya ekasya vaa yakaarasya ;srava.nam prati vi;se.sa.h asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 kim puna.h praak bhaat asiddhatvam aahosvit saha tena . kuta.h puna.h ayam sandeha.h . aa:naa ayam nirde;sa.h kriyate aa:n ca puna.h sandeham janayati . tat yathaa : aa paa.taliputraat v.r.s.ta.h deva.h iti sandeha.h : kim praak paa.taliputraat saha tena iti . evam iha api sandeha.h : praak bhaat saha tena iti . ka.h ca atra vi;se.sa.h . praak bhaat iti cet sunaamaghonaabhuugu.ne.su upasa:nkhyaanam . praak bhaat iti cet sunaamaghonaabhuugu.ne.su upasa:nkhyaanam kartavyam . ;suna.h pa;sya . ;sunaa ;sune . samprasaara.ne k.rte allopa.h ana.h iti praapnoti . yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na sa.myogaat vamantaat iti prati.sedha.h bhavi.syati . yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . katham . na astri atra vi;se.sa.h allopena vaa niv.rttau satyaam puurvatvena vaa . ayam asti vi;se.sa.h . allopena niv.rttau satyaam udaattaniv.rttisvara.h prasajyeta . na atra udaattaniv.rttisvara.h praapnoti . kim kaara.nam . na go;svansaavavar.na iti prati.sedhaat . na e.sa.h udaattaniv.rttisvarasya prati.sedha.h . kasya tarhi . t.rtiiyaadisvarasya . yatra tarhi t.rtiiyaadisvara.h na asti . ;suna.h pa;sya iti . evam tarhi na vayam lak.sa.nasya prati.sedham ;si.sma.h . kim tarhi yena kena cit lak.sa.nena praaptasya vibhaktisvarasya ayam prati.sedha.h . yatra tarhi vibhaktisvara.h na asti . bahu;sunii iti . yadi puna.h ayam udaattaniv.rttisvarasya api prati.sedha.h vij;naayeta . na evam ;sakyam . iha api prasjyeta kumaarii iti . evam tarhi aacaaryaprav.rtti.h j;naapayati na udaattaniv.rttisvara.h ;suni avatarati iti yat ayam ;svan;sabdam gauraadi.su pa.thati . antodaattaartham yatnam karoti . siddham hi syaat :niipaa eva . maghona.h pa;sya . maghonaa maghone . samprasaara.ne k.rte yasya iti lopa.h praapnoti . yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na bhavi.syati . yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . katham . vak.syati etat maghavan-;sabda.h avyutpannam praatipadikam iti . bhuugu.na.h . bhuuyaan . bhuubhaave k.rte o.h gu.na.h praapnoti . yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na bhavi.syati . yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . katham . diirghoccaara.nasaamarthyaat na bhavi.syati . asti diirghoccaara.nasya prayojanam . kim . bhuumaa iti . nipaatanaat etat siddham . kim nipaatanam . baho.h na;nvat uttarapadabhuumni iti . atha vaa puna.h astu saha tena iti . aa bhaat iti cet susamprasaara.nayalopaprasthaadiinaam prati.sedha.h . papu.sa.h pa;sya . tasthu.sa.h , ninyu.sa.h , cicyu.sa.h , luluvu.sa.h , pupuvu.sa.h iti . vaso.h samprasaara.ne k.rte aci iti aakaaralopaadiini na sidhyanti . na e.sa.h do.sa.h . uktam etat samaanaa;srayavacanaat siddham iti . katham . vasau aakaaralopaadiini vasantasya vibhaktau samprasaara.nam . yalopa.h . saurii balaakaa . ya.h asau a.ni akaara.h lupyate tasya asiddhatvaat iiti yalopa.h na praapnoti . atra api e.sa.h eva parihaara.h . samaanaa;srayavacanaat siddham iti . katham . a.ni akaaralopa.h a.nantasya iiti lopa.h . prasthaadi.su . preyaan , stheyaan . prasthaadiinaam asiddhatvaat prak.rtyaa ekaac iti prak.rtibhaava.h na praapnoti . na e.sa.h do.sa.h . yathaa eva prasthaadiinaam asiddhatvaat prak.rtibhaava.h na praapnoti evam .tilopa.h api na bhavi.syati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 atha kimartham ;snama.h sa;sakaarasya graha.nam kriyate na naat nalopa.h iti eva ucyeta . naat nalopa.h iti iyati ucyamaane nanditaa nandaka.h iti atra api prasajyeta . evam tarhi evam vak.syaami naat nalopa.h aniditaam . tata.h hala.h upadhaayaa.h k:niti . aniditaam iti . na evam ;sakyam . iha na syaat : hinasti . tasmaat na evam ;sakyam . na cet evam nanditaa nandaka.h iti praapnoti . evam tarhi k:niti iti vartate . evam api hinasti iti atra na praapnoti . na e.saa parasaptamii . kaa tarhi . satsaptamii . k:niti sati . evam tarhi na;sabda.h eva atra k:nittvena vi;se.syate k:nit cet na;sabda.h bhavati iti . evam api yaj;naanaam , yatnaanaam iti atra na praapnoti . diirghatvam atra baadhakam bhavi.syati . idam iha sampradhaaryam . diirghatvam kriyataam nalopa.h iti kim atra kartavyam . paratvaat nalopa.h . tasmaat sa;sakaarasya graha.nam kartavyam . atha kriyamaa.ne api sa;sakaaragraha.ne iha kasmaat na bhavati vi;snaanaam , pra;snaanaam iti . lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 aniditaam nalope la:ngikampyo.h upatapa;sariiravikaarayo.h upasa:nkhyaanam . aniditaam nalope la:ngikampyo.h upatapa;sariiravikaarayo.h upasa:nkhyaanam kartavyam . vilagita.h , vikapita.h . upatapa;sariiravikaarayo.h iti kimartham . vila:ngita.h , vikampita.h . b.rhe.h aci ani.ti . b.rhe.h aci ani.ti upasa:nkhyaanam kartavyam . nibarhayati nibarhaka.h . aci iti kimartham . nib.r.mhyate . ani.ti iti kimartham . nib.r.mhitaa nib.r.mhitum . tat tu upasa:nkhyaanam kartavyam . na kartavyam . b.rhi.h prak.rtyantaram . katham j;naayate . aci iti lopa.h ucyate . anajaadau api d.r;syate : nib.rhyate . ani.ti iti ucyate . i.tau api d.r;syate : nibarhitum . ajaadau iti ucyate . ajaadau api na d.r;syate : nib.r.mhayati nib.r.mhaka.h . ra;nje.h .nau m.rgamara.ne upasa:nkhyaanam kartavyam . rajayati m.rgaan . m.rgamara.ne iti kimartham . ra;njayati vastraa.ni . ghinu.ni ca upasa:nkhyaanam kartavyam . raagii . ghinu.ni nipaatanaat siddham . kim nipaatanam . tyajaraja iti . a;sakyam dhaatunirde;se nipaatanam tantram aa;srayitum . iha hi do.sa.h syaat : da;sahana.h kara.ne : da.m.s.traa . na etat dhaatunipaatanam . kim tarhi . pratyayaantasya etat ruupam . tasmin ca asya pratyaye lopa.h bhavati . da.m;sasa;njasva;njaam ;sapi iti . rajakarajanaraja.hsu upasa:nkhyaanam kartavyam . rajaka.h , rajananam , raja.h iti . rajakarajanaraja.hsu kittvaat siddham . kita.h eva ete au.naadikaa.h . tat yathaa rucaka.h , bhuvanam , ;sira.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 ;saasa.h ittve aa;saasa.h kvau . ;saasa.h ittve aa;saasa.h kvau upasa:nkhyaanam kartavyam . aa;sii.h iti . kim puna.h idam niyamaartham aahosvit vidhyartham . katham ca niyamaartham syaat katham vaa vidhyartham . yadi taavat ;saasimaatrasya graha.nam tata.h niyamaartham . athi hi yasmaat ;saasa.h a:n vihita.h tasya graha.nam tata.h vidhyartham . yadi api ;saasimaatrasya graha.nam evam api vidhyartham eva . katham . a:nhalo.h iti ucyate na ca atra halaadim pa;syaama.h . nanu ca kvip eva halaadi.h . kvipa.h lope k.rte halaadyabhaavaat na praapnoti . idam iha sampradhaaryam . kviblopa.h kriyataam a:nhalo.h itttvam iti kim atra kartavyam . paratvaat a:nhalo.h itttvam . nitya.h kviblopa.h . k.rte api a:nhalo.h itttve praapnoti ak.rte api . nityatvaat kviblope k.rte halaadyabhaavaat na praapnoti . evam tarhi pratyayalak.sa.nena bhavi.syati . var.naa;sraye na asti pratyayalak.sa.nam . yadi vaa kaani cit var.naa;srayaa.ni api pratyayalak.sa.nena bhavanti tathaa ca idam api bhavi.syati . atha vaa evam vak.syaami . ;saasa.h it a:nhalo.h . tata.h kvau . kvau ca ;saasa.h it bhavati . aarya;sii.h , mitra;sii.h . tata.h aa:na.h . aa:npuurvaat ca kvau ;saasa.h it bhavati . aa;sii.h iti . idam idaaniim kimartham . niyamaartham . aa:npuurvaat ;saasa.h kvau eva . kva maa bhuut . aa;saasyate , aa;saasyamaana.h iti . tat tarhi vaktavyam . na vaktavyam . avi;se.se.na ;saasa.h it bhavati iti uktvaa tata.h a:ni iti vak.syaami . tat niyamaartham bhavi.syati . a:ni eva ajaadau na anyasmin ajaadau iti . iha api tarhi niyamaat ittvam praapnoti . aa;saasyate , aa;saasyamaana.h iti . yasmaat ;saase.h a:n vihita.h tasya graha.nam na ca etasmaat ;saase.h a:n vihita.h . katham aa;sii.h iti . nipaatanaat siddham . kim nipaatanam . k.siyaa;sii.hprai.se.su ti:n aakaa:nk.sam iti . (6.4.37) P III.196.5 - 8 R IV.711 anudaattopade;se anunaasikalopa.h lyapi ca . anudaattopade;se anunaasikalopa.h lyapi ca iti vaktavyam . pramatya pratatya . tata.h vaa ama.h . vaa ama.h iti vaktavyam . prayatya prayamya praratya praramya pra.natya pra.namya . (6.4.40) P III.196.10 - 12 R IV.712 gamaadiinaam iti vaktavyam . iha api yathaa syaat . pariitat sahaka.n.thikaa . sa.myat , sanut iti . uu:n ca gamaadiinaam iti vaktavyam . agreguu.h , bhruu.h . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 atha kim ayam samuccaya.h , sani ca jhalaadau ca iti , aahosvit sanvi;se.sa.nam jhalgraha.nam , sani jhalaadau iti . kim ca ata.h . yadi samuccaya.h sani ajhalaadau api praapnoti . sisani.sati jijani.sate cikhani.sati . atha sanvi;se.sa.nam jhalgraha.nam jaata.h , jaatavaan iti atra na praapnoti . yathaa icchasi tathaa astu . astu taavat samuccaya.h . nanu ca uktam sani ajhalaadau api praapnoti iti . na e.sa.h do.sa.h . prak.rtam jhalgraha.nam anuvartate . tena sanam vi;se.sayi.syaama.h . sani jhalaadau iti . atha vaa puna.h astu sanvi;se.sa.nam . katham jaata.h , jaatavaan iti . prak.rtam jhali k:niti iti anuvartate . yadi evam na artha.h jhalgraha.nena . yogavibhaaga.h kari.syate . janasanakhanaam anunaasikasya aakaara.h bhavati jhali k:niti . tata.h sani . sani ca janasanakhanaam anunaasikasya aakaara.h bhavati jhali iti eva . tasmaat na artha.h jhalgraha.nena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 sanote.h anunaasikalopaat aattvam viprati.sedhena . sanote.h anunaasikalopaat aattvam bhavati viprati.sedhena . sanote.h anunaasikalopasya avakaa;sa.h anye tanotyaadaya.h . aattvasya avakaa;sa.h anye janaadaya.h . sanote.h anunaasikasya ubhayam praapnoti . saata.h saatavaan iti . aattvam bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . na hi sanote.h anunaasikalopasya anye tanotyaadaya.h avakaa;sa.h . sanote.h ya.h tanotyaadi.su paa.tha.h sa.h anavakaa;sa.h . na khalu api aattvasya anye janaadaya.h avakaa;sa.h . sanote.h yat aattve graha.nam tat anavakaa;sam . tasya anavakaa;satvaat ayukta.h viprati.sedha.h . evam tarhi tanotyaadi.su paa.tha.h taavat saavakaa;sa.h . ka.h avakaa;sa.h . anyaani tanotyaadikaaryaa.ni . tanaadibhya.h tathaaso.h iti . aattve api graha.nam saavakaa;sam . ka.h avakaa;sa.h . sani ca ye vibhaa.saa ca . ubhayo.h saavakaa;sayo.h yukta.h viprati.sedha.h . evam api ayukta.h viprati.sedha.h . pa.thi.syati hi aacaarya.h puurvatra asiddhe na asti viprati.sedha.h abhaavaat uttarasya iti . ekasya naama abhaave viprati.sedha.h na syaat kim puna.h yatra ubhayam na asti . na e.sa.h do.sa.h . bhavati iha viprati.sedha.h . kim vaktavyam etat . na hi . katham anucyamaam ga.msyate . aacaaryaprav.rtti.h j;naapayati bhavati iha viprati.sedha.h iti yat ayam ghumaa;sthaagaapaajahaatisaam hali iti halgraha.nam karoti . katham k.rtvaa j;naapakam . halgraha.nasya etat prayojanam halaadau iittvam yathaa syaat iha maa bhuut , goda.h , kambalada.h iti . yadi ca atra viprati.sedha.h na syaat halgraha.nam anarthakam syaat . astu atra iittvam . iittvasya asiddhatvaat lopa.h bhavi.syati . pa;syati tu aacaarya.h bhavati iha viprati.sedha.h . tata.h halgraha.nam karoti . na etat asti j;naapakam . vyavasthaartham etat syaat . halaadau iittvam yathaa syaat ajaadau maa bhuut iti . kim ca syaat . iya:naade;sa.h prasajyeta . nanu ca asiddhatvaat eva iya:naade;sa.h na bhavi.syati . na ;sakyam iittvam iya:naade;se asiddham vij;naatum . iha hi do.sa.h syaat : dhiyau dhiya.h piyau piya.h iti . na etat iittvam . kim tarhi . dhyaapyo.h samprasaara.nam etat . samaanaa;srayam khalu api asiddham bhavati vyaa;sram ca etat . katham . kvau iittvam kvibantasya vibhaktau iya:naade;sa.h . vyavasthaartham eva tarhi halgraha.nam kartavyam . kuta.h hi etat iittvasya asiddhatvaat lopa.h na puna.h lopasya asiddhatvaat iittvam iti . tatra cakrakam avyavasthaa prasajyeta . na asti cakrakaprasa:nga.h . na hi avyavasthaakaari.na ;saastre.na bhavitavyam . ;saastrata.h naama vyavasthaa . tatra iittvasya asiddhatvaat lopa.h lopena vyavasthaanam bhavi.syati . na khalu api tasmin tat eva asiddham bhavati . vyavasthaartham eva tarhi halgraha.nam kartavyam . halaadau iittvam yathaa syaat ajaadau maa bhuut iti . kuta.h hi etat iittvasya asiddhatvaat lopa.h lopena avasthaanam bhavi.syati na puna.h lopasya asiddhatvaat iittvam iittvena vyavasthaanam syaat . tat eva khalu api tasmin asiddham bhavati . katham . pa.thi.syati hi aacaarya.h ci.na.h luki tagraha.naanarthakyam sa:nghaatasya apratyayatvaat talopasya ca asiddhatvaat iti . ci.na.h luk ci.na.h luki eva asiddha.h bhavati . evam tarhi yadi vyavasthaartham etat syaat na eva ayam halgraha.nam kurviita . avi;se.se.na ayam iittvam uktvaa tasya ajaadau lopam apavaadam vidadhiita . idam asti . aata.h lopa.h i.ti ca iti . tata.h ghumaa;sthaagaapaajahaatisaam . lopa.h bhavati i.ti ca ajaadau k:niti . kimartham puna.h idam . iittvam vak.syaami tadbaadhanaartham . tata.h iit . iit ca bhavati ghvaadiinaam . tata.h e.h li:ni . vaa anyasya sa.myogaade.h . na lyapi . mayate.h it anyatarasyaam . tata.h yati . yati ca iit bhavati . sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat halgraha.nam karoti gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h bhavati iha viprati.sedha.h iti . (6.4.45) P III.198.14 - 18 R IV.717 iha anyatarasyaa:ngraha.nam ;sakyam akartum . katham . sana.h ktici lopa.h ca aatttvam ca vibhaa.saa iti . apara.h aaha : sarva.h eva ayam yoga.h ;sakya.h avaktum . katham . iha lopa.h api prak.rta.h aattvam api prak.rtam vibhaa.saagraha.nam api prak.rtam . tatra kevalam abhisambandhamaatram kartavyam : sana.h ktici lopa.h ca aattvam ca vibhaa.saa . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 kaani puna.h aardhadhaatukaadhikaarasya prayojanaani . ata.h lopa.h yalopa.h ca .nilopa.h ca prayojanam aallopa.h iittvam etvam ca ci.nvadbhaava.h ca siiyu.ti . ata.h lopa.h . cikiir.sitaa cikiir.situm . aaradhadhaatuke iti kimartham . cikiir.sati . na etat asti prayojanam . astu atra sana.h akaaralopa.h . ;sapa.h akaarasya ;srava.nam bhavi.syati . ;sapa.h eva tarhi maa bhuut . etat api na asti prayojanam . aacaaryaprav.rtti.h j;naapayati na anena ;sabakaarasya lopa.h bhavati iti yat ayam adiprabh.rtibhya.h ;sapa.h lukam ;saasti . na etat asti j;naapakam . kaaryaa.rtham etat syaat . vitta.h , m.r.s.ta.h iti . yat tarhi aakaaraantebhya.h lukam ;saasti . idam tarhi prayojanam . v.rk.sasya plak.sasya . ata.h lopa.h . praapnoti . yalopa.h api prayojanam . bebhiditaa cecchiditaa . aaradhadhaatuke iti kimartham . bebhidyate cecchidyate . .nilopa.h . paacyate yaajyate . aaradhadhaatuke iti kimartham . paacayati yaajayati . aallopa.h . yayatu.h yayu.h . aaradhadhaatuke iti kimartham . yaanti vaanti . iittvam . diiyate , dhiiyate . aaradhadhaatuke iti kimartham . adaataam adhaataam . etvam . sneyaat , mleyaat . aaradhadhaatuke iti kimartham . snaayaat . ci.nvadbhaava.h ca siiyu.ti . ci.nvadbhaave siiyu.ti kim udaahara.nam . kaari.sii.s.ta haari.sii.s.ta . aaradhadhaatuke iti kimartham . kriyeta hriyeta . na etat udaahara.nam . yakaa vyavahitatvaat na bhavi.syati . idam tarhi udaahara.nam : prasnuviita . idam ca api udaahara.nam : kriyeta hriyeta . nanu ca uktam yakaa vyavahitatvaat na bhavi.syati iti . yaka.h eva tarhi maa bhuut iti . kim ca syaat . v.rddhi.h . v.rddhau ca k.rtaayaam yuk prasajyeta . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 ayam ram rephasya sthaane kasmaat na bhavati . mit aca.h antyaat para.h iti anena acaam antyaat para.h kriyate . rephasya tarhi ;srava.nam kasmaat na bhavati . .sa.s.thyuccaara.nasaamarthyaat . bhaaradvaajiiyaa.h pa.thanti bhrasja.h ropadhayo.h lopa.h aagama.h ram vidhiiyate iti . bhrasjaade;saat samprasaara.nam viprati.sedhena . bhrasjaade;saat samprasaara.nam bhavati viprati.sedhena . bhrasjaade;sasya avakaa;sa.h : bhar.s.taa bhra.s.taa . samprasaara.nasya avakaa;sa.h : bh.rjjati . iha ubhayam praapnoti : bh.r.s.ta.h , bh.r.s.tavaan . samprasaara.nam bhavati viprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . rase.h vaa .rvacanaat siddham . raso.h vaa .r bhavati iti vak.syaami . raso.h vaa .rvacane sici v.rddhe.h bhrasjaade;sa.h . raso.h vaa .rvacane sici v.rddhe.h bhrasjaade;sa.h vaktavya.h . v.rddhau k.rtaayaam idam eva ruupam syaat : abhraak.siit . idam na syaat : abhaark.siit . sarvathaa vayam puurvaviprati.sedhaat na mucyaamahe suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam bhrasjaade;saat samprasaara.nam viprati.sedhena iti . idam iha sampradhaaryam . bhrasjaade;sa.h kriyataam samprasaara.nam iti kim atra kartavyam . paratvaat bhrasjaade;sa.h . nityatvaat samprasaara.nam . k.rte api bhrasjaade;se praapnoti ak.rte api . bhrasjaade;sa.h api nitya.h . k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . katham . ya.h asau .rkaare repha.h tasya ca upadhaayaa.h ca k.rte api praapnoti . anitya.h bhrasjaade;sa.h . na hi k.rte samprasaara.ne praapnoti . kim kaara.nam . na hi var.naikade;saa.h var.nagraha.nena g.rhyante . atha api g.rhyante evam api anitya.h . katham . upade;sa.h iti vartate . tat ca ava;syam upade;sagraha.nam anuvartyam bariibh.rjjyata.h iti evamartham . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham . .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h bhavata.h puurvaviprati.sedhena . .nilopasya avakaa;sa.h : kaaryate haaryate . iya:naade;sasya avakaa;sa.h : ;sriyau ;sriya.h . iha ubhayam praapnoti : aa.ti.tat , aa;si;sat . nanu ca atra ya.naade;sena bhavitavyam . idam tarhi : atatak.sat , ararak.sat . ya.naade;sasya avakaa;sa.h : ninyatu.h , ninyu.h . .nilopasya sa.h eva . iha ubhayam praapnoti : aa.ti.tat , aa;si;sat . v.rdde.h avakaa;sa.h : sakhaayau sakhaaya.h . .nilopasya sa.h eva . iha ubhayam praapnoti : kaarayate.h kaaraka.h , haarayate.h haaraka.h . gu.nasya avakaa;sa.h : cetaa stotaa . .nilopasya avakaa;sa.h : aa.ti.tat , aa;si;sat . iha ubhayam praapnoti : kaara.naa haara.naa . diirghatvasya avakaa;sa.h : ciiyate , stuuyate . .nilopasya avakaa;sa.h : kaara.naa haara.naa . iha ubhayam praapnoti : kaaryate haaryati . .nilopa.h bhavati viprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . santu atra ete vidhaya.h . ete.su vidhi.su k.rte.su sthaanivadbhaavaat .nigraha.nena graha.naat .nilopa.h bhavi.syati . na evam ;sakyam . iya:naade;se hi do.sa.h syaat . antyasya lopa.h prasajyeta . allopasya iya:nya.no.h ca na asti sampradhaara.naa . v.rddhe.h avakaa;sa.h : priyam aaca.s.te praapayati . allopasya avakaa;sa.h : cikiir.sitaa cikiir.situm . iha ubhayam praapnoti : cikiir.saka.h , jihiir.saka.h . gu.nasya allopasya ca na asti sampradhaara.naa . diirghatvasya avakaa;sa.h : api kaaka.h ;syenaayate . allopasya sa.h eva . iha ubhayam praapnoti : cikiir.syate jihiir.syate . allopa.h bhavati viprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 kim idam yalope var.nagraha.nam aahosvit sa:nghaatagraha.nam . ka.h ca atra vi;se.sa.h . yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h . yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h vaktavya.h . ;sucyitaa ;sucyitum . asti tarjo sa:nghaatagraha.nam . yadi sa:nghaatagraha.nam antyasya lopa.h praapnoti . siddha.h antyasya puurve.na eva . tatra aarambhasaamarthyaat sarvasya bhavi.syati . evam api tena atiprasaktam iti k.rtvaa niyama.h vij;naayeta . yasya hala.h eva na anyata.h . kva maa bhuut . loluuyitaa popuuyitaa . kaimarthakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . kim . antyasya lopa.h praapta.h sa.h sarvasya vidheya.h . tatra apuurva.h vidhi.h astu niyama astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . evam api antyasya praapnoti . kim kaara.nam . na hi lopa.h sarvaapahaarii . nanu ca sa:nghaatagraha.nasaamarthyaat sarvasya bhavi.syati . sa:nghaatagraha.nam cet kyasya vibhaa.saayaam do.sa.h . sa:nghaatagraha.nam cet kyasya vibhaa.saayaam do.sa.h bhavati . samidhitaa samidhyitaa . yadaa lopa.h tadaa sarvasya lopa.h . yadaa alopa.h tadaa sarvasya alopa.h praapnoti . aade.h paravacanaat siddham . hala.h iti pa;ncamii . tasmaat iti uttarasya aade.h parasya iti yakaarasya eva bhavi.syati . atha vaa puna.h astu var.nagraha.nam . nanu ca uktam yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h iti . na e.sa.h do.sa.h . a:ngaat iti hi vartate . na vaa a:ngaat iti pa;ncamii asti . evam tarhi a:ngasya iti sambandha.sa.s.thii vij;naasyate . a:ngasya ya.h yakaara.h . kim ca a:ngasya yakaara.h . nimittam . yasmin a:ngam iti etat bhavati . kasmin ca etat bhavati . pratyaye . (6.4.51) P III.202.4 - 9 R IV.728 atha ani.ti iti kimartham . kaarayitaa kaarayitum . ani.ti iti ;sakyam avaktum . kasmaat na bhavati kaarayitaa kaarayitum . ni.s.thaayaam se.ti iti etat niyamaartham bhavi.syati . ni.s.thaayaam eva se.ti .ne.h lopa.h bhavati na ayatra . kva maa bhuut . kaarayitaa kaarayitum . atha vaa upari.s.taat yogavibhaaga.h kari.syate . idam asti . ni.s.thaayaam se.ti . janita mantra . ;samitaa yaj;ne . tata.h ay . ayaade;sa.h bhavati .ne.h se.ti . tata aamantaalvaayetnvi.s.nu.su ay bhavati iti eva . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 atha se.dgraha.nam kimartham . ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham . ni.s.thaayaam se.dgraha.nam kriyate ani.ti prati.sedha.h yathaa syaat iti . sa;nj;napita.h pa;su.h iti . ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham iti cet tat siddham ani.dabhaavaat . ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham iti cet antare.na api se.dgraha.nam tat siddham . katham . ani.dabhaavaat . nanu ca yasya vibhaa.saa iti j;nape.h i.tprati.sedha.h . ekaaca.h hi prati.sedha.h . ekaaca.h hi sa.h prati.sedha.h j;napi.h ca anekaac . i.dbhaavaartham tu tannimittatvaat lopasya . i.dbhaavaartham tarhi se.dgraha.nam kriyate . katham puna.h se.ti iti anena i.t ;sakya.h bhaavayitum . tannimittatvaat lopasya . na atra ak.rte i.ti .nilopena bhavitavyam . kim kaara.nam . se.ti iti ucyate . avacane hi .nilope i.tprati.sedhaprasa:nga.h . akriyamaa.ne hi se.dgraha.ne .nilope k.rte ekaaca.h iti i.tprati.sedha.h prasajyeta . kaaritam , haaritam . evam tarhi na artha.h se.dgraha.nena na api suutre.na . katham . saptame yogavibhaaga.h kari.syate . idam asti . ni.s.thaayaam na i.t bhavati . tata.h .ne.h . .nyantasya ni.s.thaayaam na i.t bhavati . kaaritam , haaritam . tata.h v.rttam . v.rttam iti ca nipaatyate . kim nipaatyate . .ne.h ni.s.thaayaam lopa.h nipaatyate . kim prayojanam . niyamaartham . atra eva .ne.h ni.s.thaayaam lopa.h bhavati na anyatra . kva maa bhuut . kaaritam , haaritam . iha api tarhi praapnoti : vartitam annam , vartitaa bhik.saa iti . tata.h adhyayane . adhyayane cet v.rti.h vartate iti . (6.4.52.2) P III.203.7 - 12 R IV.731 v.rdhirami;s.rdhiinaam upasa:nkhyaanam saarvadhaatukatvaat . v.rdhirami;s.rdhiinaam upasa:nkhyaanam kartavyam . kim kaara.nam . saarvadhaatukatvaat . vardhantu tvaa su.s.tutaya.h gira.h me . vardhayantu iti evam praapte . b.rhaspati.h tvaa sumne ram.naatu . ramayatu iti evam praapte . agne ;sardha mahate saubhagaaya . ;sardhaya iti evam praapte . tat tarhi vaktavyam . na vaktavyam . v.rdhirami;s.rdhiinaam aardhadhaatukatvaat siddham . katham aardhadhaatukatvam . anye api hi dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . (6.4.55) P III.203.14 - 20 R IV.731 - 732 kim puna.h ayam ktnu.h aahosvit itnu.h . ka.h ca atra vi;se.sa.h . ktnau i.ti .ne.h gu.navacanam . ktnau i.ti .ne.h gu.na.h vaktavtya.h . gadayitnu.h , stanayitnu.h . astu tarhi itnu.h . itnau pratyayaantarakara.nam . yadi tarhi itnu.h pratyayaantaram kartavyam . ayaade;se ca upasa:nkhyaanam . ayaade;se ca upasa:nkhyaanam kartavyam . ubhayam kriyate nyaase eva . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 lyapi laghupuurvasya iti cet vya;njanaante.su upasa:nkhyaanam . lyapi laghupuurvasya iti cet vya;njanaante.su upasa:nkhyaanam kartavyam . pra;samayya gata.h . pratamayya gata.h . allope ca gurupuurvaat prati.sedha.h . allope ca gurupuurvaat prati.sedha.h vaktavya.h . pracikiir.sya gata.h . lyapi laghupuurvaat iti vacanaat siddham . lyapi laghupuurvaat iti vaktavyam . evam api hrasvayalopaallopaanaam asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h na praapnoti . pra;samayya gata.h . pratamayya gata.h . prabebhidayya gata.h . pracecchidayya gata.h . pragadayya gata.h . prastanayya gata.h . hrasvaadi.su ca uktam . kim uktam . samaanaa;srayatvaat siddham iti . katham . .nau ete vidhaya.h . .ne.h lyapi ayaade;sa.h . (6.4.57) P III.204.11 - 15 R IV.734 i:naade;sasya prati.sedha.h vaktavya.h . adhyaapya gata.h . aapa.h saanubandhakanirde;saat i:ni siddham . aapa.h saanubandhakanirde;sa.h kari.syate . tena i:naade;sasya na bhavi.syati . sa.h tarhi saanubandhakanirde;sa.h kartavya.h . na kartavya.h . lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 bhaavakarma.no.h iti katham idam vij;naayate . bhaavakarma.no.h ye syaadaya.h iti , aahosvit bhaavakarmavaacini parata.h ye syaadaya.h iti . kim ca ata.h . yadi vij;naayate bhaavakarma.no.h ye syaadaya.h iti siiyu.t vi;se.sita.h syasictaasaya.h avi;se.sitaa.h . atha vij;naayate bhaavakarmavaacini parata.h ye syaadaya.h iti syasictaasaya.h vi;se.sitaa.h siiyu.t avi;se.sita.h . yathaa icchasi tathaa astu . astu taavat bhaavakarma.no.h ye syaadaya.h iti . syasictaasaya.h ca vi;se.sitaa.h . nanu ca uktam siiyu.t vi;se.sita.h syasictaasaya.h avi;se.sitaa.h iti . syasictaasaya.h ca vi;se.sitaa.h . katham . bhaavakarma.no.h yak bhavati iti atra syaadaya.h api anuvarti.syante . atha vaa puna.h astu bhaavakarmavaacini parata.h ye syaadaya.h iti . nanu ca uktam syasictaasaya.h vi;se.sitaa.h siiyu.t avi;se.sita.h iti . siiyu.t ca vi;se.sita.h . katham . bhaavakarmavaacini parata.h siiyu.t na asti iti k.rtva bhaavakarmavaacini siiyu.ti kaaryam vij;naasyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 atha i.t ca iti ucyate . kasya ayam i.t bhavati . a:ngasya iti vartate . yadi evam aadita.h i.t praapnoti a.daa.dvat . tat yathaa a.daa.tau .tittvaat aadita.h bhavata.h tadvat . evam tarhi syaadiinaam eva bhavi.syanti . evam api .sa.s.thyabhaavaat na praapnoti . nanu ca bhaavakarma.no.h iti e.saa .sa.s.thii . na e.saa .sa.s.thii . kim tarhi arthinirde;se e.saa saptamii : bhaave ca arthe karma.ni ca iti . evam tarhi bhaavakarma.no.h iti e.saa saptamii syaadi.su iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . evam api na sidhyati . kim kaara.nam . na hi arthena paurvaaparyam asti . arthe asambhavaat tadvaacini ;sabde kaaryam vij;naasyate . evam api siiyu.ta.h na praapnoti . evam tarhi saptame yogavibhaaga.h kari.syate . aardhadhaatukasya i.t . yaavaan i.t naama sa.h sarva.h aardhadhaatukasya i.t bhavati . tata.h valaade.h . valaade.h aardhadhaatukasya i.t bhavati iti . yadi evam syasicsiiyu.ttaasi.su i.t bhavati ci.nvadbhaava.h avi;se.sita.h bhavati . tatra ka.h do.sa.h . syasicsiiyu.ttaasi.su i.t bhavati ajjhanagrahad.r;saam vaa ci.nvat iti kva cit eva ci.nvadbhaava.h syaat . evam tarhi syaadiin apek.si.syaamahe . syasicsiiyu.ttaasi.su i.t bhavati ajjhanagrahad.r;saam vaa ci.nvat syaadi.su iti . atha ke puna.h imam i.tam prayojayanti . ye anudaattaa.h . atha ye udaattaa.h te.saam katham . siddham tena eva paratvaat . udaattebhya.h api vaa anena eva i.t e.sitavya.h . kim prayojanam . kaarayate.h kaari.syate , haarayate.h haari.syate . i.ta.h asiddhatvaat ani.ti iti .nilopa.h yathaa syaat . katham puna.h icchataa api bhavataa udaattebhya.h anena eva i.t labhya.h na puna.h anena astu tena vaa iti tena eva syaat viprati.sedhena . nanu ca nitya.h ayam k.rte api tasmin praapnoti ak.rte api praapnoti . na tu asmin k.rte api sa.h praapnoti . kim kaara.nam . avalaaditvaat . tasmaat anena eva bhavi.syati i.t . (6.4.62.3) P III.206.8 - 17 R IV.739 kaani puna.h asya yogasya prayojanaani . v.rddhi.h ci.nvat yuk ca hante.h ca ghatvam diirgha.h ca ukta.h ya.h mitaam vaa ci.ni iti . v.rddhi.h prayojanam . ce.syate caayi.syate . yuk ca prayojanam . glaasyate , glaayi.syate . hante.h ca ghatvam prayojanam . hani.syate ghaani.syate . diirgha.h ca ukta.h ya.h mitaam vaa ci.ni iti sa.h ca prayojanam . ;sami.syate ;saami.syate tami.syate taami.syate . i.t ca asiddha.h tena me lupyate .ni.h nitya.h ca ayam valnimitta.h vighaatii . i.ta.h asiddhatvaat .ne.h ani.ti iti .nilopa.h yathaa syaat . katham puna.h ayam nitya.h . k.rtaak.rtaprasa:ngitvaat . k.rte api tasmin i.ti saaptamike aardhadhaatukasya i.t valaade.h iti puna.h ayam bhavati . asmin tu vihite valaaditvasya nimittasya vihatatvaat saaptamika.h na bhavati . (6.4.62.4) P III.206.18 - 22 R IV.740 atha upade;sagraha.nam kimartham . ci.nvadbhaave upade;savacanam .rkaaragu.nabaliiyastvaat . ci.nvadbhaave upade;savacanam kriyate .rkaaragu.nasya baliiyastvaat . kaari.syate . paratvaat gu.ne k.rte raparatve ca anajantatvaat ci.nvadbhaava.h na praapnoti . upade;sagraha.naat bhavi.syati . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 vadhibhaavaat siiyu.ti ci.nvadbhaava.h viprati.sedhena . vadhibhaavaat siiyu.ti ci.nvadbhaava.h bhavati viprati.sedhena . vadhibhaavasya avakaa;sa.h : vadhyaat , vadhyaastaam , vadhyaasu.h . ci.nvadbhaavasya avakaa;sa.h : ghaani.syate , aghaani.syata . iha ubhayam praapnoti : ghaani.sii.s.ta ghaani.siiyaastaam ghaani.siiran . ci.nvadbhaava.h bhavati viprati.sedhena . atha idaaniim ci.nvadbhaave k.rte puna.hprasa:ngavij;naanaat vadhibhaava.h kasmaat na bhavati . sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . hani.ni:naade;saprati.sedha.h ca . hani.ni:naade;saanaam ca prati.sedha.h vaktavya.h . hani.syate , ghaani.syate , e.syate , aayi.syate , adhye.syate , adhyaayi.syate . lu:ni iti hani.ni:naade;saa.h praapnuvanti . a:ngasya iti tu prakara.naat a:nga;saastraatide;saat siddham . aa:ngam yat kaaryam tat pratinirdi;syate na ca hani.ni:naade;saa.h aa:ngaa.h .bhavanti iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 atha i.dgraha.nam kimartham . i.dgraha.nam ak:nidartham . i.dgraha.nam kriyate ak:niti lopa.h yathaa syaat : papitha tasthitha iti . saarvadhaatuke ca aadi iti aardhadhaatukaadhikaaraat upasa:nkhyaanam . saarvadhaatuke ca aadi iti aardhadhaatukaadhikaaraat upasa:nkhyaanam kartavyam . i.sam uurjam aham ita.h aadi . nanu ca k:niti iti vartamaane yathaa eva i.dgraha.nam ak:nidartham evam aardhadhaatuke iti api vartamaane i.dgraha.nam saarvadhaatukaartham bhavi.syati . na sidhyati . kim kaara.nam . na hi k:nitaa ac vi;se.syate : aci bhavati . katarasmin . k:niti iti . kim tarhi acaa k:nit vi;se.syate : k:niti bhavati . katarasmin . aci iti . kim puna.h kaara.nam acaa k:nit vi;se.syate . yathaa i.t api ajgraha.nena vi;se.syate . asti ca idaaniim kva cit i.t anajaadi.h yadartha.h vidhi.h syaat . asti iti aaha : daasiiya dhaasiiya . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . aardhadhaatukagraha.naat siddham . katham . aardhadhaatukatvam . ubhayathaa chandasi iti vacanaat . anye api dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 iittve vakaaraprati.sedha.h gh.rtam gh.rtapaavaana.h iti dar;sanaat . iittve vakaare prati.sedha.h vaktavya.h . kim prayojanam . gh.rtam gh.rtapaavaana.h iti dar;sanaat . iha maa bhuut : gh.rtam gh.rtapaavaana.h pibata . vasaam vasapaavaana.h pibata iti . yadi tarhi vakaare prati.sedha.h ucyate katham diivarii piivarii iti . dhiivarii piivarii iti ca uktam . kim uktam . na etat iittvam . kim tarhi . dhyaapyo.h etat samprasaara.nam iti . sa.h tarhi prati.sedha.h vaktaya.h . na vaktavya.h . vanip e.sa.h bhavi.syati na kvanip iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 kasya ayam prati.sedha.h . aa.ta.h praapnoti . a.ta.h api i.syate . tat tarhi a.ta.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . lu:nla:nl:nk.su a.t udaatta.h iti . yadi tat anuvartate aa.t ajaadiinaam a.t ca iti a.t api praapnoti . astu . a.ti k.rte puna.h aa.ti bhavi.syati . iha api tarhi a.ti k.rte puna.h aa.t praapnoti : akaar.siit , ahaar.siit . a.dvacanaat na bhavi.syati . iha api tarhi a.dvacanaat na syaat : aihi.s.ta , aik.si.sta . aa.dvacanaat bhavi.syati . iha api tarhi aa.dvacanaat praapnoti : akaar.siit , ahaar.siit . ak.rte a.ti ya.h ajaadi.h iti evam etat vij;naasyate . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . ajvacanasaamarthyaat . yadi k.rte a.ti ya.h ajaadi.h tatra syaat ajgraha.nam anarthakam syaat . atha vaa upade;se iti vartate . atha vaa aardhadhaatuke iti vartate . atha vaa lu:nla:nl:nk.su a.t iti dvilakaaraka.h nirde;sa.h : lu:naadi.su lakaaraadi.su ya.h ajaadi.h iti . sarvathaa , aijyata , aupyata iti etat na sidhyati . evam tarhi ajaadiinaam a.taa siddham . ajaadiinaam a.taa eva siddham . na artha.h aa.taa . evam tarhi v.rddhyartham aa.t vaktavya.h . v.rddhyartham iti cet a.ta.h . a.ta.h v.rddhim vak.syaami . yadi tarhi a.ta.h v.rddhi.h ucyate asvava.h hasati iti atra . v.rddhi.h prapnoti ro.h utve k.rte . dhaatau v.rddhim a.ta.h smaret . dhaatau a.ta.h v.rddhim vak.syaami . tat tarhi dhaatugraha.nam kartavyam . na kartavyam . yogavibhaaga.h kari.syate . a.ta.h aci v.rddhi.h bhavati . tata.h upasargaat .rti v.rddhi.h bhavati . tata.h dhaatau . dhaatau iti ubhayo.h ;se.sa.h . iha tarhi : aa.tiit , aa;siit iti ata.h gu.ne iti pararuupatvam praapnoti . pararuupam gu.ne na a.ta.h . pararuupam gu.ne a.ta.h na iti vak.syaami . omaa:no.h usi tat samam . yadi api etat ucyate atha vaa etarhi usi omaa:nk.su aa.ta.h pararuupaprati.sedha.h codita.h sa na vaktavya.h bhavati . chandortham tarhi aa.t vaktavya.h . aaraik u k.r.s.naa.h . trita.h enam aayunak . suruca.h ven aava.h . chandortham bahulam diirgham . bahulam chandasi diirghatvam d.r;syate . tat yathaa : puuru.sa.h , naaraka.h iti . evam tarhi aayan , aasan . i.nastyo.h ya.nlopayo.h k.rtayo.h anajaaditvaat v.rddhi.h na praapnoti . i.nastyo.h antara:ngata.h . antara:ngatvaat v.rddhi.h bhavi.syati . tasmaat na artha.h aa.dgraha.nena . ajaadiinaam a.taa siddham . v.rddhyartham iti cet a.ta.h . asvava.h hasati iti atra . dhaatau v.rddhim a.ta.h smaret . pararuupam gu.ne na a.ta.h . omaa:no.h usi tat samam . chandortham bahulam diirgham . i.nastyo.h antara:ngata.h . (6.4.77) P III.209.19 - 22 R IV.748 - 749 iya:naadiprakara.ne tanvaadiinaam chandasi bahulam . iya:naadiprakara.ne tanvaadiinaam chandasi bahulam upasa:nkhyaanam kartavyam . tanvam pu.sema . tanuvam pu.sema . vi.svam pa;sya . vi.suvam pa;sya . svargam lokam . suvargam lokam . tryambakam yajaamahe . triyambakam yajaamahe . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 atha iha kasmaat na bhavati : braahma.nasya niyau , braahma.nasya niya.h . a:ngaadhikaaraat . a:ngasya iti anuvartate . evam api paramaniyau paramaniya.h iti atra praapnoti . gatikaarakapuurvasya i.syate . ya.naade;sa.h svarapadapuurvopadhasya ca . ya.naade;sa.h svarapuurvopadhasya padapuurvopadhasya ca iti vaktavyam . svarapuurvopadhasya : ninyatu.h , ninyu.h . padapuurvopadhasya : unnyau , unnya.h , uddhyau , uddhya.h . ubhayak.rtam: graama.nyau , graama.nya.h , senaanyau , senaanya.h . asa.myogapuurve hi ani.s.taprasa:nga.h . asa.myogapuurvasya iti hi ucyamaane ani.s.tam prasajyeta . uddhyau , uddhya.h , unnyau , unnya.h . asa.myogapuurvasya iti prati.sedha.h prasajyeta . tat tarhi vaktavyam . na vaktavyam . dhaato.h iti vartate . tatra dhaatunaa sa.myogam vi;se.sayi.syaama.h . dhaato.h ya.h sa.myoga.h tatpuurvasya na iti . upasarjanam vai sa.myoga.h na ca upasarjanasya vi;se.sa.nam asti . dhaato.h iti anuvartanasaamarthyaat upasarjanasya api vi;se.sa.nam bhavi.syati . asti anyat dhaato.h iti anuvartanasya prayojanam . kim . ivar.nam vi;se.sayi.syaama.h . na etat asti prayojanam . yat hi adhaato.h ivar.nam bhavitavyam eva tasya ya.naade;sena ika.h ya.n aci iti eva . (6.4.84) P III.210.17 - 20 R IV.751 var.saabhuupunarbhva.h ca . var.saabhuu iti atra punarbhva.h ca iti vaktavyam : punarbhvau , punarbhva.h . atyalpam idam ucyate . var.saad.rnkaarapuna.hpuurvasya bhuva.h iti vaktavyam : var.saabhvau , var.saabhva.h , d.rnbhvau , d.rnbhva.h , kaarabhvau , kaarabhva.h , punarbhvau , punarbhva.h . (6.4.87) P III.22 - 211.14 R IV.751 - 752 hu;snugraha.nam anarthakam . kim kaara.nam . anyasya abhaavaat . na hi anyat saarvadhaatuke asti yasya ya.naade;sa.h syaat . nanu ca ayam asti : yaati , vaati iti . k:niti anuvartate . iha tarhi : yaata.h , vaata.h iti . aci iti vartate . iha tarhi : yaanti , vaanti . yvo.h iti vartate . evam api dhiyanti , piyanti iti atra praapnoti . o.h iti vartate . evam api suvanti , ruvanti iti atra praapnoti . anekaaca.h iti vartate . evam api asuvan , aruvan iti atra praapnoti . etat api a.ta.h asiddhatvaat ekaac bhavati . evam api pror.nuvanti iti atra praapnoti . asa.myogapuurvasya iti vartate . ya:nlugartham tarhi hu;snugraha.nam kartavyam . ya:nlugantam anekaac asa.myogapuurvam uvar.naantam asti . tadartham idam . nadam yoyuvatiinaam . v.r.sabham roruvatiinaam . ya:nlugartham iti cet aardhadhaatukatvaat siddham . ya:nlugartham iti cet tat na . kim kaara.nam . aardhadhaatukatvaat siddham . katham aardhadhaatukatvam . ubhayathaa chandasi iti vacanaat . anye api hi dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . evam tarhi siddhe sati yat hu;snugraha.nam karoti tat j;naapayati aacaarya.h ya:nluk bhaa.saayaam bhavati iti . kim etasya j;naapane prayojanam . bebhidiiti , cecchidiiti etat siddham bhavati bhaa.saayaam api . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 atha kimartham guhe.h vik.rtasya graha.nam kriyate na puna.h guha.h iti eva ucyeta . gohigraha.nam vi.sayaartham . gohigraha.nam kriyate vi.sayaartham . vi.saya.h pratinirdi;syate . yatra asya etat ruupam tatra yathaa syaat . iha maa bhuut : nijuguhatu.h , nijuguhu.h iti . ayaade;saprati.sedhaartham ca . ayaade;saprati.sedhaartham ca vik.rtagraha.nam kriyate . hrasvaade;se hi ayaade;saprasa:nga.h uuttvasya asiddhatvaat . hrasvaade;se hi sati ayaade;sa.h prasajyeta . praguuhya gata.h . kim kaara.nam . uuttvasya asiddhatvaat . asiddham uuttvam . tasya asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h prasajyeta . vi.sayaarthena taavat na artha.h gohigraha.nena . pra;sli.s.tanirde;saat siddham . pra;sli.s.tanirde;sa.h ayam . u-uut : uut iti . tatra hrasvasya avakaa;sa.h : nijuguhatu.h , nijuguhu.h . gu.nasya avakaa;sa.h : nigo.dhaa , nogo.dhum . iha ubhayam praapnoti : niguuhayati , niguuhaka.h . paratvaat gu.ne k.rte aantaryata.h diirghasya diirgha.h bhavi.syati . ayaade;saprati.sedhaarthena api na artha.h . samaanaa;srayavacanaat siddham . samaanaa;srayam asiddham bhavati vyaa;srayam ca etat . katham . .nau uuttvam .ne.h lyapi ayaade;sa.h . (6.4.90) P III.212.10 - 15 R IV.754 atha kimartham du.se.h vik.rtasya graha.nam kriyate na puna.h du.sa.h iti eva ucyeta . do.sigraha.nam ca . kim . ayaade;saprati.sedhaartham hrasvaade;se hi ayaade;saprasa:nga.h uuttvasya asiddhatvaat . hrasvaade;se hi sati ayaade;sa.h prasajyeta . praduu.sya gata.h . kim kaara.nam . uuttvasya asiddhatvaat . asiddham uuttvam . tasya asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h prasajyeta . atra api samaanaa;srayavacanaat siddham iti eva . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 ci.n.namulo.h .nijvyavetaanaam ya:nlope ca upasa:nkhyaanam kartavyam . ;samayantam prayojitavaan , a;sami , a;saami , ;samam ;samam , ;saamam ;saamam . ;sa.m;samayate.h : a;sa.m;sami , a;sa.m;saami , ;sa.m;samam ;sa.m;samam , ;sa.m;saamam ;sa.m;saamam . kim puna.h kaara.nam na sidhyati . ci.n.namulpare .nau mitaam a:ngaanaam diirgha.h bhavati iti ucyate . ya.h ca atra ci.n.namulpara.h na tasmin mit a:ngam yasmin ca mit a:ngam na asau ci.n.namulpara.h iti . lope k.rte ci.n.namulpara.h bhavati . sthaanivadbhaavaat na ci.n.namulpara.h . nanu ca prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . evam api asiddhatvaat na praapnoti . evam tarhi ci.n.namulo.h .nijvyavetaanaam ya:nlope ca antara:ngalak.sa.natvaat siddham . kim idam antara:ngalak.sa.natvaat iti . yaavat bruuyaat samaanaa;srayavacanaat siddham iti eva vyaa;srayam ca etat . katham . .ne.h .nau lopa.h .nau ci.n.namulpare mitaam a:ngaanaam diirghatvam ucyate . tasmaat na artha.h upasa:nkhyaanena iti . (6.4.96) P III.213.6 - 9 R IV.756 adviprabh.rtyupasargasya iti vaktavyam iha api yathaa syaat : samupaabhicchaada.h iti . tat tarhi vaktavyam . na vaktavyam . yatra triprabh.rtaya.h santi dvau api tatra sta.h . tatra advyupasargasya iti eva siddham . na vai e.sa.h loke sampratyaya.h . na hi dviputra.h aaniiyataam iti ukte triputra.h aaniiyate . tasmaat adviprabh.rtyupasargasya iti vaktavyam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 halgraha.nam anarthakam anyatra api dar;sanaat . halgraha.nam anarthakam . kim kaara.nam . anyatra api dar;sanaat . anyatra api lopa.h d.r;syate . agni.h t.r.naani babsati . ;saraave bapsati caru.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 i.ta.h prati.sedha.h vaktavya.h . rudihi svapihi . jhala.h iti dhitvam praapnoti . he.h dhitve haladhikaaraat i.ta.h aprati.sedha.h . he.h dhitve haladhikaaraat i.ta.h aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . dhitvam kasmaat na bhavati . haladhikaaraat . prak.rtam halgraha.nam anuvartate . kva prak.rtam . ghasibhaso.h hali iti . tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . tat vai tatra pratyaakhyaayate . tatra pratyaakhyaatam sat yayaa vibhaktyaa nirdi;syamaanam arthavattayaa nirdi.s.tam iha anuvarti.syate . atha vaa hujhalbhaya.h iti e.saa pa;ncamii hali iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . atha vaa nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . ya.h tarhi nirdi;syate tasya kasmaat na bhavati . i.taa vyavahitatvaat . yadi evam chindhaki bhindhaki iti atra dhitvam na praapnoti . dhitve k.rte akac bhavi.syati . idam iha sampradhaaryam . dhitvam kriyataam akac iti kim atra kartavyam . paratvaat dhitvam . nitya.h akac . k.rte api dhitve praapnoti ak.rte api . akac api anitya.h . anyasya k.rte dhitve praapnoti anyasya ak.rte ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat dhitve k.rte akac bhavi.syati . atha vaa hakaarasya eva a;saktijena ikaare.na graha.nam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 ci.na.h luki tagraha.nam kartavyam . kim prayojanam . iha maa bhuut : akaaritaraam , ahaaritaraam iti . ci.na.h luki tagraha.naanarthakyam sa:nghaatasya apratyayatvaat . ci.na.h luki tagraha.nam anarthakam . kim kaara.nam . sa:nghaatasya apratyayatvaat . sa:nghaatasya luk kasmaat na bhavati . apratyayatvaat . pratyayasya luk;slulupa.h bhavanti iti ucyate na ca sa:nghaata.h pratyaya.h . talope tarhi k.rte parasya praapnoti . talopasya ca asiddhatvaat . asiddha.h talopa.h . tasya asiddhatvaat na bhavi.syati . kaaryak.rtatvaat vaa . atha vaa k.rta.h ci.na.h luk iti k.rtvaa puna.h na bhavi.syati luk . tat yathaa vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . vi.sama.h upanyaasa.h . yuktam yat tasya eva puna.h prav.rtti.h na syaat . yat tu tadaa;srayam praapnoti na tat ;sakyam baadhitum . tat yathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . tasmaat puurvoktau eva parihaarau . atha vaa k:niti iti vartate . kva prak.rtam . gamahanajanakhanaghasaam lopa.h k:niti ana:ni iti . tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . ci.na.h luk iti e.saa pa;ncamii k:niti iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 katham idam vij;naayate . ukaaraat pratyayaat iti aahosvit ukaaraantaat pratyayaat iti . kim ca ata.h . yadi vij;naayate ukaaraat pratyayaat iti siddham tanu kuru . cinu sunu iti na sidhyati . atha vij;naayate ukaaraantaat pratyayaat iti siddham cinu sunu iti . tanu kuru na sidhyati . tathaa asa.myogapuurvagraha.nena iha eva paryudaasa.h syaat : tak.s.nuhi , ak.s.nuhi . aapnuhi ;saknuhi iti atra na syaat . yathaa icchasi tathaa astu . astu taavat ukaaraat pratyayaat iti . katham cinu sunu iti . tadantavidhinaa bhavi.syati . atha vaa puna.h astu ukaaraantaat pratyayaat iti . katham tanu kuru iti . vyapde;sivadbhaavena bhavi.syati . yat api ucyate tathaa asa.myogapuurvagraha.nena iha eva paryudaasa.h syaat : tak.s.nuhi , ak.s.nuhi . aapnuhi ;saknuhi iti atra na syaat iti . na asmaabhi.h asa.myogapuurvagraha.nena ukaaraantam vi;se.syate . kim tarhi . ukaara.h . ukaara.h ya.h asa.myogapuurva.h tadantaat pratyayaat iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 uta.h ca pratyayaat chandovaavacanam . uta.h ca pratyayaat iti atra chandasi vaa iti vaktavyam . ava sthiraa tanuhi yaatujuunaam . dhinuhi yaj;nam dhinuhi yaj;napatim . tena maa bhaaginam k.r.nuhi . uttaraartham ca . ke cit taavat aahu.h chandograha.nam kartavyam iti . apare aahu.h : vaavacanam kartavyam iti . lopa.h ca asya anyaratasyaam mvo.h iti atra anyaratasyaa:ngraha.nam na kartavyam bhavati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 saarvadhaatuke iti kimartham . iha maa bhuut : sa;ncaskaratu.h , sa;ncaskaru.h . syaantasya prati.sedha.h vaktavya.h : kari.syati kari.syata.h . k.r;na.h uttve ukaaraantanirde;saat syaantasya aprati.sedha.h . k.r;na.h uttve ukaaraantanirde;saat syaantasya aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . uttvam kasmaat na bhavati . ukaaraantanirde;saat . a;sakya.h karotau ukaaraantanirde;sa.h tantram aa;srayitum . iha samparibhyaam bhuu.sa.nasamavaayayo.h krotau iha eva syaat : sa.mskaroti . sa.mskartaa sa.msakrtum iti atra na syaat . na bruuma.h asmaat ukaaraantanirde;saat ya.h ayam karoti iti . kim tarhi . ukaaraprakara.naat ukaaraantam a:ngam abhisambadhyate . uta.h iti vartate . yadi evam na artha.h saarvadhaatukagraha.nena . kasmaat na bhavati sa;ncaskaratu.h , sa;ncaskaru.h iti . uta.h iti vartate . uttaraartham tarhi saarvadhaatukagraha.nam kartavyam . ;snaso.h allopa.h iti . ;snam saarvadhaatuke eva . aste.h api aardhadhaatuke bhuubhaavena bhavitavyam . uttaraartham eva tarhi . ;snaabhyastayo.h aata.h iti . ;snaa saarvadhaatuke eva . abhyastam api aakaaraantam aardhadhaatuke na asti . nanu ca idam asti : apsu yaayaavara.h pravapeta pi.n.daan iti . na etat aakaaraantam . yakaaraantam etat . uttaraartham eva tarhi . ii hali agho.h iti . tatra api ;snaabhyastayo.h iti eva . ata.h api uttaraartham eva tarhi . id daridrasya iti . vak.syati etat : daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . ata.h api uttaraartham . bhiya.h anyatarasyaam . abhyastasya iti eva . ata.h api uttaraartham eva . jahaate.h ca . abhyastasya iti eva . ata.h api uttaraartham . aa ca hau . hau iti ucyate . abhyastasya iti eva . ata.h api uttaraartham . lopa.h yi . abhyastasya iti eva . ata.h api uttaraartham . ghavso.h et hau abhyaasalopa.h ca iti . hau iti ucyate . tat eva tarhi prayojanam . ;snaso.h allopa.h iti . nanu ca uktam ;snam saarvadhaatuke eva . aste.h api aardhadhaatuke bhuubhaavena bhavitavyam iti . anuprayoge tu bhuvaa astyabaadhanam smaranti kartu.h vacanaat manii.si.na.h . anuprayoge tu bhuvaa aste.h abaadhanam i.syate : iihaam aasa , iihaam aasatu.h , iihaam aasu.h iti . kim ca syaat yadi atra lopa.h syaat . lope dvirvacanaasiddhi.h . lope k.rte anackatvaat dvirvacanam syaat . sthaanivadbhaadaat bhavi.syati . sthaanivat iti cet k.rte bhavet dvitve . k.rte dvitve lopa.h praapnoti . asti tarhi parasya lopa.h . abhyaasasya ya.h akaara.h tasya diirghatvam bhavi.syati . na evam sidhyati kasmaat pratya:ngatvaat bhavet hi pararuupam . na evam sidhyati . kasmaat . pratya:ngatvaat pararuupam praapnoti . tasmin ca k.rte lopa.h . pararuupe ca k.rte lopa.h praapnoti . diirghatvam baadhakam bhavet tatra . ata.h aade.h iti diirghatvam baadhakam bhavi.syati . idam tarhi prayojanam . saarvadhaatuke bhuutapuurvamaatre api yathaa syaat : kuru iti . (6.4.111) P III.217.7 - 8 R IV.765 - 766 atha atra taparakara.nam kimartham . iha maa bhuut : aastaam , aasan . na etat asti prayojanam . aa.ta.h asiddhatvaat na bhavi.syati . (6.4.114) P III.217.10 - 18 R IV.766 daridraate.h aardhadhaatuke lopa.h . daridraate.h aardhadhaatuke lopa.h vaktavya.h . siddha.h ca pratyayavidhau . sa.h ca siddha.h pratyayavidhau . kim prayojanam . daridraati iti daridra.h . aakaaraantalak.sa.na.h pratyayavidhi.h maa bhuut iti . na daridraayake lopa.h daridraa.ne ca na i.syate . didaridraasasti iti eke didaridri.sati iti vaa . vaa adyatanyaam . adyatanyaam vaa iti vaktavyam . adaridriit , adaridraasiit . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 .nakaara.sakaaraade;saade.h ettvavacanam li.ti . .nakaara.sakaaraade;saade.h ettvam li.ti vaktavyam . nematu.h , nemu.h , sehe, sehaate , sehire . kim puna.h kaara.nam na sidhyati . anaade;saade.h iti lprati.sedha.h praapnoti . tat tarhi vaktavyam . na vaktavyam . li.taa atra aade;saadim vi;se.sayi.syaama.h . li.ti ya.h aade;saadi.h tadaade.h na iti . asti anyat li.dgraha.nasya prayojanam . kim . iha maa bhuut : paktaa paktum . na etat asti prayojanam . k:niti iti vartate . evam api pakva.h pakvavaan iti atra praapnoti . abhyaasalopasanniyogena ettvam ucyate na ca atra abhyaasalopasam pa;syaama.h . evam api paapacyate atra praapnoti . diirghatvam atra baadhakam bhavi.syati . na apraapte abhyaasavikaare ettam arabhyate . tat yatha anyaan abhyaasavikaaraan baadhate evam diirghatvam api baadheta . satyam evam etat . abhyaasavikaare.su tu jye.s.thamadhyamakaniiyaa.msa.h prakaaraa.h bhavanti . tatra hrasvahalaadi;se.sau utsargau . tayo.h diirghatvam apavaada.h ettvam ca . apavaadaviprati.sedhaat diirghatvam bhavi.syati . iha tarhi babha.natu.h , babha.nu.h iti abhyaasaade;sasya asiddhatvaat ettvam praapnoti . phalibhajigraha.nam tu j;naapakam abhyaasaade;sasiddhatvasya . yat ayam phalibhajyo.h graha.nam karoti tat j;naapayati aacaarya.h siddha.h abhyaasaade;sa.h ettve iti . yadi evam prathamat.rtiiyaadiinaam aade;saaditvaat ettvaabhaava.h . prathamat.rtiiyaadiinaam tarhi aade;saaditvaat ettvam na praapnoti . pecatu.h , pecu.h , debhatu.h , debhu.h . na vaa ;sasidadyo.h prati.sedha.h j;naapaka.h ruupaabhede ettvavij;naanasya . na vaa e.sa.h do.sa.h . kim kaara.nam . ;sasidadyo.h prati.sedha.h j;naapaka.h ruupaabhede ettvavij;naanasya . yat ayam ;sasidadyo.h prati.sedham ;saasti tat j;naapayati aacaarya.h ruupaabhedena ya.h aade;saadaya.h na te.saam prati.sedha.h iti . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 dambha.h ettvam . dambha.h ettvam vaktavyam . debhatu.h , debhu.h . kim puna.h kaara.nam na sidhyati . nalopasya asiddhatvaat . asiddha.h nalopa.h . tasya asiddhatvaat ettvam na praapnoti . na;simanyo.h ali.ti ettvam . na;simanyo.h ali.ti ettvam vaktavyam . chandasi amipacyo.h api . chandasi amipacyo.h api iti vaktavyam . kim prayojanam . ane;sam menakaa iti etat vyemaanam li:ni peciran . yaj aayeje vap aavepe dambha.h ettvam alak.sa.nam . asiddhatvaat nalopasya dambha.h ettvam na sidhyati . ;snaso.h attve takaare.na j;naapyate tu ettva;saasanam . anitya.h ayam vidhi.h iti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 thalgraha.nam kimartham . thalgraha.nam ak:nidartham . thalgraha.nam kriyate ak:nidartham . ak:niti ettvam yathaa syaat . pecitha ;sekitha . na etat asti prayojanam . se.dgraha.nam eve atra ak:nidartham bhavi.syati . idam tarhi prayojanam . samuccaya.h yathaa vij;naayeta . thali ca se.ti k:niti ca se.ti iti . kim prayojanam . peciva pecima . tatra pacaadibhya.h i.dvacanam iti vak.syati . tat na vaktavyam bhavati . iha kasmaat na bhavati : lulavitha . gu.nasya prati.sedhaat . iha api tarhi na praapnoti : pecitha ;sekitha . gu.nasya ya.h akaara.h iti evam etat vij;naasyate . evam api ;sa;saritha , atra praapnoti . gu.nasya e.sa.h akaara.h . katham . v.rddhi.h bhavati gu.na.h bhavati iti repha;siraa.h gu.nav.rddhisa;nj;naka.h abhinirvartate . atha vaa aacaaryaprav.rtti.h j;naapayati ne eva;njaatiiyakaanaam ettvam bhavati iti yat ayam t.r.rphalabhajatrapa.h ca iti t.r.rgraha.nam karoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 raadhaadi.su sthaaninirde;sa.h . raadhaadi.su sthaaninirde;sa.h kartavya.h . na kartavya.h . ekahalmadhye iti vartate . yadi evam tresatu.h , tresu.h , ra ;sabdasya ettvam praapnoti . astu . ala.h antyasya vidhaya.h bhavanti iti akaarasya bhavi.syati . anarthake ala.h antyavidhi.h na iti evam na praapnoti . na etasyaa.h paribhaa.saayaa.h santi prayojanaani . atha vaa ata.h iti vartate . evam api raadhe.h na praapnoti . aakaaragraha.nam api prak.rtam anuvartate . kva prak.rtam . ;snaabhyaastayo.h aata.h iti . atha vaa ;snaso.h allopa.h iti atra taparakara.nam pratyaakhyaayate . tat prak.rtam iha anuvarti.syate . yadi tat anuvartate ata.h ekahalmadhye anaade;saade.h li.ti asya ca iti avar.namaatrasya ettvam praapnoti . babaadhe . akaare.na tapare.na avar.nam vi;se.sayi.syaama.h . asya aata.h iti . iha idaaniim asya iti anuvartate ata.h iti niv.rttam . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 arva.nas t.r maghona.h ca na ;si.syam chaandasam hi tat . arva.nas t.r maghona.h ca na ;si.syam . kim kaara.nam . chaandasam hi tat . d.r.s.taanuvidhi.h chandasi bhavati . matubvanyo.h vidhaanaat ca . matubvanii khalu api chandasi vidhiiyete . chandasi ubhayadar;sanaat . ubhayam khalu api chandasi d.r;syate . imaani arva.na.h padaani . anarvaa.nam v.r.sabham mandrajihvam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 paada.h upadhaahrasvatvam . paada.h upadhaahrasvatvam vaktavyam . dvipada.h pa;sya . aade;se hi sarvaade;saprasa:nga.h . aade;se hi sati sarvaade;sa.h prasajyeta . sarvasya dvipaacchabdasya tripaacchabdasya ca pacchabdaade;sa.h prasajyeta yena vidhi.h tadantasya iti . tat tarhi vaktavyam . na vaa nirdi;syamaanasya aade;satvaat . na vaa vaktavyam . kim kaara.nam . nirdi;syamaanasya aade;saa.h bhavanti iti e.saa paribhaa.saa kartavyaa . ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta upadhaahrasvatvam vaa ucyeta . ava;syam e.saa paribhaa.saa kartavyaa . bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani kaani . prayojanam supti:naade;se . sup . kumaaryaam , ko;soryaam , kha.tvaayaam , maalaayaam , tasyaam , yasyaam . aa.dyaa.tsyaa.tsu k.rte.su saa.dyaa.tsyaa.tkasya aam praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . idam iha sampradhaaryam . aa.dyaa.tsyaa.ta.h kriyantaam aam iti kim atra kartavyam . paratvaat aam . nityaa.h aa.dyaa.tsyaa.ta.h . k.rte api aami prapnuvanti ak.rte api . anityaa.h aa.dyaa.tsyaa.ta.h . anyasya k.rte aami prapnuvanti anyasya ak.rte ;sabdaantarasya ca praapnuvanta.h anityaa.h bhavanti . ubhayo.h anityayo.h paratvaat aam . idam tarhi . tasyai yasyai . syaa.ti k.rte sasyaa.tkasya smaibhaava.h praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . ya.h tarhi nirdi;syate tasya kasmaat na bhavati . syaa.taa vyavahitatvaat . sup . ti:n . aruditaam aruditam arudita iti . i.ti k.rte se.tkasya taamtamtaamaade;saa.h praapnuvanti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . idam iha sampradhaaryam . i.t kriyataam taamtamtaama.h iti kim atra kartavyam . paratvaat i.daagama.h . antara:ngaa.h taamtamtaama.h . idam tarhi kriyaastaam , kriyaastam , kriyaasta . yaasu.ti k.rte sayaasu.tkasya taamtamtaamaade;saa.h praapnuvanti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . lyabbhaave ca . lyabbhaave ca prayojanam . prak.rtya prah.rtya . ktvaantasya lyap praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . tricaturyu.smadasmattyadaadivikaare.su ca . tricaturyu.smadasmattyadaadivikaare.su ca prayojanam . atitisra.h , aticatasra.h . tricaturantasya tis.rcatas.rbhaava.h praapnoti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . yu.smat , asmat . atiyuuyam ativayam . yu.smadasmadantasya yuuyavayau praapnuta.h . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . tyadaadivikaara . atisya.h , uttamasya.h , atyasau , uttamaasau . tyadaadyantasya tyadaadivikaaraa.h praapnuvanti . kimantasya kaade;sa.h praapnoti . atika.h , paramaka.h . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . uda.h puurvatve . uda.h puurvatve prayojanam . udasthaataam . a.ti k.rte saa.tkasya puurvasavar.na.h praapnoti uda.h sthaastambho.h iti . nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . ya.h tarhi nirdi;syate tasya kasmaat na bhavati . a.taa vyavahitatvaat . saa tarhi paribhaa.saa kartavyaa . na kartavyaa . uktam .sa.s.thii sthaaneyogaa iti etasya yogasya vacane prayojanam .sa.s.thyantam sthaanena yathaa yujyeta yata.h .sa.s.thii uccaaritaa iti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 uu.t aadi.h kaasmaat na bhavati . aadi.h .tit bhavati iti aadi.h praapnoti . samprasaara.nam iti anena ya.na.h sthaanam hriyate . yadi evam vaaha.h uu.dvacanaanarthakyam samprasaara.nena k.rtatvaat . vaaha.h uu.dvacanam anarthakam . kim kaara.nam . samprasaara.nena k.rtatvaat . samprasaara.nena eva siddham . kaa ruupasiddhi.h . pra.s.thauha.h pa;sya . gu.na.h pratyayalak.sa.natvaat . pratyayalak.sa.nena gu.na.h bhavi.syati . ejgraha.naat v.rddhi.h . ejgraha.naat v.rddhi.h bhavi.syati . evam tarhi siddhe sati yat vaaha.h uu.tham ;saasti ;saasti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . kim etasya j;naapane prayojanam . pacaava idam , pacaama idam . asiddhatvaat bahira:ngalak.sa.nasya aat gu.nasya antara:ngalak.sa.nam aittvam na bhavati iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 ;svaadiinaam prasaara.ne nakaaraantagraha.nam anakaaraantaprati.sedhaartham . ;svaadiinaam prasaara.ne nakaaraantagraha.nam kartavyam . kim prayojanam . anakaaraantaprati.sedhaartham . anakaaraantasya maa bhuut . mabhavaa maghavate . tathaa praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati , yuuna.h pa;sye iti evam yuvatii.h lpa;sya iti atra api syaat iti . yat taavat ucyate nakaaraantagraha.nam kartavyam . na kartavyam . uktam vaa . kim uktam . arva.nas t.r maghona.h ca na ;si.syam chaandasam hi tat iti . yat api ucyate praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati , yuuna.h pa;sye iti evam yuvatii.h lpa;sya iti atra api syaat iti li:ngavi;si.s.tagraha.ne ca uktam . kim uktam . na vaa vibhaktau li:ngavi;si.s.taagraha.naat iti . atha vaa upari.s.taat yogavibhaaga.h kari.syate . ;svayuvamaghonaam ataddhite . tata.h allopa.h . akaarasya ca lopa.h bhavati . tata.h ana.h . ana.h iti ubhayo.h ;se.sa.h . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 atha kim idam .sapuurvaadiinaam punarvacanam allopaartham aahosvit niyamaartham . katha ca allopaartham syaat katham vaa niyamaartham . yadi avi;se.se.na allopa.tilopayo.h sa.h prak.rtibhaava.h tata.h allopaartham . atha hi a.ni .tilopasya eva prak.rtibhaava.h tata.h niyamaartham . .sapuurvaadiinaam punarvacanam allopaartham . .sapuurvaadiinaam punarvacanam kriyate allopaartham . avi;se.se.na allopa.tilopayo.h sa.h prak.rtibhaava.h . avadhaara.ne hi anyatra prak.rtibhaave upadhaalopaprasa:nga.h . avadhaara.ne hi sati anyatra prak.rtibhaave upadhaalopa.h prasajyeta . katham . yadi taavat evam niyama.h syaat .sapuurvaadiinaam eva a.ni iti bhavet iha niyamaat na syaat saamana.h , vaimana.h iti . taak.sa.nya.h iti praapnoti . atha api evam niyama.h syaat .sapuurvaadiinaam a.ni eva iti evam api bhavet iha niyamaat na syaat taak.sa.nya.h iti , saamana.h , vaimana.h iti tu praapnoti . atha api ubhayata.h niyama.h syaat .sapuurvaadiinaam eva a.ni , a.ni eva .sapuurvaadiinaam iti evam api saamanya.h , vemanya.h iti praapnoti . tasmaat su.sthu ucyate .sapuurvaadiinaam punarvacanam allopaartham . avadhaara.ne hi anyatra prak.rtibhaave upadhaalopaprasa:nga.h iti . (6.4.140) P III.224.14 - 21 R IV.781 aata.h anaapa.h . aata.h anaapa.h iti vaktavyam . iha api yathaa syaat : samaase ana;npuurve ktva.h lyap iti . anaapa.h iti kimartham . kha.tvaayaam , maalaayaam . yadi anaapa.h iti ucyate katham ktvaayaam . nipaatanaat etat siddham . kim nipaatanam . ktvaayaam va prati.sedha.h iti . yadi evam na artha.h anaapa.h iti anena . katham samaase ana;npuurve ktva.h lyap iti . nipaatanaat etat siddham . katham hala.h ;sna.h ;saanac hau iti . etat api nipaatanaat siddham . atha vaa yogavibhaaga.h kari.syate . aata.h : aakaaralopa.h bhavati . tata.h dhaato.h : dhaato.h ca aakaarasya lopa.h bhavati iti . (6.4.141) P III.224.23 - 225.5 R IV.782 mantre.su aatmana.h pratyayamaatraprasa:nga.h . mantre.su aatmana.h pratyayamaatre lopa.h prasa:nktavya.h . iha api yathaa syaat : tmanyaa sama;njan . tmano.h anta.h astha.h iti . yadi pratyayamaatre lopa.h ucyate katham aatmana.h eva nirmimii.sva iti . tasmaat na artha.h pratyayamaatre lopena . katham tmanyaa sama;njan . tmano.h anta.h astha.h iti . chaandasatvaat siddham . chaandasam etat . d.r.s.taanuvidhi.h chandasi bhavati . aadigraha.naanarthakyam ca aakaaraprakara.naat . aadigraha.nam ca anarthakam . kim kaara.nam . aakaaraprakara.naat . aata.h iti vartate . (6.4.142) P III.225.7 - 11 R IV.782 - 783 tigraha.nam kimartham na vi.m;sate.h .diti lopa.h iti eva ucyeta . na evam ;sakyam . vi.m;sate.h .diti lopa.h iti ucyamaane antyasya prasajyeta . siddha.h antyasya yasyeta lopena . tatra aarambhasaamarthyaat ti;sabdasya bhavi.syati . kuta.h nu khalu etat ananyaarthe aarambhe ti;sabdasya bhavi.syati na puna.h a:ngasya iti . tasmaat tigraha.nam kartavyam . atha kriyamaa.ne api tigraha.ne antyasya kasmaat na bhavati . nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . (6.4.143) P III.225.13 - 16 R IV.783 abhasya upasa:nkhyaanam kartavyam . iha api yathaa syaat : upasaraja.h , manduraja.h iti . tat tarhi vaktavyam . na vaktavyam . katham upasaraja.h , manduraja.h iti . .diti abhasya api anubandhakara.nasaamarthyaat . abhasya api anubandhakara.nasaamarthyaat bhavi.syati . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 nakaarantasya .tilope sabrahmacaaripii.thasarpikalaapikuthumitaitilijaajalilaa:ngali;silaali;sikha.n.disuukarasdmasuparva.naam upasa:nkhyaanam . nakaarantasya .tilope sabrahmacaarin pii.thasarpin kalaapin kuthumin taitilin jaajalin laa:ngalin ;silaalin ;sikha.n.din suukarasdman suparvan iti ete.saam upasa:nkhyaanam kartavyam . sabrahmacaarin . saabrahmacaaraa.h . sabrahmacaarin . pii.thasarpin . pai.thasarpaa.h . pii.thasarpin . kalaapin . kaalapaa.h . kalaapin . kuthumin . kauthumaa.h . kuthumin . taitilin . taitilaa.h . taitilin . jaajalin . jaajalaa.h . jaajalin . laa:ngalin . laa:ngalaa.h . laa:ngalin . ;silaalin . ;sailaalaa.h . ;silaalin . ;sikha.n.din . ;saikha.n.daa.h . ;sikha.n.din . suukarasdman . saukarasadmaa.h . suukarasdman . suparvan . sauparvaa.h . suparvan . carma.na.h ko;se . carma.na.h ko;se upasa:nkhyaanam kartavyam . caarma.h ko;sa.h . aasmana.h vikaare . aasmana.h vikaare upasa:nkhyaanam kartavyam . a;smana.h vikaara.h aa;sma.h . ;suna.h sa:nkoce . ;sauna.h sa:nkoca.h . avyayaanaam ca . avyayaanaam ca upasa:nkhyaanam kartavyam . kim prayojanam . saayampratikaadyartham . saayampraatika.h pauna.hpunika.h . ;saa;svatike prati.sedha.h vaktavya.h . na vaktavya.h . nipaatanaat etat siddham . kim nipaatanam . ye.saam ca virodha.h ;saa;svatika.h iti . evam tarhi ;saa;svate prati.sedha.h vaktavya.h . ;saa;svatam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 ivar.naantasya iti kim udaahara.nam . he daak.si daak.syaa daak.r.rya.h . he daak.si iti . yadi lopa.h na syaat parasya hrasvatve k.rte savar.nadiirghatvam prasjyeta . daak.syaa iti . yadi lopa.h na syaat parasya ya.naade;se k.rte puurvasya ;srava.nam prasajyeta . daak.seya.h iti . yadi lopa.h na syaat parasya lope k.rte puurvasya ;srava.nam prasajyeta . na etaani santi prayojanaani . savar.nadiirghatvena api etaani siddhaani . idam tarhi . atisakhe.h aagacchati . atisakhe.h svam . yadi lopa.h na syaat upasarjanahrasvatve k.rte asakhi iti prati.sedha.h prasajyeta . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 yasya iityaadau ;syaam prati.sedha.h . yasya iityaadau ;syaam prati.sedha.h vaktavya.h . kaa.n.de ku.dye . saurye naama himavata.h ;s.r:nge . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . iha ;syaam iti api prak.rtam na iti api . tatra abhisambandhamaatram kartavyam : yasya iityaadau lopa.h bhavati ;syaam na . iya:nuva:nbhyaam lopa.h viprati.sedhena . iya:nuva:nbhyaam lopa.h bhavati viprati.sedhena . iya:nuva:no.h avakaa;sa.h ;sriyau ;sriya.h , bhruvau bhruva.h . lopasya avakaa;sa.h kaama.n.daleya.h , maadrabaaheya.h . iha ubhayam praapnoti : vatsapreya.h , laikhaabhreya.h . lopa.h bhavati viprati.sedhena . gu.nav.rddhii ca . gu.nav.rddhii ca iya:nuva:nbhyaam bhavata.h viprati.sedhena . gu.nav.rddhyo.h avakaa;sa.h : cetaa gau.h . iya:nuva:no.h sa.h eva . iha ubhayam praapnoti : cayanam , caayaka.h , lavanam , laavaka.h . gu.nav.rddhii bhavata.h viprati.sedhena . na vaa iya:nuva:naade;sasya anyavi.saye vacanaat . na vaa artha.h viprati.sedhena . kim kaara.nam . iya:nuva:naade;sasya anyavi.saye vacanaat . iya:nuva:naade;sa.h anyavi.saye aarabhyate . ki.mvi.saye . ya.naadivi.saye . sa.h yathaa ya.naade;sam baadhate evam gu.nav.rddhii baadheta . tasmaat tatra gu.nav.rddhivi.saye prati.sedha.h . tasmaat tatra gu.nav.rddhivi.saye prati.sedha.h vaktavya.h . na vaktavya.h . madhye apavaadaa.h puurvaan vidhiin baadhante iti evam iya:nuva:naade;sa.h ya.naade;sam baadhi.syate gu.nav.rddhii na baadhi.syate . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 suuryaadiinaam a.nante aprasiddhi.h a:ngaanyatvaat . suuryaadiinaam a.nante aprasiddhi.h . saurii balaakaa . kim kaara.nam . a:ngaanyatvaat . a.nantam etat a:ngam anyat bhavati . lope k.rte na a:ngaanyatvam . sthaanivadbhaavaat a:ngaanyatvam bhavati . siddham tu sthaanivatprati.sedhaat . siddham etat . katham . sthaanivatprati.sedhaat . prati.sidhyate atra sthaanivadbhaava.h yalopavidhim prati na sthaanivat bhavati iti . evam api na sidhyati . kim kaara.nam . ;sabdaanyatvaat . anya.h hi ;suurya;sabda.h anya.h saurya;sabda.h . na e.sa.h do.sa.h . ekade;savik.rtam ananyavat bhavati iti bhavi.syati . upadhaagraha.naanarthakyam ca . sthaanivadbhaave ca idaaniim prati.siddhe upadhaagraha.nam anarthakam . kim kaara.nam . antya.h eva hi suuryaadiinaam yakaara.h . kim yaatam etat bhavati . su.s.thu ca yaatam saadhu ca yaatam yadi praak bhaat asiddhatvam . atha hi saha tena asiddhatvam asiddhatvaat lopasya na antya.h yakaara.h bhavati . yadi api saha tena asiddhatvam evam api na do.sa.h . na evam vij;naayate suuryaadiinaam a:ngaanaam yakaaralopa.h iti . katham tarhi . a:ngasya yalopa.h bhavati sa.h cet suuryaadiinaam yakaara.h iti . evam api suuryacarii , atra praapnoti . tasmaat upadhaagraha.nam kartavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 vi.sayapariga.nanam ca . vi.sayapariga.nanam ca kartavyam . suuryamatsyayo.h :nyaam . suuryamatsyayo.h :nyaam iti vaktavyam . saurii matsii . suuryaagastyayo.h che ca . suuryaagastyayo.h che ca :nyaam ca iti vaktavyam . saurii sauriiya.h , aagastii , aagastiiya.h . ti.syapu.syayo.h nak.satraa.ni . ti.syapu.syayo.h nak.satraa.ni lopa.h vaktavya.h : tai.sam , pau.sam . antikasya tasi kaadilopa.h aadyudaattatvam ca . antikasya tasi kaadilopa.h vaktavya.h aadyudaattatvam ca vaktavyam . antita.h na duuraat . tame taade.h ca . tame taade.h ca kaade.h ca lopa.h vaktavya.h . agne tvam na.h antama.h . antitama.h avarohati . tasi iti e.sa.h na vaktavya.h . d.r.s.ta.h daa;sataye api hi ghau lopa.h anti.sat iti yatra . anti.sat . tathaa aghau ye antyatharvasu . anti ye ca duurake . (6.4.153) P III.229.7 - 14 R IV.791 - 793 chagraha.nam ;sakyam akartum . iha kasmaat na bhavati bilvakebhya.h . bhasya iti vartate . evam api bilvakaaya , atra praapnoti . taddhitasya iti vartate . evam api bilvakasya vikaara.h avayava.h vaa bailvaka.h , atra praapnoti . taddhite taddhitasya iti vartate . evam api bilvakiiyaayaam bhava.h bailvaka.h , bailvakasya kim cit bailvakiiyam , atra praapnoti . na sa.h bilvakaat . bilvakaadibhya.h ya.h vihita.h iti ucyate na ca asau bilvaka;sabdaat vihita.h . kim tarhi bilvakiiya;sabdaat . evam tarhi siddhe sati yat chagraha.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa : sanniyoga;si.s.taanaam anyataraabhaave ubhayo.h abhaava.h iti . tasmaat chagraha.nam kartavyam chasya eva luk yathaa syaat kuka.h maa bhuut iti . (6.4.154) P III.229.16 - 23 R IV.793 tu.h sarvasya lopa.h vaktavya.h antyasya lopa.h maa bhuut iti . sa.h tarhi vaktavya.h . na vaktavya.h . tu.h sarvalopavij;naanam antyasya vacanaanarthakyaat . tu.h sarvalopa.h vij;naayate . kuta.h . antyasya vacanaanarthakyaat . antyasya lopavacane prayojanam na asti iti k.rtvaa sarvasya bhavi.syati . atha vaa luk prak.rta.h . sa.h anuvarti.syate . a;sakya.h luk anuvartayitum . kim kaara.nam . vijayi.s.thakari.sthayo.h gu.nadar;sanaat . vijayi.s.thakari.sthayo.h gu.na.h d.r;syate . vijayi.s.tha.h . aasutim kari.s.tha.h . (6.4.155) P III.230.2 - 10 R IV.794 - 795 .nau i.s.thavat praatipadikasya . .nau praatipadikasya i.s.thavadbhaava.h vaktavya.h . kim prayojanam . pu.mvadbhaavarabhaava.tilopaya.naadiparaartham . pu.mvadbhaavaartham . eniim aaca.s.te , etayati . ;syetayati . rabhaavaartham . p.rthum aaca.s.te , prathayati . mradayati . .tilopaartham . pa.tum aaca.s.te pa.tayati . ya.naadiparaartham . sthuulam aaca.s.te sthavayati . davayati . kim puna.h idam pariga.nanam aahosvit udaahara.namaatram . udaahara.namaatram iti aaha . praadaya.h api hi i.syante : priyam aaca.s.te praapayati . bhaaradvaajiiyaa.h pa.thanti : .nau i.s.thavat praatipadikasya pu.mvadbhaavarabhaava.tilopaya.naadiparapraadivinmatorlukkanvidhyartham iti . (6.4.159) P III.230.12 - 13 R IV.795 kim ayam yi;sabda.h aahosvit yakaara.h . kim ca ata.h . yadi lopa.h api anuvartate tatao yi;sabda.h . atha niv.rttam tata.h yakaara.h . (6.4.160) P III.230.15 - 22 R IV.795 - 796 kimartham jyaat parasya iiyasa.h aattvam ucyate na lopa.h prak.rta.h sa.h anuvarteta . kaa ruupasiddhi.h : jyaayaan . ak.rtyakaare iti diirghatvam bhavi.syati . evam tarhi siddhe sati yat jyaat parasya iiyasa.h aattvam ;saasti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa a:ngav.rtte punarv.rttau avidhi.h iti . kim etasya j;naapane prayojanam . pibate.h gu.naprati.sedha.h codita.h . sa.h na vaktavya.h bhavati . atha kimartham jyaat parasya iiyasa.h diirgha.h ucyate na akaara.h eva ucyeta . kaa ruupasiddhi.h : jyaayaan . aantaryata.h diirghasya diirgha.h bhavi.syati . evam tarhi siddhe sati yat diirgham karoti tat j;naapayati aacaarya.h bhavati e.saa : paribhaa.saa bhaavyamaanena savar.naanaam graha.nam na iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 katham idam vij;naayate : halaade.h a:ngasya iti aahosvit halaade.h .rkaarasya iti . yuktam puna.h idam vicaarayitum . nanu anena asandigdhena a:ngavi;se.sa.nena bhavitavyam . katham hi .rkaarasya naama hal aadi.h syaat anyasya anya.h . ayam aadi;sabda.h asti eva avayavavaacii . tat yathaa .rgaadi.h , ardharcaadi.h , ;slokaadi.h iti . asti saamiipye vartate . tat yathaa . dadhibhojanam arthasiddhe.h aadi.h . dadhibhojanasamiipe . gh.rtabhojanam aarogyasya aadi.h . gh.rtabhojanasamiipe . yaavataa saamiipye api vartate jaayate vicaara.naa : halsamiipasya .rkaarasya halaade.h a:ngasya iti . kim ca ata.h . yadi vij;naayate halaade.h a:ngasya iti aprathiiyaan , atra na praapnoti . atha vij;naayate halaade.h .rkaarasya iti an.rciiyaan , atra api praapnoti . ubhayathaa sv.rciiyaan iti atra praapnoti . astu taavat halaade.h a:ngasya iti . katham aprathiiyaan . taddhitaantena samaasa.h bhavi.syati . na prathiiyaan aprathiiyaan iti . bhavet siddham yadaa taddhitaantena samaasa.h . yadaa tu khalu samaasaat taddhitotpatti.h tadaa na sidhyati . na eva samaasaat taddhitotpattyaa bhavitavyam . kim kaara.nam . bahuvriihi.naa uktatvaat matvarthasya . bhavet yadaa bahuvriihi.h tadaa na syaat . yadaa tu khalu tatpuru.sa.h tadaa praapnoti . na p.rthu.h ap.rthu.h . ayam api ap.rthu.h . ayam api ap.rthu.h . ayam anayo.h aprathiiyaan iti . na samaasaat ajaadibhyaam bhavitavyam . kim kaara.nam . gu.navacanaat iti ucyate na ca samaasa.h gu.navacana.h iti . yadaa tarhi samaasaat vinmatupau vinmatubantaat ajaadii tadaa praapnuta.h . avidyamaanaa.h p.rthava.h ap.rthava.h . ap.rthava.h asya santi ap.rthumaan . ayam ap.rthumaan . ayam ap.rthumaan . ayam anayo.h aprathiiyaan iti . na e.sa.h do.sa.h . ap.rthava.h eva na santi kuta.h yasya ap.rthava.h iti . iha kasmaat na bhavati : maatayati , bhraatayati . lopa.h atra baadhaka.h bhavi.syati . idam iha sampradhaaryam . .tilopa.h kriyataam rabhaava.h iti kim atra kartavyam . paratvaat rabhaava.h . yadi puna.h ava;si.s.tasya rabhaava.h ucyeta . na evam ;sakyam . iha api prasajyeta : k.rtam aaca.s.te , k.rtayati iti . evam tarhi pariga.nanam kartavyam . p.rthum.rduk.r;sabh.r;sad.r.dhapariv.r.dhaanaam iti vaktavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 prak.rtyaa ekaac iti kim i.s.theymeyassu aahosvit avi;se.se.na . kim ca ata.h . yadi avi;se.se.na svii khii ;sauvam adhunaa iti atra api praapnoti . svikhinau eva na sta.h . katham . uktam etat . ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . svavaan khavaan iti eva bhavitavyam . ;sauvam iti paratvaat aijaagame k.rte .tilopena bhavitavyam . adhunaa iti saprak.rtikasya sapratyayakasya sthaane nipaatanam kriyate . iha tarhi praapnoti : dravyam . yasya iiti aadau prak.rtibhaava.h . yasya iiti yasya lopapraapti.h tasya prak.rtibhaava.h na ca etaani yasya iiti aadau . evam api ;sriye hita.h ;sriiya.h , j;naa devataa asya sthaaliipaakasya j;na.h sthaaliiyaapaaka.h iti atra praapnoti . tasmaat i.s.theymeyassu prak.rtibhaava.h . atha i.s.theymeyassu prak.rtibhaave kim udaahara.nam . preyaan pre.stha.h . na etat asti . praadiinaam asiddhatvaat na bhavi.syati . idam tarhi ;sreyaan , ;sre.s.tha.h . prak.rtyaa ekaac i.s.theymeyassu cet ekaaca.h uccaara.nasaamarthyaat avacanaat prak.rtibhaava.h . prak.rtyaa ekaac i.s.theymeyassu cet tat na . kim kaara.nam . ekaaca.h uccaara.nasaamarthyaat antare.na api vacanam prak.rtibhaava.h bhavi.syati . vinmato.h tu lugartham . vinmato.h tu lugartham prak.rtibhaava.h vaktavya.h . sragvitara.h , srajiiyaan , sragvitama.h , sraji.s.tha.h . srugvattara.h , sruciiyaan , srugvattama.h , sruci.s.tha.h . nanu ca vinmato.h luk .tilopam baadhi.syate . katham anyasya ucyamaanasya anyasya baadhakam syaat . asati khalu api sambhave baadhanam bhavati . asti ca sambhava.h yat ubhayam syaat . yathaa eva khalu api vinmato.h luk .tilopam baadhate eva na.h taddhite iti etam api baadheta . yatara.h na.h brahmiiyaan . brahmavattara.h iti . yat taavat ucyate katham anyasya ucyamaanasya anyasya baadhakam syaat iti . idam taavat ayam pra.s.tavya.h . yadi tarhi vinmato.h luk na ucyeta kim iha syaat iti . .tilopa.h iti aaha . .tilopa.h cet na apraapte .tilope vinmato.h luk aarabhyate . sa.h baadhaka.h bhavi.syati . yat api ucyate asati khalu api sambhave baadhanam bhavati . asti ca sambhava.h yat ubhayam syaat iti . sati api sambhave baadhanam bhavati . tat yathaa . dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . evam iha api sati api sambhave vinmato.h luk .tilopam baadhi.syate . yat api ucyate yathaa eva khalu api vinmato.h luk .tilopam baadhate eva na.h taddhite iti etam api baadheta iti . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam . na apraapte .tilope vinmato.h luk aarabhyate . na.h taddhite iti etasmin puna.h praapte ca apraapte ca . atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam vinmato.h luk .tilopam baadhi.syate . na.h taddhite iti etam na baadhi.syate . yadi tarhi vinmato.h luk .tilopam baadhate payi.stha.h iti na sidhyati . payasi.stha.h iti praapnoti . yathaalak.sa.nam aprayukte . prak.rtyaa ake raajanyamanu.syayuvaana.h . raajanyamanu.syayuvaana.h ake prak.rtyaa bhavanti iti vaktavyam . raajanyakam , maanu.syakam , yauvanikaa . (6.4.170) P III.233.10 - 12 R IV.804 mapuurvaat prati.sedhe vaa hitanaamna.h . mapuurvaat prati.sedhe vaa hitanaamna.h iti vaktavyam . samaana.h haitanaama.h , samaana.h haitanaamana.h iti ca . (6.4.171) P III.233.14 - 234.3 atha kim idam braahmasya ajaatau ana.h lopaartham vacanam aahosvit niyamaartham . katha ca lopaatham syaat katham va niyamaartham . yadi taavat apatye iti vartate tata.h niyamaartham . atha niv.rttam tata.h lopaartham . ata.h uttaram pa.thati braahmasya ajaatau lopaartham vacanam . braahmasya ajaatau lopaartham vacanam kriyate . apatye iti niv.rttam . tatra apraaptavidhaane praaptaprati.sedha.h . tatra apraaptasya .tilopasya vidhaane praaptasya prati.sedha.h vaktavya.h . braahma.na.h . na vaa paryudaasasaamarthyaat . na vaa vaktavya.h . kim kaara.nam . paryudaasasaamarthyaat paryudaasa.h atra bhavi.syati . asti anyat paryudaase prayojanam . kim . yaa jaati.h eva na apatyam . braahmii o.sadhi.h iti . na vai atra i.syate . ani.s.tam ca praapnoti i.s.tam ca na sidhyati . evam tarhi anuvartate apatye iti na tu apatye iti anena nipaatanam abhisambadhyate : braahma.h iti nipaatyate apatye ajaatau iti . kim tarhi . prati.sedha.h abhisambadhyate : braahma.h iti nipaatyate . apatye jaatau na iti . (6.4.172) P III.234.5 - 8 R IV.806 kimartham idam ucyate na na.h taddhite iti eva siddham . na sidhyati . an a.ni iti prak.rtibhaava.h prasajyeta . a.ni iti ucyate .na.h ca ayam . evam tarhi siddhe sati yat nipaatanam karoti tat j;naapayati aacaarya.h taacchiilike .ne a.nk.rtaani bhavanti . kim etasya j;naapane prayojanam . caurii taapasii iti a.nantaat iti iikaara.h siddha.h bhavati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 atra bhrau.nahatye kim nipaatyate . yakaaraadau taddhite tatvam nipaatyate . bhrau.nahatye tatvanipaatanaanarthakyam saamaanyena k.rtatvaat . bhrau.nahatye tatvanipaatanam anarthakam . kim kaara.nam . saamaanyena k.rtatvaat . saamaanyena eva atra tatvam bhavi.syati . hana.h ta.h aci.n.namulo.h iti . j;naapakam tu taddhite tatvaprati.sedhasya . evam tarhi j;naapayati aacaarya.h na taddhite tatvam bhavati iti . kim etasya j;naapane prayojanam . bhrau.naghna.h , vaartraghna.h iti atra tatvam na bhavati . aik.svaakasya svarabhedaat nipaatanam p.rthaktvena . aik.svaakasya svarabhedaat nipaatanam p.rthaktvena kartavyam . aik.svaaka.h , aik.svaaka.h . eka;srutyaa nirde;saat siddham .eka;sruti.h svarasarvanaama yathaa napu.msakam li:ngasarvanaama . atha maitreye kim nipaatyate . maitreye .dha;ni yaadilopanipaatanam . maitreye .dha;ni yaadilopa.h nipaatyate . idam mitrayu;sabdasya catu.h graha.nam kriyate . g.r.s.tyaadi.su pratyayavidhyartham paa.tha.h kriyate . dvitiiye adhyaaye yaskaadi.su lugartham graha.nam kriyate . saptame adhyaaye iyaade;saartham . idam caturtham yaadilopaartham . dvirgraha.nam ;sakyam akartum . bidaadi.su pratyayavidhyartham paa.tha.h kartavya.h . tatra na eva artha.h lukaa na api yaadilopena . iyaade;sena eva siddham . na evam ;sakyam . iha hi maitreyaka.h sa:ngha.h iti sa:nghaatalak.sa.ne.su a;nya;ni;naam a.n iti a.n prasajyeta . hira.nmaye kim nipaatyate . hira.nmaye yalopavacanam . hira.nmaye yalopa.h nipaatyate . atha hira.nyaye kim nipaatyate . hira.nyayasya chandasi malopavacanaat siddham . hira.nyayasya chandasi malopa.h nipaatyate . hira.nyayii na.h nayatu . hira.nyayaa.h panthaana.h aasan . hira.nyayam aasanam .