(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {1/130} ekaaca.h iti kim ayam bahuvriihi.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {2/130} eka.h ac asmin sa.h ekaac . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {3/130} ekaaca.h iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {4/130} aahosvit tatpuru.sa.h ayam samaanaadhikara.na.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {5/130} eka.h ac ekaac . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {6/130} ekaaca.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {7/130} kim ca ata.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {8/130} yadi bahuvriihi.h siddham papaaca papaa.tha . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {9/130} iyaaya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {10/130} aara iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {11/130} atha tatpuru.sa.h samaanaadhikara.na.h siddham iyaaya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {12/130} aara iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {13/130} papaaca papaa.tha iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {14/130} ata.h uttaram pa.thati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {15/130} ekaaca.h dve prathamasya iti bahuvriihinirde;sa.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {16/130} ekaaca.h dve prathamasya iti bahuvriihinirde;sa.h ayam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {17/130} ekavar.ne.su katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {18/130} ekavar.ne.su vyapade;sivadvacanaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {19/130} vyapade;sivat ekasmin kaaryam bhavati iti vaktavyam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {20/130} evam ekavar.ne.su dvirvacanam bhavi.syati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {21/130} ekaaca.h dve bhavata.h iti ucyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {22/130} tatra na j;naayate kasya ekaaca.h dve bhavata.h iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {23/130} vak.syati li.ti dhaato.h anabhyaasasya iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {24/130} tena dhaato.h ekaaca.h iti vij;naayate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {25/130} yadi dhaato.h ekaaca.h siddham papaaca papaa.tha . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {26/130} jajaagaara puputriiyi.sati iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {27/130} dhaato.h iti na e.saa ekaacsamaanaadhikara.naa .sa.s.thii . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {28/130} dhaato.h ekaaca.h iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {29/130} kim tarhi avayavayogaa e.saa .sa.s.thii . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {30/130} dhaato.h ya.h ekaac avayava.h iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {31/130} avayavayogaa e.saa .sa.s.thii iti cet siddham jajaagaara puputriiyi.sati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {32/130} papaaca papaa.tha iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {33/130} e.sa.h api vyapade;sivadbhaavena dhaato.h ekaac avayava.h bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {34/130} ekaaca.h dve prathamasya iti ucyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {35/130} tena yatra eva prathama.h ca aprathama.h ca tatra dvirvacanam syaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {36/130} jajaagaara puputriiyi.sati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {37/130} papaaca papaa.tha iti atra na syaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {38/130} prathamatve ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {39/130} prathamatve ca kim . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {40/130} vyapade;sivadvacanaat siddham iti eva . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {41/130} sa.h tarhi vyapade;sivadbhaava.h vaktavya.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {42/130} na vaktavya.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {43/130} uktam vaa . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {44/130} kim uktam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {45/130} tatra vyapade;sivadvacanam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {46/130} ekaaca.h dve prathamaartham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {47/130} .satve ca aade;sasampratyayaartham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {48/130} avacanaat lokavij;naanaat siddham iti eva . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {49/130} yogavibhaaga.h vaa . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {50/130} atha vaa yogavibhaaga.h kari.syate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {51/130} ekaaca.h dve bhavata.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {52/130} kimartha.h yogavibhaaga.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {53/130} ekaajmaatrasya dvirvacanaartha.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {54/130} ekaajmaatrayta dvirvacanam yathaa syaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {55/130} iyaaya papaaca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {56/130} tata.h prathamasya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {57/130} prathamasya ekaaca.h dve bhavata.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {58/130} idam idaaniim kimartham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {59/130} niyamaa.rtham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {60/130} yatra prathama.h ca aprathama.h ca asti tatra prathamasya ekaaca.h dvirvacanam yathaa syaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {61/130} aprathamasya maa bhuut . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {62/130} jajaagaara puputriiyi.sati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {63/130} ekaaca.h avayavaikaactvaat avayavaanaam dvirvacanaprasa:nga.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {64/130} ekaaca.h avayavaikaactvaat avayavaanaam dvirvacanam praapnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {65/130} nenijati iti atra nij;sabda.h api ekaac ij;sabda.h api ekaac ikaara.h api ekaac ni;sabda.h api . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {66/130} tatra nij;sabdasya dvirvacane ruupam siddham do.saa.h ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {67/130} ij;sabdasya dvirvacane ruupam na sidhyati do.saa.h ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {68/130} ikaarasya dvirvacane ruupam na sidhati do.saa.h ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {69/130} ni;sabdasya dvirvacane ruupam siddham do.saa.h tu santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {70/130} tatra ka.h do.sa.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {71/130} tatra jusbhaavavacanam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {72/130} tatra jusbhaava.h vaktavya.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {73/130} aneniju.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {74/130} paryavevi.su.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {75/130} abhyastaat jhe.h jusbhaava.h bhavati iti jusbhaava.h na praapnoti jakaare.navyavadhaanaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {76/130} svara.h ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {77/130} svara.h ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {78/130} nenijati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {79/130} yat parivevi.sati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {80/130} abhyastaanaam aadi.h udaatta.h bhavati ajaadau lasaarvadhaatuke iti e.sa.h svara.h na praapnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {81/130} adbhaava.h ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {82/130} adbhaava.h ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {83/130} nenijati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {84/130} parivevi.sati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {85/130} abhyastaat iti adbhaava.h na praapnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {86/130} numprati.sedha.h ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {87/130} numprati.sedha.h ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {88/130} nenijat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {89/130} parivevi.sat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {90/130} na abhyaastaat ;satu.h it numprati.sedha.h na praapnoti jakaare.navyavadhaanaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {91/130} ;saastrahaani.h ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {92/130} ;saastrahaani.h ca bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {93/130} samudaayaikaaca.h ;saastram hiiyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {94/130} siddham tu tatsamudaayaikaactvaat ;saastraahaane.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {95/130} siddham etat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {96/130} katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {97/130} tatsamudaayaikaactvaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {98/130} kim idam tatsamudaayaikaactvaat iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {99/130} tasya samudaaya.h tatsamudaaya.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {100/130} ekaajbhaava.h ekaactvam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {101/130} tatsamudaayasya ekaactvam tatsamudaayaikaactvam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {102/130} tatsamudaayaikaactvaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {103/130} tatsamudaayaikaaca.h dvirvacanam bhavi.syati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {104/130} kuta.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {105/130} ;saastraahaane.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {106/130} evam hi ;saastram ahiinam bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {107/130} nanu ca samudaayaikaaca.h dvirvacane kriyamaa.ne api avayavaikaaca.h ;saastram hiiyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {108/130} na hiiyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {109/130} kim kaara.nam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {110/130} avayavaatmakatvaat samudaayasya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {111/130} avayavaatmaka.h samudaaya.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {112/130} abhyantara.h hi samudaaye avayava.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {113/130} tat yathaa v.rk.sa.h pracalan sahaavayavai.h pracalati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {114/130} tatra bahuvriihinirde;se anackasya dvirvacanam anyapadaarthatvaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {115/130} tatra bahuvriihinirde;se anackasya dvirvacanam praapnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {116/130} aa.tatu.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {117/130} aa.tu.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {118/130} kim kaara.nam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {119/130} anyapadaarthatvaat bahuvriihe.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {120/130} anyapadaarthe bahuvriihi.h vartate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {121/130} tena yat anyat aca.h tasya dvirvacanam syaat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {122/130} tat yathaa citragu.h aaniiyataam iti ukte yasya taa.h gaava.h santi sa.h aaniiyate na gaava.h . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {123/130} siddham tu tadgu.nasa.mvij;naanaat paa.nine.h yathaa loke . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {124/130} siddham etat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {125/130} katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {126/130} tadgu.nasa.mvij;naanaat bhagavata.h paa.nine.h aacaaryasya yathaa loke . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {127/130} loke ;suklavaasasam aanaya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {128/130} lohito.s.nii.saa.h pracaranti iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {129/130} tadgu.na.h aaniiyate tadgu.naa.h ca pracaranti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {130/130} evam iha api . . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {1/90} atha yasya dvirvacanam aarabhyate kim tasya sthaane bhavati aahosvit dvi.hprayoga.h iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {2/90} ka.h ca atra vi;se.sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {3/90} sthaane dvirvacane .nilopavacanam samudaayaade;satvaat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {4/90} sthaane dvirvacane .nilopa.h vaktavya.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {5/90} aa.ti.tat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {6/90} aa;si;sat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {7/90} kim kaara.nam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {8/90} samudaayaade;satvaat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {9/90} samudaayasya samudaaya.h aade;sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {10/90} tatra sampramugdhatvaat prak.rtipratyayasamudaayasya na.s.ta.h .ni.h bhavati iti .ne.h ani.ti iti .nilopa.h na praapnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {11/90} idam iha sampradhaaryam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {12/90} dvirvacanam kriyataam .nilopa.h iti kim atra kartavyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {13/90} paratvaat .nilopa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {14/90} nityam dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {15/90} k.rte api .nilope praapnoti ak.rte api . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {16/90} dvirvacanam api nityam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {17/90} anyasya k.rte .nilope praapnoti anyasya ak.rte . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {18/90} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {19/90} nityam eva dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {20/90} katham . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {21/90} ruupasya sthaanivatvaat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {22/90} yat ca sanya:nantasya dvirvacane . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {23/90} yat ca sanya:nantasya dvirvacane codyam tat iha api codyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {24/90} kim puna.h tat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {25/90} sanya:nantasya cet a;se.h sani ani.ta.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {26/90} diirghakutvaprasaara.na.satvam adhikasya dvirvacanaat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {27/90} aab.rdhyo.h ca abhyastaviprati.sedha.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {28/90} sa:naa;sraye ca samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h aami;sratvaat iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {29/90} astu tarhi dvi.hprayoga.h dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {30/90} dvi.hprayoga.h iti cet .nakaara.sakaaraade;saade.h ettvavacanam li.ti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {31/90} dvi.hprayoga.h iti cet .nakaara.sakaaraade;saade.h ettvam li.ti vaktavyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {32/90} nematu.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {33/90} nemu.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {34/90} sehe . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {35/90} sehaate . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {36/90} sahire . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {37/90} anaade;saade.h iti prati.sedha.h praapnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {38/90} sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {39/90} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h aade;saadi.h bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {40/90} dvi.hprayoge api dvirvacane sati na do.sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {41/90} vak.syati tatra li.dgraha.nasya prayojanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {42/90} li.ti ya.h aade;saadi.h tadaade.h na iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {43/90} i.dvacanam ca ya:nlope . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {44/90} i.t ca ya:nlope vaktavya.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {45/90} bebhiditaa . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {46/90} bebhiditum . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {47/90} ekaaca.h upade;se anudaattaat iti i.tprati.sedha.h praapnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {48/90} sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {49/90} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h bhavati ya.h ekaac upade;se anudaatta.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {50/90} dvi.hprayoge api dvirvacane sati na do.sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {51/90} ekaajgraha.nena a:ngam vi;se.sayi.syaama.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {52/90} ekaaca.h a:ngaat iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {53/90} nanu ca ekaikam atra a:ngam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {54/90} samudaaye yaa vaakyaparisamaapti.h tasya a:ngasa;nj;naa bhavi.syati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {55/90} kuta.h etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {56/90} ;saastraahaane.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {57/90} evam hi ;saastram ahiinam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {58/90} i.ddiirghaprati.sedha.h ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {59/90} i.ta.h diirghatvasya ca prati.sedha.h vaktavya.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {60/90} jariig.rhitaa . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {61/90} jariig.rhitum . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {62/90} graha.h ali.ti diirgha.h iti diirghatvam praapnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {63/90} sthaane puna.h dvirvacane samudaayasya samudaaya.h aade;sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {64/90} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h grahi.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {65/90} dvi.hprayoge api dvirvacane na do.sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {66/90} grahi.naa a:ngam vi;se.sayi.syaama.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {67/90} grahe.h a:ngaat iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {68/90} nanu ca ekaikam atra a:ngam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {69/90} samudaaye yaa vaakyaparisamaapti.h tasya a:ngasa;nj;naa bhavi.syati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {70/90} kuta.h etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {71/90} ;saastraahaane.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {72/90} evam hi ;saastram ahiinam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {73/90} padaadividhiprati.sedha.h ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {74/90} padaadilak.sa.na vidhe.h prati.sedha.h vaktavya.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {75/90} si.seca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {76/90} su.svaapa . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {77/90} saatpadaadyo.h iti .satvaprati.sedha.h praapnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {78/90} sthaane puna.h dvirvacane sati samudaayasya samudaaya.h aade;sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {79/90} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h padaadi.h bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {80/90} dvi.hprayoge ca api dvirvacane na do.sa.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {81/90} supti:nbhyaam padam vi;se.sayi.syaama.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {82/90} yasmaat supti:nvidhi.h tadaadi subantam ti:nantam ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {83/90} nanu ca ekaikasmaat [api atra (R)] supti:nvidhi.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {84/90} samudaaye yaa vaakyaparisamaapti.h tayaa padasa;nj;naa bhavi.syati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {85/90} kuta.h etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {86/90} ;saastraahaane.h . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {87/90} evam hi ;saastram ahiinam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {88/90} tau eva supti:nau tata.h parau saa eva ca prak.rti.h aadyaa . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {89/90} aadigraha.nam prak.rtam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {90/90} samudaayapadatvam etena . . (6.1.2.1) P III.5.21 - 24 R IV.294 {1/10} dvitiiyasya iti avacanam ajaade.h iti karmadhaarayaat pa;ncamii . (6.1.2.1) P III.5.21 - 24 R IV.294 {2/10} dvitiiyasya iti ;sakyam avaktum . (6.1.2.1) P III.5.21 - 24 R IV.294 {3/10} katham . (6.1.2.1) P III.5.21 - 24 R IV.294 {4/10} ajaade.h iti na e.saa bahuvriihe.h .sa.s.thii . (6.1.2.1) P III.5.21 - 24 R IV.294 {5/10} ac aadi.h yasya sa.h ayam ajaadi.h . (6.1.2.1) P III.5.21 - 24 R IV.294 {6/10} ajaade.h . (6.1.2.1) P III.5.21 - 24 R IV.294 {7/10} kim tarhi karmadhaarayaat pa;ncamii . (6.1.2.1) P III.5.21 - 24 R IV.294 {8/10} ac aadi.h ajaadi.h . (6.1.2.1) P III.5.21 - 24 R IV.294 {9/10} ajaade.h parasya iti . (6.1.2.1) P III.5.21 - 24 R IV.294 {10/10} tatra antare.na dvitiiyagraha.nam dvitiiyasya eva bhavi.syati . . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {1/100} dvitiiyadvirvacane prathamaniv.rtti.h praaptatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {2/100} dvitiiyadvirvacane prathamasya niv.rtti.h vaktavyaa . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {3/100} a.ti.ti.sati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {4/100} a;si;si.sati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {5/100} kim kaara.nam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {6/100} praaptatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {7/100} praapnoti ekaaca.h dve prathamasya iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {8/100} nanu ca dvitiiyadvirvacanam prathamadvirvacanam baadhi.syate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {9/100} katham anyasya ucyamaanasya baadhakam syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {10/100} asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {11/100} na vaa prathamavij;naane hi dvitiiyaapraapti.h advitiiyatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {12/100} na vaa vaktavyam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {13/100} kim kaara.nam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {14/100} prathamavij;naane hi sati dvitiiyasya apraapti.h syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {15/100} kim kaara.nam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {16/100} advitiiyatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {17/100} na hi idaaniim prathamadvirvacane k.rte dvitiiya.h dvitiiya.h bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {18/100} ka.h tarhi . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {19/100} t.rtiiya.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {20/100} tat yathaa dvayo.h aasiinayo.h t.rtiiye upajaate na dvitiiya.h dvitiiya.h bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {21/100} ka.h tarhi . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {22/100} t.rtiiya.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {23/100} na hi kim cit ucyate ak.rte dvirvacane ya.h dvitiiya.h tasya bhavitavyam iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {24/100} kim tarhi k.rte dvirvacane ya.h dvitiiya.h tasya bhavi.syati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {25/100} anaarambhasamam evam syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {26/100} a.te.h prathamasya dvirvacanam syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {27/100} halaadi;se.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {28/100} dvitiiyasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {29/100} halaadi;se.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {30/100} trayaa.naam akaaraa.naam pararuupatve a.ti.sati iti evam ruupam syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {31/100} na anaarambhasamam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {32/100} a.te.h prathamasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {33/100} halaadi;se.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {34/100} ittvam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {35/100} dvitiiyasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {36/100} halaadi;se.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {37/100} ittvam .dvayo.h ikaarayo.h savar.nadiirghatvam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {38/100} abhyaasasya asavar.ne iti iya:naade;sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {39/100} iya.ti.sati iti etat ruupam yathaa syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {40/100} o.ne.h ca uva.ni.sati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {41/100} na ani.s.taarthaa ;saastraprav.rtti.h bhavitum arhati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {42/100} yathaa vaa aadivikaare ala.h antyavikaaraabhaava.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {43/100} yathaa vaa aadivividhau ala.h antyavidhi.h na bhavati evam dvitiiyadvirvacane prathamadvirvacanam na bhavi.syati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {44/100} vi.sama.h upanyaasa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {45/100} na apraapte ala.h antyavidhau aadividhi.h aarabhyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {46/100} sa.h tasya baadhaka.h bhavi.syati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {47/100} idam api eva;njaatiiyakam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {48/100} na apraapte prathamadvirvacane dvitiiyadvirvacanamaarabhyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {49/100} tat baadhakam bhavi.syati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {50/100} yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {51/100} na etat asti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {52/100} sati api sambhave baadhanam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {53/100} tat yathaa dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {54/100} sati api dadhidaanasya sambhave takradaanam nivartakam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {55/100} evam iha api sati api sambhave prathamadvirvacanasya dvitiiyadvirvacanam baadhi.syate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {56/100} tatra puurvasya aca.h niv.rttau vya;njanasya aniv.rtti.h vaktavyaa . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {57/100} a.ti.ti.sati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {58/100} yathaa eva aca.h niv.rtti.h bhavati evam vya;njanasya api praapnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {59/100} tatra puurvasya aca.h niv.rttau vya;njanaaniv.rtti.h a;saasanaat puurvasya . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {60/100} tatra puurvasya aca.h niv.rttau vya;njanasya aniv.rtti.h siddhaa . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {61/100} kuta.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {62/100} a;saasanaat puurvasya . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {63/100} na iha vayam puurvasya prati.sedham ;si.sma.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {64/100} kim tarhi dvitiiyasya dvirvacanam aarabhaamahe . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {65/100} vya;njanaani puna.h na.tabhaaryavat bhavanti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {66/100} tat yathaa . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {67/100} na.taanaam striya.h ra:ngam gataa.h ya.h ya.h p.rcchati kasya yuuyam kasya yuuyam iti tam tam tava tava iti aahu.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {68/100} evam vya;njanaani yasya yasya aca.h kaaryam ucyate tam tam bhajante . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {69/100} ndraadiprati.sedhaat ca . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {70/100} yat ayam na ndraa.h sa.myogaadaya.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h puurvaniv.rttau vya;njanasya aniv.rtti.h iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {71/100} tatra dvitiiyaabhaave prathamaadvirvacanam prati.siddhatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {72/100} tatra dvitiiyasya ekaaca.h abhaave prathamasya dvirvacanam na praapnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {73/100} aa.tatu.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {74/100} aa.tu.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {75/100} kim kaara.nam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {76/100} prati.siddhatvaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {77/100} ajaade.h dvitiiyasya iti prati.sedhaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {78/100} na e.sa do.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {79/100} sati tasmin prati.sedha.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {80/100} sati dvitiiyadvirvacane prathamasya prati.sedha.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {81/100} sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {82/100} sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {83/100} halaadi;se.se sati aadye hali anaadyasya lopa.h syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {84/100} iha eva syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {85/100} papaaca . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {86/100} papaa.tha iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {87/100} iha na syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {88/100} aa.tatu.h . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {89/100} aa.tu.h iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {90/100} lokavat halaadi;se.se . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {91/100} lokavat halaadi;se.se siddham . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {92/100} tat yathaa loke ii;svara.h aaj;naapayati graamaat graamaat manu.syaa.h aaniiyantaam praagaa:ngam graamebhya.h braahma.naa.h aaniiyantaam iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {93/100} ye.su tatra graame.su braahma.naa.h na santi na tarhi idaaniim tata.h anyasya aanayanam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {94/100} yathaa tatra kva cit api braahma.nasya sattaa (R: sarvatra) abraahma.nasya nivarttikaa bhavati evam iha api kva cit api hal aadya.h san sarvasya anaadyasya hala.h nivartaka.h bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {95/100} kva cit anyatra lopa.h iti cet dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {96/100} kva cit anyatra lopa.h iti cet dvirvacanam api evam praapnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {97/100} kva cit api dvitiiya.h san sarvasya prathamasya nivartaka.h syaat . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {98/100} tasmaat astu sati tasmin prati.sedha.h iti eva . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {99/100} nanu ca uktam sati tasmin prati.sedha.h iti cet halaadi;se.se do.sa.h iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {100/100} pratividhaasyate halaadi;se.se . . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {1/22} kimartham idam ucyate . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {2/22} ndraade.h dvirvacanaprasa:nga.h tatra ndraa.naam prati.sedha.h . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {3/22} ndraade.h ekaaca.h dvirvacanam praapnoti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {4/22} tatra ndraa.naam sa.myogaadiinaam prati.sedha.h ucyate . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {5/22} iir.syate.h t.rtiiyasya . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {6/22} iir.syate.h t.rtiiyasya dve bhavata.h iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {7/22} ke cit taavat aahu.h ekaaca.h iti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {8/22} iir.syi.si.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {9/22} apara.h aaha :vya;njanasya iti : iir.syiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {10/22} ka.n.dvaadiinaam ca . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {11/22} ka.n.dvaadiinaam ca t.rtiiyasya dve bhavata.h iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {12/22} ka.n.duuyiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {13/22} asuuyiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {14/22} vaa naamadhaatuunaam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {15/22} vaa naamadhaatuunaam t.rtiiyasya dve bhavata.h iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {16/22} a;sviiyiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {17/22} a;si;sviiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {18/22} apara.h aaha yathe.s.tam vaa . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {19/22} yathe.s.tam vaa naamadhaatuunaam iti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {20/22} puputriiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {21/22} putitriiyi.sati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {22/22} putriiyiyi.sati . . (6.1.4) P III.9.2 - 7 R IV.302 {1/16} puurva.h abhyaasa.h iti ucyate . (6.1.4) P III.9.2 - 7 R IV.302 {2/16} kasya puurva.h abhyaasasa;nj;na.h bhavati . (6.1.4) P III.9.2 - 7 R IV.302 {3/16} dve iti vartate . (6.1.4) P III.9.2 - 7 R IV.302 {4/16} dvayo.h iti vaktavyam . (6.1.4) P III.9.2 - 7 R IV.302 {5/16} sa.h tarhi tathaa nirde;sa.h kartavya.h . (6.1.4) P III.9.2 - 7 R IV.302 {6/16} na kartavya.h . (6.1.4) P III.9.2 - 7 R IV.302 {7/16} arthaat vibhaktivipari.naama.h bhavi.syati . (6.1.4) P III.9.2 - 7 R IV.302 {8/16} tat yathaa . (6.1.4) P III.9.2 - 7 R IV.302 {9/16} uccaani devadattasya g.rhaa.ni . (6.1.4) P III.9.2 - 7 R IV.302 {10/16} aamantrayasva enam . (6.1.4) P III.9.2 - 7 R IV.302 {11/16} devadattam iti gamyate . (6.1.4) P III.9.2 - 7 R IV.302 {12/16} devadattasya gaava.h a;svaa.h hira.nyam iti . (6.1.4) P III.9.2 - 7 R IV.302 {13/16} aa.dhya.h vaidhaveya.h . (6.1.4) P III.9.2 - 7 R IV.302 {14/16} devadatta.h iti gamyate . (6.1.4) P III.9.2 - 7 R IV.302 {15/16} purastaat .sa.s.thiinirdi.s.tam sat arthaat dvitiiyaanirdi.s.tam prathamaanirdi.s.tam ca bhavati . (6.1.4) P III.9.2 - 7 R IV.302 {16/16} evam iha api purastaat prathamaanirdi.s.tam sat arthaat .sa.s.thiinirdi.s.tam bhavi.syati . . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {1/97} abhyastasa;nj;naayaam sahavacanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {2/97} abhyastasa;nj;naayaam sahagraha.nam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {3/97} kim prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {4/97} aadyudaattatve p.rthagaprasa:ngaartham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {5/97} aadyudaattatvam saha bhuutayo.h yathaa syaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {6/97} ekaikasya maa bhuut iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {7/97} yasmin eva abhyastakaarye ado.sa.h tat eva pa.thitam anudaattam padam ekavarjam iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {8/97} na asti yaugapadyena sambhava.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {9/97} paryaaya.h tarhi prasajyeta . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {10/97} paryaaya.h ca . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {11/97} puurvasya taavat pare.na ruupe.na vyavahitatvaat na bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {12/97} parasya tarhi syaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {13/97} tatra aacaaryaprav.rtti.h j;naapayati na parasya bhavati iti yat ayam bibhetyaadiinaam piti pratyayaat puurvam udaattam bhavati iti aaha . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {14/97} evam vyavadhaanaat na puurvasya j;naapakaat na parasya ucyate ca idam abhyastaanaam aadi.h udaatta.h bhavati iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {15/97} tatra sa.h eva do.sa.h paryaaya.h prasajyeta . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {16/97} tasmaat sahagraha.nam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {17/97} na kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {18/97} ubhegraha.nam kriyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {19/97} tat sahaartham vij;naasyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {20/97} asti anyat ubhegraha.nasya prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {21/97} kim . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {22/97} ubhegraha.nam sa;nj;ninirde;saartham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {23/97} antare.na api ubhegraha.nam prak.lpta.h sa;nj;ninirde;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {24/97} katham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {25/97} dve iti vartate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {26/97} idam tarhi prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {27/97} yatra ubhe ;sabdaruupe ;sruuyete tatra abhyastasa;nj;naa yathaa syaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {28/97} iha maa bhuut : iirtsanti , iipsanti , iirtsan , iipsan , airtsan , aipsan . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {29/97} kim ca syaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {30/97} adbhaava.h numprati.sedha.h jusbhaava.h iti ete vidhaya.h prasajyeran . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {31/97} adbhaave taavat na do.sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {32/97} saptame yogavibhaaga.h kari.syate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {33/97} idam asti : at abhyastaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {34/97} tata.h aatmanepade.su . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {35/97} aatmanepade.su ca at bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {36/97} anata.h iti ubhayo.h ;se.sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {37/97} yat api ucyate numprati.sedha.h iti ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {38/97} idam iha sampradhaaryam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {39/97} numprati.sedha.h kriyataam ekaade;sa.h iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {40/97} kim atra kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {41/97} paratvaat numprati.sedha.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {42/97} nitya.h ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {43/97} k.rte api numprati.sedhe praapnoti ak.rte api . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {44/97} ekaade;sa.h api nitya.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {45/97} anyasya k.rte numprati.sedhe praapnoti anyasya ak.rte . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {46/97} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {47/97} antara:nga.h tarhi ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {48/97} kaa antara:ngataa . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {49/97} var.nau aa;sritya ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {50/97} vidhivi.saye numprati.sedha.h vidhi.h ca numa.h sarvanaamasthaane praak tu sarvanaamasthaanotpatte.h ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {51/97} tatra nityatvaat ca antara:ngatvaat ca ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {52/97} ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {53/97} yat api ucyate jusbhaava.h iti ekaade;se k.rte vyapavargaabhaavaat na bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {54/97} ekaade;se iti ucyate kena ca atra ekaade;sa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {55/97} antinaa . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {56/97} na atra antibhaava.h praapnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {57/97} kim kaara.nam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {58/97} jusbhaavena baadhyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {59/97} na atra jusbhaava.h praapnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {60/97} kim kaara.nam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {61/97} ;sapaa vyavahitatvaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {62/97} ekaade;se k.rte na asti vyavadhaanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {63/97} ekaade;sa.h puurvavidhau sthaanivat bhavati iti vyavadhaanam eva . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {64/97} kim pu.na.h kaara.nam nimittavaan anti.h ekaade;sam taavat pratiik.sate na puna.h taavati eva nimittam asti iti antibhaavena bhaavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {65/97} iha api tarhi taavati eva nimittam asti iti antibhaava.h syaat . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {66/97} aneniju.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {67/97} paryavevi.su.h iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {68/97} astu . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {69/97} antibhaave k.rte sthaanivadbhaavaat jhigraha.nena graha.naat jusbhaava.h bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {70/97} atha vaa yadi api nimittavaan anti.h ayam tasya jusbhaava.h apavaada.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {71/97} na ca apavaadavi.saye utsargaa.h abhinivi;sante . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {72/97} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {73/97} prakalpya vaa apavaadavi.sayam tata.h utasrga.h pravartate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {74/97} na taavat atra kadaa cit api antibhaava.h bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {75/97} apavaadam jusbhaavam pratiik.sate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {76/97} na khalu api kva cit abhyastaanaam jhe.h ca aanantaryam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {77/97} sarvatra vikara.nai.h vyavadhaanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {78/97} tena anena ava;syam vikara.nanaa;sa.h pratiik.sya.h kva cit lukaa kva cit ;slunaa kva cit ekaade;sena . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {79/97} sa.h yathaa ;slulukau pratiik.sate evam ekaade;sam api pratiik.sate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {80/97} evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {81/97} kim . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {82/97} sthaanivadbhaavam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {83/97} sthaanivadbhaavaat vyavadhaanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {84/97} vyavadhaanaat na bhavi.syati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {85/97} puurvavidhau sthaanivadbhaava.h na ca ayam puurvasya vidhi.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {86/97} puurvasmaat api vidhi.h puurvavidhi.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {87/97} tat etat asati prayojane ubhegraha.nam sahaartham vij;naasyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {88/97} katham k.rtvaa ekaikasya abhyastasa;nj;naa praapnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {89/97} pratyekam vaakyaparisamaapti.h d.r.s.taa . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {90/97} tat yathaa . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {91/97} v.rddhigu.nasa;nj;ne pratyekam bhavata.h . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {92/97} nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {93/97} tat yathaa . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {94/97} gargaa.h ;satam da.n.dyantaam iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {95/97} arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {96/97} sati etasmin d.r.s.taante yadi tatra pratyekam iti ucyate iha api sahagraha.nam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {97/97} atha tatra antare.na pratyekam iti vacanam pratyekam gu.nv.rddhisa;nj;ne bhavata.h iha api na artha.h sahagraha.nena . . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {1/30} jak.sityaadi.su saptagraha.nam veviityartham . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {2/30} jak.sityaadi.su saptagraha.nam kartavyam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {3/30} sapta jak.sityaadaya.h abhyastasa;nj;nakaa.h bhavanti iti vaktavyam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {4/30} kim prayojanam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {5/30} veviityartham . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {6/30} veviite.h abhyastasa;nj;naa yathaa syaat . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {7/30} vevyate . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {8/30} apariga.nanam vaa aaga.naantatvaat . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {9/30} na vaa artha.h pariga.nanena . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {10/30} astu aaga.naantam abhyastasa;nj;naa . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {11/30} iha api tarhi praapnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {12/30} aa:na.h ;saasu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {13/30} astu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {14/30} abhyastakaaryaa.ni kasmaat na bhavanti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {15/30} bhuuyi.s.thaani parasmaipade.su aatmanepadii ca ayam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {16/30} svara.h tarhi praapnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {17/30} yatra api asya aatmanepade.su abhyastakaaryam svara.h tatra api anudaatteta.h param lasaarvadhaatukam anudaattam bhavati iti anudaattatve k.rte na asti vi;se.sa.h dhaatusvare.na udaattatve sati abhyastasvare.na vaa . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {18/30} .sasiva;sii chaandasau . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {19/30} d.r.s.taanuvidhi.h chandasi bhavati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {20/30} carkariitam abhyastam eva . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {21/30} hnu:na.h tarhi praapnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {22/30} astu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {23/30} abhyastakaaryaa.ni kasmaat na bhavanti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {24/30} bhuuyi.s.thaani parasmaipade.su aatmanepadii ca ayam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {25/30} svara.h tarhi praapnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {26/30} ahnvi:no.h iti prati.sedhavidhaanasaamarthyaat svara.h na bhavi.syati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {27/30} atha vaa sapta eva ime dhaatava.h pa.thyante . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {28/30} jak.s abhyastasa;nj;na.h bhavati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {29/30} ityaadaya.h ca .sa.t . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {30/30} jak.s ityaadaya.h .sa.t iti . . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {1/21} tujaadi.su chanda.hpratyayagraha.nam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {2/21} tujaadi.su chanda.hpratyayagraha.nam kartavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {3/21} chandasi tujaadiinaam diirgha.h bhavati iti vaktavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {4/21} asmin ca asmin ca pratyaye iti vaktavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {5/21} iha maa bhuut . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {6/21} tutoja ;sabalaan haraan . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {7/21} anaarambha.h vaa apariga.nitatvaat . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {8/21} anaarambha.h vaa chandasi diirghatvasya nyaayya.h . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {9/21} kuta.h . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {10/21} apariga.nitatvaat . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {11/21} na hi chandasi diirghatvasya pariga.nanam kartum ;sakyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {12/21} kim kaara.nam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {13/21} anye.saam ca dar;sanaat . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {14/21} ye.saam api diirghatvam na aarabhyate te.saam api chandasi diirghatvam d.r;syate . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {15/21} tat yathaa puuru.sa.h . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {16/21} naaraka.h iti . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {17/21} anekaantatvaat ca . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {18/21} ye.saam ca api aarabhyate te.saam api anekaanta.h . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {19/21} yasmin eva ca pratyaye diirghatvam d.r;syate tasmin eva ca na d.r;syate . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {20/21} maamahaana.h ukthapaatram . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {21/21} mamahaana.h iti ca . . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {1/33} dhaato.h iti kimartham . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {2/33} iihaam cakre . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {3/33} na etat asti . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {4/33} li.ti iti ucyate na ca atra li.tam pa;syaama.h . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {5/33} pratyayalak.sa.nena . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {6/33} na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {7/33} idam tarhi . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {8/33} sas.rvaa.msa.h vi;s.r.nvire . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {9/33} li.ti dvirvacane jaagarte.h vaavacanam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {10/33} li.ti dvirvacane jaagarte.h vaa iti vaktavyam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {11/33} ya.h jaagaara tam .rca.h kaamayante . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {12/33} ya.h jajaagaara tam .rca.h kaamayante . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {13/33} anabhyaasasya iti kim . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {14/33} k.r.s.na.h nonaava v.r.sabha.h yadi idam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {15/33} nonuuyate.h nonaava . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {16/33} abhyaasaprati.sedhaanarthakyam ca chandasi vaavacanaat . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {17/33} abhyaasaprati.sedha.h ca anarthaka.h . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {18/33} kim kaara.nam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {19/33} chandasi vaavacanaat . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {20/33} ava;syam chandasi vaa dve bhavata.h iti vaktavyam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {21/33} kim prayojanam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {22/33} prayojanam aadityaan yaaci.saamahe . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {23/33} yiyaaci.saamahe iti praapte . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {24/33} devataa no daati priyaa.ni . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {25/33} dadaati priyaa.ni . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {26/33} maghavaa daatu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {27/33} maghavaa dadaatu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {28/33} sa.h na.h stuta.h viiravat dhaatu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {29/33} viiravat dadhaatu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {30/33} yaavataa idaaniim chandasi vaa dve bhavata.h iti ucyate dhaatugraha.nena api na artha.h . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {31/33} kasmaat na bhavati sas.rvaa.msa.h vi;s.r.nvire iti . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {32/33} chandasi vaavacanaat . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {33/33} tat etat dhaatugraha.nam saannyaasikam ti.s.thatu taavat . . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {1/162} kim iyam .sa.s.thii aahosvit saptamii . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {2/162} kuta.h sandeha.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {3/162} samaana.h nirde;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {4/162} kim ca ata.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {5/162} yadi .sa.s.thii sanya:nantasya dvirvacanena bhavitavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {6/162} atha saptamii sanya:no.h parata.h puurvasya dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {7/162} ka.h ca atra vi;se.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {8/162} sanya:no.h parata.h iti cet i.ta.h dvirvacanam paraaditvaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {9/162} sanya:no.h parata.h iti cet i.ta.h dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {10/162} a.ti.ti.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {11/162} a;si;si.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {12/162} kim puna.h kaara.nam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {13/162} paraaditvaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {14/162} i.t paraadi.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {15/162} hante.h ca ii.ta.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {16/162} hante.h ca ii.ta.h dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {17/162} jeghniiyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {18/162} nanu ca yasya api sanya:nantasya dvirvacanam tasya api sthaanivadbhaavaprasa:nga.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {19/162} ii.ti sthaanivadbhaavaat ii.ta.h dvirvacanam na praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {20/162} na e.sa.h do.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {21/162} dvirvacananimitte aci sthaanivat iti ucyate na ca asau dvirvacananimittam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {22/162} yasmin api dvirvacanam yasya api dvirvacanam sarva.h asau dvirvacananimittam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {23/162} tasmaat ii.ta.h dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {24/162} tasmaat ubhaabhyaam ii.ta.h dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {25/162} ya.h ca ubhayo.h do.sa.h na tam eka.h codya.h bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {26/162} ekaaca.h upade;se anudaattaat iti upade;savacanam udaattavi;se.sa.nam cet sana.h i.tprati.sedha.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {27/162} ekaaca.h upade;se anudaattaat iti upade;savacanam udaattavi;se.sa.nam cet sana.h i.tprati.sedha.h vaktavya.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {28/162} bibhitsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {29/162} cicchitsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {30/162} dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {31/162} astu tarhi sanya:nantasya . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {32/162} sanya:nantasya iti cet a;se.h sani ani.ta.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {33/162} sanya:nantasya iti cet a;se.h sani ani.ta.h dvirvacanam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {34/162} iyak.samaa.naa.h bh.rgubhi.h sajo.saa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {35/162} yasya api sanya:no.h parata.h dvirvacanam tena api atra ava;syam i.dabhaave yatna.h kartavya.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {36/162} kim kaara.nam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {37/162} a;se.h hi pratipadam i.t vidhiiyate smipuu:nra;njva;saam sani iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {38/162} tena eva dvitiiyadvirvacanam api na bhavi.syati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {39/162} atha vaa na etat a;se.h ruupam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {40/162} yaje.h e.sa.h chaandasa.h var.nalopa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {41/162} tat yathaa tubhya idam agne . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {42/162} tubhyam idam agne iti praapte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {43/162} ambaanaam carum . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {44/162} naambaanaam carum iti praapte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {45/162} aavyaadhinii.h uga.naa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {46/162} suga.naa.h iti praapte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {47/162} i.skartaaram adhvarasya . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {48/162} ni.skartaaram iti praapte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {49/162} ;sivaa udrasya bhe.sajii . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {50/162} ;sivaa rudrasya bhe.sajii iti praapte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {51/162} a;syartha.h vai gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {52/162} ka.h puna.h a;se.h artha.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {53/162} a;snoti.h vyaptikarmaa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {54/162} yaji.h api a;syarthe vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {55/162} katham puna.h anya.h naama anyasya arthe vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {56/162} bahvarthaa.h api dhaatava.h bhavanti iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {57/162} tat yathaa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {58/162} vapi.h prakira.ne d.r.s.ta.h chedane ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {59/162} ke;saan vapati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {60/162} ii.di.h studicodanaayaac;naasu d.r.s.ta.h iira.ne ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {61/162} agni.h vai ita.h v.r.s.tim ii.t.te . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {62/162} maruta.h amuta.h cyaavayanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {63/162} karoti.h ayam abhuutapraadurbhaave d.r.s.ta.h nirmaliikara.ne ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {64/162} p.r.s.tham kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {65/162} paadau kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {66/162} unm.rdaana iti gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {67/162} nik.sepa.ne ca api d.r;syate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {68/162} ka.te kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {69/162} gha.te kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {70/162} a;smaanam ita.h kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {71/162} sthaapaya iti gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {72/162} evam tarhi diirghakutvaprasaara.na.satvam adhikasya dvirvacanaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {73/162} diirghatvam dvirvacanaadhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {74/162} cicii.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {75/162} tu.s.tuu.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {76/162} samudaayasya samudaaya.h aade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {77/162} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h san bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {78/162} tatra ajantaanaam sani iti diirghatvam na praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {79/162} idam iha sampradhaaryam diirghatvam kriyataam dvirvacanam iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {80/162} paratvaat diirghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {81/162} nityam dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {82/162} k.rte api diirghatve praapnoti ak.rte api praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {83/162} diirghatvam api nityam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {84/162} k.rte api dvirvacane praapnoti ak.rte api praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {85/162} anityam diirghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {86/162} na hi k.rte dvirvacane praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {87/162} kim kaara.nam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {88/162} samudaayasya samudaaya.h aade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {89/162} tatra sampramugdhatvaat prak.rtipratyayasya ajantataa na asti iti diirghatvam na praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {90/162} dvirvacanam api anityam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {91/162} anyasya k.rte diirghatve praapnoti anyasya ak.rte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {92/162} ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {93/162} ubhayo.h anityayo.h paratvaat diirghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {94/162} yat tarhi na ak.rte dvirvacane diirghatvam tat na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {95/162} juhuu.sati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {96/162} kutvam dvirvacanaadhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {97/162} jighaa.msati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {98/162} ja:nghanyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {99/162} kim kaara.nam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {100/162} samudaayasya samudaaya.h aade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {101/162} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h hanti.h bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {102/162} tatra abhyaasaat hantihakaarasya iti kutvam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {103/162} samprasaara.nam ca dvirvacanaadhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {104/162} juhuu.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {105/162} johuuyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {106/162} samudaayasya samudaaya.h aade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {107/162} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h havayati.h bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {108/162} tatra hva.h samprasaara.nam abhyastasya iti samprasaara.nam na praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {109/162} na e.sa.h do.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {110/162} vak.syati hi etat hva.h abhyastanimittasya iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {111/162} yaavataa ca idaaniim hva.h abhyastanimittasya iti ucyate sa.h api ado.sa.h bhavati yat uktam yat tarhi na ak.rte dvirvacane diirghatvam tat na sidhyati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {112/162} .satvam ca dvirvacanaadhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {113/162} pipak.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {114/162} yiyak.sati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {115/162} samudaayasya samudaaya.h aade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {116/162} tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h san bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {117/162} tatra i.nkubhyaam uttarasya pratyayasakaarasya iti .satvam na praapoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {118/162} idam iha sampradhaaryam dvirvacanam kriyataam .satvam iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {119/162} paratvaat .satvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {120/162} puurvatraasiddhe .satvam siddhaasiddhayo.h ca na asti sampradhaara.naa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {121/162} aab.rdhyo.h ca abhyastavidhiprati.sedha.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {122/162} aab.rdhyo.h ca abhyastaa;sraya.h vidhi.h praapnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {123/162} sa.h prati.sedhya.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {124/162} iipsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {125/162} iirtsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {126/162} iipsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {127/162} iirtsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {128/162} aipsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {129/162} airtsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {130/162} kim ca syaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {131/162} adbhaava.h numprati.sedha.h jusbhaava.h iti ete vidhaya.h prasajyeran . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {132/162} na e.sa.h do.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {133/162} uktaa.h atra parihaaraa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {134/162} sa:naa;sraye ca samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h aami;sratvaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {135/162} sa:naa;sraye ca kaarye samudaayasya samudaayaade;satvaat jhalaa;sraye ca avyapade;sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {136/162} kim kaara.nam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {137/162} aami;sratvaat . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {138/162} aami;sriibhuutam idam bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {139/162} tat yathaa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {140/162} k.siirodake samp.rkte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {141/162} aami;sratvaat na j;naayate kiyat k.siiram kiyat udakam iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {142/162} kasmin avakaa;se k.siiram kasmin avakaa;se udakam iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {143/162} evam iha api aami;sratvaat na j;naayate kaa prak.rti.h ka.h pratyaya.h kasmin avakaa;se prak.rti.h kasmin avakaa;se pratyaya.h iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {144/162} tatra ka.h do.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {145/162} sa:ni jhali iti kutvaadiini na sidhyanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {146/162} idam iha sampradhaaryam dvirvacanam kriyataam kutvaadiini iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {147/162} paratvaat kutvaadiini . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {148/162} puurvatraasiddhe kutvaadiini siddhaasiddhayo.h ca na asti sampradhaara.naa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {149/162} evam tarhi puurvatraasiddhiiyam advirvacane iti vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {150/162} tat ca ava;syam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {151/162} vibhaa.sitaa.h prayojayanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {152/162} drogdhaa drogdhaa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {153/162} dro.dhaa dro.dhaa . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {154/162} yaavataa ca idaaniim puurvatraasiddhiiyam advirvacane iti ucyate sa.h api ado.sa.h bhavati yat uktam .satvam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {155/162} iha sthaane dvirvacane .nilopa.h aparih.rta.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {156/162} sanya:no.h parata.h dvirvacane i.ta.h dvirvacanam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {157/162} sanya:nantasya dvirvacane hante.h kutvam aparih.rtam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {158/162} tatra sanya:nantasya dvirvacanam dvi.hprayoga.h ca iti e.sa.h pak.sa.h nirdo.sa.h . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {159/162} tatra idam aparih.rtam sana.h i.ta.h prati.sedha.h iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {160/162} etasya api parihaaram vak.syati ubhayavi;se.sa.natvaat siddham iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {161/162} katham jeghniiyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {162/162} vak.syati etat ya:nprakara.ne hante.h hi.msaayaam ghnii iti . . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {1/33} daa;svaan iti kim nipaatyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {2/33} daa;se.h vasau dvitve.tprati.sedhau . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {3/33} daa;se.h vasau dvitve.tprati.sedhau nipaatyete . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {4/33} daa;svaa.msa.h daa;su.sa.h sutam . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {5/33} daa;svaan . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {6/33} saahvaan iti kim nipaatyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {7/33} sahe.h diirghatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {8/33} kim ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {9/33} dvitve.tprati.sedhau ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {10/33} saahvaan balaahaka.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {11/33} saahvaan . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {12/33} mii.dhvaan iti kim nipaatyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {13/33} mihe.h .dhatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {14/33} kim ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {15/33} yat ca puurvayo.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {16/33} kim ca puurvayo.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {17/33} dvitve.tprati.sedhau diirghatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {18/33} mii.dhva.h tokaaya tanayaaya m.r.daya . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {19/33} yathaa iyam indra mii.dhva.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {20/33} mahyartha.h vai gamyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {21/33} ka.h puna.h mahyartha.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {22/33} mahati.h daanakarmaa . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {23/33} ata.h kim . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {24/33} itvam api nipaatyam . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {25/33} mahyartha.h iti cet mihe.h tadarthatvaat siddham . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {26/33} mahyartha.h iti cet mihi.h api mahyarthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {27/33} katham puna.h anya.h naama anyasya arthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {28/33} bahvarthaa.h api dhaatava.h bhavanti iti . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {29/33} asti puna.h anyatra api kva cit mihi.h mahyarthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {30/33} asti iti aaha . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {31/33} mihe.h megha.h . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {32/33} megha.h ca kasmaat bhavati . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {33/33} apa.h dadaati iti . . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {1/23} dvirvacanaprakara.ne k.r;naadiinaam ke . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {2/23} dvirvacanaprakara.ne k.r;naadiinaam ke upasa:nkhyaanam kartavyam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {3/23} cakram . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {4/23} ciklidam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {5/23} caknam iti . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {6/23} kaadi.su iti vaktavyam iha api yathaa syaat . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {7/23} babhru.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {8/23} yayu.h iti . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {9/23} caricalipativadiinaam aci aak ca abhyaasasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {10/23} caricalipativadiinaam aci dve bhavata.h iti vaktavyam aak ca abhyaasasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {11/23} caraacara.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {12/23} calaacala.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {13/23} pataapata.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {14/23} vadaavada.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {15/23} hante.h gha.h ca . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {16/23} hante.h gha.h ca vaktavya.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {17/23} aci dve bhavata.h aak ca abhyaasasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {18/23} ghanaaghana.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {19/23} paa.te.h .niluk ca diirgha.h ca abhyaasasya uuk ca . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {20/23} paa.tayate.h .niluk ca vaktavya.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {21/23} aci dve bhavata.h iti vaktavyam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {22/23} diirgha.h ca abhyaasasya uuk ca aagama.h . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {23/23} paa.tupa.ta.h . . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {1/161} dvirvacanam ya.nayavaayaavaade;saallopopadhaalopa.nilopakikinoruttvebhya.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {2/161} ya.nayavaayaavaade;saallopopadhaalopa.nilopakikinoruttvebhya.h dvirvacanam bhavati viprati.sedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {3/161} dvirvacanasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {4/161} bibhidatu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {5/161} bibhidu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {6/161} ya.naade;sasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {7/161} dadhi atra . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {8/161} madhu atra . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {9/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {10/161} cakratu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {11/161} cakru.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {12/161} ayavaayaavaade;saanaam avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {13/161} cayanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {14/161} caayaka.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {15/161} lavanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {16/161} laavaka.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {17/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {18/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {19/161} cicaaya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {20/161} cicayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {21/161} lulaava . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {22/161} lulavitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {23/161} aallopasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {24/161} . goda.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {25/161} kambalada.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {26/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {27/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {28/161} yayatu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {29/161} yayu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {30/161} tasthatu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {31/161} tasthu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {32/161} upadhaalopaasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {33/161} ;sle.smaghnam madhu . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {34/161} pittaghnam gh.rtam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {35/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {36/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {37/161} aa.titat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {38/161} aa;si;sat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {39/161} uttvasya avakaa;sa.h nipuurtaa.h pi.n.daa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {40/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {41/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {42/161} mitraatvaru.nau taturi.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {43/161} duure hyadhvaa jaguri.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {44/161} dvirvacanam bhavati puurvaviprati.sedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {45/161} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {46/161} na vaktavya.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {47/161} i.s.tavaacii para;sabda.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {48/161} viprati.sedhe param yat i.s.tam tat bhavati iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {49/161} dvirvacanaat prasaara.naattvadhaatvaadivikaarariitvettvottvagu.nav.rddhividhaya.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {50/161} dvirvacanaat prasaara.naattvadhaatvaadivikaarariitvettvottvagu.nav.rddhividhaya.h bhavanti viprati.sedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {51/161} dvirvacanasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {52/161} bibhidatu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {53/161} bibhidu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {54/161} samprasaara.nasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {55/161} i.s.tam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {56/161} suptam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {57/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {58/161} iijatu.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {59/161} iiju.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {60/161} na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {61/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {62/161} dvirvacane k.rte parasya ruupasya kiti iti bhavi.syati puurvasya li.ti abhyaasasya ubhaye.saam iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {63/161} idam tarhi so.supyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {64/161} idam ca api udaahara.nam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {65/161} iijatu.h , iiju.h iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {66/161} nanu ca uktam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {67/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {68/161} dvirvacane k.rte parasya ruupasya kiti iti bhavi.syati puurvasya li.ti abhyaasasya ubhaye.saam iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {69/161} na sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {70/161} na samprasaara.ne samprasaara.nam iti prati.sedha.h praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {71/161} akaare.na vyavhitatvaat na bhavi.syati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {72/161} ekaade;se k.rte na asti vyavadhaanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {73/161} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {74/161} evam tarhi samaanaa:ngagraha.nam tatra codayi.syati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {75/161} aattvasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {76/161} glaataa . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {77/161} mlaataa . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {78/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {79/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {80/161} jagle . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {81/161} mamle . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {82/161} dhaatvaadivikaaraa.naam avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {83/161} namati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {84/161} si;ncati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {85/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {86/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {87/161} nanaama . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {88/161} siseca . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {89/161} sasnau . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {90/161} riitvasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {91/161} maatriiyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {92/161} pitriiyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {93/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {94/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {95/161} cekriiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {96/161} jehriiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {97/161} iitvasya avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {98/161} piiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {99/161} giiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {100/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {101/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {102/161} pepiiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {103/161} jegiiyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {104/161} ittvottvayo.h avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {105/161} aastiir.nam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {106/161} nipuurtaa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {107/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {108/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {109/161} aatestiiryate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {110/161} nipopuuryate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {111/161} gu.nav.rddhyo.h avakaa;sa.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {112/161} cetaa . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {113/161} gau.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {114/161} dvirvacanasya sa.h eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {115/161} iha ubhayam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {116/161} cicaaya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {117/161} cicayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {118/161} lulaava . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {119/161} lulavitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {120/161} na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {121/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {122/161} dvirvacane k.rte parasya ruupasya gu.nav.rddhii bhavi.syata.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {123/161} idam tarhi prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {124/161} iyaaya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {125/161} iyayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {126/161} nanu ca uktam na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {127/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {128/161} dvirvacane k.rte parasya ruupasya gu.nav.rddhii bhavi.syata.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {129/161} na sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {130/161} antara:ngatvaat savar.nadiirghatvam praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {131/161} vaar.naat aa:ngam baliiya.h iti gu.nav.rddhii bhavi.syata.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {132/161} kim vaktavyam etat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {133/161} na hi . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {134/161} katham anucyamaanam ga.msyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {135/161} aacaaryaprav.rtti.h j;naapayati vaar.naat aa:ngam baliiya.h bhavati iti yat ayam abhyaasasya asavar.ne iti asavar.nagraha.nam karoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {136/161} katham k.rtvaa j;naapakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {137/161} na hi antare.na gu.nav.rddhii asavar.napara.h abhyaasa.h bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {138/161} na etat asti j;naapakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {139/161} artyartham etat syaat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {140/161} iy.rta.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {141/161} iy.rtha.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {142/161} [uvo.na . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {143/161} uvo.nitha.h (R)] . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {144/161} yat tarhi diirgha.h i.na.h kiti iti diirghatvam ;saasti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {145/161} etasya api asti vacane prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {146/161} kim . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {147/161} savar.nadiirghabaadhanaartham etat syaat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {148/161} sa.h yathaa eva tarhi savar.nadiirghatvam baadhate evam ya.naade;sam api baadheta . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {149/161} evam tarhi ya.naade;se yogavibhaaga.h kari.syate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {150/161} idam asti i.na.h ya.n bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {151/161} tata.h e.h anekaaca.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {152/161} e.h ca anekaaca.h i.na.h ya.n bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {153/161} tata.h asa.myogapuurvasya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {154/161} e.h anekaaca.h iti eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {155/161} asavar.nagraha.nam eva tarhi j;naapakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {156/161} nanu ca uktam artyartham etat syaat iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {157/161} na ekam udaahara.nam asavar.nagraha.nam prayojayati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {158/161} evam api sthaanivadbhaavaat iya:n na praapnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {159/161} atha sati api viprati.sedhe yaavataa sthaanivadbhaava.h katham eva etat sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {160/161} ya.h anaadi.s.taat aca.h puurva.h tasya vidhim prati sthaanivadbhaava.h . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {161/161} aadi.s.taat ca e.sa.h aca.h puurva.h bhavati . . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {1/36} .sya:na.h samprasaara.ne putrapatyo.h tadaadau atiprasa:nga.h . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {2/36} .sya:na.h samprasaara.ne putrapatyo.h tadaadau atiprasa:nga.h bhavati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {3/36} putrapatyaadau samprasaara.nam praapnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {4/36} kaarii.sagandhyaaputrakulam , kaarii.sagandhyaapatikulam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {5/36} var.nagraha.naat siddham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {6/36} var.nagraha.ne etat bhavati yasmin vidhi.h tadaadau iti na ca idam var.nagraha.nam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {7/36} var.nagraha.ne iti cet tadantaprati.sedha.h . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {8/36} var.nagraha.ne iti cet tadantasya prati.sedha.h vaktavya.h . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {9/36} putrapatyante samprasaara.nam praapnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {10/36} kaarii.sagandhyaaparamaputra.h , kaarii.sagandhyaaparamapati.h . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {11/36} kaumudagandhyaaparamaputra.h , kaumudagandhyaaparamapati.h . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {12/36} kim kaara.nam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {13/36} yatra hi tadaadividhi.h na asti tadantavidhinaa tatra bhavitavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {14/36} siddham tu uttarapadavacanaat . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {15/36} siddham etat . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {16/36} katham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {17/36} uttarapadavacanaat . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {18/36} putrapatyo.h uttarapadayo.h iti vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {19/36} tat tarhi vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {20/36} na vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {21/36} puurvapadam uttarapadam iti sambandhi;sabdau etau . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {22/36} sati puurvapade uttarapadam bhavati sati ca uttarapade puurvapadam iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {23/36} na ca atra putrapatii uttarapade . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {24/36} iha api tarhi na praapnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {25/36} kaarii.sagandhiiputra.h , kaarii.sagandhiipati.h iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {26/36} kim kaara.nam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {27/36} puurvapadam iti ucyate . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {28/36} na hi atra .sya:n puurvapadam asti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {29/36} .sya:nantam etat puurvapadam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {30/36} katham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {31/36} pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {32/36} yadi pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti ucyate paramakaarii.sagandhiiputra.h , paramakaarii.sagandhiipati.h iti na sidhyati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {33/36} pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati astriipratyayena iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {34/36} yadi astriipratyayena iti ucyate atikraanta.h kaarii.sagandhyaam atikaarii.sagandhya.h , tasya putra.h atikaarii.sagandhyaputra.h , atikaarii.sagandhyapati.h iti atra api praapnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {35/36} astriipratyayena anupasarjanena . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {36/36} ya.h hi upasarjanam striipratyaya.h bhavati e.saa tatra paribhaa.saa pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {1/156} .sya:nante yaavanta.h ya.na.h te.saam sarve.saam samprasaara.nam praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {2/156} vaaraahiputra.h , taar.nakar.niiputra.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {3/156} tatra apratyayasthasya prati.sedha.h vaktavya.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {4/156} yathaag.rhiitasya aade;savacanaat apratyayasthe siddham . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {5/156} nirdi;syamaanasya aade;saa.h bhavanti iti evam apratyayasthasya na bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {6/156} anantyavikaare antyasade;sasya vaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {7/156} atha vaa anantyavikaare antyasade;sasya kaaryam bhavati iti e.saa paribhaa.saa kartavyaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {8/156} ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta apratyayasthasya vaa prati.sedha.h ucyeta . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {9/156} ava;syam e.saa paribhaa.saa kartavyaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {10/156} bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {11/156} kaani . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {12/156} prayojanam na samprasaara.ne samprasaara.nam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {13/156} na samprasaara.ne samprasaara.nam iti etat na vaktavyam bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {14/156} katham vyadhe.h viddha.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {15/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {16/156} na etat asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {17/156} kriyate nyaase eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {18/156} saantamahata.h diirghatve . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {19/156} saantamahata.h diirghatve prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {20/156} payaa.msi, ya;saa.msi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {21/156} pa iti asya api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {22/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {23/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {24/156} nopadhaayaa.h iti tatra vartate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {25/156} evam api anaa.msi, manaa.msi iti atra api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {26/156} na e.sa.h do.sa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {27/156} saantasa.myogena nopadhaam vi;se.sayi.syaama.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {28/156} saantasa.myogasya nopaadhaayaa.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {29/156} evam api ha.msa;siraa.msi , dhva.msa;siraa.msai iti atra api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {30/156} na e.sa.h do.sa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {31/156} hammate.h ha.msa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {32/156} ka.h puna.h aaha hammate.h ha.msa.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {33/156} kim tarhi hante.h ha.msa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {34/156} hanti adhvaanam iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {35/156} evam tarhi sarvanaamasthaane iti vartate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {36/156} sarvanaamasthaanaparatayaa saantasa.myogam vi;se.sayi.syaama.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {37/156} sarvanaamasthaanaparasya saantasa.myogasya nopaadhaayaa.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {38/156} ankaaraantasya allope . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {39/156} ankaaraantasya allope prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {40/156} tak.s.naa , tak.s.ne iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {41/156} ta iti atra api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {42/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {43/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {44/156} anaa akaaram vi;se.sayi.syaama.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {45/156} ana.h ya.h akaara.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {46/156} evam api anasaa , anase iti atra api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {47/156} ankaare.na a:ngam vi;se.sayi.syaama.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {48/156} ankaaraantasya a:ngasya ana.h ya.h akaara.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {49/156} evam api anastak.s.naa , anastak.s.ne iti atra api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {50/156} evam tarhi kaaryakaalam sa;nj;naaparibhaa.sam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {51/156} yatra kaaryam tatra upasthitam dra.s.tavyam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {52/156} bhasya iti upasthitam idam bhavati yaci bham iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {53/156} tatra yajaadiparatyaa ankaaram vi;se.sayi.syaama.h anaa akaaram . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {54/156} yajaadiparasya ana.h ya.h akaara.h iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {55/156} m.rje.h v.rddhividhau . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {56/156} m.rje.h v.rddhividhau prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {57/156} nyamaar.t . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {58/156} a.ta.h api v.rddhi.h praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {59/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {60/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {61/156} yathaaparibhaa.sitam ika.h gu.nav.rddhii iti ika.h eva v.rddhi.h bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {62/156} evam api mimaarji.sati iti atra praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {63/156} astu . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {64/156} abhyaasanirhraasena hrasva.h bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {65/156} vaso.h samprasaara.ne ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {66/156} vaso.h samprasaara.ne ca prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {67/156} vidu.sa.h pa;sya . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {68/156} vidivakaarasya api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {69/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {70/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {71/156} na samprasaara.ne samprasaara.nam iti prati.sedha.h bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {72/156} dakaare.na (R: idkaare.na) vyavahitatvaat na praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {73/156} evam tarhi nirdi;syamaanasya aade;saa.h bhavanti iti na bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {74/156} yuvaadiinaam ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {75/156} yuvaadiinaam ca samprasaara.ne prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {76/156} yuuna.h , yuunaa , yuune . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {77/156} yakaarasya api praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {78/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {79/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {80/156} na samprasaara.ne samprasaara.nam iti na bhavi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {81/156} ukaare.na vyavahitatvaat na praapnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {82/156} ekaade;se k.rte na asti vyavadhaanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {83/156} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {84/156} evam tarhi samaanaa:ngagraha.nam atra codayi.syati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {85/156} rvo.h upadhaagraha.nam ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {86/156} rvo.h upadhaagraha.nam ca na kartavyam bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {87/156} iha kasmaat na bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {88/156} abibha.h bhavaan . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {89/156} anantyavikaare antyasade;sasya kaaryam bhavati iti na do.sa.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {90/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {91/156} kriyate nyaase eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {92/156} aadityadaadividhisa.myogaadilopakutva.dhatvabha.sbhaava.satva.natve.su atiprasa:nga.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {93/156} aadividhau atiprasa:nga.h bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {94/156} dhaatvaade.h .sa.h sa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {95/156} .na.h na.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {96/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {97/156} netaa , sotaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {98/156} iha na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {99/156} namati , si;ncati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {100/156} aadi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {101/156} tyadaadividhi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {102/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {103/156} tat , sa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {104/156} tyat , sya.h iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {105/156} tyadaadividhi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {106/156} sa.myogaadilopa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {107/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {108/156} ma:nktaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {109/156} ma:nktavyam iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {110/156} sa.myogaadilopa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {111/156} kutva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {112/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {113/156} paktaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {114/156} paktavyambha.sbhaava . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {115/156} iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {116/156} kutva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {117/156} .dhatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {118/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {119/156} le.dhaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {120/156} le.dhavyam iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {121/156} .dhatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {122/156} bha.sbhaava . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {123/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {124/156} abhutsi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {125/156} abhutsaataam iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {126/156} bha.sbhaava . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {127/156} .satva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {128/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {129/156} dra.s.taa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {130/156} dra.s.tavyam iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {131/156} .satva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {132/156} .natva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {133/156} iha eva syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {134/156} maa.saavaape.na . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {135/156} maa.saavaapaa.naam iti atra na syaat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {136/156} .natva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {137/156} ete do.saa.h samaa.h bhuuyaa.msa.h vaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {138/156} tasmaat na artha.h anayaa paribhaa.sayaa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {139/156} na hi do.saa santi iti paribhaa.saa na kartavyaa lak.sa.nam vaa na pra.neyam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {140/156} na hi bhik.sukaa.h santi iti sthaalya.h na adhi;sriiyante na ca m.rgaa.h santi iti yavaa.h na upyante . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {141/156} do.saa.h khalu api saakalyena pariga.nitaa.h prayojanaanaam udaahara.namaatram . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {142/156} kuta etat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {143/156} na hi do.saa.naam lak.sa.nam asti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {144/156} tasmaat yaani etasyaa.h paribhaa.saayaa.h prayojanaani tadartham e.saa paribhaa.saa kartavyaa pratividheyam ca do.se.su . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {145/156} idam pratividhiiyate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {146/156} udaattanirde;saat siddham . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {147/156} yatra e.saa paribhaa.saa i.syate tatra udaattanirde;sa.h kartavya.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {148/156} tata.h vaktavyam anantyavikaare antyasade;sasya kaaryam bhavati udaattanirde;se iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {149/156} sa.h tarhi udaattanirde;s.h kartavya.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {150/156} na kartavya.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {151/156} yatra eva antyasade;sa.h ca anantyasade;sa.h ca yugapat samavasthitau tatra e.saa paribhaa.saa bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {152/156} do.se.su ca anyatra antyasade;sa.h anyatra anantyasade;sa.h . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {153/156} prayojane.su puna.h tatra eva antyasade;sa.h ca anantyasade;sa.h ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {154/156} tathaajaatiiyakaani khalu api aacaarye.na prayojanaani pa.thitaani yaani ubhayavanti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {155/156} idam ekam yathaa do.sa.h tathaa rvo.h upadhaagraha.nam iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {156/156} tat ca api kriyate nyaase eva . . (6.1.14) P III.24.2 - 5 R IV.331 {1/9} maatac . (6.1.14) P III.24.2 - 5 R IV.331 {2/9} kaarii.sagandhyaa maataa asya kaarii.sagandhiimaata.h , kaarii.sagandhyaamaata.h . (6.1.14) P III.24.2 - 5 R IV.331 {3/9} maatac . (6.1.14) P III.24.2 - 5 R IV.331 {4/9} maat.rka . (6.1.14) P III.24.2 - 5 R IV.331 {5/9} kaarii.sagandhiimaat.rka.h , kaarii.sagandhyaamaat.rka.h . (6.1.14) P III.24.2 - 5 R IV.331 {6/9} maat.rka . (6.1.14) P III.24.2 - 5 R IV.331 {7/9} maat.r . (6.1.14) P III.24.2 - 5 R IV.331 {8/9} kaarii.sagandhiimaataa , kaarii.sagandhyaamaataa . (6.1.14) P III.24.2 - 5 R IV.331 {9/9} maat.r . . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {1/39} vayigraha.nam kimartham na ve;n yajaadi.su pa.thyate ve;na.h ca vayi.h aade;sa.h kriyate tatra yajaadiinaam kiti iti eva siddham . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {2/39} tatra etat syaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {3/39} :nidartha.h ayam aarambha.h iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {4/39} tat ca na . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {5/39} li.ti ayam aade;sa.h li.t ca kit eva . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {6/39} ata.h uttaram pa.thati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {7/39} vayigraha.nam ve;na.h prati.sedhaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {8/39} vayigraha.nam kriyate ve;na.h prati.sedhaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {9/39} ve;na.h li.ti prati.sedham vak.syati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {10/39} sa.h vaye.h maa bhuut iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {11/39} yathaa eva hi ve;ngraha.naat vidhi.h praarthyate evam prati.sedha.h api praapnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {12/39} na vaa yakaaraprati.sedha.h j;naapaka.h aprati.sedhasya . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {13/39} na vaa e.sa.h do.sa.h . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {14/39} kim kaara.nam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {15/39} yat ayam li.ti vaya.h ya.h iti vaye.h yakaarasya samprasaara.naprati.sedham ;saasti tat j;naapati aacaarya.h na ve;ngraha.naat samprasaara.naprati.sedha.h bhavati iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {16/39} na etat asti j;naapakam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {17/39} piti abhyaasaartham etat syaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {18/39} vaye.h pitsu vacane.su abhyaasasya yakaarasya samprasaara.nam maa bhuut iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {19/39} nanu ca ve;ngraha.naat vaye.h pitsu api vacane.su abhyaasayakaarasya samprasaara.naprati.sedha.h siddha.h . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {20/39} na sidhyati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {21/39} kim kaara.nam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {22/39} kiti iti tatra anuvartate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {23/39} evam api vaye.h pitsu api vacane.su abhyaasayakaarasya samprasaara.nam na praapnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {24/39} kim kaara.nam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {25/39} halaadi;se.se.na baadhyate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {26/39} na atra halaadi;se.sa.h praapnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {27/39} kim kaara.nam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {28/39} vak.syati hi etat abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {29/39} sa.h e.sa.h vaye.h yakaarasya samprasaara.naprati.sedha.h piti abhyaasaartha.h na j;naapakaartha.h bhavati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {30/39} piti abhyaasaartham iti cet na avi;si.s.tatvaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {31/39} piti abhyaasaartham iti cet tat na . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {32/39} kim kaara.nam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {33/39} avi;si.s.tatvaat . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {34/39} avi;se.se.na prati.sedha.h . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {35/39} niv.rttam tatra kiti iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {36/39} aata.h ca avi;se.se.na . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {37/39} ve;na.h api hi pitsu vacane.su abhyaasasya samprasaara.nam na i.syate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {38/39} vavau vavitha iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {39/39} vik.rtigraha.nam khalu api prati.sedhe kriyate na ca vik.rti.h prak.rtim g.rh.naati . . (6.1.17.1) P III.25.7 - 10 R IV.333 {1/5} grahiv.r;scatip.rcchatibh.rjjatiinaam avi;se.sa.h . (6.1.17.1) P III.25.7 - 10 R IV.333 {2/5} yat ucyate v.r;sce.h avi;se.sa.h iti tat na . (6.1.17.1) P III.25.7 - 10 R IV.333 {3/5} yadi atra rephasya samprasaara.nam na syaat vakaarasya prasajyeta . (6.1.17.1) P III.25.7 - 10 R IV.333 {4/5} rephasya puna.h samprasaara.ne sati u.h adattvasya sthaanivadbhaavaat na samprasaara.ne samprasaara.nam iti prati.sedha.h siddha.h bhavati . (6.1.17.1) P III.25.7 - 10 R IV.333 {5/5} tasmaat vaktavyam grahe.h avi.se.sa.h p.rcchatibh.rjjatyo.h avi;se.sa.h iti . . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {1/26} atha ubhayagraha.nam kimartham . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {2/26} ubhaye.saam abhyaasasya samprasaara.nam yathaa syaat vacisvapiyajaadiinaam grahaadiinaam ca . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {3/26} na etat asti prayojanam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {4/26} prak.rtam ubhaye.saam graha.nam anuvartate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {5/26} yadi anuvartate grahijyaavayivyadhiva.s.tivicativ.r;scatip.rcchatibh.rjjatiinaam :niti ca iti yajaadiinaam :niti api praapnoti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {6/26} na e.sa.h do.sa.h . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {7/26} sambandham anuvarti.syate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {8/26} vacisvapiyajaadiinaam kiti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {9/26} grahaadiinaam :niti ca vacisvapiyajaadiinaam kiti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {10/26} tata.h li.ti abhyaasasya ubhaye.saam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {11/26} kiti :niti iti niv.rttam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {12/26} atha vaa ma.n.duukagataya.h adhikaaraa.h . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {13/26} yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {14/26} atha vaa ekayoga.h kari.syate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {15/26} vacisvapiyajaadiinaam kiti grahaadiinaam :niti ca iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {16/26} tata.h li.ti abhyaasasya iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {17/26} na ca ekayoge anuv.rtti.h bhavati . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {18/26} atha vaa ubhayam niv.rttam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {19/26} tat apek.si.syaamahe . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {20/26} idam tarhi ubhaye.saa:ngraha.nasya prayojanam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {21/26} ubhaye.saam abhyaasasya samprasaara.nam eva yathaa syaat . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {22/26} yat anyat praapnoti tat maa bhuut iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {23/26} kim ca anyat praapnoti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {24/26} halaadi;se.sa.h . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {25/26} abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti vak.syati . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {26/26} sa.h puurvaviprati.sedha.h na pa.thitavya.h bhavati . . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {1/61} abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {2/61} abhyaasasamprasaara.nam halaadi;se.saat bhavati [bhavati halaadi;se.saat : R] viprati.sedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {3/61} abhyaasasamprasaara.nasya avakaa;sa.h : iyaaja, uvaapa . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {4/61} halaadi;se.sasya avakaa;sa.h : bibhidatu.h , bibhidu.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {5/61} iha ubhayam praapnoti vivyaadha , vivyadhitha . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {6/61} abhyaasasamprasaara.nam bhavati puurvaviprati.sedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {7/61} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {8/61} na vaa samprasaara.naa;srayabaliiyastvaat anyatra api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {9/61} na vaa vaktavya.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {10/61} kim kaara.nam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {11/61} samprasaara.naa;srayabaliiyastvaat anyatra api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {12/61} samprasaara.nam samprasaara.naa;srayam ca baliiya.h bhavati iti vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {13/61} anyatra api na ava;syam iha eva vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {14/61} kim prayojanam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {15/61} prayojanam ramaallopeyia:nya.na.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {16/61} ram . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {17/61} bh.r.s.ta.h, bh.r.s.tavaan . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {18/61} samprasaara.nam ca praapnoti rambhaava.h ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {19/61} paratvaat rambhaava.h syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {20/61} samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {21/61} ram . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {22/61} aallopa.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {23/61} juhuvatu.h , juhuvu.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {24/61} samprasaara.nam ca praapnoti aallopa.h ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {25/61} paratvaat aallopa.h syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {26/61} samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {27/61} samprasaara.ne k.rte puurvatvam ca praapnoti aallopa.h ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {28/61} paratvaat aallopa.h syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {29/61} samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvatvam yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {30/61} iya:n . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {31/61} ;su;suvatu.h , ;su;suvu.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {32/61} samprasaara.nam ca praapnoti iya:naade;sa.h ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {33/61} paratvaat iya:naade;sa.h syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {34/61} samprasaara.nam baliiya.h bhavati iti vaktavyam samprasaara.nam yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {35/61} ya.n . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {36/61} samprasaara.ne k.rte puurvatvam ca praapnoti ya.naade;sa.h ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {37/61} paratvaat ya.naade;sa.h syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {38/61} samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvatvam yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {39/61} iya:n . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {40/61} na etaani santi prayojanaani . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {41/61} yat taavat ucyate ram iti idam iha sampradhaaryam : rambhaava.h kriyataam samprasaara.nam iti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {42/61} kim atra kartavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {43/61} paratvaat rambhaava.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {44/61} nityam samprasaara.nam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {45/61} k.rte api rambhaabe praapnoti ak.rte api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {46/61} rambhaava.h api nitya.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {47/61} k.rte api samprasaara.ne praapnoti ak.rte api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {48/61} katham . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {49/61} ya.h asau .rkaare repha.h tasya ca upadhaayaa.h ca praapnoti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {50/61} anitya.h rambhaava.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {51/61} na hi k.rte samprasaara.ne praapnoti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {52/61} kim kaara.nam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {53/61} upade;se iti vartate . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {54/61} tat ca ava;syam upade;sagraha.nam anuvartyam bariibh.rjyate iti evamartham . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {55/61} aallopeya:nya.na.h iti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {56/61} nityam samprasaara.nam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {57/61} antara:ngam puurvatvam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {58/61} tat etat ananyaartham samprasaara.naa;srayam baliiya.h bhavati iti vaktavyam puurvaviprati.sedha.h vaa vaktavya.h . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {59/61} ubhayam na vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {60/61} uktam atra ubhaye.saa:ngraha.nasya prayojanam ubhaye.saam abhyaasasya samprasaara.nam eva yathaa syaat . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {61/61} yat anyat praapnoti tat maa bhuut iti . . (6.1.17.4) P III.27.4 - 7 R IV.336 {1/8} vyace.h ku.taaditvam anasi a;n.niti samprasaara.naartham . (6.1.17.4) P III.27.4 - 7 R IV.336 {2/8} vyace.h ku.taaditvam anasi iti vaktavyam . (6.1.17.4) P III.27.4 - 7 R IV.336 {3/8} kim prayojanam . (6.1.17.4) P III.27.4 - 7 R IV.336 {4/8} a;n.niti samprasaara.naartham . (6.1.17.4) P III.27.4 - 7 R IV.336 {5/8} a;n.niti samprasaara.nam yathaa syaat . (6.1.17.4) P III.27.4 - 7 R IV.336 {6/8} udvicitaa , udvicitum , udvicitavyam . (6.1.17.4) P III.27.4 - 7 R IV.336 {7/8} anasi iti kimartham . (6.1.17.4) P III.27.4 - 7 R IV.336 {8/8} uruvyacaa.h ka.n.taka.h . . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {1/3} ca:ngraha.nam ;sakyam akartum . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {2/3} katham . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {3/3} :niti iti vartate na ca anya.h svaape.h :nit asti anyat ata.h ca:na.h . . (6.1.20) P III.27.12 - 16 R IV.337 {1/11} va;se.h ya:ni prati.sedha.h . (6.1.20) P III.27.12 - 16 R IV.337 {2/11} va;se.h ya:ni prati.sedha.h vaktavya.h samprasaara.nasya . (6.1.20) P III.27.12 - 16 R IV.337 {3/11} vaava;syate . (6.1.20) P III.27.12 - 16 R IV.337 {4/11} kva maa bhuut . (6.1.20) P III.27.12 - 16 R IV.337 {5/11} u.s.ta.h , u;santi iti . (6.1.20) P III.27.12 - 16 R IV.337 {6/11} sa.h tarhi tathaa prati.sedha.h vaktavya.h . (6.1.20) P III.27.12 - 16 R IV.337 {7/11} na vaktavya.h . (6.1.20) P III.27.12 - 16 R IV.337 {8/11} ya:ni iti vartate . (6.1.20) P III.27.12 - 16 R IV.337 {9/11} evam tarhi anvaaca.s.te ya:ni iti vartate iti . (6.1.20) P III.27.12 - 16 R IV.337 {10/11} na etat anvaakhyeyam adhikaaraa.h anuvartante iti . (6.1.20) P III.27.12 - 16 R IV.337 {11/11} e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran iti . . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {1/11} kim nipaatyate . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {2/11} ;sraasrapyo.h ;s.rbhaava.h . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {3/11} ;sraasrapyo.h ;s.rbhaava.h nipaatyate . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {4/11} k.siirahavi.so.h iti vaktavyam . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {5/11} ;s.rtam k.siiram . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {6/11} ;s.rtam havi.h . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {7/11} kva maa bhuut . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {8/11} ;sraa.naa yavaaguu.h , ;srapitaa yavaaguu.h iti . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {9/11} ;srape.h ;s.rtam anyatra heto.h . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {10/11} ;srape.h ;s.rtam anyatra heto.h iti vaktavyam iha maa bhuut . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {11/11} ;srapitam k.siiram devadattena yaj;nadattena iti . . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {1/14} aa:npuurvaat andhuudhaso.h . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {2/14} aa:npuurvaat andhuudhaso.h iti vaktavyam . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {3/14} aapiina.h andhu.h , aapiinam uudha.h . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {4/14} kim prayojanam . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {5/14} niyamaartham . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {6/14} aa:npuurvaat andhuudhaso.h eva . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {7/14} kva maa bhuut . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {8/14} aapyaana.h candramaa.h iti . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {9/14} ubhayata.h niyama.h ca ayam dra.s.tavya.h . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {10/14} aa:npuurvaat eva andhuudhaso.h , andhuudhaso.h eva aa:npuurvaat iti . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {11/14} kva maa bhuut . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {12/14} prapyaana.h andhu.h , prapyaanam uudha.h . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {13/14} aa:npuurvaat ca e.sa niyama.h dra.s.tavya.h . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {14/14} bhavati hi piinam mukham , piinaa.h ;samba.tya.h , ;slak.s.napiinamukhii kanyaa iti . . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {1/31} ;sve.h li.ti abhyaasalak.sa.naprati.sedha.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {2/31} ;sve.h li.ti abhyaasalak.sa.nam samprasaara.nam nityam praapnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {3/31} tasya prati.sedha.h vaktavya.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {4/31} ;si;sviyatu.h , ;si;sviyu.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {5/31} kim ucyate li.ti abhyaasalak.sa.nasya iti na puna.h killak.sa.nasya api . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {6/31} killak.sa.nam api hi nityam atra praapnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {7/31} killak.sa.nam ;svayatilak.sa.nam baadhi.syate . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {8/31} yathaa eva tarhi killak.sa.nam ;svayatilak.sa.nam baadhate evam abhyaasalak.sa.nam api baadheta . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {9/31} na bruuma.h apavaadatvaat killak.sa.nam ;svayatilak.sa.nam baadhi.syate iti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {10/31} kim tarhi . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {11/31} paratvaat . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {12/31} ;svayatilak.sa.nasya avakaa;sa.h piti vacanaani . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {13/31} ;su;saava, ;su;savitha , ;si;svaaya, ;si;svayitha . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {14/31} killak.sa.nasya avakaa;sa.h anye kita.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {15/31} ;suuna.h, ;suunavaan . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {16/31} iha ubhayam praapnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {17/31} ;si;sviyatu.h , ;si;sviyu.h iti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {18/31} ;svayatilak.sa.nam bhavati viprati.sedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {19/31} abhyaasalak.sa.naat api tarhi ;svayatilak.sa.nam bhavi.syati viprati.sedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {20/31} abhyaasalak.sa.nasya avakaa;sa.h anye yajaadaya.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {21/31} iyaaja, uvaapa . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {22/31} ;svayatilak.sa.nasya avakaa;sa.h param dhaaturuupam . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {23/31} ;su;suvatu.h , ;su;suvu.h , ;su;suvitha . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {24/31} ;svayate.h abhyaasasya ubhayam praapnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {25/31} ;si;siviyatu.h , ;si;sviyu.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {26/31} ;svayatilak.sa.nam bhavi.syati viprati.sedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {27/31} na e.sa.h yukta.h viprati.sedha.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {28/31} na hi ;svayate.h abhyaasasya anye yajaadaya.h avakaa;sa.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {29/31} ;svayate.h yajaadi.su ya.h paa.tha.h sa.h anavakaa;sa.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {30/31} tasya anavakaa;satvaat ayukta.h viprati.sedha.h . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {31/31} tasmaat su.s.thu uktam ;sve.h li.ti abhyaasalak.sa.naprati.sedha.h iti . . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {1/65} hva.h samprasaara.ne yogavibhaaga.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {2/65} hva.h samprasaara.ne yogavibhaaga.h kartavya.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {3/65} hva.h samprasaara.nam bhavati .nau ca sa.m;sca:no.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {4/65} tata.h abhyastasya ca . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {5/65} abhyastasya ca hva.h samprasaara.nam bhavati iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {6/65} kimartha.h yogavibhaaga.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {7/65} .nau sa.m;sca:nvi.sayaa.rtha.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {8/65} .nau ca sa.m;sca:nvi.saye hva.h samprasaara.nam yathaa syaat . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {9/65} juhaavayi.sati , ajuuhavat . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {10/65} kim puna.h kaara.nam na sidhyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {11/65} hva.h abhyastasya iti ucyate na ca etat hva.h abhyastam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {12/65} kasya tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {13/65} hvaayayate.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {14/65} hva.h etat abhyastam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {15/65} katham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {16/65} ekaaca.h dve prathamasya . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {17/65} evam tarhi hvayate.h abhyastasya iti ucyate na ca atra hvayati.h abhyasta.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {18/65} ka.h tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {19/65} hvaayayati.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {20/65} hvayati.h eva atra abhyasta.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {21/65} katham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {22/65} ekaaca.h dve prathamasya iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {23/65} evam api abhyastinimitte anabhyastaprasaara.naartham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {24/65} abhyastinimitte iti vaktavyam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {25/65} kim prayojanam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {26/65} anabhyastaprasaara.naartham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {27/65} anabhyastasya prasaara.nam yathaa syaat . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {28/65} juhuu.sati , johuuyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {29/65} abhyastaprasaara.ne hi abhyaasaprasaara.naapraapti.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {30/65} abhyastaprasaara.ne hi abhyaasaprasaara.nasya apraapti.h syaat . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {31/65} na samprasaara.ne samprasaara.nam iti prati.sedha.h prasajyeta . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {32/65} na e.sa.h do.sa.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {33/65} vyavahitatvaat na bhavi.syati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {34/65} samaanaa:nge prasaara.naprati.sedhaat prati.sedha.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {35/65} samaanaa:nge prasaara.naprati.sedhaat prati.sedha.h praapnoti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {36/65} samaanaa:ngagraha.nam tatra codayi.syati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {37/65} k.rdantaprati.sedhaartham ca . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {38/65} k.rdantaprati.sedhaartham ca abhyastinimitte iti vaktavyam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {39/65} kim prayojanam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {40/65} hvaayakam icchati hvaayakiiyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {41/65} hvaayakiiyate.h san . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {42/65} jihvaayakiiyi.sati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {43/65} sa.h tarhi nimitta;sabda.h upaadeya.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {44/65} na hi antare.na nimitta;sabdam nimittaartha.h gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {45/65} antare.na api nimitta;sabdam nimittaartha.h gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {46/65} tat yathaa : dadhitrapusam pratyak.sa.h jvara.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {47/65} jvaranimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {48/65} na.dvalodakam paadaroga.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {49/65} paadaroganimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {50/65} aayu.h gh.rtam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {51/65} aayu.sa.h nimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {52/65} atha vaa akaara.h matvarthiiya.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {53/65} abhyastam asmin asti sa.h ayam abhyasta.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {54/65} abhyastasya iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {55/65} atha vaa abhyastasya iti na e.saa hvayatisamaanaadhikara.naa .sa.s.thii . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {56/65} kaa tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {57/65} sambandha.sa.s.thii . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {58/65} abhyastasya ya.h hvayati.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {59/65} kim ca abhyastasya hvayati.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {60/65} prak.rti.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {61/65} hva.h abhyastasya prak.rte.h iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {62/65} yogavibhaaga.h tu kartavya.h eva . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {63/65} na atra hvayati.h abhyastasya prak.rti.h . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {64/65} kim tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {65/65} hvaayayati.h . . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {1/15} apasp.rdhethaam iti kim nipaatyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {2/15} spardhe.h la:ni aatmanepadaanaam madhyamapuru.sasya dvivacane aathaami dvirvacanam samprasaara.nam akaaralopa.h ca nipaatyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {3/15} indra.h ca vi.s.no yat apasp.rdhethaam . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {4/15} asp.rdhethaam iti bhaa.saayaam . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {5/15} apara.h aaha : apapuurvaat spardhe.h la:ni aatmanepadaanaam madhyamapuru.sasya dvivacane aathaami dvirvacanam samprasaara.nam akaaralopa.h ca nipaatyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {6/15} indra.h ca vi.s.no yat apasp.rdhethaam . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {7/15} apaasp.rdhethaam iti bhaa.saayaam . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {8/15} ;sraataa.h ;sritam iti kim nipaatyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {9/15} ;srii.naate.h kte ;sraabhaava;sribhaavau nipaatyete . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {10/15} kva puna.h ;sraabhaava.h kva vaa ;sribhaava.h . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {11/15} some ;sraabhaava.h anyatra ;sribhaava.h . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {12/15} na tarhi idaaniim idam bhavati : ;srita.h soma.h iti . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {13/15} bahuvacane ;sraabhaava.h . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {14/15} na tarhi idaaniim idam bhavati : ;sritaa.h na.h grahaa.h iti . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {15/15} somabahutve ;sraabhaava.h anyatra ;sribhaava.h . . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {1/61} kimartham idam ucyate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {2/61} vacispaviyajaadiinaam grahaadiinaam ca samprasaara.nam uktam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {3/61} tatra yaavanta.h ya.na.h sarve.saam samprasaara.nam praapnoti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {4/61} i.syate ca parasya yathaa syaat na puurvasya tat ca antare.na yatnam na sidhyati iti na samprasaara.ne samprasaara.nam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {5/61} kim anye api evam vidhaya.h bhavanti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {6/61} ata.h diirgha.h ya;ni . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {7/61} supi ca iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {8/61} gha.taabhyaam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {9/61} akaaramaatrasya diirghatvam kasmaat na bhavati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {10/61} asti atra vi;se.sa.h . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {11/61} iyam atra paribhaa.saa upati.s.thate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {12/61} ala.h antyasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {13/61} nanu ca idaaniim etayaa paribhaa.sayaa iha (R: iha api) ;sakyam upasthaatum . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {14/61} na iti aaha . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {15/61} na hi vacispaviyajaadiinaam grahaadiinaam ca antya.h ya.n asti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {16/61} evam tarhi anantyavikaare antyasade;sasya kaaryam bhavati iti antyasasde;sa.h ya.h ya.n tasya kaaryam bhavi.syati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {17/61} na etasyaa.h paribhaa.saayaa.h santi prayojanaani . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {18/61} evam tarhi aacaaryaprav.rtti.h j;naapayati na sarvasya ya.na.h samprasaara.nam bhavati iti yat ayam pyaaya.h piibhaavam ;saasti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {19/61} katham k.rtvaa j;naapakam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {20/61} piibhaavavacane etat prayojanam aapiina.h andhu.h , aapiinam uudha.h etat ruupam yathaa syaat iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {21/61} yadi ca atra sarvasya ya.na.h samprasaara.nam syaat piibhaavavacanam anarthakam syaat . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {22/61} samprasaara.ne k.rte samprasaara.naparapuurvatve ca dvayo.h ikaarayo.h ekaade;se siddham ruupam syaat aapiina.h andhu.h , aapiinam uudha.h iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {23/61} pa;syati tu aacaarya.h na sarvasya ya.na.h samprasaara.nam bhavati iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {24/61} tata.h ayam pyaaya.h piibhaavam ;saasti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {25/61} na etat asti j;naapakam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {26/61} siddhe hi vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca pyaaya.h samprasaara.nena sidhyati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {27/61} samprasaara.ne hi sati antyasya prasajyeta . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {28/61} evam api j;naapakam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {29/61} katham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {30/61} pyaaya.h iti na e.saa sthaana.sa.s.thii . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {31/61} kaa tarhi . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {32/61} vi;se.sa.na.sa.s.thii . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {33/61} pyaaya.h ya.h ya.n iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {34/61} tat etat j;naapayati aacaarya.h na sarvasya ya.na.h samprasaara.nam bhavati iti yat ayam pyaaya.h piibhaavam ;saasti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {35/61} evam api anaikaantikam etat . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {36/61} etaavat j;naapyate na sarvasya ya.na.h samprasaara.nam bhavati iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {37/61} tatra kuta.h etat parasya bhavi.syati na puurvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {38/61} ucyamaane api etasmin kuta.h etat parasya bhavi.syati na puurvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {39/61} ekayogak.sa.nam khalu api samprasaara.nam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {40/61} tat yadi taavat param abhinirv.rttam puurvam api abhinirv.rttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {41/61} prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum na abhinirv.rttasya . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {42/61} ya.h hi bhuktavantam bruuyaat maa bhukthaa.h iti kim tena k.rtam syaat . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {43/61} atha api puurvam anabhinirv.rttam param api anabhinirv.rttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {44/61} tatra nimittasa.m;sraya.h anupapanna.h na samprasaara.ne samprasaara.nam iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {45/61} na e.sa.h do.sa.h . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {46/61} yat taavat ucyate ucyamaane api etasmin kuta.h etat parasya bhavi.syati na puurvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {47/61} iha i:ngitena ce.s.titena nimi.sitena mahataa vaa suutraprabandhena aacaaryaa.naam abhipraaya.h gamyate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {48/61} etat eva j;naapayati parasya bhavi.syati na puurvasya iti yat ayam na samprasaara.ne samprasaara.nam iti prati.sedham ;saasti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {49/61} yat api ucyate ekayogalak.sa.nam khalu api samprasaara.nam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {50/61} tat yadi taavat param abhinirv.rttam puurvam api abhinirv.rttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {51/61} prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {52/61} astu ubhayo.h abhinirv.rtti.h . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {53/61} na vayam puurvasya prati.sedham ;si.sma.h . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {54/61} kim tarhi . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {55/61} samprasaara.naa;srayam yat praapnoti tasya prati.sedham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {56/61} tata.h puurvatve prati.siddhe ya.naade;sena siddham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {57/61} yat api ucyate atha api puurvam anabhinirv.rttam param api anabhinirv.rttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {58/61} tatra nimittasa.m;sraya.h anupapanna.h iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {59/61} taadarthyaat taacchabdyam bhavi.syati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {60/61} tat yathaa indraarthaa sthuu.naa indra.h iti evam iha api samprasaara.naartham samprasaara.nam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {61/61} tat yat prasaara.naartham prasaara.nam tasmin prati.sedha.h bhavi.syati . . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {1/30} atha samprasaara.nam iti vartamaane puna.h samprasaara.nagraha.nam kimartham . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {2/30} prasaara.naprakara.ne puna.h prasaara.nagraha.nam ata.h anyatra prasaara.naprati.sedhaartham . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {3/30} samprasaara.naprakara.ne puna.h prasaara.nagraha.ne (R: samprasaara.nagraha.ne) etat prayojanam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {4/30} vide;sastham api yat samprasaara.nam tasya api prati.sedha.h yathaa syaat . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {5/30} vyatha.h li.ti . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {6/30} vivyathe . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {7/30} na etat asti prayojanam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {8/30} halaadi;se.saapavaada.h atra samprasaara.nam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {9/30} idam tarhi ;svayuvamaghonaam ataddhite . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {10/30} yuunaa , yuune . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {11/30} ucyamaane api etasmin na sidhyati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {12/30} kim kaara.nam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {13/30} ukaare.na vyavadhaanaat . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {14/30} ekaade;se k.rte na asti vyavadhaanam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {15/30} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {16/30} evam tarhi samaanaa:ngagraha.nam ca . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {17/30} samaanaa:ngagraha.nam ca kartavyam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {18/30} na samprasaara.ne samprasaara.nam samaanaa:nge iti vaktavyam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {19/30} tatra upo.su.si do.sa.h . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {20/30} tatra upo.su.si do.sa.h bhavati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {21/30} na vaa yasya a:ngasya prasaara.napraapti.h tasmin praaptiprati.sedhaat . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {22/30} na vaa e.sa.h do.sa.h . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {23/30} kim kaara.nam yasya a:ngasya prasaara.napraapti.h tasmin dvitiiyaa yaa praapti.h saa prati.sidhyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {24/30} atra ca vasi.h kvasau a:ngam kvasantam puna.h vibhaktau . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {25/30} atha vaa yasya a:ngasya prasaara.napraapti.h iti anena kim kriyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {26/30} yaavat bruuyaat prasaktasya anabhinirv.rttasya prati.sedhena niv.rtti.h ;sakyaa kartum iti . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {27/30} atra ca yadaa vase.h na tadaa kvaso.h yadaa ca kvaso.h abhinirv.rttam tadaa vase.h bhavati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {28/30} atha vaa yasya a:ngasya prasaara.napraapti.h iti anena kim kriyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {29/30} yaavat bruuyaat asiddham bahira:ngam antara:nge iti . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {30/30} asiddhatvaat bahira:ngalak.sa.nasya vasausamprasaara.nasya antara:ngalak.sa.na.h prati.sedha.h na bhavi.syati . . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {1/18} .rci tre.h uttarapadaadilopa.h chandasi . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {2/18} .rci tre.h samprasaara.nam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {3/18} uttarapadaadilopa.h chandasi vaktavya.h . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {4/18} t.rcam suuktam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {5/18} t.rcam saama . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {6/18} chandasi iti kim . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {7/18} try.rcaani . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {8/18} raye.h matau bahulam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {9/18} raye.h matau samprasaara.nam bahulam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {10/18} aa revaan etu na.h vi;sa.h . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {11/18} na ca bhavati . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {12/18} rayimaan pu.s.tivardhana.h . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {13/18} kak.syaayaa.h sa;nj;naayaam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {14/18} kak.syaayaa.h sa;nj;naayaam matau samprasaara.nam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {15/18} kak.siivantam ya.h aa;sija.h . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {16/18} ka.nva.h kak.siivaan . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {17/18} sa;nj;naayaam iti kim . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {18/18} ka.syaavaan hastii . . (6.1.39) P III.33.19 - 34.2 R IV.350 {1/11} va;scaasyagraha.nam ;sakyam akartum . (6.1.39) P III.33.19 - 34.2 R IV.350 {2/11} anyatarasyaam kiti ve;na.h na samprasaara.nam bhavati iti eva siddham . (6.1.39) P III.33.19 - 34.2 R IV.350 {3/11} katham . (6.1.39) P III.33.19 - 34.2 R IV.350 {4/11} samprasaara.ne k.rte uva:naade;se ca dvirvacanam savar.nadiirghatvam . (6.1.39) P III.33.19 - 34.2 R IV.350 {5/11} tena siddham vavatu.h, vavu.h , uuvatu.h, uuvu.h . (6.1.39) P III.33.19 - 34.2 R IV.350 {6/11} vaye.h api nityam yakaarasya prati.sedha.h samprasaara.nasya uuyatu.h , uuyu.h . (6.1.39) P III.33.19 - 34.2 R IV.350 {7/11} trai;sabyam ca iha saadhyam . (6.1.39) P III.33.19 - 34.2 R IV.350 {8/11} tat ca evam sati siddham bhavati . (6.1.39) P III.33.19 - 34.2 R IV.350 {9/11} yadi evam vavau, vavitha iti na sidhyati . (6.1.39) P III.33.19 - 34.2 R IV.350 {10/11} lyapi ca iti anena cakaare.na li.t api anuk.r.syate . (6.1.39) P III.33.19 - 34.2 R IV.350 {11/11} tasmin nitye prasaara.naprati.sedhe praapte iyam kiti vibhaa.saa aarabhyate . . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {1/84} katham idam vij;naayate : ec ya.h upade;se iti aahosvit ejantantam yat upade;se iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {2/84} kim ca ata.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {3/84} yadi vij;naayate : ec ya.h upade;se iti .dhaukitaa traukitaa iti atra api praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {4/84} atha vij;naayate : ejantantam yat upade;se iti na do.sa.h bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {5/84} nanu ca ejantantam yat upade;se iti api vij;naayamaane atra api praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {6/84} etat api vyapade;sivadbhaavena ejantam bhavati upade;se . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {7/84} arthavataa vyapade;sivadbhaava.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {8/84} nanu ca ec ya.h upade;se iti api vij;naayamaane na do.sa.h bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {9/84} a;siti iti ucyate na ca atra a;sitam pa;syaama.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {10/84} nanu ca kakaara.h eva atra a;sit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {11/84} na kakaare bhavitavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {12/84} kim kaara.nam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {13/84} na;nivayuktam anyasad.r;saadhikara.ne . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {14/84} tathaa hi arthagati.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {15/84} na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {16/84} tathaa hi artha.h gamyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {17/84} tat yathaa loke : abraahma.nam aanaya iti ukte braahma.nasad.r;sam aanayati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {18/84} na asau lo.s.tam aaniiya k.rtii bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {19/84} evam iha api a;siti iti ;sitprati.sedhaat anyasmin a;siti ;sitsad.r;se kaaryam vij;naasyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {20/84} kim ca anyat ;sitsad.r;sam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {21/84} pratyaya.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {22/84} iha tarhi : glai : glaaniiyam , mlai : mlaaniiyam , ve;n : vaaniiyam , ;so : ni;saamiiyam : paratvaat aayaadaya.h praapnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {23/84} nanu ca ejantantam yat upade;se iti api vij;naayamaane paratvaat aayaadaya.h praapnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {24/84} santu . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {25/84} aayaadi.su k.rte.su sthaanivadbhaavaat ejgraha.nena graha.naat puna.h aattvam bhavi.syati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {26/84} nanu ca ec ya.h upade;se iti api vij;naayamaane paratvaat aayaadi.su k.rte.su sthaanivadbhaavaat ejgraha.nena graha.naat aattvam bhavi.syati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {27/84} na bhavi.syati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {28/84} analvidhau sthaanivadbhaava.h alvidhi.h ca ayam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {29/84} evam tarhi ejantantam yat upade;se iti api vij;naayamaane huuta.h , huutavaan iti atra api praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {30/84} bhavatu eva atra aattvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {31/84} ;srava.nam kasmaat na bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {32/84} puurvatvam asya bhavi.syati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {33/84} na sidhyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {34/84} idam iha sampradhaaryam : aattvam kriyataam puurvatvam iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {35/84} kim atra kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {36/84} paratvaat puurvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {37/84} evam tarhi idam iha sampradhaaryam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {38/84} aattvam kriyataam samprasaara.nam iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {39/84} kim atra kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {40/84} paratvaat aattvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {41/84} nityam samprasaara.nam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {42/84} k.rte api aattve praapnoti ak.rte api . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {43/84} aattvam api nityam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {44/84} k.rte api samprasaara.ne praapnoti ak.rte api . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {45/84} anityam aattvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {46/84} na hi k.rte samprasaara.ne praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {47/84} kim kaara.nam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {48/84} antara:ngam puurvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {49/84} tena baadhyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {50/84} yasya lak.sa.nantare.na nimittam vihanyate na tat anityam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {51/84} na ca samprasaara.nam eva aattvasya nimittam hanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {52/84} ava;syam lak.sa.naantaram puurvatvam pratiik.syam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {53/84} ubhayo.h nityayo.h paratvaat aattve k.rte samprasaara.nam samprasaara.napuurvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {54/84} kaaryak.rtatvaat puna.h aattvam na bhavi.syati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {55/84} atha api katham cit aattvam anityam syaat evam api na do.sa.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {56/84} upade;sagraha.nam na kari.syate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {57/84} yadi na kriyate cetaa stotaa iti atra api praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {58/84} na e.sa.h do.sa.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {59/84} aacaaryaprav.rtti.h j;naapayati na paranimittakasya aattvam bhavati iti yat ayam krii:njii.naam .nau aattvam ;saasti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {60/84} na etat asti j;naapakam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {61/84} niyamaartham etat syaat . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {62/84} krii:njii.naam .nau eva iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {63/84} yat tarhi miinaatiminotidii:naam lyapi ca iti atra ejgraha.nam anuvartayati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {64/84} iha tarhi glai glaaniiyam , mlai mlaaniiyam , ve;n vaaniiyam , ;so ni;saamiiyam paratvaat aayaadaya.h praapnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {65/84} atra api aacaaryaprav.rtti.h j;naapayati na aayaadaya.h aattvam baadhante iti yat ayam a;siti iti prati.sedham ;saasti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {66/84} yadi hi baadheran ;siti api baadheran . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {67/84} atha vaa puna.h astu ec ya.h upade;se iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {68/84} nanu ca uktam glai glaaniiyam , mlai mlaaniiyam , ve;n vaaniiyam , ;so ni;saamiiyam paratvaat aayaadaya.h praapnuvanti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {69/84} atra api ;sitprati.sedha.h j;naapaka.h na aayaadaya.h aattvam baadhante iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {70/84} aattve e;si upasa:nkhyaanam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {71/84} aattve e;si upasa:nkhyaanam kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {72/84} jagle mamle . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {73/84} a;siti iti prati.sedha.h praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {74/84} na e.sa.h do.sa.h . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {75/84} na evam vij;naayate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {76/84} ;sakaara.h it yasya sa.h ayam ;sit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {77/84} na ;sit a;sit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {78/84} a;siti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {79/84} katham tarhi . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {80/84} ;sakaara.h it ;sit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {81/84} na ;sit ;sit a;sit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {82/84} a;siti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {83/84} yadi evam stanandhaya.h iti atra api praapnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {84/84} atra api ;sap ;sit bhavati . . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {1/73} kim puna.h ayam paryudaasa.h : yat anyat ;sita.h iti aahosvit prasajya ayam prati.sedha.h : ;siti na iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {2/73} ka.h ca atra vi;se.sa.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {3/73} a;siti ekaade;se prati.sedha.h aadivattvaat . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {4/73} a;siti ekaade;se prati.sedha.h vaktavya.h : glaayanti mlayanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {5/73} kim kaara.nam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {6/73} aadivattvaat . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {7/73} ;sida;sito.h ekaade;sa.h aadivat syaat . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {8/73} asti anyat ;sita.h iti k.rtvaa aattvam praapnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {9/73} pratyayavidhi.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {10/73} pratyayavidhi.h ca na sidhyati . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {11/73} sugla.h sumla.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {12/73} aakaaraantalak.sa.na.h pratyayavidhi.h na praapnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {13/73} ani.s.tasya pratyayasya ;srava.nam prasajyeta . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {14/73} abhyaasaruupam ca . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {15/73} abhyaasaruupam ca na sidhyati : jagle mamle . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {16/73} ivar.naabhyaasataa praapnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {17/73} ayavaayaavaam prati.sedha.h ca . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {18/73} ayavaayaavaam ca prati.sedha.h vaktavya.h : glai : glaaniiyam , mlai : mlaaniiyam , ve;n : vaaniiyam , ;so : ni;saamiiyam : paratvaat aayaadaya.h praapnuvanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {19/73} astu tarhi prasajya prati.sedha.h ;siti na iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {20/73} ;siti prati.sedhe ;sluluko.h upasa:nkhyaanam rariidhvam traadhvam ;si;siite . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {21/73} ;siti prati.sedhe ;sluluko.h upasa:nkhyaanam kartavyam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {22/73} diva.h na.h v.r.s.tim maruta.h rariidhvam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {23/73} luk . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {24/73} traadhvam na.h devaa nijura.h v.rkasya . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {25/73} ;si;siite ;s.r:nge rak.sase vinik.se . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {26/73} na e.sa.h do.sa.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {27/73} iha taavat diva.h na.h v.r.s.tim maruta.h rariidhvam iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {28/73} na etat rai iti asya ruupam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {29/73} kasya tarhi . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {30/73} raate.h daanakarma.na.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {31/73} ;si;siite ;s.r:nge iti na etat ;syate.h ruupam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {32/73} kasya tarhi . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {33/73} ;sii:na.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {34/73} ;syatyartha.h vai gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {35/73} ka.h puna.h ;syate.h artha.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {36/73} ;syati.h ni;saane vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {37/73} ;sii:n api ;syatyarthe vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {38/73} katham puna.h anya.h naama anyasya arthe vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {39/73} bahvarthaa.h api dhaatava.h bhavanti iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {40/73} tat yathaa . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {41/73} vapi.h prakira.ne d.r.s.ta.h chedane ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {42/73} ke;saan vapati iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {43/73} ii.di.h studicodanaayaac;naasu d.r.s.ta.h iira.ne ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {44/73} agni.h vai ita.h v.r.s.tim ii.t.te . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {45/73} maruta.h amuta.h cyaavayanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {46/73} karoti.h ayam abhuutapraadurbhaave d.r.s.ta.h nirmaliikara.ne ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {47/73} p.r.s.tham kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {48/73} paadau kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {49/73} unm.rdaana iti gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {50/73} nik.sepa.ne ca api d.r;syate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {51/73} ka.te kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {52/73} gha.te kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {53/73} a;smaanam ita.h kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {54/73} sthaapaya iti gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {55/73} sarve.saam eva parihaara.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {56/73} ;siti iti ucyate na ca atra ;sitam pa;syaama.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {57/73} pratyayalak.sa.nena . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {58/73} na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {59/73} traadhvam iti lu:ni e.sa.h vyatyayena bhavi.syati . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {60/73} atha vaa puna.h astu paryudaasa.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {61/73} nanu ca uktam a;siti ekaade;se prati.sedha.h aadivattvaat iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {62/73} na e.sa.h do.sa.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {63/73} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {64/73} yat api pratyayavidhi.h iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {65/73} aacaaryaprav.rtti.h j;naapayati bhavati ejantebhya.h aakaaraantalak.sa.na.h pratyayavidhi.h iti yat ayam hvaavaama.h ca iti a.nam kabaadhanaartham ;saasti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {66/73} yat api abhyaasaruupam iti : pratyaakhyaayate sa.h yoga.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {67/73} atha api kriyate evam api na do.sa.h . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {68/73} katham . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {69/73} li.ti iti anuvartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {70/73} dvilakaaraka.h ca ayam nirde;sa.h : li.ti lakaaraadau iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {71/73} evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam aattve e;si upasa:nkhyaanam iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {72/73} yat api uktam ayavaayaavaam prati.sedha.h ca iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {73/73} ;siti prati.sedha.h j;naapaka.h na ayaadaya.h aattvam baadhante iti . . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {1/21} praatipadikaprati.sedha.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {2/21} praatipadikaanaam prati.sedha.h vaktavya.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {3/21} gobhyaam , gobhi.h , naubhyaam , naubhi.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {4/21} sa.h tarhi vaktavya.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {5/21} na vaktavya.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {6/21} aacaaryaprav.rtti.h j;naapayati na praatipadikaanaam aattvam bhavati iti yat ayam raaya.h hala.h iti aattvam ;saasti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {7/21} na etat asti j;naapakam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {8/21} niyamaartham etat syaat . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {9/21} raaya.h hali eva iti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {10/21} yat tarhi aa ota.h am;saso.h iti aattvam ;saasti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {11/21} etasya api asti vacane prayojanam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {12/21} ami v.rddhibaadhanaartham etat syaat ;sasi prati.sedhaartham ca . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {13/21} tasmaat praatipadikaanaam prati.sedha.h vaktavya.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {14/21} na vaktavya.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {15/21} dhaatvadhikaaraat praatipadikasyaapraapti.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {16/21} dhaatvadhikaaraat praatipadikasya aattvam na bhavi.syati . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {17/21} dhaato.h iti vartate . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {18/21} kva prak.rtam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {19/21} li.ti dhaato.h anabhyaasasya iti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {20/21} atha api niv.rttam evam api ado.sa.h . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {21/21} upade;se iti ucyate udde;sa.h ca praatipadikaanaam na upade;sa.h . . (6.1.48) P III.37.18 - 22 R IV.359 {1/10} aattve .nau liiyate.h upasa:nkhyaanam pralambhana;saaliiniikara.nayo.h . (6.1.48) P III.37.18 - 22 R IV.359 {2/10} aattve .nau liiyate.h upasa:nkhyaanam kartavyam . (6.1.48) P III.37.18 - 22 R IV.359 {3/10} kim prayojanam . (6.1.48) P III.37.18 - 22 R IV.359 {4/10} pralambhane ca arthe ;saaliiniikara.ne ca nityam aattvam yathaa syaat . (6.1.48) P III.37.18 - 22 R IV.359 {5/10} pralambhane taavat . (6.1.48) P III.37.18 - 22 R IV.359 {6/10} ja.taabhi.h aalaapayate . (6.1.48) P III.37.18 - 22 R IV.359 {7/10} ;sma;srubhi.h aalaapayate . (6.1.48) P III.37.18 - 22 R IV.359 {8/10} ;saaliiniikara.ne . (6.1.48) P III.37.18 - 22 R IV.359 {9/10} ;syena.h vaartikam ullaapayate . (6.1.48) P III.37.18 - 22 R IV.359 {10/10} rathii rathinam upalapayate . . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {1/11} sidhyate.h aj;naanaarthasya . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {2/11} sidhyate.h aj;naanaarthasya iti vaktavyam . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {3/11} itarathaa hi ani.s.taprasa:nga.h . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {4/11} apaaralaukike iti ucyamaane ani.s.tam prasajyeta . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {5/11} annam saadhayati braahma.nebhya.h daasyaami iti . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {6/11} asti puna.h ayam sidhyati.h kva cit anyatra vartate . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {7/11} asti iti aaha . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {8/11} tapa.h taapasam sedhayati . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {9/11} j;naanam asya prakaa;sayati . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {10/11} svaani eva enam karmaa.ni sedhayanti . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {11/11} j;naanam asya prakaa;sayanti iti artha.h . . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {1/53} miinaatyaadiinaam aattve upade;savacanam pratyayavidhyartham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {2/53} miinaatyaadiinaam aattve upade;sivadbhaava.h vaktavya.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {3/53} upade;saavasthaayaam aattvam bhavati iti vaktavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {4/53} kim prayojanam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {5/53} pratyayavidhyartham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {6/53} upade;saavasthaayaam aattve k.rte i.s.ta.h pratyayavidhi.h yathaa syaat . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {7/53} ke puna.h pratyayaa.h upade;sivadbhaavam prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {8/53} kaa.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {9/53} kaa.h taavat na prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {10/53} kim kaara.nam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {11/53} eca.h iti ucyate na ca ke.su ec asti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {12/53} .nagha;nyujvidhaya.h tarhi prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {13/53} .na . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {14/53} avadaaya.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {15/53} aata.h iti .na.h siddha.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {16/53} gha;n . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {17/53} avadaaya.h vartate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {18/53} aata.h iti gha;n siddha.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {19/53} kim ca bho aata.h iti bha;n ucyate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {20/53} na khalu api aata.h iti ucyate aata.h tu vij;naayate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {21/53} katham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {22/53} avi;se.se.na gha;n utsarga.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {23/53} tasya ivar.naantaat uvar.naantaat ca ajapau apavaadau . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {24/53} tatra upade;saavasthaayaam aattve k.rte apavaadasya nimittam na asti iti k.rtvaa utsarge.na gha;n siddha.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {25/53} evam ca k.rtvaa na ca aata.h iti ucyate aata.h tu vij;naayate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {26/53} yuc . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {27/53} ii.sadavadaanam svavadaanam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {28/53} aata.h iti yuc siddha.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {29/53} idam viprati.siddham eca.h upade;sa.h iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {30/53} yadi eca.h na upade;se atha upade;se na eca.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {31/53} eca.h ca upade;se ca iti viprati.siddham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {32/53} na etat viprati.siddham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {33/53} aaha ayam eca.h upade;se iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {34/53} yadi eca.h na upade;se atha upade;sa na eca.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {35/53} te vayam vi.sayam vij;naasyaama.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {36/53} ejvi.saye iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {37/53} tat tarhi upade;sagraha.nam kartavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {38/53} na kartavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {39/53} prak.rtam anuvartate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {40/53} kva prak.rtam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {41/53} aat eca.h upade;se iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {42/53} tat vai prak.rtivi;se.sa.nam vi.sayavi;se.sa.nena ca iha artha.h . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {43/53} na ca anyaartham prak.rtam anyaartham bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {44/53} na khalu api anyat prak.rtam anuvartanaat anyat bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {45/53} na hi godhaa sarpantii sarpa.naat ahi.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {46/53} yat taavat ucyate na ca anyaartham prak.rtam anyaartham bhavati iti anyaartham api prak.rtam anyaartham bhavati .tat yathaa . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {47/53} ;saalyartham kulyaa.h pra.niiyante taabhya.h ca paa.niiyam piiyate upa;sp.r;syate ca ;saalaya.h ca bhaavyante . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {48/53} yat api ucyate na khalu api anyat prak.rtam anuvartanaat anyat bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {49/53} na hi godhaa sarpantii sarpa.naat ahi.h bhavati iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {50/53} bhavet dravye.su etat evam syaat . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {51/53} ;sabda.h tu khalu yena yena vi;se.se.na abhisambadhyate tasya tasya vi;se.saka.h bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {52/53} tat yatha gau.h ;sukla.h a;sva.h ca . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {53/53} ;sukla.h iti gamyate . . (6.1.50.2) P III.39.13 -16 R IV.364 {1/9} nimimiiliyaam khalaco.h prati.sedha.h . (6.1.50.2) P III.39.13 -16 R IV.364 {2/9} nimimiiliyaam khalaco.h prati.sedha.h vaktavya.h . (6.1.50.2) P III.39.13 -16 R IV.364 {3/9} ii.sannimayam , sunimayam , nimaya.h vartate . (6.1.50.2) P III.39.13 -16 R IV.364 {4/9} mi . (6.1.50.2) P III.39.13 -16 R IV.364 {5/9} mii . (6.1.50.2) P III.39.13 -16 R IV.364 {6/9} ii.sapramayam , supramayam , pramaya.h vartate , pramaya.h . (6.1.50.2) P III.39.13 -16 R IV.364 {7/9} mii . (6.1.50.2) P III.39.13 -16 R IV.364 {8/9} lii . (6.1.50.2) P III.39.13 -16 R IV.364 {9/9} ii.sadvilayam , suvilayam , vilaya.h vartate , vilaya.h . . (6.1.51) P III.39.18 R IV.364 {1/2} kim idam liiyate.h iti . (6.1.51) P III.39.18 R IV.364 {2/2} linaatiliiyatyo.h yakaa nirde;sa.h . . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {1/12} hetubhaye iti kimartham . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {2/12} ku;ncikayaa enam bhaayayati . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {3/12} ahinaa enam bhaayayati . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {4/12} hetubhaye iti ucyamaane api atra praapnoti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {5/12} etat api hi hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {6/12} hetubhaye iti na evam vij;naayate . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {7/12} heto.h bhayam hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {8/12} hetubhaye iti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {9/12} katham tarhi . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {10/12} hetu.h eva bhayam hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {11/12} hetubhaye iti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {12/12} yadi sa.h eva hetu.h bhayam bhavati iti . . (6.1.58) P III.40.2 - 8 R IV.365 {1/13} ami sa:ngraha.nam . (6.1.58) P III.40.2 - 8 R IV.365 {2/13} ami sa:ngraha.nam . (6.1.58) P III.40.2 - 8 R IV.365 {3/13} kim idam sa:n iti . (6.1.58) P III.40.2 - 8 R IV.365 {4/13} pratyaahaaragraha.nam . (6.1.58) P III.40.2 - 8 R IV.365 {5/13} kva sannivi.s.taanaam pratyaahaara.h . (6.1.58) P III.40.2 - 8 R IV.365 {6/13} sana.h prabh.rti aa mahi:na.h :nakaaraat . (6.1.58) P III.40.2 - 8 R IV.365 {7/13} kim prayojanam . (6.1.58) P III.40.2 - 8 R IV.365 {8/13} kvipprati.sedhaa.rtham . (6.1.58) P III.40.2 - 8 R IV.365 {9/13} kvibantasya maa bhuut . (6.1.58) P III.40.2 - 8 R IV.365 {10/13} rajjus.r.dbhyaam , rajjus.r.dbhi.h , devad.rgbhyaam , devad.rgbhi.h . (6.1.58) P III.40.2 - 8 R IV.365 {11/13} uktam vaa . (6.1.58) P III.40.2 - 8 R IV.365 {12/13} kim uktam . (6.1.58) P III.40.2 - 8 R IV.365 {13/13} dhaato.h svaruupagraha.ne tatpratyayavij;naanaat siddham iti . . (6.1.60) P III.40.10 -15 R IV.365 -366 {1/12} ;siir.san chandasi prak.rtyantaram . (6.1.60) P III.40.10 -15 R IV.365 -366 {2/12} ;siir.san chandasi prak.rtyantaram dra.s.tavyam . (6.1.60) P III.40.10 -15 R IV.365 -366 {3/12} kim prayojanam . (6.1.60) P III.40.10 -15 R IV.365 -366 {4/12} kim prayojanam . (6.1.60) P III.40.10 -15 R IV.365 -366 {5/12} aade;saprati.sedhaartham . (6.1.60) P III.40.10 -15 R IV.365 -366 {6/12} aade;sa.h maa vij;naayi . (6.1.60) P III.40.10 -15 R IV.365 -366 {7/12} prak.rtyantaram yathaa vij;naayeta . (6.1.60) P III.40.10 -15 R IV.365 -366 {8/12} kim ca syaat . (6.1.60) P III.40.10 -15 R IV.365 -366 {9/12} askaaraantasya chandasi ;srava.nam na syaat . (6.1.60) P III.40.10 -15 R IV.365 -366 {10/12} ;sira.h me ;siirya;sa.h mukham (R: ;siiryate mukhe ) . (6.1.60) P III.40.10 -15 R IV.365 -366 {11/12} idam te ;sira.h bhinadmi iti . (6.1.60) P III.40.10 -15 R IV.365 -366 {12/12} tat vai atharva.na.h ;sira.h . . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {1/36} ye ca taddhite ;sirasa.h aade;saartham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {2/36} ye ca taddhite iti atra ;sirasa.h graha.nam kartavyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {3/36} kim prayojanam .aade;saartham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {4/36} aade;sa.h yathaa vij;naayeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {5/36} prak.rtyantaram maa vij;naayi . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {6/36} kim ca syaat . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {7/36} yakaaraadau taddhite askaaraantasya ;srava.nam prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {8/36} ;siir.sa.nya.h hi mukhya.h bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {9/36} ;siir.sa.nya.h khara.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {10/36} vaa ke;se.su . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {11/36} vaa ke;se.su ;sirasa.h ;siir.sanbhaava.h vaktavya.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {12/36} ;siir.sa.nyaa.h ke;saa.h , ;sirasyaa.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {13/36} aci ;siir.sa.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {14/36} aci parata.h ;sirasa.h ;siir.sabhaava.h vaktavya.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {15/36} haasti;siir.si.h , sthaulya;siir.si.h, pailu;siir.si.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {16/36} chandasi ca . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {17/36} chandasi ca ;sirasa.h ;siir.sabhaava.h vaktavya.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {18/36} dve ;siir.se . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {19/36} iha haasti;siir.syaa pailu;siir.syaa iti ;sirasa.h graha.nena graha.naat ;siir.sanbhaava.h praapnoti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {20/36} astu . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {21/36} na.h taddhite iti .tilopa.h bhavi.syati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {22/36} na sidhyati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {23/36} ye ca abhaavakarma.no.h iti prak.rtibhaava.h prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {24/36} yadi puna.h ye aci taddhite iti ucyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {25/36} kim k.rtam bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {26/36} i;ni ;siir.sanbhaave k.rte .tilopena siddham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {27/36} na evam ;sakyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {28/36} iha hi sthuula;sirasa.h idam sthaula;siir.sam iti ana.ni iti prak.rtibhaava.h prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {29/36} tasmaat na evam ;sakyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {30/36} na cet evam ;sirasa.h graha.nena graha.naat ;siir.sanbhaava.h praapnoti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {31/36} paak.sika.h e.sa.h do.sa.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {32/36} katarasmin pak.se . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {33/36} .sya:nvidhau dvaitam bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {34/36} a.ni;no.h vaa aade;sa.h .sya:n a.ni;nbhyaam vaa para.h iti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {35/36} tat yadaa taavad a.ni;no.h aade;sa.h tadaa e.sa.h do.sa.h . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {36/36} yadaa hi a.ni;nbhyaam para.h na tadaa do.sa.h bhavati a.ni;nbhyaam vyavahitatvaat . . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {1/37} ;sasprabh.rti.su iti ucyate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {2/37} a;sasprabh.rti.su api d.r;syate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {3/37} ;salaa do.sa.nii . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {4/37} kakut do.sa.nii . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {5/37} yaacate mahaadeva.h . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {6/37} padaadi.su maa.msp.rtsnuunaam upasa:nkhyaanam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {7/37} padaadi.su maa.msp.rtsnuunaam upasa:nkhyaanam kartavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {8/37} maa.ms . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {9/37} yat niik.sa.nam maa.mspacanyaa.h . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {10/37} maa.msapacanyaa.h iti praapte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {11/37} maa.ms . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {12/37} p.rt . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {13/37} p.rtsu martyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {14/37} p.rtanaasu martyam iti praapte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {15/37} p.rt . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {16/37} snu . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {17/37} na te diva.h na p.rthivyaa.h adhi snu.su . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {18/37} adhi saanu.su iti praapte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {19/37} nas naasikaayaa.h yattask.sudre.su . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {20/37} yattask.sudre.su parata.h naasikaayaa.h nasbhaava.h vaktavya.h . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {21/37} yat . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {22/37} nasyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {23/37} yat . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {24/37} tas . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {25/37} nasta.h . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {26/37} tas . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {27/37} k.sudra . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {28/37} na.hk.sudra.h . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {29/37} avar.nanagarayo.h iti vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {30/37} iha maa bhuut . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {31/37} naasikya.h var.na.h , naasikyam nagaram . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {32/37} tat tarhi vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {33/37} na vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {34/37} iha taavat naasikya.h var.na.h iti . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {35/37} parimukhaadi.su paa.tha.h kari.syate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {36/37} naasikyam nagaram iti . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {37/37} sa:nkaa;saadi.su paa.tha.h kari.syate . . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {1/50} dhaatugraha.nam kimartham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {2/50} iha maa bhuut : .so.dan , .sa.n.da.h , .so.dika.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {3/50} atha aadigraha.nam kimartham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {4/50} iha maa bhuut : pe.s.taa pe.s.tum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {5/50} na etat asti prayojanam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {6/50} astu atra satvam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {7/50} satve k.rte i.na.h uttarasya aade;sasakaarasya iti .satvam bhavi.syati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {8/50} idam tarhi : la.sitaa la.situm . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {9/50} idam ca api udaarhara.nam : pe.s.taa pe.s.tum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {10/50} nanu ca uktam astu atra satvam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {11/50} satve k.rte i.na.h uttarasya aade;sasakaarasya iti .satvam bhavi.syati iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {12/50} na evam ;sakyam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {13/50} iha hi pek.syati iti .satvasya asiddhatvaat .sa.dho.h ka.h si iti katvam na syaat . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {14/50} saade;se subdhaatu.s.thivu.sva.skatiinaam prati.sedha.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {15/50} saade;se subdhaatu.s.thivu.sva.skatiinaam prati.sedha.h vaktavya.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {16/50} subdhaatu : .so.diiyati .sa.n.diiyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {17/50} .s.thivu : .s.thiivati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {18/50} .sva.sk : .sva.skate . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {19/50} subdhaatuunaam taavat na vaktavya.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {20/50} upade;se iti vartate udde;sa.h ca praatipadikaanaam na upade;sa.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {21/50} yadi evam na artha.h dhaatugraha.nena . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {22/50} kasmaat na bhavati .so.dan , .sa.n.da.h , .so.dika.h iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {23/50} upade;se iti vartate udde;sa.h ca praatipadikaanaam na upade;sa.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {24/50} .s.thive.h api dvitiiya.h var.na.h .thakaara.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {25/50} yadi .thakaara.h te.s.thiivyate iti na sidhyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {26/50} evam tarhi thakaara.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {27/50} yadi thakaara.h .tu.s.thyuu.sati .te.s.thiivyatie iti na sidhyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {28/50} evam tarhi dvau imau .s.thivuu . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {29/50} akasya dvitiiya.h var.na.h .thakaara.h aparasya thakaara.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {30/50} yasya thakaara.h tasya satvam praapnoti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {31/50} evam tarhi dvau imau dvi.sakaarau .s.thivu.sva.skatii . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {32/50} kim k.rtam bhavati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {33/50} puurvasya satve k.rte pare.na sannipaate .s.tutvam bhavi.syati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {34/50} na evam ;sakyam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {35/50} iha hi ;svali.t .s.thiivati madhuli.t .sva.skate .s.tutvasya asiddhatvaat .da.h si dhu.t iti dhu.t prasajyeta . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {36/50} evam tarhi yakaaraadii dvi.sakaarau .s.thivu.sva.skatii . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {37/50} kim yakaara.h na ;sruuyate . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {38/50} luptanirdi.s.ta.h yakaara.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {39/50} atha kimartham .sakaaram upadi;sya tasya sakaara.h aade;sa.h kriyate na sakaara.h eva upadi;syeta . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {40/50} laghvartham iti aaha . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {41/50} katham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {42/50} avi;se.se.na ayam .sakaaram upadi;sya sakaaram aade;sam uktvaa laghunaa upaayena .satvam nirvartayati aade;sapratyayayo.h iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {43/50} itarathaa hi ye.saam .satvam i.syate te.saam tatra graha.nam kartavyam syaat . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {44/50} ke puna.h .sopade;saa.h dhaatava.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {45/50} pa.thitavyaa.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {46/50} ka.h atra bhavata.h puru.sakaara.h . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {47/50} yadi antare.na paa.tham kim cit ;sakyate vaktum tat ucyataam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {48/50} antare.na api paa.tham kim cit ;sakyate vaktum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {49/50} katham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {50/50} ajdantyaparaa.h saadaya.h .sopade;saa.h smi:nsvadisvidisva;njisvapaya.h ca s.rpis.rjist.rstyaasek.rs.rvarjam . . (6.1.65) P III.43.12 - 18 R IV.372 {1/12} atha kimartham .nakaaram upadi;sya tasya nakaara.h aade;sa.h kriyate na nakaara.h eva upadi;syeta . (6.1.65) P III.43.12 - 18 R IV.372 {2/12} laghvartham iti aaha . (6.1.65) P III.43.12 - 18 R IV.372 {3/12} katham . (6.1.65) P III.43.12 - 18 R IV.372 {4/12} avi;se.se.na ayam .nakaaram upadi;sya nakaaram aade;sam uktvaa laghunaa upaayena .natvam nirvartayati upasargaat asamaase api .nopade;sasya iti . (6.1.65) P III.43.12 - 18 R IV.372 {5/12} itarathaa hi ye.saam .natvam i.syate te.saam tatra graha.nam kartavyam syaat . (6.1.65) P III.43.12 - 18 R IV.372 {6/12} ke puna.h .nopade;saa.h dhaatava.h . (6.1.65) P III.43.12 - 18 R IV.372 {7/12} pa.thitavyaa.h . (6.1.65) P III.43.12 - 18 R IV.372 {8/12} ka.h atra bhavata.h puru.sakaara.h . (6.1.65) P III.43.12 - 18 R IV.372 {9/12} yadi antare.na paa.tham kim cit ;sakyate vaktum tat ucyataam . (6.1.65) P III.43.12 - 18 R IV.372 {10/12} antare.na api paa.tham kim cit ;sakyate vaktum . (6.1.65) P III.43.12 - 18 R IV.372 {11/12} katham . (6.1.65) P III.43.12 - 18 R IV.372 {12/12} sarve naadaya.h .nopade;saa.h n.rtinandinardinakkinaa.tinaath.rnaadh.rn.r.rvarjam . . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {1/25} vyo.h lope kvau upasa:nkhyaanam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {2/25} vyo.h lope kvau upasa:nkhyaanam kartavyam iha api yathaa syaat . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {3/25} ka.n.duuyate.h apratyaya.h ka.n.duu.h iti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {4/25} kim puna.h kaara.nam na sidhyati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {5/25} vali iti ucyate na ca atra valaadim pa;syaama.h . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {6/25} nanu ca ayam kvip eva valaadi.h bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {7/25} kviblope k.rte valaadyabhaavaat na praapnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {8/25} idam iha sampradhaaryam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {9/25} kviblopa.h kriyataam yalopa.h iti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {10/25} kim atra kartavyam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {11/25} paratvaat kviblopa.h nityatvaat ca . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {12/25} nitya.h khalu api kviblopa.h . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {13/25} k.rte api yalope praapnoti ak.rte api praapnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {14/25} nityatvaat paratvaat ca kviblopa.h . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {15/25} kviblope k.rte valaadyabhaavaat yalopa.h na praapnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {16/25} evam tarhi pratyayalak.sa.nena bhavi.syati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {17/25} var.naa;sraye na asti pratyayalak.sa.nam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {18/25} yadi vaa kaani cit var.naa;srayaa.ni pratyayalak.sa.nena bhavanti tathaa idam api bhavi.syati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {19/25} atha vaa evam vak.syaami . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {20/25} lopa.h vyo.h vali . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {21/25} tata.h ve.h . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {22/25} vyantayo.h ca vyo.h lopa.h bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {23/25} tata.h ap.rktasya . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {24/25} ap.rktasya ca lopa.h bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {25/25} ve.h iti eva . . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {1/30} valopaaprasiddhi.h uu.dbhaavavacanaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {2/30} valopasya aprasiddhi.h . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {3/30} aasremaa.nam , jiiradaanu.h iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {4/30} kim kaara.nam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {5/30} uu.dbhaavavacanaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {6/30} cchvo.h ;suu.t anunaasike ca iti uu.th praapnoti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {7/30} atiprasa:nga.h vra;scaadi.su . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {8/30} vra;scaadi.su ca atiprasa:nga.h bhavati . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {9/30} iha api praapnoti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {10/30} vra;scana.h , vriihi.h , vra.na.h iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {11/30} upade;sasaamarthyaat siddham . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {12/30} upade;sasaamarthyaat vra;scaadi.su lopa.h na bhavi.syati . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {13/30} upade;sasaamarthyaat siddham iti cet samprasaara.nahalaadi;se.se.su saamarthyam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {14/30} upade;sasaamarthyaat siddham iti cet asti anyat upade;savacane prayojanam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {15/30} samprasaara.nahalaadi;se.se.su k.rte.su vakaarasya ;srava.nam yathaa syaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {16/30} (R: v.rk.na.h ) v.rk.navaan , (R v.r;scati ) vivra;sci.sati iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {17/30} na vaa bahira:ngalak.sa.natvaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {18/30} na vaa etat prayojanam asti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {19/30} kim kaara.nam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {20/30} bahira:ngalak.sa.natvaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {21/30} bahira:ngaa.h samprasaara.nahalaadi;se.saa.h . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {22/30} antara:nga.h lopa.h . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {23/30} asiddham bahira:ngam antara:nge . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {24/30} anaarambha.h vaa . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {25/30} anaarambha.h vaa puna.h valopasya nyaayya.h . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {26/30} katham aasremaa.nam , jiiradaanu.h iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {27/30} aasremaa.nam jiiradaanu.h iti var.nalopaat . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {28/30} aasremaa.nam , jiiradaanu.h iti chaandasaat var.nalopaat siddham . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {29/30} yathaa sa.msphaana.h gayasphaana.h . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {30/30} tat yathaa sa.msphayana.h , sa.msphaana.h , gayasphaana.h, gayasphaana.h iti . . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {1/26} darvijaag.rvyo.h prati.sedha.h vaktavya.h : darvi.h , jaag.rvi.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {2/26} kim ucyate darvijaag.rvyo.h prati.sedha.h vaktavya.h iti yadaa ap.rktasya iti ucyati . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {3/26} bhavati vai kim cit aacaaryaa.h kriyamaa.nam api codayanti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {4/26} tat vaa kartavyam darvijaag.rvyo.h vaa prati.sedha.h vaktavya.h .ve.h lope darvijaag.rvyo.h aprati.sedha.h anunaasikaparatvaat . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {5/26} ve.h lope darvijaag.rvyo.h aprati.sedha.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {6/26} anarthaka.h prati.sedha.h aprati.sedha.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {7/26} lopa.h kasmaat na bhavati . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {8/26} anunaasikaparatvaat . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {9/26} anunaasikaparasya vi;sabdasya graha.nam na ca atra anunaasikapara.h vi;sabda.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {10/26} ;suddhapara.h ca atra vi;sabda.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {11/26} yadi anunaasikaparasya vi;sabdasya graha.nam iti ucyate gh.rtasp.rk, dalasp.rk , atra na praapnoti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {12/26} na hi etasmaat vi;sabdaat anunaasikam param pa;syaama.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {13/26} anunaasikaparatvaat iti na evam vij;naayate . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {14/26} anunaasika.h para.h asmaat sa.h ayam anunaasikapara.h , anunaasikaparatvaat iti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {15/26} katham tarhi . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {16/26} anunaasika.h para.h asmin sa.h ayam anunaasikapara.h , anunaasikaparatvaat iti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {17/26} evam api priyadarvi , atra praapnoti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {18/26} asiddha.h atra anunaasika.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {19/26} evam api dhaatvantasya prati.sedha.h vaktavya.h . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {20/26} ivi divi dhivi . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {21/26} dhaatvantasya ca arthavadgraha.naat . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {22/26} arthavata.h vi;sabdasya graha.nam . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {23/26} na dhaatvanta.h arthavaan . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {24/26} vasya vaa anunaasikatvaat siddham . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {25/26} atha vaa vakaarasya eva idam anunaasikasya graha.nam . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {26/26} santi hi ya.na.h saanunaasikaa.h niranunaasikaa.h ca . . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {1/57} yadi puna.h ayam ap.rktalopa.h sa.myogaantalopa.h vij;naayeta . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {2/57} kim k.rtam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {3/57} dvihalap.rktagraha.nam tisyo.h ca graha.nam na kartavyam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {4/57} halantaat ap.rktalopa.h sa.myogaantalopa.h cet nalopaabhaava.h yathaa pacan iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {5/57} halantaat ap.rktalopa.h sa.myogaantalopa.h cet nalopaabhaava.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {6/57} raajaa tak.saa . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {7/57} sa.myogaantalopasya asiddhatvaat nalopa.h na praapnoti yathaa pacan iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {8/57} tat yathaa pacan, yajan iti atra sa.myogaantalopasya asiddhatvaat nalopa.h na bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {9/57} na e.sa.h do.sa.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {10/57} aacaaryaprav.rtti.h j;naapayati siddha.h sa.myogaantalopa.h nalope iti yat ayam na :nisambuddhyo.h iti sambuddhau prati.sedham ;saasti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {11/57} iha api tarhi praapnoti pacan, yajan . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {12/57} tulyajaatiiyasya j;naapakam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {13/57} ka.h ca tulyajaatiiya.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {14/57} ya.h sambuddhau anantara.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {15/57} vasvaadi.su datvam sa.myogaadilopabaliiyastvaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {16/57} vasvaadi.su datvam na sidhyati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {17/57} ukhaasrat , par.nadvhat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {18/57} kim kaara.nam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {19/57} sa.myogaadilopabaliiyastvaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {20/57} sa.myogaantalopaat sa.myogaadilopa.h baliiyaan . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {21/57} yathaa kuu.tata.t iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {22/57} tat yathaa kuu.tata.t , kaa.s.thata.t iti atra sa.myogaantalopaat sa.myogaadilopa.h baliiyaan bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {23/57} nanu ca datve k.rte na bhavi.syati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {24/57} asiddham datvam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {25/57} tasya asiddhatvaat praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {26/57} siddhakaa.n.de pa.thitam vasvaadi.su datvam sau diirghatve iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {27/57} tatra sau diirghatvagraha.nam na kari.syate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {28/57} vasvaadi.su datvam iti eva . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {29/57} evam api apadaantatvaat na praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {30/57} atha sau api padam bhavati raajaa tak.saa nalope k.rte vibhakte.h ;srava.nam praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {31/57} saa e.saa ubhayataspaa;saa rajju.h bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {32/57} raattalopa.h niyamavacanaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {33/57} raat tasya lopa.h vaktavya.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {34/57} abibha.h bhavaan . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {35/57} ajaaga.h bhavaan . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {36/57} kim puna.h kaara.nam na sidhyati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {37/57} niyamavacanaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {38/57} raat sasya iti etasmaat niyamaat na praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {39/57} na e.sa.h do.sa.h . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {40/57} raat sasya iti atra takaara.h api nirdi;syate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {41/57} yadi evam kiirtayate.h apratyaya.h kii.h iti praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {42/57} kiirt iti ca i.syate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {43/57} yathaalak.sa.nam aprayukte . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {44/57} ro.h uttvam ca . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {45/57} ro.h uttvam ca vaktavyam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {46/57} abhina.h atra, acchina.h atra . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {47/57} sa.myogaantalopasya asiddhatvaat ata.h ati iti uttrvam na praapnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {48/57} na vaa sa.myogaantalopasya uttve siddhatvaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {49/57} na vaa vaktavyam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {50/57} kim kaara.nam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {51/57} sa.myogaantalopasya uttve siddhatvaat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {52/57} sa.myogaantalopa.h uttve siddha.h bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {53/57} yathaa hariva.h medinam iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {54/57} tat yathaa hariva.h medinam tvaa iti atra sa.myogaantalopa.h uttve siddha.h bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {55/57} sa.h eva darhi do.sa.h saa e.saa ubhayataspaa;saa . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {56/57} tasmaat a;sakya.h ap.rktalopa.h sa.myogaantalopa.h vij;naatum . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {57/57} na cet vij;naayate dvihalap.rktagraha.nam tisyo.h ca graha.nam kartavyam eva . . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {1/66} sambuddhilope .dataraadibhya.h prati.sedha.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {2/66} sambuddhilope .dataraadibhya.h prati.sedha.h vaktavya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {3/66} he katarat, he katamat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {4/66} kim ucyate .dataraadibhya.h prati.sedha.h vaktavya.h iti yadaa ap.rktasya iti anuvartate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {5/66} ap.rktaadhikaarasya niv.rttatvaat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {6/66} niv.rtta.h ap.rktaadhikaara.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {7/66} kim .dataraadibhya.h prati.sedham vak.syaami iti ap.rktaadhikaara.h nivartyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {8/66} na iti aaha . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {9/66} tat ca amartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {10/66} sa.h ca ava;syam ap.rktaadhikaara.h nivartya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {11/66} kimartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {12/66} amartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {13/66} ama.h lopa.h yathaa syaat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {14/66} he ku.n.da , he pii.tha . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {15/66} niv.rtte api ap.rktaadhikaare ama.h lopa.h na praapnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {16/66} na hi lopa.h sarvaapahaarii . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {17/66} maa bhuut sarvasya lopa.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {18/66} ala.h antyasya vidhaya.h bhavanti iti antyasya lope k.rte dvayo.h akaarayo.h pararuupe.na siddham ruupam syaat he ku.n.da , he pii.tha iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {19/66} yadi etat labhyeta k.rtam syaat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {20/66} tat tu na labhyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {21/66} kim kaara.nam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {22/66} atra hi tasmaat iti uttarasya aade.h parasya iti akaarasya lopa.h praapnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {23/66} akaaralope ca sati makaare ata.h diirgha.h ya;ni supi ca iti diirghatve he ku.n.daam , he pii.thaam iti etat ruupam prasajyeta . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {24/66} evam tarhi hala.h lopa.h sambuddhilopa.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {25/66} tat halgraha.nam kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {26/66} na kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {27/66} prak.rtam anuvartate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {28/66} kva prak.rtam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {29/66} hal:nyaabbhya.h diirghaat sutisi ap.rktam hal iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {30/66} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {31/66} na e.sa.h do.sa.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {32/66} e:n hrasvaat iti e.saa pa;ncamii hal iti asyaa.h prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {33/66} evam api prathamayo.h puurvasavar.nadiirghatve k.rte he pii.thaa iti etat ruupam prasajyeta . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {34/66} ami puurvatvam atra baadhakam bhavi.syati . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {35/66} ami iti ucyate na ca atra amam pa;syaama.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {36/66} ekade;savik.rtam ananyavat bhavati iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {37/66} atha vaa idam iha sampradhaaryam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {38/66} sambuddhilopa.h kriyataam ekaade;sa.h iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {39/66} kim atra kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {40/66} paratvaat ekaade;sa.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {41/66} evam api ekaade;se k.rte vyapavargaabhaavaat sambuddhilopa.h na praapnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {42/66} antaadivadbhaavena vyapavarga.h bhavi.syati . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {43/66} ubhayata.h aa;sraye na antaadivat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {44/66} na ubhayata.h aa;sraya.h kari.syate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {45/66} katham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {46/66} na evam vij;naayate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {47/66} hrasvaat uttarasyaa.h sambuddhe.h lopa.h bhavati iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {48/66} katham tarhi . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {49/66} hrasvaat uttarasya hala.h lopa.h bhavati sa.h cet sambuddhe.h iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {50/66} sa.h tarhi prati.sedha.h vaktavya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {51/66} na vaktavya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {52/66} uktam vaa . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {53/66} kim uktam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {54/66} siddham anunaasikopadhatvaat iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {55/66} evam api dalopa.h saadhiiya.h praapnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {56/66} dukkara.naat vaa . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {57/66} atha vaa duk .dataraadiinaam iti vak.syaami . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {58/66} .ditkara.naat vaa . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {59/66} atha vaa .dit ayam ;sabda.h kari.syate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {60/66} sa.h tarhi .dakaara.h kartavya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {61/66} na kartavya.h . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {62/66} kriyate nyaase eva . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {63/66} dvi.dakaara.h nirde;sa.h ad.d .dataraadibhya.h iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {64/66} evam api lopa.h praapnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {65/66} vihitavi;se.sa.nam hrasvagraha.nam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {66/66} yasmaat hrasvaat sambuddhi.h vihitaa iti . . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {1/20} ap.rktasambuddhilopaabhyaam luk . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {2/20} ap.rktasambuddhilopaabhyaam luk bhavati viprati.sedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {3/20} ap.rktalopasya avakaa;sa.h gomaan , yavamaan . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {4/20} luka.h avakaa;sa.h trapu, jatu . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {5/20} iha ubhayam praapnoti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {6/20} tat braahma.nakulam , yat braahma.nakulam . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {7/20} sambuddhilopasya avakaa;sa.h he agne, he vaayo . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {8/20} luka.h sa.h eva . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {9/20} iha ubhayam praapnoti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {10/20} he trapu , he jatu . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {11/20} luk bhavati viprati.sedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {12/20} sa.h tarhi viprati.sedha.h vaktavya.h . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {13/20} na vaa lopaluko.h lugavadhaara.naat yathaa ana.duhyate iti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {14/20} na vaa artha.h viprati.sedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {15/20} kim kaara.nam . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {16/20} lopaluko.h lugavadhaara.naat . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {17/20} lopaluko.h hi luk avadhaaryate . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {18/20} luk lopaya.nayavaayaavekaade;sebhya.h . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {19/20} yathaa ana.duhyate iti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {20/20} tat yathaa ana.dvaan iva aacarati ana.duhyate iti atra lopaluko.h luk avadhaaryate evam iha api . . (6.1.70) P III.49.12 - 19 R IV.384 {1/16} ayam yoga.h ;sakya.h avaktum . (6.1.70) P III.49.12 - 19 R IV.384 {2/16} katham agne trii te vaajinaa trii sadhasthaa , taa taa pi.n.daanaam iti . (6.1.70) P III.49.12 - 19 R IV.384 {3/16} puurvasavar.nena api etat siddham . (6.1.70) P III.49.12 - 19 R IV.384 {4/16} na sidhyati . (6.1.70) P III.49.12 - 19 R IV.384 {5/16} numaa vyavahitatvaat puurvasavar.na.h na praapnoti . (6.1.70) P III.49.12 - 19 R IV.384 {6/16} chandasi napu.msakasya pu.mvadbhaava.h vaktavya.h madho.h g.rh.naati , maho.h t.rptaa iva aasate iti evamartham . (6.1.70) P III.49.12 - 19 R IV.384 {7/16} tatra puu.mvadbhaavena numa.h niv.rtti.h . (6.1.70) P III.49.12 - 19 R IV.384 {8/16} numi niv.rtte puurvasavar.nena siddham . (6.1.70) P III.49.12 - 19 R IV.384 {9/16} bhavet siddham agne trii te vaajinaa trii .sadhasthaa iti . (6.1.70) P III.49.12 - 19 R IV.384 {10/16} idam tu na sidhyati taa taa pi.n.daanaam iti . (6.1.70) P III.49.12 - 19 R IV.384 {11/16} idam api siddham . (6.1.70) P III.49.12 - 19 R IV.384 {12/16} katham . (6.1.70) P III.49.12 - 19 R IV.384 {13/16} saaptamike puurvasavar.ne k.rte puna.h .saa.s.thika.h bhavi.syati . (6.1.70) P III.49.12 - 19 R IV.384 {14/16} evam api jasi gu.na.h praapnoti . (6.1.70) P III.49.12 - 19 R IV.384 {15/16} vak.syati etat . (6.1.70) P III.49.12 - 19 R IV.384 {16/16} jasaadi.su chandovaavacanam praak .nau ca:ni upadhaayaa.h iti . . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {1/55} tuki puurvaante napu.msakopasarjanahrasvatvam dvigusvara.h ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {2/55} tuki puurvaante napu.msakopasarjanahrasvatvam dvigusvara.h ca na sidhyati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {3/55} aaraa;sastri chatram , dhaanaa;sa.skuli chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {4/55} ni.skau;saambi chatram , nirvaaraa.nasi chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {5/55} pa;ncaaratni chatram , da;saaratni chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {6/55} tuke k.rte anantyatvaat ete vidhaya.h na praapnuvanti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {7/55} na vaa bahira:ngalak.sa.natvaat . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {8/55} na vaa e.sa.h do.sa.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {9/55} kim kaara.nam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {10/55} bahira:ngalak.sa.natvaat . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {11/55} bahira:ngalak.sa.na.h tuk . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {12/55} antara:ngaa.h ete vidhaya.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {13/55} asiddham bahira:ngam antara:nge . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {14/55} idam tarhi graama.niputra.h , senaaniputra.h iti hrasvatve k.rte tuk praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {15/55} graama.niputraadi.su ca apraapti.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {16/55} graama.niputraadi.su ca apraapti.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {17/55} kim kaara.nam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {18/55} bahira:ngalak.sa.natvaat eva . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {19/55} atha vaa paraadi.h kari.syate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {20/55} paraadau sa.myogaade.h iti atiprasa:nga.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {21/55} paraadau sa.myogaade.h iti atiprasa:nga.h bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {22/55} apacchaayaat . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {23/55} vaa anyasya sa.myogaade.h iti etvam prasajyeta . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {24/55} vilopavacanam ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {25/55} ve.h ca lopa.h vaktavya.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {26/55} agnicit , somasut . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {27/55} ap.rktasya iti ve.h lopa.h na praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {28/55} na e.sa.h do.sa.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {29/55} ap.rktagraha.nam na kari.syate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {30/55} yadi na kriyate darvi.h , jaag.rvi.h , atra api praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {31/55} anunaasikaparasya vi;sabdasya graha.nam ;suddhapara.h ca atra vi;sabda.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {32/55} evam api satukkasya lopa.h praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {33/55} nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {34/55} i.tprati.sedha.h ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {35/55} i.tprati.sedha.h ca vaktavya.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {36/55} pariitat . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {37/55} satukkasya valaadilak.sa.na.h i.t prasajyeta . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {38/55} evam tarhi abhakta.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {39/55} abhakte svara.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {40/55} yadi abhakta.h tarhi svare do.sa.h bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {41/55} dadhi chaadayati , madhu chaadayati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {42/55} ti:n ati:na.h iti nighaata.h na praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {43/55} nanu ca tuk eva ati:n . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {44/55} na tuka.h parasya nighaata.h praapnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {45/55} kim kaara.nam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {46/55} na;nivayuktam anyasad.r;saadhikara.ne . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {47/55} tathaa hi arthagati.h . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {48/55} na;nyukte ivayukte vaa anyasmin tatsad.r;se kaaryam vij;naayate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {49/55} tathaa hi artha.h gamyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {50/55} tat yathaa . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {51/55} abraahma.nam aanaya iti ukte braahma.nasad.r;sam eva aanayati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {52/55} na asau lo.s.tam aaniiya k.rtii bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {53/55} evam iha api ati:n iti ti:nprati.sedhaat anyasmaat ati:na.h ti:nsad.r;saat kaaryam vij;naasyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {54/55} kim ca anyat ati:n ti:nsad.r;sam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {55/55} padam . . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {1/7} ayam yoga.h ;sakya.h avaktum . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {2/7} katham . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {3/7} adhikara.nam naama triprakaaram vyaapakam aupa;sle.sikam vai.sayikam iti . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {4/7} ;sabdasya ca ;sabdena ka.h anya.h abhisambandha.h bhavitum arhati anyat ata.h upa;sle.saat . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {5/7} ika.h ya.n aci . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {6/7} aci upa;sli.s.tasya iti . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {7/7} tatra antare.na sa.mhitaagraha.nam sa.mhitaayaam eva bhavi.syati . . (6.1.74) P III.51.13 - 17 R IV.388 {1/6} atha kimartham aa:nmaa:no.h saanubandhakayo.h nirde;sa.h . (6.1.74) P III.51.13 - 17 R IV.388 {2/6} aa:nmaa:no.h saanubandhakanirde;sa.h gatikarmapravacaniiyaprati.sedhasampratyayaartha.h . (6.1.74) P III.51.13 - 17 R IV.388 {3/6} aa:nmaa:no.h saanubandhakayo.h nirde;sa.h kriyate aa:na.h gatikarmapravacaniiyasampratyayaartha.h maa:na.h prati.sedhasampratyayaartha.h . (6.1.74) P III.51.13 - 17 R IV.388 {4/6} iha maa bhuut . (6.1.74) P III.51.13 - 17 R IV.388 {5/6} aa chaayaa, aac chaayaa . (6.1.74) P III.51.13 - 17 R IV.388 {6/6} pramaa chanda.h , pramaac chanda.h . . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {1/4} diirghaat padaantaat vaa vi;svajanaadiinaam chandasi . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {2/4} diirghaat padaantaat vaa iti atra vi;svajanaadiinaam chandasi upasa:nkhyanam kartavyam . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {3/4} vi;svajanasya chatram , vi;svajanasya cchatram . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {4/4} na chaayaam kurava.h aparaam , nac chaayaam kurava.h aparaam . . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {1/50} iggraha.nam kimartham . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {2/50} iha maa bhuut . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {3/50} agnicit atra , somasut atra . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {4/50} na etat asti prayojanam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {5/50} ja;stvam atra baadhakam bhavi.syati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {6/50} ja;stvam na siddham ya.nam atra pa;sya . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {7/50} asiddham atra ja;stvam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {8/50} tasya asiddhatvaat ya.naade;sa.h praapnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {9/50} ya.h ca apadaanta.h hal aca.h ca puurva.h . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {10/50} ya.h ca apadaanta.h hal aca.h ca puurva.h tasya praapnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {11/50} pacati iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {12/50} evam tarhi diirghasya ya.n . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {13/50} diirghasya ya.n aade;sam vak.syaami . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {14/50} tat diirghagraha.nam kartavyam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {15/50} na kartavyam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {16/50} prak.rtam anuvartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {17/50} kva prak.rtam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {18/50} diirghaat padaantaat vaa iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {19/50} tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {20/50} aci iti e.saa saptamii diirghaat iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {21/50} bhavet siddham kumaarii atra , brahmabandhvartham iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {22/50} idam tu na sidhyati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {23/50} dadhi atra , madhu atra iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {24/50} hrasva.h iti prtav.rttam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {25/50} hrasvagraha.nam api prak.rtam anuvartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {26/50} kva prak.rtam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {27/50} hrasvyasya piti k.rti tuk iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {28/50} yadi tat anuvartate diirghaat padaantaat vaa iti hrasvaat api padaantaat vikalpena praapnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {29/50} sambandhav.rttyaa . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {30/50} sambandham anuvarti.syate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {31/50} hrasvyasya piti k.rti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {32/50} sa.mhitaayaam hrasvyasya piti k.rti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {33/50} che ca hrasvyasya piti k.rti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {34/50} aa:nmaa:no.h ca hrasvyasya piti k.rti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {35/50} diirghaat padaantaat vaa hrasvyasya piti k.rti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {36/50} tata.h ika.h ya.n aci . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {37/50} hrasvyasya iti vartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {38/50} piti k.rti tuk iti niv.rttam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {39/50} iha tarhi praapnoti cayanam , caayaka.h , lava.nam , laavaka.h . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {40/50} ayaadaya.h atra baadhakaa.h bhavi.syanti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {41/50} iha tarhi praapnoti kha.tvaa indra.h , maalaa indra.h , kha.tvaa elakaa , maalaa elakaa . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {42/50} gu.nav.rddhibaadhya.h . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {43/50} gu.nav.rddhii atra baadhike bhavi.syata.h . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {44/50} idam tarhi prayojanam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {45/50} ika.h aci ya.n eva syaat . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {46/50} yat anyat praapnoti tat maa bhuut iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {47/50} kim ca anyat praapnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {48/50} ;saakalam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {49/50} sinnityasamaasayo.h ;saakalaprati.sedham codayi.syati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {50/50} sa na vaktavya.h bhavati . . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {1/39} ya.naade;sa.h plutapuurvasya ca . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {2/39} ya.naade;sa.h plutapuurvasya ca iti vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {3/39} agnaa3i* indram , agnaa3y indram , pa.taa3u* udakam , pa.taa3v udakam , agnaa3i* aa;saa , agnaa3y aa;saa , pa.taa3u* aa;saa , pa.taa3v aa;saa . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {4/39} kim puna.h kaara.nam na sidhyati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {5/39} asiddha.h pluta.h plutavikaarau ca imau . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {6/39} siddha.h pluta.h svarasandhi.su . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {7/39} katham j;naayate . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {8/39} yat ayam plutaprag.rhyaa.h aci iti plutasya prak.rtibhaavam ;saasti tat j;naapayati aacaarya.h siddha.h pluta.h svarasandhi.su iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {9/39} katham k.rtvaa j;naapakam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {10/39} sata.h hi kaaryi.na.h kaarye.na bhavitavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {11/39} idam tarhi prayojanam diirgha;saakalaprati.sedhaartham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {12/39} diirghatvam ;saakalam ca maa bhuut iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {13/39} etat api na asti prayojanam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {14/39} aarabhyate plutapuurvasya ya.naade;sa.h tayo.h yvau aci sa.mhitaayaam iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {15/39} tat diirgha;saakalaprati.sedhaartham bhavi.syati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {16/39} tat na vaktavyam bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {17/39} nanu ca tasmin api ucyamaane idam na vaktavyam bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {18/39} ava;syam idam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {19/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {20/39} yad tarhi asya nibandhanam asti idam eva vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {21/39} tat na vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {22/39} tat api ava;syam svaraartham vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {23/39} anena hi sati udaattasvaritayo.h ya.na.h iti e.sa.h svara.h prasajyeta . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {24/39} tena puna.h sati asiddhatvaat na bhavi.syati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {25/39} yadi tarhi tasya nibandhanam asti tat eva vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {26/39} idam na vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {27/39} nanu ca uktam idam api ava;syam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {28/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {29/39} chaandasam etat d.r.s.taanuvidhi.h chandasi bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {30/39} yat tarhi na chaandasam bho3y indram , bho3y iha iti saama gaayati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {31/39} e.sa.h api chandasi d.r.s.tasya anuprayoga.h kriyate . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {32/39} ja;stvam na siddham ya.nam atra pa;sya . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {33/39} ya.h ca apadaanta.h hal aca.h ca puurva.h . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {34/39} diirghasya ya.n . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {35/39} hrasva.h iti prtav.rttam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {36/39} sambandhav.rttyaa . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {37/39} gu.nav.rddhibaadhya.h . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {38/39} nitye ca ya.h ;saakalabhaaksamaase tadartham etad bhagavaan cakaara . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {39/39} saamarthyayogaat na hi kim cit asmin pa;syaami ;saastre yat anarthakam syaat . . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {1/24} vaantaade;se sthaaninirde;sa.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {2/24} vaantaade;se sthaaninirde;sa.h kartavya.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {3/24} okaaraukaarayo.h iti vaktavyam ekaaraikaarayo.h maa bhuut iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {4/24} sa.h tarhi kartavya.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {5/24} na kartavya.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {6/24} vaantagraha.nam na kari.syate . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {7/24} eca.h yi pratyaye ayaadaya.h bhavanti iti eva siddham . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {8/24} yadi vaantagraha.nam na kriyate ceyam , jeyam iti atra api praapnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {9/24} k.sayyajayyau ;sakyaarthe iti etat niyamaartham bhavi.syati . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {10/24} k.sijyo.h eva iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {11/24} tayo.h tarhi ;sakyaarthaat anyatra api praapnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {12/24} k.seyam paapam , jeya.h v.r.sala.h iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {13/24} ubhayata.h niyama.h vij;naasyate . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {14/24} k.sijyo.h eva eca.h tayo.h ca ;sakyaarthe eva iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {15/24} iha api tarhi niyamaat na praapnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {16/24} lavyam , pavyam , ava;syalaavyam , ava;syapaavyam . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {17/24} tulyajaatiiyasya niyama.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {18/24} ka.h ca tulyajaatiiya.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {19/24} yathaajaatiiyaka.h k.sijyo.h ec . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {20/24} katha;njaatiiyaka.h k.sijyo.h ec . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {21/24} ekaara.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {22/24} evam api raayam icchati , raiyati , atra api praapnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {23/24} raayi.h chaandasa.h . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {24/24} d.r.s.taanuvidhi.h chandasi bhavati . . (6.1.79.2) P III.54.17 - 22 R IV.394 {1/8} go.h yuutau chandasi . (6.1.79.2) P III.54.17 - 22 R IV.394 {2/8} go.h yuutau chandasi upasa:nkhyaanam kartavyam . (6.1.79.2) P III.54.17 - 22 R IV.394 {3/8} aa na.h mitraavaru.naa gh.rtai.h gavyuutim uk.satam . (6.1.79.2) P III.54.17 - 22 R IV.394 {4/8} goyuutim iti eva anyatra . (6.1.79.2) P III.54.17 - 22 R IV.394 {5/8} adhvaparimaa.ne ca . (6.1.79.2) P III.54.17 - 22 R IV.394 {6/8} adhvaparimaa.ne ca go.h yuutau upasa:nkhyaanam kartavyam . (6.1.79.2) P III.54.17 - 22 R IV.394 {7/8} gavyuutim adhvaanam gata.h . (6.1.79.2) P III.54.17 - 22 R IV.394 {8/8} goyuutim iti eva anyatra . . (6.1.80) P III.54.24 - 55.2 R IV.394 {1/13} evakaara.h kimartha.h . (6.1.80) P III.54.24 - 55.2 R IV.394 {2/13} niyamaartha.h . (6.1.80) P III.54.24 - 55.2 R IV.394 {3/13} na etat prayojanam . (6.1.80) P III.54.24 - 55.2 R IV.394 {4/13} na etat asti prayojanam . (6.1.80) P III.54.24 - 55.2 R IV.394 {5/13} siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaartha:n bhavi.syati . (6.1.80) P III.54.24 - 55.2 R IV.394 {6/13} i.s.tata.h avadhaara.naartha.h tarhi . (6.1.80) P III.54.24 - 55.2 R IV.394 {7/13} yathaa evam vij;naayeta . (6.1.80) P III.54.24 - 55.2 R IV.394 {8/13} dhaato.h tannimittasya eva iti . (6.1.80) P III.54.24 - 55.2 R IV.394 {9/13} maa evam vij;naayi . (6.1.80) P III.54.24 - 55.2 R IV.394 {10/13} dhaato.h eva tannimittasya iti . (6.1.80) P III.54.24 - 55.2 R IV.394 {11/13} kim ca syaat . (6.1.80) P III.54.24 - 55.2 R IV.394 {12/13} adhaato.h tannimittasya na syaat . (6.1.80) P III.54.24 - 55.2 R IV.394 {13/13} ;sa:nkavyam daaru , picavya.h kaarpaasa.h iti . . (6.1.82) P III.55.4 - 5 R IV.395 {1/5} tat iti anena kim pratinirdi;syate . (6.1.82) P III.55.4 - 5 R IV.395 {2/5} sa.h eva krii.naatyartha.h . (6.1.82) P III.55.4 - 5 R IV.395 {3/5} iha maa bhuut . (6.1.82) P III.55.4 - 5 R IV.395 {4/5} kreyam na.h dhaanyam . (6.1.82) P III.55.4 - 5 R IV.395 {5/5} na ca asti krayyam iti . . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {1/14} bhayyaadiprakara.ne hradayyaa.h upasa:nkhyaanam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {2/14} bhayyaadiprakara.ne hradayyaa.h upasa:nkhyaanam kartavyam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {3/14} hradayyaa.h aapa.h . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {4/14} av ;sarasya ca . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {5/14} ;sarasya ca hradasya ca ata.h av vaktaya.h . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {6/14} hradavyaa.h aapa.h . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {7/14} ;saravyaa.h vai tejanam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {8/14} ;saravyasya pa;suun abhighaataka.h syaat . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {9/14} ;saruv.rttaat vaa siddham . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {10/14} ;saruv.rttaat vaa siddham puna.h siddham etat . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {11/14} .r;njatii ;saru.h iti api d.r;syate . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {12/14} .r;njatii ;saru.h iti api ;saru;sabdaprav.rtti.h d.r;syate . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {13/14} ;saruhasta.h iti ca loke . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {14/14} ;saruhasta.h iti ca loke ;sarahastam upaacaranti . . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {1/51} ekavacanam kimartham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {2/51} ekavacanam p.rthak aade;saprati.sedhaartham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {3/51} ekavacanam kriyate eka.h aade;sa.h yathaa syaat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {4/51} p.rthak aade;sa.h maa bhuut iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {5/51} na vaa dravyavat karmacodanaayaam dvayo.h ekasya abhinirv.rtte.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {6/51} na vaa etat prayojanam asti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {7/51} kim kaara.nam . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {8/51} dravyavat karmacodanaayaam dvayo.h ekasya abhinirv.rtte.h eka.h aade;sa.h bhavi.syati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {9/51} tat yathaa dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {10/51} anayo.h puulayo.h ka.tam kuru . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {11/51} anayo.h mitpi.n.dayo.h gha.tam kuru iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {12/51} na ca ucyate ekam iti ekam ca asau karoti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {13/51} kim puna.h kaara.nam dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {14/51} tat ca ekavaakyabhaavaat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {15/51} ekavaakyabhaavaat dravye.su karmacodanaayaam dvayo.h ekasya abhinirv.rtti.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {16/51} aata.h ca ekavaakyabhaavaat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {17/51} vyaakara.ne api hi anyatra dvayo.h sthaanino.h eka.h aade;sa.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {18/51} jvaratvarasrivyavimavaam upadhaayaa.h ca . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {19/51} bhrasja.h ropadhayo.h ram anyatarasyaam iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {20/51} yat taavat ucyate ekavaakyabhaavaat iti tat na . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {21/51} arthaat prakara.naat vaa loke dvayo.h ekasya abhinirv.rtti.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {22/51} aata.h ca arthaat prakara.naat vaa . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {23/51} vyaakara.ne api hi anyatra dvayo.h sthaanino.h dvau aade;sau bhavata.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {24/51} radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {25/51} ubhau saabhyaasasya iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {26/51} katham yat tat uktam vyaakara.ne api hi anyatra dvayo.h sthaanino.h eka.h aade;sa.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {27/51} jvaratvarasrivyavimavaam upadhaayaa.h ca . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {28/51} bhrasja.h ropadhayo.h ram anyatarasyaam iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {29/51} iha taavat jvaratvarasrivyavimavaam upadhaayaa.h ca iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {30/51} staam dvau uu.thau . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {31/51} na asti do.sa.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {32/51} savar.nadiirghatvena siddham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {33/51} iha bhrasja.h ropadhayo.h ram anyatarasyaam iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {34/51} vak.syati hi etat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {35/51} bhrasja.h ropadhayo.h lopa.h aagama.h ram vidhiiyate iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {36/51} yat ucyate arthaat prakara.naat vaa iti tat na . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {37/51} kim kaara.nam . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {38/51} ekavaakyabhaavaat eva loke dvayo.h ekasya abhinirv.rtti.h bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {39/51} aata.h ca ekavaakyabhaavaat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {40/51} a:nga hi bhavaan graamyam paa.msulapaadam aprakara.naj;nam aagatam braviitu anayo.h puulayo.h ka.tam kuru . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {41/51} anayo.h mitpi.n.dayo.h gha.tam kuru iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {42/51} ekam eva asau kari.syati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {43/51} katham yat uktam vyaakara.ne api hi anyatra dvayo.h sthaanino.h dvau aade;sau bhavata.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {44/51} radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {45/51} ubhau saabhyaasasya iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {46/51} iha taavat radaabhyaam ni.s.thaata.h na.h puurvasya ca da.h iti dve vaakye . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {47/51} katham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {48/51} yogavibhaaga.h kari.syate . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {49/51} radaabhyaam ni.s.thaata.h na.h . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {50/51} tata.h puurvasya ca da.h iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {51/51} iha ubhau saabhyaasasya iti ubhaugraha.nasaamarthyaat dvau aade;sau bhavi.syata.h . . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {1/59} tatra avayave ;saastraarthasampratyaya.h yathaa loke .tatra avayave ;saastraarthasampratyaya.h praapnoti yathaa loke . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {2/59} tat yathaa loke . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {3/59} vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {4/59} tathaa garbhaa.s.tame braahma.na.h upaneya.h iti sak.rt upaniiya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {5/59} tathaa tri.h h.rdaya:ngamaabhi.h adbhi.h a;sabdaabhi.h upasp.r;set iti sak.rt upasp.r;sya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {6/59} evam iha api kha.tvendre k.rta.h ;saastraartha.h iti k.rtvaa maalendraadi.su na syaat . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {7/59} siddham tu dharmopade;sane anavayavavij;naanaat yathaa laukikavaidike.su . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {8/59} siddham etat . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {9/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {10/59} dharmopade;sanam idam ;saastram . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {11/59} dharmopade;sane ca asmin ;saastre anavayavena ;saastraartha.h sampratiiyate yathaa laukike.su vaidike.su ca k.rtaante.su . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {12/59} loke taavat : braahma.na.h na hantavya.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {13/59} suraa na peyaa iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {14/59} braahma.namaatram na hanyate suraamaatram ca na piiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {15/59} yadi ca avayavena ;saastraarthasampratyaya.h syaat ekam ca braahma.nam ahatvaa ekaam ca suraam apiitvaa anyatra kaamacaara.h syaat . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {16/59} tathaa puurvavayaa.h braahma.na.h pratyuttheya.h iti puurvavayomaatram pratyutthiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {17/59} yadi avayavena ;saastraarthasampratyaya.h syaat ekam puurvavayasam pratyutthaaya anyatra kaamacaara.h syaat . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {18/59} tathaa vede khalu api . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {19/59} vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {20/59} yadi avayavena ;saastraarthasampratyaya.h syaat sak.rt i.s.tvaa puna.h ijyaa na pravarteta . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {21/59} ubhayathaa iha loke d.r;syate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {22/59} avayavena api ;saastraarthasampratyaya.h anavayavena api . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {23/59} katham puna.h idam ubhayam labhyam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {24/59} labhyam iti aaha . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {25/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {26/59} iha taavat vasante braahma.na.h agniin aadadhiita iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {27/59} agnyaadhaanam yaj;namukhaprtipattyartham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {28/59} sak.rt aadhaaya k.rta.h ;saastraartha.h pratipannam yaj;nam iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {29/59} ata.h atra avayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {30/59} tathaa garbhaa.s.tame braahma.na.h upaneya.h iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {31/59} upanayanam sa.mskaaraartham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {32/59} sak.rt ca asau upaniita.h sa.msk.rta.h bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {33/59} ata.h atra api avayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {34/59} tathaa tri.h h.rdaya:ngamaabhi.h adbhi.h a;sabdaabhi.h upasp.r;set iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {35/59} upaspar;sanam ;saucaartham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {36/59} sak.rt ca asau upasp.r;sya ;suci.h bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {37/59} ata.h atra api avayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {38/59} iha idaaniim braahma.na.h na hantavya.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {39/59} suraa na peyaa iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {40/59} braahma.navadhe suraapaane ca mahaan do.sa.h ukta.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {41/59} sa.h braahma.navadhamaatre suraapaanamaatre ca prasakta.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {42/59} ata.h atra anavayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {43/59} tathaa puurvavayaa.h braahma.na.h pratyuttheya.h iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {44/59} puurvavayasa.h apratyutthaane do.sa.h ukta.h pratyutthaane ca gu.na.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {45/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {46/59} uurdhvam praa.naa.h hi utkraamanti yuuna.h sthavire aayati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {47/59} pratyutthaanaabhaabhivaadaabhyaam puna.h taan pratipadyate iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {48/59} sa.h ca pruurvavayomaatre prasakta.h . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {49/59} ata.h atra api anavayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {50/59} tathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti ijyaayaa.h kim cit prayojanam uktam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {51/59} kim . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {52/59} svarge loke apsarasa.h enam jaayaa.h bhuutvaa upa;serate iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {53/59} tat ca dvitiiyasyaa.h t.rtiiyasyaa.h ca ijyaayaa.h bhavitum arhati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {54/59} ata.h atra api anavayavena ;saastraartha.h sampratiiyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {55/59} tathaa ;sabdasya api j;naane prayoge prayojanam uktam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {56/59} kim . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {57/59} eka.h ;sabda.h samyak j;naata.h ;saastraanvita.h suprayukta.h svarge loke kaamadhuk bhavati iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {58/59} yadi eka.h ;sabda.h samyak j;naata.h ;saastraanvita.h suprayukta.h svarge loke kaamadhuk bhavati kimartham dvitiiya.h t.rtiiya.h ca prayujyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {59/59} na vai kaamaanaam t.rpti.h asti . . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {1/23} atha puurvagraha.nam kimartham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {2/23} puurvaparagraha.nam parasya aade;saprati.sedhaartham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {3/23} puurvaparagraha.nam kriyate parasya aade;saprati.sedhaartham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {4/23} parasya aade;sa.h maa bhuut . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {5/23} aat gu.na.h iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {6/23} katham ca praapnoti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {7/23} pa;ncamiinirdi.s.taat hi parasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {8/23} pa;ncamiinirdi.s.taat hi parasya kaaryam ucyate . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {9/23} tat yathaa dvyantarupasargebhya.h apa.h iit iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {10/23} .sa.s.thiinirdi.s.taartham tu . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {11/23} .sa.s.thiinirdi.s.taartham ca puurvaparagraha.nam kriyate . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {12/23} .sa.s.thiinirde;sa.h yathaa pakalpeta . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {13/23} anirdi.s.te hi .sa.s.thyarthaaprasiddhi.h . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {14/23} akriyamaa.ne hi puurvaparagraha.ne .sa.s.thyarthasya aprasiddhi.h syaat . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {15/23} kasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {16/23} sthaaneyogatvasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {17/23} na e.sa.h do.sa.h . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {18/23} aat iti e.saa pa;ncamii aci iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {19/23} tathaa ca aci iti e.saa saptamii aat iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {20/23} evam tarhi siddhe sati yat puurvagraha.nam karoti tat j;naapayati aacaarya.h na ubhe yugapat prakalpike bhavata.h iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {21/23} kim etasya j;naapane prayojanam . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {22/23} yat uktam : saptamiipa;ncamyo.h ca bhaavaat ubhayatra .sa.s.thiiprak.lpti.h tatra ubhayakaaryaprasa:nga.h iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {23/23} sa.h na do.sa.h bhavati . . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {1/32} kimartham idam ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {2/32} antaadivadvacanam aami;srasya aade;savacanaat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {3/32} antaadivat iti ucyate aami;srasya aade;savacanaat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {4/32} aami;srasya ayam aade;sa.h ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {5/32} sa.h na eva puurvagraha.nena g.rhyate na api paragraha.nena . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {6/32} tat yathaa k.siirodake samp.rkte aami;sratvaat na eva k.siiragraha.nena g.rhyate na api udakagraha.nena . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {7/32} i.syate ca graha.nam syaat iti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {8/32} tat ca antare.na yatnam na sidhyati iti antaadivacvacanam . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {9/32} evamartham idam ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {10/32} asti prayojanam etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {11/32} kim tarhi iti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {12/32} tatra yasya antaadivat tannirde;sa.h . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {13/32} tatra yasya antaadivadbhaava.h i.syate tannirde;sa.h kartavya.h . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {14/32} asya antavat bhavati asya aadivat bhavati iti vaktavyam . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {15/32} siddham tu puurvaparaadhikaaraat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {16/32} siddham etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {17/32} katham . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {18/32} puurvaparaadhikaaraat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {19/32} puurvaparayo.h iti vartate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {20/32} puurvasya kaaryam prati antavat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {21/32} parasya kaaryam prati aadivat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {22/32} atha yatra ubhayam aa;sriiyate kim tatra puurvasya antavat bhavati aahosvit parasya aadivat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {23/32} ubhayata.h aa;sraye na antaadivat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {24/32} kim vaktavyam etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {25/32} na hi . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {26/32} katham anucyamaanam ga.msyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {27/32} laukika.h ayam d.r.s.taanta.h . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {28/32} tat yathaa loke ya.h dvayo.h tulyabalayo.h pre.sya.h bhavati sa.h tayo.h paryaaye.na kaaryam karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {29/32} yadaa tu tam ubhau yugapat pre.sayata.h naanaadik.su ca kaarye bhavata.h tatra yadi asau avirodhaa.rthii bhavati tata.h ubhayo.h na karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {30/32} kim puna.h kaara.nam ubhayo.h na karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {31/32} yaugapadyaasambhavaat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {32/32} na asti yaugapadyena sambhava.h . . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {1/120} atha antavattve kaani prayojanaani . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {2/120} antavattve prayojanam bahvacpuurvapadaat .thajvidhaane . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {3/120} antavattve bahvacpuurvapadaat .thajvidhaane prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {4/120} dvaada;saanyika.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {5/120} puurvapadottarapadayo.h ekaade;sa.h puurvapadasaya antavat bhavati yathaa ;sakyeta kartum bahucpuurvapadaat .thac bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {6/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {7/120} yatra k.rte api ekaade;se bahvacpuurvapadam bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {8/120} tarayoda;saanyika.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {9/120} pratyayaikaade;sa.h puurvavidhau . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {10/120} pratyayaikaade;sa.h puurvavidhau prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {11/120} madhu pibanti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {12/120} ;sida;sito.h ekaade;sa.h ;sita.h antavat bhavati yathaa ;sakyeta kartum ;siti iti pibaade;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {13/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {14/120} yatra ekaade;sa.h na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {15/120} pibati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {16/120} vaibhaktasya .natve . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {17/120} vaibhaktasya .natve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {18/120} k.siirape.na , suraape.na . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {19/120} uttarapadavibhaktyo.h ekaade;sa.h uttarapadasya antavat bhavati yathaa ;sakyeta kartum ekaajuttarapade .na.h bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {20/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {21/120} yatra ekaade;sa.h na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {22/120} k.siirapaa.naam , suraapaa.nam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {23/120} adasa.h iittvottve . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {24/120} adasa.h iittvottve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {25/120} amii atra , amii aasate , amuu atra , amuu aasaate . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {26/120} adasvibhaktyo.h ekaade;sa.h adasa.h antavat bhavati yathaa ;sakyeta kartum adasa.h ase.h daat u da.h ma.h eta.h iit bahuvacane iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {27/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {28/120} yatra ekaade;sa.h na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {29/120} amiibhi.h , amuubhyaam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {30/120} svaritatve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {31/120} kaaryaa , haaryaa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {32/120} tidatiro.h ekaade;sa.h tita.h antavat bhavati yathaa ;sakyeta kartum tit svaritam iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {33/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {34/120} yatra ekaade;sa.h na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {35/120} kaarya.h , haarya.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {36/120} svaritatvam viprati.sedhaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {37/120} svaritatvam kriyataam ekaade;sa.h iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {38/120} paratvaat svaritatvam bhavi.syati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {39/120} na e.sa.h yukta.h viprati.sedha.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {40/120} nitya.h ekaade;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {41/120} k.rte api svaritatve praapnoti ak.rte api . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {42/120} anitya.h ekaade;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {43/120} anyathaasvarasya k.rte svaritatve praapnoti anyathaasvarasya ak.rte svaritatve praapnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {44/120} svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {45/120} antara:nga.h tarhi ekaade;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {46/120} kaa antara:ngataa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {47/120} var.nau aa;sritya ekaade;sa.h padasya svaritatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {48/120} svaritatvam api antara:ngam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {49/120} katham . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {50/120} uktam etat padagraha.nam parimaa.naartham iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {51/120} ubhayo.h antara:ngayo.h paratvaat svaritatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {52/120} svaritatve k.rte aantaryata.h svaritaanudaattayo.h ekaade;sa.h svarita.h bhavi.syati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {53/120} li:ngavi;si.stagraha.naat vaa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {54/120} atha vaa praatipadikagraha.ne li:ngavi;si.stasya api graha.nm bhavati iti evam atra svaritatvam bhavi.syati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {55/120} puurvapadaantodaattatvam ca prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {56/120} gu.dodakam , mathitodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {57/120} puurvapadottarapadayo.h ekaade;sa.h puurvapadasya antavat bhavati yathaa ;sakyeta kartum udake akevale puurvapadasya anta.h udaatta.h bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {58/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {59/120} yatra akaade;sa.h na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {60/120} uda;svidudakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {61/120} puurvapadaantodaattatvam ca . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {62/120} puurvapadaantodaattatvam ca viprati.sedhaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {63/120} puurvapadaantodaattatvam kriyataam ekaade;sa.h iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {64/120} paratvaat puurvapadaantodaattatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {65/120} puurvapadaantodaattatvasya avakaa;sa.h uda;svidudakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {66/120} ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {67/120} iha ubhayam praapnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {68/120} mathitodakam , gu.dodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {69/120} puurvapadaantodaattatvam bhavati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {70/120} sa.h ca ava;syam viprati.sedha.h aa;srayayitavya.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {71/120} ekaade;se hi svaritaaprasiddhi.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {72/120} ekaade;se hi svaritasya aprasiddhi.h syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {73/120} ya.h hi manyate astu atra ekaade;sa.h ekaade;se k.rte puurvapadaantodaattatvam bhavi.syati iti svaritatvam tasya na sidhyati svarita.h vaa anudaatte padaadau iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {74/120} mathitodakam , gu.dodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {75/120} k.rdantaprak.rtisvaratvam ca prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {76/120} praa.titaa , praa;sitaa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {77/120} k.rdgatyo.h ekaade;sa.h gate.h antavat bhavati yathaa ;sakyeta kartum gatikaarakopapadaat k.rdantam uttarapadam prak.rtisvaram bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {78/120} kva tarhi syaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {79/120} yatra na akaade;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {80/120} prakaaraka.h , prakara.nam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {81/120} k.rdantaprak.rtisvaratvam ca . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {82/120} k.rdantaprak.rtisvaratvam ca viprati.sedhaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {83/120} k.rdantaprak.rtisvaratvam kriyataam ekaade;sa.h iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {84/120} paratvaat k.rdantaprak.rtisvaratvam bhavati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {85/120} k.rdantaprak.rtisvaratvasya avakaa;sa.h prakaaraka.h , prakara.nam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {86/120} ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {87/120} iha ubhayam praapnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {88/120} praa.titaa , praa;sitaa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {89/120} k.rdantaprak.rtisvaratvam bhavati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {90/120} sa.h ca ava;syam viprati.sedha.h aa;srayayitavya.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {91/120} ekaade;se hi a prasiddhi.h uttarapadasya aparatvaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {92/120} ya.h hi manyate astu atra ekaade;sa.h ekaade;se k.rte k.rdantaprak.rtisvaratvam bhavi.syati iti k.rdantaprak.rtisvaratvam tasya na sidhyati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {93/120} kim kaara.nam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {94/120} uttarapadasya aparatvaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {95/120} na hi idaaniim ekaade;se k.rte uttarapadam param bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {96/120} nanu ca antaadivadbhaavena param . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {97/120} ubhayata.h aa;sraye na antaadivat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {98/120} uttarapadav.rddhi.h ca ekaade;saat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {99/120} uttarapadav.rddhi.h ca ekaade;saat bhavati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {100/120} uttarapadav.rddhe.h avakaa;sa.h puurvatraigartaka.h, aparatraigartaka.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {101/120} ekaade;sasya avakaa;sa.h da.n.daagram , k.supaagram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {102/120} iha ubhayam praapnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {103/120} puurvai.sukaama;sama.h , aparai.sukaama;sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {104/120} uttarapadav.rddhi.h bhavati viprati.sedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {105/120} ekaade;saprasa:nga.h tu antara:ngabaliiyastvaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {106/120} ekaade;sa.h tu praapnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {107/120} kim kaara.nam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {108/120} antara:ngasya baliiyastvaat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {109/120} antara:ngam baliiya.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {110/120} tatra ka.h do.sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {111/120} tatra v.rddhividhaanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {112/120} tatra v.rddhi.h vidheyaa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {113/120} na e.sa.h do.sa.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {114/120} aacaaryaprav.rtti.h j;naapayati puurvottarapadayo.h taavat kaaryam bhavati na ekaade;sa.h iti yat ayam na indrasya parasya iti prati.sedham ;saasti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {115/120} katham k.rtvaa j;naapakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {116/120} indre dvau acau . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {117/120} tatra eka.h yasya iiti ca iti lopena hriyate apara.h ekaade;sena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {118/120} tata.h anacka.h indra.h sampanna.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {119/120} tatra ka.h prasa:nga.h v.rddhe.h . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {120/120} pa;syati tu aacaarya.h puurvapadottarapadyo.h taavatkaaryam bhavati na ekaade;sa.h iti tata.h na indrasya parasya iti prati.sedham ;saasti . . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {1/55} atha aadivattve kaani prayojanaani . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {2/55} aadivattve prayojanam prag.rhyasa;nj;naayaam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {3/55} aadivattve prag.rhyasa;nj;naayaam prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {4/55} agnii iti , vaayuu iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {5/55} dvivacanaadvivacanayo.h ekaade;sa.h dvivacanasya aadivat bhavati yathaa ;sakyeta kartum iiduudet dvivacanam prag.rhyam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {6/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {7/55} yatra ekaade;sa.h na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {8/55} trapu.nii iti , jatunii iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {9/55} supti:naabvidhi.su . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {10/55} supti:naabvidhi.su prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {11/55} sup . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {12/55} v.rk.se ti.s.thati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {13/55} plak.se ti.s.thati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {14/55} subasupo.h ekaade;sa.h supa.h aadivat bhavati yathaa ;sakyeta kartum subantam padam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {15/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {16/55} yatra ekaade;sa.h na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {17/55} v.rk.sa.h ti.s.thati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {18/55} plak.sa.h ti.sthati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {19/55} sup . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {20/55} ti:n . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {21/55} pace, yaje iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {22/55} ti:nati:no.h ekaade;sa.h ti:na.h aadivat bhavati yathaa ;sakyeta kartum ti:nantam padam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {23/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {24/55} yatra ekaade;sa.h na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {25/55} pacati , yajati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {26/55} ti:n . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {27/55} aap . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {28/55} kha.tvaa , maalaa . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {29/55} abanaapo.h ekaade;sa.h aapa.h aadivat bhavati yathaa ;sakyeta kartum aabantaat so.h lopa.h bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {30/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {31/55} yatra ekaade;sa.h na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {32/55} kru;ncaa , u.s.nihaa , devadi;saa . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {33/55} aa:ngraha.ne padavidhau . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {34/55} aa:ngraha.ne padavidhau prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {35/55} adya aahate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {36/55} kadaa aahate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {37/55} aa:nanaa:no.h ekaade;sa.h aa:na.h aadivat bhavati yathaa ;sakyeta kartum aa:na.h yamahana.h iti aatmanepadam bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {38/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {39/55} yatra ekaade;sa.h na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {40/55} aahate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {41/55} aa.ta.h ca v.rddhividhau . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {42/55} aa.ta.h ca v.rddhividhau prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {43/55} adya aihi.s.ta . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {44/55} kadaa aihi.s.ta . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {45/55} aa.ta.h adya;sabdasya ca ekaade;sa.h aa.ta.h aadivat bhavati yathaa ;sakyeta kartum aa.ta.h ca aci v.rddhi.h bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {46/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {47/55} yatra ekaade;sa.h na . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {48/55} aihi.s.ta , aik.si.s.ta . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {49/55} k.rdantapraatipadikatve ca . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {50/55} k.rdantapraatipadikatve ca prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {51/55} dhaaraya.h , paaraya.h . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {52/55} k.rdak.rto.h ekaade;sa.h k.rta.h aadivat bhavati yathaa ;sakyeta kartum k.rdantam praatipadikam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {53/55} kva tarhi syaat . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {54/55} yatra ekaade;sa.h na . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {55/55} kaaraka.h , haaraka.h . . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {1/41} na abhyaasaadiinaam hrasvatve . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {2/41} abhyaasaadiinaam hrasvatve na antaadivat bhavati iti vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {3/41} ke puna.h abhyaasaadaya.h . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {4/41} abhyaasohaambaarthanadiinapu.msakopasarjanahrasvatvaani . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {5/41} abhyaasahrasvatvam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {6/41} upeyaaja , upovaapa . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {7/41} uuhe.h hrasvavam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {8/41} upohyate , prohyate , parohyate . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {9/41} ambaarthanadiinapu.msakopasarjanahrasvatvaani . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {10/41} amba atra , akka atra . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {11/41} kumaari idam , ki;sori idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {12/41} aaraa;sastri idam , dhaanaa;sa.skuli idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {13/41} ni.skau;saambi idam , nirvaaraa.nasi idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {14/41} abhyaasohaambaarthanadiinapu.msakopasarjanagraha.nena graha.naat hrasvatvam praapnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {15/41} na vaa bahira:ngalak.sa.natvaat . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {16/41} na vaa etat vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {17/41} kim kaara.nam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {18/41} bahira:ngalak.sa.natvaat . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {19/41} antara:ngam hrasvatvam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {20/41} bahira:ngaa.h ete vidhaya.h . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {21/41} asiddham bahira:ngam antara:nge . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {22/41} var.naa;srayavidhau ca . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {23/41} var.naa;srayavidhau ca na antaadivat bhavati iti vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {24/41} kim prayojanam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {25/41} prayojanam kha.tvaabhi.h juhaava asyai a;sva.h iti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {26/41} iha kha.tvaabhi.h , maalaabhi.h , ata.h bhisa.h ais bhavati iti aisbhaava.h praapnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {27/41} na e.sa.h do.sa.h . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {28/41} taparakara.nasaamarthyaat na bhavi.syati . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {29/41} asti anyat taparakara.ne prayojanam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {30/41} kim . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {31/41} kiilaalapaabhi.h , ;subha.myaabhi.h . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {32/41} juhaava . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {33/41} aata.h au .nala.h iti autvam praapnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {34/41} asyai a;sva.h iti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {35/41} e:na.h padaantaat ati iti puurvatvam praapnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {36/41} na vaa ataadruupyaatide;saat . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {37/41} na vaa vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {38/41} kim kaara.nam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {39/41} ataadruupyaatide;saat . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {40/41} na iha taadruupyam atidi;syate . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {41/41} ruupaa;srayaa.h vai ete vidhaya.h ataadruupyaat na bhavi.syanti . . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {1/39} kimartham idam ucyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {2/39} .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {3/39} .satvatuko.h asiddhatvam ucyate aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {4/39} aade;salak.sa.naprati.sedhaa.rtham taavat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {5/39} kosi;ncat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {6/39} yosi;ncat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {7/39} ekaade;se k.rte i.na.h iti .satvam praapnoti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {8/39} asiddhatvaat na bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {9/39} utsargalak.sa.nabhaavaartham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {10/39} adhiitya , pretya . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {11/39} ekaade;se k.rte hrasvasya iti tuk na praapnoti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {12/39} asiddhatvaat bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {13/39} asti prayojanam etat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {14/39} kim tarhi iti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {15/39} tatra utsargalak.sa.naaprasiddhi.h utsargaabhaavaat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {16/39} tatra utsargalak.sa.nasya kaaryasya aprasiddhi.h . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {17/39} adhiitya , pretya iti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {18/39} kim kaara.nam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {19/39} utsargaabhaavaat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {20/39} hrasvasya iti ucyate na ca atra hrasvam pa;syaama.h . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {21/39} nanu ca atra api asiddhavacanaat siddham . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {22/39} asiddhavacanaat siddham iti cet na anyasya asiddhavacanaat anyasya bhaava.h . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {23/39} asiddhavacanaat siddham iti cet tat na . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {24/39} kim kaara.nam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {25/39} anyasya asiddhavacanaat anyasya bhaava.h . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {26/39} na hi anyasya asiddhavacanaat anyasya praadurbhaava.h bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {27/39} na hi devadattasya hantari hate devadattasya praadurbhaava.h bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {28/39} tasmaat sthaanivadvacanam asiddhatvam ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {29/39} tasmaat sthaanivadbhaava.h vaktavya.h asiddhatvam ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {30/39} adhiitya , pretya iti sthaanivadbhaava.h . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {31/39} kosi;ncat , yosi;ncat iti atra asiddhatvam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {32/39} sthaanivadvacanaanarthakyam ;saastraasiddhatvaat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {33/39} sthaanivadvacanam anarthakam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {34/39} kim kaara.nam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {35/39} ;saastraasiddhatvaat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {36/39} na anena kaaryaasiddhatvam kriyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {37/39} kim tarhi . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {38/39} ;saastraasiddhatvam anena kriyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {39/39} ekaade;sa;saastram tuk;saastre asiddham bhavati iti . . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {1/33} samprasaara.na:nii.tsu siddha.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {2/33} samprasaara.na:nii.tsu siddha.h ekaade;sa.h iti vaktavyam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {3/33} ;sakahuu.su , parivii.su . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {4/33} samprasaara.na . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {5/33} :ni . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {6/33} v.rk.se cchatram , v.rk.se chatram . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {7/33} :ni . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {8/33} i.t . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {9/33} apace cchatram , apace chatram . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {10/33} samprasaara.na:nii.tsu siddha.h padaantapadaadyo.h ekaade;sasya asiddhavacanaat . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {11/33} samprasaara.na:nii.tsu siddha.h ekaade;sa.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {12/33} kuta.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {13/33} padaantapadaadyo.h ekaade;sasya asiddhavacanaat . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {14/33} padaantapadaadyo.h ekaade;sa.h asiddha.h bhavati iti ucyate na ca e.sa.h padaantapadaadyo.h ekaade;sa.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {15/33} yadi padaantapadaadyo.h ekaade;sa.h asiddha.h susasyaa.h o.sadhii.h k.rdhi , supippalaa.h o.sadhii.h k.rdhi , atra .satvam praapnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {16/33} tugvidhim prati padaantapadaadyo.h ekaade;sa.h asiddha.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {17/33} .satvam prati ekaade;samaatram asiddham bhavati . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {18/33} yadi .satvam prati ekaade;samaatram asiddham ;sakahuu.su , parivii.su , atra .satvam na praapnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {19/33} astu tarhi avi;se.se.na . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {20/33} katham susasyaa.h o.sadhii.h k.rdhi , supippalaa.h o.sadhii.h k.rdhi iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {21/33} na e.sa.h do.sa.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {22/33} bhraatu.sputragraha.nam j;naapakam ekaade;sanimittaat .satvaprati.sedhasya . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {23/33} yat ayam kaskaadi.su bhraatu.sputragraha.nam karoti tat j;naapayati aacaarya.h na ekaade;sanimittaat .satvam bhavati iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {24/33} yadi etat j;naapyate ;sakahuu.su , parivii.su iti atra .satvam na praapnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {25/33} tulyajaatiiyakasya j;naapakam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {26/33} kim ca tuljyajaatiiyam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {27/33} ya.h kupvo.h . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {28/33} yadi evam ve;na.h apratyaye parata.h u.h iti praapnoti ut iti ca i.syate . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {29/33} yathaalak.sa.nam aprayukte . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {30/33} atha vaa na evam vij;naayate . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {31/33} puurvasya ca padaade.h parasya ca padaantasya iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {32/33} katham tarhi . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {33/33} parasya ca padaade.h puurvasya ca padaantasya iti . . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {1/51} gu.nagraha.nam kimartham na aat eka.h bhavati iti eva ucyeta . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {2/51} aat eka.h cet gu.na.h kena . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {3/51} aat eka.h cet gu.na.h kena idaaniim bhavi.syati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {4/51} kha.tvendra.h , maalendra.h , kha.tvodakam , maalodakam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {5/51} sthaane antaratama.h hi sa.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {6/51} sthaane praapyamaa.naanaam antaratama.h aade;sa.h bhavati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {7/51} aidautau api tarhi prapnuta.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {8/51} aidautau na eci tau uktau . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {9/51} aidautau na bhavi.syata.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {10/51} kim kaara.nam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {11/51} eci hi aidautau ucyete . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {12/51} iha tarhi kha.tvar;sya.h , maalar;sya.h , .rkaara.h tarhi praapnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {13/51} .rkaara.h na ubhayaantara.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {14/51} ubhayo.h ya.h antaratama.h tena bhavitavyam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {15/51} na ca .rkaara.h ubhayo.h antaratama.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {16/51} aakaara.h tarhi praapnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {17/51} aakaara.h na .rti dhaatau sa.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {18/51} aakaara.h na bhavi.syati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {19/51} kim kaara.nam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {20/51} .rti dhaatau aakaara.h ucyate . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {21/51} tat niyamaartham bhavi.syati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {22/51} .rkaaraadau dhaatau eva na anyatra iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {23/51} pluta.h tarhi praapnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {24/51} pluta.h ca vi.saye sm.rta.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {25/51} vi.saye pluta.h ucyate . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {26/51} yadaa ca sa.h vi.saya.h bhavitavyam tadaa plutena . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {27/51} aantaryaat trimaatracaturmaatraa.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {28/51} idam tarhi prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {29/51} aantaryata.h trimaatracaturmaatraa.naam sthaane trimaatracaturmaatraa.h aade;saa.h maa bhuuvan iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {30/51} kha.tvaa indra.h kha.tvendra.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {31/51} kha.tvaa udakam kha.tvodakam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {32/51} kha.tvaa ii.saa kha.tve.saa . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {33/51} kha.tvaa uu.dhaa kha.tvo.dhaa . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {34/51} kha.tvaa elakaa kha.tvailakaa . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {35/51} kha.tvaa odana.h kha.tvaudana.h kha.tvaa aitikaayana.h kha.tvaitikaayana.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {36/51} kha.tvaa aupagava.h kha.tvaupagava.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {37/51} atha kriyamaa.ne api gu.nagraha.ne kasmaat eva atra trimaatracaturmaatraa.naam sthaane trimaatracaturmaatraa.h aade;saa.h na bhavanti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {38/51} taparatvaat ne te sm.rtaa.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {39/51} tapare gu.nav.rddhii . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {40/51} nanu ca bho.h ta.h para.h yasmaat sa.h ayam tapara.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {41/51} na iti aaha . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {42/51} taat api para.h tapara.h iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {43/51} yadi taat api para.h tapara.h .r.rdo.h ap iti iha eva syaat . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {44/51} yava.h stava.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {45/51} lava.h pava.h iti atra na syaat . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {46/51} na e.sa.h takaara.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {47/51} ka.h tarhi . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {48/51} dakaara.h . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {49/51} kim dakaare prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {50/51} atha kim takaare prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {51/51} yadi asandehaartha.h takaara.h dakaara.h api . . (6.1.87.2) P III.4 -10 R IV.420 {1/17} gu.ne :ni;siitaam upasa:nkhyaanam diirghatvabaadhanaartham . (6.1.87.2) P III.4 -10 R IV.420 {2/17} gu.ne :ni;siitaam upasa:nkhyaanam kartavyam . (6.1.87.2) P III.4 -10 R IV.420 {3/17} :ni . (6.1.87.2) P III.4 -10 R IV.420 {4/17} v.rk.se indra.h , plak.se indra.h . (6.1.87.2) P III.4 -10 R IV.420 {5/17} ;sii . (6.1.87.2) P III.4 -10 R IV.420 {6/17} ye indram , te indram . (6.1.87.2) P III.4 -10 R IV.420 {7/17} i.t . (6.1.87.2) P III.4 -10 R IV.420 {8/17} apace indram , ayaje indram . (6.1.87.2) P III.4 -10 R IV.420 {9/17} kim prayojanam . (6.1.87.2) P III.4 -10 R IV.420 {10/17} diirghatvabaadhanaartham . (6.1.87.2) P III.4 -10 R IV.420 {11/17} savar.nadiirghatvam maa bhuut iti . (6.1.87.2) P III.4 -10 R IV.420 {12/17} na vaa bahira:ngalak.sa.natvaat . (6.1.87.2) P III.4 -10 R IV.420 {13/17} na vaa kartavyam . (6.1.87.2) P III.4 -10 R IV.420 {14/17} kim kaara.nam . (6.1.87.2) P III.4 -10 R IV.420 {15/17} bahira:ngalak.sa.natvaat . (6.1.87.2) P III.4 -10 R IV.420 {16/17} bahira:ngalak.sa.nam savar.nadiirghatvam . (6.1.87.2) P III.4 -10 R IV.420 {17/17} asiddham bahira:ngam antara:nge . . (6.1.87.3) P III.68.11 - 14 R IV.420 {1/8} aat eka.h cet gu.na.h kena . (6.1.87.3) P III.68.11 - 14 R IV.420 {2/8} sthaane antaratama.h hi sa.h . (6.1.87.3) P III.68.11 - 14 R IV.420 {3/8} aidautau na eci tau uktau . (6.1.87.3) P III.68.11 - 14 R IV.420 {4/8} .rkaara.h na ubhayaantara.h . (6.1.87.3) P III.68.11 - 14 R IV.420 {5/8} aakaara.h na .rti dhaatau sa.h . (6.1.87.3) P III.68.11 - 14 R IV.420 {6/8} pluta.h ca vi.saye sm.rta.h . (6.1.87.3) P III.68.11 - 14 R IV.420 {7/8} aantaryaat trimaatracaturmaatraa.h . (6.1.87.3) P III.68.11 - 14 R IV.420 {8/8} taparatvaat ne te sm.rtaa.h . . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {1/27} kim idam etyedhatyo.h ruupagraha.nam aahosvit dhaatugraha.nam . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {2/27} kim ca ata.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {3/27} yadi ruupagraha.nam siddham upaiti , praiti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {4/27} upai.si , prai.si iti na sidhyati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {5/27} atha dhaatugraha.nam siddham etat bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {6/27} kim tarhi iti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {7/27} i.ni ikaaraadau v.rddhiprati.sedha.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {8/27} i.ni ikaaraadau v.rddhe.h prati.sedha.h vaktavya.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {9/27} upeta.h preta.h iti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {10/27} yogavibhaagaat siddham . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {11/27} yogavibhaaga.h kari.syate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {12/27} v.rddhi.h eci . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {13/27} tata.h etyedhatyo.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {14/27} etyedhatyo.h ca eci v.rddhi.h bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {15/27} tata uu.thi . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {16/27} uu.thi ca v.rddhi.h bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {17/27} evam api aa ita.h eta.h . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {18/27} upeta.h , preta.h iti atra api praapnoti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {19/27} aa:ni pararauupam atra baadhakam bhavi.syati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {20/27} na apraapte pararuupam iyam v.rddhi.h aarabhyate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {21/27} saa yathaa e:ni pararuupam baadhate evam aa:ni pararuupam baadheta . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {22/27} na baadhate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {23/27} kim kaara.nam . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {24/27} yena na apraapte tasya baadhanam bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {25/27} na ca apraapte e:ni pararuupam iyam v.rddhi.h aarabhyate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {26/27} aa:ni pararuupe puna.h praapte ca apraapte ca . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {27/27} athavaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti iyam v.rddhi.h e:ni pararuupam baadhi.syate na aa:ni pararuupam . . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {1/27} ak.saat uuhinyaam . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {2/27} ak.saat uuhinyaam v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {3/27} ak.sauhi.nii . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {4/27} praat uuho.dho.dhye.sai.sye.su . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {5/27} praat uuha, uu.dha, uu.dhi, e.sa, e.sya iti ete.su v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {6/27} prauha.h , prau.dha.h , pru.dhi.h , prai.sa.h , prai.sya.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {7/27} svaat iireri.no.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {8/27} svaat iira , iirin iti etayo.h v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {9/27} svaira.h , svairii . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {10/27} iiringraha.nam ;sakyam akartum . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {11/27} katham svarii iti . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {12/27} ininaa etat matvarthiiyena siddham . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {13/27} svaira.h asya asti iti svairii . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {14/27} .rte ca t.rtiiyaasamaase . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {15/27} .rte ca t.rtiiyaasamaase v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {16/27} sukhaarta.h , du.hkhaarta.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {17/27} .rte iti kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {18/27} sukheta.h , du.hkheta.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {19/27} t.rtiiyaagraha.nam kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {20/27} paramarta.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {21/27} samaase iti kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {22/27} sukhenarta.h . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {23/27} pravatsatarakambalvasanaanaam ca .r.ne . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {24/27} pravatsatarakambalvasanaanaam ca .r.ne v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {25/27} praar.nam , vatsataraa.nam , vasanaar.nam . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {26/27} .r.nada;saabhyaam ca ..r.nada;saabhyaam ca v.rddhi.h vaktavyaa . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {27/27} .r.naar.nam , da;saar.nam . . (6.1.90) P III.70.2 - 5 R IV.423 {1/11} kimartha.h cakaara.h . (6.1.90) P III.70.2 - 5 R IV.423 {2/11} v.rddhe.h anukar.sa.naartha.h . (6.1.90) P III.70.2 - 5 R IV.423 {3/11} na etat asti prayojanam . (6.1.90) P III.70.2 - 5 R IV.423 {4/11} prak.rtaa v.rddhi.h anuvarti.syate . (6.1.90) P III.70.2 - 5 R IV.423 {5/11} idam tarhi prayojanam . (6.1.90) P III.70.2 - 5 R IV.423 {6/11} aata.h aci v.rddhi.h eva yathaa syaat . (6.1.90) P III.70.2 - 5 R IV.423 {7/11} yat anyat praapnoti tat maa bhuut iti . (6.1.90) P III.70.2 - 5 R IV.423 {8/11} kim ca anyat praapnoti . (6.1.90) P III.70.2 - 5 R IV.423 {9/11} pararuupam . (6.1.90) P III.70.2 - 5 R IV.423 {10/11} usi omaa:nk.su aa.ta.h pararuupaprati.sedham codayi.syati . (6.1.90) P III.70.2 - 5 R IV.423 {11/11} sa.h na vaktavya.h bhavati . . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {1/16} dhaatau iti kimartham . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {2/16} iha maa bhuut . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {3/16} prar.sabham vanam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {4/16} upasargaat v.rddhividhau dhaatugraha.ne uktam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {5/16} kim uktam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {6/16} gatyupasargasa;nj;naa.h kriyaayoge yatkriyaayuktaa.h praadaya.h tam prati iti vacanam iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {7/16} kriyamaa.ne api dhaatugraha.ne prarcchaka.h iti praapnoti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {8/16} yatkriyaayuktaa.h praadaya.h tam prati iti vacanaat na bhavati . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {9/16} idam tarhi prayojanam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {10/16} upasargaat .rti dhaatau v.rddhi.h eva yathaa syaat . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {11/16} yat anyat praapnoti tat maa bhuut iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {12/16} kim ca anyat praapnoti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {13/16} hrasvatvam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {14/16} .rti aka.h iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {15/16} .rti hrasvaat upasargaat v.rddhi.h puurvaviprati.sedhena iti codayi.syati . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {16/16} sa.h na vaktavya.h bhavati . . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {1/190} che tuka.h sambuddhigu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {2/190} che tuk bhavati iti asmaat sambuddhigu.na.h bhavati viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {3/190} che tuk bhavati iti asya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {4/190} icchati , gacchati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {5/190} sambuddhigu.nasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {6/190} agne, vaayo . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {7/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {8/190} agnec chatram , agne chatram , vaayoc chatram , vaayo chatram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {9/190} sambuddhigu.na.h bhavati viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {10/190} sa.h tarhi viprati.sedha.h vaktavya.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {11/190} na vaa bahira:ngalak.sa.natvaat . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {12/190} na vaa vaktavya.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {13/190} kim kaa.ra.nam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {14/190} bahira:ngalak.sa.natvaat . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {15/190} bahira:ngalak.sa.na.h tuk antara:ngalak.sa.na.h sambuddhigu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {16/190} asiddham bahira:ngam antara:nge . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {17/190} antare.na viprati.sedham antare.na api ca etaam paribhaa.saam siddham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {18/190} katham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {19/190} idam iha sampradhaaryam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {20/190} sambuddhilopa.h kriyataam gu.na.h iti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {21/190} kim atra kartavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {22/190} paratvaat gu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {23/190} nitya.h sambuddhilopa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {24/190} k.rte api gu.ne praapnoti ak.rte api . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {25/190} gu.na.h api nitya.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {26/190} k.rte api samubuddhilope praapnoti ak.rte api . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {27/190} anitya.h gu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {28/190} na hi k.rte sambuddhilope praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {29/190} taavati eva chena aanantaryam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {30/190} tatra tukaa bhavitavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {31/190} tasmaat su.s.thu ucyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {32/190} che tuka.h sambuddhigu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {33/190} na vaa bahira:ngalak.sa.natvaat iti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {34/190} samprasaara.nadiirghatva.nyallopaabhyaasagu.naadaya.h ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {35/190} samprasaara.nadiirghatva.nyallopaabhyaasagu.naadaya.h ca tuka.h bhavanti viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {36/190} samprasaara.nadiirghatvasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {37/190} huuta.h , jiina.h , sa.mviita.h , ;suuna.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {38/190} tuka.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {39/190} agnicit , somasut . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {40/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {41/190} parivii.su , ;sakahuu.su . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {42/190} .nilopasya avakaa;sa.h .kaara.naa , haara.naa . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {43/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {44/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {45/190} prakaarya gata.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {46/190} prahaarya gata.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {47/190} allopasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {48/190} cikiir.sitaa , jihiir.sitaa . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {49/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {50/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {51/190} pracikiir.sya gata.h , prajihiir.sya gata.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {52/190} abhyaasagu.naadaya.h ca tuka.h bhavanti viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {53/190} ke puna.h abhyaasagu.naadaya.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {54/190} hrasvatvaattvettvagu.naa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {55/190} hrasvatvasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {56/190} papatu.h , papu.h , tasthatu.h , tasthu.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {57/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {58/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {59/190} apacacchatu.h , apacacchu.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {60/190} attvasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {61/190} cakratu.h , cakru.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {62/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {63/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {64/190} apacacch.rdatu.h , apacacch.rdu.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {65/190} ittvasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {66/190} pipak.sati , yiyak.sati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {67/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {68/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {69/190} cicchaadayi.sati , cicchardayi.sati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {70/190} gu.nasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {71/190} loluuyate , bebhidyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {72/190} tuka.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {73/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {74/190} cecchidyate , cocchupyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {75/190} ya.nade;saat aat gu.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {76/190} ya.nade;saat aat gu.na.h bhavati viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {77/190} ya.nade;sasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {78/190} dadhi atra , madhu atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {79/190} aat gu.nasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {80/190} kha.tvendra.h , kha.tvodakam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {81/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {82/190} v.rk.sa.h atra, plak;sa.h atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {83/190} irurgu.nav.rddhividhaya.h ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {84/190} irurgu.nav.rddhividhaya.h ca ya.nade;saat bhavanti viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {85/190} iruro.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {86/190} aastiir.nam , nipuurtaa.h pi.n.daa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {87/190} ya.nade;sasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {88/190} cakratu.h , cakru.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {89/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {90/190} duure hi adhvaa jaguri.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {91/190} mitraavaru.nau taturi.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {92/190} kirati , girati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {93/190} gu.nav.rddhyo.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {94/190} cetaa , gau.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {95/190} ya.nade;sasya sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {96/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {97/190} cayanam , caayaka.h , lavanam , laavaka.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {98/190} bhalopadhaatupraatipadikapratyayasamaasaantodaattaniv.rttisvaraa.h ekaade;saat ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {99/190} bhalopadhaatupraatipadikapratyayasamaasaantodaattaniv.rttisvaraa.h ekaade;saat ca ya.nade;saat ca bhavanti viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {100/190} bhalopasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {101/190} gaargya.h , vaatsya.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {102/190} ekaade;saya.naade;sayo.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {103/190} dadhiindra.h , madhuudakam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {104/190} dadhi atra , madhu atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {105/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {106/190} daak.sii , daak.saaya.na.h , plaak.sii , plaak.saaya.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {107/190} aci bhalopa.h ekaade;saat bhavati viprti.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {108/190} aci bhalopasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {109/190} daak.sii , daak.saaya.na.h , plaak.sii , plaak.saaya.na.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {110/190} ekaade;sasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {111/190} da.n.daagram , k.supaagram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {112/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {113/190} gaa:ngeya.h gaa:nga.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {114/190} dhaatusvarasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {115/190} pacati , pa.thati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {116/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {117/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {118/190} ;sryartham , ;srii.saa . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {119/190} praatipadikasvarasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {120/190} aamra.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {121/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {122/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {123/190} agnyudakam , v.rk.saartham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {124/190} pratyayasvarasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {125/190} cikiir.su.h , aupagava.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {126/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {127/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {128/190} cikiir.suartham , aupagavaartham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {129/190} samaasaantodaattasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {130/190} raajapuru.sa.h , braahma.nakambala.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {131/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {132/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {133/190} raajavaidyartham , raajavaidii iihate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {134/190} udaattaniv.rttisvarasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {135/190} nadii , kumaarii . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {136/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {137/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {138/190} kumaaryartham , kumaarii iihate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {139/190} allopaallopau ca aardhadhaatuke . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {140/190} allopaallopau ca aardhadhaatuke ekaade;saat bhavata.h viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {141/190} allopasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {142/190} cikiir.sitaa , jihiir.sitaa . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {143/190} ekaade;sasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {144/190} pacanti , pa.thanti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {145/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {146/190} cikiir.saka.h , jihiir.saka.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {147/190} aallopasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {148/190} papi.h somam , dadi.h gaa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {149/190} ekaade;sasya avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {150/190} yaanti , vaanti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {151/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {152/190} yayatu.h , yayu.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {153/190} iya:nuva:ngu.nav.rddhi.titkinmitpuurvapadavikaaraa.h ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {154/190} iya:nuva:ngu.nav.rddhi.titkinmitpuurvapadavikaaraa.h ca ekaade;saya.naade;saabhyaam bhavanti viprati.sedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {155/190} iya:nuva:no.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {156/190} ;sriyau , ;sriya.h , bhruvau , bhruva.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {157/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {158/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {159/190} cik.siyiva , cik.siyima , luluvatu.h , luluvu.h , pupuvatu.h , pupuvu.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {160/190} gu.nav.rddhyo.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {161/190} cetaa , gau.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {162/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {163/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {164/190} saadhucaayii , sucaayii , nagnambhaavuka.h adhvaryu.h , ;sayitaa , ;sayitum . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {165/190} .tita.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {166/190} agniinaam , induunaam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {167/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {168/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {169/190} v.rk.saa.naam , plak.saa.naam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {170/190} kita.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {171/190} saadhudaayii , su.s.thudaayii . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {172/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {173/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {174/190} daayaka.h , dhaayaka.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {175/190} mita.h avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {176/190} trapu.nii , jatunii . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {177/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {178/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {179/190} asthiini , dadhiini , atisakhiini braahma.nakulaani . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {180/190} puurvapadavikaaraa.naam avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {181/190} hotaapotaarau . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {182/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {183/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {184/190} ne.s.todgaataarau aagnendram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {185/190} uttarapadavikaaraa.h ca iti vaktavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {186/190} uttarapadavikaaraa.naam avakaa;sa.h . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {187/190} samiipam , duriipam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {188/190} ekaade;saya.naade;sayo.h sa.h eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {189/190} iha ubhayam praapnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {190/190} prepam , parepam . . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {1/77} ota.h ti:ni prati.sedha.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {2/77} ota.h ti:ni prati.sedha.h vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {3/77} acinavam , asunavam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {4/77} sa.h tarhi prati.sedha.h vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {5/77} na vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {6/77} gograha.nam kari.syate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {7/77} aa gota.h iti vaktavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {8/77} gograha.ne dyo.h upasa:nkhyanam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {9/77} gograha.ne dyo.h upasa:nkhyanam kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {10/77} dyaam gaccha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {11/77} samaasaat ca prati.sedha.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {12/77} samaasaat ca prati.sedha.h vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {13/77} citragum pa;sya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {14/77} ;sabalagum pa;sya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {15/77} nanu ca aa ota.h iti ucyamaane api samaasaat prati.sedha.h vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {16/77} na vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {17/77} hrasvatve k.rte na bhavi.syati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {18/77} idam iha sampradhaaryam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {19/77} aatvam kriyataam hrasvatvam iti kim atra kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {20/77} paratvaat aatvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {21/77} na vaa bahira:ngalak.sa.natvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {22/77} na vaa vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {23/77} kim kaara.nam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {24/77} bahira:ngalak.sa.natvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {25/77} bahira:ngalak.sa.nam aatvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {26/77} antara:ngam hrasvatvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {27/77} asiddham bahira:ngam antara:nge . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {28/77} nanu ca aa gota.h iti ucyamaane api samaasaat prati.sedha.h na vaktavya.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {29/77} katham . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {30/77} hrasvatve k.rte na bhavi.syati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {31/77} sthaanivadbhaavaat praapnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {32/77} nanu ca aa ota.h iti ucyamaane api sthaanivadbhaavaat praapnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {33/77} na iti aaha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {34/77} analvidhau sthaanivadbhaava.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {35/77} aa gota.h iti ucyamaane api na do.sa.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {36/77} prati.sidhyate atra sthaanivadbhaava.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {37/77} go.h puurva.nitvaatvasvare.su sthaanivat na bhavati iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {38/77} sa.h eva tarhi do.sa.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {39/77} gograha.ne dyo.h upasa:nkhyanam iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {40/77} suutram ca bhidyate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {41/77} yathaanyaasam eva astu . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {42/77} nanu ca uktam ota.h ti:ni prati.sedha.h iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {43/77} subadhikaaraat siddham . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {44/77} supi iti vartate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {45/77} kva prak.rtam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {46/77} vaa supi aapi;sale.h iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {47/77} yadi anuvartate iha api vibhaa.saa praapnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {48/77} subgraha.nam anuvartate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {49/77} vaagraha.nam niv.rttam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {50/77} katham puna.h ekayoganirdi.s.tayo.h ekade;sa.h anuvartate ekade;sa.h na . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {51/77} ekayoge ca ekade;saanuv.rtti.h anyatra api . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {52/77} ekayognirdi.s.taanaam api ekade;saanuv.rtti.h bhavati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {53/77} anyatra api . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {54/77} na ava;syam iha eva . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {55/77} kva anyatra . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {56/77} alugadhikaara.h praak aana:na.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {57/77} uttarapadaahikaara.h praak a:ngaadhikaara.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {58/77} evam api ami upasa:nkhyaanam v.rddhibaliiyastvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {59/77} ami upasa:nkhyaanam kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {60/77} gaam pa;sya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {61/77} kim puna.h kaara.nam na sidhyati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {62/77} v.rddhibaliiyastvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {63/77} paratvaat v.rddhi.h praapnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {64/77} na vaa anavakaa;satvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {65/77} na vaa vaktavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {66/77} kim kaara.nam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {67/77} anavakaa;satvaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {68/77} anavakaa;sam aatvam v.rddhim baadhi.syate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {69/77} saavakaa;sam aatvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {70/77} ka.h avakaa;sa.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {71/77} dyaam gaccha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {72/77} dyo.h ca sarvanaamasthaane v.rddhividhi.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {73/77} dyo.h ca sarvanaamasthaane v.rddhi.h vidheyaa . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {74/77} kim prayojanam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {75/77} yat dyaava.h indra iti dar;sanaat . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {76/77} yat dyaava.h indra te ;sata.m ;satam bhuumii.h uta syu.h . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {77/77} yaavataa ca idaaniim dyo.h api sarvanaamasthaane v.rddhi.h ucyate anavakaa;sam aatvam v.rddhim baadhi.syate . . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {1/32} pararuupaprakara.ne tunvo.h vi nipaate upasa:nkhyaanam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {2/32} pararuupaprakara.ne tu , nu, iti etayo.h vakaaraadau nipaate upasa:nkhyaanam kartavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {3/32} tu vai tvai , nu vai nvai . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {4/32} vakaaraadau iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {5/32} tvaavat , nvaavat . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {6/32} nipaate iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {7/32} tu vaani , nu vaani . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {8/32} na vaa nipaataikatvaat . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {9/32} na vaa kartavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {10/32} kim kaara.nam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {11/32} nipaataikatvaat . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {12/32} eka.h eva ayam nipaata.h . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {13/32} tvai , nvai . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {14/32} eve ca aniyoge . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {15/32} eve ca aniyoge pararuupam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {16/32} iha eva , iheva . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {17/32} adyeva . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {18/32} aniyoge iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {19/32} ihaiva bhava maa sma gaa.h . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {20/32} atraiva tvam iha vayam su;sevaa.h . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {21/32} ;sakandhvaadi.su ca . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {22/32} ;sakandhvaadi.su ca pararuupam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {23/32} ;saka-andhu.h ;sakandhu.h , kula-a.taa , kula.taa , siima-anta.h siimanta.h . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {24/32} ke;se.su iti vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {25/32} ya.h hi siimna.h anta.h siimaanta.h sa.h bhavati . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {26/32} otvo.s.thayo.h samaase vaa . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {27/32} otvo.s.thayo.h samaase vaa pararuupam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {28/32} sthuulautu.h , sthuulotu.h . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {29/32} bimbau.sthii , bimbo.s.thii . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {30/32} emanaadi.su chandasi . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {31/32} emanaadi.su chandasi pararuupam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {32/32} apaam tveman saadayaami apaam todayan saadayaami iti . . (6.1.95) P III.76.8 - 14 R IV.435 {1/17} kimartha.h cakaara.h . (6.1.95) P III.76.8 - 14 R IV.435 {2/17} e:ni iti anuk.r.syate . (6.1.95) P III.76.8 - 14 R IV.435 {3/17} kim prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {4/17} iha maa bhuut . (6.1.95) P III.76.8 - 14 R IV.435 {5/17} adya aa .r;syaat , adyaar;syaat , kadaar;syaat . (6.1.95) P III.76.8 - 14 R IV.435 {6/17} na etat asti prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {7/17} adyar;syaat iti eva bhavitavyam . (6.1.95) P III.76.8 - 14 R IV.435 {8/17} evam hi saunaagaa.h pa.thanti . (6.1.95) P III.76.8 - 14 R IV.435 {9/17} ca.h anarthaka.h anadhikaaraat e:na.h . (6.1.95) P III.76.8 - 14 R IV.435 {10/17} usyomaa:nk.su aa.ta.h prati.sedha.h . (6.1.95) P III.76.8 - 14 R IV.435 {11/17} usi pararuupe omaa:no.h ca aa.ta.h prati.sedha.h vaktavya.h . (6.1.95) P III.76.8 - 14 R IV.435 {12/17} ausriiyat , au.dhiiyat , au:nkaariiyat . (6.1.95) P III.76.8 - 14 R IV.435 {13/17} sa.h tarhi prati.sedha.h vaktavya.h . (6.1.95) P III.76.8 - 14 R IV.435 {14/17} na vaktavya.h . (6.1.95) P III.76.8 - 14 R IV.435 {15/17} uktam aata.h ca iti atra cakaarasya prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {16/17} v.rddhi.h eva yathaa syaat . (6.1.95) P III.76.8 - 14 R IV.435 {17/17} yat anyat praapnoti tat maa bhuut iti . . (6.1.96) P III.76.16 - 21 R IV.436 {1/13} apadaantaat iti kimartham . (6.1.96) P III.76.16 - 21 R IV.436 {2/13} kaa , usraa , kosraa . (6.1.96) P III.76.16 - 21 R IV.436 {3/13} apadaantaat iti ;sakyam akartum . (6.1.96) P III.76.16 - 21 R IV.436 {4/13} kasmaat na bhavati kaa , usraa , kosraa . (6.1.96) P III.76.16 - 21 R IV.436 {5/13} arthavadgraha.ne na anarthakasya iti . (6.1.96) P III.76.16 - 21 R IV.436 {6/13} na e.saa paribhaa.saa iha ;sakyaa vij;naatum . (6.1.96) P III.76.16 - 21 R IV.436 {7/13} iha hi do.sa.h syaat . (6.1.96) P III.76.16 - 21 R IV.436 {8/13} bhindyaa-us , bhindyu.h , chindyaa-us, chindyu.h . (6.1.96) P III.76.16 - 21 R IV.436 {9/13} evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . (6.1.96) P III.76.16 - 21 R IV.436 {10/13} uttaraartham tarhi apadaantagraha.nam kartavyam . (6.1.96) P III.76.16 - 21 R IV.436 {11/13} ata.h gu.ne apadaantaat yathaa syaat . (6.1.96) P III.76.16 - 21 R IV.436 {12/13} iha maa bhuut . (6.1.96) P III.76.16 - 21 R IV.436 {13/13} da.n.daagram , k.supaagram iti . . (6.1.98) P III.77.2 - 3 R IV.436 {1/5} itau anekaajgraha.nam ;sradartham . (6.1.98) P III.77.2 - 3 R IV.436 {2/5} itau anekaajgraha.nam kartavyam . (6.1.98) P III.77.2 - 3 R IV.436 {3/5} kim prayojanam . (6.1.98) P III.77.2 - 3 R IV.436 {4/5} ;sradartham . (6.1.98) P III.77.2 - 3 R IV.436 {5/5} ;srat iti . . (6.1.99) P III.77.5 - 9 R IV.437 {1/9} nityam aamre.dite .daaci . (6.1.99) P III.77.5 - 9 R IV.437 {2/9} nityam aamre.dite .daaci pararuupam kartavyam . (6.1.99) P III.77.5 - 9 R IV.437 {3/9} pa.tapa.taayati . (6.1.99) P III.77.5 - 9 R IV.437 {4/9} akaarantaat anukara.naat vaa . (6.1.99) P III.77.5 - 9 R IV.437 {5/9} atha vaa akaaraantam etad udaahara.nam . (6.1.99) P III.77.5 - 9 R IV.437 {6/9} bhavet siddham yadaa akaaraantam . (6.1.99) P III.77.5 - 9 R IV.437 {7/9} yadaa tu khalu acchabdaantam tadaa na sidhyati . (6.1.99) P III.77.5 - 9 R IV.437 {8/9} vicitraa.h taddhitav.rttaya.h . (6.1.99) P III.77.5 - 9 R IV.437 {9/9} na ata.h taddhita.h utpadyate . . (6.1.101) P III.77.11 - 4 R IV.437 {1/6} savar.nadiirghatve .rti .rvaavacanam . (6.1.101) P III.77.11 - 4 R IV.437 {2/6} savar.nadiirghatve .rti .r vaa bhavati iti vaktavyam . (6.1.101) P III.77.11 - 4 R IV.437 {3/6} hot.r .rkaara.h , hot.r.rkaara.h . (6.1.101) P III.77.11 - 4 R IV.437 {4/6} l.rti l.rvaavacanam . (6.1.101) P III.77.11 - 4 R IV.437 {5/6} l.rti .l vaa bhavati iti vaktavyam . (6.1.101) P III.77.11 - 4 R IV.437 {6/6} hot.r .lkaara.h , hotAA.lkaara.h . . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {1/40} prathamyo.h iti ucyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {2/40} kayo.h iha prathamyo.h graha.nam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {3/40} kim vibhaktyo.h aahosvit pratyayayo.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {4/40} vibhaktyo.h iti aaha . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {5/40} katham j;naayate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {6/40} aci iti vartate na ca ajaadau prathamau pratyayau sta.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {7/40} nanu ca evam vij;naayate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {8/40} ajaadii yau prathamau ajaadiinaam vaa yau prathamau iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {9/40} yat tarhi tasmaat ;sasa.h na.h pu.msi iti anukraantam puurvasavar.nam pratinirdi;sati tat j;naapayati aacaarya.h vibhaktyo.h graha.nam iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {10/40} atha vaa supi iti vartate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {11/40} atham kimartham puurvasavar.nadiirgha.h ami puurvatvam ca ucyate na prathamyo.h puurvasavar.na.h iti eva siddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {12/40} na sidhyati . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {13/40} prathamyo.h puurvasavar.na.h iti ucyamaane ami api diirgha.h praapnoti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {14/40} v.rk.sam , plak.sam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {15/40} na e.sa.h do.sa.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {16/40} yat puurvasmin yoge diirghagraha.nam tat uttaratra niv.rttam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {17/40} evam api idam iha puurvasavar.nagraha.nam kriyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {18/40} tena ami api puurvasavar.na.h prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {19/40} v.rk.sam , plak.sam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {20/40} dvimaatra.h praapnoti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {21/40} na e.sa.h do.sa.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {22/40} savar.nagraha.nam na kari.syate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {23/40} yadi savar.nagraha.nam na kriyate kuta.h vyavasthaa . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {24/40} aantaryata.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {25/40} yadi evam agnii vaayuu trimaatra.h praapnoti v.rk.sam , plak.sam dvimaatra.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {26/40} tasmaat savar.nagraha.nam kartavyam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {27/40} tasmin ca kriyamaa.ne diirghagraha.nam anuvartate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {28/40} tasmin anuvartamaane ami puurva.h iti api vaktavyam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {29/40} atha kimartham p.rthak ucyate na iha eka eva ucyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {30/40} prathamayo.h puurvasavar.na.h ami ca iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {31/40} yadi prathamayo.h puurvasavar.nadiirgha.h ami ca iti ucyate tana ami api diirgha.h prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {32/40} v.rk.sam , plak.sam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {33/40} na e.sa.h do.sa.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {34/40} diirghagraha.nam nivartayi.syate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {35/40} evam api puurvasavar.na.h prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {36/40} savar.nagraha.nam na kari.syate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {37/40} yadi savar.nagraha.nam na kriyate puurvasmin yoge viprati.siddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {38/40} yadi puurva.h na diirgha.h atha diirgha.h na puurva.h . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {39/40} puurva.h diirgha.h ca iti viprati.siddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {40/40} tasmaat ubhayam aarabdhavyam p.rthak ca kartavyam . . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {1/108} prathamayo.h iti yogavibhaaga.h savar.nadiirghaartha.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {2/108} prathamayo.h iti yogavibhaaga.h kartavya.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {3/108} prathamayo.h eka.h savar.nadiirgha.h bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {4/108} tata.h puurvasavar.na.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {5/108} puurvasavar.nadiirgha.h bhavati eka.h prathamayo.h iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {6/108} kimartha.h yogavibhaaga.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {7/108} savar.nadiirghatvam yathaa syaat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {8/108} ekayoge hi ja;s;saho.h pararuupaprasa:nga.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {9/108} ekayoge hi sati ja;s;saho.h pararuupam prasajyeta . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {10/108} v.rk.saa.h , plak.saa.h , v.rk.saan , plak.saan . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {11/108} nanu ca puurvasavar.nadiirghatvam pararuupam baadhi.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {12/108} na utsahate baadhitum . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {13/108} kim kaara.nam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {14/108} aadgu.naya.naade;sayo.h apavaadaa.h v.rddhisavar.nadiirghapuurvasavar.naade;saa.h te.saam pararuupam svarasandhi.su . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {15/108} aadgu.naya.naade;sau utsargau . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {16/108} tayo.h apavaadaa.h v.rddhisavar.nadiirghapuurvasavar.naade;saa.h te.saam sarve.saam pararuupam apavaada.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {17/108} tat sarvabaadhakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {18/108} sarvabaadhakatvaat praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {19/108} atha kriyamaa.ne api yogavibhaage yaavataa pararuupam apavaada.h kasmaat eva na baadhate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {20/108} yogavibhaaga.h anya;saastraniv.rttiyartha.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {21/108} yogavibhaaga.h anya;saastraniv.rttiyartha.h vij;naayate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {22/108} yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {23/108} yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {24/108} v.rk.sam , plak.sam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {25/108} yathaa eva hi yogavibhaaga.h pararuupam baadhate evam ami puurvatvam api baadheta . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {26/108} nakaaraabhaava.h ca tasmaat iti anantaranirde;saat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {27/108} natvasya ca abhaava.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {28/108} v.rk.saan , plak.saan . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {29/108} kim kaara.nam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {30/108} ca tasmaat iti anantaranirde;saat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {31/108} tasmaat iti anena anantara.h yoga.h pratinirdi;syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {32/108} kim puna.h kaara.nam tasmaat iti anena anantara.h yoga.h pratinirdi;syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {33/108} iha maa bhuut . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {34/108} etaan gaa.h pa;sya [R: etaan gaa.h catura.h balivardaan pa;sya] iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {35/108} astu tarhi ekayoga.h eva . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {36/108} nanu ca uktam ekayoge hi ja;s;saho.h pararuupaprasa:nga.h iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {37/108} na e.sa.h do.sa.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {38/108} ijgraha.nam tu j;naapakam pararuupaabhaavasya . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {39/108} yat ayam na aat ici iti ijgraha.nam karoti tat j;naapayati aacaarya.h na ja;s;saso.h pararuupam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {40/108} katham k.rtvaa j;naapakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {41/108} ijgraha.nasya idam prayojanam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {42/108} iha maa bhuut . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {43/108} v.rk.saa.h , plak.saa.h , v.rk.saan , plak.saan . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {44/108} yadi ca ja;s;saso.h pararuupam syaat ijgraha.nam anarthakam syaat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {45/108} pa;syati tu aacaarya.h na ja;s;saso.h pararuupam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {46/108} tata.h ijgraha.nam karoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {47/108} na etat asti j;naapakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {48/108} uttaraartham etat syaat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {49/108} diirghaat jasi ca ici ca iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {50/108} yadi uttaraartham etat syaat atra eva ayam ijdgraha.nam kurviita . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {51/108} iha api tarhi kriyamaa.nam yadi uttaraartham na j;naapakam bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {52/108} evam tarhi yadi uttaraartham etat syaat na eva ayam ijdgraha.nam kurviita na api jasgraha.nam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {53/108} etaavat ayam bruuyaat . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {54/108} diirghaat ;sasi puurvasavar.na.h bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {55/108} tat niyamaartham bhavi.syati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {56/108} diirghaat ;sasi eva na anyatra iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {57/108} sa.h ayam evam laghiiyasaa nyaasena siddhe yat ijgraha.nam karoti tat j;naapayati aacaarya.h na ja;s;saso.h pararuupam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {58/108} atha vaa puna.h astu yogavibhaaga.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {59/108} nanu ca uktam yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {60/108} na e.sa.h do.sa.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {61/108} ami api yogavibhaaga.h kari.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {62/108} ami . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {63/108} ami yat uktam tat na bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {64/108} tata.h puurva.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {65/108} puurva.h ca bhavati ami iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {66/108} yat api ucyate nakaaraabhaava.h ca tasmaat iti anantaranirde;saat iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {67/108} ka.h puna.h arhati tasmaat iti anena anantaram yogam pratinirde.s.tum . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {68/108} evam kila pratinirdi;syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {69/108} tasmaat puurvasavar.nadiirghaat iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {70/108} tat ca na . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {71/108} evam pratinirdi;syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {72/108} tasmaat aka.h savar.naat iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {73/108} atha vaa tasmaat prathamyo.h diirghaat iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {74/108} atha vaa puna.h astu ami ekayoga.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {75/108} nanu ca uktam yogavibhaaga.h anya;saastraniv.rttiyartha.h cet ami atiprasa:nga.h iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {76/108} na e.sa.h do.sa.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {77/108} madhye apavaadaa.h puurvaan vidhiin baadhante iti evam ayam yogavibhaaga.h pararuupam baadhi.syate ami puurvatvam na baadhi.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {78/108} yadi etat asti madhye apavaadaa.h purastaat apavaadaa.h iti na artha.h ekena api yogavibhaagena . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {79/108} purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam pararuupam savar.nadiirghatvam baadhi.syate prathamayo.h puurvasavar.nadiirghatvam na baadhi.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {80/108} atha vaa saptame yogavibhaaga.h kari.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {81/108} idam asti ata.h diirgha.h ya;ni supi ca iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {82/108} tata.h vak.syaami bahuvacane . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {83/108} bahuvacane ca ata.h diirgha.h bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {84/108} ekaara.h ca bhavati bahuvacane jhali iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {85/108} iha api tarhi praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {86/108} v.r.saa.naam , plak.saa.naam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {87/108} tatra ka.h do.sa.h . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {88/108} diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {89/108} idam iha sampradhaaryam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {90/108} diirghatvam kriyataam nu.t iti kim atra kartavyam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {91/108} paratvaat diirghatvam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {92/108} nityam khalu api diirghatvam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {93/108} k.rte api nu.ti praapnoti ak.rte api . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {94/108} nityatvaat paratvaat ca diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {95/108} evam tarhi aadgraha.nam iha api prak.rtam anuvartate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {96/108} kva prak.rtam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {97/108} aat jase.h asuk iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {98/108} tena k.rte api diirghatve nu.t bhavi.syati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {99/108} iha api tarhi praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {100/108} kiilaalapaam , ;subha.myaam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {101/108} aata.h lopa.h atra baadhaka.h bhavi.syati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {102/108} idam iha sampradhaaryam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {103/108} lopa.h kriyataam nu.t iti kim atra kartavyam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {104/108} paratvaat nu.t . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {105/108} evam tarhi hrasvanadyaapa.h nu.t iti atra aata.h dhaato.h iti aata.h lopa.h sambandham anuvarti.syate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {106/108} iha api tarhi praapnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {107/108} kiilaalapaanaam braahma.nakulaanaam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {108/108} napu.msakasya na iti anuvarti.syate . . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {1/29} kim idam natvam pu.msaam bahutve bhavati aahosvit pu.m;sabdaat bahu.su . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {2/29} ka.h ca atra vi;se.sa.h . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {3/29} natvam pu.msaam bahutve cet pu.m;sabdaat i.syate striyaam . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {4/29} tat na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {5/29} bhruuku.msaan pa;sya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {6/29} napu.msake tathaa eva i.s.tam . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {7/29} tat na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {8/29} .sa.n.dhaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {9/29} pa.n.dakaan pa;sya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {10/29} strii;sabdaat ca prasajyate . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {11/29} strii;sabdaat ca praapnoti : ca;ncaa.h pa;sya , vadhrikaa.h pa;sya , kharaku.tii.h pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {12/29} astu tarhi pu.m;sabdaat bahu.su . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {13/29} pu.m;sabaat iti cet i.s.tam sthuuraapatyam na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {14/29} sthuuraan pa;sya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {15/29} ku.n.dinyaa.h ararakaayaa.h . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {16/29} apatyam ca na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {17/29} ku.n.dinaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {18/29} ararakaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {19/29} pu.mspraadhaanyaat prasidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {20/29} pu.mspradhaanaa ete ;sabdaa.h . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {21/29} tata.h natvam bhavi.syati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {22/29} pu.mspraadhaanye te eva syu.h ye do.saa.h puurvacoditaa.h . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {23/29} bhruuku.msaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {24/29} .sa.n.dhaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {25/29} pa.n.dakaan pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {26/29} ca;ncaa.h pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {27/29} vadhrikaa.h pa;sya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {28/29} kharaku.tii.h pa;sya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {29/29} tasmaat yasmin pak.se alpiiyaa.msa.h do.saa.h tam aasthaaya pratividheyam do.se.su . . (6.1.107) P III.81.21 - 22 R IV.448 {1/5} vaa chandasi iti eva . (6.1.107) P III.81.21 - 22 R IV.448 {2/5} yamiim ca yamyam ca . (6.1.107) P III.81.21 - 22 R IV.448 {3/5} ;samiim ca ;samyam ca . (6.1.107) P III.81.21 - 22 R IV.448 {4/5} garuiim ca gauryam ca . (6.1.107) P III.81.21 - 22 R IV.448 {5/5} ki;soriim ca ki;soryam ca . . (6.1.108.1) P III.82.2 R IV.448 {1/3} vaa chandasi iti eva . (6.1.108.1) P III.82.2 R IV.448 {2/3} mitraavaru.nau yajyamaana.h . (6.1.108.1) P III.82.2 R IV.448 {3/3} mitraavaru.nau ijyamaana.h . . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {1/29} samprasaara.naat puurvatve samaanaa:ngagraha.nam asamaanaa:ngaprati.sedhaartham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {2/29} samprasaara.naat puurvatve samaanaa:ngagraha.nam kartavyam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {3/29} kim prayojanam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {4/29} asamaanaa:ngaprati.sedhaartham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {5/29} asamaanaa:ngasya maa bhuut iti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {6/29} ;sakahvartham , parivyartham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {7/29} siddham asamprasaara.naat . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {8/29} siddham etat . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {9/29} katham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {10/29} asamprasaara.naat . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {11/29} vaakyasya samprasaara.nasa;nj;naa na var.nasya . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {12/29} atha var.nasya samprasaara.nasa;nj;naayaam do.sa.h eva . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {13/29} var.nasya ca samprasaara.nasa;nj;naayaam na do.sa.h . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {14/29} katham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {15/29} anya.h ayam samprasaara.naasamprasaara.nayo.h sthaane eka.h aadi;syate . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {16/29} kaaryak.rtatvaat vaa . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {17/29} atha vaa sak.rt k.rtam puurvatvam iti k.rtvaa puna.h na bhavi.syati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {18/29} tat yathaa vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {19/29} vi.sama.h upanyaasa.h . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {20/29} yuktam yat tasya puna.h prav.rtti.h na bhavati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {21/29} ya.h tu tadaa;srayam praapnoti na tat ;sakyam baadhitum . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {22/29} tat yathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {23/29} tasmaat puurvokta.h eva parihaara.h siddham asamprasaara.naat iti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {24/29} yadi tarhi na idam samprasaara.nam huuta.h iti diirghatvam na praapnoti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {25/29} diirghatvam vacanapraamaa.nyaat . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {26/29} anavakaa;sam diirghatvam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {27/29} tat vacanapraamaa.nyaat bhavi.syati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {28/29} antavattvaat vaa . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {29/29} atha vaa puurvasya kaaryam prati antavat bhavati iti diirghatvam bhavi.syati . . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {1/105} aa.ta.h v.rddhe.h iya:n . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {2/105} aa.ta.h v.rddhi.h bhavati iti etasmaat iya:n bhavati viprati.sedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {3/105} aa.ta.h v.rddhi.h bhavati iti asya avakaa;sa.h aik.si.s.ta , aihi.s.ta . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {4/105} iya:na.h avakaa;sa.h : adhiiyaate , adhiiyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {5/105} iha ubhayam praapnoti : adhyaiyaataam adhyaiyata . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {6/105} iya:naade;sa.h bhavati viprati.sedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {7/105} na e.sa.h yukta.h viprati.sedha.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {8/105} antara:ngaa aa.ta.h v.rddhi.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {9/105} kaa antara:ngataa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {10/105} var.nau aa;sritya aa.ta.h v.rddhi.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {11/105} a:ngasya iya:n aade;sa.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {12/105} evam tarhi idam iha sampradhaaryam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {13/105} aa.t kriyataam iya:naade;sa.h iti kim atra kartavyam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {14/105} paratvaat iya:n . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {15/105} nitya.h aa.t aagama.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {16/105} k.rte api iya:ni praapnoti ak.rte api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {17/105} iya:n api nitya.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {18/105} k.rte api aa.ti praapnoti ak.rte api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {19/105} anitya.h iya:n . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {20/105} na hi k.rte aati praapnoti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {21/105} kim kaara.nam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {22/105} antara:ngaa aa.ta.h v.rddhi.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {23/105} yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {24/105} na ca atra aat eva iya:na.h nimittam vihanti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {25/105} ava;syam lak.sa.naantaram aa.ta.h v.rddhi.h pratiik.syaa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {26/105} ubhayo.h nityayo.h paratvaat iya:n aade;sa.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {27/105} aat gu.naat savar.nadiirghatvam aa:nabhyaasayo.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {28/105} aat gu.naat savar.nadiirghatvam bhavati viprati.sedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {29/105} kva . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {30/105} aa:nabhyaasayo.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {31/105} aat gu.nasya avakaa;sa.h : kha.tvendra.h , kha.tvodakam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {32/105} savar.nadiirghatvasya avakaa;sa.h : da.n.daagram , k.supaagram . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {33/105} iha ubhayam praapnoti : adya , aa , uu.dhaa : adyo.dhaa , kadaa , aa , uu.dhaa : kado.dhaa , upa , i , ijatu.h : upejatu.h , upa , u , upatu.h : upopatu.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {34/105} savar.nadiirghatvam bhavati viprati.sedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {35/105} abhyaasaarthena taavat na artha.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {36/105} astu atra aat gu.na.h ayavau ca halaadi;se.sa.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {37/105} puna.h aat gu.na.h bhavi.syati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {38/105} bhavet siddham upejatu.h , upejatu.h iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {39/105} idam tu na sidhyati : upopatu.h , upopu.h iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {40/105} atra hi aat gu.ne k.rte odanta.h nipaata.h iti prag.rhyasa;nj;naa , prag.rhya.h prak.rtyaa iti prag.rhyaa;sraya.h prak.rtibhaava.h praapnoti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {41/105} padaantaprakara.ne prk.rtibhaava.h na ca e.sa.h padaanta.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {42/105} padaantabhakta.h padaantagraha.nena graahii.syate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {43/105} evam tarhi etat eva atra na asti odanta.h nipaata.h iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {44/105} kim kaara.nam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {45/105} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {46/105} iha api tarhi adyo.dhaa , kado.dhaa iti bhavet ruupam siddham syaat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {47/105} svare do.sa.h tu . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {48/105} svare tu do.sa.h bhavati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {49/105} adyo.dhaa* evam svara.h prasajyeta . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {50/105} adyo.dhaa* iti ca i.syate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {51/105} aa:ni pararuupavacanam ca idaaniim anarthakam syaat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {52/105} na anarthakam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {53/105} j;naapakaartham . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {54/105} kim j;naapyam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {55/105} aa:ni pararuupavacanam tu j;naapakam antara:ngabaliiyastvaat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {56/105} etat j;naapayati aacaarya.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {57/105} antara:ngam baliiya.h bhavati iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {58/105} kim puna.h iha antara:ngam kim bahira:ngam yaavataa dve pade aa;sritya savar.nadiirghatvam bhavati aat gu.na.h api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {59/105} dhaatuupasargayo.h yat kaaryam tat antara:ngam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {60/105} kuta.h etat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {61/105} puurvam upasargasya dhaatuna yoga.h bhavati na adya ;sabdena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {62/105} kimartham tarhi adya;sabda.h prayujyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {63/105} adya;sabdaysa api samudaayena yoga.h bhavati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {64/105} kim etasya j;naapane prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {65/105} prayojanam puurvasavar.napuurvatvatahilopa.tena:neyya:nismin:ni.nalautvam antara:ngam bahira:ngalak.sa.naat var.navikaaraat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {66/105} puurvasavar.na.h prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {67/105} agnii atra , vaayuu atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {68/105} puurvasavar.na.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h aavaade;sa.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {69/105} puurvasavar.nadiirghatvam bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {70/105} puurvatva . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {71/105} ;sakahvartham , parivyartham . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {72/105} puurvatvam ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {73/105} puurvatvam bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {74/105} tahilopa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {75/105} akaari atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {76/105} ahaari atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {77/105} paca idam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {78/105} tahilopau ca praapnuta.h bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {79/105} tahilopau bhavata.h antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {80/105} .tena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {81/105} v.rk.se.na atra , plak.se.na atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {82/105} inaade;sa.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {83/105} inaade;sa.h bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {84/105} :nerya . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {85/105} v.rk.saaya atra , plak.saaya atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {86/105} :ne.h yaade;sa.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h e:na.h padaantaat ati iti pararuupatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {87/105} :ne.h yaade;sa.h bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {88/105} :nismin . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {89/105} yasmin idam , tasmin idam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {90/105} sminbhaava.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {91/105} sminbhaava.h bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {92/105} :ni.nalautvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {93/105} agnau idam , yayau atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {94/105} :ni.nalautvam praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h savar.nadiirghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {95/105} autvam bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {96/105} na etaani santi prayojanaani . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {97/105} viprati.sedhena api etaani siddhaani . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {98/105} idam tarhi prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {99/105} v.rk.saa.h atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {100/105} plak.saa.h atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {101/105} puurvasavar.na.h ca praapnoti bahira:ngalak.sa.na.h ca var.navikaara.h ro.h aplutaat aplute iti uttvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {102/105} puurvasavar.na.h bhavati antara:ngata.h . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {103/105} na ca ava;syam idam eva prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {104/105} aadye yoge bahuuni prayojanaani santi yadartham e.saa paribhaa.saa kartavyaa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {105/105} pratividheyam do.se.su . . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {1/10} kim idam khyatyaat iti . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {2/10} sakhipatyo.h vik.rtagraha.nam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {3/10} kim puna.h kaara.nam sakhipatyo.h vik.rtagraha.nam kriyate na sakhipatibhyaam iti eva ucyeta . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {4/10} na evam ;sakyam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {5/10} gariiyaan ca eva hi nirde;sa.h syaat iha ca prasajyeta . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {6/10} atisakhe.h aagacchaami . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {7/10} atisakhe.h svam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {8/10} iha ca na syaat : sakhiiyate.h apratyaya.h sakhyu.h , patyu.h . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {9/10} luniiyate.h apratyaya.h . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {10/10} luunyu.h , puunyu.h . . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {1/39} kimartham aplutaat aplute iti ucyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {2/39} plutaat parasya plute vaa parata.h maa bhuut iti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {3/39} plutaat parasya susrotaa3 atra nu asi . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {4/39} plute parata.h ti.s.thatu paya.h aa3gnidatta . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {5/39} ata.h ati iti ucyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {6/39} ka.h prasa:nga.h plutaat parasya plute vaa parata.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {7/39} asiddha.h pluta.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {8/39} tasya asiddhatvaat praapnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {9/39} atha aplutaat aplute iti ucyamaane yaavataa asiddha.h pluta.h kasmaat eva atra na praapnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {10/39} aplutabhaavina.h aplutabhaavini iti evam etat vij;naayate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {11/39} na etat asti prayojanam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {12/39} siddha.h pluta.h svarasandhi.su . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {13/39} katham j;naayate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {14/39} yat ayam pluta.h prak.rtyaa iti plutasya prak.rtibhaavam ;saasti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {15/39} sata.h hi kaaryi.na.h kaarye.na bhavitavyam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {16/39} aplutaadaplutavacane akaaraha;so.h samaanapade prati.sedha.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {17/39} aplutaadaplutavacane akaaraha;so.h samaanapade prati.sedha.h vaktavya.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {18/39} payo3.t , payo3da . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {19/39} na vaa bahira:ngalak.sa.natvaat . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {20/39} na vaa vaktavya.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {21/39} kim kaara.nam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {22/39} bahira:ngalak.sa.natvaat . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {23/39} bahira:nga.h plura.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {24/39} antara:ngam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {25/39} asiddham bahira:ngam antara:nge . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {26/39} iha api tarhi praapnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {27/39} susrotaa3 atra nu asi . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {28/39} antara:nga.h atra pluta.h bahira:ngam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {29/39} kva puna.h iha antara:nga.h pluta.h kva vaa bahira:ngam uttvam uttvam vaa antara:ngam pluta.h vaa bahira:nga.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {30/39} vaakyaantasya vaakyaadau antara:nga.h pluta.h bahira:ngam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {31/39} samaanavaakye padaantasya padaadau uttvam antara:ngam bahira:nga.h pluta.h . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {32/39} kim puna.h kaara.nam bahira:ngatvam uttve hetu.h vyapadi;syate na puna.h asiddhatvam api . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {33/39} yathaa eva hi ayam bahira:nga.h evam asiddha.h api . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {34/39} evam manyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {35/39} asiddha.h pluta.h aa;srayaat siddha.h bhavati . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {36/39} atha vaa yasyaam na apraaptaayaam paribhaa.saayaam uttvam aarabhyate saa aa;srayaat siddhaa syaat . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {37/39} kasyaam ca na apraaptaayaam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {38/39} asiddhaparibhaa.saayaam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {39/39} bahira:ngaparibhaa.saayaam puna.h praaptaayaam apraaptaayaam ca . . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {1/36} kasya ayam prati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {2/36} naanta.hpaadam iti sarvaprati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {3/36} naanta.hpaadam iti sarvasya ayam prati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {4/36} katham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {5/36} aci iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {6/36} aci yat praapnoti tasya prati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {7/36} naanta.hpaadam iti sarvaprati.sedha.h cet atiprasa:nga.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {8/36} naanta.hpaadam iti sarvaprati.sedha.h cet atiprasa:nga.h bhavati . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {9/36} iha api praapnoti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {10/36} anu agni.h u.sasaam agram akhyat , prati agni.h u.sasaam agram akhyat . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {11/36} evam tarhi ati iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {12/36} akaaraa;srayam yat praapnoti tasya prati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {13/36} akaaraa;srayam iti cet uttvavacanam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {14/36} akaaraa;srayam iti cet uttvam vaktavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {15/36} kaala.h a;sva.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {16/36} ;satadhaara.h ayam ma.ni.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {17/36} ayavo.h prati.sedha.h ca . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {18/36} ayavo.h ca prati.sedha.h ca vaktavya.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {19/36} sujaate a;svasuun.rte . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {20/36} adhvaro adribhi.h sutam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {21/36} ;sukram te anyat . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {22/36} e:nprakara.naat siddham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {23/36} e:na.h ati iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {24/36} e:na.h ati yat praapnoti tasya prati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {25/36} e:nprakara.naat siddham cet uttvaprati.sedha.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {26/36} e:nprakara.naat siddham cet uttvaprati.sedha.h vaktavya.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {27/36} agne.h atra , vaayo.h atra . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {28/36} ata.h ro.h aplutaat aplute e:na.h ca iti uttvam praapnoti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {29/36} puna.h e:ngraha.naat siddham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {30/36} puna.h e:ngraha.nam kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {31/36} tat tarhi kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {32/36} na kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {33/36} prak.rtam anuvartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {34/36} nanu ca uktam e:nprakara.naat siddham cet uttvaprati.sedha.h iti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {35/36} na e.sa.h do.sa.h . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {36/36} padaantaabhisambaddham e:ngraha.nam anuvartate na ca e:na.h padaantaat para.h ru.h asti . . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {1/42} go.h agvacanam gavaagre svarasiddhyartham . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {2/42} go.h ak vaktavya.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {3/42} kim prayojanam . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {4/42} gavaagre svarasiddhyartham . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {5/42} gavaagre svarasiddhi.h yathaa syaat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {6/42} gavaagram . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {7/42} ava:naade;se hi svare do.sa.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {8/42} ava:naade;se hi svare do.sa.h syaat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {9/42} antodaattasya aantaryata.h antodaatta.h aade;sa.h prasjyate . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {10/42} katham puna.h ayam antodaatta.h yadaa ekaac . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {11/42} vyapade;sivadbhaavena . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {12/42} yathaa eva tarhi vyapade;sivadbhaavena antodaatta.h evam aadyudaatta.h api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {13/42} tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {14/42} satyam evam etat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {15/42} na tu idam lak.sa.nam asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {16/42} praatipadikasya aadi.h udaatta.h bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {17/42} idam puna.h asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {18/42} praatipadikasya anta.h udaatta.h bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {19/42} sa.h asau lak.sa.nena antodaatta.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {20/42} tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h prasjyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {21/42} yadi puna.h game.h .do vidhiiyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {22/42} kim k.rtam bhavati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {23/42} pratyayaadyudaattatve k.rte aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavi.syati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {24/42} katham puna.h ayam aadyudaatta.h yadaa ekaac . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {25/42} vyapade;sivadbhaavena . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {26/42} yathaa eva tarhi vyapade;sivadbhaavena aadyudaatta.h evam antodaatta.h api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {27/42} tatra aantaryata.h antodaattasya antodaatta.h aade;sa.h prasjyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {28/42} satyam evam etat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {29/42} na tu idam lak.sa.nam asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {30/42} pratyayasya anta.h udaatta.h bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {31/42} idam puna.h asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {32/42} pratyayasya aadi.h udaatta.h bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {33/42} sa.h asau lak.sa.nena aadyudaatta.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {34/42} tatra aantaryata.h aadyudaattasya aadyudaatta.h aade;sa.h bhavi.syati .etat api aade;se na asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {35/42} aade;sasya aadi.h udaatta.h bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {36/42} prak.rtita.h anena svara.h labhya.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {37/42} prak.rti.h ca asya yathaa eva aadyudaattaa evam antodaattaa api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {38/42} evam tarhi aadyudaattanipaatanam kari.syate . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {39/42} sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {40/42} evam api upade;sivadbhaava.h vaktaya.h . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {41/42} yathaa eva nipaatanasvara.h prak.rtsvarasya baadhaka.h evam samaasasvarasya api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {42/42} gavaasthi , gavaak.si . . (6.1.124) P III.87.20 - 22 R IV.463 {1/9} indraadau iti vaktavyam iha api yathaa syaat . (6.1.124) P III.87.20 - 22 R IV.463 {2/9} gavendrayaj;ne viihi iti . (6.1.124) P III.87.20 - 22 R IV.463 {3/9} tat tarhi vaktavyam . (6.1.124) P III.87.20 - 22 R IV.463 {4/9} na vaktavyam . (6.1.124) P III.87.20 - 22 R IV.463 {5/9} na evam vij;naayate indre aci iti . (6.1.124) P III.87.20 - 22 R IV.463 {6/9} katham tarhi . (6.1.124) P III.87.20 - 22 R IV.463 {7/9} aci bhavati . (6.1.124) P III.87.20 - 22 R IV.463 {8/9} katarasmin . (6.1.124) P III.87.20 - 22 R IV.463 {9/9} indre aci iti . . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {1/27} nityagraha.nam kimartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {2/27} vibhaa.saa maa bhuut iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {3/27} ma etat asti prayojanam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {4/27} puurvasmin eva yoge vibhaa.saagraha.nam niv.rttam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {5/27} idam tarhi prayojanam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {6/27} plutaprag.rhyaa.nam aci prak.rtibhaava.h eva yathaa syaat . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {7/27} yat anyat praapnoti tat maa bhuut iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {8/27} kim ca anyat praapnoti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {9/27} ;saakalam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {10/27} sinnityasamaasayo.h ;saakalaprati.sedham vak.syati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {11/27} sa.h na vaktavya.h bhavati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {12/27} atha ajgraha.nam kimartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {13/27} aci prak.rtibhaava.h yathaa syaat . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {14/27} plutaprag.rhye.su ajgraha.nam anarthakam adhikaaraat siddham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {15/27} plutaprag.rhye.su ajgraha.nam anarthakam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {16/27} kim kaara.nam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {17/27} adhikaaraat eva siddham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {18/27} aci iti prak.rtam anuvartate . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {19/27} kva prak.rtam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {20/27} ika.h ya.n aci iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {21/27} tat tu tasmin prak.rtibhaavaartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {22/27} tat tu dvitiiyam ajgraha.nam kartavyam prak.rtibhaavaartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {23/27} tasmin aci puurvasya prak.rtibhaava.h yathaa syaat . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {24/27} iha maa bhuut . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {25/27} jaanu u asya rujati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {26/27} jaanuu asya rujati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {27/27} jaanv asya rujati iti . . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {1/18} atha kimartham plutasya prak.rtibhaava.h ucyate . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {2/18} svarasandhi.h maa bhuut iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {3/18} ucyamaane api etasmin svarsandhi.h praapnoti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {4/18} plute k.rte na bhavi.syati . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {5/18} asiddha.h pluta.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {6/18} tasya asiddhatvaat praapnoti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {7/18} plutaprak.rtibhaavavacanam tu j;naapakam ekaade;saat pluta.h viprati.sedhena iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {8/18} yat ayam pluta.h prak.rtyaa iti prak.rtibhaavam ;saasti tat j;naapayati aacaarya.h ekaade;saat pluta.h bhavati viprati.sedhena iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {9/18} ekaade;saat pluta.h viprati.sedhena iti cet ;saalendre atiprasa:nga.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {10/18} ekaade;saat pluta.h viprati.sedhena iti cet ;saalendre atiprasa:nga.h bhavati . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {11/18} ;saalaayaam indra.h ;saalendra.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {12/18} na vaa bahira:ngalak.sa.natvaat . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {13/18} na vaa atiprasa:nga.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {14/18} kim kaara.nam . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {15/18} bahira:ngalak.sa.natvaat . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {16/18} bahira:nga.h pluta.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {17/18} antara:nga.h ekaade;sa.h . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {18/18} asiddham bahira:ngam antara:nge . . (6.1.126) P III.89.2 - 5 R IV.466 {1/8} aa:na.h anarthakasya . (6.1.126) P III.89.2 - 5 R IV.466 {2/8} aa:na.h anarthakasya iti vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {3/8} iha maa bhuut . (6.1.126) P III.89.2 - 5 R IV.466 {4/8} indra.h baahubhyaam aatarat . (6.1.126) P III.89.2 - 5 R IV.466 {5/8} tat tarhi vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {6/8} na vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {7/8} bahulagraha.naat na bhavi.syati . (6.1.126) P III.89.2 - 5 R IV.466 {8/8} aa:na.h anunaasika.h chandasi bahulam . . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {1/26} kimartha.h cakaara.h . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {2/26} prak.rtyaa iti etat anuk.r.syate . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {3/26} kim prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {4/26} svarasandhi.h maa bhuut iti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {5/26} na etat asti prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {6/26} hrasvavacanasaarmarthyaat na bhavi.syati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {7/26} bhavet diirghaa.naam hrasvavacanasaarmarthyaat svarasandhi.h na syaat . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {8/26} hrasvaanaam tu khalu svarasandhi.h praapnoti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {9/26} hrasvaanaam api hrasvavacanasaamarthyaan svarasandhi.h na bhavi.syati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {10/26} na hrasvaanaam hrasvaa.h praapnuvanti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {11/26} na hi bhuktavaan puna.h bhu:nkte . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {12/26} na ca k.rta;sma;sru.h puna.h ;sma;sruuni kaarayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {13/26} nanu ca puna.hprav.rtti.h api d.r.s.taa . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {14/26} bhuktavaan ca puna.h bhu:nkte k.rta;sma;sru.h ca puna.h ;sma;sruuni kaarayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {15/26} saamarthyaat tatra puna.hprav.rtti.h bhavati bhojanavi;se.saat ;silpivi;se.saat vaa . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {16/26} hrasvaa.naam puna.h hrasvavacane na kim cit prayojanam asti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {17/26} ak.rtakaari khalu api ;saastram agnivat . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {18/26} tat yathaa agni.h yad adagdham tat dahati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {19/26} hrasvaa.naam api hrasvavacane etat prayojanam svarasandhi.h maa bhuut iti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {20/26} k.rtakaari khalu api ;saastram parjanyavat . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {21/26} tat yathaa parjanya.h yaavat uunam puur.nam ca sarvam abhivar.sayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {22/26} idam tarhi prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {23/26} plutaprag.rhyaa.h anuk.r.syante . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {24/26} ika.h asavar.ne ;saakalyasya hrasva.h ca plutaprg.rhyaa.h ca prak.rtyaa . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {25/26} nityagraha.nasya api etat prayojanam uktam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {26/26} anyatarat ;sakyam akartum . . (6.1.127.2) P III.89.20 -90.3 R IV.468 {1/14} sinnityasamaasayo.h ;saakalaprati.sedha.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {2/14} sinnityasamaasayo.h ;saakalaprati.sedha.h vaktavya.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {3/14} ayam te yoni.h .rtviya.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {4/14} prajaam vindaama .rtviyaam . (6.1.127.2) P III.89.20 -90.3 R IV.468 {5/14} vaiyaakara.na.h , sauva;sva.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {6/14} nityagraha.nena na artha.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {7/14} sitsamaasayo.h ;saakalam na bhavati iti eva . (6.1.127.2) P III.89.20 -90.3 R IV.468 {8/14} idam api siddham bhavati . (6.1.127.2) P III.89.20 -90.3 R IV.468 {9/14} vaapyaam aasva.h , vaapya;sva.h , nadyaam aati.h , nadyaati.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {10/14} ii.saa ak.saadi.su chandasi prak.rtibhaavamaatram . (6.1.127.2) P III.89.20 -90.3 R IV.468 {11/14} ii.saa ak.saadi.su chandasi prak.rtibhaavamaatram dra.s.tavyam . (6.1.127.2) P III.89.20 -90.3 R IV.468 {12/14} ii.saa ak.sa.h . (6.1.127.2) P III.89.20 -90.3 R IV.468 {13/14} kaa iim are pi;sa:ngilaa . (6.1.127.2) P III.89.20 -90.3 R IV.468 {14/14} yathaa a:ngada.h . . (6.1.128.1) P III.90.5 - 9 R IV.469 {1/6} kimartham idam ucyate . (6.1.128.1) P III.90.5 - 9 R IV.469 {2/6} .rti aka.h savar.naartham . (6.1.128.1) P III.90.5 - 9 R IV.469 {3/6} savar.naartha.h ayam aarambha.h . (6.1.128.1) P III.90.5 - 9 R IV.469 {4/6} hot.r .r;sya.h . (6.1.128.1) P III.90.5 - 9 R IV.469 {5/6} anigantaartham ca . (6.1.128.1) P III.90.5 - 9 R IV.469 {6/6} kha.tva .r;sya.h , maala .r;sya.h . . (6.1.128.2) P III.90.10 - 16 R IV.469 {1/14} .rti hrasvaat upasargaat v.rddhi.h viprati.sedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {2/14} .rti hrasva.h bhavati iti etasmaat upasargaat v.rddhi.h bhavati viprati.sedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {3/14} .rti hrasva.h bhavati iti etasya avakaa;sa.h kha.tva .r;sya.h , maala .r;sya.h . (6.1.128.2) P III.90.10 - 16 R IV.469 {4/14} upasargaat v.rddhe.h avakaa;sa.h . (6.1.128.2) P III.90.10 - 16 R IV.469 {5/14} vibhaa.saa hrasvatvam . (6.1.128.2) P III.90.10 - 16 R IV.469 {6/14} yadaa na hrasvatvam tadaa avakaa;sa.h . (6.1.128.2) P III.90.10 - 16 R IV.469 {7/14} hrasvaprasa:nge ubhayam praapnoti . (6.1.128.2) P III.90.10 - 16 R IV.469 {8/14} upaardhnoti , praardhnoti . (6.1.128.2) P III.90.10 - 16 R IV.469 {9/14} upasargaat v.rddhi.h bhavati viprati.sedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {10/14} sa.h tarhi prati.sedha.h vaktavya.h . (6.1.128.2) P III.90.10 - 16 R IV.469 {11/14} na vaktavya.h . (6.1.128.2) P III.90.10 - 16 R IV.469 {12/14} uktam tatra dhaatugraha.nasya prayojanam . (6.1.128.2) P III.90.10 - 16 R IV.469 {13/14} upasargaat .rti dhaatau v.rddhi.h eva yathaa syaat . (6.1.128.2) P III.90.10 - 16 R IV.469 {14/14} anyat yat praapnoti tat maa bhuut iti . . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {1/18} upasthite iti ucyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {2/18} kim idam upasthitam naama . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {3/18} anaar.sa.h itikara.na.h . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {4/18} su;slokaa3 iti su;sloketi . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {5/18} atha vadvacanam kimartham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {6/18} vadvacanam plutakaaryaprati.sedhaartham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {7/18} vadvacanam kriyate plutakaaryaprati.sedhaartham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {8/18} plutakaaryam prati.sidhyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {9/18} trimaatrataa na prati.sidhyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {10/18} kim ca idaaniim trimaatrataayaa.h aprati.sedhe prayojanam yaavataa plutakaarye prati.siddhe svarasandhinaa bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {11/18} plutaprati.sedhe hi prag.rhyaplutaprati.sedhaprasa:nga.h anyena vihitatvaat . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {12/18} plutaprati.sedhe hi sati prag.rhyasya api plutasya trimaatrataayaa.h prati.sedha.h prasajyeta . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {13/18} agnii3 iti , vaayuu3 iti . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {14/18} kim ca idaaniim tasyaa.h api trimaatrataayaa.h aprati.sedhe prayojanam yaavataa plutakaarye prati.siddhe svarasandhinaa bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {15/18} na bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {16/18} kim kaara.nam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {17/18} anyena vihitatvaat . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {18/18} anyena hi lak.sa.nena plutaprag.rhyasya prak.rtibhaava.h ucyate prag.rhya.h prak.rtyaa iti . . (6.1.130) P III.91.10 - 14 R IV.470 {1/11} kimartham idam ucyate . (6.1.130) P III.91.10 - 14 R IV.470 {2/11} ii3 caakravarma.nasya iti anupasthitaartham . (6.1.130) P III.91.10 - 14 R IV.470 {3/11} anupasthitaartha.h ayam aarambha.h . (6.1.130) P III.91.10 - 14 R IV.470 {4/11} cinu hi3 idam . (6.1.130) P III.91.10 - 14 R IV.470 {5/11} cinu hiidam . (6.1.130) P III.91.10 - 14 R IV.470 {6/11} sunu hi3 idam . (6.1.130) P III.91.10 - 14 R IV.470 {7/11} sunu hiidam . (6.1.130) P III.91.10 - 14 R IV.470 {8/11} iikaaragraha.nena na artha.h . (6.1.130) P III.91.10 - 14 R IV.470 {9/11} avi;se.se.na caakravarma.nasya aacaaryasya aplutavat bhavati iti eva . (6.1.130) P III.91.10 - 14 R IV.470 {10/11} idam api siddham bhavati . (6.1.130) P III.91.10 - 14 R IV.470 {11/11} va;sa3 iyam , va;seyam . . (6.1.131) P III.91.16 - 20 R IV.471 {1/8} kimartha.h takaara.h . (6.1.131) P III.91.16 - 20 R IV.471 {2/8} tapara.h tatkaalasya iti tatkala.h yathaa syaat . (6.1.131) P III.91.16 - 20 R IV.471 {3/8} na etat asti prayojanam . (6.1.131) P III.91.16 - 20 R IV.471 {4/8} aantaryata.h ardhamaatrikasya vya;njanasya maatrika.h bhavi.syati . (6.1.131) P III.91.16 - 20 R IV.471 {5/8} na sidhyati . (6.1.131) P III.91.16 - 20 R IV.471 {6/8} uu.thi k.rte aantaryata.h diirghasya diirgha.h praapnoti . (6.1.131) P III.91.16 - 20 R IV.471 {7/8} tadartham tapara.h k.rta.h . (6.1.131) P III.91.16 - 20 R IV.471 {8/8} evamartha.h tapara.h kriyate . . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {1/90} kaatpuurvagraha.nam kimartham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {2/90} kaat puurva.h yathaa syaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {3/90} sa.mskartaa , sa.mskartum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {4/90} na etat asti prayojanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {5/90} su.t iti aadili:nga.h ayam karoti.h ca kakaaraadi.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {6/90} tatra antare.na kaatpuurvagraha.nam kaat puurva.h eva bhavi.syati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {7/90} ata.h uttaram pa.thati su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {8/90} su.ti kaatpuurvavacanam kriyate akakaaraadau kaatpuurva.h yathaa syaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {9/90} sa;ncaskaratu.h , sa;ncaskaru.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {10/90} su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham iti cet antare.na api tat siddham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {11/90} su.ti kaatpuurvavacanam akakaaraadau kaatpuurvaartham iti cet antare.na api kaatpuurvagraha.nam siddham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {12/90} katham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {13/90} dvirvacanaat su.t viprati.sedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {14/90} dvirvacanam kriyataam su.t iti su.t bhavi.syati viprati.sedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {15/90} tatra dvirvacanam bhavati iti asya avakaa;sa.h bibhidatu.h , bibhidu.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {16/90} su.ta.h avakaa;sa.h sa.mskartaa , sa.mskartum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {17/90} iha ubhayam praapnoti sa;ncaskaratu.h , sa;ncaskaru.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {18/90} su.t bhavati viprati.sedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {19/90} dvirvacanaat su.t viprati.sedhena iti cet dvirbhuute ;sabdaantarabhaavaat puna.h prasa:nga.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {20/90} dvirvacanaat su.t viprati.sedhena iti cet dvirbhuute ;sabdaantarasya ak.rta.h su.t iti puna.h su.t syaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {21/90} dvirbhuute ;sabdaantarabhaavaat puna.h prasa:nga.h iti cet dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {22/90} su.ti k.rte ;sabdaantarasya ak.rtam dvirvacanam iti puna.h dvirvacanam praapnoti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {23/90} tathaa ca anavasthaa . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {24/90} puna.h su.t puna.h dvirvacanam iti cakrakam anavasthaa prasajyeta . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {25/90} na asti cakrakaprasa:nga.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {26/90} na hi anavasthaakaari.naa ;saastre.na bhavitavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {27/90} ;saastrata.h hi naama vyavasthaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {28/90} tatra su.ti k.rte dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {29/90} dvirvacanena avasthaanam bhavi.syati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {30/90} a.dvyavaaye upasa:nkhyaanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {31/90} a.dvyavaaye upasa:nkhyaanam kartavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {32/90} samaskarot , samaskaar.siit . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {33/90} abhyaasavyavaaye ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {34/90} abhyaasavyavaaye ca upasa:nkhyaanam kartavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {35/90} sa;ncaskaratu.h , sa;ncaskaru.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {36/90} kim ucyate abhyaasavyavaaye iti yadaa idaaniim eva uktam dvirvacanaat su.t viprati.sedhena iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {37/90} aviprati.sedha.h vaa bahira:ngalak.sa.natvaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {38/90} aviprati.sedha.h vaa puna.h su.ta.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {39/90} kim kaara.nam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {40/90} bahira:ngalak.sa.natvaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {41/90} bahira:ngalak.sa.na.h su.t . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {42/90} antara:ngam dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {43/90} asiddham bahira:ngam antara:nge . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {44/90} evamartham eva tarhi kaatpuurvagraha.nam kartavyam kaat puurva.h yathaa syaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {45/90} kriyamaa.ne api vai kaatpuurvagraha.ne atra na sidhyati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {46/90} na hi ayam kaatpuurvagraha.nena ;sakya.h madhye prave;sayitum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {47/90} kim kaara.nam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {48/90} aadili:nga.h ayam kriyate karoti.h ca kakaaraadi.h d.r.s.ta.h ca lpuna.h aatide;sika.h karoti.h akakaaraadi.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {49/90} paak.sika.h ayam do.sa.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {50/90} katarasmin pak.se . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {51/90} su.dvidhau dvaitam bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {52/90} avi;se.se.na vaa vihitasya su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham syaat vi;se.se.na vaa vidhi.h iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {53/90} dvirvacanavidhau ca api dvaitam bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {54/90} sthaane dvirvacanam syaat dvi.h prayoga.h vaa dvirvacanam iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {55/90} tat yadaa dvi.h prayoga.h dvirvacanam avi;se.se.na vihitasya ca su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham tadaa e.sa.h do.sa.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {56/90} yadaa hi sthaane dvirvacanam tadaa yadi avi;se.se.na vihitasya su.ta.h kaatpuurvagraha.nam de;saprak.lptyartham atha api vi;se.savidhi.h na tadaa do.sa.h bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {57/90} dvi.hprayoge ca api dvirvacane na do.sa.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {58/90} samparibhyaam iti na e.saa pa;ncamii . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {59/90} kaa tarhi . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {60/90} t.rtiiyaa . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {61/90} samparibhyaam upas.r.s.tasya iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {62/90} vyavahita.h ca api upas.r.s.ta.h bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {63/90} upade;sivadvacanam ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {64/90} upade;sivadbhaava.h ca vaktavya.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {65/90} kim prayojanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {66/90} li.tigu.naca:nidiirghaprati.sedhaartham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {67/90} li.ti gu.naartham ca:ni diirghaprati.sedhaartham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {68/90} li.ti gu.naartham taavat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {69/90} sa;ncaskaratu.h , sa;ncaskaru.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {70/90} ca:ni diirghaprati.sedhaartham ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {71/90} samaciskarat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {72/90} li.ti gu.naarthena taavat na artha.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {73/90} vak.syati etat sa.myogaade.h gu.navidhaane sa.myogopadhaagraha.nam k.r;nartham iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {74/90} ca:ni diirghaprati.sedhena api na artha.h . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {75/90} padam iti iyam bhagavata.h k.rtrimaa sa;nj;naa . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {76/90} yuktam iha dra.s.tavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {77/90} kim antara:ngam kim bahira:ngam iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {78/90} dhaatuupasargayo.h kaaryam yat tat antara:ngam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {79/90} kuta.h etat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {80/90} puurvam hi dhaatu.h upasarge.na yujyate pa;scaat saadhanena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {81/90} na etat saaram . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {82/90} puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {83/90} saadhanam hi kriyaam nirvartayati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {84/90} taam upasarga.h vi;sina.sti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {85/90} abhinirv.rttasya ca arthasya upasarge.na vi;se.sa.h ;sakyam kartuum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {86/90} satyam evam etat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {87/90} ya.h tu asau dhaatuupasargayo.h abhisambandha.h tam abhyantaram k.rtvaa dhaatu.h saadhanena yujyate . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {88/90} ava;syam ca etat evam vij;neyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {89/90} ya.h hi manyate puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na iti tasya aasyate guru.naa iti akarmaka.h upaasyate guru.h iti kena sakarmaka.h syaat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {90/90} evam k.rtvaa su.t sarvata.h antara:ngataraka.h bhavati kaatpuurvagraha.nam ca api ;sakyam akartum . . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {1/33} yadi puna.h ayam su.t kaat puurvaanta.h kriyeta . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {2/33} kaat puurvaanta.h iti cet ruvidhiprati.sedha.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {3/33} kaat puurvaanta.h iti cet ka.h cit vidheya.h ka.h cit pati.sedhya.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {4/33} sa.mskartaa . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {5/33} sama.h vidheya.h su.ta.h prati.sedhya.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {6/33} sama.h taavat na vidheya.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {7/33} vak.syati etat sampu:nkaanaam satvam ruvidhau hi ani.s.taprasa:nga.h iti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {8/33} su.ta.h ca api na prati.sedhya.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {9/33} sama.h su.ti iti dvisakaaraka.h nirde;sa.h : su.ti sakaaraadau iti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {10/33} atha vaa padaadi.h kariy.syate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {11/33} paraadau i.dgraha.naprasa:nga.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {12/33} yadi paraadi.h i.dgu.nau praapnuta.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {13/33} sa.msk.r.sii.s.ta . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {14/33} .rta.h ca sa.myogaade.h iti i.t praapnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {15/33} sa.mskriyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {16/33} gu.na.h artisa.myogaadyo.h iti gu.na.h praapnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {17/33} evam tarhi abhakta.h kari.syate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {18/33} abhakte svara.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {19/33} yadi abhakta.h svara.h na sidhyati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {20/33} sa.mskaroti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {21/33} ti:n ati:na.h iti nighaata.h na praapnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {22/33} nanu ca su.t eva ati:n . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {23/33} na su.ta.h parasya nighaatena bhavitavyam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {24/33} kim kaara.nam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {25/33} na;nivayuktam anyasad.r;saadhikara.ne . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {26/33} tathaa hi arthagati.h . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {27/33} na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {28/33} tathaa hi artha.h gamyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {29/33} tat yathaa abraahma.nam aanaya iti ukte braahma.nasad.r;sam k.satriyam aanayati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {30/33} na asau lo.s.tam aaniiyaa k.rtii bhavati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {31/33} evam iha api ati:n iti prati.sedhaat anyasmaat ati:nsad.r;saat kaaryam vij;naayate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {32/33} kim ca anyat ati:n ti:nsad.r;sam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {33/33} padam . . (6.1.142) P III.94.22 - 24 R IV.480 {1/5} kirate.h har.sajiivikaakulaayakara.ne.su . (6.1.142) P III.94.22 - 24 R IV.480 {2/5} kirate.h har.sajiivikaakulaayakara.ne.su iti vaktavyam . (6.1.142) P III.94.22 - 24 R IV.480 {3/5} apaskirate v.r.sabha.h h.r.s.ta.h . (6.1.142) P III.94.22 - 24 R IV.480 {4/5} apaskirate kukku.ta.h bhak.saarthii . (6.1.142) P III.94.22 - 24 R IV.480 {5/5} apaskirate ;svaa aa;srayaarthii . . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {1/14} kim idam saatatye iti . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {2/14} santatabhaava.h saatatyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {3/14} yadi evam saantatye iti bhavitavyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {4/14} sama.h hitatatayo.h vaa lopa.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {5/14} sama.h hitatatayo.h vaa lopa.h vaktavya.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {6/14} sa.mhitam , sahitam , santatam , satatam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {7/14} samtumuno.h kaame . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {8/14} samtumuno.h kaame lopa.h vaktavya.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {9/14} sakaama.h , bhoktukaama.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {10/14} manasi ca iti vaktavyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {11/14} samanaa.h , bhoktumanaa.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {12/14} ava;syama.h k.rtye . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {13/14} ava;syama.h k.rtye lopa.h vaktavya.h . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {14/14} ava;syabhaavyam . . (6.1.145) P III.95.11 - 14 R IV.481 {1/10} idam atibahu kriyate sevite , asevite , pramaa.ne iti . (6.1.145) P III.95.11 - 14 R IV.481 {2/10} sevitapramaa.nayo.h iti eva siddham . (6.1.145) P III.95.11 - 14 R IV.481 {3/10} kena idaaniim asevite bhavi.syati . (6.1.145) P III.95.11 - 14 R IV.481 {4/10} na;naa sevitaprati.sedham vij;naasyaama.h . (6.1.145) P III.95.11 - 14 R IV.481 {5/10} na evam ;sakyam . (6.1.145) P III.95.11 - 14 R IV.481 {6/10} sevitaprasa:nge eva syaat . (6.1.145) P III.95.11 - 14 R IV.481 {7/10} asevite na syaat . (6.1.145) P III.95.11 - 14 R IV.481 {8/10} asevitagraha.ne puna.h kriyamaa.ne bahuvriihi.h ayam vij;naasyate . (6.1.145) P III.95.11 - 14 R IV.481 {9/10} avidyamaanasevite asevite iti . (6.1.145) P III.95.11 - 14 R IV.481 {10/10} tasmaat asevitagraha.nam kartavyam . . (6.1.150) P III.95.16 - 20 R IV.482 {1/8} vi.skira.h ;sakunau vikira.h vaa . (6.1.150) P III.95.16 - 20 R IV.482 {2/8} vi.skira.h ;sakunau vikira.h vaa iti vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {3/8} ;sakunau vaa iti hi ucyamaane ;sakunau vaa syaat anyatra api nityam . (6.1.150) P III.95.16 - 20 R IV.482 {4/8} tat tarhi vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {5/8} na vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {6/8} na vaavacanena ;sakuni.h abhisambadhyate . (6.1.150) P III.95.16 - 20 R IV.482 {7/8} kim tarhi . (6.1.150) P III.95.16 - 20 R IV.482 {8/8} nipaatanam abhisambadhyate : vi.skira.h iti etat nipaatanam ;sakunau vaa nipaatyate iti . . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {1/24} aa;scaryam adbhute . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {2/24} aa;scaryam adbhute iti vaktavyam iha api yathaa syaat . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {3/24} aa;scaryam uccataa v.rk.sasya . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {4/24} aa;scaryam niilaa dyau.h . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {5/24} aa;scaryam antarik.se abandhanaani nak.satraa.ni na patanti iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {6/24} tat tarhi vaktavyam . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {7/24} na vaktavyam . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {8/24} anitye iti eva siddham . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {9/24} iha taavat aa;scaryam uccataa v.rk.sasya iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {10/24} aa;scaryagraha.nena na v.rk.sa.h abhisambadhyate . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {11/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {12/24} uccataa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {13/24} saa ca anityaa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {14/24} aa;scaryam niilaa dyau.h iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {15/24} na aa;scaryagraha.nena dyau.h abhisambadhyate . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {16/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {17/24} niilataa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {18/24} saa ca anityaa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {19/24} aa;scaryam antarik.se abandhanaani nak.satraa.ni na patanti iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {20/24} na aa;scaryagraha.nena nak.satraa.ni abhisambadhyante . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {21/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {22/24} patanakriyaa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {23/24} saa ca anityaa . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {24/24} tatra anitye iti eva siddham . . (6.1.154) P III.96.11 - 14 R IV.483 {1/9} maskarigraha.nam ;sakyam akartum . (6.1.154) P III.96.11 - 14 R IV.483 {2/9} katham maskarii parivraajaka.h iti . (6.1.154) P III.96.11 - 14 R IV.483 {3/9} ininaa etat matvarthiiyena siddham . (6.1.154) P III.96.11 - 14 R IV.483 {4/9} maskara.h asya asti . (6.1.154) P III.96.11 - 14 R IV.483 {5/9} na vai maskara.h asya asti iti maskarii parivraajaka.h . (6.1.154) P III.96.11 - 14 R IV.483 {6/9} kim tarhi maa k.rta karmaa.ni . (6.1.154) P III.96.11 - 14 R IV.483 {7/9} maa k.rta karmaa.ni . (6.1.154) P III.96.11 - 14 R IV.483 {8/9} ;saanti.h va.h ;sreyasii iti aaha . (6.1.154) P III.96.11 - 14 R IV.483 {9/9} ata.h maskarii parivraajaka.h . . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {1/10} avihitalak.sa.na.h su.t paaraskaraprabh.rti.su dra.s.tavya.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {2/10} paaraskara.h de;sa.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {3/10} kaaraskara.h v.rk.sa.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {4/10} rathaspaa nadii . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {5/10} ki.skindhaa guhaa . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {6/10} ki.sku.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {7/10} tadb.rhato.h karapatyo.h coradevatayo.h su.t talopa.h ca . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {8/10} taskara.h , b.rhaspati.h . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {9/10} praayasya citticittayo.h su.t askaara.h vaa . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {10/10} praaya;scitti.h , praaya;scittam . . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {1/11} kim anudaattaani padaani bhavanti ekam padam varjayitvaa . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {2/11} na iti aaha . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {3/11} pade ye.saam udaattaprasa:nga.h anudaattaa.h bhavanti ekam acam varjayitvaa . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {4/11} sa.h tarhi tathaa nirde;sa.h kartavya.h : anudaattaa.h pade , anudaattaa.h padasya iti vaa . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {5/11} na kartavya.h . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {6/11} anudaattam padam ekavarjam iti eva siddham . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {7/11} katham . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {8/11} matublopa.h atra dra.s.tavya.h . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {9/11} tat yathaa pu.syakaa.h e.saam pu.syakaa.h , kaalakaa.h e.saam kaalakaa.h iti . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {10/11} atha vaa akaara.h matvarthiiya.h . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {11/11} tat yathaa tunda.h , ghaa.ta.h iti . . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {1/28} kimartham puna.h idam ucyate . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {2/28} aagamasya vikaarasya prak.rte.h pratyayasya ca p.rthak svaraniv.rttyartham ekavarjam padasvara.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {3/28} aagamasya . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {4/28} caturana.duho.h aam udaatta.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {5/28} catvaara.h , ana.dvaaha.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {6/28} vikaarasya . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {7/28} asthidadhisakthyak.s.naam ana:n udaatta.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {8/28} asthnaa , dadhnaa . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {9/28} prak.rte.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {10/28} gopaayati , dhuupaayati . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {11/28} pratyayasya ca . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {12/28} kartavyam , taittiriiya.h . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {13/28} ete.saam pade yugapat svara.h praapnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {14/28} i.syate ca ekasya syaat iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {15/28} tat ca antare.na yatnam na sidhyati iti anudaattam padam ekavarjam . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {16/28} evamartham idam ucyate . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {17/28} na etat asti prayojanam . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {18/28} yaugapadyam tavai siddham . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {19/28} yat ayam tavai ca anta.h ca yugapat iti siddhe yaugapadye yaugapadyam ;saasti tat j;naapayati aacaarya.h na yugapat svara.h bhavati iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {20/28} paryaaya.h tarhi praapnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {21/28} paryaaya.h rikta;saasanaat . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {22/28} yat ayam rikte vibhaa.saa iti siddhe paryaaye paryaayam ;saasti tat j;naapayati aacaarya.h na paryaaya.h bhavati iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {23/28} udaatte j;naapakam tu etat . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {24/28} etat udaatte j;naapakam syaat . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {25/28} svaritena samaavi;set . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {26/28} svaritena samaave;sa.h praapnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {27/28} svarite api udaatta.h asti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {28/28} tasmaat na artha.h anena yogena . . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {1/92} aarabhyamaa.ne api etasmin yoge anudaatte viprati.sedhaanupapatti.h ekasmin yugapat sambhavaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {2/92} anudaatte viprati.sedha.h na upapadyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {3/92} pa.thi.syati hi aacaarya.h viprati.sedham je diirghaat bahvaca.h iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {4/92} sa.h viprati.sedha.h na upapadyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {5/92} kim kaara.nam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {6/92} ekasmin yugapat sambhavaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {7/92} asati khalu sambhave viprati.sedha.h bhavati asti ca sambhava.h yat ubhayam syaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {8/92} katham sambhava.h yadaa anudaattam padam ekavarjam iti ucyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {9/92} tat iha na asti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {10/92} kim kaara.nam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {11/92} na anena udaattatvam prati.sidhyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {12/92} kim tarhi anudaattatvam anena kriyate asti ca sambhava.h yat ubhayo.h ca udaattatvam syaat anye.saam ca anudaattatvam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {13/92} yadi puna.h ayam adhikaara.h vij;naayeta . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {14/92} kim k.rtam bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {15/92} adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {16/92} je diirghaantasya aadi.h udaatta.h bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {17/92} upasthitam idam bhavati anudaattam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {18/92} antyaat puurvam bahvaca.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {19/92} upasthitam idam bhavati anudaattam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {20/92} tatra puurve.na astu varjyamaanataa pare.na vaa iti pare.na bhavi.syati paratvaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {21/92} na evam ;sakyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {22/92} .saa.sthika.h eka.h svara.h sa:ng.rhiita.h syaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {23/92} ye anye saptaadhyaayyaam svaraa.h te na sa:ng.rhiitaa.h syu.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {24/92} samaanodare ;sayite o ca udaatta.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {25/92} asthidadhisakthyak.s.naam ana:n udaatta.h iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {26/92} siddham tu ekaananudaattatvaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {27/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {28/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {29/92} ekaananudaattatvaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {30/92} ekaananudaattam padam bhavati iti vaktavyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {31/92} kim idam ananudaattatvaat iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {32/92} na udaatta.h anudaatta.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {33/92} na anudaatta.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {34/92} ananudaatta.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {35/92} eka.h ananudaatta.h asmin tat idam ekaananudaattam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {36/92} ekaananudaattatvaat iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {37/92} sidhyati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {38/92} suutram tarhi bhidyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {39/92} yathaanyaasam eva astu . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {40/92} nanu ca uktam anudaatte viprati.sedhaanupapatti.h ekasmin yugapat sambhavaat iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {41/92} na e.sa.h do.sa.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {42/92} paribhaa.saa iyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {43/92} kim k.rtam bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {44/92} kaaryakaalam hi sa;nj;naaparibhaa.sam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {45/92} yatra kaaryam tatra upasthitam idam dra.s.tavyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {46/92} je diirghaantasya aadi.h udaatta.h bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {47/92} upasthitam idam bhavati anudaattam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {48/92} antyaat puurvam bahvaca.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {49/92} upasthitam idam bhavati anudaattam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {50/92} tatra puurve.na astu varjyamaanataa pare.na vaa iti pare.na bhavi.syati paratvaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {51/92} atha vaa na idam paaribhaa.sikaanudaattasya graha.nam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {52/92} kim tarhi . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {53/92} anvarthagraha.nam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {54/92} avidyamaanodaattam anudaattam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {55/92} ekavarjam iti ca aprasiddhi.h sandehaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {56/92} ekavarjam iti ca aprasiddhi.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {57/92} kuta.h sandehaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {58/92} na j;naayate ka.h eka.h varjayitavya.h iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {59/92} siddham tu yasmin anudaatte udaattavacanaanarthakyam tadvarjam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {60/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {61/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {62/92} yasmin anudaatte udaattavacanam anarthakam syaat sa.h eka.h varjayitavya.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {63/92} prak.rtipratyayayo.h svarasya saavakaa;satvaat aprasiddhi.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {64/92} prak.rtipratyayayo.h svarasya saavakaa;satvaat aprasiddhi.h syaat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {65/92} prak.rtisvarasya avakaa;sa.h yatra anudaatta.h pratyaya.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {66/92} pacati , pa.thati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {67/92} pratyayayasvarasya avakaa;sa.h yatra anudaattaa prak.rti.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {68/92} samatvam , simatvam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {69/92} iha ubhayam praapnoti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {70/92} kartavyam, taittiriiya.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {71/92} viprati.sedhaat pratyayasvara.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {72/92} viprati.sedhaat pratyayasvara.h bhavi.syati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {73/92} na evam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {74/92} viprati.sedhe param kaaryam iti ucyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {75/92} na para.h pratyayasvara.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {76/92} na e.sa.h do.sa.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {77/92} i.s.tavaacii para;sabda.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {78/92} viprati.sedhe param yat i.s.tam tat bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {79/92} viprati.sedhaat pratyayasvara.h iti cet kaamyaadi.su citkara.nam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {80/92} viprati.sedhaat pratyayasvara.h iti cet kaamyaadaya.h cita.h kartavyaa.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {81/92} putrakaamyati , gopaayati , .rtiiyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {82/92} na e.sa.h do.sa.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {83/92} prak.rtisvara.h atra baadhaka.h bhavi.syati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {84/92} prak.rtisvare pratyayasvaraabhaava.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {85/92} prak.rtisvare pratyayasvarasya abhaava.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {86/92} kartavyam, taittiriiya.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {87/92} siddham tu prak.rtisvarabaliiyastvaat pratyayasvarabhaava.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {88/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {89/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {90/92} prak.rtisvaraat baliiyastvaat pratyayasvarasya bhaava.h siddha.h . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {91/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {92/92} prak.rtisvaraat pratyayasvara.h baliiyaan bhavati . . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {1/50} sati;si.s.tasvarabaliiyastvam ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {2/50} sati;si.s.tasvara.h baliiyaan bhavati iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {3/50} tat ca anekapratyayasamaasaartham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {4/50} tat ca ava;syam sati;si.s.tasvarabaliiyastvam vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {5/50} kim prayojanam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {6/50} anekapratyayaartham anekasamaasaartham ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {7/50} anekapratyayaartham taavat . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {8/50} aupagava.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {9/50} prak.rtisvaram a.nsvara.h baadhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {10/50} aupagavatvam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {11/50} tvasvara.h a.nsvaram baadhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {12/50} aupagavatvakam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {13/50} tvasvaram kasvara.h baadhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {14/50} anekasamaasaartham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {15/50} raajapuru.sa.h , raajapuru.saputra.h , raajapuru.saputrapuru.sa.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {16/50} yadi sati;si.s.tasvarabaliiyastvam ucyate syaadisvara.h saarvadhaatukasvaram baadheta . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {17/50} sunuta.h , cinuta.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {18/50} syaadisvaraaprasa:nga.h ca taase.h parasya anudaattavacanaat . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {19/50} syaadisvarasya ca aprasa:nga.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {20/50} kuta.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {21/50} taase.h parasya anudaattavacanaat . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {22/50} yat ayam taase.h parasya lasaarvadhaatukasya anudaattatvam ;saasti tat j;naapayati aacaarya.h sati;si.s.ta.h api vikara.nasvara.h lasaarvadhaatukasvaram na baadhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {23/50} ;saastraparaviprati.sedhaaniyamaat vaa ;sabdaviprati.sedhaat siddham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {24/50} atha vaa ;saastraparaviprati.sedhe na sarvam i.s.tam sa:ng.rhiitam bhavati iti k.rtvaa ;sabdaviprati.sedha.h vij;naasyate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {25/50} yadi ;sabdaviprati.sedha.h bhavati kaamyaadaya.h cita.h kartavyaa.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {26/50} putrakaamyati , gopaayati , .rtiiyate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {27/50} ;sabdaviprati.sedha.h naama bhavati yatra ubhayo.h yugapatprasa:nga.h na ca kaamyaadi.su yugapatprasa:nga.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {28/50} vibhaktisvaraat na;nsvara.h baliiyaan . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {29/50} vibhaktisvaraat na;nsvara.h baliiyaan iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {30/50} vibhaktisvarasya avakaa;sa.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {31/50} tisra.h ti.s.thanti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {32/50} na;nsvarasya avakaa;sa.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {33/50} abraahma.na.h , av.r.sala.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {34/50} iha ubhayam praapnoti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {35/50} atisra.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {36/50} na;nsvara.h bhavati . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {37/50} vibhaktinimittasvaraat ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {38/50} vibhaktinimittasvaraat ca na;nsvara.h baliiyaan iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {39/50} vibhaktinimittasvarasya avakaa;sa.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {40/50} catvaara.h , ana.dvaaha.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {41/50} na;nsvarasya sa.h eva . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {42/50} iha ubhayam praapnoti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {43/50} acatvaara.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {44/50} anana.dvaaha.h . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {45/50} yat ca upapadam k.rti na;n . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {46/50} yat ca upapadam k.rti na;n tasya svara.h baliiyaan iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {47/50} akara.ni.h hi te v.r.sala . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {48/50} sahanirdi.s.tasya ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {49/50} sahanirdi.s.tasya ca na;na.h svara.h baliiyaan iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {50/50} avyathii . . (6.1.159) P III.101.6 - 12 R IV.494 {1/12} kimartham k.r.sate.h vik.rtasya graha.nam kriyate na k.r.saatvata.h iti eva ucyeta . (6.1.159) P III.101.6 - 12 R IV.494 {2/12} yasya k.r.se.h vikara.ne etat ruupam tasya yathaa syaat . (6.1.159) P III.101.6 - 12 R IV.494 {3/12} iha maa bhuut . (6.1.159) P III.101.6 - 12 R IV.494 {4/12} halasya kar.sa.h iti . (6.1.159) P III.101.6 - 12 R IV.494 {5/12} atha kimartham matupaa nirde;sa.h kriyate na kar.saat iti eva ucyeta . (6.1.159) P III.101.6 - 12 R IV.494 {6/12} kar.saat iti iyati ucyamaane yatra eva aakaaraat anantara.h gha;n asti tatra eva syaat : daaya.h , dhaaya.h . (6.1.159) P III.101.6 - 12 R IV.494 {7/12} iha na syaat : paaka.h , paa.tha.h . (6.1.159) P III.101.6 - 12 R IV.494 {8/12} na kva cit aakaaraat anantara.h gha;n asti . (6.1.159) P III.101.6 - 12 R IV.494 {9/12} iha api daaya.h , dhaaya.h iti yukaa vyavadhaanam . (6.1.159) P III.101.6 - 12 R IV.494 {10/12} evam api vihitavi.se.sanam aakaaragraha.nam vij;naayeta . (6.1.159) P III.101.6 - 12 R IV.494 {11/12} aakaaraat ya.h vihita.h iti . (6.1.159) P III.101.6 - 12 R IV.494 {12/12} matubgraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {1/20} anudaattasya iti kimartham . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {2/20} praasa:ngam vahati praasa:ngya.h . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {3/20} udaattalope svaritodaattayo.h abhaavaat anudaattagraha.naanarthakyam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {4/20} udaattalope svaritodaattayo.h abhaavaat anudaattagraha.nam anarthakam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {5/20} ha hi ka.h cit udaatta.h udaatte svarite vaa lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {6/20} sarva.h anudaatte eva . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {7/20} nan ca ayam udaatta.h svarite lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {8/20} praasa:ngam vahati praasa:ngya.h iti . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {9/20} e.sa.h api nighaate k.rte anudaatte eva lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {10/20} idam iha sampradhaaryam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {11/20} nighaata.h kriyataam lopa.h iti . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {12/20} kim atra kartavyam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {13/20} paratvaat lopa.h . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {14/20} evam tarhi ayam adya nighaatasvara.h sarvasvaraa.naam apavaada.h . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {15/20} na ca apavaadavi.saye utsarga.h bhinivi;sate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {16/20} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {17/20} prakalpya vaa apavaadavi.sayam tata.h utsarga.h abhinivi;sate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {18/20} tat na taavat atra kadaa cit thaathaadisvara.h bhavati . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {19/20} apavaadam nighaatam pratiik.sate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {20/20} tatra nighaata.h kriyataam lopa.h iti yadi api paratvaat lopa.h sa.h asau avidyamaanodaatta.h anudaatta.h lupyate . . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {1/33} kim puna.h anudaattasya anta.h udaatta.h bhavati aahosvit aadi.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {2/33} ka.h ca atra vi;se.sa.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {3/33} anta.h iti cet ;snamksayu.smadasmadida:nki.mlope.su svara.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {4/33} anta.h iti cet ;snamksayu.smadasmadida:nki.mlope.su svara.h na sidhyati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {5/33} ;snam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {6/33} vindaate , khindaate . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {7/33} ;snam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {8/33} ksa . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {9/33} maa hi dhuk.saataam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {10/33} maa hi dhuk.saathaam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {11/33} ksa . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {12/33} yu.smadasmad . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {13/33} yu.smabhyam , asmabhyam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {14/33} ida:nki.mlopa.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {15/33} iyaan , kiyaan . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {16/33} astu tarhi aadi.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {17/33} aadi.h iti cet indhiita dvayam iti anta.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {18/33} aadi.h iti cet indhiita dvayam iti antodaattatvam na sidhyati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {19/33} indhiita . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {20/33} dvayam , trayam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {21/33} aadau siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {22/33} astu tarhi aadi.h udaatta.h bhavati iti . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {23/33} nanu ca uktam aadi.h iti cet indhiita dvayam iti anta.h iti . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {24/33} vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattaprati.sedhaat li:ni siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {25/33} vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattatvam li:ni na iti vaktavyam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {26/33} li:ngraha.nena na artha.h . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {27/33} avi;se.se.na ikhidibhya.h ca lasaarvadhaatukaanudaattaprati.sedhaat li:ni siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {28/33} vidiindhikhidibhya.h ca lasaarvadhaatukaanudaattatvam na iti eva . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {29/33} idam api siddham bhavati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {30/33} vindaate , khindaate . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {31/33} ayaci katham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {32/33} ayaci citkara.naat . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {33/33} ayaci citkara.nasaamarthyaat antodaattatvam bhavi.syati . . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {1/52} kim dhaato.h anta.h udaatta.h bhavati aahosvit aadi.h iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {2/52} ka.h ca atra vi;se.sa.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {3/52} dhaato.h anta.h iti cet anudaatte ca bagraha.nam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {4/52} dhaato.h anta.h iti cet anudaatte ca bagraha.nam kartavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {5/52} abhyastaanaam aadi.h anudaatte ca iti vaktavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {6/52} bagraha.nam ca kartavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {7/52} baanta.h ca pibi.h aadyudaatta.h bhavati iti vaktavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {8/52} pibati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {9/52} san ca nit . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {10/52} san ca nit kartavya.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {11/52} kim prayojanam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {12/52} cikiir.sati jihiir.sati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {13/52} niti iti aadyudaattatvam yathaa syaat . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {14/52} astu tarhi aadi.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {15/52} aadau uur.napratyayadhaatu.su antodaattatvam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {16/52} aadau uur.napratyayadhaatu.su antodaattatvam na sidhyati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {17/52} uur.noti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {18/52} uur.nu . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {19/52} pratyayadhaatu . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {20/52} gopaayati , dhuupaayati , .rtiiyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {21/52} antodaattavacanaat siddham . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {22/52} astu tarhi antodaatta.h bhavati iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {23/52} nanu ca uktam dhaato.h anta.h iti cet anudaatte ca bagraha.nam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {24/52} yat taavat ucyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {25/52} anudaatte ca graha.nam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {26/52} kriyate nyaase eva . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {27/52} abhyastaanaam aadi.h anudaatte ca iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {28/52} bagraha.nam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {29/52} pibau nipaatanaat . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {30/52} pibau aadyudaattanipaatanam kriyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {31/52} sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {32/52} san ca nit kartavya.h iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {33/52} ava;syam sana.h vi;se.sa.naartha.h nakaara.h kartavya.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {34/52} kva vi;se.sa.naarthena artha.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {35/52} sanya:no.h iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {36/52} saya:no.h iti iyati ucyamaane ha.msa.h , vatsa.h , atra api praapnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {37/52} arthavadgraha.ne na anarthakasya iti evam na bhavi.syati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {38/52} iha api tarhi na praapnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {39/52} jugupsate , miimaa.msate iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {40/52} arthavaan e.sa.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {41/52} na vai ka.h cit artha.h aadi;syate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {42/52} yadi api ka.h cit artha.h na aadi;syate anirdi.s.taarthaa.h svaarthe bhavanti iti antata.h svaarthe bhavi.syati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {43/52} ka.h ca asya svaartha.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {44/52} prak.rtyartha.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {45/52} iha api praapnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {46/52} ha.msa.h , vatsa.h iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {47/52} u.naadaya.h avyutpannaani praatipadikaani . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {48/52} sa.h e.sa.h ananyaartha.h nakaara.h kartavya.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {49/52} na kartavya.h . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {50/52} kriyate nyaase eva . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {51/52} atha vaa dhaato.h iti vartate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {52/52} dhaato.h sa;sabdaantasya dve bhavata.h iti . . (6.1.163) P III.104.2 - 7 R IV.500 {1/16} cita.h saprak.rte.h bahvakajartham . (6.1.163) P III.104.2 - 7 R IV.500 {2/16} cita.h saprak.rte.h iti vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {3/16} kim prayojanam . (6.1.163) P III.104.2 - 7 R IV.500 {4/16} bahvakajartham . (6.1.163) P III.104.2 - 7 R IV.500 {5/16} bahujartham akajartham ca . (6.1.163) P III.104.2 - 7 R IV.500 {6/16} bahujartham taavat . (6.1.163) P III.104.2 - 7 R IV.500 {7/16} bahubhuktam , bahuk.rtam . (6.1.163) P III.104.2 - 7 R IV.500 {8/16} akajartham . (6.1.163) P III.104.2 - 7 R IV.500 {9/16} sarvakai.h , vi;svakai.h , uccakai.h , niicakai.h , sarvake , vi;svake . (6.1.163) P III.104.2 - 7 R IV.500 {10/16} tat tarhi vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {11/16} na vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {12/16} matublopa.h atra dra.s.tavya.h . (6.1.163) P III.104.2 - 7 R IV.500 {13/16} tat yathaa pu.syakaa.h e.saam pu.syakaa.h kaalakaa.h e.saam kaalakaa.h iti . (6.1.163) P III.104.2 - 7 R IV.500 {14/16} atha vaa akaara.h matvarthiiya.h . (6.1.163) P III.104.2 - 7 R IV.500 {15/16} tat yathaa tunda.h , ghaa.ta.h iti . (6.1.163) P III.104.2 - 7 R IV.500 {16/16} puurvasuutranirde;sa.h ca citvaan cita.h iti . . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {1/24} jasa.h iti kimartham . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {2/24} tis.rkaa . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {3/24} tis.rbhya.h jasgraha.naanarthakyam anyatra abhaavaat . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {4/24} tis.rbhya.h jasgraha.nam anarthakam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {5/24} kim kaara.nam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {6/24} anyatra abhaavaat . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {7/24} na hi anyat tis.r;sabdaat antodaattatvam prayojayati anyat ata.h jasa.h . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {8/24} kim kaara.nam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {9/24} bahuvacanavi.saya.h eva tis.r;sabda.h . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {10/24} tena ekavacanadvivacane na sta.h . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {11/24} ;sasi bhavitavyam udaattaya.na.h halpuurvaat iti . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {12/24} anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {13/24} tatra .sa.ttricaturbhya.h halaadi.h jhali upottamam iti anena svare.na bhavitavyam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {14/24} tatra antare.na jasa.h graha.nam jasa.h eva bhavi.syati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {15/24} nanu ca idaaniim eva udaah.rtam tis.rkaa iti . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {16/24} nitsvara.h atra baadhaka.h bhavi.syati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {17/24} na apraapte anyasvare tis.rsvara.h aarabhyate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {18/24} sa.h yathaa eva anudaattau suppitau iti etam svaram baadhate evam nitsvaram api baadheta . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {19/24} na e.sa.h do.sa.h . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {20/24} yena na apraapte tasya baadhanam bhavati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {21/24} na ca apraapte anudaattau suppitau iti etasmin tis.rsvara.h aarabhyate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {22/24} nitsvara.h puna.h praapte ca apraapte ca . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {23/24} atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam tis.rsvara.h anudaattau suppitau iti svaram baadhi.syate nitsvaram na baadhi.syate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {24/24} upasamastaartham eke jasa.h graha.nam icchanti : atitisrau , atitisra.h . . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {1/59} ;sasi striyaam prati.sedha.h vaktavya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {2/59} catasra.h pa;sya . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {3/59} catura.h ;sasi striyaam aprati.sedha.h aadyudaattanipaatanaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {4/59} catura.h ;sasi striyaam aprati.sedha.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {5/59} anarthaka.h prati.sedha.h aprati.sedha.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {6/59} ;sasi svara.h kasmaat na bhavati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {7/59} aadyudaattanipaatanaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {8/59} aadyudaattanipaatanam kari.syate . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {9/59} sa.h nipaatanasvara.h ;sasi svarasya baadhaka.h bhavi.syati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {10/59} evam api upade;sivadbhaava.h vaktavya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {11/59} yathaa eva nipaatanasvara.h ;sasi svaram baadhate evam vibhaktisvaram api baadheta catas.r.nam iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {12/59} vibhaktisvarabhaava.h ca halaadigraha.naat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {13/59} vibhaktisvarabhaava.h ca siddha.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {14/59} kuta.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {15/59} halaadigraha.naat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {16/59} yat ayam .sa.ttricaturbhya.h halaadi.h iti halaadigraha.nam karoti tat j;naapayati aacaarya.h na nipaatanasvara.h vibhaktisvaram baadhate iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {17/59} katham k.rtvaa j;naapakam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {18/59} aadyudaattanipaatane hi halaadigraha.naanarthakyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {19/59} aadyudaattanipaatane hi sati halaadigraha.nam anarthakam syaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {20/59} na hi anyat halaadigraha.nam prayojayati anyat ata.h catas.r;sabdaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {21/59} .sa.tsa;nj;naa.h taavat na prayojayanti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {22/59} kim kaara.nam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {23/59} bahuvacanavi.sayatvaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {24/59} tena dvivacanaikavacane na sta.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {25/59} ja;s;sasii ca atra lupyete . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {26/59} anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {27/59} tri;sabda.h ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {28/59} kim kaara.nam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {29/59} bahuvacanavi.sayatvaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {30/59} tena dvivacanaikavacane na sta.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {31/59} asarvanaamasthaanam iti vacanaat jasi na bhavi.syati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {32/59} ;sasi bhavitavyam ekaade;se udaattena udaatta.h iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {33/59} anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {34/59} tis.r;sabda.h ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {35/59} kim kaara.nam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {36/59} bahuvacanavi.sayatvaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {37/59} tena dvivacanaikavacane na sta.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {38/59} asarvanaamasthaanam iti vacanaat jasi na bhavitavyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {39/59} ;sasi bhavitavyam udaattaya.na.h halpuurvaat iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {40/59} anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {41/59} catu.h;sabda.h tis.r;sabda.h ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {42/59} kim kaara.nam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {43/59} bahuvacanavi.sayatvaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {44/59} tena dvivacanaikavacane na sta.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {45/59} asarvanaamasthaanam iti vacanaat jasi na bhavitavyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {46/59} ;sasi bhavitavyam catura.h ;sasi iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {47/59} anyaa.h sarvaa.h halaadaya.h vibhaktaya.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {48/59} tatra catas.r;sabdaat ekasmaat ;sas asarvanaamasthaanam ajaadi.h vibhakti.h asti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {49/59} yadi ca atra nipaatanasvara.h syaat halaadigraha.nam anarthakam syaat . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {50/59} na eva vaa puna.h atra ;sasisvara.h praapnoti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {51/59} kim kaara.nam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {52/59} ya.naade;se k.rte ;sasa.h puurva.h udaattabhaavii na asti iti k.rtvaa . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {53/59} ava;si.s.tasya tarhi praapnoti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {54/59} .rkaare.na vyavahitatvaat na bhavi.syati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {55/59} ya.naade;se k.rte na asti vyavadhaanam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {56/59} sthaanivadbhaavaat vyavadhaanam eva . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {57/59} prati.sidhyate atra sthaanivadbhaava.h svaravidhim prati na sthaanivat bhavati iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {58/59} na e.sa.h asti prati.sedha.h . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {59/59} uktam etat prati.sedhe svaradiirghayalope.su lopaadaade;sa.h na sthaanivat iti . . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {1/19} sau iti kim idam prathamaikavacanasya graha.nam aahosvit saptamiibahuvacanasya . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {2/19} kuta.h sandeha.h . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {3/19} samaana.h nirde;sa.h . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {4/19} saptamiibahuvacanasya graha.nam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {5/19} katham j;naayate . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {6/19} yat ayam na go;svansaavavar.na iti go;suno.h prati.sedham ;saasti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {7/19} katham k.rtvaa j;naapakam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {8/19} yadi prathamaikavacanasya graha.nam syaat go;suno.h prati.sedhavacanam anarthakam syaat . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {9/19} nanu ca arthasiddhi.h eva e.saa . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {10/19} anug.rhiitaa.h sma.h yai.h asmaabhi.h prathamaikavacanam aasthaaya go;suno.h prati.sedha.h na vaktavya.h bhavati . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {11/19} bhavet prati.sedha.h na vaktavya.h do.saa.h tu bhavanti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {12/19} tatra ka.h do.sa.h . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {13/19} svinaa khinaa . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {14/19} antodaattatvam na praapnoti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {15/19} svinkhinau na sta.h . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {16/19} uktam etat ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {17/19} svavaan , khavaan iti eva bhavitavyam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {18/19} iha tarhi yaadbhyaam , yaabhi.h iti na sidhyati . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {19/19} tasmaat saptamiibahuvacanasya graha.nam . . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {1/10} sau ekaaca.h udaattatve tvanmado.h prati.sedha.h . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {2/10} sau ekaaca.h udaattatve tvanmado.h prati.sedha.h vaktavya.h . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {3/10} tvayaa mayaa . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {4/10} siddham tu yasmaat t.rtiiyaadi.h tasya abhaavaat sau . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {5/10} siddham etat . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {6/10} katham . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {7/10} yasmaat atra t.rtiiyaadi.h vibhakti.h na tat sau asti . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {8/10} yadi api etat sau na asti prak.rti.h tu asya sau asti . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {9/10} prak.rte.h ca anekaactvaat . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {10/10} yadi api tasya prak.rti.h asti sau anekaac tu saa bhavati . . (6.1.169) P III.107.2 - 5 R IV.506 {1/7} uttarapadagraha.nam kimartham . (6.1.169) P III.107.2 - 5 R IV.506 {2/7} yathaa ekaajgraha.nam uttarapadavi;se.sa.nam vij;naayeta . (6.1.169) P III.107.2 - 5 R IV.506 {3/7} ekaaca.h uttarapadaat iti . (6.1.169) P III.107.2 - 5 R IV.506 {4/7} atha akriyamaa.ne uttarapadagraha.ne kasya ekaajgraha.nam vi;se.sa.nam syaat . (6.1.169) P III.107.2 - 5 R IV.506 {5/7} samaasavi;se.sa.nam . (6.1.169) P III.107.2 - 5 R IV.506 {6/7} asti ca idaaniim ka.h cit ekaac samaasa.h yadartha.h vidhi.h syaat . (6.1.169) P III.107.2 - 5 R IV.506 {7/7} asti iti aaha : ;suna.h uurk : ;svork , ;svorjaa , ;svorje iti . . (6.1.171) P III.107.7 - 10 R IV.507 {1/8} padaadi.su nicantaani prayojayanti . (6.1.171) P III.107.7 - 10 R IV.507 {2/8} anyaani padaadiini udaattaniv.rttisvare.na siddhaani . (6.1.171) P III.107.7 - 10 R IV.507 {3/8} uu.thi upadhaagraha.nam antyaprati.sedhaartham . (6.1.171) P III.107.7 - 10 R IV.507 {4/8} uu.thi upadhaagraha.nam kartavyam . (6.1.171) P III.107.7 - 10 R IV.507 {5/8} kim prayojanam . (6.1.171) P III.107.7 - 10 R IV.507 {6/8} antyaprati.sedhaartham . (6.1.171) P III.107.7 - 10 R IV.507 {7/8} antyasya maa bhuut . (6.1.171) P III.107.7 - 10 R IV.507 {8/8} ak.sadyuvaa , ak.sadyuve . . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {1/21} diirghagraha.nam kimartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {2/21} a.s.tasu prakrame.su braahma.na.h aadadhiita . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {3/21} diirghaat iti ;sakyam akartum . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {4/21} kasmaat na bhavati a.s.tasu prakrame.su braahma.na.h aadadhiita iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {5/21} .sa.tsvara.h baadhaka.h bhavi.syati . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {6/21} na apraapte .sa.tsvare a.s.tana.h svara.h aarabhyate . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {7/21} sa.h yathaa eva diirghaat baadhate evam hrasvaat api baadheta . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {8/21} na diirghaat .sa.tsvara.h praapnoti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {9/21} kim kaara.nam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {10/21} aate k.rte .sa.tsa;nj;naabhaavaat . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {11/21} ata.h uttaram pa.thati a.s.tana.h diirghagraha.nam .sa.tsa;nj;naaj;naapakam aakaaraantasya nu.dartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {12/21} a.s.tana.h diirghagraha.nam kriyate j;naapakaartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {13/21} kim j;naapyam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {14/21} etat j;naapayati aacaarya.h bhavati aatve k.rte .sa.tsa;nj;naa iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {15/21} kim etasya j;napane prayojanam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {16/21} aakaaraantasya nu.dartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {17/21} aakaaraantasya nu.d siddha.h bhavati . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {18/21} a.s.taanaam iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {19/21} nanu ca nityam aatvam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {20/21} etat eva j;naapayati vibhaa.saa aatvam iti yat ayam diirghagraha.nam karoti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {21/21} itarathaa hi a.s.tana.h iti eva bruuyaat . . (6.1.173) P III.2 - 4 R IV.508 {1/3} nadyajaadyudaattatve b.rhanmahato.h upasa:nkhyaanam . (6.1.173) P III.2 - 4 R IV.508 {2/3} nadyajaadyudaattatve b.rhanmahato.h upasa:nkhyaanam kartavyam . (6.1.173) P III.2 - 4 R IV.508 {3/3} b.rhatii mahatii b.rhataa mahataa . . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {1/21} halpuurvaat iti kimartham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {2/21} agnaye vaayave . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {3/21} udaattaya.ni halgraha.nam nakaaraantaartham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {4/21} udaattaya.ni halgraha.nam kartavyam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {5/21} kim prayojanam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {6/21} nakaaraantaartham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {7/21} nakaaraantaat api yathaa syaat . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {8/21} vaakpatnii citpatnii . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {9/21} halpuurvagraha.naanarthakyam ca samudaayaade;satvaat . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {10/21} halpuurvagraha.nam ca anarthakam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {11/21} kim kaa.ra.nam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {12/21} samudaayaade;satvaat . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {13/21} samudaaya.h atra aade;sa.h . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {14/21} svaritatve ca avacanaat . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {15/21} svaritatve ca halpuurvagraha.nasya avacanaat manyaamahe halpuurvagraha.nam anarthakam iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {16/21} yat taavat ucyate udaattaya.ni halgraha.nam nakaaraantaartham iti kriyate nyaase eva . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {17/21} dvinakaaraka.h nirde;sa.h . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {18/21} udaattaya.na.h halpuurvaat na uu:ndhaatvo.h iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {19/21} yat api ucyate halpuurvagraha.naanarthakyam ca samudaayaade;satvaat iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {20/21} ayam asti kevala.h aade;sa.h . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {21/21} bahutitavaa . . (6.1.176) P III.108.18 - 21 R IV.510 {1/6} matubudaattatve regraha.nam . (6.1.176) P III.108.18 - 21 R IV.510 {2/6} matubudaattatve regraha.nam kartavyam . (6.1.176) P III.108.18 - 21 R IV.510 {3/6} aa revaan etu na.h vi;sa.h . (6.1.176) P III.108.18 - 21 R IV.510 {4/6} triprati.sedha.h ca . (6.1.176) P III.108.18 - 21 R IV.510 {5/6} tre.h ca prati.sedha.h vaktavya.h . (6.1.176) P III.108.18 - 21 R IV.510 {6/6} trivatii.h yaajyaanuvaakyaa.h bhavanti . . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {1/44} iha kasmaat na bhavati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {2/44} ki;sorii.naam , kumaarii.naam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {3/44} hrasvaat iti vartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {4/44} iha api tarhi na praapnoti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {5/44} agniinaam , vaayuunaam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {6/44} kim kaara.nam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {7/44} diirghatve k.rte hrasvaabhaavaat . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {8/44} idam iha sampradhaaryam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {9/44} diirghatvam kriyataam svara.h iti kim atra kartavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {10/44} paratvaat diirghatvam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {11/44} evam tarhi naamsvare matau hrasvagraha.nam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {12/44} naamsvare matau hrasvagraha.nam kartavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {13/44} matau hrasvaantaat iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {14/44} tat tarhi vaktavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {15/44} na vaktavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {16/44} aaha ayam hrasvaantaat na ca naami hrasvaanta.h asti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {17/44} tatra bhuutapuurvagati.h vij;naasyate : hrasvaantam yat bhuutapuurvam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {18/44} saampratikaabhaave bhuutapuurvagati.h vij;naayate ayam ca asti saampratika.h : tis.r.naam , catas.r.naam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {19/44} na etat asti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {20/44} .sa.ttricaturbhya.h halaadi.h iti anena svare.na bhavitavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {21/44} tasmin nitye praapte iyam vibhaa.saa aarabhyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {22/44} evam tarhi yogavibhaaga.h kari.syate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {23/44} .sa.ttricaturbhya.h naam udaatta.h bhavati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {24/44} tata.h halaadi.h . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {25/44} halaadi.h ca vibhakti.h udaattaa bhavati .sa.ttricaturbhya.h iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {26/44} idam tarhi tvam n.r.naam n.rpate jaayase ;suci.h . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {27/44} nanu ca atra api n.r ca anyatarasyaam iti e.sa.h svara.h baadhaka.h bhavi.syati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {28/44} na sidhyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {29/44} na sidhyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {30/44} kim kaara.nam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {31/44} jhalgraha.nam tatra anuvartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {32/44} kim puna.h kaara.nam jhalgraha.nam tatra anuvartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {33/44} iha maa bhuut . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {34/44} nraa nre . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {35/44} udaattaya.na.h halpuurvaat iti e.sa.h svara.h atra svara.h baadhaka.h bhavi.syati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {36/44} idam tarhi nari . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {37/44} na ekam udaaharam hrasvagraha.nam prayojayati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {38/44} yadi etaavat prayojanam syaat naam iti eva bruuyaat . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {39/44} tatra vacanaat bhuutapuurvagati.h vij;naasyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {40/44} hrasvaantam yat bhuutapuurvam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {41/44} atha vaa na evam vij;naayate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {42/44} naam svarau matau hrasvagraha.nam kartavyam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {43/44} katham tarhi . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {44/44} naamsvare matau hrasvaat iti vartate iti . . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {1/21} sau iti kim prathamaikavacanasya graha.nam aahosvit saptamiibahuvacanasya . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {2/21} kuta.h sandeha.h . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {3/21} samaana.h nirde;sa.h . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {4/21} purastaat e.sa.h nir.naya.h saptamiibahuvacanasya graha.nam iti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {5/21} iha api tat eva bhavitum arhati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {6/21} yadi saptamiibahuvacanasya graha.nam taabhyaam braahma.naabhyaam , yaabhyaam braahma.naabhyaam atra na praapnoti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {7/21} vidhi.h api atra na sidhyati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {8/21} kim kaara.nam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {9/21} na hi etat bhavati yat sau ruupam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {10/21} idam tarhi tebhya.h braahma.nebhya.h , yebhya.h braahma.nebhya.h . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {11/21} vidhi.h ca sidddha.h bhavati prati.sedha.h tu na praapnoti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {12/21} asti puna.h kim cit sati i.s.tam sa:ng.rhiitam bhavati aahosvit do.saantam eva . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {13/21} asti iti aaha . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {14/21} iha yaabhya.h braahma.niibhya.h , taabhya.h braahma.niibhya.h iti vidhi.h ca sidddha.h bhavati prati.sedha.h ca . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {15/21} asti tarhi prathamaikavacanasya graha.nam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {16/21} yadi prathamaikavacanasya graha.nam tena iti svara.h pu.msi na sidhyati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {17/21} na ca ava;syam pu.msi eva striyaam pu.msi napu.msake ca . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {18/21} tena braahma.nena tayaa braahma.nyaa tena ku.n.dena iti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {19/21} saptamiibahuvacanasya graha.ne api e.sa.h do.sa.h . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {20/21} tasmaat ubhaabhyaam eva prati.sedhe yattatado.h ca graha.nam kartavyam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {21/21} na go;svansaavavar.naraa.da:nkru:nk.rdbhya.h yattado.h ca iti . . (6.1.185) P III.13 - 24 R IV.514 - 515 {1/24} titi pratyayagraha.nam . (6.1.185) P III.13 - 24 R IV.514 - 515 {2/24} titi pratyayagraha.nam kartavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {3/24} iha maa bhuut . (6.1.185) P III.13 - 24 R IV.514 - 515 {4/24} .r.rta.h it dhaato.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {5/24} kirati , girati . (6.1.185) P III.13 - 24 R IV.514 - 515 {6/24} tat tarhi vaktavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {7/24} na vaktavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {8/24} na e.sa.h takaara.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {9/24} ka.h tarhi . (6.1.185) P III.13 - 24 R IV.514 - 515 {10/24} dakaara.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {11/24} yadi dakaara.h aantaryata.h diirghasya diirgha.h praapnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {12/24} bhaavyamaanena savar.naanaam graha.nam na iti evam na bhavi.syati . (6.1.185) P III.13 - 24 R IV.514 - 515 {13/24} yadi bhaavyamaanena savar.naanaam graha.nam na iti ucyate adasa.h ase.h daat u da.h ma.h , amuubhyaam iti atra na praapnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {14/24} evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati ukaare.na bhaavyamaanena savar.naanaam graha.nam iti yat ayam diva.h ut iti ukaaram taparam karoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {15/24} evamartham eva tarhi pratyayagraha.nam kartavyam atra maa bhuut iti . (6.1.185) P III.13 - 24 R IV.514 - 515 {16/24} na e.sa.h takaahara.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {17/24} ka.h tarhi . (6.1.185) P III.13 - 24 R IV.514 - 515 {18/24} dakaara.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {19/24} yadi dakaara.h na j;naapakam bhavati . (6.1.185) P III.13 - 24 R IV.514 - 515 {20/24} evam tarhi tapara.h tatkaalasya iti dakaara.h api cartvabhuuta.h nirdi;syate . (6.1.185) P III.13 - 24 R IV.514 - 515 {21/24} yadi evam cartvasya asiddhatvaat ha;si ca iti uttvam praapnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {22/24} sautra.h nirde;sa.h . (6.1.185) P III.13 - 24 R IV.514 - 515 {23/24} atha vaa asa.mhitayaa nirde;sa.h kari.syate . (6.1.185) P III.13 - 24 R IV.514 - 515 {24/24} a.nudit savar.nasya ca apratyaya.h , ttapara.h tatkaalasya iti . . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {1/24} adupade;saat iti kim idam vij;naayate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {2/24} akaara.h ya.h upade;sa.h iti aahosvit akaaraantam yat upade;sa.h iti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {3/24} kim ca ata.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {4/24} yadi vij;naayate akaara.h ya.h upade;sa.h iti hata.h , hatha.h iti atra api praapnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {5/24} atha vij;naayate akaaraantam yat upade;sa.h iti na do.sa.h bhavati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {6/24} nanu ca akaaraantam yat upade;sa.h iti vij;naayamaane api atra api praapnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {7/24} etat api hi vyapade;sivadbhaavena akaaraantam bhavati upade;se . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {8/24} arthavataa vyapade;sivadbhaava.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {9/24} yadi tarhi akaaraantam yat upade;sa.h iti vij;naayate maa hi dhuk.saataam , maa hi dhu.saathaam atra api praapnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {10/24} astu . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {11/24} anudaattatve k.rte lope udaattaniv.rttisvare.na siddham . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {12/24} na sidhyati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {13/24} idam iha sampradhaaryam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {14/24} adnudaattatvam kriyataam lopa.h iti kim atra kartavyam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {15/24} paratvaat lopa.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {16/24} evam tarhi idam adya lasaarvadhaadukaanudaattatvam pratyayasvarasya apavaada.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {17/24} na ca apavaadavi.saye utsarga.h abhinivi;sate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {18/24} puurvam hi apavaadaa.h abhinivi;sante pa;scaat utsargaa.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {19/24} prakalpya vaa apavaadavi.sayam tata.h utasrga.h abhinivi;sate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {20/24} tat na taavat atra kadaa cit pratyayasvara.h bhavati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {21/24} apavaadavi.sayam lasaarvadhaatukaanudaattatvam pratiik.sate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {22/24} tatra aanudaattatvam kriyataam lopa.h iti kim atra kartavyam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {23/24} paratvaat lopa.h . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {24/24} yadi api paratvaat lopa.h sa.h asau avidyamaanodaatte anudaatte udaatta.h lupyate . . (6.1.186.2) P III.111.17 - 23 R IV.517 {1/11} taasyaadibhya.h anudaattatve saptamiinirde;sa.h abhyastasijartha.h . (6.1.186.2) P III.111.17 - 23 R IV.517 {2/11} taasyaadibhya.h anudaattatve saptamiinirde;sa.h kartavya.h . (6.1.186.2) P III.111.17 - 23 R IV.517 {3/11} lasaarvadhaatuke iti vaktavyam . (6.1.186.2) P III.111.17 - 23 R IV.517 {4/11} kim prayojanam . (6.1.186.2) P III.111.17 - 23 R IV.517 {5/11} abhyastasijartha.h . (6.1.186.2) P III.111.17 - 23 R IV.517 {6/11} abhyastaanaam aadi.h udaatta.h bhavati lasaarvadhaatuke . (6.1.186.2) P III.111.17 - 23 R IV.517 {7/11} sijantasya aadi.h udaatta.h bhavati lasaarvadhaatuke . (6.1.186.2) P III.111.17 - 23 R IV.517 {8/11} lasaarvadhaatukam iti ucyamaane tasya eva aadyudaattatvam syaat . (6.1.186.2) P III.111.17 - 23 R IV.517 {9/11} yadi saptamiinirde;sa.h kriyate taasyaadiinaam eva anudaattatvam praapnoti . (6.1.186.2) P III.111.17 - 23 R IV.517 {10/11} na e.sa.h do.sa.h . (6.1.186.2) P III.111.17 - 23 R IV.517 {11/11} taasiyaadibhya.h iti e.saa pa;ncamii lasaarvadhaatuke iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {1/66} citsvaraat taasyaadibhya.h anudaattatvam viprati.sedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {2/66} citsvaraat taasyaadibhya.h anudaattatvam bhavati viprati.sedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {3/66} citsvarasya avakaa;sa.h calana.h , copana.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {4/66} taasyaadibhya.h anudaattatvasya avakaa;sa.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {5/66} aaste ;sete . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {6/66} iha ubhayam praapnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {7/66} aasiina.h , ;sayaana.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {8/66} taasyaadibhya.h anudaattatvam bhavati viprati.sedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {9/66} na e.sa.h yukta.h viprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {10/66} kim kaara.nam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {11/66} dvikaaryayoga.h hi viprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {12/66} na ca atra eka.h dvikaaryayukta.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {13/66} aade.h anudaattatvam antasya udaattatvam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {14/66} na ava;syam dvikaaryayoga.h eva viprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {15/66} kim tarhi . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {16/66} asambhava.h api . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {17/66} nanu ca atra api asti sambhava.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {18/66} aade.h anudaattatvam antasya udaattatvam iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {19/66} asti ca sambhava.h yat ubhayam syaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {20/66} na e.sa.h asti sambhava.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {21/66} vak.syati etat svaravidhau sa:nghaata.h kaaryii bhavati iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {22/66} muka.h ca upasa:nkhyaanam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {23/66} muka.h ca upasa:nkhyaanam kartavyam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {24/66} pacamaana.h , yajamaana.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {25/66} mukaa vyavahitatvaat adupade;saat lasaarvadhaatukam anudaattam bhavati iti anudaattatvam na praapnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {26/66} nanu ca ayam muk adupade;sabhakta.h adupade;sagraha.nena graahi.syate . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {27/66} na sidhyati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {28/66} a:ngasya muk ucyate vikara.naantam ca a:ngam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {29/66} sa.h asau sa:nghaatabhakta.h a;sakya.h muk adupade;sagraha.nena grahiitum . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {30/66} atha ayam adbhakta.h syaat g.rhyeta ayam adupade;sagraha.nena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {31/66} baa.dham g.rhyeta . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {32/66} adbhakta.h tarhi bhavi.syati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {33/66} tat katham . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {34/66} vak.syati etasya parihaaram . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {35/66} ita.h ca upasa:nkhyaanam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {36/66} ita.h ca upasa:nkhyaanam kartavyam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {37/66} idbhi.h ca vyavahitatvaat anudaattatvam na praapnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {38/66} pacata.h , pa.thata.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {39/66} ita.h ca anekaantatvaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {40/66} anekaantaa.h anubandhaa.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {41/66} yadi anekaantaa.h anubandhaa.h adiprabh.rtijuhotyaadibhya.h prati.sedha.h vaktavya.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {42/66} atta.h , juhuta.h iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {43/66} adupade;saat iti anudaattatvam praapnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {44/66} tatra adiprabh.rtijuhotyaadibhya.h aprati.sedha.h sthaanyaade;saabhaavaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {45/66} tatra adiprabh.rtibhya.h juhotyaadibhya.h aprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {46/66} anarthaka.h prati.sedha.h aprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {47/66} anudaattatvam kasmaat na bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {48/66} sthaanyaade;saabhaavaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {49/66} na eva atra sthaaninam na eva aade;sam pa;syaama.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {50/66} anudaatta:nidgraha.naat vaa . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {51/66} atha vaa yat ayam anudaatta:nidgraha.nam karoti tat j;naapayati aacaarya.h na luptavikara.nebhya.h anudaattatvam bhavati iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {52/66} na etat asti j;naapakam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {53/66} ;snanartham etat syaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {54/66} vindaate , khindaate . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {55/66} yat tarhi :nidgraha.nam karoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {56/66} na hi ;snamvikara.na.h :nit bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {57/66} :nita.h anudaattatve vikara.nebhya.h prati.sedha.h vaktavya.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {58/66} cinuta.h , sunuta.h , luniita.h , puniita.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {59/66} :nita.h iti anudaattatvam praapnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {60/66} :nita.h anudaattatve vikara.nebhya.h aprati.sedha.h sarvasya upade;savi;se.sa.natvaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {61/66} :nita.h anudaattatve vikara.nebhya.h aprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {62/66} anarthaka.h prati.sedha.h aprati.sedha.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {63/66} anudaattatvam kasmaat na bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {64/66} sarvasya upade;savi;se.sa.natvaat . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {65/66} sarvam upade;sagraha.nena vi;se.sayi.syaama.h . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {66/66} upade;se anudaatteta.h , upade;se :nita.h , upade;se akaaraantaat . . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {1/5} sica.h aadyudaattatve ani.ta.h pita.h upasa:nkhyaanam . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {2/5} sica.h aadyudaattatve ani.ta.h pita.h upasa:nkhyaanam kartavyam . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {3/5} maa hi kaar.sam , maa hi kaar.sam . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {4/5} ani.ta.h iti kimartham . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {5/5} maa hi laavi.sam . . (6.1.188) P III.113.14 - 17 R IV.521 {1/7} svapaadiinaam vaavacanaat abhyastasvara.h viprati.sedhena . (6.1.188) P III.113.14 - 17 R IV.521 {2/7} svapaadiinaam vaavacanaat abhyastasvara.h bhavati viprati.sedhena . (6.1.188) P III.113.14 - 17 R IV.521 {3/7} svapaadiinaam vaavacanasya avakaa;sa.h svapanti ;svasanti . (6.1.188) P III.113.14 - 17 R IV.521 {4/7} abhyastasvarasya avakaa;sa.h dadati , dadhati . (6.1.188) P III.113.14 - 17 R IV.521 {5/7} iha ubhayam praapnoti . (6.1.188) P III.113.14 - 17 R IV.521 {6/7} jaagrati . (6.1.188) P III.113.14 - 17 R IV.521 {7/7} abhyastasvara.h bhavati viprati.sedhena . . (6.1.190) P III.113.19 - 22 R IV.521 {1/8} anudaatte ca iti bahuvriihinirde;sa.h lopaya.naade;saartham . (6.1.190) P III.113.19 - 22 R IV.521 {2/8} anudaatte ca iti bahuvriihinirde;sa.h kartavya.h . (6.1.190) P III.113.19 - 22 R IV.521 {3/8} avidyamaanodaatte iti vaktavyam . (6.1.190) P III.113.19 - 22 R IV.521 {4/8} kim prayojanam . (6.1.190) P III.113.19 - 22 R IV.521 {5/8} lopaya.naade;saartham . (6.1.190) P III.113.19 - 22 R IV.521 {6/8} lopaya.naade;sayo.h k.rtayo.h aadyudaattatvam yathaa syaat . (6.1.190) P III.113.19 - 22 R IV.521 {7/8} maa hi dadhaat . (6.1.190) P III.113.19 - 22 R IV.521 {8/8} dadhaati atra . . (6.1.191.1) P III.114.2 - 3 R IV.522 {1/3} sarvasvara.h anackasya . (6.1.191.1) P III.114.2 - 3 R IV.522 {2/3} sarvasvara.h anackasya iti vaktavyam . (6.1.191.1) P III.114.2 - 3 R IV.522 {3/3} iha maa bhuut sarvake . . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {1/42} bhyaadigraha.nam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {2/42} iha maa bhuut . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {3/42} dadaati dadhaati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {4/42} na etat asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {5/42} abhyastasvara.h atra baadhaka.h bhavi.syati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {6/42} antata.h ubhayam syaat . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {7/42} anavakaa;saa.h khalu api vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca abhyastasvara.h . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {8/42} ka.h avakaa;sa.h . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {9/42} mimiite . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {10/42} atha pratyayagraha.nam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {11/42} pratyayaat puurvasya udaattatvam yathaa syaat . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {12/42} aa.ta.h puurvasya maa bhuut iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {13/42} bibhayaani . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {14/42} na ca eva asti vi;se.sa.h pratyayaat vaa puurvasya udaattatve sati aa.ta.h vaa . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {15/42} api ca pidbhakta.h pidgraha.nena graahi.syate . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {16/42} idam tarhi prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {17/42} pratyayaat puurvasya udaattatvam yathaa syaat . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {18/42} aa.ta.h eva maa bhuut iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {19/42} etat api na asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {20/42} pidbhakta.h pidgraha.nena graahi.syate . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {21/42} evam tarhi siddhe sati yat pratyayagraha.nam karoti tat j;naapayati aacaarya.h svaravidhau sa:nghaata.h kaaryii bhavati iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {22/42} kim etasya j;naapane prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {23/42} citsvaraat taasyaadibhya.h anudaattatvam viprati.sedhena iti uktam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {24/42} tat upapannam bhavati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {25/42} atha puurvagraha.nam kimartham na tasmin iti nirdi.s.te puurvasya iti puurvasya eva bhavi.syati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {26/42} evam tarhi siddhe sati yat puurvagraha.nam karoti tat j;naapayati aacaarya.h svaravidhau saptamya.h tadantasaptamya.h bhavanti iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {27/42} kim etasya j;naapane prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {28/42} upottamam riti ridantasya . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {29/42} ca:ni anyatarasyaam ca:nantasya . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {30/42} yadi etat j;naapyate catura.h ;sasi iti ;sasantasya api praapnoti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {31/42} ;sasgraha.nasaamarthyaat na bhavi.syati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {32/42} itarathaa hi tatra eva ayam bruuyaat uu.didampadaadyappumraidyubhya.h caturbhya.h ca iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {33/42} atha pidgraha.nam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {34/42} iha maa bhuut . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {35/42} jaagrati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {36/42} na etat asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {37/42} bhavati eva atra puurve.na . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {38/42} idam tarhi prayojanam daridrati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {39/42} aakaare.na vyavahitatvaat na bhavi.syati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {40/42} lope k.rte na asti vyavadhaanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {41/42} sthaanivadbhaavaad vyavadhaanam eva . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {42/42} prati.sidhyate atra sthaanivadbhaava.h svarasandhim prati na sthaanivat iti . . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {1/36} yaki rapare upasa:nkhyaanam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {2/36} yaki rapare upasa:nkhyaanamkartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {3/36} stiiryate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {4/36} upade;savacanaat siddham . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {5/36} upade;se iti vaktavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {6/36} upade;savacane janaadiinaam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {7/36} upade;savacane janaadiinaam svara.h na sidhyati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {8/36} jaayate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {9/36} jaayate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {10/36} yogavibhaagaat siddham . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {11/36} yogavibhaaga.h kari.syate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {12/36} ajantaanaam kart.ryaki vaa aadi.h udaatta.h bhavati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {13/36} ciiyate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {14/36} ciyate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {15/36} jaayate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {16/36} jaayate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {17/36} tata.h upade;se . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {18/36} upade;se ca ajantaanaam kart.ryaki vaa aadi.h udaatta.h bhavati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {19/36} stiiryate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {20/36} stiiryate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {21/36} tat tarhi upade;sagraha.nam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {22/36} na hi antare.na upade;sagraha.nam yogaa:ngam jaayate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {23/36} na kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {24/36} prak.rtam anuvartate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {25/36} kva prak.rtam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {26/36} taasyanudaatten:nidadupade;saat lasaarvadhaatukam anudaattam ahnvi:no.h iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {27/36} nanu ca uktam upade;savacane janaadiinaam svara.h na sidhyati iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {28/36} na e.sa.h do.sa.h . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {29/36} na evam vij;naayate upade;savacane janaadiinaam svara.h na sidhyati iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {30/36} katham tarhi . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {31/36} janaadiinaam api aattve upade;savacanam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {32/36} tat tarhi tatra upade;sagraha.nam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {33/36} na kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {34/36} prak.rtam anuvartate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {35/36} kva prak.rtam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {36/36} anudaattopade;savanatitanotyaadiinaam anunaasikalopa.h jhali k:niti iti . . (6.1.196) P III.115.23 - 116.1 R IV.526 {1/5} se.dgraha.nam kimartham na thali i.t anta.h vaa iti ucyeta . (6.1.196) P III.115.23 - 116.1 R IV.526 {2/5} i.t anta.h vaa iti ucyamaane iha api prasajyeta papaktha . (6.1.196) P III.115.23 - 116.1 R IV.526 {3/5} na etat asti prayojanam . (6.1.196) P III.115.23 - 116.1 R IV.526 {4/5} aca.h iti vartate . (6.1.196) P III.115.23 - 116.1 R IV.526 {5/5} idam tarhi prayojanam yayaatha iti . . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {1/21} kimartham idam ucyate na ;nniti aadi.h nityam iti eva siddham . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {2/21} ;nniti iti ucyate na ca atra ;nnitam pa;syaama.h . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {3/21} pratyayalak.sa.nena . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {4/21} na lumataa tasmin iti pratyayalak.sa.naprati.sedha.h . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {5/21} a:ngaadhikaaroktasya sa.h prati.sedha.h na lumataa a:ngasya iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {6/21} ata.h uttaram pa.thati upamaanasya aadyudaattavacanam j;naapakam anubandhalak.sa.ne svare pratyayalak.sa.naprati.sedhasya . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {7/21} upamaanasya aadyudaattavacanam j;naapakaartham kriyate . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {8/21} kim j;naapyate . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {9/21} etat j;naapayati aacaarya.h anubandhalak.sa.ne svare pratyayalak.sa.nam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {10/21} kim etasya j;naapane prayojanam . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {11/21} gargaa.h , vatsaa.h , bidaa.h , urvaa.h , u.s.tragriivaa.h , vaamarajju.h : ;nniti iti aadyudaattatvam maa bhuut iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {12/21} iha ca : atraya.h iti : taddhitasya kita.h iti antodaattatvam na bhavati . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {13/21} yadi anubandhalak.sa.ne iti ucyate pathipriya.h , mathipriya.h iti : pathimatho.h sarvanaamasthaane iti aadyudaattatvam praapnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {14/21} evam tarhi aacaarya.h j;naapayati svare pratyayalak.sa.nam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {15/21} evam api sarpi.h aagaccha , sapta aagacchata iti : aamantritasya ca iti aadyudaattatvam na praapnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {16/21} iha ca : maa hi daataam , maa hi dhaataam : aadi.h sica.h anyatarasyaam iti e.sa.h svara.h na praapnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {17/21} evam tarhi j;naapayati aacaarya.h saptamiinirdi.s.te svare pratyayalak.sa.nam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {18/21} evam api sarvastoma.h , sarvap.r.s.tha.h : sarvasya supi iti aadyudaattatvam na praapnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {19/21} astu tarhi anubandhalak.sa.ne iti eva . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {20/21} katham pathipriya.h , mathipriya.h . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {21/21} vaktavyam eva etat : pathimatho.h sarvanaamasthaane luki lumataa lupte pratyayalak.sa.nam na bhavati iti . . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {1/32} ni.s.thaayaam ya~i diirghatve prati.sedha.h . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {2/32} ni.s.thaayaam ya~i diirghatve prati.sedha.h vaktavya.h . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {3/32} dattaabhyaam , guptaabhyaam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {4/32} na vaa bahira:ngalak.sa.natvaat . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {5/32} na vaa vaktavyam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {6/32} kim kaara.nam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {7/32} bahira:ngalak.sa.natvaat . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {8/32} bahira:nga.h atra diirgha.h , antara:nga.h svara.h . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {9/32} asiddham bahira:ngam antara:nge . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {10/32} antare.na prati.sedham antare.na ca etaam paribhaa.saam siddham . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {11/32} katham . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {12/32} na evam vij;naayate na cet aakaaraantaa ni.s.thaa iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {13/32} katham tarhi . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {14/32} na cet aakaaraat paraa ni.s.thaa iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {15/32} yadi evam nirde;sa.h ca eva na upapadyate . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {16/32} na hi e.saa aakaaraat paraa pa;ncamii yuktaa . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {17/32} iha ca praapnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {18/32} aapta.h , raaddha.h iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {19/32} evam tarhi na cet avar.naat paraa ni.s.thaa iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {20/32} bhavet nirde;sa.h upapanna.h . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {21/32} iha tu praapnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {22/32} aapta.h , raaddha.h iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {23/32} iha ca na praapnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {24/32} yata.h , rata.h . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {25/32} evam tarhi vihitavi;se.sa.nam akaaragraha.nam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {26/32} na cet akaaraaraantaat vihitaa ni.s.thaa iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {27/32} evam api datta.h , atra na praapnoti iha ca praapnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {28/32} aapta.h , raaddha.h iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {29/32} evam tarhi kaaryivi;se.sa.nam akaaragraha.nam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {30/32} na cet aakaaraara.h kaaryii bhavati . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {31/32} evam api adya a.s.ta.h , kadaa a.s.ta.h , atra na praapnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {32/32} tasmaat su.s.thu ucyate ni.s.thaayaam ya~i diirghatve prati.sedha.h , na vaa bahira:ngalak.sa.natvaat iti . . (6.1.207) P III.117.14 - 19 R IV.530 {1/13} kim nipaatyate . (6.1.207) P III.117.14 - 19 R IV.530 {2/13} aa;site kartari nipaatanam upadhaadiirhatvam aadyudaattatvam ca . (6.1.207) P III.117.14 - 19 R IV.530 {3/13} aa;sita.h iti kta.h kartari nipaatyate upadhaadiirhatvam . (6.1.207) P III.117.14 - 19 R IV.530 {4/13} aa;sitavaan aa;sita.h . (6.1.207) P III.117.14 - 19 R IV.530 {5/13} aadyudaattatvam ca nipaatyate . (6.1.207) P III.117.14 - 19 R IV.530 {6/13} aadyudaattatvam anipaatyam . (6.1.207) P III.117.14 - 19 R IV.530 {7/13} adhikaaraat siddham . (6.1.207) P III.117.14 - 19 R IV.530 {8/13} upadhaadiirhatvam anipaatyam . (6.1.207) P III.117.14 - 19 R IV.530 {9/13} aa:npuurvasya prayoga.h . (6.1.207) P III.117.14 - 19 R IV.530 {10/13} yadi evam avagraha.h praapnoti . (6.1.207) P III.117.14 - 19 R IV.530 {11/13} na lak.sa.nena padakaaraa.h anuvartyaa.h . (6.1.207) P III.117.14 - 19 R IV.530 {12/13} padkaarai.h naama lak.sa.nam anuvartyam . (6.1.207) P III.117.14 - 19 R IV.530 {13/13} yathaalak.sa.nam padam kartavyam . . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {1/7} kim iyam praapte vibhaa.saa aahosvit apraapte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {2/7} katham ca praapte katham vaa apraapte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {3/7} yadi sa;nj;naayaam upamaanam , ni.s.thaa ca dvyac anaat iti nitye praapte aarambha.h tata praapte anyatra vaa apraapte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {4/7} ve.nuriktayo.h apraapte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {5/7} ve.nuriktayo.h apraapte vibhaa.saa praapte nitya.h vidhi.h . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {6/7} ve.nu.h iva ve.nu.h . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {7/7} rikta.h naama ka.h cit . . (6.1.217) P III.118.5 - 8 R IV.531 {1/7} upottamagraha.nam kimarthan na riti puurvam iti eva ucyeta . (6.1.217) P III.118.5 - 8 R IV.531 {2/7} tatra ayam api artha.h . (6.1.217) P III.118.5 - 8 R IV.531 {3/7} mato.h puurvam aat sa;nj;naayaam striyaam iti atra puurvagraha.nam na kartavyam bhavati . (6.1.217) P III.118.5 - 8 R IV.531 {4/7} evam tarhi upottamagraha.nam uttaraartham . (6.1.217) P III.118.5 - 8 R IV.531 {5/7} ca:ni anyatarasyaam upottamam iti eva . (6.1.217) P III.118.5 - 8 R IV.531 {6/7} iha maa bhuut . (6.1.217) P III.118.5 - 8 R IV.531 {7/7} maa hi sma dadhat . . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {1/9} kimartham idam ucyate na vatyaa.h iti eva ucyate . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {2/9} vatyaa.h iti iyati ucyamaane raajavatii , atra api prasajyeta . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {3/9} atha avatyaa.h iti ucyamaane kasmaat eva atra na bhavati . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {4/9} asiddha.h nalopa.h . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {5/9} tasya asiddhatvaat na e.sa.h avatii;sabda.h . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {6/9} ka.h tarhi . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {7/9} anvatii;sabda.h . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {8/9} yathaa eva tarhi nalopasya asiddhatvaat na avatii;sabda.h evam vatvasya api asiddhatvaat na avatii;sabda.h . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {9/9} aa;srayaat siddhatvam syaat . . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {1/40} co.h ataddhite . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {2/40} cusvara.h ataddhite iti vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {3/40} iha maa bhuut . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {4/40} daadhiica.h , maadhuuca.h iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {5/40} tat tarhi vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {6/40} na vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {7/40} pratyayasvara.h atra baadhaka.h bhavi.syati . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {8/40} sthaanaantarapraapta.h cusvara.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {9/40} pratyayasvarasya apavaada.h anudaattau suppitau iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {10/40} anudaattau suppitau iti asya udaattaniv.rttisvara.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {11/40} udaattaniv.rttisvarasya cusvara.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {12/40} sa.h yathaa eva udaattaniv.rttisvaram baadhate evam pratyayasvaram api baadheta . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {13/40} na atra udaattaniv.rttisvara.h praapnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {14/40} kim kaara.nam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {15/40} na go;svansaavavar.na iti prati.sedhaat . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {16/40} na e.sa.h udaattaniv.rttisvarasya prati.sedha.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {17/40} kasya tarhi . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {18/40} t.rtiiyaadisvarasya . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {19/40} yatra tarhi t.rtiiyaadisvara.h na asti dadhiica.h pa;sya iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {20/40} evam tarhi na t.rtiiyaadilak.sa.nasya prati.sedham .si.sma.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {21/40} kim tarhi . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {22/40} yena kena cit lak.sa.nena praaptasya vibhaktisvarasya prati.sedham . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {23/40} yadi vibhaktisvarasya prati.sedha.h v.rk.savaan , plak.savaan atra na praapnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {24/40} matubgraha.nam api prak.rtam anuvartate . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {25/40} kva prak.rtam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {26/40} hrasvanu.dbhyaam matup iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {27/40} yadi tat anuvartate vetasvaan iti atra praapnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {28/40} matubgraha.nam anuvartate .dmatup ca e.sa.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {29/40} yadi tari matubgraha.ne .dmatupa.h graha.nam na bhavati vetasvaan iti atra vatvam na praapnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {30/40} saamaanyagraha.nam vatve iha puna.h vi;si.s.tasya graha.nam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {31/40} yatra tarhi vibhakti.h na asti dadhiicii iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {32/40} yadi puna.h ayam udaattaniv.rttisvarasya api prati.sedha.h vij;naayeta . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {33/40} na evam ;sakyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {34/40} iha api prasajyeta kumaarii iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {35/40} sati;si.s.ta.h khalu api cusvara.h . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {36/40} katham . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {37/40} cau iti ucyate . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {38/40} yatra asya etat ruupam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {39/40} ajaadau asarvanaamasthaane abhinirv.rtte akaaralope nakaaralope ca . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {40/40} tasmaat su.sthu ucyate co.h ataddhite iti . . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {1/44} samaasaantodaattatve vya;njanaante.su upasa:nkhyaanam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {2/44} samaasaantodaattatve vya;njanaante.su upasa:nkhyaanam kartavyam : raajad.r.sat, braahma.nasamit . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {3/44} halsvarapraaptau vaa vya;njanam avidyamaanavat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {4/44} atha vaa halsvarapraaptau vya;njanam avidyamaanavat bhavati iti e.saa paribhaa.saa kartavyaa . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {5/44} kimartham idam ubhayam ucyate na halsvarapraaptau avidyamaanavat iti eva ucyate svarapraaptau vya;njanam avidyamaanavat bhavati iti vaa . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {6/44} dvirbaddham subaddham bhavati iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {7/44} yadi halsvarapraaptau vya;njanam avidyamaanavat iti ucyate dadhi , udaattaat anudaattasya svarita.h iti svaritatvam na praapnoti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {8/44} udaattaat ca svaravidhau vya;njanam avidyamaanavat bhavati iti e.saa paribhaa.saa kartavyaa . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {9/44} kaani etasyaa.h paribhaa.saayaa.h prayojanaani . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {10/44} prayojanam lidaadyudaattaantodaattvidhaya.h . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {11/44} liti pratyayaat puurvam udaattam bhavati iti iha eva syaat : bhaurikividham , bhaulikividham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {12/44} cikiir.saka.h , jihiir.saka.h iti atra na syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {13/44} ;nniti aadi.h nityam iti iha eva syaat : ahicumbukaayani.h , aagnive;sya.h . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {14/44} gaargya.h , k.rti.h iti atra na syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {15/44} dhaato.h anta.h udaatta.h bhavati iti iha eva syaat uur.noti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {16/44} pacati iti atra na syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {17/44} idam taavat yat ucyate halsvarapraaptau vya;njanam avidyamaanavat bhavati iti katham hi hala.h naama svarapraapti.h syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {18/44} tat ca api bruvataa udaattaat ca svaravidhau iti vaktavyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {19/44} tathaa anudaattaade.h antodaattaat ca yat ucyate tat vya;njanaade.h vya;njanaantaat ca na praapnoti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {20/44} yadi puna.h svaravidhau vya;njanam avidyamaanavat bhavati iti ucyeta . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {21/44} atha svaravidhau vya;njanam avidyamaanavat bhavati iti ucyamaane anudaattaade.h antodaattaat ca yat ucyate tat kim siddham bhavati vya;njanaade.h vya;njanaantaat ca . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {22/44} baa.dham siddham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {23/44} katham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {24/44} svaravidhi.h iti sarvavibhaktyanta.h samaasa.h : svare.na vidhi.h svaravidhi.h , svarasya vidhi.h svaravidhi.h iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {25/44} na evam ;sakyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {26/44} iha hi do.sa.h syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {27/44} uda;svitvaan gho.sa.h , vidyutvaan balaahaka.h iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {28/44} hrasvanu.dbhyaam matup iti e.sa.h svara.h prasajyeta . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {29/44} astu tarhi halsvarapraaptau vya;njanam avidyamaanavat bhavati iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {30/44} nanu ca uktam katham hi hala.h naama svarapraapti.h syaat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {31/44} uccai.h udaatta.h , niicai.h anudaatta.h iti atra .sa.s.thiinirdi.s.tam ajgraha.nam niv.rttam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {32/44} tasmin niv.rtte hala.h api svarapraapti.h bhavati . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {33/44} yat api ucyate udaattaat ca svaravidhau iti vaktavyam iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {34/44} na vaktavyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {35/44} na idam paaribhaa.sikasya anudaattasya graha.nam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {36/44} kim tarhi . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {37/44} anvarthagraha.nam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {38/44} avidyamaanodaattam anudaattam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {39/44} tasya svarita.h iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {40/44} yat api ucyate tat vya;njanaade.h vya;njanaantaat ca na praapnoti iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {41/44} aacaaryaprav.rtti.h j;naapayati siddham tat bhavati vya;njanaade.h vya;njanaantaat ca iti yat ayam na uttarapade anudaattaadau iti uktvaa ap.rthiviirudralkpuu.samanthi.su iti prati.sedham ;saasti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {42/44} saa tarhi e.saa paribhaa.saa kartavyaa . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {43/44} na kartavyaa . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {44/44} aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa yat ayam yata.h anaava.h iti naava.h prati.sedham ;saasti . . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {1/69} kimartham idam ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {2/69} bahuvriihisvaram ;saasti samaasaantavidhe.h suk.rt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {3/69} suk.rt aacaarya.h samaasaantodaattatve praapte bahuvriihisvaram apavaadam ;saasti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {4/69} na etat asti prayojanam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {5/69} na;nsubhyaam niyamaartham tu . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {6/69} na;nsubhyaam iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {7/69} na;nsubhyaam eva bahuvriihe.h anta.h udaatta.h bhavati na anyasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {8/69} evam api kutat etat puurvapadaprak.rtisvaratvam bhavi.syati na puna.h parasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {9/69} parasya ;siti;saasanaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {10/69} ;site.h nityaabahvac iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {11/69} ;site.h eva na anyata.h iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {12/69} yat taavat ucyate na;nsubhyaam niyamaartham iti k.sepe vidhi.h na;na.h asiddha.h . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {13/69} udaraa;sve.su.su k.sepe iti etasmin praapte tata.h etat ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {14/69} yat api ucyate parasya ;siti;saasanaat iti parasya niyama.h bhavet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {15/69} parasya e.sa.h niyama.h syaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {16/69} ;site.h nityaabahvac iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {17/69} yadi puurvapadaprak.rtisvaram samaasaantodaattatvam baadhate capriya.h vaapriya.h , atra api praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {18/69} anta.h cavaapriye sambhavaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {19/69} antodaattatvam cavaapriye siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {20/69} kuta.h . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {21/69} sambhavaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {22/69} asati khalu api sambhave baadhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {23/69} asti ca sambhava.h yat ubhayam syaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {24/69} sati api sambhave baadhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {25/69} tat yathaa . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {26/69} dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {27/69} evam iha api sati api sambhave puurvapadaprak.rtisvaram samaasaantodaattatvam baadhi.syate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {28/69} evam tarhi prak.rtaat vidhe.h . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {29/69} bahuvriihau prk.rtyaa puurvapadam prak.rtisvaram bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {30/69} kim ca prak.rtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {31/69} udaatta.h iti ca vartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {32/69} evam api kaaryapriya.h , haaryapriya.h , atra na praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {33/69} svarite api udaatta.h asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {34/69} atha vaa svaritagraha.nam api prak.rtam anuvartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {35/69} kva prak.rtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {36/69} tit svaritam iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {37/69} bahuvriihau .rte siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {38/69} antare.na api bahuvriihigraha.nam siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {39/69} tatpuru.se kasmaat na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {40/69} tatpuru.se tulyaarthat.rtiiyaasaptamyupamaanaavyayadvitiiyaak.rtyaa.h iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {41/69} dvigau tarhi kasmaat na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {42/69} igante dvigau iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {43/69} dvandve tarhi praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {44/69} raajanyabahuvacanadvandve andhakav.r.s.ni.su iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {45/69} avyayiibhaave tarhi praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {46/69} paripratyupaapaa.h varjyamaanaahoraatraavayave.su iti etat niyamaartham bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {47/69} evam api kuta.h etat evam niyama.h bhavi.syati ete.saam eva tatpuru.saadi.su iti na puna.h evam niyama.h syaat ete.saam tatpuru.saadi.su eva iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {48/69} i.s.tata.h ca avadhaara.nam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {49/69} i.s.tata.h ca avadhaara.nam bhavi.syati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {50/69} ete.saam tarhi bahuvriihe.h ca paryaaya.h praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {51/69} dvipaaddi.s.te.h vitaste.h ca paryaaya.h na prakalpate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {52/69} yat ayam dvitribhyaam paaddanmuurdhasu bahuvriihau di.s.tivitasyo.h ca iti siddhe paryaaye paryaayam ;saasti tat j;naapayati aacaarya.h na paryaaya.h bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {53/69} udaatte j;naapakam tu etat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {54/69} udaatte etat j;naapakam syaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {55/69} svaritena samaavi;set . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {56/69} svaritena samaave;sa.h praapnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {57/69} svarite api udaatta.h asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {58/69} bahuvriihisvaram ;saasti samaasaantavidhe.h suk.rt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {59/69} na;nsubhyaam niyamaartham tu . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {60/69} parasya ;siti;saasanaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {61/69} k.sepe vidhi.h na;na.h asiddha.h . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {62/69} parasya niyama.h bhavet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {63/69} anta.h cavaapriye sambhavaat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {64/69} prak.rtaat vidhe.h . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {65/69} bahuvriihau .rte siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {66/69} i.s.tata.h ca avadhaara.nam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {67/69} dvipaaddi.s.te.h vitaste.h ca paryaaya.h na prakalpate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {68/69} udaatte j;naapakam tu etat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {69/69} svaritena samaavi;set . . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {1/29} tatpuru.se vibhaktiprak.rtisvaratve karmadhaaraye prati.sedha.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {2/29} tatpuru.se vibhaktiprak.rtisvaratve karmadhaaraye prati.sedha.h vaktavya.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {3/29} paramam kaarakam paramakaarakam paramena kaarake.na paramakaarake.na , parame kaarake paramakaarake . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {4/29} siddham tu lak.sa.napratipadoktayo.h pratipadoktasya eva graha.naat . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {5/29} siddham etat . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {6/29} katham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {7/29} lak.sa.napratipadoktayo.h pratipadoktasya eva iti pratipadam ya.h dvitiiyaat.rtiiyaasaptamiisamaasa.h tasya graha.nam lak.sa.nokta.h ca ayam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {8/29} avyaye pariga.nanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {9/29} avyaye na;nkunipaataanaam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {10/29} avyaye na;nkunipaataanaam iti vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {11/29} na;n . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {12/29} abraahma.na.h , av.r.sala.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {13/29} na;n . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {14/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {15/29} kubraahma.na.h , kuv.r.sala.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {16/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {17/29} nipaata . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {18/29} ni.skau;saambi.h , nirvaaraa.nasi.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {19/29} kva maa bhuut . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {20/29} snaatvaakaalaka.h , piitvaasthiraka.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {21/29} ktvaayaam vaa prati.sedha.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {22/29} ktvaayaam vaa prati.sedha.h vaktavya.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {23/29} snaatvaakaalaka.h , piitvaasthiraka.h . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {24/29} ubhayam na vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {25/29} nipaatanaat siddham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {26/29} nipaatanaat etat siddham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {27/29} kim nipaatanam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {28/29} ava;syam atra samaasaartham lyababhaavaartham ca nipaatanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {29/29} tena eva yatnena svara.h bhavi.syati . . (6.2.11) P III.123.23 - 124.12 R IV.544 {1/20} sad.r;sagraha.nam anarthakam t.rtiiyaasamaasavacanaat . (6.2.11) P III.123.23 - 124.12 R IV.544 {2/20} sad.r;sagraha.nam anarthakam . (6.2.11) P III.123.23 - 124.12 R IV.544 {3/20} kim kaara.nam . (6.2.11) P III.123.23 - 124.12 R IV.544 {4/20} t.rtiiyaasamaasavacanaat . (6.2.11) P III.123.23 - 124.12 R IV.544 {5/20} sad.r;sa;sabdena t.rtiiyaasamaasa.h ucyate . (6.2.11) P III.123.23 - 124.12 R IV.544 {6/20} tatra t.rtiiyaapuurvapadam prak.rtisvaram bhavati iti eva siddham . (6.2.11) P III.123.23 - 124.12 R IV.544 {7/20} .sa.s.thyartham tarhi idam vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {8/20} pitu.h sad.r;sa.h pit.rsad.r;sa.h iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {9/20} .sa.s.thyartham iti cet t.rtiiyaasamaasavacanaanarthakyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {10/20} .sa.s.thyartham iti cet t.rtiiyaasamaasavacanam anarthakam syaat . (6.2.11) P III.123.23 - 124.12 R IV.544 {11/20} kim kaara.nam . (6.2.11) P III.123.23 - 124.12 R IV.544 {12/20} iha asmaabhi.h trai;sabdyam saadhyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {13/20} pitraa sad.r;sa.h pitu.h sad.r;sa.h pit.rsad.r;sa.h iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {14/20} tatra dvayo.h ;sabdayo.h samaanaarthayo.h ekena vigraha.h apare.na samaasa.h bhavi.syati aviravikanyaayena . (6.2.11) P III.123.23 - 124.12 R IV.544 {15/20} tat yathaa ave.h maa.msam iti vig.rhya avika;sabdaat utpatti.h bhavati , aavikam iti evam pitu.h sad.r;sa.h iti vig.rhya pit.rsad.r;sa.h iti bhavi.syati pitraa sad.r;sa.h iti vig.rhya vaakyam eva . (6.2.11) P III.123.23 - 124.12 R IV.544 {16/20} ava;syam t.rtiiyaasamaasa.h vaktavya.h yatra .sa.s.thyartha.h na asti tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {17/20} bhojanasad.r;sa.h , adhayayanasad.r;sa.h iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {18/20} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {19/20} idam api ava;syam vaktavyam yatra .sa.s.thii ;sruuyate tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {20/20} daasyaa.hsad.r;sa.h , v.r.salyaa.hsad.r;sa.h iti . . (6.2.29) P III.124.14 - 19 R IV.545 {1/11} igantaprak.rtisvaratve ya.ngu.nayo.h upasa:nkhyaanam . (6.2.29) P III.124.14 - 19 R IV.545 {2/11} igantaprak.rtisvaratve ya.ngu.nayo.h upasa:nkhyaanam kartavyam . (6.2.29) P III.124.14 - 19 R IV.545 {3/11} pa;ncaaratnya.h , da;saaratanya.h . (6.2.29) P III.124.14 - 19 R IV.545 {4/11} ya.ngu.nayo.h k.rtayo.h igante dvigau iti e.sa.h svara.h na praapnoti . (6.2.29) P III.124.14 - 19 R IV.545 {5/11} na vaa bahira:ngalak.sa.natvaat . (6.2.29) P III.124.14 - 19 R IV.545 {6/11} na vaa vaktavyam . (6.2.29) P III.124.14 - 19 R IV.545 {7/11} kim kaara.nam . (6.2.29) P III.124.14 - 19 R IV.545 {8/11} bahira:ngalak.sa.natvaat . (6.2.29) P III.124.14 - 19 R IV.545 {9/11} bahira:ngau ya.ngu.nau . (6.2.29) P III.124.14 - 19 R IV.545 {10/11} antara:nga.h svara.h . (6.2.29) P III.124.14 - 19 R IV.545 {11/11} asiddham bahira:ngam antara:nge . . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {1/14} paripratyupaapebhya.h vanam samaase viprati.sedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {2/14} paripratyupaapebhya.h vanam samaase iti etat bhavati viprati.sedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {3/14} paripratyupaapaa.h varjyamaanaahoraataavayave.su iti asya avakaa;sa.h paritrigartam, parisauviiram . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {4/14} vanam samaase iti asya avakaa;sa.h prava.ne ya.s.tavyam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {5/14} iha ubhayam praapnoti parivanam apavanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {6/14} vanam samaase iti etat bhavati viprati.sedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {7/14} na vaa vanasyaandodaattatvavacanam tadapavaadaniv.rttyartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {8/14} na vaa artha.h viprati.sedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {9/14} kim kaara.nam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {10/14} vanasyaandodaattatvavacanam tadapavaadaniv.rttyartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {11/14} siddham atra antodaattatvam utsarge.na eva . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {12/14} tasya punarvacane etat prayojanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {13/14} ye anye tadapavaadaa.h praapnuvanti tadbaadhanaartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {14/14} sa.h yathaa eva tadapavaadam avyayasvaram baadhate evam idam api baadhi.syate . . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {1/7} aacaaryopasarjane anekasya api puurvapadatvaat sandeha.h . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {2/7} aacaaryopasarjane anekasya api puurvapadatvaat sandeha.h bhavati . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {3/7} aapi;salapaa.niniiyavyaa.diiyagautamiiyaa.h . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {4/7} ekam padam varjayitvaa sarvaa.ni puurvapadaani . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {5/7} tatra na j;naayate kasya puurvapadasya prak.rtisvare.na bhavitavyam iti . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {6/7} lokavij;naanaat siddham . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {7/7} tat yathaa loke , amii.saam braahma.naanaam puurvam aanaya iti ya.h sarvapuurva.h sa.h aaniiyate evam iha api yat sarvapuurvapadam tasya prak.rtisvaratvam bhavi.syati . . (6.2.38) P III.125.19 - 21 R IV.547 {1/4} kimartham mahata.h prav.rddha;sabde uttarapade puurvapadaprak.rtisvaratvam ucyate na karmadhaaraye ani.s.thaa iti eva siddham . (6.2.38) P III.125.19 - 21 R IV.547 {2/4} na sidhyati . (6.2.38) P III.125.19 - 21 R IV.547 {3/4} kim kaara.nam . (6.2.38) P III.125.19 - 21 R IV.547 {4/4} ;sre.nyaadisamaase evat tat iha maa bhuut , mahaanira.s.ta.h dak.si.naa diiyate . . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {1/18} kuruv.rjyo.h gaarhapate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {2/18} kuruv.rjyo.h gaarhapate iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {3/18} kurugaarhapatam , v.rjigaa.rhapatam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {4/18} kurugaarhapatariktarurvasuutajaratya;sliilad.r.dharuupaapaareva.davaatailikadruu.hpa.nyakamabala.h daasiibhaaraadiinaam iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {5/18} iha api yathaa syaat . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {6/18} devahuuti.h , devaniiti.h , vasuniiti.h , o.sadhi.h , candramaa.h . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {7/18} tat tarhi vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {8/18} na vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {9/18} yogavibhaaga.h kari.syate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {10/18} kurugaarhapatariktarurvasuutajaratya;sliilad.r.dharuupaapaareva.davaatailikadruu.hpa.nyakamabala.h iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {11/18} tata.h daasiibhaaraa.naam ca iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {12/18} tatra bahuvacananirde;saat daasiibhaaraadiinaam iti vij;naasyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {13/18} pa.nyakambala.h sa;nj;naayaam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {14/18} pa.nyakambala.h sa;nj;naayaam iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {15/18} ya.h pa.nitavya.h kambala.h pa.nyakambala.h eva asau bhavati . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {16/18} apara.h aaha : pa.nyakambala.h eva yathaa syaat . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {17/18} kva maa bhuut . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {18/18} pa.nyagava.h , pa.nyahastii . . (6.2.47) P III.126.16 - 20 R IV.549 {1/9} ahiine iti kimartham . (6.2.47) P III.126.16 - 20 R IV.549 {2/9} kaantaaraatiita.h , yojanaatiita.h . (6.2.47) P III.126.16 - 20 R IV.549 {3/9} ahiine dvitiiyaa anupasarge . (6.2.47) P III.126.16 - 20 R IV.549 {4/9} ahiine dvitiiyaa anupasarge iti vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {5/9} iha maa bhuut . (6.2.47) P III.126.16 - 20 R IV.549 {6/9} sukhapraapta.h , du.hkhapraapta.h . (6.2.47) P III.126.16 - 20 R IV.549 {7/9} tat tarhi vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {8/9} yadi api etat ucyate atha vaa etarhi ahiinagraha.nam na kari.syate . (6.2.47) P III.126.16 - 20 R IV.549 {9/9} iha api kaantaaraatiita.h , yojanaatiita.h iti anupasarge iti eva siddham . . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {1/62} anantara.h iti kimartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {2/62} iha maa bhuut . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {3/62} abhyuddh.rtam , upasamaah.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {4/62} gate.h anantaragraha.nam anarthakam gati.h gatau anudaattavacanaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {5/62} gate.h anantaragraha.nam anarthakam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {6/62} kim kaara.nam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {7/62} gati.h gatau anudaattavacanaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {8/62} gatau parata.h gate.h anudaattatvam ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {9/62} tat baadhakam bhavi.syati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {10/62} tatra yasya aprak.rtisvaratvam tasmaat antodaattaprasa:nga.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {11/62} tatra yasya gate.h aprak.rtisvaratvam tasmaat antodaattatvam praapnoti anta.h thaathagha;nktaajabitrakaa.naam iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {12/62} prak.rtisvaravacanaat hi ananodaattatvam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {13/62} prak.rtisvaravacanasaamarthyaat hi antodaattatvam na bhavi.syati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {14/62} yadi hi syaat prak.rtisvaravacanam idaaniim kimartham syaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {15/62} prak.rtisvaravacanam kimartham iti cet ekagatyartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {16/62} prak.rtisvaravacanam kimartham iti cet ekagatyartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {17/62} yatra eka.h gati.h tadartham etat syaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {18/62} prak.rtam , prah.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {19/62} evamartham eva tarhi anantagraha.nam kartavyam atra yathaa syaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {20/62} kriyamaa.ne api vai anantagraha.ne atra na sidhyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {21/62} kim kaara.nam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {22/62} gati.h anantara.h puurvapadam prak.rtisvaram bhavati iti ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {23/62} ya.h ca atra gati.h anantara.h na asau puurvapadam ya.h ca puurvapadam na asau anantara.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {24/62} apuurvapadaartham tarhi idam vaktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {25/62} apuurvapadasya api gate.h prak.rtisvaratvam yathaa syaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {26/62} apuurvapadaartham iti cet kaarake atiprasa:nga.h .apuurvapadaartham iti cet kaarake atiprasa:nga.h bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {27/62} aagata.h , duuraadaagata.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {28/62} sa.h yathaa eva gatipuurvapadasya bhavati evam kaarakapuurvapadasya api praapnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {29/62} siddham tu gate.h antodaattaaprasa:ngaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {30/62} siddham etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {31/62} katham .yat tat gate.h antodaattaaprasa:ngaat anta.h thaathagha;nktaajabitrakaa.naam iti etat gate.h na prasa:nktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {32/62} kim k.rtam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {33/62} k.rtsvaraapavaada.h ayam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {34/62} tatra gati.h anantara.h iti asya avakaa;sa.h prak.rtam , prah.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {35/62} anta.h thaathagha;nktaajabitrakaa.naam iti asya avakaa;sa.h , duuraadgata.h , duuraadyaata.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {36/62} iha ubhayam praapnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {37/62} aagata.h , duuraadaagata.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {38/62} anta.h thaathagha;nktaajabitrakaa.naam iti etat bhavati viprati.sedhena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {39/62} ava;syam gate.h tat prasa:nktavyam bheda.h prabheda.h iti evamartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {40/62} evam tarhi yogavibhaaga.h kari.syate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {41/62} anta.h thaathagha;nktaajabitrakaa.naam iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {42/62} tata.h kta.h . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {43/62} ktaantam uttarapadam antodaattam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {44/62} atra kaarakopapadagraha.nam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {45/62} anuvartate gatigraha.nam niv.rttam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {46/62} atha vaa upari.s.taad yogavibhaaga.h kari.syate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {47/62} idam asti suupamaanaat kta.h , sa;nj;naayaam anaacitaadiinaam , prav.rddhaadiinaam ca iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {48/62} tata.h vak.syaami kaarakaat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {49/62} kaarakaat ca ktaantam uttarapadam antodaattam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {50/62} tata.h datta;srutayo.h eva aa;si.si kaarakaat iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {51/62} evam ca k.rtvaa na artha.h anantagraha.nena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {52/62} katham abhyuddh.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {53/62} ut haratikriyam vi;sina.s.ti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {54/62} udaa vi;si.s.tam abhi.h vi;sina.s.ti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {55/62} . tatra gati.h anantara.h iti ca praapnoti gati.h gatau iti ca . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {56/62} gati.h anantara.h iti asya avakaa;sa.h prak.rtam prah.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {57/62} gati.h gatau iti asya avakaa;sa.h abhi ut harati , upa sam aa dadhaati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {58/62} iha ubhayam praapnoti , abhyuddh.rtam , upasamaah.rtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {59/62} gati.h gatau iti etat bhavati viprati.sedhena .evam tarhi siddhe sati yat anantaragraha.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa k.rdgraha.ne gatikaarakapuurvasya api iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {60/62} kim etasya j;naapane prayojanam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {61/62} avataptenakulasthitam te etat , udakevi;siir.nam te etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {62/62} sagatikena sanakulena samaasa.h siddha.h bhavati . . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {1/21} k.rdgraha.nam kimartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {2/21} yathaa takaaraadigrah.nam k.rdvi;se.sa.nam vij;naayeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {3/21} takaaraadau niti k.rti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {4/21} atha akriyamaa.ne k.rdgraha.ne kasya takaaraadigrah.nam vi;se.sa.nam syaat . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {5/21} uttarapadavi;se.sa.nam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {6/21} tatra ka.h do.sa.h . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {7/21} iha eva syaat prataritaa prataritum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {8/21} iha na syaat prakartaa prakartum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {9/21} taadau niti k.rdgraha.naanarthakyam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {10/21} taadau niti k.rdgraha.nam anarthakam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {11/21} kriyamaa.ne api k.rdgraha.ne ani.s.tam ;sakyam vij;naatum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {12/21} takaaraadau uttarapade niti k.rti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {13/21} akriyamaa.ne ca i.s.tam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {14/21} nit ya.h takaaraadi.h tadante uttarapade iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {15/21} yaavataa kriyamaa.ne api ani.s.tam vij;naayate akriyamaa.ne ca i.s.tam akriyamaa.ne eva i.s.tam vij;naasyaama.h . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {16/21} k.rdupade;se vaa taadyartham i.dartham .k.rdupade;se tarhi taadyartham i.dartham k.rdgraha.nam kartavyam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {17/21} k.rdupade;se ya.h takaaraadi.h iti evam yathaa vij;naayeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {18/21} kim prayojanam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {19/21} i.dartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {20/21} i.daadau api siddham bhavati . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {21/21} pralavitaa pralavitum . . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {1/37} anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaavaprasa:nga.h . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {2/37} anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaava.h praapnoti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {3/37} pratya:n pratya;ncau pratya;nca.h . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {4/37} anigantavacanam idaaniim kimartham syaat . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {5/37} anigantavacanam kimartham iti cet aya.naadi.s.taartham . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {6/37} aya.naadi.s.taartham etat syaat . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {7/37} yadaa ya.naade;sa.h na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {8/37} kadaa ca ya.naade;sa.h na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {9/37} yaadaa ;saakalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {10/37} uktam vaa . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {11/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {12/37} samaase ;saakalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {13/37} yatra tarhi a;ncate.h akaara.h lupyate : pratiica.h pratiiicaa . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {14/37} cusvara.h tatra baadhaka.h bhavi.syati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {15/37} ayam eva i.syate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {16/37} vak.syati hi etat : co.h aniganta.h a;ncatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {17/37} yat tarhi nyadhyo.h prak.rtisvaram ;saasti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {18/37} e.sa.h hi ya.naadi.s.taartha.h aarambha.h . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {19/37} etat api aya.naadi.s.taartham eva syaat . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {20/37} yadaa ya.naade;sa.h na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {21/37} kadaa ca ya.naade;sa.h na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {22/37} yaadaa ;saakalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {23/37} uktam vaa . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {24/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {25/37} samaase ;saakalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {26/37} yatra tarhi a;ncate.h akaara.h lupyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {27/37} adhiica.h adhiicaa . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {28/37} cusvara.h tatra baadhaka.h bhavi.syati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {29/37} ayam eva i.syate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {30/37} vak.syati he etat co.h aniganta.h a;ncatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {31/37} yat tarhi ne.h eva prak.rtisvaram ;saasti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {32/37} e.sa.h hi ya.naadi.s.taartha.h aarambha.h . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {33/37} etat api aya.naadi.s.taartham eva syaat . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {34/37} katham . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {35/37} ak.rte ya.naade;sa puurvapadaprak.rtisvaratve k.rte udaattasvarito.h ya.na.h svarita.h vaa anudaattasya iti e.sa.h svara.h siddha.h bhavati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {36/37} nya:n . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {37/37} tasmaat su.s.thu ucyate anigantaprak.rtisvaratve ya.naade;se prak.rtisvarabhaavaprasa:nga.h iti . . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {1/68} co.h aniganta.h a;ncatau vapratyaye . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {2/68} cusvaraat aniganta.h a;ncatau vapratyaye iti e.sa.h svara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {3/68} cusvarasya avakaa;sa.h dadhiica.h pa;sya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {4/68} dadhiicaa dadhiice . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {5/68} aniganta.h a;ncatau vapratyaye iti asya avakaa;sa.h paraa:n paraa;ncau paraa;nca.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {6/68} iha ubhayam praapnoti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {7/68} avaacaa , avaace . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {8/68} avakaa;sa.h iti etat bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {9/68} na vaa cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat itarathaa hi sarvaapavaada.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {10/68} na vaa etat viprati.sedhena api sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {11/68} katham tarhi sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {12/68} cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {13/68} cursvara.h puurvapadaprak.rtisvarabhaavina.h prati.sedhya.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {14/68} itarathaa hi sarvaapavaada.h cusvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {15/68} akriyamaa.ne hi prati.sedhe sarvaapavaada.h ayam cusvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {16/68} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {17/68} pratyayasvarasya apavaada.h anudaattau suppitau iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {18/68} anudaattau suppitau iti asya udaattaniv.rttisvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {19/68} udaattaniv.rttisvarasya cusvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {20/68} sa.h yathaa eva udaattaniv.rttisvaram baadhate evam anigantasvaram api baadheta . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {21/68} yadi taavat sa:nkhyaata.h saamyam ayam api caturtha.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {22/68} samaasaantodaattatvasya apavaada.h avyayasvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {23/68} avyayasvarasya k.rtsvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {24/68} k.rtsvarasya ayam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {25/68} ubhayo.h caturthayo.h yukta.h viprati.sedha.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {26/68} sati;si.s.ta.h tarhi cusvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {27/68} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {28/68} cau iti ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {29/68} yatra asya etat ruupam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {30/68} ajaadau asarvanaamasthaane abhinirv.rtte akaaralope nakaaralope ca . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {31/68} tasmaat su.sthu ucyate na vaa cusvarasya puurvapadaprak.rtisvarabhaavini prati.sedhaat itarathaa hi sarvaapavaada.h iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {32/68} vibhaktii.satsvaraat k.rtsvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {33/68} vibhaktisvaraat ii.satsvaraat ca k.rtsvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {34/68} vibhaktisvarasya avakaa;sa.h ak.sa;sau.n.da.h , strii;sau.n.da.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {35/68} k.rtsvarasya avakaa;sa.h , idhmapravra;scana.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {36/68} iha ubhayam praapnoti puurvaah.nespho.takaa.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {37/68} k.rtsvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {38/68} ii.satsvarasya avakaa;sa.h , ii.satka.daara.h , ii.satpi:ngala.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {39/68} k.rtsvarasya sa.h eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {40/68} iha ubhayam praapnoti , ii.sadbheda.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {41/68} k.rtsvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {42/68} citsvaraat haarisvara.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {43/68} citsvaraat haarisvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {44/68} citsvarasya avakaa;sa.h , calana.h , copana.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {45/68} haarisvarasya avakaa;sa.h , yaaj;nikaa;sva.h , vaiyaakara.nahasii . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {46/68} iha ubhayam praapnoti , pit.rgava.h, maat.rgava.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {47/68} haarisvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {48/68} k.rtsvaraat ca . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {49/68} k.rtsvaraat ca haarisvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {50/68} k.rtsvarasya avakaa;sa.h , idhmapravra;scana.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {51/68} haarisvarasya sa.h eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {52/68} iha ubhayam praapnoti , ak.sah.rta.h , vaa.davah.rta.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {53/68} haarisvara.h bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {54/68} na vaa hara.naprati.sedha.h j;naapaka.h k.rtsvaraabhaadhakatavsya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {55/68} na vaa artha.h viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {56/68} kim kaara.nam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {57/68} hara.naprati.sedha.h j;naapaka.h k.rtsvaraabhaadhakatvasya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {58/68} yat ayam ahara.ne iti prati.sedham ;saasti tat j;naapayati aacaarya.h na k.rtsvara.h haarisvaram baadhate iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {59/68} na etat asti j;naapakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {60/68} ana.h bhaavakarmavacana.h iti etasmin praapte tata etat ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {61/68} yadi evam saadhiiya.h j;naapakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {62/68} k.rtsvarasya apavaada.h ana.h bhaavakarmavacana.h iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {63/68} baadhakam kila baadhate kim puna.h tam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {64/68} yuktasvara.h ca k.rtsvaraat bhavati viprati.sedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {65/68} yuktasvarasya avakaa;sa.h , govallava.h , a;svavallava.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {66/68} k.rtsvarasya sa.h eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {67/68} iha ubhayam praapnoti , gosa:nkhya.h , pa;suusa:nkhya.h , a;svasa:nkhya.h . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {68/68} yuktasvara.h bhavati viprati.sedhena . . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {1/22} upamaanam iti kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {2/22} ;sabdaarthaprak.rtau eva iti iyati ucyamaane puurve.na atiprasaktam iti k.rtvaa niyama.h ayam vij;naayeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {3/22} tatra ka.h do.sa.h . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {4/22} iha na syaat . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {5/22} pu.sphaarii phalahaarii . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {6/22} upamaanagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {7/22} atha ;sabdaarthagraha.nam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {8/22} upamaanam prak.rtau eva iti iyati ucyamaane iha api prasajyeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {9/22} v.rkava;ncii v.rkaprek.sii . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {10/22} ;sabdaa.rthagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {11/22} atha prak.rtigraha.nam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {12/22} ;sabdaarthaprak.rti.h eva ya.h nityam tatra yathaa syaat . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {13/22} iha maa bhuut . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {14/22} kokilabhivyaahaarii . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {15/22} atha evakaara.h kimartha.h . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {16/22} niyamaartha.h . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {17/22} na etat asti prayojanam . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {18/22} siddhe vidhi.h aarabhyamaa.na.h antare.na evakaaram niyamaa.rtha.h bhavi.syati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {19/22} i.s.tata.h avadhaara.naartha.h tarhi . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {20/22} yathaa evam vij;naayete : upamaanam ;sabdaarthaprak.rtau eva iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {21/22} maa evam vij;naayiita : upamaanam eva ;sabdaarthaprak.rtau iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {22/22} ;sabdaarthaprak.rtau hi upamaanam ca anupamaanam ca aadyudaattam i.syate : saadhvadhyaaii vilambaadhyaayii . . (6.2.82) P III.132.2 - 6 R IV.562 {1/7} je diirghaat bahvaca.h . (6.2.82) P III.132.2 - 6 R IV.562 {2/7} je diirghaantasya aadi.h udaatta.h bhavati iti etasmaat anytaat puurvam bahvaca.h iti etat bhavati viprati.sedhena . (6.2.82) P III.132.2 - 6 R IV.562 {3/7} je diirghaantasya aadi.h udaatta.h bhavati iti asya avakaa;sa.h ku.tiija.h , ;samiija.h . (6.2.82) P III.132.2 - 6 R IV.562 {4/7} anytaat puurvam bahvaca.h iti asya avakaa;sa.h upasaraja.h , manduraja.h . (6.2.82) P III.132.2 - 6 R IV.562 {5/7} iha ubhayam praapnoti . (6.2.82) P III.132.2 - 6 R IV.562 {6/7} aamalakiija.h , balabhiija.h . (6.2.82) P III.132.2 - 6 R IV.562 {7/7} anytaat puurvam bahvaca.h iti etat bhavati viprati.sedhena . . (6.2.91) P III.132.8 - 10 R IV.562 {1/3} aadyudaattaprakara.ne divodaasaadiinaam chandasi upasa:nkhyaanam . (6.2.91) P III.132.8 - 10 R IV.562 {2/3} aadyudaattaprakara.ne divodaasaadiinaam chandasi upasa:nkhyaanam kartavyam . (6.2.91) P III.132.8 - 10 R IV.562 {3/3} divodaasaaya gaayata vadhrya;svaaya daa;su.se . . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {1/14} sarvagraha.nam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {2/14} gu.naat kaartsnye iti iyati ucyamaane iha api prasajyeta parama;sukla.h , paramak.s.r.na iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {3/14} sarvagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {4/14} atha gu.nagraha.nam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {5/14} sarvam kaartsnye iti iyati ucyamaane iha api prasajyeta sarvasauvar.na.h sarvaraajata.h iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {6/14} gu.nagraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {7/14} atha kaartsnyagraha.nam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {8/14} sarvam gu.ne iti iyati ucyamaane iha api prasajyeta sarve.saam ;sveta.h sarva;sveta.h iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {9/14} katham ca atra samaasa.h . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {10/14} .sa.s.thiisubantena samasyate iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {11/14} gu.nena na iti prati.sedha.h praapnoti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {12/14} gu.naat tare.na samaasa.h taralopa.h ca . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {13/14} gu.naat tare.na samaasa.h taralopa.h ca vaktavya.h . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {14/14} sarve.saam ;svetatara.h sarva;sveta.h . . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {1/10} ayukta.h ayam nirde;sa.h . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {2/10} na hi uttarapadam naama v.rddhi.h asti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {3/10} katham tarhi nirde;sa.h kartavya.h . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {4/10} v.rddhimati uttarapade iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {5/10} sa.h tarhi tathaa nirde;sa.h kartavya.h . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {6/10} na kartavya.h . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {7/10} na evam vij;naayate . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {8/10} uttarapadam v.rddhi.h uttarapadav.rddhi.h , uttarapadav.rddhau iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {9/10} katham tarhi . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {10/10} uttarapadasya v.rddhi.h asmin sa.h ayam uttarapadav.rddhi.h , uttarapadav.rddhau iti . . (6.2.106) P III.133.7 - 14 R IV.564 {1/8} bahuvriihau vi;svasya antodaattaat sa;nj;naayaam mitraajinayo.h anta.h .bahuvriihau vi;svasya antodaattaat sa;nj;naayaam mitraajinayo.h anta.h iti etat bhavati viprati.sedhena . (6.2.106) P III.133.7 - 14 R IV.564 {2/8} bahuvriihau vi;svam sa;nj;naayaam iti asya avakaa;sa.h , vi;svadeva.h , vi;svaya;saa.h . (6.2.106) P III.133.7 - 14 R IV.564 {3/8} sa;nj;naayaam mitraajinayo.h anta.h iti asya avakaa;sa.h kulamitram , kulaajinam . (6.2.106) P III.133.7 - 14 R IV.564 {4/8} iha ubhayam praapnoti vi;svamitra.h , vi;svaajina.h . (6.2.106) P III.133.7 - 14 R IV.564 {5/8} sa;nj;naayaam mitraajinayo.h anta.h iti etat bhavati viprati.sedhena . (6.2.106) P III.133.7 - 14 R IV.564 {6/8} antodaattaprakara.ne marudv.rdhaadiinaam chandasi upasa:nkhyaanam . (6.2.106) P III.133.7 - 14 R IV.564 {7/8} antodaattaprakara.ne marudv.rdhaadiinaam chandasi upasa:nkhyaanam kartavyam . (6.2.106) P III.133.7 - 14 R IV.564 {8/8} marudv.rdha.h suvayaa.h upatasthe . . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {1/6} udaraadibhya.h na;nsubhyaam . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {2/6} udaraa;sve.su.su k.sepe iti etasmaat na;nsubhyaam iti etat bhavati viprati.sedhena . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {3/6} udaraa;sve.su.su k.sepe iti asya avakaa;sa.h ku.n.dodara.h , gha.todara.h . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {4/6} na;nsubhyaam iti asya avakaa;sa.h ayava.h , atila.h , amaa.sa.h , suyava.h , sutila.h , sumaa.sa.h . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {5/6} iha ubhayam praapnoti , anudara.h , suudara.h . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {6/6} na;nsubhyaam iti etat bhavati viprati.sedhena . . (6.2.117) P III.133.22 - 134.3 R IV.565 {1/8} so.h manaso.h kapi . (6.2.117) P III.133.22 - 134.3 R IV.565 {2/8} so.h manasii alomo.sasii iti etasmaat kapi puurvam iti etat bhavati viprati.sedhena . (6.2.117) P III.133.22 - 134.3 R IV.565 {3/8} so.h manasii alomo.sasii iti etasya avakaa;sa.h su;sarmaa.nam adhi naavam ruheyam . (6.2.117) P III.133.22 - 134.3 R IV.565 {4/8} su;sarmaa asi suprati.s.thaana.h . (6.2.117) P III.133.22 - 134.3 R IV.565 {5/8} susrotaa.h , supayaa.h , suvarcaa.h . (6.2.117) P III.133.22 - 134.3 R IV.565 {6/8} kapi puurvam iti asya avakaa;sa.h ayavaka.h . (6.2.117) P III.133.22 - 134.3 R IV.565 {7/8} iha ubhayam praapnoti su;sarmaka.h , susrotaka.h . (6.2.117) P III.133.22 - 134.3 R IV.565 {8/8} kapi puurvam iti etat bhavati viprati.sedhena . . (6.2.121) P III.134.5 - 9 R IV.565 {1/5} puurvaadibhya.h kuulaadiinaam aadyudaattatvam . (6.2.121) P III.134.5 - 9 R IV.565 {2/5} puurvaadibhya.h kuulaadiinaam aadyudaattatvam bhavati viprati.sedhena . (6.2.121) P III.134.5 - 9 R IV.565 {3/5} paripratiupaapaa.h varyajaanaahoraatraavayave.su iti asya avakaa;sa.h paritrigatam , parisauviiram . (6.2.121) P III.134.5 - 9 R IV.565 {4/5} kuulaadiinaam aadyudaattatvasya avakaa;sa.h , atikuulam , anukuulam . (6.2.121) P III.134.5 - 9 R IV.565 {5/5} iha ubhayam praapnoti parikuulam , kuulaadiinaam aadyudaattatvam bhavati viprati.sedhena . . (6.2.126, 130) P III.134.12 - 17 R IV.565 {1/9} celaraajyaadibhya.h avyayam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {2/9} celaraajyaadisvaraat avyayayasvara.h bhavati viprati.sedhena . (6.2.126, 130) P III.134.12 - 17 R IV.565 {3/9} celaraajyaadisvarasya avakaa;sa.h , bhaaryaacelam , putracelam , braahma.naraajyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {4/9} avyayayasvaraavakaa;sa.h , ni.skau;saambi.h , nirvaaraa.nasi.h . (6.2.126, 130) P III.134.12 - 17 R IV.565 {5/9} iha ubhayam praapnoti kucelam , kuraajyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {6/9} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.2.126, 130) P III.134.12 - 17 R IV.565 {7/9} na vaktavya.h . (6.2.126, 130) P III.134.12 - 17 R IV.565 {8/9} i.s.tavaacii para;sabda.h . (6.2.126, 130) P III.134.12 - 17 R IV.565 {9/9} viprati.sedhe param yat i.s.tam tat bhavati . . (6.2.136) P III.19 - 21 R IV.566 {1/5} ku.n.daadyudaattatve tatsamudaayagraha.nam . (6.2.136) P III.19 - 21 R IV.566 {2/5} ku.n.daadyudaattatve tatsamudaayagraha.nam kartavyam . (6.2.136) P III.19 - 21 R IV.566 {3/5} vanasamudaayavaaciicet ku.n.da;sabda.h bhavati iti vaktavyam . (6.2.136) P III.19 - 21 R IV.566 {4/5} iha maa bhuut . (6.2.136) P III.19 - 21 R IV.566 {5/5} m.rtku.n.dam . . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {1/52} gatikaarakopapadaat iti kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {2/52} iha maa bhuut . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {3/52} paramam kaarakam , paramakaarakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {4/52} gatikaarakopapadaat iti ucyamaane api tatra praapnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {5/52} etat hi kaarakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {6/52} idam tarhi . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {7/52} devadattasya kaarakam , devadattakaarakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {8/52} idam ca api udaahara.nam paramam kaarakam , paramakaarakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {9/52} na etat kaarakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {10/52} kaarakavi;se.sa.nam etat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {11/52} yaavat bruuyaat prak.r.s.tam kaarakam ;sobhanam kaarakam iti taavat etat paramakaarakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {12/52} atha k.rdgraha.nam kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {13/52} iha maa bhuut . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {14/52} ni.skau;saambi.h , nivaaraa.nasi.h iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {15/52} ata.h uttaram pa.thati gatyaadibhya.h prak.rtisvaratve k.rdgraha.naanarthakyam anyasya uttarapadasya abhaavaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {16/52} gatyaadibhya.h prak.rtisvaratve k.rdgraha.nam anarthakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {17/52} kim kaara.nam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {18/52} anyasya uttarapadasya abhaavaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {19/52} na hi anyat gatiyaadibhya.h uttarapadam asti anyat ata.h k.rta.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {20/52} kim kaara.nam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {21/52} dhaato.h hi dvaye pratyayaa.h vidhiiyante ti:na.h k.rta.h ca . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {22/52} tatra k.rtaa saha samaasa.h bhavati ti:naa ca na bhavati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {23/52} tatra antare.na k.rdgraha.nam k.rta.h eva bhavi.syati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {24/52} nanu ca idaaniim eva udaah.rtam ni.skau;saambi.h , nirvaaraa.nasi.h iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {25/52} yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h na ca nisa.h kau;saambii;sabdam prati kriyaayoga.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {26/52} k.rtprak.rtau vaa gatitvaat adhikaa.rtham k.rdgraha.nam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {27/52} k.rtprak.rtau tarhi gatitvaat adhikaa.rtham k.rdgraha.nam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {28/52} k.rtprak.rti.h dhaatu.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {29/52} dhaatum ca prati kriyaayoga.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {30/52} tatra yatkriyaayuktaa.h tam prati iti iha eva syaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {31/52} pra.nii.h , unnii.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {32/52} iha na syaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {33/52} pra.naayaka.h , unnaayaka.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {34/52} etat api na asti prayojanam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {35/52} yatkriyaayuktaa.h iti na evam vij;naayate . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {36/52} yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {37/52} katham tarhi yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargsa;nj;ne bhavata.h iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {38/52} na ca ka.h cit kevala.h ;sabda.h asti ya.h tasya arthasya vaacaka.h syaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {39/52} kevala.h tasya arthasya vaacaka.h na asti iti k.rtvaa k.rdadhikasya bhavi.syati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {40/52} nanu ca yayam tasya eva arthasya vaacaka.h pra.nii.h iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {41/52} e.sa.h api hi kart.rvi;si.s.tasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {42/52} ayam tarhi tasya eva arthasya vaacaka.h prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {43/52} tasmaat k.rdgraha.nam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {44/52} yadi k.rdgraha.nam kriyate aamante svara.h na praapnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {45/52} prapacatitaraam , prajalpatitaraam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {46/52} asati puna.h k.rdgraha.ne kriyaapradhaanam aakhyaatam tasya ati;saye tarap utpadyate tarabantasya svaarthe aam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {47/52} tatra yatkriyaayuktaa.h iti bhavati eva sa:nghaatam prati kriyaayoga.h . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {48/52} na ca ka.h cit kevala.h ;sabda.h asti ya.h tasya arthasya vaacaka.h syaat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {49/52} kevala.h tasya arthasya vaacaka.h na asti iti k.rtvaa adhikasya bhavi.syati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {50/52} nanu ca yayam tasya eva arthasya vaacaka.h prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {51/52} e.sa.h api dravyavi;si.s.tasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {52/52} katham k.rdabhihita.h bhaava.h dravyavat bhavati kriyaavat api iti . . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {1/33} kim samaasaya anta.h udaatta.h bhavati aahosvit uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {2/33} kuta.h sandeha.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {3/33} ubhayam prak.rtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {4/33} tatra anyatarat ;sakyam vi;se.sayitum . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {5/33} ka.h ca atra vi;se.sa.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {6/33} antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {7/33} antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam kartavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {8/33} idametattadbhya.h prathamapuura.nayo.h kriyaaga.nane kapi ca iti vaktavyam iha api yathaa syaat . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {9/33} idamprathamakaa.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {10/33} astu tarhi uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {11/33} uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {12/33} uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {13/33} an.rca.h , bahv.rca.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {14/33} apara.h aaha : uttarapadaantodaattatve na;nsubhyaam samaasaantodaattatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {15/33} aj;naka.h , asvaka.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {16/33} kapi puurvam iti asya apavaada.h hrasvaante antyaat puurvam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {17/33} tatra hrasvaante antyaat puurva.h udaattabhaavii na asti iti k.rtvaa utsarge.na antodaattatvam praapnoti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {18/33} na vaa kapi puurvavacanam j;naapakam uttarapadaanantodaattatvasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {19/33} na vaa e.sa.h do.sa.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {20/33} kim kaara.nam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {21/33} yat ayam kapi puurvam iti aaha tat j;naapayati aacaarya.h na uttarapadasya anta.h udaattat.h bhavati iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {22/33} prakara.naat ca samaasaantodaattatvam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {23/33} prak.rtam samaasagraha.nam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {24/33} kva prak.rtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {25/33} cau samaasasya iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {26/33} nanu ca uktam antodaattatvam samaasasya iti cet kapi upasa:nkhyaanam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {27/33} na e.sa.h do.sa.h . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {28/33} uttarapadagraha.nam api prak.rtam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {29/33} kva prak.rtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {30/33} uttarapadaadi.h iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {31/33} tatra evam abhisambandha.h kari.syate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {32/33} na;nsubhyaam samaasasya anta.h udaatta.h bhavati . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {33/33} idametattadbhya.h prathamapuura.nayo.h kriyaaga.nane uttarapadasya iti . . (6.2.148) P III.137.6 - 10 R IV.573 {1/10} kaarakaat datta;srutayo.h anaa;si.si prati.sedha.h . (6.2.148) P III.137.6 - 10 R IV.573 {2/10} kaarakaat datta;srutayo.h anaa;si.si prati.sedha.h vaktavya.h . (6.2.148) P III.137.6 - 10 R IV.573 {3/10} anaahata.h nadati devadatta.h . (6.2.148) P III.137.6 - 10 R IV.573 {4/10} siddham tu ubhayaniyamaat . (6.2.148) P III.137.6 - 10 R IV.573 {5/10} siddham etat . (6.2.148) P III.137.6 - 10 R IV.573 {6/10} katham . (6.2.148) P III.137.6 - 10 R IV.573 {7/10} ubhayaniyamaat . (6.2.148) P III.137.6 - 10 R IV.573 {8/10} ubhayata.h niyama.h aa;srayi.syate . (6.2.148) P III.137.6 - 10 R IV.573 {9/10} kaarakaat datta;srutayo.h eva aa;si.si . (6.2.148) P III.137.6 - 10 R IV.573 {10/10} aa;si.si eva kaarakaat datta;srutayo.h iti . . (6.2.165) P III.137.12 - 13 R IV.574 {1/3} .r.siprati.sedha.h mitre . (6.2.165) P III.137.12 - 13 R IV.574 {2/3} .r.siprati.sedha.h mitre vaktavya.h . (6.2.165) P III.137.12 - 13 R IV.574 {3/3} vi;svaamitra.h .r.si.h . . (6.2.175) P III.137.15 - 138.4 R IV.574 {1/21} kimartham baho.h na;nvat atide;sa.h kriyate na na;nsubahubhya.h iti eva ucyeta . (6.2.175) P III.137.15 - 138.4 R IV.574 {2/21} na evam ;sakyam . (6.2.175) P III.137.15 - 138.4 R IV.574 {3/21} uttarapadabhuumni iti vak.syati . (6.2.175) P III.137.15 - 138.4 R IV.574 {4/21} tat baho.h eva yathaa syaat . (6.2.175) P III.137.15 - 138.4 R IV.574 {5/21} na;nsubhyaam maa bhuut iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {6/21} na etat asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {7/21} ekayoge api hi sati yasya uttarapadabhuumaa asti tasya bhavi.syati . (6.2.175) P III.137.15 - 138.4 R IV.574 {8/21} kasya ca asti . (6.2.175) P III.137.15 - 138.4 R IV.574 {9/21} baho.h eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {10/21} idam tarhi prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {11/21} na gu.naadaya.h avyavaa.h iti vak.syati . (6.2.175) P III.137.15 - 138.4 R IV.574 {12/21} tat baho.h eva yathaa syaat . (6.2.175) P III.137.15 - 138.4 R IV.574 {13/21} na;nsubhyaam maa bhuut iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {14/21} etat api na asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {15/21} ekayoge api sati yasya gu.naadaya.h avayavaa santi tasya kasya ca santi . (6.2.175) P III.137.15 - 138.4 R IV.574 {16/21} baho.h eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {17/21} ata.h uttaram pa.thati baho.h na;nvat uttarapadaadyudaattaartham . (6.2.175) P III.137.15 - 138.4 R IV.574 {18/21} baho.h na;nvat atide;sa.h kriayte uttarapadaadyudaattaartham . (6.2.175) P III.137.15 - 138.4 R IV.574 {19/21} uttarapadasya aadyudaattatvam yathaa syaat . (6.2.175) P III.137.15 - 138.4 R IV.574 {20/21} na;na.h jaramaramitram.rtaa.h . (6.2.175) P III.137.15 - 138.4 R IV.574 {21/21} ajara.h , amara.h , bahujara.h , bahumitra.h . . (6.2.177) P III.1386 - 11 R IV.575 {1/10} upasargaat svaa:ngam dhruvam mukhasya antodaattatvaat . (6.2.177) P III.1386 - 11 R IV.575 {2/10} mukhasya antodaattatvaat upasargaat svaa:ngam dhruvam iti etat bhavati viprati.sedhena . (6.2.177) P III.1386 - 11 R IV.575 {3/10} mukhaantodaattatvasya avakaa;sa.h gauramukha.h , ;slak.s.namukha.h . (6.2.177) P III.1386 - 11 R IV.575 {4/10} upasargaat svaa:ngam iti asya avakaa;sa.h prasphik , prodara.h . (6.2.177) P III.1386 - 11 R IV.575 {5/10} iha ubhayam praapnoti . (6.2.177) P III.1386 - 11 R IV.575 {6/10} pramukha.h . (6.2.177) P III.1386 - 11 R IV.575 {7/10} upasargaat svaa:ngam iti etat bhavati viprati.sedhena . (6.2.177) P III.1386 - 11 R IV.575 {8/10} ka.h puna.h vi;se.sa.h tena vaa sati anena vaa . (6.2.177) P III.1386 - 11 R IV.575 {9/10} saapavaadaka.h sa.h vidhi.h ayam puna.h nirapavaadaka.h . (6.2.177) P III.1386 - 11 R IV.575 {10/10} avyayaat tasya prati.sedha.h apavaada.h . . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {1/6} kimartham idam ucyate na upasargaat svaa:ngam dhruvam iti eva siddham . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {2/6} abhe.h mukham apaat ca adhruvaartham . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {3/6} adhruvaartha.h ayam aarambha.h . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {4/6} abhuvriihyartham vaa . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {5/6} atha vaa bahuvriihe.h iti vartate . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {6/6} abhuvriihyartha.h ayam aarambha.h . . (6.2.187) P III.138.20 - 139.2 R IV.576 {1/4} sphigapuutagraha.nam kimartham na upasargaat svaa:ngam dhruvam iti eva siddham . (6.2.187) P III.138.20 - 139.2 R IV.576 {2/4} sphigapuutagraha.nam ca . (6.2.187) P III.138.20 - 139.2 R IV.576 {3/4} kim . (6.2.187) P III.138.20 - 139.2 R IV.576 {4/4} adhruvaartham abhuvriihyartham eva vaa . . (6.2.191) P III.139.4 - 6 R IV.576 {1/3} ate.h dhaatulope . (6.2.191) P III.139.4 - 6 R IV.576 {2/3} ate.h dhaatulope iti vaktavyam . (6.2.191) P III.139.4 - 6 R IV.576 {3/3} ak.rtpade iti hi ucyamaane iha ca prasajyeta ;sobhana.h gaargya.h atigaargya.h , iha ca na syaat , atikaa.raka.h, atipadaa ;sakvarii . . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {1/37} kim idam dvitribhyaam muurdhani akaaraantagraha.nam aahosvit nakaaraantagraha.nam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {2/37} ka.h ca atra vi;se.sa.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {3/37} dvitribhyaam muurdhani akaaraantagraha.nam cet nakaaraantasya upasa:nkhyaanam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {4/37} dvitribhyaam muurdhani akaaraantagraha.nam cet nakaaraantasya upasa:nkhyaanam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {5/37} dvimuurdhaa trimuurdhaa . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {6/37} astu tarhi nakaaraantagraha.nam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {7/37} nakaaraante akaaraantasya . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {8/37} nakaaraante akaaraantasya upasa:nkhyaanam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {9/37} dvimuurdha.h , trimuurdha.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {10/37} udaattalopaat siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {11/37} astu tarhi nakaaraantagraha.nam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {12/37} antodaattatve k.rte lopa.h udaattaniv.rttisvare.na siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {13/37} idam iha sampradhaaryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {14/37} antodaattatvam kriyataam lopa.h iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {15/37} paratvaat lopa.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {16/37} evam tarhi idam iha sampradhaaryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {17/37} antodaattatvam kriyataam samaasaanta.h iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {18/37} paratvaat antodaattatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {19/37} nitya.h samaasaanta.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {20/37} k.rte api antodaattatve praapnoti ak.rte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {21/37} antodaattatvam api nityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {22/37} k.rte api samaasaante praapnoti ak.rte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {23/37} anityam antodaattatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {24/37} na hi k.rte samaasaante praapnoti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {25/37} paratvaat lopena bhavitavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {26/37} yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {27/37} na ca samaasaanta.h eva antodaattatvasya nimittam hanti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {28/37} ava;syam lak.sa.naantaram lopa.h pratiik.sya.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {29/37} ubhayo.h nityayo.h paratvaat antodaattatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {30/37} antodaattatve k.rte samaasaanta.h , .tilopa.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {31/37} .tilope k.rte udaattaniv.rttisvare.na siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {32/37} yuktam puna.h idam vicaarayitum . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {33/37} nan u anena asandigdhena nakaaraantasya graha.nena bhavitavyam yaavataa muurdhasu iti ucyate . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {34/37} yadi hi akaaraantasya graha.nam syaat muurdhe.su iti bruuyaat . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {35/37} saa e.saa samaasaantaarthaa vicaara.naa . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {36/37} evam tarhi j;naapayati aacaarya.h . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {37/37} vibhaa.saa samaasaanta.h bhavati iti . . (6.2.199) P III.140.8 - 13 R 579 - 580 {1/5} atyalpam idam ucyate . (6.2.199) P III.140.8 - 13 R 579 - 580 {2/5} paraadi.h ca paraanta.h ca puurvaanta.h ca d.r;syate .puurvaadaya.h ca vidyante . (6.2.199) P III.140.8 - 13 R 579 - 580 {3/5} vyataya.h bahulam sm.rta.h . (6.2.199) P III.140.8 - 13 R 579 - 580 {4/5} antodaattaprakara.ne tricakraadiinaam chandasi upasa:nkhyaanam . (6.2.199) P III.140.8 - 13 R 579 - 580 {5/5} antodaattaprakara.ne tricakraadiinaam chandasi upasa:nkhyaanam kartavyam : tricakre.na tribandhure.na triv.rtaa rathena . . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {1/33} ekavat ca aluk bhavati iti vaktavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {2/33} kim prayojanam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {3/33} stokaabhyaam mukta.h , stokebhya.h mukta.h iti vig.rhya stokaanmukta.h iti eva yathaa syaat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {4/33} ekavadvcanam anarthakam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {5/33} ekavadbhaava.h ca anarthaka.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {6/33} dvibahvo.h aluk kasmaat na bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {7/33} dvibahu.su asamaasa.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {8/33} dvivacanabahuvacanaanaam asamaasa.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {9/33} kim vaktavyam etat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {10/33} na hi anucyamaana.m ga.msyate . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {11/33} uktam vaa . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {12/33} kim uktam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {13/33} anabhidhaanaat iti . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {14/33} tat ca ava;syam anabhidhaanam aa;srayitavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {15/33} ekavadvacane hi go.sucare atiprasa:nga.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {16/33} ekavadvacane hi go.sucare atiprasa:nga.h syaat : go.sucara.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {17/33} var.saabhya.h ca je . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {18/33} var.saabhya.h ca je atiprasa:nga.h bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {19/33} var.saasuja.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {20/33} apa.h yoniyanmati.su ca . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {21/33} apa.h yoniyanmati.su ca upasa:nkhyaanam kartavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {22/33} je care ca . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {23/33} je care ca atiprasa:nga.h bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {24/33} yoni . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {25/33} apsuyoni.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {26/33} yat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {27/33} apsavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {28/33} mati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {29/33} apsumati.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {30/33} je . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {31/33} apsuja.h . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {32/33} care . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {33/33} apsucara.h gahvare.s.thaa.h . . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {1/8} pa;ncamiiprakara.ne braahma.naaccha.msina.h upasa:nkhyaanam . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {2/8} pa;ncamiiprakara.ne braahma.naaccha.msina.h upasa:nkhyaanam kartavyam . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {3/8} braahma.naaccha.msii . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {4/8} anyaarthe ca . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {5/8} anyaarthe ca e.saa pa;ncamii dra.s.tavyaa . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {6/8} braahma.naani ;sa.msati iti braahma.naaccha.msii . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {7/8} atha vaa yukta.h eva atra pa;ncamyartha.h . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {8/8} braahma.nebhya.h g.rhiitvaa , aah.rtya aah.rtya ;sa.msati iti braahma.naaccha.msii . . (6.3.3) P III.142.18 - 22 R IV.585 {1/6} a;njasa.h upasa:nkhyaanam . (6.3.3) P III.142.18 - 22 R IV.585 {2/6} a;njasa.h upasa:nkhyaanam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {3/6} a;njasaak.rtam . (6.3.3) P III.142.18 - 22 R IV.585 {4/6} pu.msaanuja.h janu.saandha.h vik.rtaak.sa.h iti ca . (6.3.3) P III.142.18 - 22 R IV.585 {5/6} pu.msaanuja.h janu.saandha.h vik.rtaak.sa.h iti ca upasa:nkhyaanam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {6/6} pu.msaanuja.h , janu.saandha.h , vik.rtaak.sa.h . . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {1/11} aatmana.h ca puura.ne . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {2/11} aatmana.h ca puura.ne upasa:nkhyaanam kartavyam . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {3/11} aatmanaapa;ncama.h , aatmanaada;sama.h . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {4/11} anyaarthe ca . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {5/11} anyaarthe ca e.saa t.rtiiyaa dra.s.tavyaa . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {6/11} aatmaa pa;ncama.h asya aatmaapa;ncama.h . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {7/11} atha vaa yukta.h eva atra t.rtiiyaartha.h . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {8/11} aatmanaa k.rtam tat tasya yena asau pa;ncama.h . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {9/11} katham janaardana.h tu aatmacaturtha.h eva iti . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {10/11} bahuvrii.h ayam . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {11/11} aatmaa caturtha.h asya iti . . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {1/14} aatmanebhaa.saparasmaibhaa.sayo.h upasa:nkhyaanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {2/14} aatmanebhaa.saparasmaibhaa.sayo.h upasa:nkhyaanam kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {3/14} aatmanebhaa.sa.h , parasmaibhaa.sa.h . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {4/14} tat katham kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {5/14} yadi vyaakara.ne bhavaa vaiyaakara.nii , vaiyaakara.nii aakhyaa vaiyaakara.naakhyaa vaiyaakara.nakhyaayaam iti . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {6/14} atha hi vaiyaakara.naanaam aakhyaa vaiyaakara.naakhyaa na artha.h upasa:nkhyaanena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {7/14} yadi api vyaakara.ne bhavaa vaiyaakara.nii , vaiyaakara.nii aakhyaa vaiyaakara.naakhyaa evam api na artha.h upasa:nkhyaanena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {8/14} vacanaat bhavi.syati . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {9/14} asti vacane prayojanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {10/14} kim . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {11/14} aatmanepadam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {12/14} nipaatanaat etat siddham . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {13/14} kim nipaatanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {14/14} anudaatta:nita.h aatmanepadam , ;se.saat kartari parasmaipadam iti . . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {1/32} h.rddyubhyaam :ne.h upasa:nkhyaanam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {2/32} h.rddyubhyaam :ne.h upasa:nkhyaanam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {3/32} h.rdisp.rk , divisp.rk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {4/32} anyaarthe ca . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {5/32} anyaarthe ca e.saa saptamii dra.s.tavyaa . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {6/32} h.rdayam sp.r;sati iti h.rdisp.rk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {7/32} divam ;spr;sati iti divisp.rk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {8/32} haladantaadhikaare go.h upasa:nkhyaanam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {9/32} haladantaadhikaare go.h upasa:nkhyaanam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {10/32} gavi.sthira.h . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {11/32} na kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {12/32} luka.h avaade;sa.h viprati.sedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {13/32} luk kriyataam avaade;sa.h iti avaade;sa.h bhavi.syati viprati.sedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {14/32} avaade;se k.rte halantaat iti eva siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {15/32} luka.h avaade;sa.h viprati.sedhena iti cet bhuumipaa;se atiprasa:nga.h . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {16/32} luka.h avaade;sa.h viprati.sedhena iti cet bhuumipaa;se atiprasa:nga.h bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {17/32} bhuumyaam paa;sa.h , bhuumipaa;sa.h . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {18/32} aka.h ata.h iti vaa sandhyak.saraartham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {19/32} evam tarhi avi;se.se.na saptamyaa.h alukam uktvaa aka.h ata.h iti vak.syaami . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {20/32} tat niyamaartham bhavi.syati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {21/32} aka.h ata.h iti eva bhavati na anyata.h iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {22/32} tena sandhyak.saraa.naam siddham bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {23/32} sidhyati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {24/32} suutram tarhi bhidyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {25/32} yathaanyaasam eva astu . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {26/32} nanu ca uktam haladantaadhikaare go.h upasa:nkhyaanam iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {27/32} na e.sa.h do.sa.h . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {28/32} nipaatanaat etat siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {29/32} kim nipaatanam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {30/32} gavi.s.thira;sabda.h vidaadi.su pa.thyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {31/32} asak.rt khalu api nipaatanam kriyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {32/32} gaviyudhibhyaa sthira.h iti . . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {1/31} kim iyam praapte vibhaa.saa aahosvit apraapte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {2/31} katham ca praapte katham ca apraapte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {3/31} yadi sa;nj;naayaam iti vartate tata.h praapte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {4/31} atha niv.rttam tata.h apraapte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {5/31} ka.h ca atra vi;se.sa.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {6/31} kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {7/31} kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {8/31} iha api praapnoti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {9/31} avika.te ura.na.h daatavya.h avika.tora.na.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {10/31} astu tarhi apraapte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {11/31} apraapte samaasavidhaanam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {12/31} yadi apraapte samaasa.h vidheya.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {13/31} praapte puna.h sati sa;nj;naayaam iti eva samaasa.h siddha.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {14/31} na e.sa.h do.sa.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {15/31} etat eva j;naapayati bhavati atra samaasa.h iti yat ayam kaaranaamni saptamyaa.h alukam ;saasti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {16/31} yadi api taavat j;naapakaat samaasa.h syaat svara.h tu na sidhyati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {17/31} yat hi tat saptamiipuurvapadam prak.rtisvaram bhavati iti lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam tat . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {18/31} na eva atra anena svare.na bhavitavyam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {19/31} kim tarhi saptamiihaari.nau dharmye ahara.ne iti anena atra svare.na bhavitavyam .kim ca bho.h sa;nj;naa.h api loke kriyante na loka.h sa;nj;naasu pramaa.nam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {20/31} loke ca kaaranaama sa;nj;naa . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {21/31} nanu ca uktam kaaranaamni vaavacanaartham cet ajaadau atiprasa:nga.h iti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {22/31} na e.sa.h do.sa.h . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {23/31} yogavibhaagaat siddham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {24/31} yogavibhaaga.h kari.syate . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {25/31} kaaranaamni ca praacaam , tata.h halaadau . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {26/31} halaadau ca kaaranaamni saptamyaa.h aluk bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {27/31} idam idaaniim kimartham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {28/31} niyamaartham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {29/31} halaadau eva kaaranaamni na anyatra . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {30/31} kva maa bhuut . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {31/31} avika.te ura.na.h daatavya.h avika.tora.na.h . . (6.3.11) P III.145.15 - 16 R IV.591 {1/3} gurau antaat ca . (6.3.11) P III.145.15 - 16 R IV.591 {2/3} gurau antaat ca iti vaktavyam . (6.3.11) P III.145.15 - 16 R IV.591 {3/3} anteguru.h . . (6.3.13) P III.145.18 - 146.2 {1/14} svaa:ngagraha.nam anuvartate utaaho na . (6.3.13) P III.145.18 - 146.2 {2/14} kim ca ata.h . (6.3.13) P III.145.18 - 146.2 {3/14} yadi anuvartate siddham hastebandha.h , hastabandha.h . (6.3.13) P III.145.18 - 146.2 {4/14} cakrebhanda.h , cakrabandha.h iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {5/14} atha niv.rttam siddham cakrebhanda.h , cakrabandha.h . (6.3.13) P III.145.18 - 146.2 {6/14} hastebandha.h , hastabandha.h iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {7/14} kim kaara.nam . (6.3.13) P III.145.18 - 146.2 {8/14} na insiddhabadhnaati.su iti prati.sedha.h praapnoti . (6.3.13) P III.145.18 - 146.2 {9/14} na e.sa.h do.sa.h . (6.3.13) P III.145.18 - 146.2 {10/14} sarvatra eva atra uttarapadaadhikare tatpuru.sed k.rti bahulam iti praapte na insiddhabadhnaati.su iti prati.sedha.h ucyate . (6.3.13) P III.145.18 - 146.2 {11/14} tasmin nitye praapte iyam vibhaa.saa aarabhyate . (6.3.13) P III.145.18 - 146.2 {12/14} evam api na j;naayate kasmin vi.saye vibhaa.saa kasmin vi.saye prati.sedha.h iti . (6.3.13) P III.145.18 - 146.2 {13/14} gha;nantasya idam bandha;sabdasya graha.nam prati.sedhe puna.h dhaatugraha.nam . (6.3.13) P III.145.18 - 146.2 {14/14} gha;nante vibhaa.saa anyatra prati.sedha.h . . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {1/21} tatpuru.se k.rti bahulam akarmadhaaraye . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {2/21} tatpuru.se k.rti bahulam iti atra akarmadhaaraye iti vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {3/21} iha maa bhuut . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {4/21} parame kaarake paramakaarake iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {5/21} tat tarhi vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {6/21} na vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {7/21} bahulavacanaat na bhavi.syati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {8/21} atha kimartham lugaluganukrama.nam kriyate na tatpuru.se k.rti bahulam iti eva siddham . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {9/21} lugaluganukrama.nam bahulavacanasya ak.rtsnatvaat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {10/21} lugaluganukrama.nam kriyate ak.rtsnam bahulavacanam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {11/21} yadi ak.rtsnam yat anena k.rtam ak.rtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {12/21} evam tarhi na bruuma.h ak.rtsnam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {13/21} k.rtsnam ca kaarakam ca saadhakam ca nirvartakam ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {14/21} yat ca anena k.rtam sukt.rtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {15/21} kimartham tarhi lugaluganukrama.nam kriyate . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {16/21} udaahara.nabhuuyastvaat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {17/21} te khalu api vidhaya.h suparig.rhiitaa.h bhavanti ye.su lak.sa.nam prapa;nca.h ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {18/21} kevalam lak.sa.nam kevala.h prapa;nca.h vaa na tathaa kaarakam bhavati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {19/21} ava;syam khalu asmaabhi.h idam vaktavyam bahulam anyatarasyaam ubhayathaa vaa eke.saam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {20/21} sarvavedapaa.ri.sadam hi idam ;saastram . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {21/21} tatra na eka.h panthaa.h ;sakya aasthaatum . . (6.3.21) P III.146.18 - 147.7 R IV.594 {1/17} .sa.s.thiiprakara.ne vaagdikpa;syadbhya.h yuktida.n.dahare.su upasa:nkhyaanam . (6.3.21) P III.146.18 - 147.7 R IV.594 {2/17} .sa.s.thiiprakara.ne vaagdikpa;syadbhya.h yuktida.n.dahare.su upasa:nkhyaanam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {3/17} vaacoyukti.h , di;soda.n.da.h , pa;syatohara.h . (6.3.21) P III.146.18 - 147.7 R IV.594 {4/17} aamu.syaaya.naamu.syputrikaa iti upasa:nkhyaanam . (6.3.21) P III.146.18 - 147.7 R IV.594 {5/17} aamu.syaaya.naamu.syputrikaa iti upasa:nkhyaanam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {6/17} aamu.syaaya.na.h , aamu.syaputrikaa . (6.3.21) P III.146.18 - 147.7 R IV.594 {7/17} aamu.syakulikaa iti ca vaktavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {8/17} aamu.syakulikaa . (6.3.21) P III.146.18 - 147.7 R IV.594 {9/17} devaanaampriya.h iti ca . (6.3.21) P III.146.18 - 147.7 R IV.594 {10/17} devaanaampriya.h iti ca upasa:nkhyaanam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {11/17} devaanaampriya.h . (6.3.21) P III.146.18 - 147.7 R IV.594 {12/17} ;sepapucchalaa:nguule.su ;suna.h sa;nj;naayaam . (6.3.21) P III.146.18 - 147.7 R IV.594 {13/17} ;sepapucchalaa:nguule.su ;suna.h sa;nj;naayaam upasa:nkhyaanam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {14/17} ;suna.h;sepha.h , ;suna.hpuccha.h , ;sunolaa:nguula.h . (6.3.21) P III.146.18 - 147.7 R IV.594 {15/17} diva.h ca daase . (6.3.21) P III.146.18 - 147.7 R IV.594 {16/17} diva.h ca daase upasa:nkhyaanam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {17/17} divodaasaaya gaayata . . (6.3.23) P III.147.9 - 12 R IV.595 {1/5} vidyaayonisambandhebhya.h tatpuurvapadottarapadagraha.nam . (6.3.23) P III.147.9 - 12 R IV.595 {2/5} vidyaayonisambandhebhya.h tatpuurvapadottarapadagraha.nam kartavyam , vidyaasambandhebhya.h vidyaasambandhe.su yathaa syaat , yonisambandhebhya.h yonisambandhe.su yathaa syaat , vyatikara.h maa bhuut . (6.3.23) P III.147.9 - 12 R IV.595 {3/5} atha e.saam vyatikare.na bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {4/5} baa.dham bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {5/5} hotu.hputra.h , pitu.hantevaasii . . (6.3.25.1) P III.147.14 - 18 R IV.595 {1/11} kva ayam nakaara.h ;sruuyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {2/11} na kva cit ;sruuyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {3/11} lopa.h asya bhavati nalopa.h praatipadikasya iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {4/11} yadi na ;sruuyate kimartham uccaaryate . (6.3.25.1) P III.147.14 - 18 R IV.595 {5/11} raparatvam maa bhuut iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {6/11} kriyamaa.ne api vai nakaare raparatvam praapnoti . (6.3.25.1) P III.147.14 - 18 R IV.595 {7/11} kim kaara.nam . (6.3.25.1) P III.147.14 - 18 R IV.595 {8/11} nalope k.rte e.sa.h api hi u.h sthaane a.n ;si.syate . (6.3.25.1) P III.147.14 - 18 R IV.595 {9/11} na e.sa.h do.sa.h . (6.3.25.1) P III.147.14 - 18 R IV.595 {10/11} u.h sthaane a.n prasajymaana.h eva rapara.h bhavati iti ucyate na ca ayam u.h sthaane a.n eva ;si.syate . (6.3.25.1) P III.147.14 - 18 R IV.595 {11/11} kim tarhi a.n ca ana.n ca . . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {1/42} katham puna.h idam vij;naayate : .rkaaraantaanaam ya.h dvandva.h iti aahosvit dvandve .rkaarasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {2/42} ka.h ca atra vi;se.sa.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {3/42} .rkaaraantaanaam dvandve putre upasa:nkhyaanam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {4/42} .rkaaraantaanaam dvandve putre upasa:nkhyaanam kartavyam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {5/42} pitaaputrau . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {6/42} kaaryii ca anirdi.s.ta.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {7/42} kaaryii ca anirdi.s.ta.h bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {8/42} .rkaaraantaanaam dvandve na j;naayate kasya aana:naa bhavitavyam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {9/42} astu tarhi dvande .rkaarasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {10/42} avi;se.se.na pit.rpitaamahaadi.su atiprasa:nga.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {11/42} avi;se.se.na pit.rpitaamahaadi.su atiprasa:nga.h bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {12/42} pit.rpitaamahau iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {13/42} astu tarhi .rkaaraantaanaam ya.h dvandva.h iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {14/42} nanu ca uktam .rkaaraantaanaam dvandve putre upasa:nkhyaanam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {15/42} na e.sa.h do.sa.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {16/42} putragraha.nam api prak.rtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {17/42} kva prak.rtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {18/42} putre anyatarasyaam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {19/42} yadi tat anuvartate vibhaa.saa svas.rpatyo.h putre ca iti putre api vibhaa.saa praapnoti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {20/42} na e.sa.h do.sa.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {21/42} sambandham anuvarti.syate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {22/42} .sa.s.thyaa.h aakro;se . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {23/42} putre anyatarasyaam .sa.s.thyaa.h aakro;se . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {24/42} .rta.h vidyaayonisambandhebhya.h putre anyatarasyaam .sa.s.thyaa.h aakro;se . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {25/42} vibhaa.saa svas.rpatyo.h putre anyatarasyaam .sa.s.thyaa.h aakro;se . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {26/42} aana:n .rta.h dvandve . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {27/42} putragraha.nam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {28/42} .sa.s.thyaa.h aakro;se iti niv.rttam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {29/42} yat api ucyate kaaryii ca anirdi.s.ta.h iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {30/42} kaaryii ca nirdi.s.ta.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {31/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {32/42} uttarapade iti vartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {33/42} :nit ca ayam kriyate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {34/42} sa.h antare.na api kaaryinirde;sam .rkaaraantasya eva bhavi.syati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {35/42} putre tarhi kaaryii anirdi.s.ta.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {36/42} putre ca kaaryii nirdi.s.ta.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {37/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {38/42} .rkaaragraha.nam api prak.rtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {39/42} kva prak.rtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {40/42} .rta.h vidyaayonisambandhebhya.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {41/42} tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {42/42} putre iti e.saa saptamii .rta.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . . (6.3.26) P III.148.20 - 149.2 R IV.597 {1/11} devataadvandve ubhayatra vaayo.h prati.sedha.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {2/11} devataadvandve ubhayatra vaayo.h prati.sedha.h vaktavya.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {3/11} vaayvagnii , agnivaayuu . (6.3.26) P III.148.20 - 149.2 R IV.597 {4/11} brahmaprajaapatyaadiinaam ca . (6.3.26) P III.148.20 - 149.2 R IV.597 {5/11} brahmaprajaapatyaadiinaam ca prati.sedha.h vaktavya.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {6/11} brahmaprajaapatii , ;sivavai;srava.nau , skandvi;saakhau . (6.3.26) P III.148.20 - 149.2 R IV.597 {7/11} sa.h tarhi prati.sedha.h vaktavya.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {8/11} na vaktavya.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {9/11} dvandve iti vartamaane puna.h dvandragraha.nasya etat prayojanam lokavedayo.h ya.h dvandva.h tatra yathaa syaat . (6.3.26) P III.148.20 - 149.2 R IV.597 {10/11} ka.h ca lokavedayo.h dvandva.h . (6.3.26) P III.148.20 - 149.2 R IV.597 {11/11} vede ye sahanirvaapanirdi.s.taa.h na ca ete sahanirvaapanirdi.s.taa.h . . (6.3.28) P III.149.4 - 5 R IV.598 {1/3} id v.rddhau vi.s.no.h prati.sedha.h . (6.3.28) P III.149.4 - 5 R IV.598 {2/3} id v.rddhau vi.s.no.h prati.sedha.h vaktavya.h . (6.3.28) P III.149.4 - 5 R IV.598 {3/3} aagnaavai.s.navam carum nirvapet . . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {1/5} kim nipaatyate . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {2/5} puurvapadottarapadayo.h .rkaarasya araarau nipaatyete . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {3/5} maatarapitarau bhojayata.h . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {4/5} maatarapitarau aanaya . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {5/5} aa maa gantaam pitaraamaataraa ca aa maa soma.h am.rtatvaaya gamyaat . . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {1/20} bhaa.sitapu.mskaat iti katham idam vij;naayate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {2/20} samaanaayaam aak.rtau yat bhaa.sitapu.mskam aahosvit kva cit bhaa.sitapu.mskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {3/20} kim ca ata.h . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {4/20} yadi vij;naayate samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti garbhibhaarya.h , prajaatabhaarya.h , prasuutabhaara.h iti atra na praapnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {5/20} atha vij;naayate kva cit bhaa.sitapu.mskam iti dro.niibhaarya.h , ku.tiibhaarya.h , paatriibhaarya.h atra api praapnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {6/20} astu samaanaayaam aak.rtau yat bhaa.sitapu.mskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {7/20} katham garbhibhaarya.h , prajaatabhaarya.h , prasuutabhaara.h iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {8/20} kartavya.h atra yatna.h . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {9/20} atha kimartham uu:na.h p.rthak prati.sedha.h ucyate na yatra eva anya.h prati.sedha.h tatra eva ayam ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {10/20} na kopadhaayaa.h iti uktvaa tata.h uu:na.h ca iti ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {11/20} tatra api ayam artha.h dvi.h prati.sedha.h na vaktavya.h bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {12/20} na evam ;sakyam . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {13/20} pa.thi.syati hi aacaarya.h pu.mvat karmadhaaraye prati.siddhaartham iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {14/20} sa.h pu.mvadbhaava.h yathaa iha bhavati : kaarikaa v.rndaarikaa kaarakav.rndaarikaa iti evam iha api syaat : brahmabandhuu.h v.rndaarikaa brahmabanduuv.rndaarikaa iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {15/20} atha p.rthak prati.sedhe api ucyamaane yaavataa sa.h prati.siddhaartha.h aarambha.h kasmaat eva atra na bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {16/20} p.rthakprati.sedhavacanasaamarthyaat . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {17/20} atha vaa anuu:n iti tatra anuvarti.syate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {18/20} atha vaa na ayam prasajyaprati.sedha.h . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {19/20} kim tarhi paryudaasa.h ayam yat anyat anuu:n iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {20/20} sa.h ca prati.sedhaa.rtha.h aarambha.h . . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {1/162} kim puna.h idam pu.mvadbhaave striigrha.nam striipratyayagraha.nam aahosvit strii;sabdgraha.nam aahosvit stryarthagraha.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {2/162} ka.h ca atra vi;se.sa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {3/162} pu.mvadbhaave striigraha.nam striipratyayagraha.nam cet tatra pu.mvat iti uttarapade tatprati.sedhavij;naanam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {4/162} pu.mvadbhaave striigraha.nam striipratyayagraha.nam cet tatra pu.mvat iti uttarapade tatprati.sedha.h ayam vij;naayeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {5/162} kasya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {6/162} striipratyayasya prati.sedha.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {7/162} kim ucyate striipratyayasya prati.sedha.h iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {8/162} na puna.h anyat api kim cit pu.msa.h pratipadam kaaryam ucyate yat samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya atidi;syeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {9/162} anaarambhaat pu.msi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {10/162} na hi kim cit pu.msa.h pratipadam kaaryam ucyate yat samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya atidi;syeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {11/162} tatra kim anyat ;sakyam vij;naatum anyat ata.h striipratyayaprati.sedhaat . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {12/162} katham puna.h pu.mvat iti anena striipratyayasya prati.sedha.h ;sakya.h vij;naatum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {13/162} vatinirde;sa.h ayam kaamacaara.h ca vatinirde;se vaakya;se.sam samarthayitum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {14/162} tat yathaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {15/162} u;siinaravat madre.su yavaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {16/162} santi na santi iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {17/162} maat.rvat asyaa.h kalaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {18/162} santi na santi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {19/162} evam iha api pu.mvat bhavati pu.mvat na bhavati iti vaakya;se.sam samarthayi.syaamahe . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {20/162} yathaa pu.msa.h striipratyaya.h na bhavati evam samaanaadhikara.ne uttarapade bhaa.sitapu.mskasya na bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {21/162} praatipadikasya ca pratyaapatti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {22/162} praatipadikasya ca pratyaapatti.h vaktavyaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {23/162} enii bhaaryaa asya , etabhaarya.h , ;syetabhaarya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {24/162} pu.mvadbhaavena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {25/162} striipratyayasya niv.rtti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {26/162} artha.h aniv.rtta.h striitvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {27/162} tasya aniv.rttatvaat kena na;sabda.h na ;sruuyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {28/162} striyaam iti ucyamaana.h praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {29/162} sthaanivatprasa:nga.h ca . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {30/162} sthaanivabhaava.h ca praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {31/162} pa.tviibhaaraa asya pa.tubhaarya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {32/162} pu.mvadbhaavena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {33/162} striipratyayasya niv.rtti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {34/162} tasya sthaanivabhaavaat ya.naade;sa.h praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {35/162} kimartham idam ubhayam ucyate na praatipadikasya ca pratyaapatti.h iti eva sthaanivabhaava.h api codita.h syaat . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {36/162} purastaat idam aacaarye.na d.r.s.tam sthaanivatprasa:nga.h ca iti tat pa.thitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {37/162} tata.h uttarakaalam idam d.r.s.tam praatipadikasya ca pratyaapatti.h iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {38/162} tat api pa.thitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {39/162} na ca idaaniim aacaaryaa.h suutraa.ni k.rtvaa nivartayanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {40/162} vata.n.dyaadi.su pu.mvadvacanam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {41/162} vata.n.dyaadi.su pu.mvadbhaava.h vaktavya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {42/162} ke puna.h vata.n.dyaadaya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {43/162} lugalugastriivi.sayadvistriipratyayaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {44/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {45/162} gaargya.h v.rndaarikaa gargav.rndaarikaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {46/162} pu.mvadbhaavena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {47/162} striipratyayasya niv.rtti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {48/162} artha.h aniv.rtta.h striitvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {49/162} tasya aniv.rttatvaat kena ya;sabda.h na ;sruuyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {50/162} astriyaam iti hi luk ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {51/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {52/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {53/162} vata.n.dii v.rndaarikaa vaata.n.dyav.rndaarikaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {54/162} pu.mvadbhaavena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {55/162} striipratyayasya niv.rtti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {56/162} artha.h aniv.rtta.h striitvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {57/162} tasya aniv.rttatvaat luk striyaam vata.n.daat iti yakaarasya luk praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {58/162} yadi puna.h ayam iikaare eva luk ucyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {59/162} tat iikaaragraha.nam kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {60/162} na kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {61/162} kriyate nyaase eva . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {62/162} pra;sli.s.tanirde;sa.h ayam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {63/162} strii , ii strii , striyaam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {64/162} iikaaravidhau vai apratyayakasya paa.tha.h kriyate vata.n.da iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {65/162} ;saar:ngaravaadau sapratyayakasya paa.tha.h kari.syate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {66/162} sa.h vai sapratyayakasya paa.tha.h kartavya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {67/162} antara:ngatvaat ca luk praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {68/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {69/162} astriivi.saya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {70/162} kau.n.diiv.rsii v.rndaarikaa kau.n.diiv.rsyav.rndaarikaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {71/162} pu.mvadbhaavena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {72/162} striipratyayasya niv.rtti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {73/162} artha.h aniv.rtta.h striitvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {74/162} tasya aniv.rttatvaat kena ya;sabda.h ;sruuyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {75/162} astriyaam iti hi ;nya.h vidhiiyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {76/162} astriivi.saya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {77/162} dvistriipratyaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {78/162} gaargyaaya.nii v.rndaarikaa gaargyav.rndaarikaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {79/162} atra pu.mvadbhaava.h na praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {80/162} kim kaara.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {81/162} bhaa.sitapu.mskaat anuu:na.h samaanaadhikara.ne uttarapade pu.mvadbhaava.h bhavati iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {82/162} ya.h ca atra bhaa.sitapu.mskaat anuu:n na asau uttarapade ya.h ca uttarapade na asau bhaa.sitapu.mskaat anuu:n iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {83/162} astu tarhi strii;sabdagraha.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {84/162} strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvaprasa:nga.h avi;se.saat . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {85/162} strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvasya strii;sabdasya pu.m;sabdaatide;sa.h praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {86/162} asya api praapnoti , a:ngaarakaa.h naama ;sakunaya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {87/162} te.saam kaalikaa.h striya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {88/162} kaalikaav.rndaarikaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {89/162} a:ngaarakav.rndaarikaa.h praapnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {90/162} k.semav.rddhaya.h k.satriyaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {91/162} te.saam tanuke;sya.h striya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {92/162} tanuke;siiv.rndaarikaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {93/162} k.semav.rddhiv.rndaarikaa.h praapnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {94/162} ha.msasya vara.taa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {95/162} kacchapasya .dulii . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {96/162} .r;syasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {97/162} a;svasya va.davaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {98/162} puru.sasya yo.sit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {99/162} kim kaara.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {100/162} avi;se.saat . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {101/162} na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya strii;sabdasya pu.m;sabdaatide;sa.h bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {102/162} anupaadiiyamaane vi;se.se sarvatra prasa:nga.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {103/162} katham ca naama na upaadiiyate yaavataa bhaa.sitapu.mskaat iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {104/162} bhaa.sitapu.mskaanupapatti.h ca . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {105/162} hyarthe ca ayam ca.h pa.thita.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {106/162} sarva.h hi ;sabda.h bhaa.sitapu.mskaat para.h ;sakya.h kartum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {107/162} astu tarhi arthagraha.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {108/162} arthaatide;se viprati.sedhaanupapatti.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {109/162} arthaatide;se viprati.sedha.h na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {110/162} pa.thi.syati hi aacaarya.h viprati.sedham pu.mvadbhaavaat hrasvatvam khidghaadike.su iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {111/162} sa.h viprati.sedha.h na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {112/162} dvikaaryayoga.h hi naama viprati.sedha.h na ca atra eka.h dvikaaryayukta.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {113/162} ;sabdasya hrasvatvam arthasya pu.mvadbhaava.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {114/162} kim ca sarvaprasa:nga.h avi;se.saat iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {115/162} sarvasya strii;sabdasya pu.m;sabdaatide;sa.h praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {116/162} asya api praapnoti , a:ngaarakaa.h naama ;sakunaya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {117/162} te.saam kaalikaa.h striya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {118/162} kaalikaav.rndaarikaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {119/162} a:ngaarakav.rndaarikaa.h praapnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {120/162} k.semav.rddhaya.h k.satriyaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {121/162} te.saam tanuke;sya.h striya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {122/162} tanuke;siiv.rndaarikaa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {123/162} k.semav.rddhiv.rndaarikaa.h praapnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {124/162} ha.msasya vara.taa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {125/162} kacchapasya .dulii . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {126/162} .r;syasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {127/162} a;svasya va.davaa . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {128/162} puru.sasya yo.sit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {129/162} kim kaara.nam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {130/162} avi;se.saat . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {131/162} na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya strii;sabdasya pu.m;sabdaatide;sa.h bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {132/162} katham ca naama na upaadiiyate yaavataa bhaa.sitapu.mskaat iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {133/162} bhaa.sitapu.mskaanupapatti.h hi bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {134/162} na hi arthen paurvaaparyam asti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {135/162} ayam taavat ado.sa.h yat ucyate arthaatide;se viprati.sedhaanupapatti.h iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {136/162} na ava;syam dvikaarayoga.h eva viprati.sedha.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {137/162} kim tarhi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {138/162} asambhava.h api . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {139/162} sa.h ca atra asti asambhava.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {140/162} ka.h asambhava.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {141/162} pu.mvadbhaava.h abhinirvartamaana.h hrasvatvasya nimittam vihanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {142/162} hrasvatvam abhinirvartamaanam pu.mvadbhaavam baadhate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {143/162} sati asambhave yukta.h viprati.sedha.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {144/162} ayam tarhi do.sa.h sarvaprasa:nga.h avi;se.saat iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {145/162} tasmaat astu sa.h eva madhyama.h pak.sa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {146/162} nanu ca uktam strii;sabdasya pu.m;sabdaatide;sa.h iti cet sarvaprasa:nga.h avi;se.saat iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {147/162} na e.sa.h do.sa.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {148/162} samaasanirde;sa.h ayam : bhaa.sitapu.mskaat anuu:n yasmin sa.h ayam bhaa.sitapu.mskaadanuu:n iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {149/162} yadi evam luk praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {150/162} nipaatanaat na bhavi.syati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {151/162} atha vaa aluk prak.rta.h sa.h anuvarti.syate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {152/162} katham puna.h anuu:n iti anyena striipratyayagraha.nam ;sakyam vij;naatum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {153/162} na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {154/162} na;nyuktam ivayuktam ca anyasmin tatsad.r;se kaaryam vij;naayate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {155/162} tathaa hi artha.h gamyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {156/162} tat yathaa abraahma.nam aanaya iti ukte braahma.nasad.r;sa.h aaniiyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {157/162} na asau lo.s.tam aaniiya k.rtii bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {158/162} evam iha api anuu:n iti uu:nprati.sedhaat anyasmin uu:nsad.r;se kaaryam vij;naayate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {159/162} kim ca anyat anuu:n uu:nsad.r;sam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {160/162} striipratyaya.h . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {161/162} evam api i.dabi.d v.rndaarikaa , ai.dabi.dv.rndaarikaa , p.rth v.rndaarikaa , paarthav.rndaarikaa , darat v.rndaarikaa , daaradav.rndaarikaa , u;sik v.rndaarikaa , au;sijav.rndaarikaa , atra pu.mvadbhaava.h na praapnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {162/162} kartavya.h atra yatna.h . . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {1/11} atha iha katham bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {2/11} pa.tviim.rdvyau bhaarye asya pa.tviim.rdubhaarya.h , aahosvit pa.tum.rdubhaarya.h iti . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {3/11} pa.tviim.rdubhaarya.h iti bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {4/11} pu.mvadbhaava.h kasmaat na bhavati . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {5/11} bhaa.sitapu.mskaat iti ucyate . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {6/11} nanu ca bho.h pa.tu;sabda.h m.rdu;sabda.h pu.msi bhaa.syete . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {7/11} samaanaayaam aak.rtau yat bhaa.sitapu.mskam aak.rtyantare ca etau bhaa.sitapu.mskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {8/11} samaanaayaam aak.rtau api etau bhaa.sitapu.mskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {9/11} katham . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {10/11} aarabhyate matublopa.h . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {11/11} evam tarhi bhaa.sitapu.mskaat anuu:n samaanaadhikara.ne uttarapade k.rta.h tasya pu.mvadbhaava.h yasya ca ak.rta.h na asau bhaa.sitapu.mskaat anuu:n samaanaadhikara.ne uttarapade . . (6.3.34.4) P III.154.1 - 4 R IV.610 {1/7} puura.nyaam pradhaanapuura.niigraha.nam . (6.3.34.4) P III.154.1 - 4 R IV.610 {2/7} puura.nyaam pradhaanapuura.niigraha.nam kartavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {3/7} iha maa bhuut . (6.3.34.4) P III.154.1 - 4 R IV.610 {4/7} kalyaa.nii pa;ncamii asya pak.sasya kalyaa.napa;ncamiika.h pak.sa.h iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {5/7} atha iha katham bhavitavyam kalyaa.nii pa;ncamii aasaam raatrii.naam iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {6/7} kalyaa.niipa;ncamaa.h raatraya.h iti bhavitavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {7/7} raatraya.h atra pradhaanam . . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {1/70} iha ke cit tasilaadaya.h aa k.rtvasuca.h pa.thyante ye.su pu.mvadbhaava.h na i.syate ke cit ca anyatra pa.thyante ye.su pu.mvadbhaava.h i.syate . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {2/70} tatra kim nyaayyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {3/70} pariga.nanam kartavyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {4/70} tasilaadii tratasau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {5/70} tratasau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {6/70} tasyaam ;saalaayaam vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {7/70} tatra vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {8/70} tasyaa.h , tata.h , yasyaam , yatra, yasyaa.h , yata.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {9/70} taratamapau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {10/70} taratamapau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {11/70} dar;saniiyataraa dar;saniiyatamaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {12/70} cara.djaatiiyarau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {13/70} cara.djaatiiyarau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {14/70} pa.tucarii , pa.tujaatiiyaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {15/70} kalpabde;siiyarau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {16/70} kalpabde;siiyarau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {17/70} dar;saniiyakalpaa , dar;saniiyade;siiyaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {18/70} ruupappaa;sapau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {19/70} ruupappaa;sapau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {20/70} dar;saniiyaruupaa , dar;saniiyapaa;saa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {21/70} thamthaalau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {22/70} thamthaalau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {23/70} kayaa aak.rtyaa katham , yayaa yathaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {24/70} daarhilau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {25/70} daarhilau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {26/70} tasyaam velaayaam , tadaa , tarhi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {27/70} tilthyanau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {28/70} tilthyanau tasilaadii dra.s.tavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {29/70} v.rkii v.rkati.h , ajathyaa yuuthi.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {30/70} ;sasi bahvalpaarthasya . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {31/70} ;sasi bahvalpaarthasya pu.mvadbhaava.h vaktavya.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {32/70} bahviibhya.h dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {33/70} bahu;sa.h dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {34/70} alpa;sa.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {35/70} tvatalo.h gu.navacanasya . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {36/70} tvatalo.h gu.navacanasya pu.mvadbhaava.h vaktavya.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {37/70} pa.tvyaa.h bhaava.h pa.tutvam , pa.tutaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {38/70} gu.navacanasya iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {39/70} ka.thyaa.h bhaava.h ka.thiitvam , ka.thiitaa . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {40/70} bhasya a.dhe taddhite . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {41/70} bhasya a.dhe taddhite pu.mvadbhaava.h vaktavya.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {42/70} hastiniinaam samuuha.h haastikam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {43/70} a.dhe iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {44/70} ;syaineya.h , rauhi.neya.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {45/70} yadi a.dhe iti ucyate , agnaayii devataa asya , aagneya.h sthaaliipaaka.h , atra na praapnoti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {46/70} iha ca praapnoti , kau.n.dinya.h , saapatna.h iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {47/70} yadi puna.h anapatye iti ucyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {48/70} na evam ;sakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {49/70} iha hi na syaat . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {50/70} gaargyaaya.nyaa.h apatyam maa.navaka.h gaarga.h jaalma.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {51/70} astu tarhi a.dhe iti eva . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {52/70} katham kau.n.dinya.h , saapatna.h iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {53/70} kau.n.dinye nipaatanaat siddham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {54/70} kim nipaatanam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {55/70} aagastyakau.n.dinyayo.h iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {56/70} saapatna;sabda.h prak.rtayataram . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {57/70} [R 613: saapatna.h prak.rtyantatatvaat . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {58/70} saapatna;sabda.h prak.rtayataram asti .] katham agnaayii devataa asya sthaaliipaakasya , aagneya.h sthaaliipaaka.h iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {59/70} astu tarhi anapatye iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {60/70} katham gaarga.h jaalma.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {61/70} gaargaagneyau na sa.mvadete . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {62/70} kartavya.h atra yatna.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {63/70} .thakchaso.h ca . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {64/70} .thakchaso.h ca pu.mvadbhaava.h vaktavya.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {65/70} bhavatyaa.h chaatraa.h , bhaavatkaa.h , bhavadiiyaa.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {66/70} .thaggraha.nam kimartham na ike k.rte ajaadau iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {67/70} na evam ;sakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {68/70} ajaadilak.sa.ne hi maathitikaadivat prasa:nga.h . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {69/70} ajaadilak.sa.ne hi maathikaadivat prasajyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {70/70} tat yatha mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h na bhavati evam iha api na syaat . . (6.3.36) P III.156.2 - 6 R IV.614 {1/7} maningraha.nam kimartham . (6.3.36) P III.156.2 - 6 R IV.614 {2/7} maaningraha.nam astryartham asamaanaadhikara.naartham ca . (6.3.36) P III.156.2 - 6 R IV.614 {3/7} maaningraha.nam kriyate astryartham asamaanaadhikara.naartham ca . (6.3.36) P III.156.2 - 6 R IV.614 {4/7} astryartham taavat . (6.3.36) P III.156.2 - 6 R IV.614 {5/7} dar;saniiyaam manyate devadatta.h yaj;nadattaam dar;saniiyamaanii ayam asyaa.h . (6.3.36) P III.156.2 - 6 R IV.614 {6/7} asamaanaadhikara.naartham . (6.3.36) P III.156.2 - 6 R IV.614 {7/7} dar;saniiyaam manyate devadattaa yaj;nadattaam dar;saniiyamaaninii iyam asyaa.h . . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {1/16} kim idam evamaadi anukrama.nam aadyasya yogasya vi.saye aahosvit pu.mvadbhaavamaatrasya . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {2/16} kim ca ata.h . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {3/16} yadi aadyasya yogasya vi.saye maadhyamkiiya.h , ;saaluukikiiya.h , atra na praapnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {4/16} vidhii.h api atra na sidhyati . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {5/16} kim kaara.nam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {6/16} bhaa.sitapuu.m;skaat anuu:n iti ucyate . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {7/16} na hi etat bhavati bhaa.sitapuu.m;skaat anuu:n . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {8/16} idam tarhi vilepikaayaa.h dharmyam vailepikam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {9/16} vidhi.h ca siddha.h bhavati prati.sedha.h ca na praapnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {10/16} atha pu.mvabhaavamaatrasya vi.saye hastiniinaam samuuha.h haastikam , jaatilak.sa.na.h pu.mvabhaavaprati.sedha.h praapnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {11/16} evam tarhi na kopadhaayaa.h iti e.sa.h yoga.h pu.mvabhaavamaatrasya uttaram evamaadi anukrama.nam aadyasya yogasya vi.saye . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {12/16} na kopadhaprati.sedhe taddhitavugraha.nam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {13/16} na kopadhaprati.sedhe taddhitavugraha.nam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {14/16} taddhitasya ya.h kakaara.h vo.h ca ya.h kakaara.h tasya graha.nam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {15/16} iha maa bhuut . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {16/16} paakabhaarya.h , bhekabhaarya.h . . (6.3.40) P III.156.19 - 157.2 R IV.616 {1/5} svaa:ngaat ca iita.h amaanini . (6.3.40) P III.156.19 - 157.2 R IV.616 {2/5} svaa:ngaat ca iita.h amaanini iti vaktavyam iha api yathaa syaat . (6.3.40) P III.156.19 - 157.2 R IV.616 {3/5} diirghamukhamaanii , ;slak.s.namukhamaaninii . (6.3.40) P III.156.19 - 157.2 R IV.616 {4/5} yadi amaanini iti ucyate diirghamukhamaaninii , ;slak.s.namukhamaanininii iti na sidhyati . (6.3.40) P III.156.19 - 157.2 R IV.616 {5/5} praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti evam bhavi.syati . . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {1/19} kimartham idam ucyate . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {2/19} pu.mvat karmadhaaraye prati.siddhaartham . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {3/19} prati.siddhaa.rtha.h ayam aarambha.h . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {4/19} na kopadhaayaa.h iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {5/19} tatra api pu.mvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {6/19} kaarikaa v.rndaarikaa kaarakav.rndaarikaa kaarakajaatiiyaa kaarakade;siiyaa . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {7/19} sa;nj;naapuura.nayo.h ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {8/19} tatra api pu.mvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {9/19} dattaa v.rndaarikaa dattav.rndaarikaa dattajaatiiyaa dattade;siiyaa . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {10/19} pa;ncamii v.rndaarikaa pa;ncamav.rndaarikaa pa;ncamajaatiiyaa pa;ncamade;siiyaa . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {11/19} v.rddhinimittasya iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {12/19} tatra api pu.mvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {13/19} sraughnii v.rndaarikaa sraughnav.rndaarikaa sraughnajaatiiyaa sraughnade;siiyaa . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {14/19} svaa:ngaat ca iita.h amaanini iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {15/19} tatra api pu.mvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {16/19} ;slak.s.namukhii v.rndaarikaa ;slak.s.namukhav.rndaarikaa ;slak.s.namukhajaatiiyaa ;slak.s.namukhade;siiyaa . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {17/19} jaate.h ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {18/19} tatra api pu.mvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {19/19} ka.thii v.rndaarikaa ka.thav.rndaarikaa ka.thajaatiiyaa ka.thade;siiyaa . . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {1/21} kukku.tyaadiinaam a.n.daadi.su pu.mvadvacanam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {2/21} kukku.tyaadiinaam a.n.daadi.su pu.mvadbhaava.h vaktavya.h . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {3/21} kukku.tyaa.h a.n.dam kukku.taa.n.dam , m.rgyaa.h padam m.rgapadam , kaakyaa.h ;saava.h kaaka;saava.h . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {4/21} na vaa astriipuurvapadavivak.sitatvaat . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {5/21} na vaa vaktavyam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {6/21} kim kaara.nam astriipuurvapadavivak.sitatvaat . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {7/21} na atra striipuurvapadam vivak.sitam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {8/21} kim tarhi . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {9/21} astriipuurvapadam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {10/21} ubhayo.h a.n.dam ubhayo.h padam ubhayo.h ;saava.h . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {11/21} yadi api taavat atra etat ;sakyate vaktum iha tu katham . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {12/21} m.rgyaa.h k.siiram m.rghak.siiram iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {13/21} atra api na vaa astriipuurvapadavivak.sitatvaat iti eva . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {14/21} katham puna.h sata.h naama avaavivak.saa syaat . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {15/21} sata.h api avivak.saa bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {16/21} tat yathaa . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {17/21} alomikaa e.dakaa . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {18/21} anudaraa kanyaa iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {19/21} asata.h ca vivak.saa bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {20/21} samudra.h ku.n.dikaa . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {21/21} vindhya.h vardhitakam iti . . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {1/33} agne.h iittvaat varu.nasya v.rddhi.h viprati.sedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {2/33} agne.h iittvaat varu.nasya v.rddhi.h bhavati viprati.sedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {3/33} agne.h iittvasya avakaa;sa.h , agnii.somau . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {4/33} varu.nasya v.rddhe.h avakaa;sa.h , vaayuvaaru.nam . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {5/33} iha ubhayam praapnoti , aagnivaaru.niim ana.dvaahiim aalabheta . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {6/33} varu.nasya v.rddhi.h bhavati viprati.sedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {7/33} na e.sa.h yukta.h viprati.sedha.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {8/33} dvikaaryayoga.h hi viprati.sedha.h na ca atra eka.h dvikaaryayukta.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {9/33} katham . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {10/33} agne.h iittvam varu.nasya v.rddhi.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {11/33} na ava;syam dvikaarayoga.h eva viprati.sedha.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {12/33} kim tarhi . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {13/33} asambhava.h api . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {14/33} sa.h ca atra asti asambhava.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {15/33} ka.h asau asambhava.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {16/33} agne.h iittvam abhinirvartamanam varu.nasya v.rddhim baadhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {17/33} varu.nasya v.rddhi.h abhinirvartamanaa agne.h iittvam baadhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {18/33} e.sa.h asambhava.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {19/33} sati asambhave yukta.h viprati.sedha.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {20/33} puu.mvadbhaavaat hrasvatvam khidghaadi.su . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {21/33} puu.mvadbhaavaat hrasvatvam bhavati viprati.sedhena khidghaadi.su . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {22/33} puu.mvadbhaavasya avakaa;sa.h , pa.tubhaarya.h , m.rdubhaarya.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {23/33} khiti hrasva.h bhavati iti asya avakaa;sa.h , kaalimmanya.h , hari.nimmanya.h . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {24/33} iha ubhayam praapnoti , kaalimmanyaa , hari.nimmanyaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {25/33} ghaadi.su nadyaa.h hrasva.h bhavati iti asya avakaa;sa.h , nartakitaraa , nartakitamaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {26/33} puu.mvadbhaavasya avakaa;sa.h , dar;saniiyataraa , dar;saniiyatamaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {27/33} iha ubhayam praapnoti , pa.tvitaraa , pa.tvitamaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {28/33} ke hrasva.h bhavati iti asya avakaa;sa.h , nartakika . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {29/33} puu.mvadbhaavasya avakaa;sa.h , daaradikaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {30/33} iha ubhayam praapnoti , pa.tvikaa , m.rdvikaa . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {31/33} hrasvatvam bhavati viprati.sedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {32/33} atha idaaniim hrasvatve k.rte puna.hprasa:ngavij;naanaat pu.mvadbhaava.h kasmaat na bhavati . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {33/33} sak.rt gatau viprati.sedhe yat baadhitam tat baadhitam eva iti . . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {1/28} :niigraha.nam kimartham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {2/28} anekaaca.h hrasva.h iti iyati ucyamaane kha.tvaataraa maalaataraa , atra api prasajyeta . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {3/28} na etat asti prayojanam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {4/28} bhaa.sitapu.mskaat iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {5/28} evam api dattaataraa guptaataraa , atra api praapnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {6/28} iita.h iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {7/28} evam api graama.niitara.h , senaa.niitara.h atra api praapnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {8/28} striyaam iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {9/28} evam api graama.niitaraa , senaa.niitaraa atra api praapnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {10/28} striyaa.h striyaam iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {11/28} ;se.saprak.lptyartham tarhi :niigraha.nam kartavyam , nadyaa.h ;se.sasya anyatarasyaam iti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {12/28} ka.h ;se.sa.h . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {13/28} aa:niica yaa nadii :nyantam ca yat ekaac . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {14/28} antare.na api :niigraha.nam k.lpta.h ;se.sa.h . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {15/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {16/28} iita.h iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {17/28} aniit ca yaa nadii , iidantam ca yat ekaac . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {18/28} ;se.sagraha.nam ca api ;sakyam akartum . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {19/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {20/28} avi;se.se.na ghaadi.su nadyaa.h anyatarasyaam hrasvatvam utsarga.h . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {21/28} tasya anekaaca.h nityam hrasvatvam apavaada.h . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {22/28} tasmin nitye praapte ugita.h vibhaa.saa aarabhyate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {23/28} yadi evam lak.smitaraa tantritaraa iti na sidhyati . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {24/28} lak.smiitaraa tantriitaraa iti praapnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {25/28} i.s.tam eva etad sa:ng.rhiitam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {26/28} lak.smiitaraa tantriitaraa iti eva bhavitavyam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {27/28} evam hi saunaagaa.h pa.thanti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {28/28} ghaadi.su nadyaa.h hrasvatve k.rnnadyaa.h prati.sedha.h . . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {1/36} iha kasmaat na bhavati , amahaan mahaan sampanna.h mahadbhuuta.h candramaa.h iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {2/36} anyaprak.rti.h tu amahaan mahatprak.rtau mahaan mahati eva . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {3/36} anya.h mahaan . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {4/36} anya.h mahaan bhuutaprak.rtau vartate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {5/36} mahaan mahati eva . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {6/36} tasmaat aattvam na syaat . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {7/36} tasmaat aattvam na bhavi.syati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {8/36} pu.mvattvam tu katham bhavet atra . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {9/36} pu.mvadbhaava.h api tarhi na praapnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {10/36} amahatii mahatii sampannaa mahadbhuutaa braahma.nii . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {11/36} evam tarhi amahati mahaan hi v.rtta.h tadvaacii ca atra bhuuta;sabda.h ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {12/36} amahati hi mahacchabda.h vartate tadvaacii ca atra bhuuta;sabda.h prayujyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {13/36} ki.mvaacii . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {14/36} mahadvaacii . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {15/36} tasmaat sidhyati pu.mvat . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {16/36} tasmaat sidhyati pu.mvadbhaava.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {17/36} yadi evam aattvam api praapnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {18/36} mahadbhuuta.h candramaa.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {19/36} nivartyam aattvam tu manyante . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {20/36} aattvam api praapnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {21/36} na e.sa.h do.sa.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {22/36} ya.h tu mahata.h pratipadam samaasa.h ukta.h tadaa;srayam hi aattvam kartavyam manyante na lak.sa.nena lak.sa.nokta.h ca ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {23/36} evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti pratipadam ya.h samaasa.h vihita.h tasya graha.nam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {24/36} lak.sa.nokta.h ca ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {25/36} iha api tarhi na praapnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {26/36} mahaan baahu.h asya mahaabaahu.h iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {27/36} ;se.savacanaat tu ya.h asau pratyaarambhaat k.rta.h bahuvriihi.h tasmaat sidhyati tasmin . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {28/36} yasmaat ;se.sa.h bahuvriihi.h iti siddhe anekam anyapadaarthe iti aaha tena pratipadam bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {29/36} pradhaanata.h vaa yata.h v.rtti.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {30/36} atha vaa gau.namukhyayo.h mukhye kaaryasampratyaya.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {31/36} tat yathaa gau.h anubandhya.h aja.h agnii.somiiya.h iti na baahiika.h anubadhyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {32/36} katham tarhi baahiike v.rddhyaattve bhavata.h . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {33/36} gau.h ti.s.thati , gaam aanaya iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {34/36} arthaa;sraye etat evam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {35/36} yat hi ;sabdaa;srayam ;sabdamaatre tat bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {36/36} ;sabdaa;sraye ca v.rddhyaattve . . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {1/13} mahadaattve ghaasakaravi;si.s.te.su upasa:nkhyaanam pu.mvadvacanam ca asamaanaadhikara.naartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {2/13} mahadaattve ghaasakaravi;si.s.te.su upasa:nkhyaanam kartavyam pu.mvadbhaava.h ca asamaanaadhikara.naartha.h kartavya.h . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {3/13} mahatyaa.h ghaasa.h mahaaghaasa.h , mahatyaa.h kara.h mahaakara.h , mahatyaa.h vi;si.s.ta.h mahaavi;si.s.ta.h . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {4/13} a.s.tana.h kapaale havi.si . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {5/13} a.s.tana.h kapaale havi.si upasa:nkhyaanam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {6/13} a.s.taakapaalam carum nirvapet . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {7/13} havi.si iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {8/13} a.s.takapaalam braahma.nasya . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {9/13} gavi ca yukte . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {10/13} gavi ca yukte upasa:nkhyaanam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {11/13} a.s.taagavena ;saka.tena . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {12/13} yukte iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {13/13} a.s.tagavam braahma.nasya . . (6.3.47) P III.161.17 - 18 {1/1} R IV.629 . (6.3.48) P III.161.20 - 162.3 R IV.629 {1/12} sarve.saa:ngraha.nam kimartham . (6.3.48) P III.161.20 - 162.3 R IV.629 {2/12} catvaari.m;satprabh.rtau sarve.saam vibhaa.saa yathaa syaat , dvya.s.tano.h ca tre.h ca . (6.3.48) P III.161.20 - 162.3 R IV.629 {3/12} na etat asti prayojanam . (6.3.48) P III.161.20 - 162.3 R IV.629 {4/12} prak.rtam dvya.s.tangraha.namanuvarti.syate . (6.3.48) P III.161.20 - 162.3 R IV.629 {5/12} yadi tat anuvartate tre.h traya.h dvya.s.tano.h ca iti dvya.s.tano.h api dtraya.h aade;sa.h praapnoti . (6.3.48) P III.161.20 - 162.3 R IV.629 {6/12} na e.sa.h do.sa.h . (6.3.48) P III.161.20 - 162.3 R IV.629 {7/12} ma.n.duukagataya.h adhikaaraa.h . (6.3.48) P III.161.20 - 162.3 R IV.629 {8/12} yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . (6.3.48) P III.161.20 - 162.3 R IV.629 {9/12} atha vaa ekayoga.h kari.syate . (6.3.48) P III.161.20 - 162.3 R IV.629 {10/12} dvya.s.tana.h sa:nkhyayaam abahuvriihya;siityo.h tre.h traya.h . (6.3.48) P III.161.20 - 162.3 R IV.629 {11/12} tata.h vibhaa.saa catvaari.m;satprabh.rtau sarve.saam iti . (6.3.48) P III.161.20 - 162.3 R IV.629 {12/12} atha vaa ubhayam niv.rttam tat apek.si.syaamahe . . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {1/22} ya.ngraha.nam idam pratyayagraha.nam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {2/22} tatra pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti yada.nante praapnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {3/22} yada.ngraha.ne ruupagraha.nam lekhagraha.naat . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {4/22} yada.ngraha.ne ruupagraha.nam dra.s.tavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {5/22} kuta.h . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {6/22} lekhagraha.naat . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {7/22} yat ayam lekhagraha.nam karoti tat j;naapayati aacaarya.h na yada.nante bhavati iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {8/22} apara.h aaha : atyalpam idam ucyate . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {9/22} sarvatra eva uttarapadaadhikaare pratyayagraha.ne ruupagraha.nam dra.s.tavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {10/22} kuta.h . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {11/22} lekhagraha.naat eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {12/22} kim prayojanam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {13/22} kumaarii gauritaraa . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {14/22} ghaadi.su nadyaa.h hrasva.h bhavati iti hrasvatvam prasajyeta . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {15/22} yadi etat j;naapyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam praapnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {16/22} khiti anantara.h hrasvabhaavii na asti iti k.rtvaa khidante bhavi.syati . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {17/22} nanu ca ayam asti stanandhaya.h iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {18/22} atra api ;sapaa vyavadhaanam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {19/22} ekaade;se k.rte na asti vyavadhaanam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {20/22} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {21/22} atha vaa etat j;naapayati aacaarya.h khiti anantarasya na bhavati iti yat ayam anavyayasya iti prati.sedham ;saasti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {22/22} na hi khiti anantaram avyayam asti . . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {1/12} padaade;se antodaattanipaatanam [R: padopahataartham] . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {2/12} padaade;se antodaattanipaatanam kartavyam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {3/12} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {4/12} padopahataartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {5/12} paadena upahatam padopahatam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {6/12} t.rtiiyaa karma.ni iti prak.rtisvaratve puurvapadaantodaattatvam yathaa syaat . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {7/12} upade;sivadvacanam ca svarasiddhyartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {8/12} upade;sivadbhaava.h ca vaktavya.h . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {9/12} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {10/12} svarasiddhyartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {11/12} upade;saavasthaayaam antodaattanipaatane k.rte samaasasvare.na baadhanam yathaa syaat . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {12/12} padaaji.h , padaati.h . . (6.3.53) P III.163.6 - 7 R IV.632 {1/3} padbhaave ike caratau upasa:nkhyaanam . (6.3.53) P III.163.6 - 7 R IV.632 {2/3} padbhaave ike caratau upasa:nkhyaanam kartavyam . (6.3.53) P III.163.6 - 7 R IV.632 {3/3} paadaabhyaam carati padika.h . . (6.3.56) P III.163.9 R IV.632 {1/2} ni.ske ca upasa:nkhyaanam kartavyam . (6.3.56) P III.163.9 R IV.632 {2/2} panni.ske.na paadani.ske.na . . (6.3.57) P III.163.11 - 12 R IV.632 {1/2} sa;nj;naayaam uttarapadasya iti vaktavyam iha api yathaa syaat . (6.3.57) P III.163.11 - 12 R IV.632 {2/2} lohitoda.h , k.siiroda.h iti . . (6.3.59) P III.163.14 - 164.2 R IV.633 {1/19} ekahalaadau iti kimartham . (6.3.59) P III.163.14 - 164.2 R IV.633 {2/19} udakasthaanam . (6.3.59) P III.163.14 - 164.2 R IV.633 {3/19} ucyamaane api etasmin atra prapnoti . (6.3.59) P III.163.14 - 164.2 R IV.633 {4/19} etat api ekahalaadi . (6.3.59) P III.163.14 - 164.2 R IV.633 {5/19} kim kaara.nam . (6.3.59) P III.163.14 - 164.2 R IV.633 {6/19} ekaikavar.navartitvaat vaaca.h uccaritapradhva.msitvaat ca var.naanaam . (6.3.59) P III.163.14 - 164.2 R IV.633 {7/19} ekaikavar.navartinii vaak . (6.3.59) P III.163.14 - 164.2 R IV.633 {8/19} na dvau var.nau yugapat uccaarayati . (6.3.59) P III.163.14 - 164.2 R IV.633 {9/19} tat yathaa gau.h iti ukte yaavat gakaare vaak vartate taavat na aukaare na visarjaniiye . (6.3.59) P III.163.14 - 164.2 R IV.633 {10/19} yaavat auakaare na taavat gakaare na visarjaniiye . (6.3.59) P III.163.14 - 164.2 R IV.633 {11/19} yaavat visarjaniiye na taavat gakaare na aukaare . (6.3.59) P III.163.14 - 164.2 R IV.633 {12/19} uccaritapradhva.msitvaat ca var.naanaam . (6.3.59) P III.163.14 - 164.2 R IV.633 {13/19} uccarita.h var.na.h pradhvasta.h ca . (6.3.59) P III.163.14 - 164.2 R IV.633 {14/19} atha apara.h prayujyate . (6.3.59) P III.163.14 - 164.2 R IV.633 {15/19} na var.na.h var.nasya sahaaya.h . (6.3.59) P III.163.14 - 164.2 R IV.633 {16/19} evam tarhi ekahalaadau iti ucyate sarva.h ca ekahalaadi.h . (6.3.59) P III.163.14 - 164.2 R IV.633 {17/19} tatra prakar.sagati.h vij;naayate : saadhiiya.h ya.h ekahalaadi.h iti . (6.3.59) P III.163.14 - 164.2 R IV.633 {18/19} ka.h ca saadhiiya.h . (6.3.59) P III.163.14 - 164.2 R IV.633 {19/19} yatra ekam halam uccaarya ac ucyate . . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {1/20} ika.h hrasvatvam uttarapadamaatre . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {2/20} ika.h hrasvatvam uttarapadamaatre vaktavyam iha api yathaa syaat , alaabukarkandhud.rnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {3/20} kim puna.h kaara.nam na sidhyati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {4/20} sarvaante hi lokavij;naanam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {5/20} lokavij;naanaat hi yat eva sarvaantam padam tasmin puurvapadasya hrasvatvam syaat . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {6/20} atha vaa evam vigraha.h kari.syate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {7/20} alaabuu.h ca karkandhuu.h ca , alaabukarkandhvau , alaabukarkandhvau d.rnbhuu.h ca, alaabukarkandhud.rnbhva.h , alaabukarkandhud.rnbhuunaam phalam alaabukarkandhud.rnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {8/20} yadi evam d.rnbhvaa.h puurvanipaata.h praapnoti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {9/20} raajadantaadi.su paa.tha.h kari.syate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {10/20} atha vaa evam vigraha.h kari.syate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {11/20} d.rnbhvaa.h phalam d.rnbhuphalam , karkandhuu.h ca d.rnbhuphalam ca karkandhud.rnbhuphalam , alaabuu.h ca karkandhud.rnbhuphalam ca alaabukarkandhud.rnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {12/20} evam api phalena ak.rta.h abhisambandha.h bhavati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {13/20} pratyekam phala;sabda.h parisamaapyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {14/20} iya:nuva:navyayaprati.sedha.h . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {15/20} iya:nuva:nbhaainaam avyayaanaam ca prati.sedha.h vaktavya.h . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {16/20} ;sriikulam , bhruukulam , kaa.n.diibhuutam v.r.salakulam , ku.dyiibhuutam v.r.salakulam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {17/20} abhruuka.msaadiinaam iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {18/20} bhruku.msa.h , bhruku.ti.h . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {19/20} apara.h aaha : akaara.h bhruuka.msaadiinaam iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {20/20} bhraku.msa.h , bhraku.ti.h . . (6.3.62) P III.164.21 R IV.635 - 636 {1/28} taddhite kim udaahara.nam . (6.3.62) P III.164.21 R IV.635 - 636 {2/28} ekatvam , ekataa . (6.3.62) P III.164.21 R IV.635 - 636 {3/28} na etat asti prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {4/28} pu.mvadbhaavena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {5/28} katham pu.mvadbhaava.h . (6.3.62) P III.164.21 R IV.635 - 636 {6/28} taasilaadi.su aa k.rtvasuca.h . (6.3.62) P III.164.21 R IV.635 - 636 {7/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {8/28} ekasyaa.h aagatam ekaruupyam , ekamayam . (6.3.62) P III.164.21 R IV.635 - 636 {9/28} idam ca api udaahara.nam . (6.3.62) P III.164.21 R IV.635 - 636 {10/28} ekatvam , ekataa . (6.3.62) P III.164.21 R IV.635 - 636 {11/28} nanu ca uktam pu.mvadbhaavena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {12/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {13/28} uktam etat tvatalo.h gu.navacanasya iti . (6.3.62) P III.164.21 R IV.635 - 636 {14/28} atha uttarapade kim udaahara.nam . (6.3.62) P III.164.21 R IV.635 - 636 {15/28} eka;saa.tii . (6.3.62) P III.164.21 R IV.635 - 636 {16/28} na etat asti . (6.3.62) P III.164.21 R IV.635 - 636 {17/28} pu.mvadbhaavena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {18/28} katham pu.mvadbhaava.h . (6.3.62) P III.164.21 R IV.635 - 636 {19/28} samaanaadhikara.nalak.sa.na.h . (6.3.62) P III.164.21 R IV.635 - 636 {20/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {21/28} ekasyaa.h k.siiram eka.siiram . (6.3.62) P III.164.21 R IV.635 - 636 {22/28} idam ca api udaahara.nam . (6.3.62) P III.164.21 R IV.635 - 636 {23/28} eka;saa.tii . (6.3.62) P III.164.21 R IV.635 - 636 {24/28} nanu ca uktam pu.mvadbhaavena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {25/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {26/28} na kopadhaayaa.h iti prati.sedha.h praapnoti . (6.3.62) P III.164.21 R IV.635 - 636 {27/28} na e.sa.h do.sa.h . (6.3.62) P III.164.21 R IV.635 - 636 {28/28} uktam etat kopadhaprati.sedhe taddhitavugraha.nam iti . . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {1/48} khiti hrasvaaprasiddhi.h anajantatvaat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {2/48} khiti hrasvaaprasiddhi.h . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {3/48} kaalimmanyaa , hari.nimmanyaa . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {4/48} kim kaara.nam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {5/48} anajantatvaat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {6/48} mumi k.rte anajantatvaat hrasvatvam na praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {7/48} siddham tu hrasvaantasya mumvacanaat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {8/48} siddham etat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {9/48} katham . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {10/48} hrasvaantasya mum bhavati iti vaktavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {11/48} sanniyogaat vaa . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {12/48} atha vaa sanniyoga.h kari.syate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {13/48} ka.h e.sa.h yatna.h codyate sanniyoga.h naama . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {14/48} cakaara.h kartavya.h . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {15/48} mum ca . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {16/48} kim ca . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {17/48} yat ca anyat praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {18/48} kim ca anyat praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {19/48} hrasvatvam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {20/48} sidhyati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {21/48} suutram tarhi bhidyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {22/48} yathaanyaasam eva astu . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {23/48} nanu ca uktam khiti hrasvaaprasiddhi.h anajantatvaat iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {24/48} parih.rtam etat siddham tu hrasvaantasya mumvacanaat iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {25/48} tat tarhi hrasvagraha.nam kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {26/48} na kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {27/48} prak.rtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {28/48} kva prak.rtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {29/48} ika.h hrasva.h a:nya.h gaalavasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {30/48} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {31/48} khiti iti e.saa saptamii hrasva.h iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {32/48} atha vaa khiti hrasva.h bhavati iti ucyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {33/48} khiti hrasvabhaavii na asti iti k.rtvaa bhuutapuurvagati.h vij;naasyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {34/48} ajantam yat bhuutapuurvam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {35/48} atha vaa kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {36/48} khiti hrasva.h bhavati iti upasthitam idam bhavati aca.h iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {37/48} tatra vacanaat anajantasya api bhavi.syati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {38/48} iha api tarhi vacanaat praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {39/48} vaa:nmanya.h iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {40/48} na etat asti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {41/48} ika.h iti vartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {42/48} evam api kha.tvammanya.h , atra na praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {43/48} na e.sa.h do.sa.h . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {44/48} aabgraha.nam api prak.rtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {45/48} kva prak.rtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {46/48} :nyaapo.h sa;nj;naacchandaso.h bahulam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {47/48} evam api kiilaalapammanya.h , ;subha.myammanya.h atra na praapnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {48/48} tasmaat puurvoktau eva parihaarau . . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {1/42} ama.h pratyayavadanude;se kim prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {2/42} ama.h pratyayavadanude;se prayojanam aatvapuurvasavar.nagu.neya:nuva:naade;saa.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {3/42} ama.h pratyayavadanude;se aatvapuurvasavar.nagu.neya:nuva:naade;saa.h prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {4/42} aatvam prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {5/42} gaammanya.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {6/42} puurvasavar.na.h prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {7/42} striimmanya.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {8/42} gu.na.h prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {9/42} narammanya.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {10/42} iya:nuva:nau prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {11/42} ;sriyammanya.h , bhruvammanya.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {12/42} ama.h pratyayavadanude;se aatvapuurvasavar.naaprasiddhi.h aprathamaatvaat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {13/42} ama.h pratyayavadanude;se aatvapuurvasavar.nayo.h aprasiddhi.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {14/42} kim kaara.nam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {15/42} aprathamaatvaat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {16/42} prathamayo.h iti ucyate na ca atra prathamaam pa;syaama.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {17/42} kim ca bho.h aatvam prathamayo.h iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {18/42} na khalu prathamayo.h iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {19/42} prathamayo.h iti tu vij;naayate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {20/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {21/42} am;saso.h iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {22/42} te evam vij;naasyaama.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {23/42} ;sassahacarita.h ya.h am;sabda.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {24/42} ka.h ca ;sassahacarita.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {25/42} prathamaa eva . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {26/42} nanu ca pratyayavadanude;saat bhavi.syati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {27/42} na sidhyati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {28/42} kim kaara.nam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {29/42} saamaanyaatide;se [R: hi] vi;se.saanatide;sa.h . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {30/42} saamanye hi atidi;syamaane vi;se.sa.h na atidi.s.ta.h bhavati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {31/42} tat yathaa . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {32/42} brahma.navat asmin k.satriye vartitavyam iti saamaanyam yat braahma.nakaaryam tat k.satriye atidi;syate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {33/42} yat vi;si.s.tam maa.thare kau.n.dinye vaa na tat atidi;syate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {34/42} evam iha api saamaanyam yat pratyayakaaryam tat atidi;syate yat vi;si.s.tam dvitiiyaikavacane bhavati prathamayo.h iti na tat atidi;syate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {35/42} siddham tu dvitiiyaikavacanavadvacanaat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {36/42} siddham etat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {37/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {38/42} dvitiiyaikavacanavat bhavati iti vaktavyam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {39/42} eka;se.sanirde;saat vaa . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {40/42} atha vaa eka;se.sanirde;sa.h ayam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {41/42} am ca am ca am . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {42/42} ica.h ekaaca.h am bhavati ampratyayavat ca asmin kaaryam bhavati iti . . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {1/20} atha iha katham bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {2/20} ;sriyam aatmaanam manyate braahma.nakulam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {3/20} ;sriyammanyam aahosvit ;srimanyam iti . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {4/20} ;sriyammanyam iti bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {5/20} svamo.h napu.msakaat iti luk kasmaat na bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {6/20} na apraapte luki am aarabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {7/20} sa.h yathaa eva supa.h dhaatupraatipadikayo.h iti etam baadhate evam svamo.h napu.msakaat iti etam ami lukam baadheta . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {8/20} na baadhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {9/20} kim kaara.nam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {10/20} yena na apraapte tasya baadhanam bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {11/20} na ca apraapte supa.h dhaatupraatipadikayo.h iti etasmin etat aarabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {12/20} svamo.h napu.msakaat iti etasmin puna.h praapte ca apraapte ca . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {13/20} atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam supa.h dhaatupraatipadikayo.h iti etam baadhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {14/20} svamo.h napu.msakaat iti etam na baadhi.syate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {15/20} evam tarhi asiddham bahira:ngam antara:nge iti asiddhatvaat bahira:ngalak.sa.nasya ama.h antara:ngalak.sa.na.h luk na bhavi.syati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {16/20} na e.saa paribhaa.saa uttarapadaadhikaare ;sakyaa vij;naatum . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {17/20} iha hi do.sa.h syaat . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {18/20} dvi.santapa.h , parantapa.h . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {19/20} sa.myogaantalopa.h na syaat . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {20/20} tasmaat ;srimanyam iti eva bhavitavyam . . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {1/33} astusatyaagadasya kaare . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {2/33} astusatyaagadasya kaare upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {3/33} astu:nkaara.h , satya:nkaara.h , agada:nkaara.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {4/33} bhak.sasya chandasi . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {5/33} bhak.sasya chandasi upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {6/33} tasya te bhak.sa:nkaarasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {7/33} chandasi iti kim . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {8/33} bhak.sakaarasya tat matam iti . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {9/33} dheno.h bhavyaayaam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {10/33} dheno.h bhavyaayaam upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {11/33} dhenumbhavyaa . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {12/33} lokasya p.r.ne . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {13/33} lokasya p.r.ne upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {14/33} lokampr.nasya dhanvina.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {15/33} itye anabhyaa;sasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {16/33} itye anabhyaa;sasya upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {17/33} anabhyaa;samitya.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {18/33} bhraa.s.traagnyo.h indhe . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {19/33} bhraa.s.traagnyo.h indhe upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {20/33} bhraa.s.tramindha.h , agnimindha.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {21/33} gile agilasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {22/33} gile agilasya upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {23/33} timi:ngila.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {24/33} agilasya iti kimartham . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {25/33} gilagila.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {26/33} gilagile ca iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {27/33} timi:ngilagila.h . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {28/33} u.s.nabhadrayo.h kara.ne . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {29/33} u.s.nabhadrayo.h kara.ne upasa:nkhyaanam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {30/33} u.s.na:nkara.nam , bhadra:nkara.nam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {31/33} suutograraajabhojakulamerubhya.h duhitu.h putra.t vaa . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {32/33} suutograraajabhojakulamerubhya.h duhitu.h putra.t vaa bhavati iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {33/33} suutaputrii , suutaduhitaa , ugraputrii , ugraduhitaa , rajaputrii , raajaduhitaa , bhojaputrii , bhojaduhitaa , kulaputrii , kuladuhitaa , meruputrii , meruduhitaa . . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {1/9} kim iyam praapte vibhaa.saa aahosvit apraapte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {2/9} katham ca praapte katham vaa apraapte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {3/9} khiti iti vaa nitye praapte anyatra vaa apraapte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {4/9} raatre.h apraapte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {5/9} raatre.h apraapte vibhaa.saa . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {6/9} praapte nitya.h vidhi.h . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {7/9} raatrimmanya.h . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {8/9} apraapte vibhaa.saa . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {9/9} raatrya.ta.h , raatrima.ta.h . . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {1/13} kimartham na;na.h saanubandhakasya graha.nam kriyate na nasya iti eva ucyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {2/13} nasya iti ucyamaane kar.naputra.h , var.naputra.h iti atra api prasajyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {3/13} na e.sa.h do.sa.h . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {4/13} arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {5/13} evam api pra;snaputra.h , vi;snaputra.h iti atra api praapnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {6/13} na e.sa.h do.sa.h . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {7/13} ananubandhakagraha.ne na saanubandhakasya iti evam etasya na bhavi.syati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {8/13} evam api vaamanaputra.h , paamanaputra.h iti atra api praapnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {9/13} tasmaat saanubandhakasya graha.nam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {10/13} na;na.h nalope avak.sepe ti:ni upasa:nkhyaanam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {11/13} na;na.h nalope avak.sepe ti:ni upasa:nkhyaanam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {12/13} apacasi vai tvam jaalma . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {13/13} akaro.si vai tvam jaalma . . (6.3.74) P III.169.10 - 16 R IV.644 {1/14} kimartham tasmaat iti ucyate na nu.t aci iti eva ucyeta . (6.3.74) P III.169.10 - 16 R IV.644 {2/14} nu.t aci iti ucyamaane na;na.h eva nu.t prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {3/14} evam tarhi puurvaanta.h kari.syate . (6.3.74) P III.169.10 - 16 R IV.644 {4/14} tatra ayam api artha.h . (6.3.74) P III.169.10 - 16 R IV.644 {5/14} tado.h sa.h sau anantyayo.h iti tado.h graha.nam na kartavyam . (6.3.74) P III.169.10 - 16 R IV.644 {6/14} tatra hi tavargaanirde;se etat prayojanam iha maa bhuut . (6.3.74) P III.169.10 - 16 R IV.644 {7/14} ane.sa.h karoti iti . (6.3.74) P III.169.10 - 16 R IV.644 {8/14} yaavataa puurvaanta.h sa.h api ado.sa.h bhavati . (6.3.74) P III.169.10 - 16 R IV.644 {9/14} na evam ;sakyam . (6.3.74) P III.169.10 - 16 R IV.644 {10/14} anu.s.na.h iti nalopa.h praatipadikaantasya iti nalopa.h prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {11/14} nugvacanaat na bhavi.syati . (6.3.74) P III.169.10 - 16 R IV.644 {12/14} :namu.t tarhi praapnoti . (6.3.74) P III.169.10 - 16 R IV.644 {13/14} tasmaat paraadi.h kartavya.h . (6.3.74) P III.169.10 - 16 R IV.644 {14/14} paraadau ca kriyamaa.ne tasmaat iti vaktavyam . . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {1/26} kimartham aaduk ucyate na aduk eva ucyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {2/26} kaa ruupasiddhi.h : ekaannavi.m;sati.h , ekaanna;satam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {3/26} savar.nadiirghatvena siddham . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {4/26} na sidhyati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {5/26} ata.h gu.ne iti pararuupatvam praapnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {6/26} evam tarhi adu.t kari.syate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {7/26} adu.t ca a;sakya.h kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {8/26} aanunaasikyam hi na syaat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {9/26} yat hi tat yara.h anunaasike anunaasika.h va iti padaantasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {10/26} kim puna.h kaara.nam padaantasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {11/26} iha maa bhuut . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {12/26} budhna.h , bradhna.h , badhnaati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {13/26} evam tarhi anu.t kari.syate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {14/26} anu.t ca a;sakya.h kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {15/26} vibhaa.sayaa aanunaasikyam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {16/26} tena idam eva ruupam syaat ekaannavi.m;sati.h . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {17/26} idam na syaat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {18/26} ekaannavi.m;sati.h iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {19/26} astu tarhi aduk eva . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {20/26} nanu ca uktam ata.h gu.ne iti pararuupatvam praapnoti iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {21/26} na e.sa.h do.sa.h . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {22/26} akaaroccaara.nasaamarthyaat na bhavi.syati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {23/26} yadi tarhi praapnuvan vidhi.h akaaroccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {24/26} yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {25/26} yasya tu vidhi.h nimittam eva na asau baadhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {26/26} pararuupam ca prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {1/12} sahasya halopavacanam . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {2/12} sahasya halopa.h vaktavya.h . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {3/12} saade;se hi svare do.sa.h . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {4/12} saade;se hi [sati] svare do.sa.h syaat . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {5/12} aantaryata.h udaattaanudaattayo.h [sthaane] svarita.h aade;sa.h prasajyeta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {6/12} [saputra.h , sabhaarya.h .] sa.h tarhi lopa.h vaktatvya.h . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {7/12} na vaktatvya.h . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {8/12} aadyudaattanipaatanam kari.syate . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {9/12} sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {10/12} evam api upade;sivadbhaava.h vaktavya.h . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {11/12} sa.h yathaa eva hi nipaatanasvara.h prak.rtisvaram baadhate evam samaasasvaram api baadheta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {12/12} se.s.ti , sapa;subandham . . (6.3.79) P III.170.14 - 17 R IV.646 {1/8} granthaante vacanaanarthakyam avyayiibhaavena k.rtatvaat . (6.3.79) P III.170.14 - 17 R IV.646 {2/8} granthaante vacanam anarthakam . (6.3.79) P III.170.14 - 17 R IV.646 {3/8} kim kaara.nam . (6.3.79) P III.170.14 - 17 R IV.646 {4/8} avyayiibhaavena k.rtatvaat . (6.3.79) P III.170.14 - 17 R IV.646 {5/8} avyayiibhaave ca akaale iti eva siddham . (6.3.79) P III.170.14 - 17 R IV.646 {6/8} ya.h tarhi kaalottarapada.h granthaanta.h tadartham idam vaktavyam . (6.3.79) P III.170.14 - 17 R IV.646 {7/8} sakaa.s.tham jyoti.sam adhiite . (6.3.79) P III.170.14 - 17 R IV.646 {8/8} sakalam , samuhuurtam . . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {1/27} upasarjanasya vaavacane sarvaprasa:nga.h avi;se.saat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {2/27} upasarjanasya vaavacane sarvaprasa:nga.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {3/27} sarvasya upasarjanasya saade;sa.h praapnoti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {4/27} asya api praapnoti : sahayudhvaa , sahak.rtvaa . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {5/27} kim kaara.nam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {6/27} avi;se.saat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {7/27} na hi ka.h cit vi;se.sa.h upaadiiyate eva;njaatiiyakasya saade;sa.h bhavati iti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {8/27} anupaadiiyamaane vi;se.se sarvaprasa:nga.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {9/27} siddham tu bahuvriihinirde;saat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {10/27} siddham etat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {11/27} katham . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {12/27} bahuvriihinirde;saat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {13/27} bahuvriihinirde;sa.h kartavya.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {14/27} evam api sahayudhvapriya.h , sahak.rtvapriya.h iti atra praapnoti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {15/27} bahuvriihau yat uttarapadam iti evam vij;naasyate . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {16/27} nanu etat api bahuvriihau uttarapadam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {17/27} evam tarhi bahuvriihau yat upasarjanam iti evam vij;naasyate . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {18/27} bahuvriihau ca yat upasarjanam bahuvriihim prati ca yat upasarjanam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {19/27} sa.h tarhi bahuvriihinirde;sa.h kartavya.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {20/27} na kartavya.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {21/27} iha ka.h cit pradhaanaanaam eva samaasa.h ka.h cit upasarjanaanaam eva ka.h cit pradhaanopasarjanaanaam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {22/27} tat ya.h upasarjanaanaam eva samaasa.h tat upasarjanam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {23/27} atha vaa akaara.h matvarthiiya.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {24/27} tat yathaa tunda.h ghaa.ta.h iti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {25/27} atha vaa matublopa.h atra dra.s.tavya.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {26/27} tat yathaa pu.syakaa.h e.saam te ime pu.syakaa.h . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {27/27} kaalakaa.h e.saam te ime kaalakaa.h iti . . (6.3.83) P III.171.13 - 14 R IV.648 {1/4} prak.rtyaa aa;si.si agavaadi.su . (6.3.83) P III.171.13 - 14 R IV.648 {2/4} prak.rtyaa aa;si.si agavaadi.su iti vaktavyam . (6.3.83) P III.171.13 - 14 R IV.648 {3/4} iha maa bhuut . (6.3.83) P III.171.13 - 14 R IV.648 {4/4} sagave savatsaaya sahalaaya iti . . (6.3.86) P III.171.16 - 19 R IV.648 {1/4} cara.ne kim nipaatyate . (6.3.86) P III.171.16 - 19 R IV.648 {2/4} brahma.ni upapade samaanapuurve vrate karma.ni care.h .nini.h vratalopa.h ca . (6.3.86) P III.171.16 - 19 R IV.648 {3/4} brahma.ni upapade samaanapuurve vrate karma.ni care.h .nini.h pratyaya.h vratalopa.h ca nipaatyate . (6.3.86) P III.171.16 - 19 R IV.648 {4/4} samaane brahma.ni vratam catarti iti sabrahmacaarii . . (6.3.89) P III.171.21 - 22 R IV.649 {1/3} d.rgd.r;savatu.su d.rk.se upasa:nkhyaanam . (6.3.89) P III.171.21 - 22 R IV.649 {2/3} d.rgd.r;savatu.su d.rk.se upasa:nkhyaanam kartavyam . (6.3.89) P III.171.21 - 22 R IV.649 {3/3} sad.rk.saasa.h pratisad.rk.saasa.h . . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {1/15} kimartham a;ncatinahyaadi.su kvibgraha.nam kriyate . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {2/15} iha maa bhuut . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {3/15} sama;ncanam , upanahanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {4/15} na etat asti prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {5/15} uttarapade iti vartate na ca antare.na kvipam a;ncatinahyaadaya.h uttarapadaani bhavanti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {6/15} tatra antare.na kvibgraha.nam kvibante eva bhavi.syati . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {7/15} tadaadividhinaa praapnoti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {8/15} ata.h uttaram pa.thati a;ncatinahyaadi.su kvibgraha.nanaarthakyam yasmin vidhi.h tadaadau algraha.ne . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {9/15} a;ncatinahyaadi.su kvibgraha.nam anarthakam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {10/15} kim kaara.nam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {11/15} yasmin vidhi.h tadaadau algraha.ne . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {12/15} algraha.ne.su etat bhavati na ca idam algraha.nam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {13/15} evam tarhi siddhe sati yat kvibgraha.nam karoti tat j;naapayati aacaarya.h anyatra dhaatugraha.ne tadaadividhi.h bhavati iti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {14/15} kim etasya j;naapane prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {15/15} ata.h k.rkami iti atra , ayask.rt ayaskaara iti api siddham bhavati . . (6.3.92) P III.172.14 - 21 R IV.650 {1/11} adrisadhryo.h antodaattavacanam k.rtsvaraniv.rttyartham . (6.3.92) P III.172.14 - 21 R IV.650 {2/11} adrisadhryo.h antodaattatvam vaktavyam . (6.3.92) P III.172.14 - 21 R IV.650 {3/11} kim prayojanam . (6.3.92) P III.172.14 - 21 R IV.650 {4/11} k.rtsvaraniv.rttyartham . (6.3.92) P III.172.14 - 21 R IV.650 {5/11} k.rtsvara.h maa bhuut . (6.3.92) P III.172.14 - 21 R IV.650 {6/11} vi.svadrya:n , vi.svadrya;ncau , vi.svadrya;nca.h , sadhrya:n , sadhrya;ncau , sadhrya;nca.h . (6.3.92) P III.172.14 - 21 R IV.650 {7/11} tatra chandasi striyaam prati.sedha.h . (6.3.92) P III.172.14 - 21 R IV.650 {8/11} tatra chandasi striyaam prati.sedha.h vaktavya.h . (6.3.92) P III.172.14 - 21 R IV.650 {9/11} vi;svaacii , gh.rtaacii . (6.3.92) P III.172.14 - 21 R IV.650 {10/11} yadi chandasi striyaam prati.sedha.h ucyate katham saa kadriicii . (6.3.92) P III.172.14 - 21 R IV.650 {11/11} evam tarhi chandasi striyaam bahulam iti vaktavyam . . (6.3.97) P III.173.2 - 5 R IV.651 {1/7} samaapa.h iittvaprati.sedha.h . (6.3.97) P III.173.2 - 5 R IV.651 {2/7} samaapa.h iittvaprati.sedha.h vaktavya.h . (6.3.97) P III.173.2 - 5 R IV.651 {3/7} samaapam naama devayajanam . (6.3.97) P III.173.2 - 5 R IV.651 {4/7} apara.h aaha : iittvam anavar.naat iti vaktavyam . (6.3.97) P III.173.2 - 5 R IV.651 {5/7} samiipam , antariipam . (6.3.97) P III.173.2 - 5 R IV.651 {6/7} iha maa bhuut . (6.3.97) P III.173.2 - 5 R IV.651 {7/7} praapam , paraapam . . (6.3.98) P III.173.7 - 8 R IV.651 {1/5} diirghoccaara.nam kimartham na udano.h de;se iti eva ucyeta . (6.3.98) P III.173.7 - 8 R IV.651 {2/5} kaa ruupasiddhi.h : anuupa.h . (6.3.98) P III.173.7 - 8 R IV.651 {3/5} savar.nadiirghatven siddham . (6.3.98) P III.173.7 - 8 R IV.651 {4/5} na sidhyati . (6.3.98) P III.173.7 - 8 R IV.651 {5/5} avagrahe do.sa.h syaat . . (6.3.99) P III.173.11 - 13 R IV.651 {1/5} a.sa.s.thyat.rtiiyasthasya iti ucyate . (6.3.99) P III.173.11 - 13 R IV.651 {2/5} tatra idam na sidhyati . (6.3.99) P III.173.11 - 13 R IV.651 {3/5} anyasya idam anyadiiyam . (6.3.99) P III.173.11 - 13 R IV.651 {4/5} anyasya kaarakam anyatkaarakam . (6.3.99) P III.173.11 - 13 R IV.651 {5/5} evam tarhi avi;se.se.na anyasya duk chakaarakayo.h iti uktvaa tata.h vak.syaami a.sa.s.thyat.rtiiyasthasya aa;siiraa;saasthaasthitotsukotiraage.su iti . . (6.3.101) P III.173.16 - 17 R IV.651 {1/5} kadbhaave trau upasa:nkhyaanam . (6.3.101) P III.173.16 - 17 R IV.651 {2/5} kadbhaave trau upasa:nkhyaanam kartavyam . (6.3.101) P III.173.16 - 17 R IV.651 {3/5} kutsitaa.h traya.h kattraya.h . (6.3.101) P III.173.16 - 17 R IV.651 {4/5} ke vaa traya.h . (6.3.101) P III.173.16 - 17 R IV.651 {5/5} na bibh.ryu.h kattraya.h . . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {1/33} p.r.sodaraadiini iti ucyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {2/33} kaani p.r.sodaraadiini . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {3/33} p.r.sodaraprakaaraa.ni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {4/33} kaani puna.h p.r.sodaraprakaaraa.ni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {5/33} ye.su lopaagamavikaaraa.h ;sruuyante na ca ucyante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {6/33} atha yathaa iti kim idam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {7/33} prakaaravacane thaal . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {8/33} atha kim idam upadi.s.taani iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {9/33} uccaaritaani . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {10/33} kuta.h etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {11/33} di;si.h uccaara.nakriya.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {12/33} uccaarya hi var.naan aaha updi.s.taa.h ime var.naa.h iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {13/33} kai.h puna.h upadi.s.taa.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {14/33} ;si.s.tai.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {15/33} ke puna.h ;si.s.taa.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {16/33} vaiyaakara.naa.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {17/33} kuta.h etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {18/33} ;saastrapuurvikaa hi ;si.s.ti.h vaiyaakara.naa.h ca ;saastraj;naa.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {19/33} yadi tarhi ;saastrapuurvikaa ;si.s.ti.h ;si.s.tipuurvakam ca ;saastram tat itaretaraa;srayam bhavati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {20/33} itaretaraa;srayaa.ni ca na prakalpante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {21/33} evam tarhi nivaasata.h aacaarata.h ca . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {22/33} sa.h ca aacaara.h aaryaavartte eva . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {23/33} ka.h puna.h aaryaavartta.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {24/33} praak aadar;saat [R adar;sanaat] pratyak kaalakavanaat dak.si.nena himavantam uttare.na paariyaatram . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {25/33} etasmin aaryanivaase ye braahma.naa.h kumbhiidhaanyaa.h alolupaa.h ag.rhyamaa.nakaara.naa.h kim cit antare.na kasyaa.h cit vidyaayaa.h paaragaa.h tatrabhavanta.h ;si.s.taa.h . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {26/33} yadi tarhi ;si.s.taa.h ;sabde.su pramaa.nam kim a.s.taadhyaayyaa kriyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {27/33} ;si.s.taj;naanaarthaa a.s.taadhyaayii . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {28/33} katham puna.h a.s.taadhyaayyaa ;si.s.taa.h ;sakyaa.h vij;naatum . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {29/33} a.s.taadhyaayiim adhiiyaana.h anyam pa;syati anadhiiyaanam ye atra vihitaa.h ;sabdaa.h taan prayu;njaanam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {30/33} sa.h pa;syati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {31/33} nuunam asya daivaanugraha.h svabhaava.h vaa ya.h ayam na ca a.s.taadhyaayiim adhiite ye ca asyam vihitaa.h ;sabdaa.h taan prayu:nkte . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {32/33} nuunam ayam anyaan api jaanaati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {33/33} evam e.saa ;si.s.taj;naanaarthaa a.s.taadhyaayii . . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {1/24} dik;sabdebhya.h tiirasya taarabhaava.h vaa . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {2/24} dik;sabdebhya.h tiirasya taarabhaava.h vaa vaktavya.h . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {3/24} dak.si.natiiram , dak.si.nataaram . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {4/24} vaaca.h vaade .datvam valabhaava.h ca uttarapadasya i;ni . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {5/24} vaaca.h vaade .datvam vaktavyam valabhaava.h ca uttarapadasya i;ni vaktavya.h . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {6/24} vaagvaadasya apatyam vaa.dvali.h . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {7/24} .sa.sa.h utvam dat.rda;sasu uttarapadaade.h .s.tutvam ca . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {8/24} .sa.sa.h utvam vaktavyam uttarapadaade.h .s.tutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {9/24} .so.da;san , .so.da;sa . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {10/24} dhaasu vaa . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {11/24} dhaasu vaa iti vaktavyam uttarapadaade.h .s.tutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {12/24} .so.dhaa .sa.d.dhaa kuru . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {13/24} atha kimartham bahuvacananirde;sa.h kriyate na puna.h dhaayaam iti eva ucyate . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {14/24} naanaadhikara.navaacii ya.h dhaa;sabda.h tasya graha.nam yathaa vij;naayeta . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {15/24} iha maa bhuut . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {16/24} .sa.t dadhaati iti .sa.ddhaa iti . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {17/24} dura.h daa;sanaa;sadabhadhye.su . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {18/24} dura.h daa;sanaa;sadabhadhye.su utvam vaktavyam uttarapadaade.h ca .s.tutvam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {19/24} duu.daa;sa.h , duu.naa;sa.h , duu.dabha.h , duu.dhya.h . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {20/24} svaro rohatau chandasi . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {21/24} svaro rohatau chandasi utvam vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {22/24} ehi tvam jaaye svo rohaava . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {23/24} piivopavasanaadiinaam chandasi lopa.h vaktavya.h . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {24/24} piivopavasanaanaam payopavasanaanaam ;sriyaa idam . . (6.3.111) P III.175.9 - 14 R IV.656 {1/14} puurvagraha.nam kimartham na tasmin iti nirdi.s.te puurvasya iti puurvasya eva bhavi.syati . (6.3.111) P III.175.9 - 14 R IV.656 {2/14} na sidhyati . (6.3.111) P III.175.9 - 14 R IV.656 {3/14} na hi .dhralopena aanantaryam . (6.3.111) P III.175.9 - 14 R IV.656 {4/14} iha kasmaat na bhavati kara.niiyam , hara.niiyam . (6.3.111) P III.175.9 - 14 R IV.656 {5/14} na evam vij;naayate .dhro.h lopa.h .dhralopa.h , .dhralope iti . (6.3.111) P III.175.9 - 14 R IV.656 {6/14} katham tarhi . (6.3.111) P III.175.9 - 14 R IV.656 {7/14} .dhro.h lopa.h asmin sa.h ayam .dhralopa.h , .dhralope iti . (6.3.111) P III.175.9 - 14 R IV.656 {8/14} yadi evam na artha.h puurvagraha.nena . (6.3.111) P III.175.9 - 14 R IV.656 {9/14} bhavati hi .dhralopena aanantaryam . (6.3.111) P III.175.9 - 14 R IV.656 {10/14} idam tarhi prayojanam . (6.3.111) P III.175.9 - 14 R IV.656 {11/14} uttarapade iti vartate . (6.3.111) P III.175.9 - 14 R IV.656 {12/14} tena aanantaryamaatre yathaa syaat . (6.3.111) P III.175.9 - 14 R IV.656 {13/14} audumbari.h raajaa . (6.3.111) P III.175.9 - 14 R IV.656 {14/14} puna.h ruupaa.ni kalpayet . . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {1/30} var.nagraha.nam kimartham na sahivaho.h ot asya iti eva ucyeta . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {2/30} v.rddhau api k.rtaayaam yathaa syaat . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {3/30} udavo.dhaam , udavo.dham , udavo.dha iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {4/30} atha avar.nagraha.nam kimartham . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {5/30} iha maa bhuut . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {6/30} uu.dha.h , uu.dhavaan iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {7/30} na etat asti prayojanam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {8/30} bhavatu atra ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {9/30} ;srava.nam kasmaat na bhavati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {10/30} puurvatvam asya bhavi.syati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {11/30} idam iha sampradhaaryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {12/30} ottvam kriyataam puurvatvam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {13/30} paratvaat ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {14/30} antara:ngam puurvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {15/30} evam tarhi idam iha sampradhaaryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {16/30} ottvam kriyataam samprasaara.nam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {17/30} paratvaat ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {18/30} nityam samprasaara.nam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {19/30} k.rte api ottve praapnoti ak.rte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {20/30} ottvam api nityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {21/30} k.rte api samprasaara.ne praapnoti ak.rte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {22/30} anityam ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {23/30} na hi k.rte samprasaara.ne praapnoti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {24/30} antara:ngam puurvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {25/30} yasya ca lak.sa.naantare.na nimittam vihanyate na tat anityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {26/30} na ca samprasaara.nam eva ottvasya nimittam vihanti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {27/30} ava;syam lak.sa.naantaram puurvatvam pratiik.syam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {28/30} ubhayo.h nityayo.h paratvaat ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {29/30} ottve k.rte samprasaara.nam samprasaara.napuurvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {30/30} tatra kaaryak.rtatvaat puna.h ottvam na bhavi.syati . . (6.3.121) P III.176.6 R IV.658 {1/3} apiilvaadiinaam iti vaktavyam . (6.3.121) P III.176.6 R IV.658 {2/3} iha maa bhuut . (6.3.121) P III.176.6 R IV.658 {3/3} rucivaham , caaruvaham . . (6.3.122) P III.176.8 -13 R IV.658 {1/13} amnu.syaadi.su iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {2/13} iha maa bhuut . (6.3.122) P III.176.8 -13 R IV.658 {3/13} praseva.h , prahaara.h , prasaara.h . (6.3.122) P III.176.8 -13 R IV.658 {4/13} saadakaarayo.h k.rtrime . (6.3.122) P III.176.8 -13 R IV.658 {5/13} saadakaarayo.h k.rtrime iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {6/13} iha eva yathaa syaat . (6.3.122) P III.176.8 -13 R IV.658 {7/13} praasaada.h , praakaara.h . (6.3.122) P III.176.8 -13 R IV.658 {8/13} iha maa bhuut . (6.3.122) P III.176.8 -13 R IV.658 {9/13} e.sa.h asya prasaada.h . (6.3.122) P III.176.8 -13 R IV.658 {10/13} e.sa.h asya prakaara.h . (6.3.122) P III.176.8 -13 R IV.658 {11/13} prative;saadiinaam vibhaa.saa . (6.3.122) P III.176.8 -13 R IV.658 {12/13} prative;saadiinaam vibhaa.saa diirghatvam vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {13/13} prative;sa.h , pratiive;sa.h , pratikaara.h , pratiikaara.h . . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {1/16} katham idam vij;naayate . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {2/16} daa iti etasmin takaaraadau , aahosvit daa iti etasmin takaaraante iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {3/16} kim ca ata.h . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {4/16} yadi vij;naayate takaaraadau iti niittaa vittaa , atra na praapnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {5/16} atha vij;naayate takaaraante iti sudattam pratidattam atra api praapnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {6/16} yathaa icchasi tathaa astu . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {7/16} astu taavat takaaraadau iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {8/16} katham niittaa vittaa . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {9/16} cartve k.rte bhavi.syati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {10/16} asiddham cartvam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {11/16} tasya asiddhatvaat na praapnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {12/16} aa;srayaat siddhatvam bhavi.syati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {13/16} atha vaa puna.h astu takaaraante iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {14/16} katham sudattam pratidattam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {15/16} na etat takaaraantam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {16/16} thakaaraantam etat . . (6.3.138) P III.177.5 - 10 R IV.659 {1/4} iha anye aacaaryaa.h cau pratya:ngasya prati.sedham aahu.h . (6.3.138) P III.177.5 - 10 R IV.659 {2/4} tat iha api saadhyam . (6.3.138) P III.177.5 - 10 R IV.659 {3/4} na e.sa.h do.sa.h . (6.3.138) P III.177.5 - 10 R IV.659 {4/4} etat eva j;naapayati aacaarya.h na pratya:ngam bhavati iti yat ayam cau diirghatvam ;saasti . . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {1/12} ika.h hrasvaat samprasaara.nadiirghatvam viprati.sedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {2/12} ika.h hrasvaat samprasaara.nadiirghatvam bhavati viprati.sedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {3/12} ika.h hrasvasya avakaa;sa.h . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {4/12} graama.nikulam , senaanikulam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {5/12} samprasaara.nadiirghatvasya avakaa;sa.h . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {6/12} vibhaa.saa hrasvatvam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {7/12} yadaa na hrasvatvam sa.h avakaa;sa.h . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {8/12} hrasvaprasa:nge ubhayam praapnoti . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {9/12} kaarii.sagandhiiputra.h , kaumudagandhiiputra.h . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {10/12} samprasaara.nadiirghatvam bhavati viprati.sedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {11/12} atha idaaniim diirghatve k.rte puna.hprasa:ngavij;naanaat hrasvatvam kasmaat na bhavati . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {12/12} sak.rdgatau viprati.sedhena yat baadhitam tat baadhitam eva iti . . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {1/11} aa kuta.h ayam adhikaara.h . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {2/11} aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {3/11} yadi aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h gu.na.h ya:nluko.h iti ya:nluggraha.nam kartavyam . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {4/11} praak abhyaasavikaarebhya.h puna.h a:ngaadhikaare sati pratyayalak.sa.nena siddham . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {5/11} astu tarhi praak abhyaasavikaarebhya.h a:ngaadhikaara.h . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {6/11} yadi praak abhyaasavikaarebhya.h a:ngaadhikaara.h vavra;sca vakaarasya samprasaara.nam praapnoti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {7/11} aa saptamaadhyaayaparisamaapte.h puna.h a:ngaadhikaare sati u.h adatvasya sthaanivadbhaavaan na samprasaara.ne samprasaara.nam iti prati.sedha.h siddha.h bhavati . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {8/11} sa.h ca idaaniim aparihaara.h bhavati yat tat uktam a:ngaanyatvaat ca siddham iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {9/11} astu tarhi aa saptamaadhyaayaparisamaapte.h a:ngaadhikaara.h . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {10/11} nanu ca uktam gu.na.h ya:nluko.h iti ya:nluggraha.nam kartavyam iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {11/11} kriyate nyaase eva . . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {1/35} kim puna.h iyam sthaan.sa.s.thii , a:ngasya sthaane iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {2/35} evam bhavitum arhati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {3/35} a:ngasya iti sthaana.sa.s.thii cet pa;ncamyantasya ca adhikaara.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {4/35} a:ngasya iti sthaana.sa.s.thii cet pa;ncamyantasya ca adhikaara.h kartavya.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {5/35} a:ngaat iti api vaktavyam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {6/35} anucyamaane hi ata.h bhisa.h ais bhavati iti ata.h iti pa;ncamii a:ngasya iti sthaana.sa.s.thii . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {7/35} tatra a;sakyam vivibhaktikatvaat ata.h iti pa;ncamyaa a:ngam vi;se.sayitum . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {8/35} tatra ka.h do.sa.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {9/35} akaaraat parasya bhismaatrasya ais-bhaava.h bhavati iti iha api prasajyeta : braahma.nabhissaa , odanabhissa.taa iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {10/35} avayava.sa.s.thyaadiinaam ca aprasiddhi.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {11/35} avayava.sa.s.thyaadaya.h ca na sidhyanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {12/35} tatra ka.h do.sa.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {13/35} ;saasa.h it a:nhalo.h iti ;saase.h ca antyasya syaat upadhaamaatrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {14/35} uut upadhaayaa.h goha.h iti gohe.h ca antyasya syaat upadhaamaatrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {15/35} siddham tu parasparam prati a:ngapratyayasa:nj;naabhaavaat . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {16/35} siddham etat . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {17/35} katham . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {18/35} parasparam prati a:ngapratyayasa:nj;ne bhavata.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {19/35} a:ngasa;nj;naam prati pratyayasa;nj;naa pratyayasa;nj;naam prati a:ngasa;nj;naa . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {20/35} kim ata.h yat parasparam prati a:ngapratyayasa:nj;ne bhavata.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {21/35} sambandha.sa.sthiinirde;sa.h ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {22/35} sambandha.sa.sthiinirde;sa.h ca ayam k.rta.h bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {23/35} a:ngasya ya.h bhis-;sabda.h iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {24/35} kim ca a:ngasya bhis-;sabda.h . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {25/35} nimittam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {26/35} yasmin a:ngam iti etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {27/35} kasmin ca etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {28/35} pratyaye . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {29/35} evam api avayava.sa.s.thyaadaya.h avi;se.sitaa.h bhavanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {30/35} avayava.sa.s.thyaadaya.h api sambandhe eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {31/35} evam api sthaanam avi;se.sitam bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {32/35} sthaanam api sambandha.h eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {33/35} evam api na j;naayate kva sthaana.sa.s.thii kva vi;se.sa.na.sa.s.thii iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {34/35} yatra .sa.s.thii anyayogam na apek.sate saa sthaana.sa.s.thii . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {35/35} yatra hi anyayogam apek.sate saa vi;se.sa.na.sa.s.thii . . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {1/80} kaani puna.h a:ngaadhikaarasya prayojanani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {2/80} a:ngaadhikaarasya prayojanam samprasaara.nadiirghatve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {3/80} hala.h uttarasya samprasaara.nasya diirgha.h bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {4/80} huuta.h , jiina.h , sa.mviita.h , ;suuna.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {5/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {6/80} nirutam , durutam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {7/80} naamsano.h ca . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {8/80} naamsano.h ca diirghatve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {9/80} naami diirgha.h bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {10/80} agniinaam , vaayuunaam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {11/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {12/80} krimi.naam pa;sya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {13/80} paamanaam pa;sya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {14/80} sani diirgha.h bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {15/80} cicii.sati , tu.s.tuu.sati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {16/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {17/80} dadhi sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {18/80} madhu sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {19/80} li:ni etve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {20/80} li:ni etve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {21/80} gleyaat , mleyaat . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {22/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {23/80} niryaayaat , nirvaayaat . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {24/80} ata.h bhisa.h aistve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {25/80} ata.h bhisa.h aistve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {26/80} v.rk.sai.h , plak.sai.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {27/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {28/80} braahma.nabhissaa , odanabhissa.taa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {29/80} lu:naadi.su a.daa.tau . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {30/80} lu:naadi.su a.daa.tau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {31/80} akaar.siit , aihi.s.ta . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {32/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {33/80} praakarot , upaihi.s.ta . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {34/80} iya:nuva:nyu.smadasmattaata:naaminu.daanemukkehrasvayidiirghabhitatvaani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {35/80} iya:nuva:nau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {36/80} ;sriyau ;sriya.h , bhruvau bhruva.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {37/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {38/80} ;sryartham , bhrvartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {39/80} yu.smadasmado.h prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {40/80} saama.h aakam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {41/80} yu.smaakam asmaakam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {42/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {43/80} yu.smatsaama , asmatsaama . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {44/80} taata:n prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {45/80} jiivataat bhavaan . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {46/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {47/80} paca hi taavat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {48/80} jalpa tu taavat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {49/80} aami nu.t prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {50/80} kumaarii.nam , ki;sorii.naam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {51/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {52/80} kumaarii , aam iti aaha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {53/80} ki;sorii , aam iti aaha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {54/80} aane muk prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {55/80} pacamaana.h , yajamaana.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {56/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {57/80} praa.na.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {58/80} ke hrasva.h prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {59/80} ki;sorikaa , kumaarikaa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {60/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {61/80} kumaarii kaayati kumaariika.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {62/80} yi diirgha.h prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {63/80} ciiyate , stuuyate . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {64/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {65/80} dadhiyaanam , madhuyaanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {66/80} bhi tatvam prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {67/80} adbhi.h , adbhya.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {68/80} a:ngasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {69/80} abbhaara.h , abbhak.sa.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {70/80} na etaani santi prayojanaani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {71/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {72/80} arthavadgraha.napratyayagraha.naabhyaam siddham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {73/80} arthavadgraha.napratyayagraha.naabhyaam etaani siddhaani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {74/80} kva cit arthavadgraha.ne na anarthakasya iti evam bhavi.syati kva cit pratyayaapratyayo.h graha.ne pratyayasya eva graha.nam bhavati iti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {75/80} atha vaa pratyaye iti prak.rtya a:ngakaaryam adhye.sye . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {76/80} yadi pratyaye iti prak.rtya a:ngakaaryam adhii.se praakarot , upaihi.s.ta , upasargaat puurvam a.daa.tau praapnuta.h . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {77/80} siddham tu pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {78/80} siddham etat . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {79/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {80/80} pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam bhavati iti evam upasargaat puurvam a.daa.tau na bhavi.syata.h . . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {1/20} iha kasmaat na bhavati : t.rtiiya.h . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {2/20} a.nprakara.naat .rkaarasya apraapti.h . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {3/20} a.nprakara.naat .rkaarasya diirghatvam na bhavi.syati . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {4/20} a.na.h iti vartate . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {5/20} kva prak.rtam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {6/20} .dhralope puurvasya diirgha.h a.na.h iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {7/20} tat vai ika.h kaa;se iti anena iggraha.nena vyavacchinnam na ;sakyam anuvartayitum . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {8/20} iggraha.nasya ca a.nvi;se.sa.natvaat . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {9/20} a.nvi;se.sa.nam iggraha.nam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {10/20} a.na.h ika.h iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {11/20} yadi tarhi a.nvi;se.sa.nam iggraha.nam cau diirgha.h bhavati iti iha na praapnoti : avaacaa , avaace . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {12/20} na e.sa.h do.sa.h . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {13/20} a.ngraha.nam anuvartate iggraha.nam niv.rttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {14/20} evam api kart.r.rcaa kart.r.rce , atra na praapnoti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {15/20} yathaalak.sa.nam aprayukte . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {16/20} atha vaa ubhayam niv.rttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {17/20} kasmaat na bhavati t.rtiiya.h . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {18/20} nipaatanaat . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {19/20} kim nipaatanam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {20/20} dvitiiyat.rtiiyacaturthaturyaa.ni anyatarasyaam iti . . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {1/35} kimartham aama.h sanakaarasya graha.nam kriyate na aami diirgha.h iti eva ucyeta . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {2/35} kena idaanim sanakaarake bhavi.syati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {3/35} nu.t ayam aambhakta.h aamgraha.nena graahi.syate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {4/35} ata.h uttaram pa.thati : naami diirgha.h aami cet syaat k.rte diirghe na nu.t bhavet . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {5/35} naami diirgha.h aami cet syaat k.rte diirghatve na nu.t syaat . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {6/35} idam iha sampradhaaryam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {7/35} diirghatvam kriyataam nu.t iti kim atra kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {8/35} paratvaat nu.t . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {9/35} nityam diirghatvam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {10/35} k.rte api nu.ti praapnoti ak.rte api . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {11/35} nityatvaat diirghatve k.rte hrasvaa;sraya.h nu.t na praapnoti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {12/35} evam tarhi aaha ayam hrasvaantaat nu.t iti na ca hrasvaanta.h asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {13/35} tatra vacanaat bhavi.syati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {14/35} vacanaat yatra tat na asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {15/35} na idam vacanaat labhyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {16/35} asti anyat etasya vacane prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {17/35} kim . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {18/35} yatra diirghatvam prati.sidhyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {19/35} tis.r.naam , catas.r.naam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {20/35} na etat asti prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {21/35} iha taavat catas.r.naam iti .sa.tcaturbhya.h ca iti evam bhavi.syati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {22/35} tis.r.naam iti trigraha.nam api tatra prak.rtam anuvartate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {23/35} kva prak.rtam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {24/35} tre.h traya.h iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {25/35} idam tarhi tvam n.r.naam n.rpate jaayase ;suci.h . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {26/35} na ekam udaahara.nam hrasvagraha.nam prayojayati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {27/35} tatra vacanaat bhuutapuurvagati.h vij;naasyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {28/35} hrasvaantam yat bhuutapuurvam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {29/35} uttaraa.rtham tarhi sanakaaragraha.nam kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {30/35} nopadhaayaa.h ca carma.naam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {31/35} nopadhaayaa.h naami yathaa syaat . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {32/35} iha maa bhuut : carma.naam , varma.naam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {33/35} naami diirgha.h aami cet syaat k.rte diirghe na nu.t bhavet . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {34/35} vacanaat yatra tat na asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {35/35} nopadhaayaa.h ca carma.naam . . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {1/45} hana.h kvau upadhaadiirghatvaprasa:nga.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {2/45} hana.h kvau upadhaalak.sa.nam diirghatvam praapnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {3/45} anunaasikasya kvijhalo.h k:niti iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {4/45} tasya prati.sedha.h vaktavya.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {5/45} v.rtraha.nau v.rtraha.na.h iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {6/45} niyamavacanaat siddham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {7/45} inhanpuu.saaryam.naam ;sau sau ca iti etasmaat niyamavacanaat diirghatvam na bhavi.syati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {8/45} niyamavacanaat siddham iti cet sarvanaamasthaanaprakara.ne niyamavacanaat anyatra aniyama.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {9/45} niyamavacanaat siddham iti cet sarvanaamasthaanaprakara.ne niyamavacanaat anyatra niyama.h na praapnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {10/45} kva anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {11/45} v.rtraha.ni bhruu.nahani . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {12/45} evam tarhi diirghavidhi.h ya.h iha inprabh.rtiinaam tam viniyamya su.ti iti suvidvaan . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {13/45} diirghavidhi.h ya.h iha inprabh.rtiinaam tam sarvanaamasthaane viniyamya , inhanpuu.saaryam.naam sarvanaamasthaane diirgha.h bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {14/45} kimartham idam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {15/45} niyamaa.rtham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {16/45} inhanpuu.saaryam.naam sarvanaamasthaane eva na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {17/45} ;sau niyamam puna.h eva vidadhyaat . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {18/45} tata.h ;sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {19/45} ;sau eva sarvanaamasthaane na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {20/45} tata.h sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {21/45} sau eva sarvanaamasthaane na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {22/45} bhruu.nahani iti tathaa asya na du.syet . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {23/45} tathaa asya bhruu.nahani iti na do.sa.h bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {24/45} ;saasti nivartya su.ti iti avi;se.se ;sau niyamam kuru vaa api asamiik.sya . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {25/45} atha vaa niv.rtte sarvanaamasthaanaprakara.ne avi;se.se.na ;sau niyamam vak.syaami . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {26/45} inhanpuu.saaryam.naam ;sau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {27/45} tata.h sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {28/45} sau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {29/45} iha api tarhi niyamaat na praapnoti : indra.h v.rtrahaayate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {30/45} diirghavidhe.h upadhaaniyamaat me hanta yi diirghavidhau ca na do.sa.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {31/45} upadhaalak.sa.nadiirghatvasya niyama.h na ca etat upadhaalak.sa.nam diirghatvam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {32/45} su.ti api vaa prak.rte anavakaa;sa.h ;sau niyama.h aprak.rtaprati.sedhe . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {33/45} atha vaa anuvartamaane sarvanaamasthaanagraha.ne anavakaa;sa.h ;sau niyama.h aprak.rtasya api diirghatvasya niyaamaka.h bhavi.syati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {34/45} katham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {35/45} yasya hi ;sau niyama.h su.ti na etat tena na tatra bhavet viniyamyam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {36/45} yasya hi ;si.h sarvanaamasthaanam na tasya su.t . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {37/45} yasya su.t sarvanaamasthaanam na tasya ;si.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {38/45} tatra sarvanaamasthaanaprakara.ne niyamyam na asti iti k.rtvaa avi;se.se.na ;sau niyama.h vij;naasyate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {39/45} diirghavidhi.h ya.h iha inprabh.rtiinaam tam viniyamya su.ti iti suvidvaan . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {40/45} ;sau niyamam puna.h eva vidadhyaat . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {41/45} bhruu.nahani iti tathaa asya na du.syet . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {42/45} ;saasti nivartya su.ti iti avi;se.se ;sau niyamam kuru vaa api asamiik.sya . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {43/45} diirghavidhe.h upadhaaniyamaat me hanta yi diirghavidhau ca na do.sa.h . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {44/45} su.ti api vaa prak.rte anavakaa;sa.h ;sau niyama.h aprak.rtaprati.sedhe . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {45/45} yasya hi ;sau niyama.h su.ti na etat tena na tatra bhavet viniyamyam . . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {1/32} atvasantasya diirghatve pita.h upasa:nkhyaanam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {2/32} atvasantasya diirghatve pita.h upasa:nkhyaanam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {3/32} gomaan , yavamaan . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {4/32} kim puna.h kaara.nam na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {5/32} ananubandhakagraha.ne hi saanubandhakasya graha.nam na iti evam pita.h na praapnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {6/32} ananubandhakagraha.ne iti ucyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {7/32} saanubandhakasya idam graha.nam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {8/32} evam tarhi tadanubandhakagraha.ne atadanubandhakasya graha.nam na iti evam pita.h na praapnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {9/32} tat tarhi upasa:nkhyaanam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {10/32} na kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {11/32} pakaaralope k.rte na atubantam bhavati atvantam eva . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {12/32} yathaa eva tarhi pakaaralope k.rte na atubantam evam ukaaralope api k.rte na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {13/32} nanu ca bhuutapuurvagatyaa bhavi.syati atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {14/32} yathaa eva tarhi bhuutapuurvagatyaa atvantam evam atubantam api . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {15/32} evam tarhi aa;sriiyamaa.ne bhuutapuurvagati.h atvantam ca aasriiyate na atubantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {16/32} na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {17/32} iha hi vyaakara.ne sarve.su eva saanubandhakagraha.ne.su ruupam aa;sriiyate : yatra asya etat ruupam iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {18/32} ruupanirgraha.h ca na antare.na laukikam prayogam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {19/32} tasmin ca laukike prayoge saanubandhakaanaam prayoga.h na asti iti k.rtvaa dvitiiya.h prayoga.h upaasyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {20/32} ka.h asau . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {21/32} upade;sa.h naama . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {22/32} upade;se ca etat atubantam na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {23/32} yadi puna.h at;sabdam g.rhiitvaa diirghatvam ucyeta . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {24/32} na evam ;sakyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {25/32} iha api prasajyeta : jagat , janagat . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {26/32} arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {27/32} iha api tarhi na praapnoti : k.rtavaan , bhuktavaan iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {28/32} kva tarhi syaat . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {29/32} pacan , yajan . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {30/32} na vai atra i.syate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {31/32} ani.s.tam ca praapnoti i.stam ca na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {32/32} tasmaat upasa:nkhyaanam kartavyam . . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {1/24} game.h diirghatve i:ngraha.nam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {2/24} game.h diirghatve i:ngraha.nam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {3/24} i:ngame.h iti vaktavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {4/24} iha maa bhuut : sa;njiga.msate vatsa.h maatraa iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {5/24} agraha.ne hi anaade;sasya api diirghaprasa:nga.h . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {6/24} akriyamaa.ne hi i:ngraha.ne anaade;sasya api diirghatvam prasajyeta . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {7/24} sa;njiga.msate vatsa.h maatraa iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {8/24} na vaa chandasi anaade;sasya api diirghatvadar;sanaat i:ngraha.naanarthakyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {9/24} na vaa i:ngraha.nam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {10/24} kim kaara.nam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {11/24} chandasi anaade;sasya api diirghatvadar;sanaat . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {12/24} chandasi anaade;sasya api game.h diirghatvam d.r;syate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {13/24} svargam lokam sa;njigaa.msat . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {14/24} chandasi anaade;sasya api diirghatvadar;sanaat i:ngraha.nam anarthakam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {15/24} yathaa eva tarhi chandasi anaade;sasya api game.h diirghatvam bhavati evam bhaa.saayaam api praapnoti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {16/24} tasmaat i:ngraha.nam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {17/24} na kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {18/24} yogavibhaaga.h kari.syate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {19/24} aca.h sani . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {20/24} ajantaanaam sani diirgha.h bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {21/24} tata.h hanigamyo.h . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {22/24} hanigamyo.h ca sani diirgha.h bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {23/24} aca.h iti eva . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {24/24} aca.h sthaane yau hanigamii . . (6.4.16.2) P III.185.1 - 7 R IV.681 {1/10} atha upadhaagraha.nam anuvartate uta aho na . (6.4.16.2) P III.185.1 - 7 R IV.681 {2/10} kim ca ata.h . (6.4.16.2) P III.185.1 - 7 R IV.681 {3/10} sani diirghe upadhaadhikaara.h cet vya;njanaprati.sedha.h . (6.4.16.2) P III.185.1 - 7 R IV.681 {4/10} sani diirghe upadhaadhikaara.h cet vya;njanaprati.sedha.h vaktavya.h , cicii.sati tu.s.tuu.sati iti evam artham . (6.4.16.2) P III.185.1 - 7 R IV.681 {5/10} evam tarhi niv.rttam . (6.4.16.2) P III.185.1 - 7 R IV.681 {6/10} anadhikaare uktam . (6.4.16.2) P III.185.1 - 7 R IV.681 {7/10} kim uktam . (6.4.16.2) P III.185.1 - 7 R IV.681 {8/10} hanigamidiirghe.su ajgraha.nam iti . (6.4.16.2) P III.185.1 - 7 R IV.681 {9/10} na e.sa.h do.sa.h . (6.4.16.2) P III.185.1 - 7 R IV.681 {10/10} uktam etat hrasva.h diirgha.h pluta.h iti yatra bruuyaat aca.h iti etat tatra upasthitam dra.s.tavyam iti . . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {1/20} atha , uu.t aadi.h kasmaan na bhavati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {2/20} aadi.h .tit bhavati iti praapnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {3/20} kasya puna.h aadi.h . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {4/20} vakaarasya . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {5/20} astu . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {6/20} vakaarakasya kaa pratipatti.h . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {7/20} lopa.h vyo.h vali iti lopa.h bhavi.syati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {8/20} na evam ;sakyam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {9/20} jvaratvarasrivyavimavaam upadhaayaa.h ca iti dvau uu.tau syaataam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {10/20} evam tarhi na e.sa.h .tit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {11/20} ka.h tarhi . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {12/20} .thit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {13/20} yadi tarhi .thit , dhauta.h pa.ta.h iti etyedhatyuu.tsu iti v.rddhi.h na praapnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {14/20} cartve k.rte bhavi.syati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {15/20} asiddham cartvam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {16/20} tasya asiddhatvaat na praapnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {17/20} aa;srayaat siddhatvam bhavi.syati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {18/20} asati anyasmin aa;srayaat siddhatvam syaat asti ca anya.h siddha.h vaaha.h u.t iti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {19/20} e.sa.h api .thit kari.syate . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {20/20} tatra ubhayo.h cartve k.rte aa;srayaat siddhatvam bhavi.syati . . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {1/36} atha k:nidgraha.nam anuvartate uta aho na . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {2/36} kim ca ata.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {3/36} ;suu.ttve k:nidadhikaara.h cet cha.h .satvam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {4/36} ;suu.ttve k:nidadhikaara.h cet cha.h .satvam vaktavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {5/36} pra.s.taa , pra.s.tum , pra.s.tavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {6/36} tukprasa:nga.h ca . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {7/36} tuk ca praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {8/36} niv.rtte api k:nidgraha.ne ava;syam atra tugabhaavaartha.h yatna.h kartavya.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {9/36} antara:ngatvaat hi tuk praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {10/36} cchvo.h iti sannipaatagraha.nam vij;naayate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {11/36} nanu evam api antyasya praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {12/36} sannipaatagraha.nasaamarthyaat sarvasya bhavi.syati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {13/36} evam api a:ngasya praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {14/36} nirdi;syamaanasya aade;saa.h bhavanti iti evam a:ngasya na bhavi.syati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {15/36} yadi evam utpucchayate.h apratyaya.h utpu.t iti praapnoti , utput iti ca i.syate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {16/36} tathaa vaa;nchate.h apratyaya.h vaan , vaa.m;sau vaa.m;sa.h iti na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {17/36} yathaalak.sa.nam aprayukte . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {18/36} tatra tu etaavaan vi;se.sa.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {19/36} anuvartamaane k:nidgraha.ne cha.h .satvam vaktavyam tatra ca api sannipaatagraha.nam vij;neyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {20/36} niv.rtte diva.h uu.dbhaava.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {21/36} niv.rtte diva.h uu.dbhaava.h praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {22/36} dyubhyaam , dyubhi.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {23/36} astu . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {24/36} katham dyubhyaam , dyubhi.h iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {25/36} uu.thi k.rte diva.h ut iti uttvam bhavi.syati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {26/36} na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {27/36} aantaryata.h diirghasya diirgha.h praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {28/36} tadartham tapara.h k.rta.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {29/36} evamartham tapara.h kriyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {30/36} kva puna.h k:nidgraha.nam prak.rtam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {31/36} anunaasikasya kvijhalo.h k:niti iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {32/36} yadi tat anuvartate ajjhanagamaam sani kvijhalo.h ca iti kvijhalo.h api diirghatvam praapnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {33/36} jhali taavat na do.sa.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {34/36} sanam jhalgraha.nena vi;se.sayi.syaama.h . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {35/36} sani jhalaadau iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {36/36} kvau api aacaaryaprav.rtti.h j;naapayati na anena kvau diirghatvam bhavati iti yat ayam kvibvacipracchyaayatastuka.tapruju;srii.naam diirgha.h asamprasaaram ca iti diirghatvam ;saasti . . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {1/18} asiddhavacanam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {2/18} asiddhavacane uktam . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {3/18} kim uktam . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {4/18} tatra taavat uktam .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca iti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {5/18} iha api asiddhavacanam aade;salak.sa.naprati.sedhaa.rtham utsargalak.sa.nabhaavaartham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {6/18} aade;salak.sa.naprati.sedhaa.rtham taavat . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {7/18} aagahi jahi gata.h , gatavaan . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {8/18} anunaasikalope jabhaave ca k.rte ata.h lopa.h , ata.h he.h iti ca praapnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {9/18} asiddhatvaat na bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {10/18} utsargalak.sa.nabhaavaartham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {11/18} edhi ;saadhi . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {12/18} asti;saastyo.h ettva;saabhaavayo.h k.rtayo.h jhallak.sa.nam dhitvam na praapnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {13/18} asiddhatvaat bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {14/18} atha atragraha.nam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {15/18} atragraha.nam vi.sayaartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {16/18} vi.saya.h pratinirdi;syate . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {17/18} atra etasmin aabhaacchaastre aabhaacchaastram asiddham yathaa syaat . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {18/18} iha maa bhuut : abhaaji, raaga.h, upabarha.nam iti . . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {1/91} kaani puna.h asya yogasya prayojanaani . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {2/91} prayojanam ;saittvam dhitve . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {3/91} ;saabhaava.h ettvam ca dhitve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {4/91} edhi ;saadhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {5/91} asti;saastyo.h ettva;saabhaavayo.h k.rtayo.h jhallak.sa.nam dhitvam na praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {6/91} asiddhatvaat bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {7/91} ;saabhaava.h taavat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {8/91} evam vak.syaami . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {9/91} ;saas hau ;saa hau iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {10/91} yatvabhuuta.h sakaara.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {11/91} tatra saat dhitvam dhi ca iti sakaarasya lopa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {12/91} atha vaa , aa hau iti vak.syaami . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {13/91} evam api sakaarasya praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {14/91} upadhaayaa.h iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {15/91} upadhaayaa.h aatve k.rte saat dhitvam dhi ca iti sakaarasya lopa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {16/91} atha vaa na hau iti vak.syaami . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {17/91} tatra ettve prati.siddhe saat dhitvam dhi ca iti sakaarasya lopa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {18/91} ettvam api lopaapavaada.h vij;naasyate na ca sakaarasya lopa.h praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {19/91} hilopa.h uttve . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {20/91} hilopa.h uttve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {21/91} kuru iti atra hilope k.rte saarvadhaatukapare ukaare iti uttvam na praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {22/91} asiddhatvaat bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {23/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {24/91} vak.syati tatra saarvadhaatukagraha.nasya prayojanam saarvadhaatuke bhuutapuurvamaatre yathaa styaat uttvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {25/91} taastilope.nya.naade;saa.h a.daa.dvidhau . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {26/91} talopa.h astilopa.h i.na.h ca ya.naade;sa.h a.daa.dvidhau prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {27/91} akaari , aihii iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {28/91} talope k.rte lu:ni iti a.daa.tau na klpraapnuta.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {29/91} asiddhatvaat bhavata.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {30/91} astilopa.h i.na.h ca ya.naade;sa.h prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {31/91} aasan , aayan iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {32/91} i.nastyo.h ya.nlopayo.h k.rtayo.h anajaaditvaat aa.t na praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {33/91} asiddhatvaat bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {34/91} astilopa.h taavat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {35/91} aacaaryaprav.rtti.h j;naapayati lopaat aa.t baliiyaan iti yat ayam ;snaso.h allopa.h iti taparakara.nam karoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {36/91} i.nya.naade;sa.h ca api na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {37/91} ya.naade;se yogavibhaaga.h kari.syate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {38/91} i.na.h ya.n bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {39/91} tata.h e.h anekaaca.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {40/91} e.h ca anekaaca.h i.na.h ya.n bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {41/91} tata.h asa.myogapuurvasya ya.n bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {42/91} e.h anekaaca.h iti eva . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {43/91} sarve.saam eva parihaara.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {44/91} upade;sa.h iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {45/91} tatra upade;saavasthaayaam eva a.daa.tau bhavata.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {46/91} atha vaa aardhadhaatuke iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {47/91} atha vaa lu:nla:nl.r:nk.su a.t iti dvilakaaraka.h nirde;sa.h : lu:naadi.su lakaaraadi.su iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {48/91} sarvathaa , aijyata , aupyata iti na sidhyati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {49/91} vak.syati etat ajaadiinaam a.taa siddham iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {50/91} anunaasikalopa.h hilopaallopayo.h jabhaava.h ca . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {51/91} anunaasikalopa.h hilopaallopayo.h jabhaava.h ca prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {52/91} aagahi jahi gata.h , gatavaan . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {53/91} anunaasikalope k.rte jabhaave ca ata.h he.h ata.h lopa.h iti ca lopa.h praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {54/91} asiddhatvaat na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {55/91} anunaasikalopa.h taavat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {56/91} allope upade;se iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {57/91} yadi upade;se iti vartate dhinuta.h , k.r.nuta.h atra na praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {58/91} na e.sa.h do.sa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {59/91} na upade;sagraha.nena prak.rti.h abhisambadhyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {60/91} kim tarhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {61/91} aardhadhaatukam abhisambadhyate : aardhadhaatukopade;se yat akaaraantam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {62/91} jabhaava.h ca na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {63/91} hilope yogavibhaaga.h kari.syate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {64/91} ata.h he.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {65/91} tata.h uta.h ca . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {66/91} uta.h ca he.h luk bhavati iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {67/91} tata.h pratyayaat . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {68/91} pratyayaat iti ubhayo.h ;se.sa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {69/91} atha kimartham anunaasikalopa.h hilopaallopayo.h jabhaava.h ca iti ucyate na anunaasikalopajabhaavau allopahilopayo.h iti eva ucyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {70/91} sa:nkhyaataanude;sa.h maa bhuut iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {71/91} anunaasikalopa.h hilope prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {72/91} ma.n.duuki taabhi.h aagahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {73/91} rohita.h ca iha aa gahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {74/91} marudbhi.h agne aagahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {75/91} samprasaara.nam avar.nalope . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {76/91} samprasaara.nam avar.nalope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {77/91} madhona.h pa;sya . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {78/91} maghonaa , maghone . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {79/91} samprasaara.ne k.rte yasya iti lopa.h praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {80/91} asiddhatvaat na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {81/91} na etat asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {82/91} vak.syati etat : maghavan;sabda.h avyutpannam praatipadikam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {83/91} rebhaava.h aallope . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {84/91} rebhaava.h aallope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {85/91} kim svit garbham prathamam dadhre aapa.h . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {86/91} rebhaave k.rte aata.h lopa.h i.ti ca iti aakaaralopa.h na praapnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {87/91} asiddhatvaat bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {88/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {89/91} chaandasa.h rebhaava.h li.t ca chandasi saarvadhaatukam api bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {90/91} tatra saarvadhaatukam apit :nit bhavati iti :nitvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {91/91} ;snaabhyastayo.h aata.h iti aakaaralopa.h bhavati . . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {1/23} yadi tarhi ayam yoga.h na aarabhyate , ut tu k.r;na.h katham o.h viniv.rttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {2/23} iha kurva.h kurma.h kuryaat iti ukaaralope k.rte saarvadhaatukapare ukaare iti uttvam na praapnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {3/23} .ne.h api ca i.ti katham viniv.rtti.h . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {4/23} iha ca kaarayate.h kaari.syate .ne.h ani.ti iti .nilopa.h na praapnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {5/23} abruvata.h tava yogam imam syaat luk ca ci.na.h nu katham na tarasya . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {6/23} iha ca , akaaritaraam ahaaritaraam iti ci.na.h uttarasya tarasya luk na syaat . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {7/23} cam bhagavaan k.rtavaan tu tadartham tena bhavet i.ti .ne.h niv.rtti.h . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {8/23} iha syasicsiiyu.ttaasi.su bhaavakarma.no.h upade;se ajjhanagrahad.r;saam vaa ci.nvat i.t ca kim ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {9/23} .nilopa.h ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {10/23} mvo.h api ye ca tathaa api anuv.rttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {11/23} iha api kurva.h kurma.h kuryaat iti mvo.h ye ca iti etat api anuvarti.syate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {12/23} ci.nluki ca k:nita.h eva luk syaat . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {13/23} ci.nluki api prak.rtam k:nidgraha.nam anuvartate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {14/23} kva prak.rtam . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {15/23} gamahanakhanaghasaam lopa.h k:niti ana:ni iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {16/23} tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {17/23} ci.na.h iti e.saa pa;ncamii k:niti iti saptamyaa.h .sa.s.thiim lprakalpayi.syati tasmaat iti uttarasya iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {18/23} ut tu k.r;na.h katham o.h viniv.rttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {19/23} .ne.h api ca i.ti katham viniv.rtti.h . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {20/23} abruvata.h tava yogam imam syaat luk ca ci.na.h nu katham na tarasya . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {21/23} cam bhagavaan k.rtavaan tu tadartham tena bhavet i.ti .ne.h niv.rtti.h . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {22/23} mvo.h api ye ca tathaa api anuv.rttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {23/23} ci.nluki ca k:nita.h eva luk syaat . . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {1/102} aarabhyamaa.ne api etasmin yoge siddham vasusamprasaara.nam ajvidhau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {2/102} vasusamprasaara.nam ajvidhau siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {3/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {4/102} papu.sa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {5/102} tasthu.sa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {6/102} ninyu.sa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {7/102} cicyu.sa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {8/102} luluvu.sa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {9/102} pupuvu.sa.h pa;sya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {10/102} vaso.h samprasaara.ne k.rte aci iti aakaaralopaadiini yathaa syu.h iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {11/102} kim puna.h kaara.nam na sidhyanti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {12/102} bahira:ngalak.sa.natvaat asiddhatvaat ca . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {13/102} bahira:ngalak.sa.nam ca eva hi vasusamprasaara.nam asiddham ca . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {14/102} aattvam yalopaallopayo.h pa;su.sa.h na vaajaan caakhaayitaa caakhaayitum . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {15/102} aattvam yalopaallopayo.h siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {16/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {17/102} pa;su.sa.h na vaajaan . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {18/102} pa;su.sa.h iti aatttvasya asiddhatvaat aata.h dhaato.h iti aakaaralopa.h na praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {19/102} caakhaayitaa caakhaayitum iti aattvasya asiddhatvaat yasya hala.h iti yalopa.h praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {20/102} samaanaa;srayavacanaat siddham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {21/102} samaanaa;srayam asiddham bhavati vyaa;srayam ca etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {22/102} iha taavat papu.sa.h pa;sya , tasthu.sa.h pa;sya , ninyu.sa.h pa;sya , cicyu.sa.h pa;sya , luluvu.sa.h pa;sya , pupuvu.sa.h pa;sya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {23/102} vasau aakaaralopaadiini vasantasya vibhaktau samprasaara.nam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {24/102} pa;su.sa.h iti vi.ti aattvam vi.dantasya vibhaktau aakaaralopa.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {25/102} caakhaayitaa caakhaayitum iti ya:ni aattvam ya:nantasya ca aardhadhaatuke lopa.h iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {26/102} kim vaktavyam etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {27/102} na hi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {28/102} katham anucyamaanam ga.msyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {29/102} atragraha.nasaamarthyaat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {30/102} nanu ca anyat atragraha.nasya prayojanam uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {31/102} kim uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {32/102} atragraha.nam vi.sayaartham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {33/102} adhikaaraat api etat siddham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {34/102} iha papu.sa.h , cicyu.sa.h , luluvu.sa.h , dvau hetuu vypadi.s.tau bahira:ngalak.sa.natvam asiddhatvam ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {35/102} tatra bhavaet asiddhatvam pratyuktam bahira:ngalak.sa.natvam tu na eva pratyuktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {36/102} na e.sa.h do.sa.h bahira:ngam antara:ngam iti ca pratidvandvibhaavinau etau arthau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {37/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {38/102} sati antara:nge bahira:ngam sati ca bahira:nge antara:ngam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {39/102} na ca atra antara:ngabahira:ngayo.h yugapat samavasthaanam asti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {40/102} na anabhinirv.rtte bahira:nge antara:ngam praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {41/102} tatra nimittam eva bahira:ngam antara:ngasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {42/102} hrasvayalopaallopaa.h ca ayaade;se lyapi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {43/102} hrasvayalopaallopaa.h ca ayaade;se lyapi siddhaa.h vaktavyaa.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {44/102} pra;samayya gata.h , pratamayya gata.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {45/102} prabebhidayya gata.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {46/102} pracecchidayya gata.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {47/102} prastanayya gata.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {48/102} pragadayya gata.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {49/102} hrasvayalopaallopaanaam asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h na praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {50/102} atra api e.sa.h parihaara.h samaanaa;srayavacanaat siddham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {51/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {52/102} .nau ete vidhaya.h .ne.h lyapi ayaade;sa.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {53/102} vugyu.tau uva:nya.no.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {54/102} vugyu.tau uva:nya.no.h siddhau vaktavyau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {55/102} babhuuvatu.h , babhuuvu.h : vuka.h asiddhatvaat uva:naade;sa.h praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {56/102} upadidiiye , upadidiiyaate : yu.ta.h asiddhatvaat ya.naade;sa.h praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {57/102} vuka.h taavat na vaktavya.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {58/102} vukam na vak.syaami . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {59/102} evam vak.syaami : bhuva.h lu:nli.to.h uut upadhaayaa.h iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {60/102} atra uva:naade;se k.rte yaa upadhaa tasyaa.h uuttvam bhavi.syati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {61/102} evam api kuta.h nu khalu etat uva:naade;se k.rte yaa upadhaa tasyaa.h uuttvam bhavi.syati na puna.h saampratikii yaa upadhaa tasyaa.h syaat bhakaarasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {62/102} na e.sa.h do.sa.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {63/102} o.h iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {64/102} tena uvar.nasya bhavi.syati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {65/102} bhavet siddham babhuuvatu.h , babhuuvu.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {66/102} idam tu na sidhyati : babhuuva babhuuvitha iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {67/102} kim kaara.nam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {68/102} gu.nav.rddhyo.h k.rtayo.h uvar.naabhaavaat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {69/102} na atra gu.nav.rddhii praapnuta.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {70/102} kim kaara.nam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {71/102} k:niti ca iti prati.sedhaat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {72/102} katham kittvam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {73/102} indhibhavatibhyaam ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {74/102} tat vai vayam kittvam pratyaacak.smahe vukaa . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {75/102} iha tu kittvena vuk pratyaakhyaayate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {76/102} kim puna.h atra nyaayyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {77/102} vugvacanam eva nyaayyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {78/102} sati api hi kittve syaataam eva atra gu.nav.rddhii . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {79/102} kim kaara.nam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {80/102} iglak.sa.nayo.h gu.nav.rddhyo.h sa.h prati.sedha.h na ca e.saa iglak.sa.naa v.rddhi.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {81/102} evam tarhi na artha.h vukaa na api kittvena . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {82/102} staam atra gu.nav.rddhii . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {83/102} gu.nav.rddhyo.h k.rtayo.h avaavo.h ca k.rtayo.h yaa upadhaa tasyaa.h uuttvam bhavi.syati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {84/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {85/102} o.h iti atra avar.nam api pratinirdi;syate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {86/102} iha api tarhi praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {87/102} kiilaalapa.h pa;sya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {88/102} ;subha.mya.h pa;sya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {89/102} lopa.h atra baadhaka.h bhavi.syati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {90/102} iha tarhi praapnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {91/102} kiilaalapau kiilaalapaa.h iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {92/102} evam tarhi vyo.h iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {93/102} tena uvar.nam vi;se.sayi.syaama.h . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {94/102} o.h vyo.h iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {95/102} iha idaaniim o.h iti anuvartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {96/102} vyo.h iti niv.rttam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {97/102} yu.ta.h ca api na vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {98/102} yu.dvacanasaamarthyaat na bhavi.syati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {99/102} asti anyat yu.dvacane prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {100/102} kim . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {101/102} dvayo.h yakaarayo.h ;srava.nam yathaa syaat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {102/102} na vya;njanaparasya anekasya ekasya vaa yakaarasya ;srava.nam prati vi;se.sa.h asti . . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {1/76} kim puna.h praak bhaat asiddhatvam aahosvit saha tena . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {2/76} kuta.h puna.h ayam sandeha.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {3/76} aa:naa ayam nirde;sa.h kriyate aa:n ca puna.h sandeham janayati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {4/76} tat yathaa : aa paa.taliputraat v.r.s.ta.h deva.h iti sandeha.h : kim praak paa.taliputraat saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {5/76} evam iha api sandeha.h : praak bhaat saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {6/76} ka.h ca atra vi;se.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {7/76} praak bhaat iti cet sunaamaghonaabhuugu.ne.su upasa:nkhyaanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {8/76} praak bhaat iti cet sunaamaghonaabhuugu.ne.su upasa:nkhyaanam kartavyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {9/76} ;suna.h pa;sya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {10/76} ;sunaa ;sune . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {11/76} samprasaara.ne k.rte allopa.h ana.h iti praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {12/76} yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na sa.myogaat vamantaat iti prati.sedha.h bhavi.syati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {13/76} yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {14/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {15/76} na astri atra vi;se.sa.h allopena vaa niv.rttau satyaam puurvatvena vaa . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {16/76} ayam asti vi;se.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {17/76} allopena niv.rttau satyaam udaattaniv.rttisvara.h prasajyeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {18/76} na atra udaattaniv.rttisvara.h praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {19/76} kim kaara.nam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {20/76} na go;svansaavavar.na iti prati.sedhaat . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {21/76} na e.sa.h udaattaniv.rttisvarasya prati.sedha.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {22/76} kasya tarhi . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {23/76} t.rtiiyaadisvarasya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {24/76} yatra tarhi t.rtiiyaadisvara.h na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {25/76} ;suna.h pa;sya iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {26/76} evam tarhi na vayam lak.sa.nasya prati.sedham ;si.sma.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {27/76} kim tarhi yena kena cit lak.sa.nena praaptasya vibhaktisvarasya ayam prati.sedha.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {28/76} yatra tarhi vibhaktisvara.h na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {29/76} bahu;sunii iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {30/76} yadi puna.h ayam udaattaniv.rttisvarasya api prati.sedha.h vij;naayeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {31/76} na evam ;sakyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {32/76} iha api prasjyeta kumaarii iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {33/76} evam tarhi aacaaryaprav.rtti.h j;naapayati na udaattaniv.rttisvara.h ;suni avatarati iti yat ayam ;svan;sabdam gauraadi.su pa.thati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {34/76} antodaattaartham yatnam karoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {35/76} siddham hi syaat :niipaa eva . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {36/76} maghona.h pa;sya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {37/76} maghonaa maghone . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {38/76} samprasaara.ne k.rte yasya iti lopa.h praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {39/76} yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na bhavi.syati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {40/76} yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {41/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {42/76} vak.syati etat maghavan-;sabda.h avyutpannam praatipadikam iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {43/76} bhuugu.na.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {44/76} bhuuyaan . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {45/76} bhuubhaave k.rte o.h gu.na.h praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {46/76} yasya puna.h saha tena asiddhatvam asiddhatvaat tasya na bhavi.syati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {47/76} yasya api praak bhaat asiddhatvam tasya api e.sa.h na do.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {48/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {49/76} diirghoccaara.nasaamarthyaat na bhavi.syati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {50/76} asti diirghoccaara.nasya prayojanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {51/76} kim . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {52/76} bhuumaa iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {53/76} nipaatanaat etat siddham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {54/76} kim nipaatanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {55/76} baho.h na;nvat uttarapadabhuumni iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {56/76} atha vaa puna.h astu saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {57/76} aa bhaat iti cet susamprasaara.nayalopaprasthaadiinaam prati.sedha.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {58/76} papu.sa.h pa;sya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {59/76} tasthu.sa.h , ninyu.sa.h , cicyu.sa.h , luluvu.sa.h , pupuvu.sa.h iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {60/76} vaso.h samprasaara.ne k.rte aci iti aakaaralopaadiini na sidhyanti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {61/76} na e.sa.h do.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {62/76} uktam etat samaanaa;srayavacanaat siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {63/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {64/76} vasau aakaaralopaadiini vasantasya vibhaktau samprasaara.nam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {65/76} yalopa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {66/76} saurii balaakaa . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {67/76} ya.h asau a.ni akaara.h lupyate tasya asiddhatvaat iiti yalopa.h na praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {68/76} atra api e.sa.h eva parihaara.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {69/76} samaanaa;srayavacanaat siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {70/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {71/76} a.ni akaaralopa.h a.nantasya iiti lopa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {72/76} prasthaadi.su . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {73/76} preyaan , stheyaan . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {74/76} prasthaadiinaam asiddhatvaat prak.rtyaa ekaac iti prak.rtibhaava.h na praapnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {75/76} na e.sa.h do.sa.h . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {76/76} yathaa eva prasthaadiinaam asiddhatvaat prak.rtibhaava.h na praapnoti evam .tilopa.h api na bhavi.syati . . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {1/24} atha kimartham ;snama.h sa;sakaarasya graha.nam kriyate na naat nalopa.h iti eva ucyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {2/24} naat nalopa.h iti iyati ucyamaane nanditaa nandaka.h iti atra api prasajyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {3/24} evam tarhi evam vak.syaami naat nalopa.h aniditaam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {4/24} tata.h hala.h upadhaayaa.h k:niti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {5/24} aniditaam iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {6/24} na evam ;sakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {7/24} iha na syaat : hinasti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {8/24} tasmaat na evam ;sakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {9/24} na cet evam nanditaa nandaka.h iti praapnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {10/24} evam tarhi k:niti iti vartate . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {11/24} evam api hinasti iti atra na praapnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {12/24} na e.saa parasaptamii . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {13/24} kaa tarhi . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {14/24} satsaptamii . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {15/24} k:niti sati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {16/24} evam tarhi na;sabda.h eva atra k:nittvena vi;se.syate k:nit cet na;sabda.h bhavati iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {17/24} evam api yaj;naanaam , yatnaanaam iti atra na praapnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {18/24} diirghatvam atra baadhakam bhavi.syati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {19/24} idam iha sampradhaaryam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {20/24} diirghatvam kriyataam nalopa.h iti kim atra kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {21/24} paratvaat nalopa.h . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {22/24} tasmaat sa;sakaarasya graha.nam kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {23/24} atha kriyamaa.ne api sa;sakaaragraha.ne iha kasmaat na bhavati vi;snaanaam , pra;snaanaam iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {24/24} lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {1/43} aniditaam nalope la:ngikampyo.h upatapa;sariiravikaarayo.h upasa:nkhyaanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {2/43} aniditaam nalope la:ngikampyo.h upatapa;sariiravikaarayo.h upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {3/43} vilagita.h , vikapita.h . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {4/43} upatapa;sariiravikaarayo.h iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {5/43} vila:ngita.h , vikampita.h . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {6/43} b.rhe.h aci ani.ti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {7/43} b.rhe.h aci ani.ti upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {8/43} nibarhayati nibarhaka.h . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {9/43} aci iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {10/43} nib.r.mhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {11/43} ani.ti iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {12/43} nib.r.mhitaa nib.r.mhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {13/43} tat tu upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {14/43} na kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {15/43} b.rhi.h prak.rtyantaram . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {16/43} katham j;naayate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {17/43} aci iti lopa.h ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {18/43} anajaadau api d.r;syate : nib.rhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {19/43} ani.ti iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {20/43} i.tau api d.r;syate : nibarhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {21/43} ajaadau iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {22/43} ajaadau api na d.r;syate : nib.r.mhayati nib.r.mhaka.h . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {23/43} ra;nje.h .nau m.rgamara.ne upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {24/43} rajayati m.rgaan . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {25/43} m.rgamara.ne iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {26/43} ra;njayati vastraa.ni . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {27/43} ghinu.ni ca upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {28/43} raagii . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {29/43} ghinu.ni nipaatanaat siddham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {30/43} kim nipaatanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {31/43} tyajaraja iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {32/43} a;sakyam dhaatunirde;se nipaatanam tantram aa;srayitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {33/43} iha hi do.sa.h syaat : da;sahana.h kara.ne : da.m.s.traa . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {34/43} na etat dhaatunipaatanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {35/43} kim tarhi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {36/43} pratyayaantasya etat ruupam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {37/43} tasmin ca asya pratyaye lopa.h bhavati . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {38/43} da.m;sasa;njasva;njaam ;sapi iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {39/43} rajakarajanaraja.hsu upasa:nkhyaanam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {40/43} rajaka.h , rajananam , raja.h iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {41/43} rajakarajanaraja.hsu kittvaat siddham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {42/43} kita.h eva ete au.naadikaa.h . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {43/43} tat yathaa rucaka.h , bhuvanam , ;sira.h iti . . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {1/46} ;saasa.h ittve aa;saasa.h kvau . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {2/46} ;saasa.h ittve aa;saasa.h kvau upasa:nkhyaanam kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {3/46} aa;sii.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {4/46} kim puna.h idam niyamaartham aahosvit vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {5/46} katham ca niyamaartham syaat katham vaa vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {6/46} yadi taavat ;saasimaatrasya graha.nam tata.h niyamaartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {7/46} athi hi yasmaat ;saasa.h a:n vihita.h tasya graha.nam tata.h vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {8/46} yadi api ;saasimaatrasya graha.nam evam api vidhyartham eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {9/46} katham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {10/46} a:nhalo.h iti ucyate na ca atra halaadim pa;syaama.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {11/46} nanu ca kvip eva halaadi.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {12/46} kvipa.h lope k.rte halaadyabhaavaat na praapnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {13/46} idam iha sampradhaaryam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {14/46} kviblopa.h kriyataam a:nhalo.h itttvam iti kim atra kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {15/46} paratvaat a:nhalo.h itttvam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {16/46} nitya.h kviblopa.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {17/46} k.rte api a:nhalo.h itttve praapnoti ak.rte api . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {18/46} nityatvaat kviblope k.rte halaadyabhaavaat na praapnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {19/46} evam tarhi pratyayalak.sa.nena bhavi.syati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {20/46} var.naa;sraye na asti pratyayalak.sa.nam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {21/46} yadi vaa kaani cit var.naa;srayaa.ni api pratyayalak.sa.nena bhavanti tathaa ca idam api bhavi.syati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {22/46} atha vaa evam vak.syaami . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {23/46} ;saasa.h it a:nhalo.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {24/46} tata.h kvau . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {25/46} kvau ca ;saasa.h it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {26/46} aarya;sii.h , mitra;sii.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {27/46} tata.h aa:na.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {28/46} aa:npuurvaat ca kvau ;saasa.h it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {29/46} aa;sii.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {30/46} idam idaaniim kimartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {31/46} niyamaartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {32/46} aa:npuurvaat ;saasa.h kvau eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {33/46} kva maa bhuut . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {34/46} aa;saasyate , aa;saasyamaana.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {35/46} tat tarhi vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {36/46} na vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {37/46} avi;se.se.na ;saasa.h it bhavati iti uktvaa tata.h a:ni iti vak.syaami . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {38/46} tat niyamaartham bhavi.syati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {39/46} a:ni eva ajaadau na anyasmin ajaadau iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {40/46} iha api tarhi niyamaat ittvam praapnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {41/46} aa;saasyate , aa;saasyamaana.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {42/46} yasmaat ;saase.h a:n vihita.h tasya graha.nam na ca etasmaat ;saase.h a:n vihita.h . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {43/46} katham aa;sii.h iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {44/46} nipaatanaat siddham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {45/46} kim nipaatanam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {46/46} k.siyaa;sii.hprai.se.su ti:n aakaa:nk.sam iti . . (6.4.37) P III.196.5 - 8 R IV.711 {1/6} anudaattopade;se anunaasikalopa.h lyapi ca . (6.4.37) P III.196.5 - 8 R IV.711 {2/6} anudaattopade;se anunaasikalopa.h lyapi ca iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {3/6} pramatya pratatya . (6.4.37) P III.196.5 - 8 R IV.711 {4/6} tata.h vaa ama.h . (6.4.37) P III.196.5 - 8 R IV.711 {5/6} vaa ama.h iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {6/6} prayatya prayamya praratya praramya pra.natya pra.namya . . (6.4.40) P III.196.10 - 12 R IV.712 {1/6} gamaadiinaam iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {2/6} iha api yathaa syaat . (6.4.40) P III.196.10 - 12 R IV.712 {3/6} pariitat sahaka.n.thikaa . (6.4.40) P III.196.10 - 12 R IV.712 {4/6} sa.myat , sanut iti . (6.4.40) P III.196.10 - 12 R IV.712 {5/6} uu:n ca gamaadiinaam iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {6/6} agreguu.h , bhruu.h . . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {1/21} atha kim ayam samuccaya.h , sani ca jhalaadau ca iti , aahosvit sanvi;se.sa.nam jhalgraha.nam , sani jhalaadau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {2/21} kim ca ata.h . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {3/21} yadi samuccaya.h sani ajhalaadau api praapnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {4/21} sisani.sati jijani.sate cikhani.sati . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {5/21} atha sanvi;se.sa.nam jhalgraha.nam jaata.h , jaatavaan iti atra na praapnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {6/21} yathaa icchasi tathaa astu . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {7/21} astu taavat samuccaya.h . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {8/21} nanu ca uktam sani ajhalaadau api praapnoti iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {9/21} na e.sa.h do.sa.h . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {10/21} prak.rtam jhalgraha.nam anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {11/21} tena sanam vi;se.sayi.syaama.h . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {12/21} sani jhalaadau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {13/21} atha vaa puna.h astu sanvi;se.sa.nam . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {14/21} katham jaata.h , jaatavaan iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {15/21} prak.rtam jhali k:niti iti anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {16/21} yadi evam na artha.h jhalgraha.nena . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {17/21} yogavibhaaga.h kari.syate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {18/21} janasanakhanaam anunaasikasya aakaara.h bhavati jhali k:niti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {19/21} tata.h sani . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {20/21} sani ca janasanakhanaam anunaasikasya aakaara.h bhavati jhali iti eva . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {21/21} tasmaat na artha.h jhalgraha.nena . . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {1/83} sanote.h anunaasikalopaat aattvam viprati.sedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {2/83} sanote.h anunaasikalopaat aattvam bhavati viprati.sedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {3/83} sanote.h anunaasikalopasya avakaa;sa.h anye tanotyaadaya.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {4/83} aattvasya avakaa;sa.h anye janaadaya.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {5/83} sanote.h anunaasikasya ubhayam praapnoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {6/83} saata.h saatavaan iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {7/83} aattvam bhavati viprati.sedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {8/83} na e.sa.h yukta.h viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {9/83} na hi sanote.h anunaasikalopasya anye tanotyaadaya.h avakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {10/83} sanote.h ya.h tanotyaadi.su paa.tha.h sa.h anavakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {11/83} na khalu api aattvasya anye janaadaya.h avakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {12/83} sanote.h yat aattve graha.nam tat anavakaa;sam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {13/83} tasya anavakaa;satvaat ayukta.h viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {14/83} evam tarhi tanotyaadi.su paa.tha.h taavat saavakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {15/83} ka.h avakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {16/83} anyaani tanotyaadikaaryaa.ni . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {17/83} tanaadibhya.h tathaaso.h iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {18/83} aattve api graha.nam saavakaa;sam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {19/83} ka.h avakaa;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {20/83} sani ca ye vibhaa.saa ca . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {21/83} ubhayo.h saavakaa;sayo.h yukta.h viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {22/83} evam api ayukta.h viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {23/83} pa.thi.syati hi aacaarya.h puurvatra asiddhe na asti viprati.sedha.h abhaavaat uttarasya iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {24/83} ekasya naama abhaave viprati.sedha.h na syaat kim puna.h yatra ubhayam na asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {25/83} na e.sa.h do.sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {26/83} bhavati iha viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {27/83} kim vaktavyam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {28/83} na hi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {29/83} katham anucyamaam ga.msyate . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {30/83} aacaaryaprav.rtti.h j;naapayati bhavati iha viprati.sedha.h iti yat ayam ghumaa;sthaagaapaajahaatisaam hali iti halgraha.nam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {31/83} katham k.rtvaa j;naapakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {32/83} halgraha.nasya etat prayojanam halaadau iittvam yathaa syaat iha maa bhuut , goda.h , kambalada.h iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {33/83} yadi ca atra viprati.sedha.h na syaat halgraha.nam anarthakam syaat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {34/83} astu atra iittvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {35/83} iittvasya asiddhatvaat lopa.h bhavi.syati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {36/83} pa;syati tu aacaarya.h bhavati iha viprati.sedha.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {37/83} tata.h halgraha.nam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {38/83} na etat asti j;naapakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {39/83} vyavasthaartham etat syaat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {40/83} halaadau iittvam yathaa syaat ajaadau maa bhuut iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {41/83} kim ca syaat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {42/83} iya:naade;sa.h prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {43/83} nanu ca asiddhatvaat eva iya:naade;sa.h na bhavi.syati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {44/83} na ;sakyam iittvam iya:naade;se asiddham vij;naatum . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {45/83} iha hi do.sa.h syaat : dhiyau dhiya.h piyau piya.h iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {46/83} na etat iittvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {47/83} kim tarhi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {48/83} dhyaapyo.h samprasaara.nam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {49/83} samaanaa;srayam khalu api asiddham bhavati vyaa;sram ca etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {50/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {51/83} kvau iittvam kvibantasya vibhaktau iya:naade;sa.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {52/83} vyavasthaartham eva tarhi halgraha.nam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {53/83} kuta.h hi etat iittvasya asiddhatvaat lopa.h na puna.h lopasya asiddhatvaat iittvam iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {54/83} tatra cakrakam avyavasthaa prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {55/83} na asti cakrakaprasa:nga.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {56/83} na hi avyavasthaakaari.na ;saastre.na bhavitavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {57/83} ;saastrata.h naama vyavasthaa . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {58/83} tatra iittvasya asiddhatvaat lopa.h lopena vyavasthaanam bhavi.syati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {59/83} na khalu api tasmin tat eva asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {60/83} vyavasthaartham eva tarhi halgraha.nam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {61/83} halaadau iittvam yathaa syaat ajaadau maa bhuut iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {62/83} kuta.h hi etat iittvasya asiddhatvaat lopa.h lopena avasthaanam bhavi.syati na puna.h lopasya asiddhatvaat iittvam iittvena vyavasthaanam syaat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {63/83} tat eva khalu api tasmin asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {64/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {65/83} pa.thi.syati hi aacaarya.h ci.na.h luki tagraha.naanarthakyam sa:nghaatasya apratyayatvaat talopasya ca asiddhatvaat iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {66/83} ci.na.h luk ci.na.h luki eva asiddha.h bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {67/83} evam tarhi yadi vyavasthaartham etat syaat na eva ayam halgraha.nam kurviita . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {68/83} avi;se.se.na ayam iittvam uktvaa tasya ajaadau lopam apavaadam vidadhiita . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {69/83} idam asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {70/83} aata.h lopa.h i.ti ca iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {71/83} tata.h ghumaa;sthaagaapaajahaatisaam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {72/83} lopa.h bhavati i.ti ca ajaadau k:niti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {73/83} kimartham puna.h idam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {74/83} iittvam vak.syaami tadbaadhanaartham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {75/83} tata.h iit . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {76/83} iit ca bhavati ghvaadiinaam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {77/83} tata.h e.h li:ni . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {78/83} vaa anyasya sa.myogaade.h . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {79/83} na lyapi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {80/83} mayate.h it anyatarasyaam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {81/83} tata.h yati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {82/83} yati ca iit bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {83/83} sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat halgraha.nam karoti gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h bhavati iha viprati.sedha.h iti . . (6.4.45) P III.198.14 - 18 R IV.717 {1/7} iha anyatarasyaa:ngraha.nam ;sakyam akartum . (6.4.45) P III.198.14 - 18 R IV.717 {2/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {3/7} sana.h ktici lopa.h ca aatttvam ca vibhaa.saa iti . (6.4.45) P III.198.14 - 18 R IV.717 {4/7} apara.h aaha : sarva.h eva ayam yoga.h ;sakya.h avaktum . (6.4.45) P III.198.14 - 18 R IV.717 {5/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {6/7} iha lopa.h api prak.rta.h aattvam api prak.rtam vibhaa.saagraha.nam api prak.rtam . (6.4.45) P III.198.14 - 18 R IV.717 {7/7} tatra kevalam abhisambandhamaatram kartavyam : sana.h ktici lopa.h ca aattvam ca vibhaa.saa . . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {1/54} kaani puna.h aardhadhaatukaadhikaarasya prayojanaani . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {2/54} ata.h lopa.h yalopa.h ca .nilopa.h ca prayojanam aallopa.h iittvam etvam ca ci.nvadbhaava.h ca siiyu.ti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {3/54} ata.h lopa.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {4/54} cikiir.sitaa cikiir.situm . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {5/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {6/54} cikiir.sati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {7/54} na etat asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {8/54} astu atra sana.h akaaralopa.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {9/54} ;sapa.h akaarasya ;srava.nam bhavi.syati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {10/54} ;sapa.h eva tarhi maa bhuut . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {11/54} etat api na asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {12/54} aacaaryaprav.rtti.h j;naapayati na anena ;sabakaarasya lopa.h bhavati iti yat ayam adiprabh.rtibhya.h ;sapa.h lukam ;saasti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {13/54} na etat asti j;naapakam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {14/54} kaaryaa.rtham etat syaat . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {15/54} vitta.h , m.r.s.ta.h iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {16/54} yat tarhi aakaaraantebhya.h lukam ;saasti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {17/54} idam tarhi prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {18/54} v.rk.sasya plak.sasya . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {19/54} ata.h lopa.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {20/54} praapnoti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {21/54} yalopa.h api prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {22/54} bebhiditaa cecchiditaa . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {23/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {24/54} bebhidyate cecchidyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {25/54} .nilopa.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {26/54} paacyate yaajyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {27/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {28/54} paacayati yaajayati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {29/54} aallopa.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {30/54} yayatu.h yayu.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {31/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {32/54} yaanti vaanti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {33/54} iittvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {34/54} diiyate , dhiiyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {35/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {36/54} adaataam adhaataam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {37/54} etvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {38/54} sneyaat , mleyaat . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {39/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {40/54} snaayaat . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {41/54} ci.nvadbhaava.h ca siiyu.ti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {42/54} ci.nvadbhaave siiyu.ti kim udaahara.nam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {43/54} kaari.sii.s.ta haari.sii.s.ta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {44/54} aaradhadhaatuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {45/54} kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {46/54} na etat udaahara.nam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {47/54} yakaa vyavahitatvaat na bhavi.syati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {48/54} idam tarhi udaahara.nam : prasnuviita . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {49/54} idam ca api udaahara.nam : kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {50/54} nanu ca uktam yakaa vyavahitatvaat na bhavi.syati iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {51/54} yaka.h eva tarhi maa bhuut iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {52/54} kim ca syaat . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {53/54} v.rddhi.h . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {54/54} v.rddhau ca k.rtaayaam yuk prasajyeta . . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {1/39} ayam ram rephasya sthaane kasmaat na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {2/39} mit aca.h antyaat para.h iti anena acaam antyaat para.h kriyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {3/39} rephasya tarhi ;srava.nam kasmaat na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {4/39} .sa.s.thyuccaara.nasaamarthyaat . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {5/39} bhaaradvaajiiyaa.h pa.thanti bhrasja.h ropadhayo.h lopa.h aagama.h ram vidhiiyate iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {6/39} bhrasjaade;saat samprasaara.nam viprati.sedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {7/39} bhrasjaade;saat samprasaara.nam bhavati viprati.sedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {8/39} bhrasjaade;sasya avakaa;sa.h : bhar.s.taa bhra.s.taa . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {9/39} samprasaara.nasya avakaa;sa.h : bh.rjjati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {10/39} iha ubhayam praapnoti : bh.r.s.ta.h , bh.r.s.tavaan . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {11/39} samprasaara.nam bhavati viprati.sedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {12/39} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {13/39} na vaktavya.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {14/39} rase.h vaa .rvacanaat siddham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {15/39} raso.h vaa .r bhavati iti vak.syaami . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {16/39} raso.h vaa .rvacane sici v.rddhe.h bhrasjaade;sa.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {17/39} raso.h vaa .rvacane sici v.rddhe.h bhrasjaade;sa.h vaktavya.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {18/39} v.rddhau k.rtaayaam idam eva ruupam syaat : abhraak.siit . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {19/39} idam na syaat : abhaark.siit . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {20/39} sarvathaa vayam puurvaviprati.sedhaat na mucyaamahe suutram ca bhidyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {21/39} yathaanyaasam eva astu . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {22/39} nanu ca uktam bhrasjaade;saat samprasaara.nam viprati.sedhena iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {23/39} idam iha sampradhaaryam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {24/39} bhrasjaade;sa.h kriyataam samprasaara.nam iti kim atra kartavyam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {25/39} paratvaat bhrasjaade;sa.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {26/39} nityatvaat samprasaara.nam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {27/39} k.rte api bhrasjaade;se praapnoti ak.rte api . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {28/39} bhrasjaade;sa.h api nitya.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {29/39} k.rte api samprasaara.ne praapnoti ak.rte api praapnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {30/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {31/39} ya.h asau .rkaare repha.h tasya ca upadhaayaa.h ca k.rte api praapnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {32/39} anitya.h bhrasjaade;sa.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {33/39} na hi k.rte samprasaara.ne praapnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {34/39} kim kaara.nam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {35/39} na hi var.naikade;saa.h var.nagraha.nena g.rhyante . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {36/39} atha api g.rhyante evam api anitya.h . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {37/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {38/39} upade;sa.h iti vartate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {39/39} tat ca ava;syam upade;sagraha.nam anuvartyam bariibh.rjjyata.h iti evamartham . . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {1/40} .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {2/40} .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h bhavata.h puurvaviprati.sedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {3/40} .nilopasya avakaa;sa.h : kaaryate haaryate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {4/40} iya:naade;sasya avakaa;sa.h : ;sriyau ;sriya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {5/40} iha ubhayam praapnoti : aa.ti.tat , aa;si;sat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {6/40} nanu ca atra ya.naade;sena bhavitavyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {7/40} idam tarhi : atatak.sat , ararak.sat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {8/40} ya.naade;sasya avakaa;sa.h : ninyatu.h , ninyu.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {9/40} .nilopasya sa.h eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {10/40} iha ubhayam praapnoti : aa.ti.tat , aa;si;sat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {11/40} v.rdde.h avakaa;sa.h : sakhaayau sakhaaya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {12/40} .nilopasya sa.h eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {13/40} iha ubhayam praapnoti : kaarayate.h kaaraka.h , haarayate.h haaraka.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {14/40} gu.nasya avakaa;sa.h : cetaa stotaa . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {15/40} .nilopasya avakaa;sa.h : aa.ti.tat , aa;si;sat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {16/40} iha ubhayam praapnoti : kaara.naa haara.naa . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {17/40} diirghatvasya avakaa;sa.h : ciiyate , stuuyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {18/40} .nilopasya avakaa;sa.h : kaara.naa haara.naa . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {19/40} iha ubhayam praapnoti : kaaryate haaryati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {20/40} .nilopa.h bhavati viprati.sedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {21/40} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {22/40} na vaktavya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {23/40} santu atra ete vidhaya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {24/40} ete.su vidhi.su k.rte.su sthaanivadbhaavaat .nigraha.nena graha.naat .nilopa.h bhavi.syati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {25/40} na evam ;sakyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {26/40} iya:naade;se hi do.sa.h syaat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {27/40} antyasya lopa.h prasajyeta . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {28/40} allopasya iya:nya.no.h ca na asti sampradhaara.naa . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {29/40} v.rddhe.h avakaa;sa.h : priyam aaca.s.te praapayati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {30/40} allopasya avakaa;sa.h : cikiir.sitaa cikiir.situm . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {31/40} iha ubhayam praapnoti : cikiir.saka.h , jihiir.saka.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {32/40} gu.nasya allopasya ca na asti sampradhaara.naa . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {33/40} diirghatvasya avakaa;sa.h : api kaaka.h ;syenaayate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {34/40} allopasya sa.h eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {35/40} iha ubhayam praapnoti : cikiir.syate jihiir.syate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {36/40} allopa.h bhavati viprati.sedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {37/40} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {38/40} na vaktavya.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {39/40} i.s.tavaacii para;sabda.h . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {40/40} viprati.sedhe param yat i.s.tam tat bhavati iti . . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {1/43} kim idam yalope var.nagraha.nam aahosvit sa:nghaatagraha.nam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {2/43} ka.h ca atra vi;se.sa.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {3/43} yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {4/43} yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h vaktavya.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {5/43} ;sucyitaa ;sucyitum . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {6/43} asti tarjo sa:nghaatagraha.nam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {7/43} yadi sa:nghaatagraha.nam antyasya lopa.h praapnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {8/43} siddha.h antyasya puurve.na eva . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {9/43} tatra aarambhasaamarthyaat sarvasya bhavi.syati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {10/43} evam api tena atiprasaktam iti k.rtvaa niyama.h vij;naayeta . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {11/43} yasya hala.h eva na anyata.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {12/43} kva maa bhuut . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {13/43} loluuyitaa popuuyitaa . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {14/43} kaimarthakyaat niyama.h bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {15/43} vidheyam na asti iti k.rtvaa . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {16/43} iha ca asti vidheyam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {17/43} kim . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {18/43} antyasya lopa.h praapta.h sa.h sarvasya vidheya.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {19/43} tatra apuurva.h vidhi.h astu niyama astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {20/43} evam api antyasya praapnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {21/43} kim kaara.nam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {22/43} na hi lopa.h sarvaapahaarii . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {23/43} nanu ca sa:nghaatagraha.nasaamarthyaat sarvasya bhavi.syati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {24/43} sa:nghaatagraha.nam cet kyasya vibhaa.saayaam do.sa.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {25/43} sa:nghaatagraha.nam cet kyasya vibhaa.saayaam do.sa.h bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {26/43} samidhitaa samidhyitaa . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {27/43} yadaa lopa.h tadaa sarvasya lopa.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {28/43} yadaa alopa.h tadaa sarvasya alopa.h praapnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {29/43} aade.h paravacanaat siddham . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {30/43} hala.h iti pa;ncamii . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {31/43} tasmaat iti uttarasya aade.h parasya iti yakaarasya eva bhavi.syati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {32/43} atha vaa puna.h astu var.nagraha.nam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {33/43} nanu ca uktam yalope var.nagraha.nam cet dhaatvantasya prati.sedha.h iti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {34/43} na e.sa.h do.sa.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {35/43} a:ngaat iti hi vartate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {36/43} na vaa a:ngaat iti pa;ncamii asti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {37/43} evam tarhi a:ngasya iti sambandha.sa.s.thii vij;naasyate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {38/43} a:ngasya ya.h yakaara.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {39/43} kim ca a:ngasya yakaara.h . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {40/43} nimittam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {41/43} yasmin a:ngam iti etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {42/43} kasmin ca etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {43/43} pratyaye . . (6.4.51) P III.202.4 - 9 R IV.728 {1/16} atha ani.ti iti kimartham . (6.4.51) P III.202.4 - 9 R IV.728 {2/16} kaarayitaa kaarayitum . (6.4.51) P III.202.4 - 9 R IV.728 {3/16} ani.ti iti ;sakyam avaktum . (6.4.51) P III.202.4 - 9 R IV.728 {4/16} kasmaat na bhavati kaarayitaa kaarayitum . (6.4.51) P III.202.4 - 9 R IV.728 {5/16} ni.s.thaayaam se.ti iti etat niyamaartham bhavi.syati . (6.4.51) P III.202.4 - 9 R IV.728 {6/16} ni.s.thaayaam eva se.ti .ne.h lopa.h bhavati na ayatra . (6.4.51) P III.202.4 - 9 R IV.728 {7/16} kva maa bhuut . (6.4.51) P III.202.4 - 9 R IV.728 {8/16} kaarayitaa kaarayitum . (6.4.51) P III.202.4 - 9 R IV.728 {9/16} atha vaa upari.s.taat yogavibhaaga.h kari.syate . (6.4.51) P III.202.4 - 9 R IV.728 {10/16} idam asti . (6.4.51) P III.202.4 - 9 R IV.728 {11/16} ni.s.thaayaam se.ti . (6.4.51) P III.202.4 - 9 R IV.728 {12/16} janita mantra . (6.4.51) P III.202.4 - 9 R IV.728 {13/16} ;samitaa yaj;ne . (6.4.51) P III.202.4 - 9 R IV.728 {14/16} tata.h ay . (6.4.51) P III.202.4 - 9 R IV.728 {15/16} ayaade;sa.h bhavati .ne.h se.ti . (6.4.51) P III.202.4 - 9 R IV.728 {16/16} tata aamantaalvaayetnvi.s.nu.su ay bhavati iti eva . . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {1/41} atha se.dgraha.nam kimartham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {2/41} ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {3/41} ni.s.thaayaam se.dgraha.nam kriyate ani.ti prati.sedha.h yathaa syaat iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {4/41} sa;nj;napita.h pa;su.h iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {5/41} ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham iti cet tat siddham ani.dabhaavaat . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {6/41} ni.s.thaayaam se.dgraha.nam ani.ti prati.sedhaartham iti cet antare.na api se.dgraha.nam tat siddham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {7/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {8/41} ani.dabhaavaat . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {9/41} nanu ca yasya vibhaa.saa iti j;nape.h i.tprati.sedha.h . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {10/41} ekaaca.h hi prati.sedha.h . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {11/41} ekaaca.h hi sa.h prati.sedha.h j;napi.h ca anekaac . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {12/41} i.dbhaavaartham tu tannimittatvaat lopasya . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {13/41} i.dbhaavaartham tarhi se.dgraha.nam kriyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {14/41} katham puna.h se.ti iti anena i.t ;sakya.h bhaavayitum . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {15/41} tannimittatvaat lopasya . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {16/41} na atra ak.rte i.ti .nilopena bhavitavyam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {17/41} kim kaara.nam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {18/41} se.ti iti ucyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {19/41} avacane hi .nilope i.tprati.sedhaprasa:nga.h . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {20/41} akriyamaa.ne hi se.dgraha.ne .nilope k.rte ekaaca.h iti i.tprati.sedha.h prasajyeta . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {21/41} kaaritam , haaritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {22/41} evam tarhi na artha.h se.dgraha.nena na api suutre.na . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {23/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {24/41} saptame yogavibhaaga.h kari.syate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {25/41} idam asti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {26/41} ni.s.thaayaam na i.t bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {27/41} tata.h .ne.h . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {28/41} .nyantasya ni.s.thaayaam na i.t bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {29/41} kaaritam , haaritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {30/41} tata.h v.rttam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {31/41} v.rttam iti ca nipaatyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {32/41} kim nipaatyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {33/41} .ne.h ni.s.thaayaam lopa.h nipaatyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {34/41} kim prayojanam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {35/41} niyamaartham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {36/41} atra eva .ne.h ni.s.thaayaam lopa.h bhavati na anyatra . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {37/41} kva maa bhuut . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {38/41} kaaritam , haaritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {39/41} iha api tarhi praapnoti : vartitam annam , vartitaa bhik.saa iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {40/41} tata.h adhyayane . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {41/41} adhyayane cet v.rti.h vartate iti . . (6.4.52.2) P III.203.7 - 12 R IV.731 {1/15} v.rdhirami;s.rdhiinaam upasa:nkhyaanam saarvadhaatukatvaat . (6.4.52.2) P III.203.7 - 12 R IV.731 {2/15} v.rdhirami;s.rdhiinaam upasa:nkhyaanam kartavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {3/15} kim kaara.nam . (6.4.52.2) P III.203.7 - 12 R IV.731 {4/15} saarvadhaatukatvaat . (6.4.52.2) P III.203.7 - 12 R IV.731 {5/15} vardhantu tvaa su.s.tutaya.h gira.h me . (6.4.52.2) P III.203.7 - 12 R IV.731 {6/15} vardhayantu iti evam praapte . (6.4.52.2) P III.203.7 - 12 R IV.731 {7/15} b.rhaspati.h tvaa sumne ram.naatu . (6.4.52.2) P III.203.7 - 12 R IV.731 {8/15} ramayatu iti evam praapte . (6.4.52.2) P III.203.7 - 12 R IV.731 {9/15} agne ;sardha mahate saubhagaaya . (6.4.52.2) P III.203.7 - 12 R IV.731 {10/15} ;sardhaya iti evam praapte . (6.4.52.2) P III.203.7 - 12 R IV.731 {11/15} tat tarhi vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {12/15} na vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {13/15} v.rdhirami;s.rdhiinaam aardhadhaatukatvaat siddham . (6.4.52.2) P III.203.7 - 12 R IV.731 {14/15} katham aardhadhaatukatvam . (6.4.52.2) P III.203.7 - 12 R IV.731 {15/15} anye api hi dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {1/11} kim puna.h ayam ktnu.h aahosvit itnu.h . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {2/11} ka.h ca atra vi;se.sa.h . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {3/11} ktnau i.ti .ne.h gu.navacanam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {4/11} ktnau i.ti .ne.h gu.na.h vaktavtya.h . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {5/11} gadayitnu.h , stanayitnu.h . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {6/11} astu tarhi itnu.h . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {7/11} itnau pratyayaantarakara.nam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {8/11} yadi tarhi itnu.h pratyayaantaram kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {9/11} ayaade;se ca upasa:nkhyaanam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {10/11} ayaade;se ca upasa:nkhyaanam kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {11/11} ubhayam kriyate nyaase eva . . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {1/22} lyapi laghupuurvasya iti cet vya;njanaante.su upasa:nkhyaanam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {2/22} lyapi laghupuurvasya iti cet vya;njanaante.su upasa:nkhyaanam kartavyam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {3/22} pra;samayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {4/22} pratamayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {5/22} allope ca gurupuurvaat prati.sedha.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {6/22} allope ca gurupuurvaat prati.sedha.h vaktavya.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {7/22} pracikiir.sya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {8/22} lyapi laghupuurvaat iti vacanaat siddham . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {9/22} lyapi laghupuurvaat iti vaktavyam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {10/22} evam api hrasvayalopaallopaanaam asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h na praapnoti . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {11/22} pra;samayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {12/22} pratamayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {13/22} prabebhidayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {14/22} pracecchidayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {15/22} pragadayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {16/22} prastanayya gata.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {17/22} hrasvaadi.su ca uktam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {18/22} kim uktam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {19/22} samaanaa;srayatvaat siddham iti . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {20/22} katham . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {21/22} .nau ete vidhaya.h . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {22/22} .ne.h lyapi ayaade;sa.h . . (6.4.57) P III.204.11 - 15 R IV.734 {1/8} i:naade;sasya prati.sedha.h vaktavya.h . (6.4.57) P III.204.11 - 15 R IV.734 {2/8} adhyaapya gata.h . (6.4.57) P III.204.11 - 15 R IV.734 {3/8} aapa.h saanubandhakanirde;saat i:ni siddham . (6.4.57) P III.204.11 - 15 R IV.734 {4/8} aapa.h saanubandhakanirde;sa.h kari.syate . (6.4.57) P III.204.11 - 15 R IV.734 {5/8} tena i:naade;sasya na bhavi.syati . (6.4.57) P III.204.11 - 15 R IV.734 {6/8} sa.h tarhi saanubandhakanirde;sa.h kartavya.h . (6.4.57) P III.204.11 - 15 R IV.734 {7/8} na kartavya.h . (6.4.57) P III.204.11 - 15 R IV.734 {8/8} lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam na bhavi.syati . . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {1/17} bhaavakarma.no.h iti katham idam vij;naayate . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {2/17} bhaavakarma.no.h ye syaadaya.h iti , aahosvit bhaavakarmavaacini parata.h ye syaadaya.h iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {3/17} kim ca ata.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {4/17} yadi vij;naayate bhaavakarma.no.h ye syaadaya.h iti siiyu.t vi;se.sita.h syasictaasaya.h avi;se.sitaa.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {5/17} atha vij;naayate bhaavakarmavaacini parata.h ye syaadaya.h iti syasictaasaya.h vi;se.sitaa.h siiyu.t avi;se.sita.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {6/17} yathaa icchasi tathaa astu . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {7/17} astu taavat bhaavakarma.no.h ye syaadaya.h iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {8/17} syasictaasaya.h ca vi;se.sitaa.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {9/17} nanu ca uktam siiyu.t vi;se.sita.h syasictaasaya.h avi;se.sitaa.h iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {10/17} syasictaasaya.h ca vi;se.sitaa.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {11/17} katham . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {12/17} bhaavakarma.no.h yak bhavati iti atra syaadaya.h api anuvarti.syante . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {13/17} atha vaa puna.h astu bhaavakarmavaacini parata.h ye syaadaya.h iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {14/17} nanu ca uktam syasictaasaya.h vi;se.sitaa.h siiyu.t avi;se.sita.h iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {15/17} siiyu.t ca vi;se.sita.h . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {16/17} katham . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {17/17} bhaavakarmavaacini parata.h siiyu.t na asti iti k.rtva bhaavakarmavaacini siiyu.ti kaaryam vij;naasyate . . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {1/40} atha i.t ca iti ucyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {2/40} kasya ayam i.t bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {3/40} a:ngasya iti vartate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {4/40} yadi evam aadita.h i.t praapnoti a.daa.dvat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {5/40} tat yathaa a.daa.tau .tittvaat aadita.h bhavata.h tadvat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {6/40} evam tarhi syaadiinaam eva bhavi.syanti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {7/40} evam api .sa.s.thyabhaavaat na praapnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {8/40} nanu ca bhaavakarma.no.h iti e.saa .sa.s.thii . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {9/40} na e.saa .sa.s.thii . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {10/40} kim tarhi arthinirde;se e.saa saptamii : bhaave ca arthe karma.ni ca iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {11/40} evam tarhi bhaavakarma.no.h iti e.saa saptamii syaadi.su iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {12/40} evam api na sidhyati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {13/40} kim kaara.nam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {14/40} na hi arthena paurvaaparyam asti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {15/40} arthe asambhavaat tadvaacini ;sabde kaaryam vij;naasyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {16/40} evam api siiyu.ta.h na praapnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {17/40} evam tarhi saptame yogavibhaaga.h kari.syate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {18/40} aardhadhaatukasya i.t . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {19/40} yaavaan i.t naama sa.h sarva.h aardhadhaatukasya i.t bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {20/40} tata.h valaade.h . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {21/40} valaade.h aardhadhaatukasya i.t bhavati iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {22/40} yadi evam syasicsiiyu.ttaasi.su i.t bhavati ci.nvadbhaava.h avi;se.sita.h bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {23/40} tatra ka.h do.sa.h . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {24/40} syasicsiiyu.ttaasi.su i.t bhavati ajjhanagrahad.r;saam vaa ci.nvat iti kva cit eva ci.nvadbhaava.h syaat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {25/40} evam tarhi syaadiin apek.si.syaamahe . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {26/40} syasicsiiyu.ttaasi.su i.t bhavati ajjhanagrahad.r;saam vaa ci.nvat syaadi.su iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {27/40} atha ke puna.h imam i.tam prayojayanti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {28/40} ye anudaattaa.h . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {29/40} atha ye udaattaa.h te.saam katham . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {30/40} siddham tena eva paratvaat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {31/40} udaattebhya.h api vaa anena eva i.t e.sitavya.h . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {32/40} kim prayojanam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {33/40} kaarayate.h kaari.syate , haarayate.h haari.syate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {34/40} i.ta.h asiddhatvaat ani.ti iti .nilopa.h yathaa syaat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {35/40} katham puna.h icchataa api bhavataa udaattebhya.h anena eva i.t labhya.h na puna.h anena astu tena vaa iti tena eva syaat viprati.sedhena . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {36/40} nanu ca nitya.h ayam k.rte api tasmin praapnoti ak.rte api praapnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {37/40} na tu asmin k.rte api sa.h praapnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {38/40} kim kaara.nam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {39/40} avalaaditvaat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {40/40} tasmaat anena eva bhavi.syati i.t . . (6.4.62.3) P III.206.8 - 17 R IV.739 {1/16} kaani puna.h asya yogasya prayojanaani . (6.4.62.3) P III.206.8 - 17 R IV.739 {2/16} v.rddhi.h ci.nvat yuk ca hante.h ca ghatvam diirgha.h ca ukta.h ya.h mitaam vaa ci.ni iti . (6.4.62.3) P III.206.8 - 17 R IV.739 {3/16} v.rddhi.h prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {4/16} ce.syate caayi.syate . (6.4.62.3) P III.206.8 - 17 R IV.739 {5/16} yuk ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {6/16} glaasyate , glaayi.syate . (6.4.62.3) P III.206.8 - 17 R IV.739 {7/16} hante.h ca ghatvam prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {8/16} hani.syate ghaani.syate . (6.4.62.3) P III.206.8 - 17 R IV.739 {9/16} diirgha.h ca ukta.h ya.h mitaam vaa ci.ni iti sa.h ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {10/16} ;sami.syate ;saami.syate tami.syate taami.syate . (6.4.62.3) P III.206.8 - 17 R IV.739 {11/16} i.t ca asiddha.h tena me lupyate .ni.h nitya.h ca ayam valnimitta.h vighaatii . (6.4.62.3) P III.206.8 - 17 R IV.739 {12/16} i.ta.h asiddhatvaat .ne.h ani.ti iti .nilopa.h yathaa syaat . (6.4.62.3) P III.206.8 - 17 R IV.739 {13/16} katham puna.h ayam nitya.h . (6.4.62.3) P III.206.8 - 17 R IV.739 {14/16} k.rtaak.rtaprasa:ngitvaat . (6.4.62.3) P III.206.8 - 17 R IV.739 {15/16} k.rte api tasmin i.ti saaptamike aardhadhaatukasya i.t valaade.h iti puna.h ayam bhavati . (6.4.62.3) P III.206.8 - 17 R IV.739 {16/16} asmin tu vihite valaaditvasya nimittasya vihatatvaat saaptamika.h na bhavati . (6.4.62.4) P III.206.18 - 22 R IV.740 {1/6} atha upade;sagraha.nam kimartham . (6.4.62.4) P III.206.18 - 22 R IV.740 {2/6} ci.nvadbhaave upade;savacanam .rkaaragu.nabaliiyastvaat . (6.4.62.4) P III.206.18 - 22 R IV.740 {3/6} ci.nvadbhaave upade;savacanam kriyate .rkaaragu.nasya baliiyastvaat . (6.4.62.4) P III.206.18 - 22 R IV.740 {4/6} kaari.syate . (6.4.62.4) P III.206.18 - 22 R IV.740 {5/6} paratvaat gu.ne k.rte raparatve ca anajantatvaat ci.nvadbhaava.h na praapnoti . (6.4.62.4) P III.206.18 - 22 R IV.740 {6/6} upade;sagraha.naat bhavi.syati . . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {1/14} vadhibhaavaat siiyu.ti ci.nvadbhaava.h viprati.sedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {2/14} vadhibhaavaat siiyu.ti ci.nvadbhaava.h bhavati viprati.sedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {3/14} vadhibhaavasya avakaa;sa.h : vadhyaat , vadhyaastaam , vadhyaasu.h . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {4/14} ci.nvadbhaavasya avakaa;sa.h : ghaani.syate , aghaani.syata . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {5/14} iha ubhayam praapnoti : ghaani.sii.s.ta ghaani.siiyaastaam ghaani.siiran . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {6/14} ci.nvadbhaava.h bhavati viprati.sedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {7/14} atha idaaniim ci.nvadbhaave k.rte puna.hprasa:ngavij;naanaat vadhibhaava.h kasmaat na bhavati . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {8/14} sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {9/14} hani.ni:naade;saprati.sedha.h ca . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {10/14} hani.ni:naade;saanaam ca prati.sedha.h vaktavya.h . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {11/14} hani.syate , ghaani.syate , e.syate , aayi.syate , adhye.syate , adhyaayi.syate . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {12/14} lu:ni iti hani.ni:naade;saa.h praapnuvanti . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {13/14} a:ngasya iti tu prakara.naat a:nga;saastraatide;saat siddham . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {14/14} aa:ngam yat kaaryam tat pratinirdi;syate na ca hani.ni:naade;saa.h aa:ngaa.h .bhavanti iti . . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {1/26} atha i.dgraha.nam kimartham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {2/26} i.dgraha.nam ak:nidartham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {3/26} i.dgraha.nam kriyate ak:niti lopa.h yathaa syaat : papitha tasthitha iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {4/26} saarvadhaatuke ca aadi iti aardhadhaatukaadhikaaraat upasa:nkhyaanam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {5/26} saarvadhaatuke ca aadi iti aardhadhaatukaadhikaaraat upasa:nkhyaanam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {6/26} i.sam uurjam aham ita.h aadi . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {7/26} nanu ca k:niti iti vartamaane yathaa eva i.dgraha.nam ak:nidartham evam aardhadhaatuke iti api vartamaane i.dgraha.nam saarvadhaatukaartham bhavi.syati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {8/26} na sidhyati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {9/26} kim kaara.nam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {10/26} na hi k:nitaa ac vi;se.syate : aci bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {11/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {12/26} k:niti iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {13/26} kim tarhi acaa k:nit vi;se.syate : k:niti bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {14/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {15/26} aci iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {16/26} kim puna.h kaara.nam acaa k:nit vi;se.syate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {17/26} yathaa i.t api ajgraha.nena vi;se.syate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {18/26} asti ca idaaniim kva cit i.t anajaadi.h yadartha.h vidhi.h syaat . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {19/26} asti iti aaha : daasiiya dhaasiiya . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {20/26} tat tarhi upasa:nkhyaanam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {21/26} na kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {22/26} aardhadhaatukagraha.naat siddham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {23/26} katham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {24/26} aardhadhaatukatvam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {25/26} ubhayathaa chandasi iti vacanaat . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {26/26} anye api dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {1/15} iittve vakaaraprati.sedha.h gh.rtam gh.rtapaavaana.h iti dar;sanaat . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {2/15} iittve vakaare prati.sedha.h vaktavya.h . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {3/15} kim prayojanam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {4/15} gh.rtam gh.rtapaavaana.h iti dar;sanaat . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {5/15} iha maa bhuut : gh.rtam gh.rtapaavaana.h pibata . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {6/15} vasaam vasapaavaana.h pibata iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {7/15} yadi tarhi vakaare prati.sedha.h ucyate katham diivarii piivarii iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {8/15} dhiivarii piivarii iti ca uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {9/15} kim uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {10/15} na etat iittvam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {11/15} kim tarhi . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {12/15} dhyaapyo.h etat samprasaara.nam iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {13/15} sa.h tarhi prati.sedha.h vaktaya.h . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {14/15} na vaktavya.h . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {15/15} vanip e.sa.h bhavi.syati na kvanip iti . . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {1/68} kasya ayam prati.sedha.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {2/68} aa.ta.h praapnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {3/68} a.ta.h api i.syate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {4/68} tat tarhi a.ta.h graha.nam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {5/68} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {6/68} prak.rtam anuvartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {7/68} kva prak.rtam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {8/68} lu:nla:nl:nk.su a.t udaatta.h iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {9/68} yadi tat anuvartate aa.t ajaadiinaam a.t ca iti a.t api praapnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {10/68} astu . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {11/68} a.ti k.rte puna.h aa.ti bhavi.syati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {12/68} iha api tarhi a.ti k.rte puna.h aa.t praapnoti : akaar.siit , ahaar.siit . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {13/68} a.dvacanaat na bhavi.syati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {14/68} iha api tarhi a.dvacanaat na syaat : aihi.s.ta , aik.si.sta . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {15/68} aa.dvacanaat bhavi.syati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {16/68} iha api tarhi aa.dvacanaat praapnoti : akaar.siit , ahaar.siit . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {17/68} ak.rte a.ti ya.h ajaadi.h iti evam etat vij;naasyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {18/68} kim vaktavyam etat . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {19/68} na hi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {20/68} katham anucyamaanam ga.msyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {21/68} ajvacanasaamarthyaat . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {22/68} yadi k.rte a.ti ya.h ajaadi.h tatra syaat ajgraha.nam anarthakam syaat . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {23/68} atha vaa upade;se iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {24/68} atha vaa aardhadhaatuke iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {25/68} atha vaa lu:nla:nl:nk.su a.t iti dvilakaaraka.h nirde;sa.h : lu:naadi.su lakaaraadi.su ya.h ajaadi.h iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {26/68} sarvathaa , aijyata , aupyata iti etat na sidhyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {27/68} evam tarhi ajaadiinaam a.taa siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {28/68} ajaadiinaam a.taa eva siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {29/68} na artha.h aa.taa . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {30/68} evam tarhi v.rddhyartham aa.t vaktavya.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {31/68} v.rddhyartham iti cet a.ta.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {32/68} a.ta.h v.rddhim vak.syaami . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {33/68} yadi tarhi a.ta.h v.rddhi.h ucyate asvava.h hasati iti atra . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {34/68} v.rddhi.h prapnoti ro.h utve k.rte . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {35/68} dhaatau v.rddhim a.ta.h smaret . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {36/68} dhaatau a.ta.h v.rddhim vak.syaami . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {37/68} tat tarhi dhaatugraha.nam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {38/68} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {39/68} yogavibhaaga.h kari.syate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {40/68} a.ta.h aci v.rddhi.h bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {41/68} tata.h upasargaat .rti v.rddhi.h bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {42/68} tata.h dhaatau . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {43/68} dhaatau iti ubhayo.h ;se.sa.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {44/68} iha tarhi : aa.tiit , aa;siit iti ata.h gu.ne iti pararuupatvam praapnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {45/68} pararuupam gu.ne na a.ta.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {46/68} pararuupam gu.ne a.ta.h na iti vak.syaami . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {47/68} omaa:no.h usi tat samam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {48/68} yadi api etat ucyate atha vaa etarhi usi omaa:nk.su aa.ta.h pararuupaprati.sedha.h codita.h sa na vaktavya.h bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {49/68} chandortham tarhi aa.t vaktavya.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {50/68} aaraik u k.r.s.naa.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {51/68} trita.h enam aayunak . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {52/68} suruca.h ven aava.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {53/68} chandortham bahulam diirgham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {54/68} bahulam chandasi diirghatvam d.r;syate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {55/68} tat yathaa : puuru.sa.h , naaraka.h iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {56/68} evam tarhi aayan , aasan . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {57/68} i.nastyo.h ya.nlopayo.h k.rtayo.h anajaaditvaat v.rddhi.h na praapnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {58/68} i.nastyo.h antara:ngata.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {59/68} antara:ngatvaat v.rddhi.h bhavi.syati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {60/68} tasmaat na artha.h aa.dgraha.nena . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {61/68} ajaadiinaam a.taa siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {62/68} v.rddhyartham iti cet a.ta.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {63/68} asvava.h hasati iti atra . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {64/68} dhaatau v.rddhim a.ta.h smaret . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {65/68} pararuupam gu.ne na a.ta.h . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {66/68} omaa:no.h usi tat samam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {67/68} chandortham bahulam diirgham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {68/68} i.nastyo.h antara:ngata.h . . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {1/10} iya:naadiprakara.ne tanvaadiinaam chandasi bahulam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {2/10} iya:naadiprakara.ne tanvaadiinaam chandasi bahulam upasa:nkhyaanam kartavyam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {3/10} tanvam pu.sema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {4/10} tanuvam pu.sema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {5/10} vi.svam pa;sya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {6/10} vi.suvam pa;sya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {7/10} svargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {8/10} suvargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {9/10} tryambakam yajaamahe . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {10/10} triyambakam yajaamahe . . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {1/26} atha iha kasmaat na bhavati : braahma.nasya niyau , braahma.nasya niya.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {2/26} a:ngaadhikaaraat . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {3/26} a:ngasya iti anuvartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {4/26} evam api paramaniyau paramaniya.h iti atra praapnoti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {5/26} gatikaarakapuurvasya i.syate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {6/26} ya.naade;sa.h svarapadapuurvopadhasya ca . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {7/26} ya.naade;sa.h svarapuurvopadhasya padapuurvopadhasya ca iti vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {8/26} svarapuurvopadhasya : ninyatu.h , ninyu.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {9/26} padapuurvopadhasya : unnyau , unnya.h , uddhyau , uddhya.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {10/26} ubhayak.rtam: graama.nyau , graama.nya.h , senaanyau , senaanya.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {11/26} asa.myogapuurve hi ani.s.taprasa:nga.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {12/26} asa.myogapuurvasya iti hi ucyamaane ani.s.tam prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {13/26} uddhyau , uddhya.h , unnyau , unnya.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {14/26} asa.myogapuurvasya iti prati.sedha.h prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {15/26} tat tarhi vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {16/26} na vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {17/26} dhaato.h iti vartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {18/26} tatra dhaatunaa sa.myogam vi;se.sayi.syaama.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {19/26} dhaato.h ya.h sa.myoga.h tatpuurvasya na iti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {20/26} upasarjanam vai sa.myoga.h na ca upasarjanasya vi;se.sa.nam asti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {21/26} dhaato.h iti anuvartanasaamarthyaat upasarjanasya api vi;se.sa.nam bhavi.syati . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {22/26} asti anyat dhaato.h iti anuvartanasya prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {23/26} kim . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {24/26} ivar.nam vi;se.sayi.syaama.h . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {25/26} na etat asti prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {26/26} yat hi adhaato.h ivar.nam bhavitavyam eva tasya ya.naade;sena ika.h ya.n aci iti eva . . (6.4.84) P III.210.17 - 20 R IV.751 {1/4} var.saabhuupunarbhva.h ca . (6.4.84) P III.210.17 - 20 R IV.751 {2/4} var.saabhuu iti atra punarbhva.h ca iti vaktavyam : punarbhvau , punarbhva.h . (6.4.84) P III.210.17 - 20 R IV.751 {3/4} atyalpam idam ucyate . (6.4.84) P III.210.17 - 20 R IV.751 {4/4} var.saad.rnkaarapuna.hpuurvasya bhuva.h iti vaktavyam : var.saabhvau , var.saabhva.h , d.rnbhvau , d.rnbhva.h , kaarabhvau , kaarabhva.h , punarbhvau , punarbhva.h . . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {1/33} hu;snugraha.nam anarthakam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {2/33} kim kaara.nam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {3/33} anyasya abhaavaat . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {4/33} na hi anyat saarvadhaatuke asti yasya ya.naade;sa.h syaat . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {5/33} nanu ca ayam asti : yaati , vaati iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {6/33} k:niti anuvartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {7/33} iha tarhi : yaata.h , vaata.h iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {8/33} aci iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {9/33} iha tarhi : yaanti , vaanti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {10/33} yvo.h iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {11/33} evam api dhiyanti , piyanti iti atra praapnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {12/33} o.h iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {13/33} evam api suvanti , ruvanti iti atra praapnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {14/33} anekaaca.h iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {15/33} evam api asuvan , aruvan iti atra praapnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {16/33} etat api a.ta.h asiddhatvaat ekaac bhavati . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {17/33} evam api pror.nuvanti iti atra praapnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {18/33} asa.myogapuurvasya iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {19/33} ya:nlugartham tarhi hu;snugraha.nam kartavyam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {20/33} ya:nlugantam anekaac asa.myogapuurvam uvar.naantam asti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {21/33} tadartham idam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {22/33} nadam yoyuvatiinaam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {23/33} v.r.sabham roruvatiinaam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {24/33} ya:nlugartham iti cet aardhadhaatukatvaat siddham . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {25/33} ya:nlugartham iti cet tat na . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {26/33} kim kaara.nam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {27/33} aardhadhaatukatvaat siddham . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {28/33} katham aardhadhaatukatvam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {29/33} ubhayathaa chandasi iti vacanaat . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {30/33} anye api hi dhaatupratyayaa.h ubhayathaa chandasi d.r;syante . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {31/33} evam tarhi siddhe sati yat hu;snugraha.nam karoti tat j;naapayati aacaarya.h ya:nluk bhaa.saayaam bhavati iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {32/33} kim etasya j;naapane prayojanam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {33/33} bebhidiiti , cecchidiiti etat siddham bhavati bhaa.saayaam api . . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {1/28} atha kimartham guhe.h vik.rtasya graha.nam kriyate na puna.h guha.h iti eva ucyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {2/28} gohigraha.nam vi.sayaartham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {3/28} gohigraha.nam kriyate vi.sayaartham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {4/28} vi.saya.h pratinirdi;syate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {5/28} yatra asya etat ruupam tatra yathaa syaat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {6/28} iha maa bhuut : nijuguhatu.h , nijuguhu.h iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {7/28} ayaade;saprati.sedhaartham ca . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {8/28} ayaade;saprati.sedhaartham ca vik.rtagraha.nam kriyate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {9/28} hrasvaade;se hi ayaade;saprasa:nga.h uuttvasya asiddhatvaat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {10/28} hrasvaade;se hi sati ayaade;sa.h prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {11/28} praguuhya gata.h . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {12/28} kim kaara.nam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {13/28} uuttvasya asiddhatvaat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {14/28} asiddham uuttvam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {15/28} tasya asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {16/28} vi.sayaarthena taavat na artha.h gohigraha.nena . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {17/28} pra;sli.s.tanirde;saat siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {18/28} pra;sli.s.tanirde;sa.h ayam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {19/28} u-uut : uut iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {20/28} tatra hrasvasya avakaa;sa.h : nijuguhatu.h , nijuguhu.h . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {21/28} gu.nasya avakaa;sa.h : nigo.dhaa , nogo.dhum . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {22/28} iha ubhayam praapnoti : niguuhayati , niguuhaka.h . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {23/28} paratvaat gu.ne k.rte aantaryata.h diirghasya diirgha.h bhavi.syati . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {24/28} ayaade;saprati.sedhaarthena api na artha.h . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {25/28} samaanaa;srayavacanaat siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {26/28} samaanaa;srayam asiddham bhavati vyaa;srayam ca etat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {27/28} katham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {28/28} .nau uuttvam .ne.h lyapi ayaade;sa.h . . (6.4.90) P III.212.10 - 15 R IV.754 {1/11} atha kimartham du.se.h vik.rtasya graha.nam kriyate na puna.h du.sa.h iti eva ucyeta . (6.4.90) P III.212.10 - 15 R IV.754 {2/11} do.sigraha.nam ca . (6.4.90) P III.212.10 - 15 R IV.754 {3/11} kim . (6.4.90) P III.212.10 - 15 R IV.754 {4/11} ayaade;saprati.sedhaartham hrasvaade;se hi ayaade;saprasa:nga.h uuttvasya asiddhatvaat . (6.4.90) P III.212.10 - 15 R IV.754 {5/11} hrasvaade;se hi sati ayaade;sa.h prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {6/11} praduu.sya gata.h . (6.4.90) P III.212.10 - 15 R IV.754 {7/11} kim kaara.nam . (6.4.90) P III.212.10 - 15 R IV.754 {8/11} uuttvasya asiddhatvaat . (6.4.90) P III.212.10 - 15 R IV.754 {9/11} asiddham uuttvam . (6.4.90) P III.212.10 - 15 R IV.754 {10/11} tasya asiddhatvaat lyapi laghupuurvaat iti ayaade;sa.h prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {11/11} atra api samaanaa;srayavacanaat siddham iti eva . . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {1/16} ci.n.namulo.h .nijvyavetaanaam ya:nlope ca upasa:nkhyaanam kartavyam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {2/16} ;samayantam prayojitavaan , a;sami , a;saami , ;samam ;samam , ;saamam ;saamam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {3/16} ;sa.m;samayate.h : a;sa.m;sami , a;sa.m;saami , ;sa.m;samam ;sa.m;samam , ;sa.m;saamam ;sa.m;saamam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {4/16} kim puna.h kaara.nam na sidhyati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {5/16} ci.n.namulpare .nau mitaam a:ngaanaam diirgha.h bhavati iti ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {6/16} ya.h ca atra ci.n.namulpara.h na tasmin mit a:ngam yasmin ca mit a:ngam na asau ci.n.namulpara.h iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {7/16} lope k.rte ci.n.namulpara.h bhavati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {8/16} sthaanivadbhaavaat na ci.n.namulpara.h . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {9/16} nanu ca prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {10/16} evam api asiddhatvaat na praapnoti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {11/16} evam tarhi ci.n.namulo.h .nijvyavetaanaam ya:nlope ca antara:ngalak.sa.natvaat siddham . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {12/16} kim idam antara:ngalak.sa.natvaat iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {13/16} yaavat bruuyaat samaanaa;srayavacanaat siddham iti eva vyaa;srayam ca etat . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {14/16} katham . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {15/16} .ne.h .nau lopa.h .nau ci.n.namulpare mitaam a:ngaanaam diirghatvam ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {16/16} tasmaat na artha.h upasa:nkhyaanena iti . . (6.4.96) P III.213.6 - 9 R IV.756 {1/8} adviprabh.rtyupasargasya iti vaktavyam iha api yathaa syaat : samupaabhicchaada.h iti . (6.4.96) P III.213.6 - 9 R IV.756 {2/8} tat tarhi vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {3/8} na vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {4/8} yatra triprabh.rtaya.h santi dvau api tatra sta.h . (6.4.96) P III.213.6 - 9 R IV.756 {5/8} tatra advyupasargasya iti eva siddham . (6.4.96) P III.213.6 - 9 R IV.756 {6/8} na vai e.sa.h loke sampratyaya.h . (6.4.96) P III.213.6 - 9 R IV.756 {7/8} na hi dviputra.h aaniiyataam iti ukte triputra.h aaniiyate . (6.4.96) P III.213.6 - 9 R IV.756 {8/8} tasmaat adviprabh.rtyupasargasya iti vaktavyam . . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {1/7} halgraha.nam anarthakam anyatra api dar;sanaat . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {2/7} halgraha.nam anarthakam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {3/7} kim kaara.nam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {4/7} anyatra api dar;sanaat . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {5/7} anyatra api lopa.h d.r;syate . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {6/7} agni.h t.r.naani babsati . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {7/7} ;saraave bapsati caru.h . . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {1/29} i.ta.h prati.sedha.h vaktavya.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {2/29} rudihi svapihi . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {3/29} jhala.h iti dhitvam praapnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {4/29} he.h dhitve haladhikaaraat i.ta.h aprati.sedha.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {5/29} he.h dhitve haladhikaaraat i.ta.h aprati.sedha.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {6/29} anarthaka.h prati.sedha.h aprati.sedha.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {7/29} dhitvam kasmaat na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {8/29} haladhikaaraat . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {9/29} prak.rtam halgraha.nam anuvartate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {10/29} kva prak.rtam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {11/29} ghasibhaso.h hali iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {12/29} tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {13/29} tat vai tatra pratyaakhyaayate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {14/29} tatra pratyaakhyaatam sat yayaa vibhaktyaa nirdi;syamaanam arthavattayaa nirdi.s.tam iha anuvarti.syate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {15/29} atha vaa hujhalbhaya.h iti e.saa pa;ncamii hali iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {16/29} atha vaa nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {17/29} ya.h tarhi nirdi;syate tasya kasmaat na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {18/29} i.taa vyavahitatvaat . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {19/29} yadi evam chindhaki bhindhaki iti atra dhitvam na praapnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {20/29} dhitve k.rte akac bhavi.syati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {21/29} idam iha sampradhaaryam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {22/29} dhitvam kriyataam akac iti kim atra kartavyam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {23/29} paratvaat dhitvam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {24/29} nitya.h akac . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {25/29} k.rte api dhitve praapnoti ak.rte api . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {26/29} akac api anitya.h . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {27/29} anyasya k.rte dhitve praapnoti anyasya ak.rte ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {28/29} ubhayo.h anityayo.h paratvaat dhitve k.rte akac bhavi.syati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {29/29} atha vaa hakaarasya eva a;saktijena ikaare.na graha.nam . . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {1/27} ci.na.h luki tagraha.nam kartavyam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {2/27} kim prayojanam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {3/27} iha maa bhuut : akaaritaraam , ahaaritaraam iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {4/27} ci.na.h luki tagraha.naanarthakyam sa:nghaatasya apratyayatvaat . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {5/27} ci.na.h luki tagraha.nam anarthakam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {6/27} kim kaara.nam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {7/27} sa:nghaatasya apratyayatvaat . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {8/27} sa:nghaatasya luk kasmaat na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {9/27} apratyayatvaat . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {10/27} pratyayasya luk;slulupa.h bhavanti iti ucyate na ca sa:nghaata.h pratyaya.h . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {11/27} talope tarhi k.rte parasya praapnoti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {12/27} talopasya ca asiddhatvaat . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {13/27} asiddha.h talopa.h . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {14/27} tasya asiddhatvaat na bhavi.syati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {15/27} kaaryak.rtatvaat vaa . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {16/27} atha vaa k.rta.h ci.na.h luk iti k.rtvaa puna.h na bhavi.syati luk . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {17/27} tat yathaa vasante braahma.na.h agniin aadadhiita iti sak.rt aadhaaya k.rta.h ;saastraartha.h iti k.rtvaa puna.h prav.rtti.h na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {18/27} vi.sama.h upanyaasa.h . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {19/27} yuktam yat tasya eva puna.h prav.rtti.h na syaat . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {20/27} yat tu tadaa;srayam praapnoti na tat ;sakyam baadhitum . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {21/27} tat yathaa vasante braahma.na.h agni.s.tomaadibhi.h kratubhi.h yajeta iti agnyaadhaananimittam vasante vasante ijyate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {22/27} tasmaat puurvoktau eva parihaarau . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {23/27} atha vaa k:niti iti vartate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {24/27} kva prak.rtam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {25/27} gamahanajanakhanaghasaam lopa.h k:niti ana:ni iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {26/27} tat vai saptamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {27/27} ci.na.h luk iti e.saa pa;ncamii k:niti iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {1/22} katham idam vij;naayate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {2/22} ukaaraat pratyayaat iti aahosvit ukaaraantaat pratyayaat iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {3/22} kim ca ata.h . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {4/22} yadi vij;naayate ukaaraat pratyayaat iti siddham tanu kuru . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {5/22} cinu sunu iti na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {6/22} atha vij;naayate ukaaraantaat pratyayaat iti siddham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {7/22} tanu kuru na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {8/22} tathaa asa.myogapuurvagraha.nena iha eva paryudaasa.h syaat : tak.s.nuhi , ak.s.nuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {9/22} aapnuhi ;saknuhi iti atra na syaat . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {10/22} yathaa icchasi tathaa astu . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {11/22} astu taavat ukaaraat pratyayaat iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {12/22} katham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {13/22} tadantavidhinaa bhavi.syati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {14/22} atha vaa puna.h astu ukaaraantaat pratyayaat iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {15/22} katham tanu kuru iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {16/22} vyapde;sivadbhaavena bhavi.syati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {17/22} yat api ucyate tathaa asa.myogapuurvagraha.nena iha eva paryudaasa.h syaat : tak.s.nuhi , ak.s.nuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {18/22} aapnuhi ;saknuhi iti atra na syaat iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {19/22} na asmaabhi.h asa.myogapuurvagraha.nena ukaaraantam vi;se.syate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {20/22} kim tarhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {21/22} ukaara.h . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {22/22} ukaara.h ya.h asa.myogapuurva.h tadantaat pratyayaat iti . . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {1/9} uta.h ca pratyayaat chandovaavacanam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {2/9} uta.h ca pratyayaat iti atra chandasi vaa iti vaktavyam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {3/9} ava sthiraa tanuhi yaatujuunaam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {4/9} dhinuhi yaj;nam dhinuhi yaj;napatim . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {5/9} tena maa bhaaginam k.r.nuhi . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {6/9} uttaraartham ca . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {7/9} ke cit taavat aahu.h chandograha.nam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {8/9} apare aahu.h : vaavacanam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {9/9} lopa.h ca asya anyaratasyaam mvo.h iti atra anyaratasyaa:ngraha.nam na kartavyam bhavati . . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {1/75} saarvadhaatuke iti kimartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {2/75} iha maa bhuut : sa;ncaskaratu.h , sa;ncaskaru.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {3/75} syaantasya prati.sedha.h vaktavya.h : kari.syati kari.syata.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {4/75} k.r;na.h uttve ukaaraantanirde;saat syaantasya aprati.sedha.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {5/75} k.r;na.h uttve ukaaraantanirde;saat syaantasya aprati.sedha.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {6/75} anarthaka.h prati.sedha.h aprati.sedha.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {7/75} uttvam kasmaat na bhavati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {8/75} ukaaraantanirde;saat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {9/75} a;sakya.h karotau ukaaraantanirde;sa.h tantram aa;srayitum . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {10/75} iha samparibhyaam bhuu.sa.nasamavaayayo.h krotau iha eva syaat : sa.mskaroti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {11/75} sa.mskartaa sa.msakrtum iti atra na syaat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {12/75} na bruuma.h asmaat ukaaraantanirde;saat ya.h ayam karoti iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {13/75} kim tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {14/75} ukaaraprakara.naat ukaaraantam a:ngam abhisambadhyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {15/75} uta.h iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {16/75} yadi evam na artha.h saarvadhaatukagraha.nena . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {17/75} kasmaat na bhavati sa;ncaskaratu.h , sa;ncaskaru.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {18/75} uta.h iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {19/75} uttaraartham tarhi saarvadhaatukagraha.nam kartavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {20/75} ;snaso.h allopa.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {21/75} ;snam saarvadhaatuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {22/75} aste.h api aardhadhaatuke bhuubhaavena bhavitavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {23/75} uttaraartham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {24/75} ;snaabhyastayo.h aata.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {25/75} ;snaa saarvadhaatuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {26/75} abhyastam api aakaaraantam aardhadhaatuke na asti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {27/75} nanu ca idam asti : apsu yaayaavara.h pravapeta pi.n.daan iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {28/75} na etat aakaaraantam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {29/75} yakaaraantam etat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {30/75} uttaraartham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {31/75} ii hali agho.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {32/75} tatra api ;snaabhyastayo.h iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {33/75} ata.h api uttaraartham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {34/75} id daridrasya iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {35/75} vak.syati etat : daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {36/75} ata.h api uttaraartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {37/75} bhiya.h anyatarasyaam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {38/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {39/75} ata.h api uttaraartham eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {40/75} jahaate.h ca . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {41/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {42/75} ata.h api uttaraartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {43/75} aa ca hau . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {44/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {45/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {46/75} ata.h api uttaraartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {47/75} lopa.h yi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {48/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {49/75} ata.h api uttaraartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {50/75} ghavso.h et hau abhyaasalopa.h ca iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {51/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {52/75} tat eva tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {53/75} ;snaso.h allopa.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {54/75} nanu ca uktam ;snam saarvadhaatuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {55/75} aste.h api aardhadhaatuke bhuubhaavena bhavitavyam iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {56/75} anuprayoge tu bhuvaa astyabaadhanam smaranti kartu.h vacanaat manii.si.na.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {57/75} anuprayoge tu bhuvaa aste.h abaadhanam i.syate : iihaam aasa , iihaam aasatu.h , iihaam aasu.h iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {58/75} kim ca syaat yadi atra lopa.h syaat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {59/75} lope dvirvacanaasiddhi.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {60/75} lope k.rte anackatvaat dvirvacanam syaat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {61/75} sthaanivadbhaadaat bhavi.syati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {62/75} sthaanivat iti cet k.rte bhavet dvitve . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {63/75} k.rte dvitve lopa.h praapnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {64/75} asti tarhi parasya lopa.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {65/75} abhyaasasya ya.h akaara.h tasya diirghatvam bhavi.syati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {66/75} na evam sidhyati kasmaat pratya:ngatvaat bhavet hi pararuupam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {67/75} na evam sidhyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {68/75} kasmaat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {69/75} pratya:ngatvaat pararuupam praapnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {70/75} tasmin ca k.rte lopa.h . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {71/75} pararuupe ca k.rte lopa.h praapnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {72/75} diirghatvam baadhakam bhavet tatra . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {73/75} ata.h aade.h iti diirghatvam baadhakam bhavi.syati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {74/75} idam tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {75/75} saarvadhaatuke bhuutapuurvamaatre api yathaa syaat : kuru iti . . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {1/4} atha atra taparakara.nam kimartham . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {2/4} iha maa bhuut : aastaam , aasan . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {3/4} na etat asti prayojanam . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {4/4} aa.ta.h asiddhatvaat na bhavi.syati . . (6.4.114) P III.217.10 - 18 R IV.766 {1/12} daridraate.h aardhadhaatuke lopa.h . (6.4.114) P III.217.10 - 18 R IV.766 {2/12} daridraate.h aardhadhaatuke lopa.h vaktavya.h . (6.4.114) P III.217.10 - 18 R IV.766 {3/12} siddha.h ca pratyayavidhau . (6.4.114) P III.217.10 - 18 R IV.766 {4/12} sa.h ca siddha.h pratyayavidhau . (6.4.114) P III.217.10 - 18 R IV.766 {5/12} kim prayojanam . (6.4.114) P III.217.10 - 18 R IV.766 {6/12} daridraati iti daridra.h . (6.4.114) P III.217.10 - 18 R IV.766 {7/12} aakaaraantalak.sa.na.h pratyayavidhi.h maa bhuut iti . (6.4.114) P III.217.10 - 18 R IV.766 {8/12} na daridraayake lopa.h daridraa.ne ca na i.syate . (6.4.114) P III.217.10 - 18 R IV.766 {9/12} didaridraasasti iti eke didaridri.sati iti vaa . (6.4.114) P III.217.10 - 18 R IV.766 {10/12} vaa adyatanyaam . (6.4.114) P III.217.10 - 18 R IV.766 {11/12} adyatanyaam vaa iti vaktavyam . (6.4.114) P III.217.10 - 18 R IV.766 {12/12} adaridriit , adaridraasiit . . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {1/36} .nakaara.sakaaraade;saade.h ettvavacanam li.ti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {2/36} .nakaara.sakaaraade;saade.h ettvam li.ti vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {3/36} nematu.h , nemu.h , sehe, sehaate , sehire . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {4/36} kim puna.h kaara.nam na sidhyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {5/36} anaade;saade.h iti lprati.sedha.h praapnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {6/36} tat tarhi vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {7/36} na vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {8/36} li.taa atra aade;saadim vi;se.sayi.syaama.h . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {9/36} li.ti ya.h aade;saadi.h tadaade.h na iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {10/36} asti anyat li.dgraha.nasya prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {11/36} kim . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {12/36} iha maa bhuut : paktaa paktum . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {13/36} na etat asti prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {14/36} k:niti iti vartate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {15/36} evam api pakva.h pakvavaan iti atra praapnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {16/36} abhyaasalopasanniyogena ettvam ucyate na ca atra abhyaasalopasam pa;syaama.h . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {17/36} evam api paapacyate atra praapnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {18/36} diirghatvam atra baadhakam bhavi.syati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {19/36} na apraapte abhyaasavikaare ettam arabhyate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {20/36} tat yatha anyaan abhyaasavikaaraan baadhate evam diirghatvam api baadheta . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {21/36} satyam evam etat . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {22/36} abhyaasavikaare.su tu jye.s.thamadhyamakaniiyaa.msa.h prakaaraa.h bhavanti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {23/36} tatra hrasvahalaadi;se.sau utsargau . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {24/36} tayo.h diirghatvam apavaada.h ettvam ca . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {25/36} apavaadaviprati.sedhaat diirghatvam bhavi.syati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {26/36} iha tarhi babha.natu.h , babha.nu.h iti abhyaasaade;sasya asiddhatvaat ettvam praapnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {27/36} phalibhajigraha.nam tu j;naapakam abhyaasaade;sasiddhatvasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {28/36} yat ayam phalibhajyo.h graha.nam karoti tat j;naapayati aacaarya.h siddha.h abhyaasaade;sa.h ettve iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {29/36} yadi evam prathamat.rtiiyaadiinaam aade;saaditvaat ettvaabhaava.h . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {30/36} prathamat.rtiiyaadiinaam tarhi aade;saaditvaat ettvam na praapnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {31/36} pecatu.h , pecu.h , debhatu.h , debhu.h . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {32/36} na vaa ;sasidadyo.h prati.sedha.h j;naapaka.h ruupaabhede ettvavij;naanasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {33/36} na vaa e.sa.h do.sa.h . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {34/36} kim kaara.nam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {35/36} ;sasidadyo.h prati.sedha.h j;naapaka.h ruupaabhede ettvavij;naanasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {36/36} yat ayam ;sasidadyo.h prati.sedham ;saasti tat j;naapayati aacaarya.h ruupaabhedena ya.h aade;saadaya.h na te.saam prati.sedha.h iti . . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {1/17} dambha.h ettvam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {2/17} dambha.h ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {3/17} debhatu.h , debhu.h . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {4/17} kim puna.h kaara.nam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {5/17} nalopasya asiddhatvaat . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {6/17} asiddha.h nalopa.h . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {7/17} tasya asiddhatvaat ettvam na praapnoti . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {8/17} na;simanyo.h ali.ti ettvam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {9/17} na;simanyo.h ali.ti ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {10/17} chandasi amipacyo.h api . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {11/17} chandasi amipacyo.h api iti vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {12/17} kim prayojanam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {13/17} ane;sam menakaa iti etat vyemaanam li:ni peciran . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {14/17} yaj aayeje vap aavepe dambha.h ettvam alak.sa.nam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {15/17} asiddhatvaat nalopasya dambha.h ettvam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {16/17} ;snaso.h attve takaare.na j;naapyate tu ettva;saasanam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {17/17} anitya.h ayam vidhi.h iti . . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {1/23} thalgraha.nam kimartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {2/23} thalgraha.nam ak:nidartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {3/23} thalgraha.nam kriyate ak:nidartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {4/23} ak:niti ettvam yathaa syaat . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {5/23} pecitha ;sekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {6/23} na etat asti prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {7/23} se.dgraha.nam eve atra ak:nidartham bhavi.syati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {8/23} idam tarhi prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {9/23} samuccaya.h yathaa vij;naayeta . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {10/23} thali ca se.ti k:niti ca se.ti iti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {11/23} kim prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {12/23} peciva pecima . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {13/23} tatra pacaadibhya.h i.dvacanam iti vak.syati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {14/23} tat na vaktavyam bhavati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {15/23} iha kasmaat na bhavati : lulavitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {16/23} gu.nasya prati.sedhaat . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {17/23} iha api tarhi na praapnoti : pecitha ;sekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {18/23} gu.nasya ya.h akaara.h iti evam etat vij;naasyate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {19/23} evam api ;sa;saritha , atra praapnoti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {20/23} gu.nasya e.sa.h akaara.h . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {21/23} katham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {22/23} v.rddhi.h bhavati gu.na.h bhavati iti repha;siraa.h gu.nav.rddhisa;nj;naka.h abhinirvartate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {23/23} atha vaa aacaaryaprav.rtti.h j;naapayati ne eva;njaatiiyakaanaam ettvam bhavati iti yat ayam t.r.rphalabhajatrapa.h ca iti t.r.rgraha.nam karoti . . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {1/21} raadhaadi.su sthaaninirde;sa.h . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {2/21} raadhaadi.su sthaaninirde;sa.h kartavya.h . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {3/21} na kartavya.h . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {4/21} ekahalmadhye iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {5/21} yadi evam tresatu.h , tresu.h , ra ;sabdasya ettvam praapnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {6/21} astu . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {7/21} ala.h antyasya vidhaya.h bhavanti iti akaarasya bhavi.syati . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {8/21} anarthake ala.h antyavidhi.h na iti evam na praapnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {9/21} na etasyaa.h paribhaa.saayaa.h santi prayojanaani . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {10/21} atha vaa ata.h iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {11/21} evam api raadhe.h na praapnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {12/21} aakaaragraha.nam api prak.rtam anuvartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {13/21} kva prak.rtam . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {14/21} ;snaabhyaastayo.h aata.h iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {15/21} atha vaa ;snaso.h allopa.h iti atra taparakara.nam pratyaakhyaayate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {16/21} tat prak.rtam iha anuvarti.syate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {17/21} yadi tat anuvartate ata.h ekahalmadhye anaade;saade.h li.ti asya ca iti avar.namaatrasya ettvam praapnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {18/21} babaadhe . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {19/21} akaare.na tapare.na avar.nam vi;se.sayi.syaama.h . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {20/21} asya aata.h iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {21/21} iha idaaniim asya iti anuvartate ata.h iti niv.rttam . . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {1/11} arva.nas t.r maghona.h ca na ;si.syam chaandasam hi tat . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {2/11} arva.nas t.r maghona.h ca na ;si.syam . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {3/11} kim kaara.nam . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {4/11} chaandasam hi tat . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {5/11} d.r.s.taanuvidhi.h chandasi bhavati . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {6/11} matubvanyo.h vidhaanaat ca . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {7/11} matubvanii khalu api chandasi vidhiiyete . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {8/11} chandasi ubhayadar;sanaat . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {9/11} ubhayam khalu api chandasi d.r;syate . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {10/11} imaani arva.na.h padaani . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {11/11} anarvaa.nam v.r.sabham mandrajihvam . . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {1/75} paada.h upadhaahrasvatvam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {2/75} paada.h upadhaahrasvatvam vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {3/75} dvipada.h pa;sya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {4/75} aade;se hi sarvaade;saprasa:nga.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {5/75} aade;se hi sati sarvaade;sa.h prasajyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {6/75} sarvasya dvipaacchabdasya tripaacchabdasya ca pacchabdaade;sa.h prasajyeta yena vidhi.h tadantasya iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {7/75} tat tarhi vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {8/75} na vaa nirdi;syamaanasya aade;satvaat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {9/75} na vaa vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {10/75} kim kaara.nam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {11/75} nirdi;syamaanasya aade;saa.h bhavanti iti e.saa paribhaa.saa kartavyaa . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {12/75} ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta upadhaahrasvatvam vaa ucyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {13/75} ava;syam e.saa paribhaa.saa kartavyaa . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {14/75} bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani kaani . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {15/75} prayojanam supti:naade;se . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {16/75} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {17/75} kumaaryaam , ko;soryaam , kha.tvaayaam , maalaayaam , tasyaam , yasyaam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {18/75} aa.dyaa.tsyaa.tsu k.rte.su saa.dyaa.tsyaa.tkasya aam praapnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {19/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {20/75} idam iha sampradhaaryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {21/75} aa.dyaa.tsyaa.ta.h kriyantaam aam iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {22/75} paratvaat aam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {23/75} nityaa.h aa.dyaa.tsyaa.ta.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {24/75} k.rte api aami prapnuvanti ak.rte api . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {25/75} anityaa.h aa.dyaa.tsyaa.ta.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {26/75} anyasya k.rte aami prapnuvanti anyasya ak.rte ;sabdaantarasya ca praapnuvanta.h anityaa.h bhavanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {27/75} ubhayo.h anityayo.h paratvaat aam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {28/75} idam tarhi . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {29/75} tasyai yasyai . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {30/75} syaa.ti k.rte sasyaa.tkasya smaibhaava.h praapnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {31/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {32/75} ya.h tarhi nirdi;syate tasya kasmaat na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {33/75} syaa.taa vyavahitatvaat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {34/75} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {35/75} ti:n . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {36/75} aruditaam aruditam arudita iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {37/75} i.ti k.rte se.tkasya taamtamtaamaade;saa.h praapnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {38/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {39/75} idam iha sampradhaaryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {40/75} i.t kriyataam taamtamtaama.h iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {41/75} paratvaat i.daagama.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {42/75} antara:ngaa.h taamtamtaama.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {43/75} idam tarhi kriyaastaam , kriyaastam , kriyaasta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {44/75} yaasu.ti k.rte sayaasu.tkasya taamtamtaamaade;saa.h praapnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {45/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {46/75} lyabbhaave ca . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {47/75} lyabbhaave ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {48/75} prak.rtya prah.rtya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {49/75} ktvaantasya lyap praapnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {50/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {51/75} tricaturyu.smadasmattyadaadivikaare.su ca . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {52/75} tricaturyu.smadasmattyadaadivikaare.su ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {53/75} atitisra.h , aticatasra.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {54/75} tricaturantasya tis.rcatas.rbhaava.h praapnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {55/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {56/75} yu.smat , asmat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {57/75} atiyuuyam ativayam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {58/75} yu.smadasmadantasya yuuyavayau praapnuta.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {59/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {60/75} tyadaadivikaara . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {61/75} atisya.h , uttamasya.h , atyasau , uttamaasau . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {62/75} tyadaadyantasya tyadaadivikaaraa.h praapnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {63/75} kimantasya kaade;sa.h praapnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {64/75} atika.h , paramaka.h . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {65/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {66/75} uda.h puurvatve . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {67/75} uda.h puurvatve prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {68/75} udasthaataam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {69/75} a.ti k.rte saa.tkasya puurvasavar.na.h praapnoti uda.h sthaastambho.h iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {70/75} nirdi;syamaanasya aade;saa.h bhavanti iti na do.sa.h bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {71/75} ya.h tarhi nirdi;syate tasya kasmaat na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {72/75} a.taa vyavahitatvaat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {73/75} saa tarhi paribhaa.saa kartavyaa . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {74/75} na kartavyaa . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {75/75} uktam .sa.s.thii sthaaneyogaa iti etasya yogasya vacane prayojanam .sa.s.thyantam sthaanena yathaa yujyeta yata.h .sa.s.thii uccaaritaa iti . . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {1/18} uu.t aadi.h kaasmaat na bhavati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {2/18} aadi.h .tit bhavati iti aadi.h praapnoti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {3/18} samprasaara.nam iti anena ya.na.h sthaanam hriyate . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {4/18} yadi evam vaaha.h uu.dvacanaanarthakyam samprasaara.nena k.rtatvaat . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {5/18} vaaha.h uu.dvacanam anarthakam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {6/18} kim kaara.nam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {7/18} samprasaara.nena k.rtatvaat . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {8/18} samprasaara.nena eva siddham . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {9/18} kaa ruupasiddhi.h . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {10/18} pra.s.thauha.h pa;sya . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {11/18} gu.na.h pratyayalak.sa.natvaat . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {12/18} pratyayalak.sa.nena gu.na.h bhavi.syati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {13/18} ejgraha.naat v.rddhi.h . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {14/18} ejgraha.naat v.rddhi.h bhavi.syati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {15/18} evam tarhi siddhe sati yat vaaha.h uu.tham ;saasti ;saasti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa asiddham bahira:ngalak.sa.nam antara:ngalak.sa.ne iti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {16/18} kim etasya j;naapane prayojanam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {17/18} pacaava idam , pacaama idam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {18/18} asiddhatvaat bahira:ngalak.sa.nasya aat gu.nasya antara:ngalak.sa.nam aittvam na bhavati iti . . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {1/21} ;svaadiinaam prasaara.ne nakaaraantagraha.nam anakaaraantaprati.sedhaartham . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {2/21} ;svaadiinaam prasaara.ne nakaaraantagraha.nam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {3/21} kim prayojanam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {4/21} anakaaraantaprati.sedhaartham . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {5/21} anakaaraantasya maa bhuut . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {6/21} mabhavaa maghavate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {7/21} tathaa praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati , yuuna.h pa;sye iti evam yuvatii.h lpa;sya iti atra api syaat iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {8/21} yat taavat ucyate nakaaraantagraha.nam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {9/21} na kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {10/21} uktam vaa . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {11/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {12/21} arva.nas t.r maghona.h ca na ;si.syam chaandasam hi tat iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {13/21} yat api ucyate praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati , yuuna.h pa;sye iti evam yuvatii.h lpa;sya iti atra api syaat iti li:ngavi;si.s.tagraha.ne ca uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {14/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {15/21} na vaa vibhaktau li:ngavi;si.s.taagraha.naat iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {16/21} atha vaa upari.s.taat yogavibhaaga.h kari.syate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {17/21} ;svayuvamaghonaam ataddhite . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {18/21} tata.h allopa.h . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {19/21} akaarasya ca lopa.h bhavati . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {20/21} tata.h ana.h . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {21/21} ana.h iti ubhayo.h ;se.sa.h . . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {1/16} atha kim idam .sapuurvaadiinaam punarvacanam allopaartham aahosvit niyamaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {2/16} katha ca allopaartham syaat katham vaa niyamaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {3/16} yadi avi;se.se.na allopa.tilopayo.h sa.h prak.rtibhaava.h tata.h allopaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {4/16} atha hi a.ni .tilopasya eva prak.rtibhaava.h tata.h niyamaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {5/16} .sapuurvaadiinaam punarvacanam allopaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {6/16} .sapuurvaadiinaam punarvacanam kriyate allopaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {7/16} avi;se.se.na allopa.tilopayo.h sa.h prak.rtibhaava.h . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {8/16} avadhaara.ne hi anyatra prak.rtibhaave upadhaalopaprasa:nga.h . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {9/16} avadhaara.ne hi sati anyatra prak.rtibhaave upadhaalopa.h prasajyeta . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {10/16} katham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {11/16} yadi taavat evam niyama.h syaat .sapuurvaadiinaam eva a.ni iti bhavet iha niyamaat na syaat saamana.h , vaimana.h iti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {12/16} taak.sa.nya.h iti praapnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {13/16} atha api evam niyama.h syaat .sapuurvaadiinaam a.ni eva iti evam api bhavet iha niyamaat na syaat taak.sa.nya.h iti , saamana.h , vaimana.h iti tu praapnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {14/16} atha api ubhayata.h niyama.h syaat .sapuurvaadiinaam eva a.ni , a.ni eva .sapuurvaadiinaam iti evam api saamanya.h , vemanya.h iti praapnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {15/16} tasmaat su.sthu ucyate .sapuurvaadiinaam punarvacanam allopaartham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {16/16} avadhaara.ne hi anyatra prak.rtibhaave upadhaalopaprasa:nga.h iti . . (6.4.140) P III.224.14 - 21 R IV.781 {1/17} aata.h anaapa.h . (6.4.140) P III.224.14 - 21 R IV.781 {2/17} aata.h anaapa.h iti vaktavyam . (6.4.140) P III.224.14 - 21 R IV.781 {3/17} iha api yathaa syaat : samaase ana;npuurve ktva.h lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {4/17} anaapa.h iti kimartham . (6.4.140) P III.224.14 - 21 R IV.781 {5/17} kha.tvaayaam , maalaayaam . (6.4.140) P III.224.14 - 21 R IV.781 {6/17} yadi anaapa.h iti ucyate katham ktvaayaam . (6.4.140) P III.224.14 - 21 R IV.781 {7/17} nipaatanaat etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {8/17} kim nipaatanam . (6.4.140) P III.224.14 - 21 R IV.781 {9/17} ktvaayaam va prati.sedha.h iti . (6.4.140) P III.224.14 - 21 R IV.781 {10/17} yadi evam na artha.h anaapa.h iti anena . (6.4.140) P III.224.14 - 21 R IV.781 {11/17} katham samaase ana;npuurve ktva.h lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {12/17} nipaatanaat etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {13/17} katham hala.h ;sna.h ;saanac hau iti . (6.4.140) P III.224.14 - 21 R IV.781 {14/17} etat api nipaatanaat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {15/17} atha vaa yogavibhaaga.h kari.syate . (6.4.140) P III.224.14 - 21 R IV.781 {16/17} aata.h : aakaaralopa.h bhavati . (6.4.140) P III.224.14 - 21 R IV.781 {17/17} tata.h dhaato.h : dhaato.h ca aakaarasya lopa.h bhavati iti . . (6.4.141) P III.224.23 - 225.5 R IV.782 {1/16} mantre.su aatmana.h pratyayamaatraprasa:nga.h . (6.4.141) P III.224.23 - 225.5 R IV.782 {2/16} mantre.su aatmana.h pratyayamaatre lopa.h prasa:nktavya.h . (6.4.141) P III.224.23 - 225.5 R IV.782 {3/16} iha api yathaa syaat : tmanyaa sama;njan . (6.4.141) P III.224.23 - 225.5 R IV.782 {4/16} tmano.h anta.h astha.h iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {5/16} yadi pratyayamaatre lopa.h ucyate katham aatmana.h eva nirmimii.sva iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {6/16} tasmaat na artha.h pratyayamaatre lopena . (6.4.141) P III.224.23 - 225.5 R IV.782 {7/16} katham tmanyaa sama;njan . (6.4.141) P III.224.23 - 225.5 R IV.782 {8/16} tmano.h anta.h astha.h iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {9/16} chaandasatvaat siddham . (6.4.141) P III.224.23 - 225.5 R IV.782 {10/16} chaandasam etat . (6.4.141) P III.224.23 - 225.5 R IV.782 {11/16} d.r.s.taanuvidhi.h chandasi bhavati . (6.4.141) P III.224.23 - 225.5 R IV.782 {12/16} aadigraha.naanarthakyam ca aakaaraprakara.naat . (6.4.141) P III.224.23 - 225.5 R IV.782 {13/16} aadigraha.nam ca anarthakam . (6.4.141) P III.224.23 - 225.5 R IV.782 {14/16} kim kaara.nam . (6.4.141) P III.224.23 - 225.5 R IV.782 {15/16} aakaaraprakara.naat . (6.4.141) P III.224.23 - 225.5 R IV.782 {16/16} aata.h iti vartate . . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {1/9} tigraha.nam kimartham na vi.m;sate.h .diti lopa.h iti eva ucyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {2/9} na evam ;sakyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {3/9} vi.m;sate.h .diti lopa.h iti ucyamaane antyasya prasajyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {4/9} siddha.h antyasya yasyeta lopena . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {5/9} tatra aarambhasaamarthyaat ti;sabdasya bhavi.syati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {6/9} kuta.h nu khalu etat ananyaarthe aarambhe ti;sabdasya bhavi.syati na puna.h a:ngasya iti . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {7/9} tasmaat tigraha.nam kartavyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {8/9} atha kriyamaa.ne api tigraha.ne antyasya kasmaat na bhavati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {9/9} nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . . (6.4.143) P III.225.13 - 16 R IV.783 {1/7} abhasya upasa:nkhyaanam kartavyam . (6.4.143) P III.225.13 - 16 R IV.783 {2/7} iha api yathaa syaat : upasaraja.h , manduraja.h iti . (6.4.143) P III.225.13 - 16 R IV.783 {3/7} tat tarhi vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {4/7} na vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {5/7} katham upasaraja.h , manduraja.h iti . (6.4.143) P III.225.13 - 16 R IV.783 {6/7} .diti abhasya api anubandhakara.nasaamarthyaat . (6.4.143) P III.225.13 - 16 R IV.783 {7/7} abhasya api anubandhakara.nasaamarthyaat bhavi.syati . . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {1/55} nakaarantasya .tilope sabrahmacaaripii.thasarpikalaapikuthumitaitilijaajalilaa:ngali;silaali;sikha.n.disuukarasdmasuparva.naam upasa:nkhyaanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {2/55} nakaarantasya .tilope sabrahmacaarin pii.thasarpin kalaapin kuthumin taitilin jaajalin laa:ngalin ;silaalin ;sikha.n.din suukarasdman suparvan iti ete.saam upasa:nkhyaanam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {3/55} sabrahmacaarin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {4/55} saabrahmacaaraa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {5/55} sabrahmacaarin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {6/55} pii.thasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {7/55} pai.thasarpaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {8/55} pii.thasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {9/55} kalaapin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {10/55} kaalapaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {11/55} kalaapin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {12/55} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {13/55} kauthumaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {14/55} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {15/55} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {16/55} taitilaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {17/55} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {18/55} jaajalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {19/55} jaajalaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {20/55} jaajalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {21/55} laa:ngalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {22/55} laa:ngalaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {23/55} laa:ngalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {24/55} ;silaalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {25/55} ;sailaalaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {26/55} ;silaalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {27/55} ;sikha.n.din . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {28/55} ;saikha.n.daa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {29/55} ;sikha.n.din . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {30/55} suukarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {31/55} saukarasadmaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {32/55} suukarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {33/55} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {34/55} sauparvaa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {35/55} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {36/55} carma.na.h ko;se . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {37/55} carma.na.h ko;se upasa:nkhyaanam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {38/55} caarma.h ko;sa.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {39/55} aasmana.h vikaare . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {40/55} aasmana.h vikaare upasa:nkhyaanam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {41/55} a;smana.h vikaara.h aa;sma.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {42/55} ;suna.h sa:nkoce . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {43/55} ;sauna.h sa:nkoca.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {44/55} avyayaanaam ca . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {45/55} avyayaanaam ca upasa:nkhyaanam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {46/55} kim prayojanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {47/55} saayampratikaadyartham . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {48/55} saayampraatika.h pauna.hpunika.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {49/55} ;saa;svatike prati.sedha.h vaktavya.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {50/55} na vaktavya.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {51/55} nipaatanaat etat siddham . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {52/55} kim nipaatanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {53/55} ye.saam ca virodha.h ;saa;svatika.h iti . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {54/55} evam tarhi ;saa;svate prati.sedha.h vaktavya.h . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {55/55} ;saa;svatam . . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {1/14} ivar.naantasya iti kim udaahara.nam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {2/14} he daak.si daak.syaa daak.r.rya.h . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {3/14} he daak.si iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {4/14} yadi lopa.h na syaat parasya hrasvatve k.rte savar.nadiirghatvam prasjyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {5/14} daak.syaa iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {6/14} yadi lopa.h na syaat parasya ya.naade;se k.rte puurvasya ;srava.nam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {7/14} daak.seya.h iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {8/14} yadi lopa.h na syaat parasya lope k.rte puurvasya ;srava.nam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {9/14} na etaani santi prayojanaani . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {10/14} savar.nadiirghatvena api etaani siddhaani . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {11/14} idam tarhi . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {12/14} atisakhe.h aagacchati . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {13/14} atisakhe.h svam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {14/14} yadi lopa.h na syaat upasarjanahrasvatve k.rte asakhi iti prati.sedha.h prasajyeta . . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {1/32} yasya iityaadau ;syaam prati.sedha.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {2/32} yasya iityaadau ;syaam prati.sedha.h vaktavya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {3/32} kaa.n.de ku.dye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {4/32} saurye naama himavata.h ;s.r:nge . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {5/32} sa.h tarhi prati.sedha.h vaktavya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {6/32} na vaktavya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {7/32} iha ;syaam iti api prak.rtam na iti api . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {8/32} tatra abhisambandhamaatram kartavyam : yasya iityaadau lopa.h bhavati ;syaam na . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {9/32} iya:nuva:nbhyaam lopa.h viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {10/32} iya:nuva:nbhyaam lopa.h bhavati viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {11/32} iya:nuva:no.h avakaa;sa.h ;sriyau ;sriya.h , bhruvau bhruva.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {12/32} lopasya avakaa;sa.h kaama.n.daleya.h , maadrabaaheya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {13/32} iha ubhayam praapnoti : vatsapreya.h , laikhaabhreya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {14/32} lopa.h bhavati viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {15/32} gu.nav.rddhii ca . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {16/32} gu.nav.rddhii ca iya:nuva:nbhyaam bhavata.h viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {17/32} gu.nav.rddhyo.h avakaa;sa.h : cetaa gau.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {18/32} iya:nuva:no.h sa.h eva . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {19/32} iha ubhayam praapnoti : cayanam , caayaka.h , lavanam , laavaka.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {20/32} gu.nav.rddhii bhavata.h viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {21/32} na vaa iya:nuva:naade;sasya anyavi.saye vacanaat . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {22/32} na vaa artha.h viprati.sedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {23/32} kim kaara.nam . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {24/32} iya:nuva:naade;sasya anyavi.saye vacanaat . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {25/32} iya:nuva:naade;sa.h anyavi.saye aarabhyate . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {26/32} ki.mvi.saye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {27/32} ya.naadivi.saye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {28/32} sa.h yathaa ya.naade;sam baadhate evam gu.nav.rddhii baadheta . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {29/32} tasmaat tatra gu.nav.rddhivi.saye prati.sedha.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {30/32} tasmaat tatra gu.nav.rddhivi.saye prati.sedha.h vaktavya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {31/32} na vaktavya.h . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {32/32} madhye apavaadaa.h puurvaan vidhiin baadhante iti evam iya:nuva:naade;sa.h ya.naade;sam baadhi.syate gu.nav.rddhii na baadhi.syate . . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {1/32} suuryaadiinaam a.nante aprasiddhi.h a:ngaanyatvaat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {2/32} suuryaadiinaam a.nante aprasiddhi.h . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {3/32} saurii balaakaa . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {4/32} kim kaara.nam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {5/32} a:ngaanyatvaat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {6/32} a.nantam etat a:ngam anyat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {7/32} lope k.rte na a:ngaanyatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {8/32} sthaanivadbhaavaat a:ngaanyatvam bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {9/32} siddham tu sthaanivatprati.sedhaat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {10/32} siddham etat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {11/32} katham . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {12/32} sthaanivatprati.sedhaat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {13/32} prati.sidhyate atra sthaanivadbhaava.h yalopavidhim prati na sthaanivat bhavati iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {14/32} evam api na sidhyati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {15/32} kim kaara.nam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {16/32} ;sabdaanyatvaat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {17/32} anya.h hi ;suurya;sabda.h anya.h saurya;sabda.h . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {18/32} na e.sa.h do.sa.h . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {19/32} ekade;savik.rtam ananyavat bhavati iti bhavi.syati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {20/32} upadhaagraha.naanarthakyam ca . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {21/32} sthaanivadbhaave ca idaaniim prati.siddhe upadhaagraha.nam anarthakam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {22/32} kim kaara.nam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {23/32} antya.h eva hi suuryaadiinaam yakaara.h . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {24/32} kim yaatam etat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {25/32} su.s.thu ca yaatam saadhu ca yaatam yadi praak bhaat asiddhatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {26/32} atha hi saha tena asiddhatvam asiddhatvaat lopasya na antya.h yakaara.h bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {27/32} yadi api saha tena asiddhatvam evam api na do.sa.h . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {28/32} na evam vij;naayate suuryaadiinaam a:ngaanaam yakaaralopa.h iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {29/32} katham tarhi . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {30/32} a:ngasya yalopa.h bhavati sa.h cet suuryaadiinaam yakaara.h iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {31/32} evam api suuryacarii , atra praapnoti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {32/32} tasmaat upadhaagraha.nam kartavyam . . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {1/22} vi.sayapariga.nanam ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {2/22} vi.sayapariga.nanam ca kartavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {3/22} suuryamatsyayo.h :nyaam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {4/22} suuryamatsyayo.h :nyaam iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {5/22} saurii matsii . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {6/22} suuryaagastyayo.h che ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {7/22} suuryaagastyayo.h che ca :nyaam ca iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {8/22} saurii sauriiya.h , aagastii , aagastiiya.h . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {9/22} ti.syapu.syayo.h nak.satraa.ni . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {10/22} ti.syapu.syayo.h nak.satraa.ni lopa.h vaktavya.h : tai.sam , pau.sam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {11/22} antikasya tasi kaadilopa.h aadyudaattatvam ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {12/22} antikasya tasi kaadilopa.h vaktavya.h aadyudaattatvam ca vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {13/22} antita.h na duuraat . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {14/22} tame taade.h ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {15/22} tame taade.h ca kaade.h ca lopa.h vaktavya.h . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {16/22} agne tvam na.h antama.h . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {17/22} antitama.h avarohati . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {18/22} tasi iti e.sa.h na vaktavya.h . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {19/22} d.r.s.ta.h daa;sataye api hi ghau lopa.h anti.sat iti yatra . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {20/22} anti.sat . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {21/22} tathaa aghau ye antyatharvasu . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {22/22} anti ye ca duurake . . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {1/13} chagraha.nam ;sakyam akartum . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {2/13} iha kasmaat na bhavati bilvakebhya.h . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {3/13} bhasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {4/13} evam api bilvakaaya , atra praapnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {5/13} taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {6/13} evam api bilvakasya vikaara.h avayava.h vaa bailvaka.h , atra praapnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {7/13} taddhite taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {8/13} evam api bilvakiiyaayaam bhava.h bailvaka.h , bailvakasya kim cit bailvakiiyam , atra praapnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {9/13} na sa.h bilvakaat . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {10/13} bilvakaadibhya.h ya.h vihita.h iti ucyate na ca asau bilvaka;sabdaat vihita.h . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {11/13} kim tarhi bilvakiiya;sabdaat . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {12/13} evam tarhi siddhe sati yat chagraha.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa : sanniyoga;si.s.taanaam anyataraabhaave ubhayo.h abhaava.h iti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {13/13} tasmaat chagraha.nam kartavyam chasya eva luk yathaa syaat kuka.h maa bhuut iti . . (6.4.154) P III.229.16 - 23 R IV.793 {1/16} tu.h sarvasya lopa.h vaktavya.h antyasya lopa.h maa bhuut iti . (6.4.154) P III.229.16 - 23 R IV.793 {2/16} sa.h tarhi vaktavya.h . (6.4.154) P III.229.16 - 23 R IV.793 {3/16} na vaktavya.h . (6.4.154) P III.229.16 - 23 R IV.793 {4/16} tu.h sarvalopavij;naanam antyasya vacanaanarthakyaat . (6.4.154) P III.229.16 - 23 R IV.793 {5/16} tu.h sarvalopa.h vij;naayate . (6.4.154) P III.229.16 - 23 R IV.793 {6/16} kuta.h . (6.4.154) P III.229.16 - 23 R IV.793 {7/16} antyasya vacanaanarthakyaat . (6.4.154) P III.229.16 - 23 R IV.793 {8/16} antyasya lopavacane prayojanam na asti iti k.rtvaa sarvasya bhavi.syati . (6.4.154) P III.229.16 - 23 R IV.793 {9/16} atha vaa luk prak.rta.h . (6.4.154) P III.229.16 - 23 R IV.793 {10/16} sa.h anuvarti.syate . (6.4.154) P III.229.16 - 23 R IV.793 {11/16} a;sakya.h luk anuvartayitum . (6.4.154) P III.229.16 - 23 R IV.793 {12/16} kim kaara.nam . (6.4.154) P III.229.16 - 23 R IV.793 {13/16} vijayi.s.thakari.sthayo.h gu.nadar;sanaat . (6.4.154) P III.229.16 - 23 R IV.793 {14/16} vijayi.s.thakari.sthayo.h gu.na.h d.r;syate . (6.4.154) P III.229.16 - 23 R IV.793 {15/16} vijayi.s.tha.h . (6.4.154) P III.229.16 - 23 R IV.793 {16/16} aasutim kari.s.tha.h . . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {1/19} .nau i.s.thavat praatipadikasya . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {2/19} .nau praatipadikasya i.s.thavadbhaava.h vaktavya.h . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {3/19} kim prayojanam . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {4/19} pu.mvadbhaavarabhaava.tilopaya.naadiparaartham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {5/19} pu.mvadbhaavaartham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {6/19} eniim aaca.s.te , etayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {7/19} ;syetayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {8/19} rabhaavaartham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {9/19} p.rthum aaca.s.te , prathayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {10/19} mradayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {11/19} .tilopaartham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {12/19} pa.tum aaca.s.te pa.tayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {13/19} ya.naadiparaartham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {14/19} sthuulam aaca.s.te sthavayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {15/19} davayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {16/19} kim puna.h idam pariga.nanam aahosvit udaahara.namaatram . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {17/19} udaahara.namaatram iti aaha . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {18/19} praadaya.h api hi i.syante : priyam aaca.s.te praapayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {19/19} bhaaradvaajiiyaa.h pa.thanti : .nau i.s.thavat praatipadikasya pu.mvadbhaavarabhaava.tilopaya.naadiparapraadivinmatorlukkanvidhyartham iti . . (6.4.159) P III.230.12 - 13 R IV.795 {1/4} kim ayam yi;sabda.h aahosvit yakaara.h . (6.4.159) P III.230.12 - 13 R IV.795 {2/4} kim ca ata.h . (6.4.159) P III.230.12 - 13 R IV.795 {3/4} yadi lopa.h api anuvartate tatao yi;sabda.h . (6.4.159) P III.230.12 - 13 R IV.795 {4/4} atha niv.rttam tata.h yakaara.h . . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {1/53} katham idam vij;naayate : halaade.h a:ngasya iti aahosvit halaade.h .rkaarasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {2/53} yuktam puna.h idam vicaarayitum . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {3/53} nanu anena asandigdhena a:ngavi;se.sa.nena bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {4/53} katham hi .rkaarasya naama hal aadi.h syaat anyasya anya.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {5/53} ayam aadi;sabda.h asti eva avayavavaacii . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {6/53} tat yathaa .rgaadi.h , ardharcaadi.h , ;slokaadi.h iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {7/53} asti saamiipye vartate . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {8/53} tat yathaa . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {9/53} dadhibhojanam arthasiddhe.h aadi.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {10/53} dadhibhojanasamiipe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {11/53} gh.rtabhojanam aarogyasya aadi.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {12/53} gh.rtabhojanasamiipe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {13/53} yaavataa saamiipye api vartate jaayate vicaara.naa : halsamiipasya .rkaarasya halaade.h a:ngasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {14/53} kim ca ata.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {15/53} yadi vij;naayate halaade.h a:ngasya iti aprathiiyaan , atra na praapnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {16/53} atha vij;naayate halaade.h .rkaarasya iti an.rciiyaan , atra api praapnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {17/53} ubhayathaa sv.rciiyaan iti atra praapnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {18/53} astu taavat halaade.h a:ngasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {19/53} katham aprathiiyaan . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {20/53} taddhitaantena samaasa.h bhavi.syati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {21/53} na prathiiyaan aprathiiyaan iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {22/53} bhavet siddham yadaa taddhitaantena samaasa.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {23/53} yadaa tu khalu samaasaat taddhitotpatti.h tadaa na sidhyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {24/53} na eva samaasaat taddhitotpattyaa bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {25/53} kim kaara.nam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {26/53} bahuvriihi.naa uktatvaat matvarthasya . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {27/53} bhavet yadaa bahuvriihi.h tadaa na syaat . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {28/53} yadaa tu khalu tatpuru.sa.h tadaa praapnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {29/53} na p.rthu.h ap.rthu.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {30/53} ayam api ap.rthu.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {31/53} ayam api ap.rthu.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {32/53} ayam anayo.h aprathiiyaan iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {33/53} na samaasaat ajaadibhyaam bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {34/53} kim kaara.nam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {35/53} gu.navacanaat iti ucyate na ca samaasa.h gu.navacana.h iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {36/53} yadaa tarhi samaasaat vinmatupau vinmatubantaat ajaadii tadaa praapnuta.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {37/53} avidyamaanaa.h p.rthava.h ap.rthava.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {38/53} ap.rthava.h asya santi ap.rthumaan . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {39/53} ayam ap.rthumaan . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {40/53} ayam ap.rthumaan . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {41/53} ayam anayo.h aprathiiyaan iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {42/53} na e.sa.h do.sa.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {43/53} ap.rthava.h eva na santi kuta.h yasya ap.rthava.h iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {44/53} iha kasmaat na bhavati : maatayati , bhraatayati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {45/53} lopa.h atra baadhaka.h bhavi.syati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {46/53} idam iha sampradhaaryam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {47/53} .tilopa.h kriyataam rabhaava.h iti kim atra kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {48/53} paratvaat rabhaava.h . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {49/53} yadi puna.h ava;si.s.tasya rabhaava.h ucyeta . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {50/53} na evam ;sakyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {51/53} iha api prasajyeta : k.rtam aaca.s.te , k.rtayati iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {52/53} evam tarhi pariga.nanam kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {53/53} p.rthum.rduk.r;sabh.r;sad.r.dhapariv.r.dhaanaam iti vaktavyam . . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {1/61} prak.rtyaa ekaac iti kim i.s.theymeyassu aahosvit avi;se.se.na . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {2/61} kim ca ata.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {3/61} yadi avi;se.se.na svii khii ;sauvam adhunaa iti atra api praapnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {4/61} svikhinau eva na sta.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {5/61} katham . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {6/61} uktam etat . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {7/61} ekaak.saraat k.rta.h jaate.h saptamyaam ca na tau sm.rtau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {8/61} svavaan khavaan iti eva bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {9/61} ;sauvam iti paratvaat aijaagame k.rte .tilopena bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {10/61} adhunaa iti saprak.rtikasya sapratyayakasya sthaane nipaatanam kriyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {11/61} iha tarhi praapnoti : dravyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {12/61} yasya iiti aadau prak.rtibhaava.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {13/61} yasya iiti yasya lopapraapti.h tasya prak.rtibhaava.h na ca etaani yasya iiti aadau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {14/61} evam api ;sriye hita.h ;sriiya.h , j;naa devataa asya sthaaliipaakasya j;na.h sthaaliiyaapaaka.h iti atra praapnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {15/61} tasmaat i.s.theymeyassu prak.rtibhaava.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {16/61} atha i.s.theymeyassu prak.rtibhaave kim udaahara.nam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {17/61} preyaan pre.stha.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {18/61} na etat asti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {19/61} praadiinaam asiddhatvaat na bhavi.syati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {20/61} idam tarhi ;sreyaan , ;sre.s.tha.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {21/61} prak.rtyaa ekaac i.s.theymeyassu cet ekaaca.h uccaara.nasaamarthyaat avacanaat prak.rtibhaava.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {22/61} prak.rtyaa ekaac i.s.theymeyassu cet tat na . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {23/61} kim kaara.nam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {24/61} ekaaca.h uccaara.nasaamarthyaat antare.na api vacanam prak.rtibhaava.h bhavi.syati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {25/61} vinmato.h tu lugartham . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {26/61} vinmato.h tu lugartham prak.rtibhaava.h vaktavya.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {27/61} sragvitara.h , srajiiyaan , sragvitama.h , sraji.s.tha.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {28/61} srugvattara.h , sruciiyaan , srugvattama.h , sruci.s.tha.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {29/61} nanu ca vinmato.h luk .tilopam baadhi.syate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {30/61} katham anyasya ucyamaanasya anyasya baadhakam syaat . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {31/61} asati khalu api sambhave baadhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {32/61} asti ca sambhava.h yat ubhayam syaat . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {33/61} yathaa eva khalu api vinmato.h luk .tilopam baadhate eva na.h taddhite iti etam api baadheta . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {34/61} yatara.h na.h brahmiiyaan . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {35/61} brahmavattara.h iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {36/61} yat taavat ucyate katham anyasya ucyamaanasya anyasya baadhakam syaat iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {37/61} idam taavat ayam pra.s.tavya.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {38/61} yadi tarhi vinmato.h luk na ucyeta kim iha syaat iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {39/61} .tilopa.h iti aaha . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {40/61} .tilopa.h cet na apraapte .tilope vinmato.h luk aarabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {41/61} sa.h baadhaka.h bhavi.syati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {42/61} yat api ucyate asati khalu api sambhave baadhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {43/61} asti ca sambhava.h yat ubhayam syaat iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {44/61} sati api sambhave baadhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {45/61} tat yathaa . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {46/61} dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {47/61} evam iha api sati api sambhave vinmato.h luk .tilopam baadhi.syate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {48/61} yat api ucyate yathaa eva khalu api vinmato.h luk .tilopam baadhate eva na.h taddhite iti etam api baadheta iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {49/61} na baadhate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {50/61} kim kaara.nam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {51/61} yena na apraapte tasya baadhanam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {52/61} na apraapte .tilope vinmato.h luk aarabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {53/61} na.h taddhite iti etasmin puna.h praapte ca apraapte ca . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {54/61} atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam vinmato.h luk .tilopam baadhi.syate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {55/61} na.h taddhite iti etam na baadhi.syate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {56/61} yadi tarhi vinmato.h luk .tilopam baadhate payi.stha.h iti na sidhyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {57/61} payasi.stha.h iti praapnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {58/61} yathaalak.sa.nam aprayukte . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {59/61} prak.rtyaa ake raajanyamanu.syayuvaana.h . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {60/61} raajanyamanu.syayuvaana.h ake prak.rtyaa bhavanti iti vaktavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {61/61} raajanyakam , maanu.syakam , yauvanikaa . . (6.4.170) P III.233.10 - 12 R IV.804 {1/3} mapuurvaat prati.sedhe vaa hitanaamna.h . (6.4.170) P III.233.10 - 12 R IV.804 {2/3} mapuurvaat prati.sedhe vaa hitanaamna.h iti vaktavyam . (6.4.170) P III.233.10 - 12 R IV.804 {3/3} samaana.h haitanaama.h , samaana.h haitanaamana.h iti ca . . (6.4.171) P III.233.14 - 234.3 {1/24} atha kim idam braahmasya ajaatau ana.h lopaartham vacanam aahosvit niyamaartham . (6.4.171) P III.233.14 - 234.3 {2/24} katha ca lopaatham syaat katham va niyamaartham . (6.4.171) P III.233.14 - 234.3 {3/24} yadi taavat apatye iti vartate tata.h niyamaartham . (6.4.171) P III.233.14 - 234.3 {4/24} atha niv.rttam tata.h lopaartham . (6.4.171) P III.233.14 - 234.3 {5/24} ata.h uttaram pa.thati braahmasya ajaatau lopaartham vacanam . (6.4.171) P III.233.14 - 234.3 {6/24} braahmasya ajaatau lopaartham vacanam kriyate . (6.4.171) P III.233.14 - 234.3 {7/24} apatye iti niv.rttam . (6.4.171) P III.233.14 - 234.3 {8/24} tatra apraaptavidhaane praaptaprati.sedha.h . (6.4.171) P III.233.14 - 234.3 {9/24} tatra apraaptasya .tilopasya vidhaane praaptasya prati.sedha.h vaktavya.h . (6.4.171) P III.233.14 - 234.3 {10/24} braahma.na.h . (6.4.171) P III.233.14 - 234.3 {11/24} na vaa paryudaasasaamarthyaat . (6.4.171) P III.233.14 - 234.3 {12/24} na vaa vaktavya.h . (6.4.171) P III.233.14 - 234.3 {13/24} kim kaara.nam . (6.4.171) P III.233.14 - 234.3 {14/24} paryudaasasaamarthyaat paryudaasa.h atra bhavi.syati . (6.4.171) P III.233.14 - 234.3 {15/24} asti anyat paryudaase prayojanam . (6.4.171) P III.233.14 - 234.3 {16/24} kim . (6.4.171) P III.233.14 - 234.3 {17/24} yaa jaati.h eva na apatyam . (6.4.171) P III.233.14 - 234.3 {18/24} braahmii o.sadhi.h iti . (6.4.171) P III.233.14 - 234.3 {19/24} na vai atra i.syate . (6.4.171) P III.233.14 - 234.3 {20/24} ani.s.tam ca praapnoti i.s.tam ca na sidhyati . (6.4.171) P III.233.14 - 234.3 {21/24} evam tarhi anuvartate apatye iti na tu apatye iti anena nipaatanam abhisambadhyate : braahma.h iti nipaatyate apatye ajaatau iti . (6.4.171) P III.233.14 - 234.3 {22/24} kim tarhi . (6.4.171) P III.233.14 - 234.3 {23/24} prati.sedha.h abhisambadhyate : braahma.h iti nipaatyate . (6.4.171) P III.233.14 - 234.3 {24/24} apatye jaatau na iti . . (6.4.172) P III.234.5 - 8 R IV.806 {1/7} kimartham idam ucyate na na.h taddhite iti eva siddham . (6.4.172) P III.234.5 - 8 R IV.806 {2/7} na sidhyati . (6.4.172) P III.234.5 - 8 R IV.806 {3/7} an a.ni iti prak.rtibhaava.h prasajyeta . (6.4.172) P III.234.5 - 8 R IV.806 {4/7} a.ni iti ucyate .na.h ca ayam . (6.4.172) P III.234.5 - 8 R IV.806 {5/7} evam tarhi siddhe sati yat nipaatanam karoti tat j;naapayati aacaarya.h taacchiilike .ne a.nk.rtaani bhavanti . (6.4.172) P III.234.5 - 8 R IV.806 {6/7} kim etasya j;naapane prayojanam . (6.4.172) P III.234.5 - 8 R IV.806 {7/7} caurii taapasii iti a.nantaat iti iikaara.h siddha.h bhavati . . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {1/39} atra bhrau.nahatye kim nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {2/39} yakaaraadau taddhite tatvam nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {3/39} bhrau.nahatye tatvanipaatanaanarthakyam saamaanyena k.rtatvaat . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {4/39} bhrau.nahatye tatvanipaatanam anarthakam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {5/39} kim kaara.nam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {6/39} saamaanyena k.rtatvaat . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {7/39} saamaanyena eva atra tatvam bhavi.syati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {8/39} hana.h ta.h aci.n.namulo.h iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {9/39} j;naapakam tu taddhite tatvaprati.sedhasya . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {10/39} evam tarhi j;naapayati aacaarya.h na taddhite tatvam bhavati iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {11/39} kim etasya j;naapane prayojanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {12/39} bhrau.naghna.h , vaartraghna.h iti atra tatvam na bhavati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {13/39} aik.svaakasya svarabhedaat nipaatanam p.rthaktvena . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {14/39} aik.svaakasya svarabhedaat nipaatanam p.rthaktvena kartavyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {15/39} aik.svaaka.h , aik.svaaka.h . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {16/39} eka;srutyaa nirde;saat siddham .eka;sruti.h svarasarvanaama yathaa napu.msakam li:ngasarvanaama . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {17/39} atha maitreye kim nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {18/39} maitreye .dha;ni yaadilopanipaatanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {19/39} maitreye .dha;ni yaadilopa.h nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {20/39} idam mitrayu;sabdasya catu.h graha.nam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {21/39} g.r.s.tyaadi.su pratyayavidhyartham paa.tha.h kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {22/39} dvitiiye adhyaaye yaskaadi.su lugartham graha.nam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {23/39} saptame adhyaaye iyaade;saartham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {24/39} idam caturtham yaadilopaartham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {25/39} dvirgraha.nam ;sakyam akartum . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {26/39} bidaadi.su pratyayavidhyartham paa.tha.h kartavya.h . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {27/39} tatra na eva artha.h lukaa na api yaadilopena . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {28/39} iyaade;sena eva siddham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {29/39} na evam ;sakyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {30/39} iha hi maitreyaka.h sa:ngha.h iti sa:nghaatalak.sa.ne.su a;nya;ni;naam a.n iti a.n prasajyeta . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {31/39} hira.nmaye kim nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {32/39} hira.nmaye yalopavacanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {33/39} hira.nmaye yalopa.h nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {34/39} atha hira.nyaye kim nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {35/39} hira.nyayasya chandasi malopavacanaat siddham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {36/39} hira.nyayasya chandasi malopa.h nipaatyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {37/39} hira.nyayii na.h nayatu . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {38/39} hira.nyayaa.h panthaana.h aasan . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {39/39} hira.nyayam aasanam . .