(6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {1/130} ekācaḥ iti kim ayam bahuvrīhiḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {2/130} ekaḥ ac asmin saḥ ekāc . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {3/130} ekācaḥ iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {4/130} āhosvit tatpuruṣaḥ ayam samānādhikaraṇaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {5/130} ekaḥ ac ekāc . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {6/130} ekācaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {7/130} kim ca ataḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {8/130} yadi bahuvrīhiḥ siddham papāca papāṭha . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {9/130} iyāya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {10/130} āra iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {11/130} atha tatpuruṣaḥ samānādhikaraṇaḥ siddham iyāya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {12/130} āra iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {13/130} papāca papāṭha iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {14/130} ataḥ uttaram paṭhati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {15/130} ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {16/130} ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ ayam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {17/130} ekavarṇeṣu katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {18/130} ekavarṇeṣu vyapadeśivadvacanāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {19/130} vyapadeśivat ekasmin kāryam bhavati iti vaktavyam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {20/130} evam ekavarṇeṣu dvirvacanam bhaviṣyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {21/130} ekācaḥ dve bhavataḥ iti ucyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {22/130} tatra na jñāyate kasya ekācaḥ dve bhavataḥ iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {23/130} vakṣyati liṭi dhātoḥ anabhyāsasya iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {24/130} tena dhātoḥ ekācaḥ iti vijñāyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {25/130} yadi dhātoḥ ekācaḥ siddham papāca papāṭha . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {26/130} jajāgāra puputrīyiṣati iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {27/130} dhātoḥ iti na eṣā ekācsamānādhikaraṇā ṣaṣṭhī . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {28/130} dhātoḥ ekācaḥ iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {29/130} kim tarhi avayavayogā eṣā ṣaṣṭhī . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {30/130} dhātoḥ yaḥ ekāc avayavaḥ iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {31/130} avayavayogā eṣā ṣaṣṭhī iti cet siddham jajāgāra puputrīyiṣati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {32/130} papāca papāṭha iti na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {33/130} eṣaḥ api vyapadeśivadbhāvena dhātoḥ ekāc avayavaḥ bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {34/130} ekācaḥ dve prathamasya iti ucyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {35/130} tena yatra eva prathamaḥ ca aprathamaḥ ca tatra dvirvacanam syāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {36/130} jajāgāra puputrīyiṣati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {37/130} papāca papāṭha iti atra na syāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {38/130} prathamatve ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {39/130} prathamatve ca kim . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {40/130} vyapadeśivadvacanāt siddham iti eva . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {41/130} saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {42/130} na vaktavyaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {43/130} uktam vā . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {44/130} kim uktam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {45/130} tatra vyapadeśivadvacanam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {46/130} ekācaḥ dve prathamārtham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {47/130} ṣatve ca ādeśasampratyayārtham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {48/130} avacanāt lokavijñānāt siddham iti eva . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {49/130} yogavibhāgaḥ vā . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {50/130} atha vā yogavibhāgaḥ kariṣyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {51/130} ekācaḥ dve bhavataḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {52/130} kimarthaḥ yogavibhāgaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {53/130} ekājmātrasya dvirvacanārthaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {54/130} ekājmātrayta dvirvacanam yathā syāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {55/130} iyāya papāca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {56/130} tataḥ prathamasya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {57/130} prathamasya ekācaḥ dve bhavataḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {58/130} idam idānīm kimartham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {59/130} niyamāṛtham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {60/130} yatra prathamaḥ ca aprathamaḥ ca asti tatra prathamasya ekācaḥ dvirvacanam yathā syāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {61/130} aprathamasya mā bhūt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {62/130} jajāgāra puputrīyiṣati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {63/130} ekācaḥ avayavaikāctvāt avayavānām dvirvacanaprasaṅgaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {64/130} ekācaḥ avayavaikāctvāt avayavānām dvirvacanam prāpnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {65/130} nenijati iti atra nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ api . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {66/130} tatra nijśabdasya dvirvacane rūpam siddham doṣāḥ ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {67/130} ijśabdasya dvirvacane rūpam na sidhyati doṣāḥ ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {68/130} ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {69/130} niśabdasya dvirvacane rūpam siddham doṣāḥ tu santi . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {70/130} tatra kaḥ doṣaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {71/130} tatra jusbhāvavacanam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {72/130} tatra jusbhāvaḥ vaktavyaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {73/130} anenijuḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {74/130} paryaveviṣuḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {75/130} abhyastāt jheḥ jusbhāvaḥ bhavati iti jusbhāvaḥ na prāpnoti jakāreṇavyavadhānāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {76/130} svaraḥ ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {77/130} svaraḥ ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {78/130} nenijati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {79/130} yat pariveviṣati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {80/130} abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {81/130} adbhāvaḥ ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {82/130} adbhāvaḥ ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {83/130} nenijati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {84/130} pariveviṣati iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {85/130} abhyastāt iti adbhāvaḥ na prāpnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {86/130} numpratiṣedhaḥ ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {87/130} numpratiṣedhaḥ ca na sidhyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {88/130} nenijat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {89/130} pariveviṣat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {90/130} na abhyāstāt śatuḥ it numpratiṣedhaḥ na prāpnoti jakāreṇavyavadhānāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {91/130} śāstrahāniḥ ca . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {92/130} śāstrahāniḥ ca bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {93/130} samudāyaikācaḥ śāstram hīyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {94/130} siddham tu tatsamudāyaikāctvāt śāstrāhāneḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {95/130} siddham etat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {96/130} katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {97/130} tatsamudāyaikāctvāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {98/130} kim idam tatsamudāyaikāctvāt iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {99/130} tasya samudāyaḥ tatsamudāyaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {100/130} ekājbhāvaḥ ekāctvam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {101/130} tatsamudāyasya ekāctvam tatsamudāyaikāctvam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {102/130} tatsamudāyaikāctvāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {103/130} tatsamudāyaikācaḥ dvirvacanam bhaviṣyati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {104/130} kutaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {105/130} śāstrāhāneḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {106/130} evam hi śāstram ahīnam bhavati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {107/130} nanu ca samudāyaikācaḥ dvirvacane kriyamāṇe api avayavaikācaḥ śāstram hīyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {108/130} na hīyate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {109/130} kim kāraṇam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {110/130} avayavātmakatvāt samudāyasya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {111/130} avayavātmakaḥ samudāyaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {112/130} abhyantaraḥ hi samudāye avayavaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {113/130} tat yathā vṛkṣaḥ pracalan sahāvayavaiḥ pracalati . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {114/130} tatra bahuvrīhinirdeśe anackasya dvirvacanam anyapadārthatvāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {115/130} tatra bahuvrīhinirdeśe anackasya dvirvacanam prāpnoti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {116/130} āṭatuḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {117/130} āṭuḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {118/130} kim kāraṇam . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {119/130} anyapadārthatvāt bahuvrīheḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {120/130} anyapadārthe bahuvrīhiḥ vartate . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {121/130} tena yat anyat acaḥ tasya dvirvacanam syāt . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {122/130} tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ santi saḥ ānīyate na gāvaḥ . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {123/130} siddham tu tadguṇasaṁvijñānāt pāṇineḥ yathā loke . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {124/130} siddham etat . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {125/130} katham . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {126/130} tadguṇasaṁvijñānāt bhagavataḥ pāṇineḥ ācāryasya yathā loke . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {127/130} loke śuklavāsasam ānaya . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {128/130} lohitoṣṇīṣāḥ pracaranti iti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {129/130} tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . (6.1.1.1) P III.1.1 - 3.23 R IV.279 - 287 {130/130} evam iha api . . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {1/90} atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati āhosvit dviḥprayogaḥ iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {2/90} kaḥ ca atra viśeṣaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {3/90} sthāne dvirvacane ṇilopavacanam samudāyādeśatvāt . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {4/90} sthāne dvirvacane ṇilopaḥ vaktavyaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {5/90} āṭiṭat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {6/90} āśiśat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {7/90} kim kāraṇam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {8/90} samudāyādeśatvāt . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {9/90} samudāyasya samudāyaḥ ādeśaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {10/90} tatra sampramugdhatvāt prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {11/90} idam iha sampradhāryam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {12/90} dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {13/90} paratvāt ṇilopaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {14/90} nityam dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {15/90} kṛte api ṇilope prāpnoti akṛte api . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {16/90} dvirvacanam api nityam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {17/90} anyasya kṛte ṇilope prāpnoti anyasya akṛte . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {18/90} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {19/90} nityam eva dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {20/90} katham . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {21/90} rūpasya sthānivatvāt . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {22/90} yat ca sanyaṅantasya dvirvacane . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {23/90} yat ca sanyaṅantasya dvirvacane codyam tat iha api codyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {24/90} kim punaḥ tat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {25/90} sanyaṅantasya cet aśeḥ sani aniṭaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {26/90} dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {27/90} ābṛdhyoḥ ca abhyastavipratiṣedhaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {28/90} saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {29/90} astu tarhi dviḥprayogaḥ dvirvacanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {30/90} dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {31/90} dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {32/90} nematuḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {33/90} nemuḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {34/90} sehe . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {35/90} sehāte . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {36/90} sahire . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {37/90} anādeśādeḥ iti pratiṣedhaḥ prāpnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {38/90} sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {39/90} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ ādeśādiḥ bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {40/90} dviḥprayoge api dvirvacane sati na doṣaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {41/90} vakṣyati tatra liḍgrahaṇasya prayojanam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {42/90} liṭi yaḥ ādeśādiḥ tadādeḥ na iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {43/90} iḍvacanam ca yaṅlope . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {44/90} iṭ ca yaṅlope vaktavyaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {45/90} bebhiditā . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {46/90} bebhiditum . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {47/90} ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {48/90} sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {49/90} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {50/90} dviḥprayoge api dvirvacane sati na doṣaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {51/90} ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {52/90} ekācaḥ aṅgāt iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {53/90} nanu ca ekaikam atra aṅgam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {54/90} samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {55/90} kutaḥ etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {56/90} śāstrāhāneḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {57/90} evam hi śāstram ahīnam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {58/90} iḍdīrghapratiṣedhaḥ ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {59/90} iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {60/90} jarīgṛhitā . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {61/90} jarīgṛhitum . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {62/90} grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {63/90} sthāne punaḥ dvirvacane samudāyasya samudāyaḥ ādeśaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {64/90} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ grahiḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {65/90} dviḥprayoge api dvirvacane na doṣaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {66/90} grahiṇā aṅgam viśeṣayiṣyāmaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {67/90} graheḥ aṅgāt iti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {68/90} nanu ca ekaikam atra aṅgam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {69/90} samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {70/90} kutaḥ etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {71/90} śāstrāhāneḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {72/90} evam hi śāstram ahīnam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {73/90} padādividhipratiṣedhaḥ ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {74/90} padādilakṣaṇa vidheḥ pratiṣedhaḥ vaktavyaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {75/90} siṣeca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {76/90} suṣvāpa . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {77/90} sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {78/90} sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {79/90} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {80/90} dviḥprayoge ca api dvirvacane na doṣaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {81/90} suptiṅbhyām padam viśeṣayiṣyāmaḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {82/90} yasmāt suptiṅvidhiḥ tadādi subantam tiṅantam ca . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {83/90} nanu ca ekaikasmāt [api atra (R)] suptiṅvidhiḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {84/90} samudāye yā vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {85/90} kutaḥ etat . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {86/90} śāstrāhāneḥ . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {87/90} evam hi śāstram ahīnam bhavati . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {88/90} tau eva suptiṅau tataḥ parau sā eva ca prakṛtiḥ ādyā . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {89/90} ādigrahaṇam prakṛtam . (6.1.1.2) P III.3.24 - 5.19 R IV.287 - 293 {90/90} samudāyapadatvam etena . . (6.1.2.1) P III.5.21 - 24 R IV.294 {1/10} dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt pañcamī . (6.1.2.1) P III.5.21 - 24 R IV.294 {2/10} dvitīyasya iti śakyam avaktum . (6.1.2.1) P III.5.21 - 24 R IV.294 {3/10} katham . (6.1.2.1) P III.5.21 - 24 R IV.294 {4/10} ajādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī . (6.1.2.1) P III.5.21 - 24 R IV.294 {5/10} ac ādiḥ yasya saḥ ayam ajādiḥ . (6.1.2.1) P III.5.21 - 24 R IV.294 {6/10} ajādeḥ . (6.1.2.1) P III.5.21 - 24 R IV.294 {7/10} kim tarhi karmadhārayāt pañcamī . (6.1.2.1) P III.5.21 - 24 R IV.294 {8/10} ac ādiḥ ajādiḥ . (6.1.2.1) P III.5.21 - 24 R IV.294 {9/10} ajādeḥ parasya iti . (6.1.2.1) P III.5.21 - 24 R IV.294 {10/10} tatra antareṇa dvitīyagrahaṇam dvitīyasya eva bhaviṣyati . . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {1/100} dvitīyadvirvacane prathamanivṛttiḥ prāptatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {2/100} dvitīyadvirvacane prathamasya nivṛttiḥ vaktavyā . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {3/100} aṭiṭiṣati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {4/100} aśiśiṣati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {5/100} kim kāraṇam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {6/100} prāptatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {7/100} prāpnoti ekācaḥ dve prathamasya iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {8/100} nanu ca dvitīyadvirvacanam prathamadvirvacanam bādhiṣyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {9/100} katham anyasya ucyamānasya bādhakam syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {10/100} asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {11/100} na vā prathamavijñāne hi dvitīyāprāptiḥ advitīyatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {12/100} na vā vaktavyam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {13/100} kim kāraṇam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {14/100} prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {15/100} kim kāraṇam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {16/100} advitīyatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {17/100} na hi idānīm prathamadvirvacane kṛte dvitīyaḥ dvitīyaḥ bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {18/100} kaḥ tarhi . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {19/100} tṛtīyaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {20/100} tat yathā dvayoḥ āsīnayoḥ tṛtīye upajāte na dvitīyaḥ dvitīyaḥ bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {21/100} kaḥ tarhi . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {22/100} tṛtīyaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {23/100} na hi kim cit ucyate akṛte dvirvacane yaḥ dvitīyaḥ tasya bhavitavyam iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {24/100} kim tarhi kṛte dvirvacane yaḥ dvitīyaḥ tasya bhaviṣyati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {25/100} anārambhasamam evam syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {26/100} aṭeḥ prathamasya dvirvacanam syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {27/100} halādiśeṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {28/100} dvitīyasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {29/100} halādiśeṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {30/100} trayāṇām akārāṇām pararūpatve aṭiṣati iti evam rūpam syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {31/100} na anārambhasamam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {32/100} aṭeḥ prathamasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {33/100} halādiśeṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {34/100} ittvam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {35/100} dvitīyasya dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {36/100} halādiśeṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {37/100} ittvam .dvayoḥ ikārayoḥ savarṇadīrghatvam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {38/100} abhyāsasya asavarṇe iti iyaṅādeśaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {39/100} iyaṭiṣati iti etat rūpam yathā syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {40/100} oṇeḥ ca uvaṇiṣati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {41/100} na aniṣṭārthā śāstrapravṛttiḥ bhavitum arhati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {42/100} yathā vā ādivikāre alaḥ antyavikārābhāvaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {43/100} yathā vā ādivividhau alaḥ antyavidhiḥ na bhavati evam dvitīyadvirvacane prathamadvirvacanam na bhaviṣyati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {44/100} viṣamaḥ upanyāsaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {45/100} na aprāpte alaḥ antyavidhau ādividhiḥ ārabhyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {46/100} saḥ tasya bādhakaḥ bhaviṣyati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {47/100} idam api evañjātīyakam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {48/100} na aprāpte prathamadvirvacane dvitīyadvirvacanamārabhyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {49/100} tat bādhakam bhaviṣyati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {50/100} yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {51/100} na etat asti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {52/100} sati api sambhave bādhanam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {53/100} tat yathā dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {54/100} sati api dadhidānasya sambhave takradānam nivartakam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {55/100} evam iha api sati api sambhave prathamadvirvacanasya dvitīyadvirvacanam bādhiṣyate . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {56/100} tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ vaktavyā . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {57/100} aṭiṭiṣati iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {58/100} yathā eva acaḥ nivṛttiḥ bhavati evam vyañjanasya api prāpnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {59/100} tatra pūrvasya acaḥ nivṛttau vyañjanānivṛttiḥ aśāsanāt pūrvasya . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {60/100} tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ siddhā . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {61/100} kutaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {62/100} aśāsanāt pūrvasya . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {63/100} na iha vayam pūrvasya pratiṣedham śiṣmaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {64/100} kim tarhi dvitīyasya dvirvacanam ārabhāmahe . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {65/100} vyañjanāni punaḥ naṭabhāryavat bhavanti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {66/100} tat yathā . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {67/100} naṭānām striyaḥ raṅgam gatāḥ yaḥ yaḥ pṛcchati kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {68/100} evam vyañjanāni yasya yasya acaḥ kāryam ucyate tam tam bhajante . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {69/100} ndrādipratiṣedhāt ca . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {70/100} yat ayam na ndrāḥ saṁyogādayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ pūrvanivṛttau vyañjanasya anivṛttiḥ iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {71/100} tatra dvitīyābhāve prathamādvirvacanam pratiṣiddhatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {72/100} tatra dvitīyasya ekācaḥ abhāve prathamasya dvirvacanam na prāpnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {73/100} āṭatuḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {74/100} āṭuḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {75/100} kim kāraṇam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {76/100} pratiṣiddhatvāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {77/100} ajādeḥ dvitīyasya iti pratiṣedhāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {78/100} na eṣa doṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {79/100} sati tasmin pratiṣedhaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {80/100} sati dvitīyadvirvacane prathamasya pratiṣedhaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {81/100} sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {82/100} sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {83/100} halādiśeṣe sati ādye hali anādyasya lopaḥ syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {84/100} iha eva syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {85/100} papāca . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {86/100} papāṭha iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {87/100} iha na syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {88/100} āṭatuḥ . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {89/100} āṭuḥ iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {90/100} lokavat halādiśeṣe . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {91/100} lokavat halādiśeṣe siddham . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {92/100} tat yathā loke īśvaraḥ ājñāpayati grāmāt grāmāt manuṣyāḥ ānīyantām prāgāṅgam grāmebhyaḥ brāhmaṇāḥ ānīyantām iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {93/100} yeṣu tatra grāmeṣu brāhmaṇāḥ na santi na tarhi idānīm tataḥ anyasya ānayanam bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {94/100} yathā tatra kva cit api brāhmaṇasya sattā (R: sarvatra) abrāhmaṇasya nivarttikā bhavati evam iha api kva cit api hal ādyaḥ san sarvasya anādyasya halaḥ nivartakaḥ bhavati . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {95/100} kva cit anyatra lopaḥ iti cet dvirvacanam . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {96/100} kva cit anyatra lopaḥ iti cet dvirvacanam api evam prāpnoti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {97/100} kva cit api dvitīyaḥ san sarvasya prathamasya nivartakaḥ syāt . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {98/100} tasmāt astu sati tasmin pratiṣedhaḥ iti eva . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {99/100} nanu ca uktam sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ iti . (6.1.2.2) P III.6.1 - 8.7 R IV.294 - 301 {100/100} pratividhāsyate halādiśeṣe . . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {1/22} kimartham idam ucyate . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {2/22} ndrādeḥ dvirvacanaprasaṅgaḥ tatra ndrāṇām pratiṣedhaḥ . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {3/22} ndrādeḥ ekācaḥ dvirvacanam prāpnoti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {4/22} tatra ndrāṇām saṁyogādīnām pratiṣedhaḥ ucyate . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {5/22} īrṣyateḥ tṛtīyasya . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {6/22} īrṣyateḥ tṛtīyasya dve bhavataḥ iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {7/22} ke cit tāvat āhuḥ ekācaḥ iti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {8/22} īrṣyiṣiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {9/22} aparaḥ āha :vyañjanasya iti : īrṣyiyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {10/22} kaṇḍvādīnām ca . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {11/22} kaṇḍvādīnām ca tṛtīyasya dve bhavataḥ iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {12/22} kaṇḍūyiyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {13/22} asūyiyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {14/22} vā nāmadhātūnām . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {15/22} vā nāmadhātūnām tṛtīyasya dve bhavataḥ iti vaktavyam . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {16/22} aśvīyiyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {17/22} aśiśvīyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {18/22} aparaḥ āha yatheṣṭam vā . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {19/22} yatheṣṭam vā nāmadhātūnām iti . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {20/22} puputrīyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {21/22} putitrīyiṣati . (6.1.3) P III.8.9 - 22 R IV.301 - 302 {22/22} putrīyiyiṣati . . (6.1.4) P III.9.2 - 7 R IV.302 {1/16} pūrvaḥ abhyāsaḥ iti ucyate . (6.1.4) P III.9.2 - 7 R IV.302 {2/16} kasya pūrvaḥ abhyāsasañjñaḥ bhavati . (6.1.4) P III.9.2 - 7 R IV.302 {3/16} dve iti vartate . (6.1.4) P III.9.2 - 7 R IV.302 {4/16} dvayoḥ iti vaktavyam . (6.1.4) P III.9.2 - 7 R IV.302 {5/16} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (6.1.4) P III.9.2 - 7 R IV.302 {6/16} na kartavyaḥ . (6.1.4) P III.9.2 - 7 R IV.302 {7/16} arthāt vibhaktivipariṇāmaḥ bhaviṣyati . (6.1.4) P III.9.2 - 7 R IV.302 {8/16} tat yathā . (6.1.4) P III.9.2 - 7 R IV.302 {9/16} uccāni devadattasya gṛhāṇi . (6.1.4) P III.9.2 - 7 R IV.302 {10/16} āmantrayasva enam . (6.1.4) P III.9.2 - 7 R IV.302 {11/16} devadattam iti gamyate . (6.1.4) P III.9.2 - 7 R IV.302 {12/16} devadattasya gāvaḥ aśvāḥ hiraṇyam iti . (6.1.4) P III.9.2 - 7 R IV.302 {13/16} āḍhyaḥ vaidhaveyaḥ . (6.1.4) P III.9.2 - 7 R IV.302 {14/16} devadattaḥ iti gamyate . (6.1.4) P III.9.2 - 7 R IV.302 {15/16} purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . (6.1.4) P III.9.2 - 7 R IV.302 {16/16} evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati . . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {1/97} abhyastasañjñāyām sahavacanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {2/97} abhyastasañjñāyām sahagrahaṇam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {3/97} kim prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {4/97} ādyudāttatve pṛthagaprasaṅgārtham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {5/97} ādyudāttatvam saha bhūtayoḥ yathā syāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {6/97} ekaikasya mā bhūt iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {7/97} yasmin eva abhyastakārye adoṣaḥ tat eva paṭhitam anudāttam padam ekavarjam iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {8/97} na asti yaugapadyena sambhavaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {9/97} paryāyaḥ tarhi prasajyeta . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {10/97} paryāyaḥ ca . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {11/97} pūrvasya tāvat pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {12/97} parasya tarhi syāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {13/97} tatra ācāryapravṛttiḥ jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām piti pratyayāt pūrvam udāttam bhavati iti āha . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {14/97} evam vyavadhānāt na pūrvasya jñāpakāt na parasya ucyate ca idam abhyastānām ādiḥ udāttaḥ bhavati iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {15/97} tatra saḥ eva doṣaḥ paryāyaḥ prasajyeta . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {16/97} tasmāt sahagrahaṇam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {17/97} na kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {18/97} ubhegrahaṇam kriyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {19/97} tat sahārtham vijñāsyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {20/97} asti anyat ubhegrahaṇasya prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {21/97} kim . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {22/97} ubhegrahaṇam sañjñinirdeśārtham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {23/97} antareṇa api ubhegrahaṇam prakḷptaḥ sañjñinirdeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {24/97} katham . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {25/97} dve iti vartate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {26/97} idam tarhi prayojanam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {27/97} yatra ubhe śabdarūpe śrūyete tatra abhyastasañjñā yathā syāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {28/97} iha mā bhūt : īrtsanti , īpsanti , īrtsan , īpsan , airtsan , aipsan . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {29/97} kim ca syāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {30/97} adbhāvaḥ numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {31/97} adbhāve tāvat na doṣaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {32/97} saptame yogavibhāgaḥ kariṣyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {33/97} idam asti : at abhyastāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {34/97} tataḥ ātmanepadeṣu . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {35/97} ātmanepadeṣu ca at bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {36/97} anataḥ iti ubhayoḥ śeṣaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {37/97} yat api ucyate numpratiṣedhaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {38/97} idam iha sampradhāryam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {39/97} numpratiṣedhaḥ kriyatām ekādeśaḥ iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {40/97} kim atra kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {41/97} paratvāt numpratiṣedhaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {42/97} nityaḥ ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {43/97} kṛte api numpratiṣedhe prāpnoti akṛte api . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {44/97} ekādeśaḥ api nityaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {45/97} anyasya kṛte numpratiṣedhe prāpnoti anyasya akṛte . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {46/97} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {47/97} antaraṅgaḥ tarhi ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {48/97} kā antaraṅgatā . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {49/97} varṇau āśritya ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {50/97} vidhiviṣaye numpratiṣedhaḥ vidhiḥ ca numaḥ sarvanāmasthāne prāk tu sarvanāmasthānotpatteḥ ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {51/97} tatra nityatvāt ca antaraṅgatvāt ca ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {52/97} ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {53/97} yat api ucyate jusbhāvaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {54/97} ekādeśe iti ucyate kena ca atra ekādeśaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {55/97} antinā . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {56/97} na atra antibhāvaḥ prāpnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {57/97} kim kāraṇam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {58/97} jusbhāvena bādhyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {59/97} na atra jusbhāvaḥ prāpnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {60/97} kim kāraṇam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {61/97} śapā vyavahitatvāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {62/97} ekādeśe kṛte na asti vyavadhānam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {63/97} ekādeśaḥ pūrvavidhau sthānivat bhavati iti vyavadhānam eva . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {64/97} kim puṇaḥ kāraṇam nimittavān antiḥ ekādeśam tāvat pratīkṣate na punaḥ tāvati eva nimittam asti iti antibhāvena bhāvyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {65/97} iha api tarhi tāvati eva nimittam asti iti antibhāvaḥ syāt . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {66/97} anenijuḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {67/97} paryaveviṣuḥ iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {68/97} astu . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {69/97} antibhāve kṛte sthānivadbhāvāt jhigrahaṇena grahaṇāt jusbhāvaḥ bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {70/97} atha vā yadi api nimittavān antiḥ ayam tasya jusbhāvaḥ apavādaḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {71/97} na ca apavādaviṣaye utsargāḥ abhiniviśante . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {72/97} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {73/97} prakalpya vā apavādaviṣayam tataḥ utasrgaḥ pravartate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {74/97} na tāvat atra kadā cit api antibhāvaḥ bhavati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {75/97} apavādam jusbhāvam pratīkṣate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {76/97} na khalu api kva cit abhyastānām jheḥ ca ānantaryam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {77/97} sarvatra vikaraṇaiḥ vyavadhānam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {78/97} tena anena avaśyam vikaraṇanāśaḥ pratīkṣyaḥ kva cit lukā kva cit ślunā kva cit ekādeśena . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {79/97} saḥ yathā ślulukau pratīkṣate evam ekādeśam api pratīkṣate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {80/97} evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {81/97} kim . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {82/97} sthānivadbhāvam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {83/97} sthānivadbhāvāt vyavadhānam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {84/97} vyavadhānāt na bhaviṣyati . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {85/97} pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvasya vidhiḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {86/97} pūrvasmāt api vidhiḥ pūrvavidhiḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {87/97} tat etat asati prayojane ubhegrahaṇam sahārtham vijñāsyate . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {88/97} katham kṛtvā ekaikasya abhyastasañjñā prāpnoti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {89/97} pratyekam vākyaparisamāptiḥ dṛṣṭā . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {90/97} tat yathā . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {91/97} vṛddhiguṇasañjñe pratyekam bhavataḥ . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {92/97} nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {93/97} tat yathā . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {94/97} gargāḥ śatam daṇḍyantām iti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {95/97} arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {96/97} sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam . (6.1.5) P III.9.9 - 11.3 R IV.302 - 307 {97/97} atha tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena . . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {1/30} jakṣityādiṣu saptagrahaṇam vevītyartham . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {2/30} jakṣityādiṣu saptagrahaṇam kartavyam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {3/30} sapta jakṣityādayaḥ abhyastasañjñakāḥ bhavanti iti vaktavyam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {4/30} kim prayojanam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {5/30} vevītyartham . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {6/30} vevīteḥ abhyastasañjñā yathā syāt . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {7/30} vevyate . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {8/30} aparigaṇanam vā āgaṇāntatvāt . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {9/30} na vā arthaḥ parigaṇanena . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {10/30} astu āgaṇāntam abhyastasañjñā . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {11/30} iha api tarhi prāpnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {12/30} āṅaḥ śāsu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {13/30} astu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {14/30} abhyastakāryāṇi kasmāt na bhavanti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {15/30} bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {16/30} svaraḥ tarhi prāpnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {17/30} yatra api asya ātmanepadeṣu abhyastakāryam svaraḥ tatra api anudāttetaḥ param lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti viśeṣaḥ dhātusvareṇa udāttatve sati abhyastasvareṇa vā . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {18/30} ṣasivaśī chāndasau . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {19/30} dṛṣṭānuvidhiḥ chandasi bhavati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {20/30} carkarītam abhyastam eva . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {21/30} hnuṅaḥ tarhi prāpnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {22/30} astu . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {23/30} abhyastakāryāṇi kasmāt na bhavanti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {24/30} bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {25/30} svaraḥ tarhi prāpnoti . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {26/30} ahnviṅoḥ iti pratiṣedhavidhānasāmarthyāt svaraḥ na bhaviṣyati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {27/30} atha vā sapta eva ime dhātavaḥ paṭhyante . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {28/30} jakṣ abhyastasañjñaḥ bhavati . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {29/30} ityādayaḥ ca ṣaṭ . (6.1.6) P III.11.6 - 19 R IV.307 - 309 {30/30} jakṣ ityādayaḥ ṣaṭ iti . . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {1/21} tujādiṣu chandaḥpratyayagrahaṇam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {2/21} tujādiṣu chandaḥpratyayagrahaṇam kartavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {3/21} chandasi tujādīnām dīrghaḥ bhavati iti vaktavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {4/21} asmin ca asmin ca pratyaye iti vaktavyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {5/21} iha mā bhūt . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {6/21} tutoja śabalān harān . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {7/21} anārambhaḥ vā aparigaṇitatvāt . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {8/21} anārambhaḥ vā chandasi dīrghatvasya nyāyyaḥ . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {9/21} kutaḥ . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {10/21} aparigaṇitatvāt . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {11/21} na hi chandasi dīrghatvasya parigaṇanam kartum śakyam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {12/21} kim kāraṇam . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {13/21} anyeṣām ca darśanāt . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {14/21} yeṣām api dīrghatvam na ārabhyate teṣām api chandasi dīrghatvam dṛśyate . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {15/21} tat yathā pūruṣaḥ . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {16/21} nārakaḥ iti . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {17/21} anekāntatvāt ca . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {18/21} yeṣām ca api ārabhyate teṣām api anekāntaḥ . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {19/21} yasmin eva ca pratyaye dīrghatvam dṛśyate tasmin eva ca na dṛśyate . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {20/21} māmahānaḥ ukthapātram . (6.1.7) P III.11.21 - 12.9 R IV.309 - 310 {21/21} mamahānaḥ iti ca . . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {1/33} dhātoḥ iti kimartham . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {2/33} īhām cakre . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {3/33} na etat asti . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {4/33} liṭi iti ucyate na ca atra liṭam paśyāmaḥ . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {5/33} pratyayalakṣaṇena . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {6/33} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {7/33} idam tarhi . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {8/33} sasṛvāṁsaḥ viśṛṇvire . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {9/33} liṭi dvirvacane jāgarteḥ vāvacanam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {10/33} liṭi dvirvacane jāgarteḥ vā iti vaktavyam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {11/33} yáḥ jāgā́ra tám ṛ́caḥ kāmayante . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {12/33} yaḥ jajāgāra tam ṛcaḥ kāmayante . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {13/33} anabhyāsasya iti kim . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {14/33} kṛṣṇáḥ nonāva vṛṣabháḥ yádi idám . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {15/33} nonūyateḥ nonāva . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {16/33} abhyāsapratiṣedhānarthakyam ca chandasi vāvacanāt . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {17/33} abhyāsapratiṣedhaḥ ca anarthakaḥ . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {18/33} kim kāraṇam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {19/33} chandasi vāvacanāt . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {20/33} avaśyam chandasi vā dve bhavataḥ iti vaktavyam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {21/33} kim prayojanam . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {22/33} prayojanam ādityān yāciṣāmahe . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {23/33} yiyāciṣāmahe iti prāpte . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {24/33} devatā no dāti priyāṇi . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {25/33} dadāti priyāṇi . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {26/33} maghávā dātu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {27/33} maghavā dadātu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {28/33} sáḥ naḥ stutáḥ vīrávat dhātu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {29/33} vīravat dadhātu . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {30/33} yāvatā idānīm chandasi vā dve bhavataḥ iti ucyate dhātugrahaṇena api na arthaḥ . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {31/33} kasmāt na bhavati sasṛvāṁsaḥ viśṛṇvire iti . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {32/33} chandasi vāvacanāt . (6.1.8) P III.12.11 - 13.5 R IV.310 - 311 {33/33} tat etat dhātugrahaṇam sānnyāsikam tiṣṭhatu tāvat . . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {1/162} kim iyam ṣaṣṭhī āhosvit saptamī . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {2/162} kutaḥ sandehaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {3/162} samānaḥ nirdeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {4/162} kim ca ataḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {5/162} yadi ṣaṣṭhī sanyaṅantasya dvirvacanena bhavitavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {6/162} atha saptamī sanyaṅoḥ parataḥ pūrvasya dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {7/162} kaḥ ca atra viśeṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {8/162} sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam parāditvāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {9/162} sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {10/162} aṭiṭiṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {11/162} aśiśiṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {12/162} kim punaḥ kāraṇam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {13/162} parāditvāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {14/162} iṭ parādiḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {15/162} hanteḥ ca īṭaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {16/162} hanteḥ ca īṭaḥ dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {17/162} jeghnīyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {18/162} nanu ca yasya api sanyaṅantasya dvirvacanam tasya api sthānivadbhāvaprasaṅgaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {19/162} īṭi sthānivadbhāvāt īṭaḥ dvirvacanam na prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {20/162} na eṣaḥ doṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {21/162} dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {22/162} yasmin api dvirvacanam yasya api dvirvacanam sarvaḥ asau dvirvacananimittam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {23/162} tasmāt īṭaḥ dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {24/162} tasmāt ubhābhyām īṭaḥ dvirvacanam kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {25/162} yaḥ ca ubhayoḥ doṣaḥ na tam ekaḥ codyaḥ bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {26/162} ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {27/162} ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ vaktavyaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {28/162} bibhitsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {29/162} cicchitsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {30/162} dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {31/162} astu tarhi sanyaṅantasya . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {32/162} sanyaṅantasya iti cet aśeḥ sani aniṭaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {33/162} sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {34/162} íyakṣamāṇāḥ bhṛ́gubhiḥ sajóṣāḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {35/162} yasya api sanyaṅoḥ parataḥ dvirvacanam tena api atra avaśyam iḍabhāve yatnaḥ kartavyaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {36/162} kim kāraṇam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {37/162} aśeḥ hi pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {38/162} tena eva dvitīyadvirvacanam api na bhaviṣyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {39/162} atha vā na etat aśeḥ rūpam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {40/162} yajeḥ eṣaḥ chāndasaḥ varṇalopaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {41/162} tat yathā túbhya idám agne . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {42/162} tubhyam idam agne iti prāpte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {43/162} ambānām carum . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {44/162} nāmbānām carum iti prāpte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {45/162} āvyādhínīḥ úgaṇāḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {46/162} sugaṇāḥ iti prāpte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {47/162} iṣkartā́ram adhvarásya . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {48/162} niṣkartāram iti prāpte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {49/162} śivā udrasya bheṣajī . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {50/162} śivā rudrasya bheṣajī iti prāpte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {51/162} aśyarthaḥ vai gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {52/162} kaḥ punaḥ aśeḥ arthaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {53/162} aśnotiḥ vyaptikarmā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {54/162} yajiḥ api aśyarthe vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {55/162} katham punaḥ anyaḥ nāma anyasya arthe vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {56/162} bahvarthāḥ api dhātavaḥ bhavanti iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {57/162} tat yathā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {58/162} vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {59/162} keśān vapati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {60/162} īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {61/162} agniḥ vai itaḥ vṛṣṭim īṭṭe . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {62/162} marutaḥ amutaḥ cyāvayanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {63/162} karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {64/162} pṛṣṭham kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {65/162} pādau kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {66/162} unmṛdāna iti gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {67/162} nikṣepaṇe ca api dṛśyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {68/162} kaṭe kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {69/162} ghaṭe kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {70/162} aśmānam itaḥ kuru . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {71/162} sthāpaya iti gamyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {72/162} evam tarhi dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {73/162} dīrghatvam dvirvacanādhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {74/162} cicīṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {75/162} tuṣṭūṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {76/162} samudāyasya samudāyaḥ ādeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {77/162} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ san bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {78/162} tatra ajantānām sani iti dīrghatvam na prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {79/162} idam iha sampradhāryam dīrghatvam kriyatām dvirvacanam iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {80/162} paratvāt dīrghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {81/162} nityam dvirvacanam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {82/162} kṛte api dīrghatve prāpnoti akṛte api prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {83/162} dīrghatvam api nityam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {84/162} kṛte api dvirvacane prāpnoti akṛte api prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {85/162} anityam dīrghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {86/162} na hi kṛte dvirvacane prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {87/162} kim kāraṇam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {88/162} samudāyasya samudāyaḥ ādeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {89/162} tatra sampramugdhatvāt prakṛtipratyayasya ajantatā na asti iti dīrghatvam na prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {90/162} dvirvacanam api anityam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {91/162} anyasya kṛte dīrghatve prāpnoti anyasya akṛte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {92/162} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {93/162} ubhayoḥ anityayoḥ paratvāt dīrghatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {94/162} yat tarhi na akṛte dvirvacane dīrghatvam tat na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {95/162} juhūṣati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {96/162} kutvam dvirvacanādhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {97/162} jighāṁsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {98/162} jaṅghanyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {99/162} kim kāraṇam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {100/162} samudāyasya samudāyaḥ ādeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {101/162} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ hantiḥ bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {102/162} tatra abhyāsāt hantihakārasya iti kutvam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {103/162} samprasāraṇam ca dvirvacanādhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {104/162} juhūṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {105/162} johūyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {106/162} samudāyasya samudāyaḥ ādeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {107/162} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ havayatiḥ bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {108/162} tatra hvaḥ samprasāraṇam abhyastasya iti samprasāraṇam na prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {109/162} na eṣaḥ doṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {110/162} vakṣyati hi etat hvaḥ abhyastanimittasya iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {111/162} yāvatā ca idānīm hvaḥ abhyastanimittasya iti ucyate saḥ api adoṣaḥ bhavati yat uktam yat tarhi na akṛte dvirvacane dīrghatvam tat na sidhyati iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {112/162} ṣatvam ca dvirvacanādhikasya na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {113/162} pipakṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {114/162} yiyakṣati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {115/162} samudāyasya samudāyaḥ ādeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {116/162} tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ san bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {117/162} tatra iṇkubhyām uttarasya pratyayasakārasya iti ṣatvam na prāpoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {118/162} idam iha sampradhāryam dvirvacanam kriyatām ṣatvam iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {119/162} paratvāt ṣatvam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {120/162} pūrvatrāsiddhe ṣatvam siddhāsiddhayoḥ ca na asti sampradhāraṇā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {121/162} ābṛdhyoḥ ca abhyastavidhipratiṣedhaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {122/162} ābṛdhyoḥ ca abhyastāśrayaḥ vidhiḥ prāpnoti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {123/162} saḥ pratiṣedhyaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {124/162} īpsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {125/162} īrtsati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {126/162} īpsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {127/162} īrtsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {128/162} aipsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {129/162} airtsan . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {130/162} kim ca syāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {131/162} adbhāvaḥ numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {132/162} na eṣaḥ doṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {133/162} uktāḥ atra parihārāḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {134/162} saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {135/162} saṅāśraye ca kārye samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {136/162} kim kāraṇam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {137/162} āmiśratvāt . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {138/162} āmiśrībhūtam idam bhavati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {139/162} tat yathā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {140/162} kṣīrodake sampṛkte . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {141/162} āmiśratvāt na jñāyate kiyat kṣīram kiyat udakam iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {142/162} kasmin avakāśe kṣīram kasmin avakāśe udakam iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {143/162} evam iha api āmiśratvāt na jñāyate kā prakṛtiḥ kaḥ pratyayaḥ kasmin avakāśe prakṛtiḥ kasmin avakāśe pratyayaḥ iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {144/162} tatra kaḥ doṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {145/162} saṅi jhali iti kutvādīni na sidhyanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {146/162} idam iha sampradhāryam dvirvacanam kriyatām kutvādīni iti kim atra kartavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {147/162} paratvāt kutvādīni . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {148/162} pūrvatrāsiddhe kutvādīni siddhāsiddhayoḥ ca na asti sampradhāraṇā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {149/162} evam tarhi pūrvatrāsiddhīyam advirvacane iti vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {150/162} tat ca avaśyam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {151/162} vibhāṣitāḥ prayojayanti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {152/162} drogdhā drogdhā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {153/162} droḍhā droḍhā . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {154/162} yāvatā ca idānīm pūrvatrāsiddhīyam advirvacane iti ucyate saḥ api adoṣaḥ bhavati yat uktam ṣatvam na sidhyati . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {155/162} iha sthāne dvirvacane ṇilopaḥ aparihṛtaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {156/162} sanyaṅoḥ parataḥ dvirvacane iṭaḥ dvirvacanam vaktavyam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {157/162} sanyaṅantasya dvirvacane hanteḥ kutvam aparihṛtam . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {158/162} tatra sanyaṅantasya dvirvacanam dviḥprayogaḥ ca iti eṣaḥ pakṣaḥ nirdoṣaḥ . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {159/162} tatra idam aparihṛtam sanaḥ iṭaḥ pratiṣedhaḥ iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {160/162} etasya api parihāram vakṣyati ubhayaviśeṣaṇatvāt siddham iti . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {161/162} katham jeghnīyate . (6.1.9) P III.13.7 - 16.7 R IV.311 - 317 {162/162} vakṣyati etat yaṅprakaraṇe hanteḥ hiṁsāyām ghnī iti . . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {1/33} dāśvān iti kim nipātyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {2/33} dāśeḥ vasau dvitveṭpratiṣedhau . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {3/33} dāśeḥ vasau dvitveṭpratiṣedhau nipātyete . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {4/33} dāśvā́ṁsaḥ dāśúṣaḥ sutám . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {5/33} dāśvān . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {6/33} sāhvān iti kim nipātyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {7/33} saheḥ dīrghatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {8/33} kim ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {9/33} dvitveṭpratiṣedhau ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {10/33} sāhvān balāhakaḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {11/33} sāhvān . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {12/33} mīḍhvān iti kim nipātyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {13/33} miheḥ ḍhatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {14/33} kim ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {15/33} yat ca pūrvayoḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {16/33} kim ca pūrvayoḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {17/33} dvitveṭpratiṣedhau dīrghatvam ca . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {18/33} mī́ḍhvaḥ tokā́ya tánayāya mṛḍaya . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {19/33} yáthā iyám indra mīḍhvaḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {20/33} mahyarthaḥ vai gamyate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {21/33} kaḥ punaḥ mahyarthaḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {22/33} mahatiḥ dānakarmā . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {23/33} ataḥ kim . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {24/33} itvam api nipātyam . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {25/33} mahyarthaḥ iti cet miheḥ tadarthatvāt siddham . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {26/33} mahyarthaḥ iti cet mihiḥ api mahyarthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {27/33} katham punaḥ anyaḥ nāma anyasya arthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {28/33} bahvarthāḥ api dhātavaḥ bhavanti iti . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {29/33} asti punaḥ anyatra api kva cit mihiḥ mahyarthe vartate . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {30/33} asti iti āha . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {31/33} miheḥ meghaḥ . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {32/33} meghaḥ ca kasmāt bhavati . (6.1.12.1) P III.16.9 - 23 R IV.317 - 318 {33/33} apaḥ dadāti iti . . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {1/23} dvirvacanaprakaraṇe kṛñādīnām ke . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {2/23} dvirvacanaprakaraṇe kṛñādīnām ke upasaṅkhyānam kartavyam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {3/23} cakram . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {4/23} ciklidam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {5/23} caknam iti . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {6/23} kādiṣu iti vaktavyam iha api yathā syāt . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {7/23} babhruḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {8/23} yayuḥ iti . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {9/23} caricalipativadīnām aci āk ca abhyāsasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {10/23} caricalipativadīnām aci dve bhavataḥ iti vaktavyam āk ca abhyāsasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {11/23} carācaraḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {12/23} calācalaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {13/23} patāpataḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {14/23} vadāvadaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {15/23} hanteḥ ghaḥ ca . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {16/23} hanteḥ ghaḥ ca vaktavyaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {17/23} aci dve bhavataḥ āk ca abhyāsasya . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {18/23} ghanāghanaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {19/23} pāṭeḥ ṇiluk ca dīrghaḥ ca abhyāsasya ūk ca . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {20/23} pāṭayateḥ ṇiluk ca vaktavyaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {21/23} aci dve bhavataḥ iti vaktavyam . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {22/23} dīrghaḥ ca abhyāsasya ūk ca āgamaḥ . (6.1.12.2) P III.17.1 - 11 R IV.318 - 319 {23/23} pāṭupaṭaḥ . . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {1/161} dvirvacanam yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {2/161} yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ dvirvacanam bhavati vipratiṣedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {3/161} dvirvacanasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {4/161} bibhidatuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {5/161} bibhiduḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {6/161} yaṇādeśasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {7/161} dadhi atra . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {8/161} madhu atra . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {9/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {10/161} cakratuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {11/161} cakruḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {12/161} ayavāyāvādeśānām avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {13/161} cayanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {14/161} cāyakaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {15/161} lavanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {16/161} lāvakaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {17/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {18/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {19/161} cicāya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {20/161} cicayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {21/161} lulāva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {22/161} lulavitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {23/161} āllopasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {24/161} . godaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {25/161} kambaladaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {26/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {27/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {28/161} yayatuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {29/161} yayuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {30/161} tasthatuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {31/161} tasthuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {32/161} upadhālopaasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {33/161} śleṣmaghnam madhu . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {34/161} pittaghnam ghṛtam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {35/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {36/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {37/161} āṭitat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {38/161} āśiśat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {39/161} uttvasya avakāśaḥ nipūrtāḥ piṇḍāḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {40/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {41/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {42/161} mitrātvaruṇau taturiḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {43/161} dūré hyádhvā jáguriḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {44/161} dvirvacanam bhavati pūrvavipratiṣedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {45/161} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {46/161} na vaktavyaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {47/161} iṣṭavācī paraśabdaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {48/161} vipratiṣedhe param yat iṣṭam tat bhavati iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {49/161} dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {50/161} dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ bhavanti vipratiṣedhena . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {51/161} dvirvacanasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {52/161} bibhidatuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {53/161} bibhiduḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {54/161} samprasāraṇasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {55/161} iṣṭam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {56/161} suptam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {57/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {58/161} ījatuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {59/161} ījuḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {60/161} na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {61/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {62/161} dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {63/161} idam tarhi soṣupyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {64/161} idam ca api udāharaṇam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {65/161} ījatuḥ , ījuḥ iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {66/161} nanu ca uktam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {67/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {68/161} dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {69/161} na sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {70/161} na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {71/161} akāreṇa vyavhitatvāt na bhaviṣyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {72/161} ekādeśe kṛte na asti vyavadhānam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {73/161} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {74/161} evam tarhi samānāṅgagrahaṇam tatra codayiṣyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {75/161} āttvasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {76/161} glātā . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {77/161} mlātā . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {78/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {79/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {80/161} jagle . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {81/161} mamle . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {82/161} dhātvādivikārāṇām avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {83/161} namati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {84/161} siñcati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {85/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {86/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {87/161} nanāma . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {88/161} siseca . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {89/161} sasnau . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {90/161} rītvasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {91/161} mātrīyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {92/161} pitrīyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {93/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {94/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {95/161} cekrīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {96/161} jehrīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {97/161} ītvasya avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {98/161} pīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {99/161} gīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {100/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {101/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {102/161} pepīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {103/161} jegīyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {104/161} ittvottvayoḥ avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {105/161} āstīrṇam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {106/161} nipūrtāḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {107/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {108/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {109/161} ātestīryate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {110/161} nipopūryate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {111/161} guṇavṛddhyoḥ avakāśaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {112/161} cetā . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {113/161} gauḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {114/161} dvirvacanasya saḥ eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {115/161} iha ubhayam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {116/161} cicāya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {117/161} cicayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {118/161} lulāva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {119/161} lulavitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {120/161} na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {121/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {122/161} dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {123/161} idam tarhi prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {124/161} iyāya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {125/161} iyayitha . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {126/161} nanu ca uktam na etat asti prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {127/161} astu atra dvirvacanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {128/161} dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {129/161} na sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {130/161} antaraṅgatvāt savarṇadīrghatvam prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {131/161} vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {132/161} kim vaktavyam etat . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {133/161} na hi . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {134/161} katham anucyamānam gaṁsyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {135/161} ācāryapravṛttiḥ jñāpayati vārṇāt āṅgam balīyaḥ bhavati iti yat ayam abhyāsasya asavarṇe iti asavarṇagrahaṇam karoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {136/161} katham kṛtvā jñāpakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {137/161} na hi antareṇa guṇavṛddhī asavarṇaparaḥ abhyāsaḥ bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {138/161} na etat asti jñāpakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {139/161} artyartham etat syāt . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {140/161} iyṛtaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {141/161} iyṛthaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {142/161} [uvoṇa . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {143/161} uvoṇithaḥ (R)] . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {144/161} yat tarhi dīrghaḥ iṇaḥ kiti iti dīrghatvam śāsti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {145/161} etasya api asti vacane prayojanam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {146/161} kim . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {147/161} savarṇadīrghabādhanārtham etat syāt . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {148/161} saḥ yathā eva tarhi savarṇadīrghatvam bādhate evam yaṇādeśam api bādheta . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {149/161} evam tarhi yaṇādeśe yogavibhāgaḥ kariṣyate . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {150/161} idam asti iṇaḥ yaṇ bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {151/161} tataḥ eḥ anekācaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {152/161} eḥ ca anekācaḥ iṇaḥ yaṇ bhavati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {153/161} tataḥ asaṁyogapūrvasya . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {154/161} eḥ anekācaḥ iti eva . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {155/161} asavarṇagrahaṇam eva tarhi jñāpakam . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {156/161} nanu ca uktam artyartham etat syāt iti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {157/161} na ekam udāharaṇam asavarṇagrahaṇam prayojayati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {158/161} evam api sthānivadbhāvāt iyaṅ na prāpnoti . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {159/161} atha sati api vipratiṣedhe yāvatā sthānivadbhāvaḥ katham eva etat sidhyati . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {160/161} yaḥ anādiṣṭāt acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . (6.1.12.3) P III.17.12 - 19.10 R IV.319 - 323 {161/161} ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati . . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {1/36} ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {2/36} ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ bhavati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {3/36} putrapatyādau samprasāraṇam prāpnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {4/36} kārīṣagandhyāputrakulam , kārīṣagandhyāpatikulam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {5/36} varṇagrahaṇāt siddham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {6/36} varṇagrahaṇe etat bhavati yasmin vidhiḥ tadādau iti na ca idam varṇagrahaṇam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {7/36} varṇagrahaṇe iti cet tadantapratiṣedhaḥ . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {8/36} varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ vaktavyaḥ . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {9/36} putrapatyante samprasāraṇam prāpnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {10/36} kārīṣagandhyāparamaputraḥ , kārīṣagandhyāparamapatiḥ . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {11/36} kaumudagandhyāparamaputraḥ , kaumudagandhyāparamapatiḥ . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {12/36} kim kāraṇam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {13/36} yatra hi tadādividhiḥ na asti tadantavidhinā tatra bhavitavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {14/36} siddham tu uttarapadavacanāt . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {15/36} siddham etat . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {16/36} katham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {17/36} uttarapadavacanāt . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {18/36} putrapatyoḥ uttarapadayoḥ iti vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {19/36} tat tarhi vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {20/36} na vaktavyam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {21/36} pūrvapadam uttarapadam iti sambandhiśabdau etau . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {22/36} sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {23/36} na ca atra putrapatī uttarapade . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {24/36} iha api tarhi na prāpnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {25/36} kārīṣagandhīputraḥ , kārīṣagandhīpatiḥ iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {26/36} kim kāraṇam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {27/36} pūrvapadam iti ucyate . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {28/36} na hi atra ṣyaṅ pūrvapadam asti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {29/36} ṣyaṅantam etat pūrvapadam . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {30/36} katham . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {31/36} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {32/36} yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ , paramakārīṣagandhīpatiḥ iti na sidhyati . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {33/36} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati astrīpratyayena iti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {34/36} yadi astrīpratyayena iti ucyate atikrāntaḥ kārīṣagandhyām atikārīṣagandhyaḥ , tasya putraḥ atikārīṣagandhyaputraḥ , atikārīṣagandhyapatiḥ iti atra api prāpnoti . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {35/36} astrīpratyayena anupasarjanena . (6.1.13.1) P III.20.2 - 22 R IV.323 - 326 {36/36} yaḥ hi upasarjanam strīpratyayaḥ bhavati eṣā tatra paribhāṣā pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {1/156} ṣyaṅante yāvantaḥ yaṇaḥ teṣām sarveṣām samprasāraṇam prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {2/156} vārāhiputraḥ , tārṇakarṇīputraḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {3/156} tatra apratyayasthasya pratiṣedhaḥ vaktavyaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {4/156} yathāgṛhītasya ādeśavacanāt apratyayasthe siddham . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {5/156} nirdiśyamānasya ādeśāḥ bhavanti iti evam apratyayasthasya na bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {6/156} anantyavikāre antyasadeśasya vā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {7/156} atha vā anantyavikāre antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {8/156} kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta apratyayasthasya vā pratiṣedhaḥ ucyeta . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {9/156} avaśyam eṣā paribhāṣā kartavyā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {10/156} bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {11/156} kāni . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {12/156} prayojanam na samprasāraṇe samprasāraṇam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {13/156} na samprasāraṇe samprasāraṇam iti etat na vaktavyam bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {14/156} katham vyadheḥ viddhaḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {15/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {16/156} na etat asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {17/156} kriyate nyāse eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {18/156} sāntamahataḥ dīrghatve . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {19/156} sāntamahataḥ dīrghatve prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {20/156} payāṁsi, yaśāṁsi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {21/156} pa iti asya api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {22/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {23/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {24/156} nopadhāyāḥ iti tatra vartate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {25/156} evam api anāṁsi, manāṁsi iti atra api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {26/156} na eṣaḥ doṣaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {27/156} sāntasaṁyogena nopadhām viśeṣayiṣyāmaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {28/156} sāntasaṁyogasya nopādhāyāḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {29/156} evam api haṁsaśirāṁsi , dhvaṁsaśirāṁsai iti atra api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {30/156} na eṣaḥ doṣaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {31/156} hammateḥ haṁsaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {32/156} kaḥ punaḥ āha hammateḥ haṁsaḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {33/156} kim tarhi hanteḥ haṁsaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {34/156} hanti adhvānam iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {35/156} evam tarhi sarvanāmasthāne iti vartate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {36/156} sarvanāmasthānaparatayā sāntasaṁyogam viśeṣayiṣyāmaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {37/156} sarvanāmasthānaparasya sāntasaṁyogasya nopādhāyāḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {38/156} ankārāntasya allope . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {39/156} ankārāntasya allope prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {40/156} takṣṇā , takṣṇe iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {41/156} ta iti atra api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {42/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {43/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {44/156} anā akāram viśeṣayiṣyāmaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {45/156} anaḥ yaḥ akāraḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {46/156} evam api anasā , anase iti atra api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {47/156} ankāreṇa aṅgam viśeṣayiṣyāmaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {48/156} ankārāntasya aṅgasya anaḥ yaḥ akāraḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {49/156} evam api anastakṣṇā , anastakṣṇe iti atra api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {50/156} evam tarhi kāryakālam sañjñāparibhāṣam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {51/156} yatra kāryam tatra upasthitam draṣṭavyam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {52/156} bhasya iti upasthitam idam bhavati yaci bham iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {53/156} tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {54/156} yajādiparasya anaḥ yaḥ akāraḥ iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {55/156} mṛjeḥ vṛddhividhau . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {56/156} mṛjeḥ vṛddhividhau prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {57/156} nyamārṭ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {58/156} aṭaḥ api vṛddhiḥ prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {59/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {60/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {61/156} yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ eva vṛddhiḥ bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {62/156} evam api mimārjiṣati iti atra prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {63/156} astu . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {64/156} abhyāsanirhrāsena hrasvaḥ bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {65/156} vasoḥ samprasāraṇe ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {66/156} vasoḥ samprasāraṇe ca prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {67/156} viduṣaḥ paśya . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {68/156} vidivakārasya api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {69/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {70/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {71/156} na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {72/156} dakāreṇa (R: idkāreṇa) vyavahitatvāt na prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {73/156} evam tarhi nirdiśyamānasya ādeśāḥ bhavanti iti na bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {74/156} yuvādīnām ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {75/156} yuvādīnām ca samprasāraṇe prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {76/156} yūnaḥ , yūnā , yūne . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {77/156} yakārasya api prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {78/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {79/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {80/156} na samprasāraṇe samprasāraṇam iti na bhaviṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {81/156} ukāreṇa vyavahitatvāt na prāpnoti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {82/156} ekādeśe kṛte na asti vyavadhānam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {83/156} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {84/156} evam tarhi samānāṅgagrahaṇam atra codayiṣyati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {85/156} rvoḥ upadhāgrahaṇam ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {86/156} rvoḥ upadhāgrahaṇam ca na kartavyam bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {87/156} iha kasmāt na bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {88/156} abibhaḥ bhavān . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {89/156} anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {90/156} etat api na asti prayojanam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {91/156} kriyate nyāse eva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {92/156} ādityadādividhisaṁyogādilopakutvaḍhatvabhaṣbhāvaṣatvaṇatveṣu atiprasaṅgaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {93/156} ādividhau atiprasaṅgaḥ bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {94/156} dhātvādeḥ ṣaḥ saḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {95/156} ṇaḥ naḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {96/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {97/156} netā , sotā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {98/156} iha na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {99/156} namati , siñcati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {100/156} ādi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {101/156} tyadādividhi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {102/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {103/156} tat , saḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {104/156} tyat , syaḥ iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {105/156} tyadādividhi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {106/156} saṁyogādilopa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {107/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {108/156} maṅktā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {109/156} maṅktavyam iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {110/156} saṁyogādilopa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {111/156} kutva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {112/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {113/156} paktā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {114/156} paktavyambhaṣbhāva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {115/156} iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {116/156} kutva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {117/156} ḍhatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {118/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {119/156} leḍhā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {120/156} leḍhavyam iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {121/156} ḍhatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {122/156} bhaṣbhāva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {123/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {124/156} abhutsi . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {125/156} abhutsātām iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {126/156} bhaṣbhāva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {127/156} ṣatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {128/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {129/156} draṣṭā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {130/156} draṣṭavyam iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {131/156} ṣatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {132/156} ṇatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {133/156} iha eva syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {134/156} māṣāvāpeṇa . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {135/156} māṣāvāpāṇām iti atra na syāt . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {136/156} ṇatva . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {137/156} ete doṣāḥ samāḥ bhūyāṁsaḥ vā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {138/156} tasmāt na arthaḥ anayā paribhāṣayā . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {139/156} na hi doṣā santi iti paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {140/156} na hi bhikṣukāḥ santi iti sthālyaḥ na adhiśrīyante na ca mṛgāḥ santi iti yavāḥ na upyante . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {141/156} doṣāḥ khalu api sākalyena parigaṇitāḥ prayojanānām udāharaṇamātram . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {142/156} kuta etat . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {143/156} na hi doṣāṇām lakṣaṇam asti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {144/156} tasmāt yāni etasyāḥ paribhāṣāyāḥ prayojanāni tadartham eṣā paribhāṣā kartavyā pratividheyam ca doṣeṣu . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {145/156} idam pratividhīyate . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {146/156} udāttanirdeśāt siddham . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {147/156} yatra eṣā paribhāṣā iṣyate tatra udāttanirdeśaḥ kartavyaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {148/156} tataḥ vaktavyam anantyavikāre antyasadeśasya kāryam bhavati udāttanirdeśe iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {149/156} saḥ tarhi udāttanirdeśḥ kartavyaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {150/156} na kartavyaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {151/156} yatra eva antyasadeśaḥ ca anantyasadeśaḥ ca yugapat samavasthitau tatra eṣā paribhāṣā bhavati . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {152/156} doṣeṣu ca anyatra antyasadeśaḥ anyatra anantyasadeśaḥ . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {153/156} prayojaneṣu punaḥ tatra eva antyasadeśaḥ ca anantyasadeśaḥ ca . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {154/156} tathājātīyakāni khalu api ācāryeṇa prayojanāni paṭhitāni yāni ubhayavanti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {155/156} idam ekam yathā doṣaḥ tathā rvoḥ upadhāgrahaṇam iti . (6.1.13.2) P III.20.23 - 23.25 R IV.326 - 330 {156/156} tat ca api kriyate nyāse eva . . (6.1.14) P III.24.2 - 5 R IV.331 {1/9} mātac . (6.1.14) P III.24.2 - 5 R IV.331 {2/9} kārīṣagandhyā mātā asya kārīṣagandhīmātaḥ , kārīṣagandhyāmātaḥ . (6.1.14) P III.24.2 - 5 R IV.331 {3/9} mātac . (6.1.14) P III.24.2 - 5 R IV.331 {4/9} mātṛka . (6.1.14) P III.24.2 - 5 R IV.331 {5/9} kārīṣagandhīmātṛkaḥ , kārīṣagandhyāmātṛkaḥ . (6.1.14) P III.24.2 - 5 R IV.331 {6/9} mātṛka . (6.1.14) P III.24.2 - 5 R IV.331 {7/9} mātṛ . (6.1.14) P III.24.2 - 5 R IV.331 {8/9} kārīṣagandhīmātā , kārīṣagandhyāmātā . (6.1.14) P III.24.2 - 5 R IV.331 {9/9} mātṛ . . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {1/39} vayigrahaṇam kimartham na veñ yajādiṣu paṭhyate veñaḥ ca vayiḥ ādeśaḥ kriyate tatra yajādīnām kiti iti eva siddham . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {2/39} tatra etat syāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {3/39} ṅidarthaḥ ayam ārambhaḥ iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {4/39} tat ca na . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {5/39} liṭi ayam ādeśaḥ liṭ ca kit eva . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {6/39} ataḥ uttaram paṭhati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {7/39} vayigrahaṇam veñaḥ pratiṣedhāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {8/39} vayigrahaṇam kriyate veñaḥ pratiṣedhāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {9/39} veñaḥ liṭi pratiṣedham vakṣyati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {10/39} saḥ vayeḥ mā bhūt iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {11/39} yathā eva hi veñgrahaṇāt vidhiḥ prārthyate evam pratiṣedhaḥ api prāpnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {12/39} na vā yakārapratiṣedhaḥ jñāpakaḥ apratiṣedhasya . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {13/39} na vā eṣaḥ doṣaḥ . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {14/39} kim kāraṇam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {15/39} yat ayam liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham śāsti tat jñāpati ācāryaḥ na veñgrahaṇāt samprasāraṇapratiṣedhaḥ bhavati iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {16/39} na etat asti jñāpakam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {17/39} piti abhyāsārtham etat syāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {18/39} vayeḥ pitsu vacaneṣu abhyāsasya yakārasya samprasāraṇam mā bhūt iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {19/39} nanu ca veñgrahaṇāt vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇapratiṣedhaḥ siddhaḥ . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {20/39} na sidhyati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {21/39} kim kāraṇam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {22/39} kiti iti tatra anuvartate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {23/39} evam api vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇam na prāpnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {24/39} kim kāraṇam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {25/39} halādiśeṣeṇa bādhyate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {26/39} na atra halādiśeṣaḥ prāpnoti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {27/39} kim kāraṇam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {28/39} vakṣyati hi etat abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {29/39} saḥ eṣaḥ vayeḥ yakārasya samprasāraṇapratiṣedhaḥ piti abhyāsārthaḥ na jñāpakārthaḥ bhavati . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {30/39} piti abhyāsārtham iti cet na aviśiṣṭatvāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {31/39} piti abhyāsārtham iti cet tat na . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {32/39} kim kāraṇam . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {33/39} aviśiṣṭatvāt . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {34/39} aviśeṣeṇa pratiṣedhaḥ . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {35/39} nivṛttam tatra kiti iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {36/39} ātaḥ ca aviśeṣeṇa . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {37/39} veñaḥ api hi pitsu vacaneṣu abhyāsasya samprasāraṇam na iṣyate . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {38/39} vavau vavitha iti . (6.1.16) P III.24.8 - 25.5 R IV.331 - 333 {39/39} vikṛtigrahaṇam khalu api pratiṣedhe kriyate na ca vikṛtiḥ prakṛtim gṛhṇāti . . (6.1.17.1) P III.25.7 - 10 R IV.333 {1/5} grahivṛścatipṛcchatibhṛjjatīnām aviśeṣaḥ . (6.1.17.1) P III.25.7 - 10 R IV.333 {2/5} yat ucyate vṛśceḥ aviśeṣaḥ iti tat na . (6.1.17.1) P III.25.7 - 10 R IV.333 {3/5} yadi atra rephasya samprasāraṇam na syāt vakārasya prasajyeta . (6.1.17.1) P III.25.7 - 10 R IV.333 {4/5} rephasya punaḥ samprasāraṇe sati uḥ adattvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati . (6.1.17.1) P III.25.7 - 10 R IV.333 {5/5} tasmāt vaktavyam graheḥ aviṣeṣaḥ pṛcchatibhṛjjatyoḥ aviśeṣaḥ iti . . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {1/26} atha ubhayagrahaṇam kimartham . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {2/26} ubhayeṣām abhyāsasya samprasāraṇam yathā syāt vacisvapiyajādīnām grahādīnām ca . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {3/26} na etat asti prayojanam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {4/26} prakṛtam ubhayeṣām grahaṇam anuvartate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {5/26} yadi anuvartate grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām ṅiti ca iti yajādīnām ṅiti api prāpnoti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {6/26} na eṣaḥ doṣaḥ . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {7/26} sambandham anuvartiṣyate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {8/26} vacisvapiyajādīnām kiti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {9/26} grahādīnām ṅiti ca vacisvapiyajādīnām kiti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {10/26} tataḥ liṭi abhyāsasya ubhayeṣām . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {11/26} kiti ṅiti iti nivṛttam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {12/26} atha vā maṇḍūkagatayaḥ adhikārāḥ . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {13/26} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {14/26} atha vā ekayogaḥ kariṣyate . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {15/26} vacisvapiyajādīnām kiti grahādīnām ṅiti ca iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {16/26} tataḥ liṭi abhyāsasya iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {17/26} na ca ekayoge anuvṛttiḥ bhavati . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {18/26} atha vā ubhayam nivṛttam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {19/26} tat apekṣiṣyāmahe . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {20/26} idam tarhi ubhayeṣāṅgrahaṇasya prayojanam . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {21/26} ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {22/26} yat anyat prāpnoti tat mā bhūt iti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {23/26} kim ca anyat prāpnoti . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {24/26} halādiśeṣaḥ . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {25/26} abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti vakṣyati . (6.1.17.2) P III.25.11 - 22 R IV.333 - 334 {26/26} saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {1/61} abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {2/61} abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R] vipratiṣedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {3/61} abhyāsasamprasāraṇasya avakāśaḥ : iyāja, uvāpa . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {4/61} halādiśeṣasya avakāśaḥ : bibhidatuḥ , bibhiduḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {5/61} iha ubhayam prāpnoti vivyādha , vivyadhitha . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {6/61} abhyāsasamprasāraṇam bhavati pūrvavipratiṣedhena . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {7/61} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {8/61} na vā samprasāraṇāśrayabalīyastvāt anyatra api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {9/61} na vā vaktavyaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {10/61} kim kāraṇam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {11/61} samprasāraṇāśrayabalīyastvāt anyatra api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {12/61} samprasāraṇam samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {13/61} anyatra api na avaśyam iha eva vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {14/61} kim prayojanam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {15/61} prayojanam ramāllopeyiaṅyaṇaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {16/61} ram . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {17/61} bhṛṣṭaḥ, bhṛṣṭavān . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {18/61} samprasāraṇam ca prāpnoti rambhāvaḥ ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {19/61} paratvāt rambhāvaḥ syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {20/61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {21/61} ram . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {22/61} āllopaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {23/61} juhuvatuḥ , juhuvuḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {24/61} samprasāraṇam ca prāpnoti āllopaḥ ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {25/61} paratvāt āllopaḥ syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {26/61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {27/61} samprasāraṇe kṛte pūrvatvam ca prāpnoti āllopaḥ ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {28/61} paratvāt āllopaḥ syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {29/61} samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {30/61} iyaṅ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {31/61} śuśuvatuḥ , śuśuvuḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {32/61} samprasāraṇam ca prāpnoti iyaṅādeśaḥ ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {33/61} paratvāt iyaṅādeśaḥ syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {34/61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {35/61} yaṇ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {36/61} samprasāraṇe kṛte pūrvatvam ca prāpnoti yaṇādeśaḥ ca . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {37/61} paratvāt yaṇādeśaḥ syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {38/61} samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {39/61} iyaṅ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {40/61} na etāni santi prayojanāni . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {41/61} yat tāvat ucyate ram iti idam iha sampradhāryam : rambhāvaḥ kriyatām samprasāraṇam iti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {42/61} kim atra kartavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {43/61} paratvāt rambhāvaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {44/61} nityam samprasāraṇam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {45/61} kṛte api rambhābe prāpnoti akṛte api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {46/61} rambhāvaḥ api nityaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {47/61} kṛte api samprasāraṇe prāpnoti akṛte api . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {48/61} katham . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {49/61} yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca prāpnoti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {50/61} anityaḥ rambhāvaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {51/61} na hi kṛte samprasāraṇe prāpnoti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {52/61} kim kāraṇam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {53/61} upadeśe iti vartate . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {54/61} tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjyate iti evamartham . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {55/61} āllopeyaṅyaṇaḥ iti . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {56/61} nityam samprasāraṇam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {57/61} antaraṅgam pūrvatvam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {58/61} tat etat ananyārtham samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ vā vaktavyaḥ . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {59/61} ubhayam na vaktavyam . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {60/61} uktam atra ubhayeṣāṅgrahaṇasya prayojanam ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt . (6.1.17.3) P III.25.23 - 27.3 R IV.334 - 336 {61/61} yat anyat prāpnoti tat mā bhūt iti . . (6.1.17.4) P III.27.4 - 7 R IV.336 {1/8} vyaceḥ kuṭāditvam anasi añṇiti samprasāraṇārtham . (6.1.17.4) P III.27.4 - 7 R IV.336 {2/8} vyaceḥ kuṭāditvam anasi iti vaktavyam . (6.1.17.4) P III.27.4 - 7 R IV.336 {3/8} kim prayojanam . (6.1.17.4) P III.27.4 - 7 R IV.336 {4/8} añṇiti samprasāraṇārtham . (6.1.17.4) P III.27.4 - 7 R IV.336 {5/8} añṇiti samprasāraṇam yathā syāt . (6.1.17.4) P III.27.4 - 7 R IV.336 {6/8} udvicitā , udvicitum , udvicitavyam . (6.1.17.4) P III.27.4 - 7 R IV.336 {7/8} anasi iti kimartham . (6.1.17.4) P III.27.4 - 7 R IV.336 {8/8} uruvyacāḥ kaṇṭakaḥ . . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {1/3} caṅgrahaṇam śakyam akartum . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {2/3} katham . (6.1.18) P III.27.9 - 10 R IV.336 - 337 {3/3} ṅiti iti vartate na ca anyaḥ svāpeḥ ṅit asti anyat ataḥ caṅaḥ . . (6.1.20) P III.27.12 - 16 R IV.337 {1/11} vaśeḥ yaṅi pratiṣedhaḥ . (6.1.20) P III.27.12 - 16 R IV.337 {2/11} vaśeḥ yaṅi pratiṣedhaḥ vaktavyaḥ samprasāraṇasya . (6.1.20) P III.27.12 - 16 R IV.337 {3/11} vāvaśyate . (6.1.20) P III.27.12 - 16 R IV.337 {4/11} kva mā bhūt . (6.1.20) P III.27.12 - 16 R IV.337 {5/11} uṣṭaḥ , uśanti iti . (6.1.20) P III.27.12 - 16 R IV.337 {6/11} saḥ tarhi tathā pratiṣedhaḥ vaktavyaḥ . (6.1.20) P III.27.12 - 16 R IV.337 {7/11} na vaktavyaḥ . (6.1.20) P III.27.12 - 16 R IV.337 {8/11} yaṅi iti vartate . (6.1.20) P III.27.12 - 16 R IV.337 {9/11} evam tarhi anvācaṣṭe yaṅi iti vartate iti . (6.1.20) P III.27.12 - 16 R IV.337 {10/11} na etat anvākhyeyam adhikārāḥ anuvartante iti . (6.1.20) P III.27.12 - 16 R IV.337 {11/11} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti . . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {1/11} kim nipātyate . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {2/11} śrāsrapyoḥ śṛbhāvaḥ . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {3/11} śrāsrapyoḥ śṛbhāvaḥ nipātyate . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {4/11} kṣīrahaviṣoḥ iti vaktavyam . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {5/11} śṛtam kṣīram . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {6/11} śṛtam haviḥ . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {7/11} kva mā bhūt . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {8/11} śrāṇā yavāgūḥ , śrapitā yavāgūḥ iti . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {9/11} śrapeḥ śṛtam anyatra hetoḥ . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {10/11} śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha mā bhūt . (6.1.27) P III.27.18 - 28.5 R III.337 - 338 {11/11} śrapitam kṣīram devadattena yajñadattena iti . . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {1/14} āṅpūrvāt andhūdhasoḥ . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {2/14} āṅpūrvāt andhūdhasoḥ iti vaktavyam . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {3/14} āpīnaḥ andhuḥ , āpīnam ūdhaḥ . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {4/14} kim prayojanam . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {5/14} niyamārtham . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {6/14} āṅpūrvāt andhūdhasoḥ eva . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {7/14} kva mā bhūt . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {8/14} āpyānaḥ candramāḥ iti . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {9/14} ubhayataḥ niyamaḥ ca ayam draṣṭavyaḥ . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {10/14} āṅpūrvāt eva andhūdhasoḥ , andhūdhasoḥ eva āṅpūrvāt iti . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {11/14} kva mā bhūt . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {12/14} prapyānaḥ andhuḥ , prapyānam ūdhaḥ . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {13/14} āṅpūrvāt ca eṣa niyamaḥ draṣṭavyaḥ . (6.1.28) P III.28.7 - 12 R IV.338 - 339 {14/14} bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ , ślakṣṇapīnamukhī kanyā iti . . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {1/31} śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {2/31} śveḥ liṭi abhyāsalakṣaṇam samprasāraṇam nityam prāpnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {3/31} tasya pratiṣedhaḥ vaktavyaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {4/31} śiśviyatuḥ , śiśviyuḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {5/31} kim ucyate liṭi abhyāsalakṣaṇasya iti na punaḥ killakṣaṇasya api . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {6/31} killakṣaṇam api hi nityam atra prāpnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {7/31} killakṣaṇam śvayatilakṣaṇam bādhiṣyate . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {8/31} yathā eva tarhi killakṣaṇam śvayatilakṣaṇam bādhate evam abhyāsalakṣaṇam api bādheta . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {9/31} na brūmaḥ apavādatvāt killakṣaṇam śvayatilakṣaṇam bādhiṣyate iti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {10/31} kim tarhi . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {11/31} paratvāt . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {12/31} śvayatilakṣaṇasya avakāśaḥ piti vacanāni . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {13/31} śuśāva, śuśavitha , śiśvāya, śiśvayitha . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {14/31} killakṣaṇasya avakāśaḥ anye kitaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {15/31} śūnaḥ, śūnavān . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {16/31} iha ubhayam prāpnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {17/31} śiśviyatuḥ , śiśviyuḥ iti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {18/31} śvayatilakṣaṇam bhavati vipratiṣedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {19/31} abhyāsalakṣaṇāt api tarhi śvayatilakṣaṇam bhaviṣyati vipratiṣedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {20/31} abhyāsalakṣaṇasya avakāśaḥ anye yajādayaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {21/31} iyāja, uvāpa . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {22/31} śvayatilakṣaṇasya avakāśaḥ param dhāturūpam . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {23/31} śuśuvatuḥ , śuśuvuḥ , śuśuvitha . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {24/31} śvayateḥ abhyāsasya ubhayam prāpnoti . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {25/31} śiśiviyatuḥ , śiśviyuḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {26/31} śvayatilakṣaṇam bhaviṣyati vipratiṣedhena . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {27/31} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {28/31} na hi śvayateḥ abhyāsasya anye yajādayaḥ avakāśaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {29/31} śvayateḥ yajādiṣu yaḥ pāṭhaḥ saḥ anavakāśaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {30/31} tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . (6.1.30) P III.28.14 - 29.6 R IV.339 - 340 {31/31} tasmāt suṣṭhu uktam śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ iti . . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {1/65} hvaḥ samprasāraṇe yogavibhāgaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {2/65} hvaḥ samprasāraṇe yogavibhāgaḥ kartavyaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {3/65} hvaḥ samprasāraṇam bhavati ṇau ca saṁścaṅoḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {4/65} tataḥ abhyastasya ca . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {5/65} abhyastasya ca hvaḥ samprasāraṇam bhavati iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {6/65} kimarthaḥ yogavibhāgaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {7/65} ṇau saṁścaṅviṣayāṛthaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {8/65} ṇau ca saṁścaṅviṣaye hvaḥ samprasāraṇam yathā syāt . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {9/65} juhāvayiṣati , ajūhavat . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {10/65} kim punaḥ kāraṇam na sidhyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {11/65} hvaḥ abhyastasya iti ucyate na ca etat hvaḥ abhyastam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {12/65} kasya tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {13/65} hvāyayateḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {14/65} hvaḥ etat abhyastam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {15/65} katham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {16/65} ekācaḥ dve prathamasya . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {17/65} evam tarhi hvayateḥ abhyastasya iti ucyate na ca atra hvayatiḥ abhyastaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {18/65} kaḥ tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {19/65} hvāyayatiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {20/65} hvayatiḥ eva atra abhyastaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {21/65} katham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {22/65} ekācaḥ dve prathamasya iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {23/65} evam api abhyastinimitte anabhyastaprasāraṇārtham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {24/65} abhyastinimitte iti vaktavyam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {25/65} kim prayojanam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {26/65} anabhyastaprasāraṇārtham . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {27/65} anabhyastasya prasāraṇam yathā syāt . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {28/65} juhūṣati , johūyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {29/65} abhyastaprasāraṇe hi abhyāsaprasāraṇāprāptiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {30/65} abhyastaprasāraṇe hi abhyāsaprasāraṇasya aprāptiḥ syāt . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {31/65} na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prasajyeta . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {32/65} na eṣaḥ doṣaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {33/65} vyavahitatvāt na bhaviṣyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {34/65} samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {35/65} samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ prāpnoti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {36/65} samānāṅgagrahaṇam tatra codayiṣyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {37/65} kṛdantapratiṣedhārtham ca . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {38/65} kṛdantapratiṣedhārtham ca abhyastinimitte iti vaktavyam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {39/65} kim prayojanam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {40/65} hvāyakam icchati hvāyakīyati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {41/65} hvāyakīyateḥ san . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {42/65} jihvāyakīyiṣati . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {43/65} saḥ tarhi nimittaśabdaḥ upādeyaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {44/65} na hi antareṇa nimittaśabdam nimittārthaḥ gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {45/65} antareṇa api nimittaśabdam nimittārthaḥ gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {46/65} tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {47/65} jvaranimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {48/65} naḍvalodakam pādarogaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {49/65} pādaroganimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {50/65} āyuḥ ghṛtam . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {51/65} āyuṣaḥ nimittam iti gamyate . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {52/65} atha vā akāraḥ matvarthīyaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {53/65} abhyastam asmin asti saḥ ayam abhyastaḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {54/65} abhyastasya iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {55/65} atha vā abhyastasya iti na eṣā hvayatisamānādhikaraṇā ṣaṣṭhī . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {56/65} kā tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {57/65} sambandhaṣaṣṭhī . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {58/65} abhyastasya yaḥ hvayatiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {59/65} kim ca abhyastasya hvayatiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {60/65} prakṛtiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {61/65} hvaḥ abhyastasya prakṛteḥ iti . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {62/65} yogavibhāgaḥ tu kartavyaḥ eva . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {63/65} na atra hvayatiḥ abhyastasya prakṛtiḥ . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {64/65} kim tarhi . (6.1.32 - 33) P III.29.8 - 30.14 R IV.341 - 344 {65/65} hvāyayatiḥ . . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {1/15} apaspṛdhethām iti kim nipātyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {2/15} spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {3/15} índraḥ ca viṣṇo yát ápaspṛdhethām . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {4/15} aspṛdhethām iti bhāṣāyām . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {5/15} aparaḥ āha : apapūrvāt spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {6/15} índraḥ ca viṣṇo yát ápaspṛdhethām . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {7/15} apāspṛdhethām iti bhāṣāyām . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {8/15} śrātāḥ śritam iti kim nipātyate . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {9/15} śrīṇāteḥ kte śrābhāvaśribhāvau nipātyete . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {10/15} kva punaḥ śrābhāvaḥ kva vā śribhāvaḥ . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {11/15} some śrābhāvaḥ anyatra śribhāvaḥ . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {12/15} na tarhi idānīm idam bhavati : śritaḥ somaḥ iti . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {13/15} bahuvacane śrābhāvaḥ . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {14/15} na tarhi idānīm idam bhavati : śritāḥ naḥ grahāḥ iti . (6.1.36) P III.30.17 - 31.2 R IV.344 - 345 {15/15} somabahutve śrābhāvaḥ anyatra śribhāvaḥ . . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {1/61} kimartham idam ucyate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {2/61} vacispaviyajādīnām grahādīnām ca samprasāraṇam uktam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {3/61} tatra yāvantaḥ yaṇaḥ sarveṣām samprasāraṇam prāpnoti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {4/61} iṣyate ca parasya yathā syāt na pūrvasya tat ca antareṇa yatnam na sidhyati iti na samprasāraṇe samprasāraṇam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {5/61} kim anye api evam vidhayaḥ bhavanti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {6/61} ataḥ dīrghaḥ yañi . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {7/61} supi ca iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {8/61} ghaṭābhyām . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {9/61} akāramātrasya dīrghatvam kasmāt na bhavati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {10/61} asti atra viśeṣaḥ . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {11/61} iyam atra paribhāṣā upatiṣṭhate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {12/61} alaḥ antyasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {13/61} nanu ca idānīm etayā paribhāṣayā iha (R: iha api) śakyam upasthātum . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {14/61} na iti āha . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {15/61} na hi vacispaviyajādīnām grahādīnām ca antyaḥ yaṇ asti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {16/61} evam tarhi anantyavikāre antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya kāryam bhaviṣyati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {17/61} na etasyāḥ paribhāṣāyāḥ santi prayojanāni . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {18/61} evam tarhi ācāryapravṛttiḥ jñāpayati na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {19/61} katham kṛtvā jñāpakam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {20/61} pībhāvavacane etat prayojanam āpīnaḥ andhuḥ , āpīnam ūdhaḥ etat rūpam yathā syāt iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {21/61} yadi ca atra sarvasya yaṇaḥ samprasāraṇam syāt pībhāvavacanam anarthakam syāt . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {22/61} samprasāraṇe kṛte samprasāraṇaparapūrvatve ca dvayoḥ ikārayoḥ ekādeśe siddham rūpam syāt āpīnaḥ andhuḥ , āpīnam ūdhaḥ iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {23/61} paśyati tu ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {24/61} tataḥ ayam pyāyaḥ pībhāvam śāsti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {25/61} na etat asti jñāpakam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {26/61} siddhe hi vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca pyāyaḥ samprasāraṇena sidhyati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {27/61} samprasāraṇe hi sati antyasya prasajyeta . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {28/61} evam api jñāpakam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {29/61} katham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {30/61} pyāyaḥ iti na eṣā sthānaṣaṣṭhī . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {31/61} kā tarhi . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {32/61} viśeṣaṇaṣaṣṭhī . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {33/61} pyāyaḥ yaḥ yaṇ iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {34/61} tat etat jñāpayati ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {35/61} evam api anaikāntikam etat . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {36/61} etāvat jñāpyate na sarvasya yaṇaḥ samprasāraṇam bhavati iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {37/61} tatra kutaḥ etat parasya bhaviṣyati na pūrvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {38/61} ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {39/61} ekayogakṣaṇam khalu api samprasāraṇam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {40/61} tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {41/61} prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum na abhinirvṛttasya . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {42/61} yaḥ hi bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {43/61} atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {44/61} tatra nimittasaṁśrayaḥ anupapannaḥ na samprasāraṇe samprasāraṇam iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {45/61} na eṣaḥ doṣaḥ . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {46/61} yat tāvat ucyate ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {47/61} iha iṅgitena ceṣṭitena nimiṣitena mahatā vā sūtraprabandhena ācāryāṇām abhiprāyaḥ gamyate . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {48/61} etat eva jñāpayati parasya bhaviṣyati na pūrvasya iti yat ayam na samprasāraṇe samprasāraṇam iti pratiṣedham śāsti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {49/61} yat api ucyate ekayogalakṣaṇam khalu api samprasāraṇam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {50/61} tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {51/61} prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {52/61} astu ubhayoḥ abhinirvṛttiḥ . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {53/61} na vayam pūrvasya pratiṣedham śiṣmaḥ . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {54/61} kim tarhi . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {55/61} samprasāraṇāśrayam yat prāpnoti tasya pratiṣedham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {56/61} tataḥ pūrvatve pratiṣiddhe yaṇādeśena siddham . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {57/61} yat api ucyate atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {58/61} tatra nimittasaṁśrayaḥ anupapannaḥ iti . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {59/61} tādarthyāt tācchabdyam bhaviṣyati . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {60/61} tat yathā indrārthā sthūṇā indraḥ iti evam iha api samprasāraṇārtham samprasāraṇam . (6.1.37.1) P III.31.4 - 32.14 R IV.345 - 347 {61/61} tat yat prasāraṇārtham prasāraṇam tasmin pratiṣedhaḥ bhaviṣyati . . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {1/30} atha samprasāraṇam iti vartamāne punaḥ samprasāraṇagrahaṇam kimartham . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {2/30} prasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇam ataḥ anyatra prasāraṇapratiṣedhārtham . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {3/30} samprasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇe (R: samprasāraṇagrahaṇe) etat prayojanam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {4/30} videśastham api yat samprasāraṇam tasya api pratiṣedhaḥ yathā syāt . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {5/30} vyathaḥ liṭi . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {6/30} vivyathe . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {7/30} na etat asti prayojanam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {8/30} halādiśeṣāpavādaḥ atra samprasāraṇam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {9/30} idam tarhi śvayuvamaghonām ataddhite . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {10/30} yūnā , yūne . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {11/30} ucyamāne api etasmin na sidhyati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {12/30} kim kāraṇam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {13/30} ukāreṇa vyavadhānāt . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {14/30} ekādeśe kṛte na asti vyavadhānam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {15/30} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {16/30} evam tarhi samānāṅgagrahaṇam ca . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {17/30} samānāṅgagrahaṇam ca kartavyam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {18/30} na samprasāraṇe samprasāraṇam samānāṅge iti vaktavyam . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {19/30} tatra upoṣuṣi doṣaḥ . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {20/30} tatra upoṣuṣi doṣaḥ bhavati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {21/30} na vā yasya aṅgasya prasāraṇaprāptiḥ tasmin prāptipratiṣedhāt . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {22/30} na vā eṣaḥ doṣaḥ . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {23/30} kim kāraṇam yasya aṅgasya prasāraṇaprāptiḥ tasmin dvitīyā yā prāptiḥ sā pratiṣidhyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {24/30} atra ca vasiḥ kvasau aṅgam kvasantam punaḥ vibhaktau . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {25/30} atha vā yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {26/30} yāvat brūyāt prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {27/30} atra ca yadā vaseḥ na tadā kvasoḥ yadā ca kvasoḥ abhinirvṛttam tadā vaseḥ bhavati . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {28/30} atha vā yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {29/30} yāvat brūyāt asiddham bahiraṅgam antaraṅge iti . (6.1.37.2) P III.32.15 - 33.8 R IV.347 - 349 {30/30} asiddhatvāt bahiraṅgalakṣaṇasya vasausamprasāraṇasya antaraṅgalakṣaṇaḥ pratiṣedhaḥ na bhaviṣyati . . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {1/18} ṛci treḥ uttarapadādilopaḥ chandasi . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {2/18} ṛci treḥ samprasāraṇam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {3/18} uttarapadādilopaḥ chandasi vaktavyaḥ . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {4/18} tṛcam sūktam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {5/18} tṛcam sāma . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {6/18} chandasi iti kim . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {7/18} tryṛcāni . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {8/18} rayeḥ matau bahulam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {9/18} rayeḥ matau samprasāraṇam bahulam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {10/18} ā revān etu naḥ viśaḥ . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {11/18} na ca bhavati . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {12/18} rayimā́n puṣṭivárdhanaḥ . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {13/18} kakṣyāyāḥ sañjñāyām . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {14/18} kakṣyāyāḥ sañjñāyām matau samprasāraṇam vaktavyam . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {15/18} kakṣī́vantam yáḥ āśijáḥ . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {16/18} kaṇvaḥ kakṣīvān . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {17/18} sañjñāyām iti kim . (6.1.37.3) P III.33.9 - 17 R IV.349 - 350 {18/18} kaṣyāvān hastī . . (6.1.39) P III.33.19 - 34.2 R IV.350 {1/11} vaścāsyagrahaṇam śakyam akartum . (6.1.39) P III.33.19 - 34.2 R IV.350 {2/11} anyatarasyām kiti veñaḥ na samprasāraṇam bhavati iti eva siddham . (6.1.39) P III.33.19 - 34.2 R IV.350 {3/11} katham . (6.1.39) P III.33.19 - 34.2 R IV.350 {4/11} samprasāraṇe kṛte uvaṅādeśe ca dvirvacanam savarṇadīrghatvam . (6.1.39) P III.33.19 - 34.2 R IV.350 {5/11} tena siddham vavatuḥ, vavuḥ , ūvatuḥ, ūvuḥ . (6.1.39) P III.33.19 - 34.2 R IV.350 {6/11} vayeḥ api nityam yakārasya pratiṣedhaḥ samprasāraṇasya ūyatuḥ , ūyuḥ . (6.1.39) P III.33.19 - 34.2 R IV.350 {7/11} traiśabyam ca iha sādhyam . (6.1.39) P III.33.19 - 34.2 R IV.350 {8/11} tat ca evam sati siddham bhavati . (6.1.39) P III.33.19 - 34.2 R IV.350 {9/11} yadi evam vavau, vavitha iti na sidhyati . (6.1.39) P III.33.19 - 34.2 R IV.350 {10/11} lyapi ca iti anena cakāreṇa liṭ api anukṛṣyate . (6.1.39) P III.33.19 - 34.2 R IV.350 {11/11} tasmin nitye prasāraṇapratiṣedhe prāpte iyam kiti vibhāṣā ārabhyate . . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {1/84} katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {2/84} kim ca ataḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {3/84} yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {4/84} atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {5/84} nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {6/84} etat api vyapadeśivadbhāvena ejantam bhavati upadeśe . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {7/84} arthavatā vyapadeśivadbhāvaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {8/84} nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {9/84} aśiti iti ucyate na ca atra aśitam paśyāmaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {10/84} nanu ca kakāraḥ eva atra aśit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {11/84} na kakāre bhavitavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {12/84} kim kāraṇam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {13/84} nañivayuktam anyasadṛśādhikaraṇe . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {14/84} tathā hi arthagatiḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {15/84} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {16/84} tathā hi arthaḥ gamyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {17/84} tat yathā loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {18/84} na asau loṣṭam ānīya kṛtī bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {19/84} evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {20/84} kim ca anyat śitsadṛśam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {21/84} pratyayaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {22/84} iha tarhi : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {23/84} nanu ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {24/84} santu . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {25/84} āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt punaḥ āttvam bhaviṣyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {26/84} nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt āttvam bhaviṣyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {27/84} na bhaviṣyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {28/84} analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {29/84} evam tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {30/84} bhavatu eva atra āttvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {31/84} śravaṇam kasmāt na bhavati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {32/84} pūrvatvam asya bhaviṣyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {33/84} na sidhyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {34/84} idam iha sampradhāryam : āttvam kriyatām pūrvatvam iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {35/84} kim atra kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {36/84} paratvāt pūrvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {37/84} evam tarhi idam iha sampradhāryam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {38/84} āttvam kriyatām samprasāraṇam iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {39/84} kim atra kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {40/84} paratvāt āttvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {41/84} nityam samprasāraṇam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {42/84} kṛte api āttve prāpnoti akṛte api . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {43/84} āttvam api nityam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {44/84} kṛte api samprasāraṇe prāpnoti akṛte api . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {45/84} anityam āttvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {46/84} na hi kṛte samprasāraṇe prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {47/84} kim kāraṇam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {48/84} antaraṅgam pūrvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {49/84} tena bādhyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {50/84} yasya lakṣaṇantareṇa nimittam vihanyate na tat anityam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {51/84} na ca samprasāraṇam eva āttvasya nimittam hanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {52/84} avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {53/84} ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {54/84} kāryakṛtatvāt punaḥ āttvam na bhaviṣyati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {55/84} atha api katham cit āttvam anityam syāt evam api na doṣaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {56/84} upadeśagrahaṇam na kariṣyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {57/84} yadi na kriyate cetā stotā iti atra api prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {58/84} na eṣaḥ doṣaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {59/84} ācāryapravṛttiḥ jñāpayati na paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam śāsti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {60/84} na etat asti jñāpakam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {61/84} niyamārtham etat syāt . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {62/84} krīṅjīṇām ṇau eva iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {63/84} yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {64/84} iha tarhi glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {65/84} atra api ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham śāsti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {66/84} yadi hi bādheran śiti api bādheran . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {67/84} atha vā punaḥ astu ec yaḥ upadeśe iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {68/84} nanu ca uktam glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {69/84} atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {70/84} āttve eśi upasaṅkhyānam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {71/84} āttve eśi upasaṅkhyānam kartavyam . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {72/84} jagle mamle . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {73/84} aśiti iti pratiṣedhaḥ prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {74/84} na eṣaḥ doṣaḥ . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {75/84} na evam vijñāyate . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {76/84} śakāraḥ it yasya saḥ ayam śit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {77/84} na śit aśit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {78/84} aśiti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {79/84} katham tarhi . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {80/84} śakāraḥ it śit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {81/84} na śit śit aśit . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {82/84} aśiti iti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {83/84} yadi evam stanandhayaḥ iti atra api prāpnoti . (6.1.45.1) P III.34.6 - 35.19 R IV.351 - 355 {84/84} atra api śap śit bhavati . . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {1/73} kim punaḥ ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : śiti na iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {2/73} kaḥ ca atra viśeṣaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {3/73} aśiti ekādeśe pratiṣedhaḥ ādivattvāt . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {4/73} aśiti ekādeśe pratiṣedhaḥ vaktavyaḥ : glāyanti mlayanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {5/73} kim kāraṇam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {6/73} ādivattvāt . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {7/73} śidaśitoḥ ekādeśaḥ ādivat syāt . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {8/73} asti anyat śitaḥ iti kṛtvā āttvam prāpnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {9/73} pratyayavidhiḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {10/73} pratyayavidhiḥ ca na sidhyati . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {11/73} suglaḥ sumlaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {12/73} ākārāntalakṣaṇaḥ pratyayavidhiḥ na prāpnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {13/73} aniṣṭasya pratyayasya śravaṇam prasajyeta . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {14/73} abhyāsarūpam ca . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {15/73} abhyāsarūpam ca na sidhyati : jagle mamle . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {16/73} ivarṇābhyāsatā prāpnoti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {17/73} ayavāyāvām pratiṣedhaḥ ca . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {18/73} ayavāyāvām ca pratiṣedhaḥ vaktavyaḥ : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {19/73} astu tarhi prasajya pratiṣedhaḥ śiti na iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {20/73} śiti pratiṣedhe ślulukoḥ upasaṅkhyānam rarīdhvam trādhvam śiśīte . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {21/73} śiti pratiṣedhe ślulukoḥ upasaṅkhyānam kartavyam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {22/73} diváḥ naḥ vṛṣṭím marutaḥ rarīdhvam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {23/73} luk . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {24/73} trādhvam naḥ devā nijúraḥ vṛ́kasya . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {25/73} śíśīte śṛ́ṅge rákṣase viníkṣe . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {26/73} na eṣaḥ doṣaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {27/73} iha tāvat diváḥ naḥ vṛṣṭím marutaḥ rarīdhvam iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {28/73} na etat rai iti asya rūpam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {29/73} kasya tarhi . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {30/73} rāteḥ dānakarmaṇaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {31/73} śíśīte śṛ́ṅge iti na etat śyateḥ rūpam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {32/73} kasya tarhi . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {33/73} śīṅaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {34/73} śyatyarthaḥ vai gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {35/73} kaḥ punaḥ śyateḥ arthaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {36/73} śyatiḥ niśāne vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {37/73} śīṅ api śyatyarthe vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {38/73} katham punaḥ anyaḥ nāma anyasya arthe vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {39/73} bahvarthāḥ api dhātavaḥ bhavanti iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {40/73} tat yathā . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {41/73} vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {42/73} keśān vapati iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {43/73} īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {44/73} agniḥ vai itaḥ vṛṣṭim īṭṭe . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {45/73} marutaḥ amutaḥ cyāvayanti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {46/73} karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {47/73} pṛṣṭham kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {48/73} pādau kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {49/73} unmṛdāna iti gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {50/73} nikṣepaṇe ca api dṛśyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {51/73} kaṭe kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {52/73} ghaṭe kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {53/73} aśmānam itaḥ kuru . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {54/73} sthāpaya iti gamyate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {55/73} sarveṣām eva parihāraḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {56/73} śiti iti ucyate na ca atra śitam paśyāmaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {57/73} pratyayalakṣaṇena . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {58/73} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {59/73} trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {60/73} atha vā punaḥ astu paryudāsaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {61/73} nanu ca uktam aśiti ekādeśe pratiṣedhaḥ ādivattvāt iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {62/73} na eṣaḥ doṣaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {63/73} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {64/73} yat api pratyayavidhiḥ iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {65/73} ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {66/73} yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {67/73} atha api kriyate evam api na doṣaḥ . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {68/73} katham . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {69/73} liṭi iti anuvartate . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {70/73} dvilakārakaḥ ca ayam nirdeśaḥ : liṭi lakārādau iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {71/73} evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {72/73} yat api uktam ayavāyāvām pratiṣedhaḥ ca iti . (6.1.45.2) P III.35.20 - 37.5 R IV.355 - 358 {73/73} śiti pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti . . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {1/21} prātipadikapratiṣedhaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {2/21} prātipadikānām pratiṣedhaḥ vaktavyaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {3/21} gobhyām , gobhiḥ , naubhyām , naubhiḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {4/21} saḥ tarhi vaktavyaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {5/21} na vaktavyaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {6/21} ācāryapravṛttiḥ jñāpayati na prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti āttvam śāsti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {7/21} na etat asti jñāpakam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {8/21} niyamārtham etat syāt . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {9/21} rāyaḥ hali eva iti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {10/21} yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {11/21} etasya api asti vacane prayojanam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {12/21} ami vṛddhibādhanārtham etat syāt śasi pratiṣedhārtham ca . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {13/21} tasmāt prātipadikānām pratiṣedhaḥ vaktavyaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {14/21} na vaktavyaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {15/21} dhātvadhikārāt prātipadikasyāprāptiḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {16/21} dhātvadhikārāt prātipadikasya āttvam na bhaviṣyati . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {17/21} dhātoḥ iti vartate . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {18/21} kva prakṛtam . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {19/21} liṭi dhātoḥ anabhyāsasya iti . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {20/21} atha api nivṛttam evam api adoṣaḥ . (6.1.45.3) P III.37.6 - 16 R IV.358 - 359 {21/21} upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ . . (6.1.48) P III.37.18 - 22 R IV.359 {1/10} āttve ṇau līyateḥ upasaṅkhyānam pralambhanaśālīnīkaraṇayoḥ . (6.1.48) P III.37.18 - 22 R IV.359 {2/10} āttve ṇau līyateḥ upasaṅkhyānam kartavyam . (6.1.48) P III.37.18 - 22 R IV.359 {3/10} kim prayojanam . (6.1.48) P III.37.18 - 22 R IV.359 {4/10} pralambhane ca arthe śālīnīkaraṇe ca nityam āttvam yathā syāt . (6.1.48) P III.37.18 - 22 R IV.359 {5/10} pralambhane tāvat . (6.1.48) P III.37.18 - 22 R IV.359 {6/10} jaṭābhiḥ ālāpayate . (6.1.48) P III.37.18 - 22 R IV.359 {7/10} śmaśrubhiḥ ālāpayate . (6.1.48) P III.37.18 - 22 R IV.359 {8/10} śālīnīkaraṇe . (6.1.48) P III.37.18 - 22 R IV.359 {9/10} śyenaḥ vārtikam ullāpayate . (6.1.48) P III.37.18 - 22 R IV.359 {10/10} rathī rathinam upalapayate . . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {1/11} sidhyateḥ ajñānārthasya . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {2/11} sidhyateḥ ajñānārthasya iti vaktavyam . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {3/11} itarathā hi aniṣṭaprasaṅgaḥ . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {4/11} apāralaukike iti ucyamāne aniṣṭam prasajyeta . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {5/11} annam sādhayati brāhmaṇebhyaḥ dāsyāmi iti . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {6/11} asti punaḥ ayam sidhyatiḥ kva cit anyatra vartate . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {7/11} asti iti āha . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {8/11} tapaḥ tāpasam sedhayati . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {9/11} jñānam asya prakāśayati . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {10/11} svāni eva enam karmāṇi sedhayanti . (6.1.49) P III.38.2 - 8 R IV.360 - 361 {11/11} jñānam asya prakāśayanti iti arthaḥ . . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {1/53} mīnātyādīnām āttve upadeśavacanam pratyayavidhyartham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {2/53} mīnātyādīnām āttve upadeśivadbhāvaḥ vaktavyaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {3/53} upadeśāvasthāyām āttvam bhavati iti vaktavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {4/53} kim prayojanam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {5/53} pratyayavidhyartham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {6/53} upadeśāvasthāyām āttve kṛte iṣṭaḥ pratyayavidhiḥ yathā syāt . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {7/53} ke punaḥ pratyayāḥ upadeśivadbhāvam prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {8/53} kāḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {9/53} kāḥ tāvat na prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {10/53} kim kāraṇam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {11/53} ecaḥ iti ucyate na ca keṣu ec asti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {12/53} ṇaghañyujvidhayaḥ tarhi prayojayanti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {13/53} ṇa . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {14/53} avadāyaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {15/53} ātaḥ iti ṇaḥ siddhaḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {16/53} ghañ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {17/53} avadāyaḥ vartate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {18/53} ātaḥ iti ghañ siddhaḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {19/53} kim ca bho ātaḥ iti bhañ ucyate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {20/53} na khalu api ātaḥ iti ucyate ātaḥ tu vijñāyate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {21/53} katham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {22/53} aviśeṣeṇa ghañ utsargaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {23/53} tasya ivarṇāntāt uvarṇāntāt ca ajapau apavādau . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {24/53} tatra upadeśāvasthāyām āttve kṛte apavādasya nimittam na asti iti kṛtvā utsargeṇa ghañ siddhaḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {25/53} evam ca kṛtvā na ca ātaḥ iti ucyate ātaḥ tu vijñāyate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {26/53} yuc . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {27/53} īṣadavadānam svavadānam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {28/53} ātaḥ iti yuc siddhaḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {29/53} idam vipratiṣiddham ecaḥ upadeśaḥ iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {30/53} yadi ecaḥ na upadeśe atha upadeśe na ecaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {31/53} ecaḥ ca upadeśe ca iti vipratiṣiddham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {32/53} na etat vipratiṣiddham . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {33/53} āha ayam ecaḥ upadeśe iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {34/53} yadi ecaḥ na upadeśe atha upadeśa na ecaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {35/53} te vayam viṣayam vijñāsyāmaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {36/53} ejviṣaye iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {37/53} tat tarhi upadeśagrahaṇam kartavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {38/53} na kartavyam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {39/53} prakṛtam anuvartate . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {40/53} kva prakṛtam . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {41/53} āt ecaḥ upadeśe iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {42/53} tat vai prakṛtiviśeṣaṇam viṣayaviśeṣaṇena ca iha arthaḥ . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {43/53} na ca anyārtham prakṛtam anyārtham bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {44/53} na khalu api anyat prakṛtam anuvartanāt anyat bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {45/53} na hi godhā sarpantī sarpaṇāt ahiḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {46/53} yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati .tat yathā . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {47/53} śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {48/53} yat api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {49/53} na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {50/53} bhavet dravyeṣu etat evam syāt . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {51/53} śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {52/53} tat yatha gauḥ śuklaḥ aśvaḥ ca . (6.1.50.1) P III.38.10 - 39.12 R IV.361 - 363 {53/53} śuklaḥ iti gamyate . . (6.1.50.2) P III.39.13 -16 R IV.364 {1/9} nimimīliyām khalacoḥ pratiṣedhaḥ . (6.1.50.2) P III.39.13 -16 R IV.364 {2/9} nimimīliyām khalacoḥ pratiṣedhaḥ vaktavyaḥ . (6.1.50.2) P III.39.13 -16 R IV.364 {3/9} īṣannimayam , sunimayam , nimayaḥ vartate . (6.1.50.2) P III.39.13 -16 R IV.364 {4/9} mi . (6.1.50.2) P III.39.13 -16 R IV.364 {5/9} mī . (6.1.50.2) P III.39.13 -16 R IV.364 {6/9} īṣapramayam , supramayam , pramayaḥ vartate , pramayaḥ . (6.1.50.2) P III.39.13 -16 R IV.364 {7/9} mī . (6.1.50.2) P III.39.13 -16 R IV.364 {8/9} lī . (6.1.50.2) P III.39.13 -16 R IV.364 {9/9} īṣadvilayam , suvilayam , vilayaḥ vartate , vilayaḥ . . (6.1.51) P III.39.18 R IV.364 {1/2} kim idam līyateḥ iti . (6.1.51) P III.39.18 R IV.364 {2/2} linātilīyatyoḥ yakā nirdeśaḥ . . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {1/12} hetubhaye iti kimartham . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {2/12} kuñcikayā enam bhāyayati . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {3/12} ahinā enam bhāyayati . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {4/12} hetubhaye iti ucyamāne api atra prāpnoti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {5/12} etat api hi hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {6/12} hetubhaye iti na evam vijñāyate . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {7/12} hetoḥ bhayam hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {8/12} hetubhaye iti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {9/12} katham tarhi . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {10/12} hetuḥ eva bhayam hetubhayam . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {11/12} hetubhaye iti . (6.1.56) P III.39.20 - 23 R IV.364 - 365 {12/12} yadi saḥ eva hetuḥ bhayam bhavati iti . . (6.1.58) P III.40.2 - 8 R IV.365 {1/13} ami saṅgrahaṇam . (6.1.58) P III.40.2 - 8 R IV.365 {2/13} ami saṅgrahaṇam . (6.1.58) P III.40.2 - 8 R IV.365 {3/13} kim idam saṅ iti . (6.1.58) P III.40.2 - 8 R IV.365 {4/13} pratyāhāragrahaṇam . (6.1.58) P III.40.2 - 8 R IV.365 {5/13} kva sanniviṣṭānām pratyāhāraḥ . (6.1.58) P III.40.2 - 8 R IV.365 {6/13} sanaḥ prabhṛti ā mahiṅaḥ ṅakārāt . (6.1.58) P III.40.2 - 8 R IV.365 {7/13} kim prayojanam . (6.1.58) P III.40.2 - 8 R IV.365 {8/13} kvippratiṣedhāṛtham . (6.1.58) P III.40.2 - 8 R IV.365 {9/13} kvibantasya mā bhūt . (6.1.58) P III.40.2 - 8 R IV.365 {10/13} rajjusṛḍbhyām , rajjusṛḍbhiḥ , devadṛgbhyām , devadṛgbhiḥ . (6.1.58) P III.40.2 - 8 R IV.365 {11/13} uktam vā . (6.1.58) P III.40.2 - 8 R IV.365 {12/13} kim uktam . (6.1.58) P III.40.2 - 8 R IV.365 {13/13} dhātoḥ svarūpagrahaṇe tatpratyayavijñānāt siddham iti . . (6.1.60) P III.40.10 -15 R IV.365 -366 {1/12} śīrṣan chandasi prakṛtyantaram . (6.1.60) P III.40.10 -15 R IV.365 -366 {2/12} śīrṣan chandasi prakṛtyantaram draṣṭavyam . (6.1.60) P III.40.10 -15 R IV.365 -366 {3/12} kim prayojanam . (6.1.60) P III.40.10 -15 R IV.365 -366 {4/12} kim prayojanam . (6.1.60) P III.40.10 -15 R IV.365 -366 {5/12} ādeśapratiṣedhārtham . (6.1.60) P III.40.10 -15 R IV.365 -366 {6/12} ādeśaḥ mā vijñāyi . (6.1.60) P III.40.10 -15 R IV.365 -366 {7/12} prakṛtyantaram yathā vijñāyeta . (6.1.60) P III.40.10 -15 R IV.365 -366 {8/12} kim ca syāt . (6.1.60) P III.40.10 -15 R IV.365 -366 {9/12} askārāntasya chandasi śravaṇam na syāt . (6.1.60) P III.40.10 -15 R IV.365 -366 {10/12} śiraḥ me śīryaśaḥ mukham (R: śīryate mukhe ) . (6.1.60) P III.40.10 -15 R IV.365 -366 {11/12} idam te śiraḥ bhinadmi iti . (6.1.60) P III.40.10 -15 R IV.365 -366 {12/12} tat vai atharvaṇaḥ śiraḥ . . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {1/36} ye ca taddhite śirasaḥ ādeśārtham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {2/36} ye ca taddhite iti atra śirasaḥ grahaṇam kartavyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {3/36} kim prayojanam .ādeśārtham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {4/36} ādeśaḥ yathā vijñāyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {5/36} prakṛtyantaram mā vijñāyi . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {6/36} kim ca syāt . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {7/36} yakārādau taddhite askārāntasya śravaṇam prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {8/36} śīrṣaṇyaḥ hi mukhyaḥ bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {9/36} śīrṣaṇyaḥ kharaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {10/36} vā keśeṣu . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {11/36} vā keśeṣu śirasaḥ śīrṣanbhāvaḥ vaktavyaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {12/36} śīrṣaṇyāḥ keśāḥ , śirasyāḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {13/36} aci śīrṣaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {14/36} aci parataḥ śirasaḥ śīrṣabhāvaḥ vaktavyaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {15/36} hāstiśīrṣiḥ , sthaulyaśīrṣiḥ, pailuśīrṣiḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {16/36} chandasi ca . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {17/36} chandasi ca śirasaḥ śīrṣabhāvaḥ vaktavyaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {18/36} dvé śīrṣé . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {19/36} iha hāstiśīrṣyā pailuśīrṣyā iti śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {20/36} astu . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {21/36} naḥ taddhite iti ṭilopaḥ bhaviṣyati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {22/36} na sidhyati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {23/36} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {24/36} yadi punaḥ ye aci taddhite iti ucyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {25/36} kim kṛtam bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {26/36} iñi śīrṣanbhāve kṛte ṭilopena siddham . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {27/36} na evam śakyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {28/36} iha hi sthūlaśirasaḥ idam sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {29/36} tasmāt na evam śakyam . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {30/36} na cet evam śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {31/36} pākṣikaḥ eṣaḥ doṣaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {32/36} katarasmin pakṣe . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {33/36} ṣyaṅvidhau dvaitam bhavati . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {34/36} aṇiñoḥ vā ādeśaḥ ṣyaṅ aṇiñbhyām vā paraḥ iti . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {35/36} tat yadā tāvad aṇiñoḥ ādeśaḥ tadā eṣaḥ doṣaḥ . (6.1.61) P III.40.17 - 41.16 R IV.366 - 368 {36/36} yadā hi aṇiñbhyām paraḥ na tadā doṣaḥ bhavati aṇiñbhyām vyavahitatvāt . . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {1/37} śasprabhṛtiṣu iti ucyate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {2/37} aśasprabhṛtiṣu api dṛśyate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {3/37} śalā doṣaṇī . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {4/37} kakut doṣaṇī . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {5/37} yācate mahādevaḥ . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {6/37} padādiṣu māṁspṛtsnūnām upasaṅkhyānam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {7/37} padādiṣu māṁspṛtsnūnām upasaṅkhyānam kartavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {8/37} māṁs . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {9/37} yát nī́kṣaṇam māṁspácanyāḥ . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {10/37} māṁsapacanyāḥ iti prāpte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {11/37} māṁs . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {12/37} pṛt . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {13/37} pṛtsú mártyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {14/37} pṛtanāsu martyam iti prāpte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {15/37} pṛt . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {16/37} snu . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {17/37} na te diváḥ ná pṛthivyā́ḥ ádhi snúṣu . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {18/37} adhi sānuṣu iti prāpte . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {19/37} nas nāsikāyāḥ yattaskṣudreṣu . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {20/37} yattaskṣudreṣu parataḥ nāsikāyāḥ nasbhāvaḥ vaktavyaḥ . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {21/37} yat . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {22/37} nasyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {23/37} yat . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {24/37} tas . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {25/37} nastaḥ . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {26/37} tas . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {27/37} kṣudra . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {28/37} naḥkṣudraḥ . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {29/37} avarṇanagarayoḥ iti vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {30/37} iha mā bhūt . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {31/37} nāsikyaḥ varṇaḥ , nāsikyam nagaram . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {32/37} tat tarhi vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {33/37} na vaktavyam . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {34/37} iha tāvat nāsikyaḥ varṇaḥ iti . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {35/37} parimukhādiṣu pāṭhaḥ kariṣyate . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {36/37} nāsikyam nagaram iti . (6.1.63) P III.41.19 - 42.6 R IV.368 - 369 {37/37} saṅkāśādiṣu pāṭhaḥ kariṣyate . . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {1/50} dhātugrahaṇam kimartham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {2/50} iha mā bhūt : ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {3/50} atha ādigrahaṇam kimartham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {4/50} iha mā bhūt : peṣṭā peṣṭum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {5/50} na etat asti prayojanam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {6/50} astu atra satvam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {7/50} satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {8/50} idam tarhi : laṣitā laṣitum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {9/50} idam ca api udārharaṇam : peṣṭā peṣṭum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {10/50} nanu ca uktam astu atra satvam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {11/50} satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {12/50} na evam śakyam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {13/50} iha hi pekṣyati iti ṣatvasya asiddhatvāt ṣaḍhoḥ kaḥ si iti katvam na syāt . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {14/50} sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {15/50} sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ vaktavyaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {16/50} subdhātu : ṣoḍīyati ṣaṇḍīyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {17/50} ṣṭhivu : ṣṭhīvati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {18/50} ṣvaṣk : ṣvaṣkate . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {19/50} subdhātūnām tāvat na vaktavyaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {20/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {21/50} yadi evam na arthaḥ dhātugrahaṇena . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {22/50} kasmāt na bhavati ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {23/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {24/50} ṣṭhiveḥ api dvitīyaḥ varṇaḥ ṭhakāraḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {25/50} yadi ṭhakāraḥ teṣṭhīvyate iti na sidhyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {26/50} evam tarhi thakāraḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {27/50} yadi thakāraḥ ṭuṣṭhyūṣati ṭeṣṭhīvyatie iti na sidhyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {28/50} evam tarhi dvau imau ṣṭhivū . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {29/50} akasya dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {30/50} yasya thakāraḥ tasya satvam prāpnoti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {31/50} evam tarhi dvau imau dviṣakārau ṣṭhivuṣvaṣkatī . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {32/50} kim kṛtam bhavati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {33/50} pūrvasya satve kṛte pareṇa sannipāte ṣṭutvam bhaviṣyati . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {34/50} na evam śakyam . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {35/50} iha hi śvaliṭ ṣṭhīvati madhuliṭ ṣvaṣkate ṣṭutvasya asiddhatvāt ḍaḥ si dhuṭ iti dhuṭ prasajyeta . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {36/50} evam tarhi yakārādī dviṣakārau ṣṭhivuṣvaṣkatī . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {37/50} kim yakāraḥ na śrūyate . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {38/50} luptanirdiṣṭaḥ yakāraḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {39/50} atha kimartham ṣakāram upadiśya tasya sakāraḥ ādeśaḥ kriyate na sakāraḥ eva upadiśyeta . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {40/50} laghvartham iti āha . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {41/50} katham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {42/50} aviśeṣeṇa ayam ṣakāram upadiśya sakāram ādeśam uktvā laghunā upāyena ṣatvam nirvartayati ādeśapratyayayoḥ iti . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {43/50} itarathā hi yeṣām ṣatvam iṣyate teṣām tatra grahaṇam kartavyam syāt . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {44/50} ke punaḥ ṣopadeśāḥ dhātavaḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {45/50} paṭhitavyāḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {46/50} kaḥ atra bhavataḥ puruṣakāraḥ . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {47/50} yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {48/50} antareṇa api pāṭham kim cit śakyate vaktum . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {49/50} katham . (6.1.64) P III.42.8 - 43.10 R IV.369 - 371 {50/50} ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smiṅsvadisvidisvañjisvapayaḥ ca sṛpisṛjistṛstyāsekṛsṛvarjam . . (6.1.65) P III.43.12 - 18 R IV.372 {1/12} atha kimartham ṇakāram upadiśya tasya nakāraḥ ādeśaḥ kriyate na nakāraḥ eva upadiśyeta . (6.1.65) P III.43.12 - 18 R IV.372 {2/12} laghvartham iti āha . (6.1.65) P III.43.12 - 18 R IV.372 {3/12} katham . (6.1.65) P III.43.12 - 18 R IV.372 {4/12} aviśeṣeṇa ayam ṇakāram upadiśya nakāram ādeśam uktvā laghunā upāyena ṇatvam nirvartayati upasargāt asamāse api ṇopadeśasya iti . (6.1.65) P III.43.12 - 18 R IV.372 {5/12} itarathā hi yeṣām ṇatvam iṣyate teṣām tatra grahaṇam kartavyam syāt . (6.1.65) P III.43.12 - 18 R IV.372 {6/12} ke punaḥ ṇopadeśāḥ dhātavaḥ . (6.1.65) P III.43.12 - 18 R IV.372 {7/12} paṭhitavyāḥ . (6.1.65) P III.43.12 - 18 R IV.372 {8/12} kaḥ atra bhavataḥ puruṣakāraḥ . (6.1.65) P III.43.12 - 18 R IV.372 {9/12} yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām . (6.1.65) P III.43.12 - 18 R IV.372 {10/12} antareṇa api pāṭham kim cit śakyate vaktum . (6.1.65) P III.43.12 - 18 R IV.372 {11/12} katham . (6.1.65) P III.43.12 - 18 R IV.372 {12/12} sarve nādayaḥ ṇopadeśāḥ nṛtinandinardinakkināṭināthṛnādhṛnṝvarjam . . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {1/25} vyoḥ lope kvau upasaṅkhyānam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {2/25} vyoḥ lope kvau upasaṅkhyānam kartavyam iha api yathā syāt . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {3/25} kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {4/25} kim punaḥ kāraṇam na sidhyati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {5/25} vali iti ucyate na ca atra valādim paśyāmaḥ . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {6/25} nanu ca ayam kvip eva valādiḥ bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {7/25} kviblope kṛte valādyabhāvāt na prāpnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {8/25} idam iha sampradhāryam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {9/25} kviblopaḥ kriyatām yalopaḥ iti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {10/25} kim atra kartavyam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {11/25} paratvāt kviblopaḥ nityatvāt ca . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {12/25} nityaḥ khalu api kviblopaḥ . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {13/25} kṛte api yalope prāpnoti akṛte api prāpnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {14/25} nityatvāt paratvāt ca kviblopaḥ . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {15/25} kviblope kṛte valādyabhāvāt yalopaḥ na prāpnoti . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {16/25} evam tarhi pratyayalakṣaṇena bhaviṣyati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {17/25} varṇāśraye na asti pratyayalakṣaṇam . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {18/25} yadi vā kāni cit varṇāśrayāṇi pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {19/25} atha vā evam vakṣyāmi . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {20/25} lopaḥ vyoḥ vali . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {21/25} tataḥ veḥ . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {22/25} vyantayoḥ ca vyoḥ lopaḥ bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {23/25} tataḥ apṛktasya . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {24/25} apṛktasya ca lopaḥ bhavati . (6.1.66.1) P III.43.20 - 44.7 R IV.372 - 374 {25/25} veḥ iti eva . . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {1/30} valopāprasiddhiḥ ūḍbhāvavacanāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {2/30} valopasya aprasiddhiḥ . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {3/30} āsremāṇam , jīradānuḥ iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {4/30} kim kāraṇam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {5/30} ūḍbhāvavacanāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {6/30} cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {7/30} atiprasaṅgaḥ vraścādiṣu . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {8/30} vraścādiṣu ca atiprasaṅgaḥ bhavati . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {9/30} iha api prāpnoti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {10/30} vraścanaḥ , vrīhiḥ , vraṇaḥ iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {11/30} upadeśasāmarthyāt siddham . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {12/30} upadeśasāmarthyāt vraścādiṣu lopaḥ na bhaviṣyati . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {13/30} upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu sāmarthyam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {14/30} upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane prayojanam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {15/30} samprasāraṇahalādiśeṣeṣu kṛteṣu vakārasya śravaṇam yathā syāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {16/30} (R: vṛkṇaḥ ) vṛkṇavān , (R vṛścati ) vivraściṣati iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {17/30} na vā bahiraṅgalakṣaṇatvāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {18/30} na vā etat prayojanam asti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {19/30} kim kāraṇam . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {20/30} bahiraṅgalakṣaṇatvāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {21/30} bahiraṅgāḥ samprasāraṇahalādiśeṣāḥ . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {22/30} antaraṅgaḥ lopaḥ . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {23/30} asiddham bahiraṅgam antaraṅge . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {24/30} anārambhaḥ vā . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {25/30} anārambhaḥ vā punaḥ valopasya nyāyyaḥ . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {26/30} katham āsremāṇam , jīradānuḥ iti . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {27/30} āsremāṇam jīradānuḥ iti varṇalopāt . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {28/30} āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {29/30} yathā saṁsphānaḥ gayasphānaḥ . (6.1.66.2) P III.44.8 - 45.2 R IV.374 -375 {30/30} tat yathā saṁsphayanaḥ , saṁsphānaḥ , gayasphānaḥ, gayasphānaḥ iti . . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {1/26} darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ : darviḥ , jāgṛviḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {2/26} kim ucyate darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti ucyati . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {3/26} bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {4/26} tat vā kartavyam darvijāgṛvyoḥ vā pratiṣedhaḥ vaktavyaḥ .veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ anunāsikaparatvāt . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {5/26} veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {6/26} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {7/26} lopaḥ kasmāt na bhavati . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {8/26} anunāsikaparatvāt . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {9/26} anunāsikaparasya viśabdasya grahaṇam na ca atra anunāsikaparaḥ viśabdaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {10/26} śuddhaparaḥ ca atra viśabdaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {11/26} yadi anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk , atra na prāpnoti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {12/26} na hi etasmāt viśabdāt anunāsikam param paśyāmaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {13/26} anunāsikaparatvāt iti na evam vijñāyate . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {14/26} anunāsikaḥ paraḥ asmāt saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {15/26} katham tarhi . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {16/26} anunāsikaḥ paraḥ asmin saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {17/26} evam api priyadarvi , atra prāpnoti . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {18/26} asiddhaḥ atra anunāsikaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {19/26} evam api dhātvantasya pratiṣedhaḥ vaktavyaḥ . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {20/26} ivi divi dhivi . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {21/26} dhātvantasya ca arthavadgrahaṇāt . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {22/26} arthavataḥ viśabdasya grahaṇam . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {23/26} na dhātvantaḥ arthavān . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {24/26} vasya vā anunāsikatvāt siddham . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {25/26} atha vā vakārasya eva idam anunāsikasya grahaṇam . (6.1.67) P III.45.4 - 20 R IV.375 - 376 {26/26} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca . . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {1/57} yadi punaḥ ayam apṛktalopaḥ saṁyogāntalopaḥ vijñāyeta . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {2/57} kim kṛtam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {3/57} dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam na kartavyam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {4/57} halantāt apṛktalopaḥ saṁyogāntalopaḥ cet nalopābhāvaḥ yathā pacan iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {5/57} halantāt apṛktalopaḥ saṁyogāntalopaḥ cet nalopābhāvaḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {6/57} rājā takṣā . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {7/57} saṁyogāntalopasya asiddhatvāt nalopaḥ na prāpnoti yathā pacan iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {8/57} tat yathā pacan, yajan iti atra saṁyogāntalopasya asiddhatvāt nalopaḥ na bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {9/57} na eṣaḥ doṣaḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {10/57} ācāryapravṛttiḥ jñāpayati siddhaḥ saṁyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {11/57} iha api tarhi prāpnoti pacan, yajan . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {12/57} tulyajātīyasya jñāpakam bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {13/57} kaḥ ca tulyajātīyaḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {14/57} yaḥ sambuddhau anantaraḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {15/57} vasvādiṣu datvam saṁyogādilopabalīyastvāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {16/57} vasvādiṣu datvam na sidhyati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {17/57} ukhāsrat , parṇadvhat . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {18/57} kim kāraṇam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {19/57} saṁyogādilopabalīyastvāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {20/57} saṁyogāntalopāt saṁyogādilopaḥ balīyān . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {21/57} yathā kūṭataṭ iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {22/57} tat yathā kūṭataṭ , kāṣṭhataṭ iti atra saṁyogāntalopāt saṁyogādilopaḥ balīyān bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {23/57} nanu ca datve kṛte na bhaviṣyati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {24/57} asiddham datvam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {25/57} tasya asiddhatvāt prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {26/57} siddhakāṇḍe paṭhitam vasvādiṣu datvam sau dīrghatve iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {27/57} tatra sau dīrghatvagrahaṇam na kariṣyate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {28/57} vasvādiṣu datvam iti eva . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {29/57} evam api apadāntatvāt na prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {30/57} atha sau api padam bhavati rājā takṣā nalope kṛte vibhakteḥ śravaṇam prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {31/57} sā eṣā ubhayataspāśā rajjuḥ bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {32/57} rāttalopaḥ niyamavacanāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {33/57} rāt tasya lopaḥ vaktavyaḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {34/57} abibhaḥ bhavān . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {35/57} ajāgaḥ bhavān . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {36/57} kim punaḥ kāraṇam na sidhyati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {37/57} niyamavacanāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {38/57} rāt sasya iti etasmāt niyamāt na prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {39/57} na eṣaḥ doṣaḥ . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {40/57} rāt sasya iti atra takāraḥ api nirdiśyate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {41/57} yadi evam kīrtayateḥ apratyayaḥ kīḥ iti prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {42/57} kīrt iti ca iṣyate . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {43/57} yathālakṣaṇam aprayukte . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {44/57} roḥ uttvam ca . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {45/57} roḥ uttvam ca vaktavyam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {46/57} abhinaḥ atra, acchinaḥ atra . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {47/57} saṁyogāntalopasya asiddhatvāt ataḥ ati iti uttrvam na prāpnoti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {48/57} na vā saṁyogāntalopasya uttve siddhatvāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {49/57} na vā vaktavyam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {50/57} kim kāraṇam . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {51/57} saṁyogāntalopasya uttve siddhatvāt . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {52/57} saṁyogāntalopaḥ uttve siddhaḥ bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {53/57} yathā harivaḥ medinam iti . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {54/57} tat yathā harivaḥ medinam tvā iti atra saṁyogāntalopaḥ uttve siddhaḥ bhavati . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {55/57} saḥ eva darhi doṣaḥ sā eṣā ubhayataspāśā . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {56/57} tasmāt aśakyaḥ apṛktalopaḥ saṁyogāntalopaḥ vijñātum . (6.1.68) P III.46.2 - 47.12 R IV.377 - 380 {57/57} na cet vijñāyate dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva . . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {1/66} sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {2/66} sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {3/66} he katarat, he katamat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {4/66} kim ucyate ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {5/66} apṛktādhikārasya nivṛttatvāt . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {6/66} nivṛttaḥ apṛktādhikāraḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {7/66} kim ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {8/66} na iti āha . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {9/66} tat ca amartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {10/66} saḥ ca avaśyam apṛktādhikāraḥ nivartyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {11/66} kimartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {12/66} amartham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {13/66} amaḥ lopaḥ yathā syāt . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {14/66} he kuṇḍa , he pīṭha . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {15/66} nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {16/66} na hi lopaḥ sarvāpahārī . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {17/66} mā bhūt sarvasya lopaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {18/66} alaḥ antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {19/66} yadi etat labhyeta kṛtam syāt . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {20/66} tat tu na labhyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {21/66} kim kāraṇam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {22/66} atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {23/66} akāralope ca sati makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {24/66} evam tarhi halaḥ lopaḥ sambuddhilopaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {25/66} tat halgrahaṇam kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {26/66} na kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {27/66} prakṛtam anuvartate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {28/66} kva prakṛtam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {29/66} halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {30/66} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {31/66} na eṣaḥ doṣaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {32/66} eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {33/66} evam api prathamayoḥ pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {34/66} ami pūrvatvam atra bādhakam bhaviṣyati . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {35/66} ami iti ucyate na ca atra amam paśyāmaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {36/66} ekadeśavikṛtam ananyavat bhavati iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {37/66} atha vā idam iha sampradhāryam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {38/66} sambuddhilopaḥ kriyatām ekādeśaḥ iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {39/66} kim atra kartavyam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {40/66} paratvāt ekādeśaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {41/66} evam api ekādeśe kṛte vyapavargābhāvāt sambuddhilopaḥ na prāpnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {42/66} antādivadbhāvena vyapavargaḥ bhaviṣyati . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {43/66} ubhayataḥ āśraye na antādivat . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {44/66} na ubhayataḥ āśrayaḥ kariṣyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {45/66} katham . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {46/66} na evam vijñāyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {47/66} hrasvāt uttarasyāḥ sambuddheḥ lopaḥ bhavati iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {48/66} katham tarhi . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {49/66} hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ cet sambuddheḥ iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {50/66} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {51/66} na vaktavyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {52/66} uktam vā . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {53/66} kim uktam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {54/66} siddham anunāsikopadhatvāt iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {55/66} evam api dalopaḥ sādhīyaḥ prāpnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {56/66} dukkaraṇāt vā . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {57/66} atha vā duk ḍatarādīnām iti vakṣyāmi . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {58/66} ḍitkaraṇāt vā . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {59/66} atha vā ḍit ayam śabdaḥ kariṣyate . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {60/66} saḥ tarhi ḍakāraḥ kartavyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {61/66} na kartavyaḥ . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {62/66} kriyate nyāse eva . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {63/66} dviḍakāraḥ nirdeśaḥ adḍ ḍatarādibhyaḥ iti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {64/66} evam api lopaḥ prāpnoti . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {65/66} vihitaviśeṣaṇam hrasvagrahaṇam . (6.1.69.1) P III.47.14 - 48.27 R IV.380 - 383 {66/66} yasmāt hrasvāt sambuddhiḥ vihitā iti . . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {1/20} apṛktasambuddhilopābhyām luk . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {2/20} apṛktasambuddhilopābhyām luk bhavati vipratiṣedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {3/20} apṛktalopasya avakāśaḥ gomān , yavamān . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {4/20} lukaḥ avakāśaḥ trapu, jatu . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {5/20} iha ubhayam prāpnoti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {6/20} tat brāhmaṇakulam , yat brāhmaṇakulam . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {7/20} sambuddhilopasya avakāśaḥ he agne, he vāyo . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {8/20} lukaḥ saḥ eva . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {9/20} iha ubhayam prāpnoti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {10/20} he trapu , he jatu . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {11/20} luk bhavati vipratiṣedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {12/20} saḥ tarhi vipratiṣedhaḥ vaktavyaḥ . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {13/20} na vā lopalukoḥ lugavadhāraṇāt yathā anaḍuhyate iti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {14/20} na vā arthaḥ vipratiṣedhena . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {15/20} kim kāraṇam . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {16/20} lopalukoḥ lugavadhāraṇāt . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {17/20} lopalukoḥ hi luk avadhāryate . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {18/20} luk lopayaṇayavāyāvekādeśebhyaḥ . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {19/20} yathā anaḍuhyate iti . (6.1.69.2) P III.49.1 - 10 R IV.383 - 384 {20/20} tat yathā anaḍvān iva ācarati anaḍuhyate iti atra lopalukoḥ luk avadhāryate evam iha api . . (6.1.70) P III.49.12 - 19 R IV.384 {1/16} ayam yogaḥ śakyaḥ avaktum . (6.1.70) P III.49.12 - 19 R IV.384 {2/16} katham ágne trī́ te vā́jinā trī́ sadhásthā , tā́ tā píṇḍānām iti . (6.1.70) P III.49.12 - 19 R IV.384 {3/16} pūrvasavarṇena api etat siddham . (6.1.70) P III.49.12 - 19 R IV.384 {4/16} na sidhyati . (6.1.70) P III.49.12 - 19 R IV.384 {5/16} numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti . (6.1.70) P III.49.12 - 19 R IV.384 {6/16} chandasi napuṁsakasya puṁvadbhāvaḥ vaktavyaḥ madhoḥ gṛhṇāti , mahoḥ tṛptā iva āsate iti evamartham . (6.1.70) P III.49.12 - 19 R IV.384 {7/16} tatra pūṁvadbhāvena numaḥ nivṛttiḥ . (6.1.70) P III.49.12 - 19 R IV.384 {8/16} numi nivṛtte pūrvasavarṇena siddham . (6.1.70) P III.49.12 - 19 R IV.384 {9/16} bhavet siddham ágne trī́ te vā́jinā trī́ ṣadhásthā iti . (6.1.70) P III.49.12 - 19 R IV.384 {10/16} idam tu na sidhyati tā́ tā píṇḍānām iti . (6.1.70) P III.49.12 - 19 R IV.384 {11/16} idam api siddham . (6.1.70) P III.49.12 - 19 R IV.384 {12/16} katham . (6.1.70) P III.49.12 - 19 R IV.384 {13/16} sāptamike pūrvasavarṇe kṛte punaḥ ṣāṣṭhikaḥ bhaviṣyati . (6.1.70) P III.49.12 - 19 R IV.384 {14/16} evam api jasi guṇaḥ prāpnoti . (6.1.70) P III.49.12 - 19 R IV.384 {15/16} vakṣyati etat . (6.1.70) P III.49.12 - 19 R IV.384 {16/16} jasādiṣu chandovāvacanam prāk ṇau caṅi upadhāyāḥ iti . . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {1/55} tuki pūrvānte napuṁsakopasarjanahrasvatvam dvigusvaraḥ ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {2/55} tuki pūrvānte napuṁsakopasarjanahrasvatvam dvigusvaraḥ ca na sidhyati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {3/55} ārāśastri chatram , dhānāśaṣkuli chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {4/55} niṣkauśāmbi chatram , nirvārāṇasi chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {5/55} pañcāratni chatram , daśāratni chatram . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {6/55} tuke kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {7/55} na vā bahiraṅgalakṣaṇatvāt . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {8/55} na vā eṣaḥ doṣaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {9/55} kim kāraṇam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {10/55} bahiraṅgalakṣaṇatvāt . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {11/55} bahiraṅgalakṣaṇaḥ tuk . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {12/55} antaraṅgāḥ ete vidhayaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {13/55} asiddham bahiraṅgam antaraṅge . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {14/55} idam tarhi grāmaṇiputraḥ , senāniputraḥ iti hrasvatve kṛte tuk prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {15/55} grāmaṇiputrādiṣu ca aprāptiḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {16/55} grāmaṇiputrādiṣu ca aprāptiḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {17/55} kim kāraṇam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {18/55} bahiraṅgalakṣaṇatvāt eva . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {19/55} atha vā parādiḥ kariṣyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {20/55} parādau saṁyogādeḥ iti atiprasaṅgaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {21/55} parādau saṁyogādeḥ iti atiprasaṅgaḥ bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {22/55} apacchāyāt . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {23/55} vā anyasya saṁyogādeḥ iti etvam prasajyeta . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {24/55} vilopavacanam ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {25/55} veḥ ca lopaḥ vaktavyaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {26/55} agnicit , somasut . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {27/55} apṛktasya iti veḥ lopaḥ na prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {28/55} na eṣaḥ doṣaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {29/55} apṛktagrahaṇam na kariṣyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {30/55} yadi na kriyate darviḥ , jāgṛviḥ , atra api prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {31/55} anunāsikaparasya viśabdasya grahaṇam śuddhaparaḥ ca atra viśabdaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {32/55} evam api satukkasya lopaḥ prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {33/55} nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {34/55} iṭpratiṣedhaḥ ca . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {35/55} iṭpratiṣedhaḥ ca vaktavyaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {36/55} parītat . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {37/55} satukkasya valādilakṣaṇaḥ iṭ prasajyeta . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {38/55} evam tarhi abhaktaḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {39/55} abhakte svaraḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {40/55} yadi abhaktaḥ tarhi svare doṣaḥ bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {41/55} dadhi chādayati , madhu chādayati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {42/55} tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {43/55} nanu ca tuk eva atiṅ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {44/55} na tukaḥ parasya nighātaḥ prāpnoti . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {45/55} kim kāraṇam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {46/55} nañivayuktam anyasadṛśādhikaraṇe . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {47/55} tathā hi arthagatiḥ . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {48/55} nañyukte ivayukte vā anyasmin tatsadṛśe kāryam vijñāyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {49/55} tathā hi arthaḥ gamyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {50/55} tat yathā . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {51/55} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam eva ānayati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {52/55} na asau loṣṭam ānīya kṛtī bhavati . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {53/55} evam iha api atiṅ iti tiṅpratiṣedhāt anyasmāt atiṅaḥ tiṅsadṛśāt kāryam vijñāsyate . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {54/55} kim ca anyat atiṅ tiṅsadṛśam . (6.1.71) P III.49.21 - 51.6 R IV.385 - 386 {55/55} padam . . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {1/7} ayam yogaḥ śakyaḥ avaktum . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {2/7} katham . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {3/7} adhikaraṇam nāma triprakāram vyāpakam aupaśleṣikam vaiṣayikam iti . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {4/7} śabdasya ca śabdena kaḥ anyaḥ abhisambandhaḥ bhavitum arhati anyat ataḥ upaśleṣāt . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {5/7} ikaḥ yaṇ aci . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {6/7} aci upaśliṣṭasya iti . (6.1.72) P III.51.8 - 11 R IV.387 - 388 {7/7} tatra antareṇa saṁhitāgrahaṇam saṁhitāyām eva bhaviṣyati . . (6.1.74) P III.51.13 - 17 R IV.388 {1/6} atha kimartham āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ . (6.1.74) P III.51.13 - 17 R IV.388 {2/6} āṅmāṅoḥ sānubandhakanirdeśaḥ gatikarmapravacanīyapratiṣedhasampratyayārthaḥ . (6.1.74) P III.51.13 - 17 R IV.388 {3/6} āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ kriyate āṅaḥ gatikarmapravacanīyasampratyayārthaḥ māṅaḥ pratiṣedhasampratyayārthaḥ . (6.1.74) P III.51.13 - 17 R IV.388 {4/6} iha mā bhūt . (6.1.74) P III.51.13 - 17 R IV.388 {5/6} ā chāyā, āc chāyā . (6.1.74) P III.51.13 - 17 R IV.388 {6/6} pramā chandaḥ , pramāc chandaḥ . . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {1/4} dīrghāt padāntāt vā viśvajanādīnām chandasi . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {2/4} dīrghāt padāntāt vā iti atra viśvajanādīnām chandasi upasaṅkhyanam kartavyam . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {3/4} viśvajanasya chatram , viśvajanasya cchatram . (6.1.75 - 76) P III.51.20 - 22 R IV.389 {4/4} na chāyām kuravaḥ aparām , nac chāyām kuravaḥ aparām . . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {1/50} iggrahaṇam kimartham . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {2/50} iha mā bhūt . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {3/50} agnicit atra , somasut atra . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {4/50} na etat asti prayojanam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {5/50} jaśtvam atra bādhakam bhaviṣyati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {6/50} jaśtvam na siddham yaṇam atra paśya . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {7/50} asiddham atra jaśtvam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {8/50} tasya asiddhatvāt yaṇādeśaḥ prāpnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {9/50} yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {10/50} yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ tasya prāpnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {11/50} pacati iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {12/50} evam tarhi dīrghasya yaṇ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {13/50} dīrghasya yaṇ ādeśam vakṣyāmi . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {14/50} tat dīrghagrahaṇam kartavyam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {15/50} na kartavyam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {16/50} prakṛtam anuvartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {17/50} kva prakṛtam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {18/50} dīrghāt padāntāt vā iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {19/50} tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {20/50} aci iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {21/50} bhavet siddham kumārī atra , brahmabandhvartham iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {22/50} idam tu na sidhyati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {23/50} dadhi atra , madhu atra iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {24/50} hrasvaḥ iti prtavṛttam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {25/50} hrasvagrahaṇam api prakṛtam anuvartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {26/50} kva prakṛtam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {27/50} hrasvyasya piti kṛti tuk iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {28/50} yadi tat anuvartate dīrghāt padāntāt vā iti hrasvāt api padāntāt vikalpena prāpnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {29/50} sambandhavṛttyā . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {30/50} sambandham anuvartiṣyate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {31/50} hrasvyasya piti kṛti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {32/50} saṁhitāyām hrasvyasya piti kṛti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {33/50} che ca hrasvyasya piti kṛti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {34/50} āṅmāṅoḥ ca hrasvyasya piti kṛti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {35/50} dīrghāt padāntāt vā hrasvyasya piti kṛti tuk . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {36/50} tataḥ ikaḥ yaṇ aci . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {37/50} hrasvyasya iti vartate . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {38/50} piti kṛti tuk iti nivṛttam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {39/50} iha tarhi prāpnoti cayanam , cāyakaḥ , lavaṇam , lāvakaḥ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {40/50} ayādayaḥ atra bādhakāḥ bhaviṣyanti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {41/50} iha tarhi prāpnoti khaṭvā indraḥ , mālā indraḥ , khaṭvā elakā , mālā elakā . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {42/50} guṇavṛddhibādhyaḥ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {43/50} guṇavṛddhī atra bādhike bhaviṣyataḥ . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {44/50} idam tarhi prayojanam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {45/50} ikaḥ aci yaṇ eva syāt . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {46/50} yat anyat prāpnoti tat mā bhūt iti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {47/50} kim ca anyat prāpnoti . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {48/50} śākalam . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {49/50} sinnityasamāsayoḥ śākalapratiṣedham codayiṣyati . (6.1.77.1) P III.52.2 - 53.6 R IV.389 - 391 {50/50} sa na vaktavyaḥ bhavati . . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {1/39} yaṇādeśaḥ plutapūrvasya ca . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {2/39} yaṇādeśaḥ plutapūrvasya ca iti vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {3/39} agnā3i* indram , agnā3y indram , paṭā3u* udakam , paṭā3v udakam , agnā3i* āśā , agnā3y āśā , paṭā3u* āśā , paṭā3v āśā . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {4/39} kim punaḥ kāraṇam na sidhyati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {5/39} asiddhaḥ plutaḥ plutavikārau ca imau . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {6/39} siddhaḥ plutaḥ svarasandhiṣu . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {7/39} katham jñāyate . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {8/39} yat ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ siddhaḥ plutaḥ svarasandhiṣu iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {9/39} katham kṛtvā jñāpakam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {10/39} sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {11/39} idam tarhi prayojanam dīrghaśākalapratiṣedhārtham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {12/39} dīrghatvam śākalam ca mā bhūt iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {13/39} etat api na asti prayojanam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {14/39} ārabhyate plutapūrvasya yaṇādeśaḥ tayoḥ yvau aci saṁhitāyām iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {15/39} tat dīrghaśākalapratiṣedhārtham bhaviṣyati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {16/39} tat na vaktavyam bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {17/39} nanu ca tasmin api ucyamāne idam na vaktavyam bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {18/39} avaśyam idam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {19/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {20/39} yad tarhi asya nibandhanam asti idam eva vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {21/39} tat na vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {22/39} tat api avaśyam svarārtham vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {23/39} anena hi sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {24/39} tena punaḥ sati asiddhatvāt na bhaviṣyati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {25/39} yadi tarhi tasya nibandhanam asti tat eva vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {26/39} idam na vaktavyam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {27/39} nanu ca uktam idam api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {28/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {29/39} chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {30/39} yat tarhi na chāndasam bho3y indram , bho3y iha iti sāma gāyati . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {31/39} eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ kriyate . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {32/39} jaśtvam na siddham yaṇam atra paśya . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {33/39} yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {34/39} dīrghasya yaṇ . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {35/39} hrasvaḥ iti prtavṛttam . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {36/39} sambandhavṛttyā . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {37/39} guṇavṛddhibādhyaḥ . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {38/39} nitye ca yaḥ śākalabhāksamāse tadartham etad bhagavān cakāra . (6.1.77.2) P III.53.7 -54.4 R IV.391 - 393 {39/39} sāmarthyayogāt na hi kim cit asmin paśyāmi śāstre yat anarthakam syāt . . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {1/24} vāntādeśe sthāninirdeśaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {2/24} vāntādeśe sthāninirdeśaḥ kartavyaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {3/24} okāraukārayoḥ iti vaktavyam ekāraikārayoḥ mā bhūt iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {4/24} saḥ tarhi kartavyaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {5/24} na kartavyaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {6/24} vāntagrahaṇam na kariṣyate . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {7/24} ecaḥ yi pratyaye ayādayaḥ bhavanti iti eva siddham . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {8/24} yadi vāntagrahaṇam na kriyate ceyam , jeyam iti atra api prāpnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {9/24} kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {10/24} kṣijyoḥ eva iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {11/24} tayoḥ tarhi śakyārthāt anyatra api prāpnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {12/24} kṣeyam pāpam , jeyaḥ vṛṣalaḥ iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {13/24} ubhayataḥ niyamaḥ vijñāsyate . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {14/24} kṣijyoḥ eva ecaḥ tayoḥ ca śakyārthe eva iti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {15/24} iha api tarhi niyamāt na prāpnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {16/24} lavyam , pavyam , avaśyalāvyam , avaśyapāvyam . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {17/24} tulyajātīyasya niyamaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {18/24} kaḥ ca tulyajātīyaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {19/24} yathājātīyakaḥ kṣijyoḥ ec . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {20/24} kathañjātīyakaḥ kṣijyoḥ ec . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {21/24} ekāraḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {22/24} evam api rāyam icchati , raiyati , atra api prāpnoti . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {23/24} rāyiḥ chāndasaḥ . (6.1.79.1) P III.54.6 - 16 R IV.393 - 394 {24/24} dṛṣṭānuvidhiḥ chandasi bhavati . . (6.1.79.2) P III.54.17 - 22 R IV.394 {1/8} goḥ yūtau chandasi . (6.1.79.2) P III.54.17 - 22 R IV.394 {2/8} goḥ yūtau chandasi upasaṅkhyānam kartavyam . (6.1.79.2) P III.54.17 - 22 R IV.394 {3/8} ā́ naḥ mitrāvaruṇā ghṛtaíḥ gávyūtim ukṣatam . (6.1.79.2) P III.54.17 - 22 R IV.394 {4/8} goyūtim iti eva anyatra . (6.1.79.2) P III.54.17 - 22 R IV.394 {5/8} adhvaparimāṇe ca . (6.1.79.2) P III.54.17 - 22 R IV.394 {6/8} adhvaparimāṇe ca goḥ yūtau upasaṅkhyānam kartavyam . (6.1.79.2) P III.54.17 - 22 R IV.394 {7/8} gavyūtim adhvānam gataḥ . (6.1.79.2) P III.54.17 - 22 R IV.394 {8/8} goyūtim iti eva anyatra . . (6.1.80) P III.54.24 - 55.2 R IV.394 {1/13} evakāraḥ kimarthaḥ . (6.1.80) P III.54.24 - 55.2 R IV.394 {2/13} niyamārthaḥ . (6.1.80) P III.54.24 - 55.2 R IV.394 {3/13} na etat prayojanam . (6.1.80) P III.54.24 - 55.2 R IV.394 {4/13} na etat asti prayojanam . (6.1.80) P III.54.24 - 55.2 R IV.394 {5/13} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaṅ bhaviṣyati . (6.1.80) P III.54.24 - 55.2 R IV.394 {6/13} iṣṭataḥ avadhāraṇārthaḥ tarhi . (6.1.80) P III.54.24 - 55.2 R IV.394 {7/13} yathā evam vijñāyeta . (6.1.80) P III.54.24 - 55.2 R IV.394 {8/13} dhātoḥ tannimittasya eva iti . (6.1.80) P III.54.24 - 55.2 R IV.394 {9/13} mā evam vijñāyi . (6.1.80) P III.54.24 - 55.2 R IV.394 {10/13} dhātoḥ eva tannimittasya iti . (6.1.80) P III.54.24 - 55.2 R IV.394 {11/13} kim ca syāt . (6.1.80) P III.54.24 - 55.2 R IV.394 {12/13} adhātoḥ tannimittasya na syāt . (6.1.80) P III.54.24 - 55.2 R IV.394 {13/13} śaṅkavyam dāru , picavyaḥ kārpāsaḥ iti . . (6.1.82) P III.55.4 - 5 R IV.395 {1/5} tat iti anena kim pratinirdiśyate . (6.1.82) P III.55.4 - 5 R IV.395 {2/5} saḥ eva krīṇātyarthaḥ . (6.1.82) P III.55.4 - 5 R IV.395 {3/5} iha mā bhūt . (6.1.82) P III.55.4 - 5 R IV.395 {4/5} kreyam naḥ dhānyam . (6.1.82) P III.55.4 - 5 R IV.395 {5/5} na ca asti krayyam iti . . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {1/14} bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {2/14} bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam kartavyam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {3/14} hradayyāḥ āpaḥ . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {4/14} av śarasya ca . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {5/14} śarasya ca hradasya ca ataḥ av vaktayaḥ . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {6/14} hradavyāḥ āpaḥ . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {7/14} śaravyāḥ vai tejanam . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {8/14} śaravyasya paśūn abhighātakaḥ syāt . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {9/14} śaruvṛttāt vā siddham . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {10/14} śaruvṛttāt vā siddham punaḥ siddham etat . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {11/14} ṛñjatī śaruḥ iti api dṛśyate . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {12/14} ṛñjatī́ śáruḥ iti api śaruśabdapravṛttiḥ dṛśyate . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {13/14} śaruhastaḥ iti ca loke . (6.1.83) P III.55.7 - 17 R IV.395 - 396 {14/14} śaruhastaḥ iti ca loke śarahastam upācaranti . . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {1/51} ekavacanam kimartham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {2/51} ekavacanam pṛthak ādeśapratiṣedhārtham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {3/51} ekavacanam kriyate ekaḥ ādeśaḥ yathā syāt . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {4/51} pṛthak ādeśaḥ mā bhūt iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {5/51} na vā dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {6/51} na vā etat prayojanam asti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {7/51} kim kāraṇam . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {8/51} dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ ekaḥ ādeśaḥ bhaviṣyati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {9/51} tat yathā dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {10/51} anayoḥ pūlayoḥ kaṭam kuru . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {11/51} anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {12/51} na ca ucyate ekam iti ekam ca asau karoti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {13/51} kim punaḥ kāraṇam dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {14/51} tat ca ekavākyabhāvāt . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {15/51} ekavākyabhāvāt dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {16/51} ātaḥ ca ekavākyabhāvāt . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {17/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {18/51} jvaratvarasrivyavimavām upadhāyāḥ ca . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {19/51} bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {20/51} yat tāvat ucyate ekavākyabhāvāt iti tat na . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {21/51} arthāt prakaraṇāt vā loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {22/51} ātaḥ ca arthāt prakaraṇāt vā . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {23/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {24/51} radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {25/51} ubhau sābhyāsasya iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {26/51} katham yat tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {27/51} jvaratvarasrivyavimavām upadhāyāḥ ca . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {28/51} bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {29/51} iha tāvat jvaratvarasrivyavimavām upadhāyāḥ ca iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {30/51} stām dvau ūṭhau . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {31/51} na asti doṣaḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {32/51} savarṇadīrghatvena siddham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {33/51} iha bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {34/51} vakṣyati hi etat . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {35/51} bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {36/51} yat ucyate arthāt prakaraṇāt vā iti tat na . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {37/51} kim kāraṇam . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {38/51} ekavākyabhāvāt eva loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {39/51} ātaḥ ca ekavākyabhāvāt . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {40/51} aṅga hi bhavān grāmyam pāṁsulapādam aprakaraṇajñam āgatam bravītu anayoḥ pūlayoḥ kaṭam kuru . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {41/51} anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {42/51} ekam eva asau kariṣyati . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {43/51} katham yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {44/51} radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {45/51} ubhau sābhyāsasya iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {46/51} iha tāvat radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti dve vākye . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {47/51} katham . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {48/51} yogavibhāgaḥ kariṣyate . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {49/51} radābhyām niṣṭhātaḥ naḥ . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {50/51} tataḥ pūrvasya ca daḥ iti . (6.1.84.1) P III.56.2 - 57.6 R IV.396 - 398 {51/51} iha ubhau sābhyāsasya iti ubhaugrahaṇasāmarthyāt dvau ādeśau bhaviṣyataḥ . . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {1/59} tatra avayave śāstrārthasampratyayaḥ yathā loke .tatra avayave śāstrārthasampratyayaḥ prāpnoti yathā loke . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {2/59} tat yathā loke . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {3/59} vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {4/59} tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti sakṛt upanīya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {5/59} tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti sakṛt upaspṛśya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {6/59} evam iha api khaṭvendre kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {7/59} siddham tu dharmopadeśane anavayavavijñānāt yathā laukikavaidikeṣu . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {8/59} siddham etat . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {9/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {10/59} dharmopadeśanam idam śāstram . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {11/59} dharmopadeśane ca asmin śāstre anavayavena śāstrārthaḥ sampratīyate yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {12/59} loke tāvat : brāhmaṇaḥ na hantavyaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {13/59} surā na peyā iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {14/59} brāhmaṇamātram na hanyate surāmātram ca na pīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {15/59} yadi ca avayavena śāstrārthasampratyayaḥ syāt ekam ca brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {16/59} tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {17/59} yadi avayavena śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya anyatra kāmacāraḥ syāt . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {18/59} tathā vede khalu api . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {19/59} vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {20/59} yadi avayavena śāstrārthasampratyayaḥ syāt sakṛt iṣṭvā punaḥ ijyā na pravarteta . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {21/59} ubhayathā iha loke dṛśyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {22/59} avayavena api śāstrārthasampratyayaḥ anavayavena api . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {23/59} katham punaḥ idam ubhayam labhyam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {24/59} labhyam iti āha . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {25/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {26/59} iha tāvat vasante brāhmaṇaḥ agnīn ādadhīta iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {27/59} agnyādhānam yajñamukhaprtipattyartham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {28/59} sakṛt ādhāya kṛtaḥ śāstrārthaḥ pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {29/59} ataḥ atra avayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {30/59} tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {31/59} upanayanam saṁskārārtham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {32/59} sakṛt ca asau upanītaḥ saṁskṛtaḥ bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {33/59} ataḥ atra api avayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {34/59} tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {35/59} upasparśanam śaucārtham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {36/59} sakṛt ca asau upaspṛśya śuciḥ bhavati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {37/59} ataḥ atra api avayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {38/59} iha idānīm brāhmaṇaḥ na hantavyaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {39/59} surā na peyā iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {40/59} brāhmaṇavadhe surāpāne ca mahān doṣaḥ uktaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {41/59} saḥ brāhmaṇavadhamātre surāpānamātre ca prasaktaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {42/59} ataḥ atra anavayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {43/59} tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {44/59} pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ pratyutthāne ca guṇaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {45/59} katham . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {46/59} ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire āyati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {47/59} pratyutthānābhābhivādābhyām punaḥ tān pratipadyate iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {48/59} saḥ ca prūrvavayomātre prasaktaḥ . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {49/59} ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {50/59} tathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti ijyāyāḥ kim cit prayojanam uktam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {51/59} kim . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {52/59} svarge loke apsarasaḥ enam jāyāḥ bhūtvā upaśerate iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {53/59} tat ca dvitīyasyāḥ tṛtīyasyāḥ ca ijyāyāḥ bhavitum arhati . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {54/59} ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {55/59} tathā śabdasya api jñāne prayoge prayojanam uktam . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {56/59} kim . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {57/59} ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {58/59} yadi ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati kimartham dvitīyaḥ tṛtīyaḥ ca prayujyate . (6.1.84.2) P III.57.7 - 58.17 R IV.399 - 402 {59/59} na vai kāmānām tṛptiḥ asti . . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {1/23} atha pūrvagrahaṇam kimartham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {2/23} pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {3/23} pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {4/23} parasya ādeśaḥ mā bhūt . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {5/23} āt guṇaḥ iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {6/23} katham ca prāpnoti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {7/23} pañcamīnirdiṣṭāt hi parasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {8/23} pañcamīnirdiṣṭāt hi parasya kāryam ucyate . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {9/23} tat yathā dvyantarupasargebhyaḥ apaḥ īt iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {10/23} ṣaṣṭhīnirdiṣṭārtham tu . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {11/23} ṣaṣṭhīnirdiṣṭārtham ca pūrvaparagrahaṇam kriyate . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {12/23} ṣaṣṭhīnirdeśaḥ yathā pakalpeta . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {13/23} anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {14/23} akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {15/23} kasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {16/23} sthāneyogatvasya . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {17/23} na eṣaḥ doṣaḥ . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {18/23} āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {19/23} tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {20/23} evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {21/23} kim etasya jñāpane prayojanam . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {22/23} yat uktam : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti . (6.1.84.3) P III.58.18 - 59.8 R IV.402 - 403 {23/23} saḥ na doṣaḥ bhavati . . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {1/32} kimartham idam ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {2/32} antādivadvacanam āmiśrasya ādeśavacanāt . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {3/32} antādivat iti ucyate āmiśrasya ādeśavacanāt . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {4/32} āmiśrasya ayam ādeśaḥ ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {5/32} saḥ na eva pūrvagrahaṇena gṛhyate na api paragrahaṇena . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {6/32} tat yathā kṣīrodake sampṛkte āmiśratvāt na eva kṣīragrahaṇena gṛhyate na api udakagrahaṇena . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {7/32} iṣyate ca grahaṇam syāt iti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {8/32} tat ca antareṇa yatnam na sidhyati iti antādivacvacanam . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {9/32} evamartham idam ucyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {10/32} asti prayojanam etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {11/32} kim tarhi iti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {12/32} tatra yasya antādivat tannirdeśaḥ . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {13/32} tatra yasya antādivadbhāvaḥ iṣyate tannirdeśaḥ kartavyaḥ . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {14/32} asya antavat bhavati asya ādivat bhavati iti vaktavyam . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {15/32} siddham tu pūrvaparādhikārāt . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {16/32} siddham etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {17/32} katham . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {18/32} pūrvaparādhikārāt . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {19/32} pūrvaparayoḥ iti vartate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {20/32} pūrvasya kāryam prati antavat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {21/32} parasya kāryam prati ādivat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {22/32} atha yatra ubhayam āśrīyate kim tatra pūrvasya antavat bhavati āhosvit parasya ādivat bhavati . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {23/32} ubhayataḥ āśraye na antādivat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {24/32} kim vaktavyam etat . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {25/32} na hi . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {26/32} katham anucyamānam gaṁsyate . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {27/32} laukikaḥ ayam dṛṣṭāntaḥ . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {28/32} tat yathā loke yaḥ dvayoḥ tulyabalayoḥ preṣyaḥ bhavati saḥ tayoḥ paryāyeṇa kāryam karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {29/32} yadā tu tam ubhau yugapat preṣayataḥ nānādikṣu ca kārye bhavataḥ tatra yadi asau avirodhāṛthī bhavati tataḥ ubhayoḥ na karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {30/32} kim punaḥ kāraṇam ubhayoḥ na karoti . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {31/32} yaugapadyāsambhavāt . (6.1.85.1) P III.59.10 - 60.6 R IV.404 - 406 {32/32} na asti yaugapadyena sambhavaḥ . . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {1/120} atha antavattve kāni prayojanāni . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {2/120} antavattve prayojanam bahvacpūrvapadāt ṭhajvidhāne . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {3/120} antavattve bahvacpūrvapadāt ṭhajvidhāne prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {4/120} dvādaśānyikaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {5/120} pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum bahucpūrvapadāt ṭhac bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {6/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {7/120} yatra kṛte api ekādeśe bahvacpūrvapadam bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {8/120} tarayodaśānyikaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {9/120} pratyayaikādeśaḥ pūrvavidhau . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {10/120} pratyayaikādeśaḥ pūrvavidhau prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {11/120} madhu pibanti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {12/120} śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum śiti iti pibādeśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {13/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {14/120} yatra ekādeśaḥ na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {15/120} pibati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {16/120} vaibhaktasya ṇatve . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {17/120} vaibhaktasya ṇatve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {18/120} kṣīrapeṇa , surāpeṇa . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {19/120} uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum ekājuttarapade ṇaḥ bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {20/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {21/120} yatra ekādeśaḥ na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {22/120} kṣīrapāṇām , surāpāṇam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {23/120} adasaḥ īttvottve . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {24/120} adasaḥ īttvottve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {25/120} amī atra , amī āsate , amū atra , amū āsāte . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {26/120} adasvibhaktyoḥ ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum adasaḥ aseḥ dāt u daḥ maḥ etaḥ īt bahuvacane iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {27/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {28/120} yatra ekādeśaḥ na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {29/120} amībhiḥ , amūbhyām . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {30/120} svaritatve prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {31/120} kāryā , hāryā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {32/120} tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum tit svaritam iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {33/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {34/120} yatra ekādeśaḥ na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {35/120} kāryaḥ , hāryaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {36/120} svaritatvam vipratiṣedhāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {37/120} svaritatvam kriyatām ekādeśaḥ iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {38/120} paratvāt svaritatvam bhaviṣyati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {39/120} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {40/120} nityaḥ ekādeśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {41/120} kṛte api svaritatve prāpnoti akṛte api . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {42/120} anityaḥ ekādeśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {43/120} anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte svaritatve prāpnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {44/120} svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {45/120} antaraṅgaḥ tarhi ekādeśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {46/120} kā antaraṅgatā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {47/120} varṇau āśritya ekādeśaḥ padasya svaritatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {48/120} svaritatvam api antaraṅgam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {49/120} katham . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {50/120} uktam etat padagrahaṇam parimāṇārtham iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {51/120} ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {52/120} svaritatve kṛte āntaryataḥ svaritānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {53/120} liṅgaviśiṣtagrahaṇāt vā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {54/120} atha vā prātipadikagrahaṇe liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam bhaviṣyati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {55/120} pūrvapadāntodāttatvam ca prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {56/120} guḍodakam , mathitodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {57/120} pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum udake akevale pūrvapadasya antaḥ udāttaḥ bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {58/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {59/120} yatra akādeśaḥ na bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {60/120} udaśvidudakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {61/120} pūrvapadāntodāttatvam ca . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {62/120} pūrvapadāntodāttatvam ca vipratiṣedhāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {63/120} pūrvapadāntodāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {64/120} paratvāt pūrvapadāntodāttatvam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {65/120} pūrvapadāntodāttatvasya avakāśaḥ udaśvidudakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {66/120} ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {67/120} iha ubhayam prāpnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {68/120} mathitodakam , guḍodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {69/120} pūrvapadāntodāttatvam bhavati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {70/120} saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {71/120} ekādeśe hi svaritāprasiddhiḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {72/120} ekādeśe hi svaritasya aprasiddhiḥ syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {73/120} yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte pūrvapadāntodāttatvam bhaviṣyati iti svaritatvam tasya na sidhyati svaritaḥ vā anudātte padādau iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {74/120} mathitodakam , guḍodakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {75/120} kṛdantaprakṛtisvaratvam ca prayojanam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {76/120} prāṭitā , prāśitā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {77/120} kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {78/120} kva tarhi syāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {79/120} yatra na akādeśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {80/120} prakārakaḥ , prakaraṇam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {81/120} kṛdantaprakṛtisvaratvam ca . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {82/120} kṛdantaprakṛtisvaratvam ca vipratiṣedhāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {83/120} kṛdantaprakṛtisvaratvam kriyatām ekādeśaḥ iti kim atra kartavyam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {84/120} paratvāt kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {85/120} kṛdantaprakṛtisvaratvasya avakāśaḥ prakārakaḥ , prakaraṇam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {86/120} ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {87/120} iha ubhayam prāpnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {88/120} prāṭitā , prāśitā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {89/120} kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {90/120} saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {91/120} ekādeśe hi a prasiddhiḥ uttarapadasya aparatvāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {92/120} yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte kṛdantaprakṛtisvaratvam bhaviṣyati iti kṛdantaprakṛtisvaratvam tasya na sidhyati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {93/120} kim kāraṇam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {94/120} uttarapadasya aparatvāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {95/120} na hi idānīm ekādeśe kṛte uttarapadam param bhavati . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {96/120} nanu ca antādivadbhāvena param . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {97/120} ubhayataḥ āśraye na antādivat . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {98/120} uttarapadavṛddhiḥ ca ekādeśāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {99/120} uttarapadavṛddhiḥ ca ekādeśāt bhavati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {100/120} uttarapadavṛddheḥ avakāśaḥ pūrvatraigartakaḥ, aparatraigartakaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {101/120} ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {102/120} iha ubhayam prāpnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {103/120} pūrvaiṣukāmaśamaḥ , aparaiṣukāmaśaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {104/120} uttarapadavṛddhiḥ bhavati vipratiṣedhena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {105/120} ekādeśaprasaṅgaḥ tu antaraṅgabalīyastvāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {106/120} ekādeśaḥ tu prāpnoti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {107/120} kim kāraṇam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {108/120} antaraṅgasya balīyastvāt . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {109/120} antaraṅgam balīyaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {110/120} tatra kaḥ doṣaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {111/120} tatra vṛddhividhānam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {112/120} tatra vṛddhiḥ vidheyā . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {113/120} na eṣaḥ doṣaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {114/120} ācāryapravṛttiḥ jñāpayati pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {115/120} katham kṛtvā jñāpakam . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {116/120} indre dvau acau . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {117/120} tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ ekādeśena . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {118/120} tataḥ anackaḥ indraḥ sampannaḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {119/120} tatra kaḥ prasaṅgaḥ vṛddheḥ . (6.1.85.2) P III.60.7 - 63.7 R IV.406 - 411 {120/120} paśyati tu ācāryaḥ pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham śāsti . . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {1/55} atha ādivattve kāni prayojanāni . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {2/55} ādivattve prayojanam pragṛhyasañjñāyām . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {3/55} ādivattve pragṛhyasañjñāyām prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {4/55} agnī iti , vāyū iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {5/55} dvivacanādvivacanayoḥ ekādeśaḥ dvivacanasya ādivat bhavati yathā śakyeta kartum īdūdet dvivacanam pragṛhyam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {6/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {7/55} yatra ekādeśaḥ na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {8/55} trapuṇī iti , jatunī iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {9/55} suptiṅābvidhiṣu . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {10/55} suptiṅābvidhiṣu prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {11/55} sup . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {12/55} vṛkṣe tiṣṭhati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {13/55} plakṣe tiṣṭhati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {14/55} subasupoḥ ekādeśaḥ supaḥ ādivat bhavati yathā śakyeta kartum subantam padam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {15/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {16/55} yatra ekādeśaḥ na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {17/55} vṛkṣaḥ tiṣṭhati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {18/55} plakṣaḥ tiṣthati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {19/55} sup . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {20/55} tiṅ . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {21/55} pace, yaje iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {22/55} tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta kartum tiṅantam padam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {23/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {24/55} yatra ekādeśaḥ na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {25/55} pacati , yajati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {26/55} tiṅ . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {27/55} āp . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {28/55} khaṭvā , mālā . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {29/55} abanāpoḥ ekādeśaḥ āpaḥ ādivat bhavati yathā śakyeta kartum ābantāt soḥ lopaḥ bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {30/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {31/55} yatra ekādeśaḥ na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {32/55} kruñcā , uṣṇihā , devadiśā . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {33/55} āṅgrahaṇe padavidhau . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {34/55} āṅgrahaṇe padavidhau prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {35/55} adya āhate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {36/55} kadā āhate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {37/55} āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati yathā śakyeta kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {38/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {39/55} yatra ekādeśaḥ na bhavati . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {40/55} āhate . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {41/55} āṭaḥ ca vṛddhividhau . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {42/55} āṭaḥ ca vṛddhividhau prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {43/55} adya aihiṣṭa . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {44/55} kadā aihiṣṭa . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {45/55} āṭaḥ adyaśabdasya ca ekādeśaḥ āṭaḥ ādivat bhavati yathā śakyeta kartum āṭaḥ ca aci vṛddhiḥ bhavati iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {46/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {47/55} yatra ekādeśaḥ na . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {48/55} aihiṣṭa , aikṣiṣṭa . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {49/55} kṛdantaprātipadikatve ca . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {50/55} kṛdantaprātipadikatve ca prayojanam . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {51/55} dhārayaḥ , pārayaḥ . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {52/55} kṛdakṛtoḥ ekādeśaḥ kṛtaḥ ādivat bhavati yathā śakyeta kartum kṛdantam prātipadikam iti . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {53/55} kva tarhi syāt . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {54/55} yatra ekādeśaḥ na . (6.1.85.3) P III.63.8 - 64.8 R IV.411 - 412 {55/55} kārakaḥ , hārakaḥ . . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {1/41} na abhyāsādīnām hrasvatve . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {2/41} abhyāsādīnām hrasvatve na antādivat bhavati iti vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {3/41} ke punaḥ abhyāsādayaḥ . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {4/41} abhyāsohāmbārthanadīnapuṁsakopasarjanahrasvatvāni . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {5/41} abhyāsahrasvatvam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {6/41} upeyāja , upovāpa . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {7/41} ūheḥ hrasvavam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {8/41} upohyate , prohyate , parohyate . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {9/41} ambārthanadīnapuṁsakopasarjanahrasvatvāni . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {10/41} amba atra , akka atra . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {11/41} kumāri idam , kiśori idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {12/41} ārāśastri idam , dhānāśaṣkuli idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {13/41} niṣkauśāmbi idam , nirvārāṇasi idam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {14/41} abhyāsohāmbārthanadīnapuṁsakopasarjanagrahaṇena grahaṇāt hrasvatvam prāpnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {15/41} na vā bahiraṅgalakṣaṇatvāt . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {16/41} na vā etat vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {17/41} kim kāraṇam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {18/41} bahiraṅgalakṣaṇatvāt . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {19/41} antaraṅgam hrasvatvam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {20/41} bahiraṅgāḥ ete vidhayaḥ . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {21/41} asiddham bahiraṅgam antaraṅge . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {22/41} varṇāśrayavidhau ca . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {23/41} varṇāśrayavidhau ca na antādivat bhavati iti vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {24/41} kim prayojanam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {25/41} prayojanam khaṭvābhiḥ juhāva asyai aśvaḥ iti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {26/41} iha khaṭvābhiḥ , mālābhiḥ , ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {27/41} na eṣaḥ doṣaḥ . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {28/41} taparakaraṇasāmarthyāt na bhaviṣyati . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {29/41} asti anyat taparakaraṇe prayojanam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {30/41} kim . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {31/41} kīlālapābhiḥ , śubhaṁyābhiḥ . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {32/41} juhāva . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {33/41} ātaḥ au ṇalaḥ iti autvam prāpnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {34/41} asyai aśvaḥ iti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {35/41} eṅaḥ padāntāt ati iti pūrvatvam prāpnoti . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {36/41} na vā atādrūpyātideśāt . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {37/41} na vā vaktavyam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {38/41} kim kāraṇam . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {39/41} atādrūpyātideśāt . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {40/41} na iha tādrūpyam atidiśyate . (6.1.85.4) P III.64.9 - 65.6 R IV.413 - 414 {41/41} rūpāśrayāḥ vai ete vidhayaḥ atādrūpyāt na bhaviṣyanti . . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {1/39} kimartham idam ucyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {2/39} ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {3/39} ṣatvatukoḥ asiddhatvam ucyate ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {4/39} ādeśalakṣaṇapratiṣedhāṛtham tāvat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {5/39} kosiñcat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {6/39} yosiñcat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {7/39} ekādeśe kṛte iṇaḥ iti ṣatvam prāpnoti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {8/39} asiddhatvāt na bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {9/39} utsargalakṣaṇabhāvārtham ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {10/39} adhītya , pretya . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {11/39} ekādeśe kṛte hrasvasya iti tuk na prāpnoti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {12/39} asiddhatvāt bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {13/39} asti prayojanam etat . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {14/39} kim tarhi iti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {15/39} tatra utsargalakṣaṇāprasiddhiḥ utsargābhāvāt . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {16/39} tatra utsargalakṣaṇasya kāryasya aprasiddhiḥ . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {17/39} adhītya , pretya iti . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {18/39} kim kāraṇam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {19/39} utsargābhāvāt . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {20/39} hrasvasya iti ucyate na ca atra hrasvam paśyāmaḥ . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {21/39} nanu ca atra api asiddhavacanāt siddham . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {22/39} asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {23/39} asiddhavacanāt siddham iti cet tat na . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {24/39} kim kāraṇam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {25/39} anyasya asiddhavacanāt anyasya bhāvaḥ . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {26/39} na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {27/39} na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {28/39} tasmāt sthānivadvacanam asiddhatvam ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {29/39} tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {30/39} adhītya , pretya iti sthānivadbhāvaḥ . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {31/39} kosiñcat , yosiñcat iti atra asiddhatvam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {32/39} sthānivadvacanānarthakyam śāstrāsiddhatvāt . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {33/39} sthānivadvacanam anarthakam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {34/39} kim kāraṇam . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {35/39} śāstrāsiddhatvāt . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {36/39} na anena kāryāsiddhatvam kriyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {37/39} kim tarhi . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {38/39} śāstrāsiddhatvam anena kriyate . (6.1.86.1) P III.65.8 - 66.7 R IV.414 - 415 {39/39} ekādeśaśāstram tukśāstre asiddham bhavati iti . . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {1/33} samprasāraṇaṅīṭsu siddhaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {2/33} samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ iti vaktavyam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {3/33} śakahūṣu , parivīṣu . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {4/33} samprasāraṇa . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {5/33} ṅi . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {6/33} vṛkṣe cchatram , vṛkṣe chatram . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {7/33} ṅi . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {8/33} iṭ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {9/33} apace cchatram , apace chatram . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {10/33} samprasāraṇaṅīṭsu siddhaḥ padāntapadādyoḥ ekādeśasya asiddhavacanāt . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {11/33} samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {12/33} kutaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {13/33} padāntapadādyoḥ ekādeśasya asiddhavacanāt . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {14/33} padāntapadādyoḥ ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {15/33} yadi padāntapadādyoḥ ekādeśaḥ asiddhaḥ susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi , atra ṣatvam prāpnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {16/33} tugvidhim prati padāntapadādyoḥ ekādeśaḥ asiddhaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {17/33} ṣatvam prati ekādeśamātram asiddham bhavati . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {18/33} yadi ṣatvam prati ekādeśamātram asiddham śakahūṣu , parivīṣu , atra ṣatvam na prāpnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {19/33} astu tarhi aviśeṣeṇa . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {20/33} katham susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {21/33} na eṣaḥ doṣaḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {22/33} bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {23/33} yat ayam kaskādiṣu bhrātuṣputragrahaṇam karoti tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {24/33} yadi etat jñāpyate śakahūṣu , parivīṣu iti atra ṣatvam na prāpnoti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {25/33} tulyajātīyakasya jñāpakam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {26/33} kim ca tuljyajātīyam . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {27/33} yaḥ kupvoḥ . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {28/33} yadi evam veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {29/33} yathālakṣaṇam aprayukte . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {30/33} atha vā na evam vijñāyate . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {31/33} pūrvasya ca padādeḥ parasya ca padāntasya iti . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {32/33} katham tarhi . (6.1.86.2) P III.66.8 - 23 R IV.416 - 418 {33/33} parasya ca padādeḥ pūrvasya ca padāntasya iti . . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {1/51} guṇagrahaṇam kimartham na āt ekaḥ bhavati iti eva ucyeta . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {2/51} āt ekaḥ cet guṇaḥ kena . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {3/51} āt ekaḥ cet guṇaḥ kena idānīm bhaviṣyati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {4/51} khaṭvendraḥ , mālendraḥ , khaṭvodakam , mālodakam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {5/51} sthāne antaratamaḥ hi saḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {6/51} sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {7/51} aidautau api tarhi prapnutaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {8/51} aidautau na eci tau uktau . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {9/51} aidautau na bhaviṣyataḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {10/51} kim kāraṇam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {11/51} eci hi aidautau ucyete . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {12/51} iha tarhi khaṭvarśyaḥ , mālarśyaḥ , ṛkāraḥ tarhi prāpnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {13/51} ṛkāraḥ na ubhayāntaraḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {14/51} ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {15/51} na ca ṛkāraḥ ubhayoḥ antaratamaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {16/51} ākāraḥ tarhi prāpnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {17/51} ākāraḥ na ṛti dhātau saḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {18/51} ākāraḥ na bhaviṣyati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {19/51} kim kāraṇam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {20/51} ṛti dhātau ākāraḥ ucyate . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {21/51} tat niyamārtham bhaviṣyati . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {22/51} ṛkārādau dhātau eva na anyatra iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {23/51} plutaḥ tarhi prāpnoti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {24/51} plutaḥ ca viṣaye smṛtaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {25/51} viṣaye plutaḥ ucyate . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {26/51} yadā ca saḥ viṣayaḥ bhavitavyam tadā plutena . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {27/51} āntaryāt trimātracaturmātrāḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {28/51} idam tarhi prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {29/51} āntaryataḥ trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {30/51} khaṭvā indraḥ khaṭvendraḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {31/51} khaṭvā udakam khaṭvodakam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {32/51} khaṭvā īṣā khaṭveṣā . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {33/51} khaṭvā ūḍhā khaṭvoḍhā . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {34/51} khaṭvā elakā khaṭvailakā . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {35/51} khaṭvā odanaḥ khaṭvaudanaḥ khaṭvā aitikāyanaḥ khaṭvaitikāyanaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {36/51} khaṭvā aupagavaḥ khaṭvaupagavaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {37/51} atha kriyamāṇe api guṇagrahaṇe kasmāt eva atra trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ na bhavanti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {38/51} taparatvāt ne te smṛtāḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {39/51} tapare guṇavṛddhī . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {40/51} nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {41/51} na iti āha . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {42/51} tāt api paraḥ taparaḥ iti . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {43/51} yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {44/51} yavaḥ stavaḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {45/51} lavaḥ pavaḥ iti atra na syāt . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {46/51} na eṣaḥ takāraḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {47/51} kaḥ tarhi . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {48/51} dakāraḥ . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {49/51} kim dakāre prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {50/51} atha kim takāre prayojanam . (6.1.87.1) P III.66.25 - 68.3 R IV.418 - 420 {51/51} yadi asandehārthaḥ takāraḥ dakāraḥ api . . (6.1.87.2) P III.4 -10 R IV.420 {1/17} guṇe ṅiśītām upasaṅkhyānam dīrghatvabādhanārtham . (6.1.87.2) P III.4 -10 R IV.420 {2/17} guṇe ṅiśītām upasaṅkhyānam kartavyam . (6.1.87.2) P III.4 -10 R IV.420 {3/17} ṅi . (6.1.87.2) P III.4 -10 R IV.420 {4/17} vṛkṣe indraḥ , plakṣe indraḥ . (6.1.87.2) P III.4 -10 R IV.420 {5/17} śī . (6.1.87.2) P III.4 -10 R IV.420 {6/17} ye indram , te indram . (6.1.87.2) P III.4 -10 R IV.420 {7/17} iṭ . (6.1.87.2) P III.4 -10 R IV.420 {8/17} apace indram , ayaje indram . (6.1.87.2) P III.4 -10 R IV.420 {9/17} kim prayojanam . (6.1.87.2) P III.4 -10 R IV.420 {10/17} dīrghatvabādhanārtham . (6.1.87.2) P III.4 -10 R IV.420 {11/17} savarṇadīrghatvam mā bhūt iti . (6.1.87.2) P III.4 -10 R IV.420 {12/17} na vā bahiraṅgalakṣaṇatvāt . (6.1.87.2) P III.4 -10 R IV.420 {13/17} na vā kartavyam . (6.1.87.2) P III.4 -10 R IV.420 {14/17} kim kāraṇam . (6.1.87.2) P III.4 -10 R IV.420 {15/17} bahiraṅgalakṣaṇatvāt . (6.1.87.2) P III.4 -10 R IV.420 {16/17} bahiraṅgalakṣaṇam savarṇadīrghatvam . (6.1.87.2) P III.4 -10 R IV.420 {17/17} asiddham bahiraṅgam antaraṅge . . (6.1.87.3) P III.68.11 - 14 R IV.420 {1/8} āt ekaḥ cet guṇaḥ kena . (6.1.87.3) P III.68.11 - 14 R IV.420 {2/8} sthāne antaratamaḥ hi saḥ . (6.1.87.3) P III.68.11 - 14 R IV.420 {3/8} aidautau na eci tau uktau . (6.1.87.3) P III.68.11 - 14 R IV.420 {4/8} ṛkāraḥ na ubhayāntaraḥ . (6.1.87.3) P III.68.11 - 14 R IV.420 {5/8} ākāraḥ na ṛti dhātau saḥ . (6.1.87.3) P III.68.11 - 14 R IV.420 {6/8} plutaḥ ca viṣaye smṛtaḥ . (6.1.87.3) P III.68.11 - 14 R IV.420 {7/8} āntaryāt trimātracaturmātrāḥ . (6.1.87.3) P III.68.11 - 14 R IV.420 {8/8} taparatvāt ne te smṛtāḥ . . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {1/27} kim idam etyedhatyoḥ rūpagrahaṇam āhosvit dhātugrahaṇam . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {2/27} kim ca ataḥ . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {3/27} yadi rūpagrahaṇam siddham upaiti , praiti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {4/27} upaiṣi , praiṣi iti na sidhyati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {5/27} atha dhātugrahaṇam siddham etat bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {6/27} kim tarhi iti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {7/27} iṇi ikārādau vṛddhipratiṣedhaḥ . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {8/27} iṇi ikārādau vṛddheḥ pratiṣedhaḥ vaktavyaḥ . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {9/27} upetaḥ pretaḥ iti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {10/27} yogavibhāgāt siddham . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {11/27} yogavibhāgaḥ kariṣyate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {12/27} vṛddhiḥ eci . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {13/27} tataḥ etyedhatyoḥ . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {14/27} etyedhatyoḥ ca eci vṛddhiḥ bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {15/27} tata ūṭhi . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {16/27} ūṭhi ca vṛddhiḥ bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {17/27} evam api ā itaḥ etaḥ . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {18/27} upetaḥ , pretaḥ iti atra api prāpnoti . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {19/27} āṅi pararaūpam atra bādhakam bhaviṣyati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {20/27} na aprāpte pararūpam iyam vṛddhiḥ ārabhyate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {21/27} sā yathā eṅi pararūpam bādhate evam āṅi pararūpam bādheta . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {22/27} na bādhate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {23/27} kim kāraṇam . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {24/27} yena na aprāpte tasya bādhanam bhavati . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {25/27} na ca aprāpte eṅi pararūpam iyam vṛddhiḥ ārabhyate . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {26/27} āṅi pararūpe punaḥ prāpte ca aprāpte ca . (6.1.89.1) P III.68.16 - 69.6 R IV.421 - 422 {27/27} athavā purastāt apavādāḥ anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam bādhiṣyate na āṅi pararūpam . . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {1/27} akṣāt ūhinyām . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {2/27} akṣāt ūhinyām vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {3/27} akṣauhiṇī . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {4/27} prāt ūhoḍhoḍhyeṣaiṣyeṣu . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {5/27} prāt ūha, ūḍha, ūḍhi, eṣa, eṣya iti eteṣu vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {6/27} prauhaḥ , prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {7/27} svāt īreriṇoḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {8/27} svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {9/27} svairaḥ , svairī . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {10/27} īringrahaṇam śakyam akartum . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {11/27} katham svarī iti . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {12/27} ininā etat matvarthīyena siddham . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {13/27} svairaḥ asya asti iti svairī . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {14/27} ṛte ca tṛtīyāsamāse . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {15/27} ṛte ca tṛtīyāsamāse vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {16/27} sukhārtaḥ , duḥkhārtaḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {17/27} ṛte iti kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {18/27} sukhetaḥ , duḥkhetaḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {19/27} tṛtīyāgrahaṇam kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {20/27} paramartaḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {21/27} samāse iti kim . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {22/27} sukhenartaḥ . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {23/27} pravatsatarakambalvasanānām ca ṛṇe . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {24/27} pravatsatarakambalvasanānām ca ṛṇe vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {25/27} prārṇam , vatsatarāṇam , vasanārṇam . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {26/27} ṛṇadaśābhyām ca .ṛṇadaśābhyām ca vṛddhiḥ vaktavyā . (6.1.89.2) P III.69.7 - 21 R IV.422 - 423 {27/27} ṛṇārṇam , daśārṇam . . (6.1.90) P III.70.2 - 5 R IV.423 {1/11} kimarthaḥ cakāraḥ . (6.1.90) P III.70.2 - 5 R IV.423 {2/11} vṛddheḥ anukarṣaṇārthaḥ . (6.1.90) P III.70.2 - 5 R IV.423 {3/11} na etat asti prayojanam . (6.1.90) P III.70.2 - 5 R IV.423 {4/11} prakṛtā vṛddhiḥ anuvartiṣyate . (6.1.90) P III.70.2 - 5 R IV.423 {5/11} idam tarhi prayojanam . (6.1.90) P III.70.2 - 5 R IV.423 {6/11} ātaḥ aci vṛddhiḥ eva yathā syāt . (6.1.90) P III.70.2 - 5 R IV.423 {7/11} yat anyat prāpnoti tat mā bhūt iti . (6.1.90) P III.70.2 - 5 R IV.423 {8/11} kim ca anyat prāpnoti . (6.1.90) P III.70.2 - 5 R IV.423 {9/11} pararūpam . (6.1.90) P III.70.2 - 5 R IV.423 {10/11} usi omāṅkṣu āṭaḥ pararūpapratiṣedham codayiṣyati . (6.1.90) P III.70.2 - 5 R IV.423 {11/11} saḥ na vaktavyaḥ bhavati . . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {1/16} dhātau iti kimartham . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {2/16} iha mā bhūt . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {3/16} prarṣabham vanam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {4/16} upasargāt vṛddhividhau dhātugrahaṇe uktam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {5/16} kim uktam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {6/16} gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ prādayaḥ tam prati iti vacanam iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {7/16} kriyamāṇe api dhātugrahaṇe prarcchakaḥ iti prāpnoti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {8/16} yatkriyāyuktāḥ prādayaḥ tam prati iti vacanāt na bhavati . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {9/16} idam tarhi prayojanam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {10/16} upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {11/16} yat anyat prāpnoti tat mā bhūt iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {12/16} kim ca anyat prāpnoti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {13/16} hrasvatvam . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {14/16} ṛti akaḥ iti . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {15/16} ṛti hrasvāt upasargāt vṛddhiḥ pūrvavipratiṣedhena iti codayiṣyati . (6.1.91.1) P III.70.7 - 14 R IV.423 - 424 {16/16} saḥ na vaktavyaḥ bhavati . . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {1/190} che tukaḥ sambuddhiguṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {2/190} che tuk bhavati iti asmāt sambuddhiguṇaḥ bhavati vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {3/190} che tuk bhavati iti asya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {4/190} icchati , gacchati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {5/190} sambuddhiguṇasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {6/190} agne, vāyo . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {7/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {8/190} agnec chatram , agne chatram , vāyoc chatram , vāyo chatram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {9/190} sambuddhiguṇaḥ bhavati vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {10/190} saḥ tarhi vipratiṣedhaḥ vaktavyaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {11/190} na vā bahiraṅgalakṣaṇatvāt . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {12/190} na vā vaktavyaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {13/190} kim kāṛaṇam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {14/190} bahiraṅgalakṣaṇatvāt . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {15/190} bahiraṅgalakṣaṇaḥ tuk antaraṅgalakṣaṇaḥ sambuddhiguṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {16/190} asiddham bahiraṅgam antaraṅge . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {17/190} antareṇa vipratiṣedham antareṇa api ca etām paribhāṣām siddham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {18/190} katham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {19/190} idam iha sampradhāryam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {20/190} sambuddhilopaḥ kriyatām guṇaḥ iti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {21/190} kim atra kartavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {22/190} paratvāt guṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {23/190} nityaḥ sambuddhilopaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {24/190} kṛte api guṇe prāpnoti akṛte api . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {25/190} guṇaḥ api nityaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {26/190} kṛte api samubuddhilope prāpnoti akṛte api . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {27/190} anityaḥ guṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {28/190} na hi kṛte sambuddhilope prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {29/190} tāvati eva chena ānantaryam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {30/190} tatra tukā bhavitavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {31/190} tasmāt suṣṭhu ucyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {32/190} che tukaḥ sambuddhiguṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {33/190} na vā bahiraṅgalakṣaṇatvāt iti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {34/190} samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {35/190} samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {36/190} samprasāraṇadīrghatvasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {37/190} hūtaḥ , jīnaḥ , saṁvītaḥ , śūnaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {38/190} tukaḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {39/190} agnicit , somasut . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {40/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {41/190} parivīṣu , śakahūṣu . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {42/190} ṇilopasya avakāśaḥ .kāraṇā , hāraṇā . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {43/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {44/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {45/190} prakārya gataḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {46/190} prahārya gataḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {47/190} allopasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {48/190} cikīrṣitā , jihīrṣitā . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {49/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {50/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {51/190} pracikīrṣya gataḥ , prajihīrṣya gataḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {52/190} abhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {53/190} ke punaḥ abhyāsaguṇādayaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {54/190} hrasvatvāttvettvaguṇāḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {55/190} hrasvatvasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {56/190} papatuḥ , papuḥ , tasthatuḥ , tasthuḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {57/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {58/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {59/190} apacacchatuḥ , apacacchuḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {60/190} attvasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {61/190} cakratuḥ , cakruḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {62/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {63/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {64/190} apacacchṛdatuḥ , apacacchṛduḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {65/190} ittvasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {66/190} pipakṣati , yiyakṣati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {67/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {68/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {69/190} cicchādayiṣati , cicchardayiṣati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {70/190} guṇasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {71/190} lolūyate , bebhidyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {72/190} tukaḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {73/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {74/190} cecchidyate , cocchupyate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {75/190} yaṇadeśāt āt guṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {76/190} yaṇadeśāt āt guṇaḥ bhavati vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {77/190} yaṇadeśasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {78/190} dadhi atra , madhu atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {79/190} āt guṇasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {80/190} khaṭvendraḥ , khaṭvodakam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {81/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {82/190} vṛkṣaḥ atra, plakśaḥ atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {83/190} irurguṇavṛddhividhayaḥ ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {84/190} irurguṇavṛddhividhayaḥ ca yaṇadeśāt bhavanti vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {85/190} iruroḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {86/190} āstīrṇam , nipūrtāḥ piṇḍāḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {87/190} yaṇadeśasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {88/190} cakratuḥ , cakruḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {89/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {90/190} dūré hí ádhvā jáguriḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {91/190} mitrāvaruṇau taturiḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {92/190} kirati , girati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {93/190} guṇavṛddhyoḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {94/190} cetā , gauḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {95/190} yaṇadeśasya saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {96/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {97/190} cayanam , cāyakaḥ , lavanam , lāvakaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {98/190} bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {99/190} bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca yaṇadeśāt ca bhavanti vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {100/190} bhalopasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {101/190} gārgyaḥ , vātsyaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {102/190} ekādeśayaṇādeśayoḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {103/190} dadhīndraḥ , madhūdakam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {104/190} dadhi atra , madhu atra . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {105/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {106/190} dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {107/190} aci bhalopaḥ ekādeśāt bhavati viprtiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {108/190} aci bhalopasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {109/190} dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {110/190} ekādeśasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {111/190} daṇḍāgram , kṣupāgram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {112/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {113/190} gāṅgeyaḥ gāṅgaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {114/190} dhātusvarasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {115/190} pacati , paṭhati . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {116/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {117/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {118/190} śryartham , śrīṣā . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {119/190} prātipadikasvarasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {120/190} āmráḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {121/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {122/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {123/190} agnyudakam , vṛkṣārtham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {124/190} pratyayasvarasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {125/190} cikīrṣuḥ , aupagavaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {126/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {127/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {128/190} cikīrṣuartham , aupagavārtham . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {129/190} samāsāntodāttasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {130/190} rājapuruṣaḥ , brāhmaṇakambalaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {131/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {132/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {133/190} rājavaidyartham , rājavaidī īhate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {134/190} udāttanivṛttisvarasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {135/190} nadī , kumārī . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {136/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {137/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {138/190} kumāryartham , kumārī īhate . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {139/190} allopāllopau ca ārdhadhātuke . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {140/190} allopāllopau ca ārdhadhātuke ekādeśāt bhavataḥ vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {141/190} allopasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {142/190} cikīrṣitā , jihīrṣitā . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {143/190} ekādeśasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {144/190} pacanti , paṭhanti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {145/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {146/190} cikīrṣakaḥ , jihīrṣakaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {147/190} āllopasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {148/190} papíḥ sómam , dadíḥ gā́ḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {149/190} ekādeśasya avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {150/190} yānti , vānti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {151/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {152/190} yayatuḥ , yayuḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {153/190} iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {154/190} iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca ekādeśayaṇādeśābhyām bhavanti vipratiṣedhena . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {155/190} iyaṅuvaṅoḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {156/190} śriyau , śriyaḥ , bhruvau , bhruvaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {157/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {158/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {159/190} cikṣiyiva , cikṣiyima , luluvatuḥ , luluvuḥ , pupuvatuḥ , pupuvuḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {160/190} guṇavṛddhyoḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {161/190} cetā , gauḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {162/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {163/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {164/190} sādhucāyī , sucāyī , nagnambhāvukaḥ adhvaryuḥ , śayitā , śayitum . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {165/190} ṭitaḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {166/190} agnīnām , indūnām . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {167/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {168/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {169/190} vṛkṣāṇām , plakṣāṇām . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {170/190} kitaḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {171/190} sādhudāyī , suṣṭhudāyī . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {172/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {173/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {174/190} dāyakaḥ , dhāyakaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {175/190} mitaḥ avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {176/190} trapuṇī , jatunī . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {177/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {178/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {179/190} asthīni , dadhīni , atisakhīni brāhmaṇakulāni . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {180/190} pūrvapadavikārāṇām avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {181/190} hotāpotārau . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {182/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {183/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {184/190} neṣṭodgātārau āgnendram . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {185/190} uttarapadavikārāḥ ca iti vaktavyam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {186/190} uttarapadavikārāṇām avakāśaḥ . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {187/190} samīpam , durīpam . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {188/190} ekādeśayaṇādeśayoḥ saḥ eva . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {189/190} iha ubhayam prāpnoti . (6.1.91.2) P III.70.15 - 73.14 R IV.424 - 431 {190/190} prepam , parepam . . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {1/77} otaḥ tiṅi pratiṣedhaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {2/77} otaḥ tiṅi pratiṣedhaḥ vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {3/77} acinavam , asunavam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {4/77} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {5/77} na vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {6/77} gograhaṇam kariṣyate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {7/77} ā gotaḥ iti vaktavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {8/77} gograhaṇe dyoḥ upasaṅkhyanam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {9/77} gograhaṇe dyoḥ upasaṅkhyanam kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {10/77} dyā́m gaccha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {11/77} samāsāt ca pratiṣedhaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {12/77} samāsāt ca pratiṣedhaḥ vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {13/77} citragum paśya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {14/77} śabalagum paśya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {15/77} nanu ca ā otaḥ iti ucyamāne api samāsāt pratiṣedhaḥ vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {16/77} na vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {17/77} hrasvatve kṛte na bhaviṣyati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {18/77} idam iha sampradhāryam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {19/77} ātvam kriyatām hrasvatvam iti kim atra kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {20/77} paratvāt ātvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {21/77} na vā bahiraṅgalakṣaṇatvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {22/77} na vā vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {23/77} kim kāraṇam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {24/77} bahiraṅgalakṣaṇatvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {25/77} bahiraṅgalakṣaṇam ātvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {26/77} antaraṅgam hrasvatvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {27/77} asiddham bahiraṅgam antaraṅge . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {28/77} nanu ca ā gotaḥ iti ucyamāne api samāsāt pratiṣedhaḥ na vaktavyaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {29/77} katham . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {30/77} hrasvatve kṛte na bhaviṣyati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {31/77} sthānivadbhāvāt prāpnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {32/77} nanu ca ā otaḥ iti ucyamāne api sthānivadbhāvāt prāpnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {33/77} na iti āha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {34/77} analvidhau sthānivadbhāvaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {35/77} ā gotaḥ iti ucyamāne api na doṣaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {36/77} pratiṣidhyate atra sthānivadbhāvaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {37/77} goḥ pūrvaṇitvātvasvareṣu sthānivat na bhavati iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {38/77} saḥ eva tarhi doṣaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {39/77} gograhaṇe dyoḥ upasaṅkhyanam iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {40/77} sūtram ca bhidyate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {41/77} yathānyāsam eva astu . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {42/77} nanu ca uktam otaḥ tiṅi pratiṣedhaḥ iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {43/77} subadhikārāt siddham . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {44/77} supi iti vartate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {45/77} kva prakṛtam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {46/77} vā supi āpiśaleḥ iti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {47/77} yadi anuvartate iha api vibhāṣā prāpnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {48/77} subgrahaṇam anuvartate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {49/77} vāgrahaṇam nivṛttam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {50/77} katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvartate ekadeśaḥ na . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {51/77} ekayoge ca ekadeśānuvṛttiḥ anyatra api . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {52/77} ekayognirdiṣṭānām api ekadeśānuvṛttiḥ bhavati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {53/77} anyatra api . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {54/77} na avaśyam iha eva . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {55/77} kva anyatra . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {56/77} alugadhikāraḥ prāk ānaṅaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {57/77} uttarapadāhikāraḥ prāk aṅgādhikāraḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {58/77} evam api ami upasaṅkhyānam vṛddhibalīyastvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {59/77} ami upasaṅkhyānam kartavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {60/77} gām paśya . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {61/77} kim punaḥ kāraṇam na sidhyati . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {62/77} vṛddhibalīyastvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {63/77} paratvāt vṛddhiḥ prāpnoti . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {64/77} na vā anavakāśatvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {65/77} na vā vaktavyam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {66/77} kim kāraṇam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {67/77} anavakāśatvāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {68/77} anavakāśam ātvam vṛddhim bādhiṣyate . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {69/77} sāvakāśam ātvam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {70/77} kaḥ avakāśaḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {71/77} dyām gaccha . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {72/77} dyoḥ ca sarvanāmasthāne vṛddhividhiḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {73/77} dyoḥ ca sarvanāmasthāne vṛddhiḥ vidheyā . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {74/77} kim prayojanam . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {75/77} yat dyāvaḥ indra iti darśanāt . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {76/77} yát dyā́vaḥ indra te śatáṁ śatám bhū́mīḥ utá syuḥ . (6.1.93) P III.73.16 - 75.8 R IV.431 - 433 {77/77} yāvatā ca idānīm dyoḥ api sarvanāmasthāne vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate . . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {1/32} pararūpaprakaraṇe tunvoḥ vi nipāte upasaṅkhyānam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {2/32} pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau nipāte upasaṅkhyānam kartavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {3/32} tu vai tvai , nu vai nvai . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {4/32} vakārādau iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {5/32} tvāvat , nvāvat . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {6/32} nipāte iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {7/32} tu vāni , nu vāni . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {8/32} na vā nipātaikatvāt . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {9/32} na vā kartavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {10/32} kim kāraṇam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {11/32} nipātaikatvāt . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {12/32} ekaḥ eva ayam nipātaḥ . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {13/32} tvai , nvai . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {14/32} eve ca aniyoge . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {15/32} eve ca aniyoge pararūpam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {16/32} iha eva , iheva . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {17/32} adyeva . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {18/32} aniyoge iti kimartham . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {19/32} ihaíva bhava mā́ smá gāḥ . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {20/32} átraíva tvám ihá vayám suśévāḥ . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {21/32} śakandhvādiṣu ca . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {22/32} śakandhvādiṣu ca pararūpam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {23/32} śaka-andhuḥ śakandhuḥ , kula-aṭā , kulaṭā , sīma-antaḥ sīmantaḥ . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {24/32} keśeṣu iti vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {25/32} yaḥ hi sīmnaḥ antaḥ sīmāntaḥ saḥ bhavati . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {26/32} otvoṣṭhayoḥ samāse vā . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {27/32} otvoṣṭhayoḥ samāse vā pararūpam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {28/32} sthūlautuḥ , sthūlotuḥ . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {29/32} bimbauṣthī , bimboṣṭhī . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {30/32} emanādiṣu chandasi . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {31/32} emanādiṣu chandasi pararūpam vaktavyam . (6.1.94) P III.75.10 - 76.5 R IV.434 - 435 {32/32} apā́m tvéman sādayāmi apā́m tódayan sādayāmi iti . . (6.1.95) P III.76.8 - 14 R IV.435 {1/17} kimarthaḥ cakāraḥ . (6.1.95) P III.76.8 - 14 R IV.435 {2/17} eṅi iti anukṛṣyate . (6.1.95) P III.76.8 - 14 R IV.435 {3/17} kim prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {4/17} iha mā bhūt . (6.1.95) P III.76.8 - 14 R IV.435 {5/17} adya ā ṛśyāt , adyārśyāt , kadārśyāt . (6.1.95) P III.76.8 - 14 R IV.435 {6/17} na etat asti prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {7/17} adyarśyāt iti eva bhavitavyam . (6.1.95) P III.76.8 - 14 R IV.435 {8/17} evam hi saunāgāḥ paṭhanti . (6.1.95) P III.76.8 - 14 R IV.435 {9/17} caḥ anarthakaḥ anadhikārāt eṅaḥ . (6.1.95) P III.76.8 - 14 R IV.435 {10/17} usyomāṅkṣu āṭaḥ pratiṣedhaḥ . (6.1.95) P III.76.8 - 14 R IV.435 {11/17} usi pararūpe omāṅoḥ ca āṭaḥ pratiṣedhaḥ vaktavyaḥ . (6.1.95) P III.76.8 - 14 R IV.435 {12/17} ausrīyat , auḍhīyat , auṅkārīyat . (6.1.95) P III.76.8 - 14 R IV.435 {13/17} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.1.95) P III.76.8 - 14 R IV.435 {14/17} na vaktavyaḥ . (6.1.95) P III.76.8 - 14 R IV.435 {15/17} uktam ātaḥ ca iti atra cakārasya prayojanam . (6.1.95) P III.76.8 - 14 R IV.435 {16/17} vṛddhiḥ eva yathā syāt . (6.1.95) P III.76.8 - 14 R IV.435 {17/17} yat anyat prāpnoti tat mā bhūt iti . . (6.1.96) P III.76.16 - 21 R IV.436 {1/13} apadāntāt iti kimartham . (6.1.96) P III.76.16 - 21 R IV.436 {2/13} kā , usrā , kosrā . (6.1.96) P III.76.16 - 21 R IV.436 {3/13} apadāntāt iti śakyam akartum . (6.1.96) P III.76.16 - 21 R IV.436 {4/13} kasmāt na bhavati kā , usrā , kosrā . (6.1.96) P III.76.16 - 21 R IV.436 {5/13} arthavadgrahaṇe na anarthakasya iti . (6.1.96) P III.76.16 - 21 R IV.436 {6/13} na eṣā paribhāṣā iha śakyā vijñātum . (6.1.96) P III.76.16 - 21 R IV.436 {7/13} iha hi doṣaḥ syāt . (6.1.96) P III.76.16 - 21 R IV.436 {8/13} bhindyā-us , bhindyuḥ , chindyā-us, chindyuḥ . (6.1.96) P III.76.16 - 21 R IV.436 {9/13} evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . (6.1.96) P III.76.16 - 21 R IV.436 {10/13} uttarārtham tarhi apadāntagrahaṇam kartavyam . (6.1.96) P III.76.16 - 21 R IV.436 {11/13} ataḥ guṇe apadāntāt yathā syāt . (6.1.96) P III.76.16 - 21 R IV.436 {12/13} iha mā bhūt . (6.1.96) P III.76.16 - 21 R IV.436 {13/13} daṇḍāgram , kṣupāgram iti . . (6.1.98) P III.77.2 - 3 R IV.436 {1/5} itau anekājgrahaṇam śradartham . (6.1.98) P III.77.2 - 3 R IV.436 {2/5} itau anekājgrahaṇam kartavyam . (6.1.98) P III.77.2 - 3 R IV.436 {3/5} kim prayojanam . (6.1.98) P III.77.2 - 3 R IV.436 {4/5} śradartham . (6.1.98) P III.77.2 - 3 R IV.436 {5/5} śrat iti . . (6.1.99) P III.77.5 - 9 R IV.437 {1/9} nityam āmreḍite ḍāci . (6.1.99) P III.77.5 - 9 R IV.437 {2/9} nityam āmreḍite ḍāci pararūpam kartavyam . (6.1.99) P III.77.5 - 9 R IV.437 {3/9} paṭapaṭāyati . (6.1.99) P III.77.5 - 9 R IV.437 {4/9} akārantāt anukaraṇāt vā . (6.1.99) P III.77.5 - 9 R IV.437 {5/9} atha vā akārāntam etad udāharaṇam . (6.1.99) P III.77.5 - 9 R IV.437 {6/9} bhavet siddham yadā akārāntam . (6.1.99) P III.77.5 - 9 R IV.437 {7/9} yadā tu khalu acchabdāntam tadā na sidhyati . (6.1.99) P III.77.5 - 9 R IV.437 {8/9} vicitrāḥ taddhitavṛttayaḥ . (6.1.99) P III.77.5 - 9 R IV.437 {9/9} na ataḥ taddhitaḥ utpadyate . . (6.1.101) P III.77.11 - 4 R IV.437 {1/6} savarṇadīrghatve ṛti ṛvāvacanam . (6.1.101) P III.77.11 - 4 R IV.437 {2/6} savarṇadīrghatve ṛti ṛ vā bhavati iti vaktavyam . (6.1.101) P III.77.11 - 4 R IV.437 {3/6} hotṛ ṛkāraḥ , hotṝkāraḥ . (6.1.101) P III.77.11 - 4 R IV.437 {4/6} lṛti lṛvāvacanam . (6.1.101) P III.77.11 - 4 R IV.437 {5/6} lṛti ḷ vā bhavati iti vaktavyam . (6.1.101) P III.77.11 - 4 R IV.437 {6/6} hotṛ ḷkāraḥ , hotĀḷkāraḥ . . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {1/40} prathamyoḥ iti ucyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {2/40} kayoḥ iha prathamyoḥ grahaṇam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {3/40} kim vibhaktyoḥ āhosvit pratyayayoḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {4/40} vibhaktyoḥ iti āha . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {5/40} katham jñāyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {6/40} aci iti vartate na ca ajādau prathamau pratyayau staḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {7/40} nanu ca evam vijñāyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {8/40} ajādī yau prathamau ajādīnām vā yau prathamau iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {9/40} yat tarhi tasmāt śasaḥ naḥ puṁsi iti anukrāntam pūrvasavarṇam pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {10/40} atha vā supi iti vartate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {11/40} atham kimartham pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ pūrvasavarṇaḥ iti eva siddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {12/40} na sidhyati . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {13/40} prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {14/40} vṛkṣam , plakṣam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {15/40} na eṣaḥ doṣaḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {16/40} yat pūrvasmin yoge dīrghagrahaṇam tat uttaratra nivṛttam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {17/40} evam api idam iha pūrvasavarṇagrahaṇam kriyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {18/40} tena ami api pūrvasavarṇaḥ prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {19/40} vṛkṣam , plakṣam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {20/40} dvimātraḥ prāpnoti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {21/40} na eṣaḥ doṣaḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {22/40} savarṇagrahaṇam na kariṣyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {23/40} yadi savarṇagrahaṇam na kriyate kutaḥ vyavasthā . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {24/40} āntaryataḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {25/40} yadi evam agnī vāyū trimātraḥ prāpnoti vṛkṣam , plakṣam dvimātraḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {26/40} tasmāt savarṇagrahaṇam kartavyam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {27/40} tasmin ca kriyamāṇe dīrghagrahaṇam anuvartate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {28/40} tasmin anuvartamāne ami pūrvaḥ iti api vaktavyam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {29/40} atha kimartham pṛthak ucyate na iha eka eva ucyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {30/40} prathamayoḥ pūrvasavarṇaḥ ami ca iti . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {31/40} yadi prathamayoḥ pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {32/40} vṛkṣam , plakṣam . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {33/40} na eṣaḥ doṣaḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {34/40} dīrghagrahaṇam nivartayiṣyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {35/40} evam api pūrvasavarṇaḥ prasajyeta . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {36/40} savarṇagrahaṇam na kariṣyate . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {37/40} yadi savarṇagrahaṇam na kriyate pūrvasmin yoge vipratiṣiddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {38/40} yadi pūrvaḥ na dīrghaḥ atha dīrghaḥ na pūrvaḥ . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {39/40} pūrvaḥ dīrghaḥ ca iti vipratiṣiddham . (6.1.102.1) P III.78.2 - 19 R IV.438 - 441 {40/40} tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam . . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {1/108} prathamayoḥ iti yogavibhāgaḥ savarṇadīrghārthaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {2/108} prathamayoḥ iti yogavibhāgaḥ kartavyaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {3/108} prathamayoḥ ekaḥ savarṇadīrghaḥ bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {4/108} tataḥ pūrvasavarṇaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {5/108} pūrvasavarṇadīrghaḥ bhavati ekaḥ prathamayoḥ iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {6/108} kimarthaḥ yogavibhāgaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {7/108} savarṇadīrghatvam yathā syāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {8/108} ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {9/108} ekayoge hi sati jaśśahoḥ pararūpam prasajyeta . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {10/108} vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {11/108} nanu ca pūrvasavarṇadīrghatvam pararūpam bādhiṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {12/108} na utsahate bādhitum . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {13/108} kim kāraṇam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {14/108} ādguṇayaṇādeśayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām pararūpam svarasandhiṣu . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {15/108} ādguṇayaṇādeśau utsargau . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {16/108} tayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām sarveṣām pararūpam apavādaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {17/108} tat sarvabādhakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {18/108} sarvabādhakatvāt prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {19/108} atha kriyamāṇe api yogavibhāge yāvatā pararūpam apavādaḥ kasmāt eva na bādhate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {20/108} yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {21/108} yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ vijñāyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {22/108} yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {23/108} yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {24/108} vṛkṣam , plakṣam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {25/108} yathā eva hi yogavibhāgaḥ pararūpam bādhate evam ami pūrvatvam api bādheta . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {26/108} nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {27/108} natvasya ca abhāvaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {28/108} vṛkṣān , plakṣān . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {29/108} kim kāraṇam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {30/108} ca tasmāt iti anantaranirdeśāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {31/108} tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {32/108} kim punaḥ kāraṇam tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {33/108} iha mā bhūt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {34/108} etān gāḥ paśya [R: etān gāḥ caturaḥ balivardān paśya] iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {35/108} astu tarhi ekayogaḥ eva . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {36/108} nanu ca uktam ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {37/108} na eṣaḥ doṣaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {38/108} ijgrahaṇam tu jñāpakam pararūpābhāvasya . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {39/108} yat ayam na āt ici iti ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {40/108} katham kṛtvā jñāpakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {41/108} ijgrahaṇasya idam prayojanam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {42/108} iha mā bhūt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {43/108} vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {44/108} yadi ca jaśśasoḥ pararūpam syāt ijgrahaṇam anarthakam syāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {45/108} paśyati tu ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {46/108} tataḥ ijgrahaṇam karoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {47/108} na etat asti jñāpakam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {48/108} uttarārtham etat syāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {49/108} dīrghāt jasi ca ici ca iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {50/108} yadi uttarārtham etat syāt atra eva ayam ijdgrahaṇam kurvīta . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {51/108} iha api tarhi kriyamāṇam yadi uttarārtham na jñāpakam bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {52/108} evam tarhi yadi uttarārtham etat syāt na eva ayam ijdgrahaṇam kurvīta na api jasgrahaṇam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {53/108} etāvat ayam brūyāt . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {54/108} dīrghāt śasi pūrvasavarṇaḥ bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {55/108} tat niyamārtham bhaviṣyati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {56/108} dīrghāt śasi eva na anyatra iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {57/108} saḥ ayam evam laghīyasā nyāsena siddhe yat ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {58/108} atha vā punaḥ astu yogavibhāgaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {59/108} nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {60/108} na eṣaḥ doṣaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {61/108} ami api yogavibhāgaḥ kariṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {62/108} ami . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {63/108} ami yat uktam tat na bhavati iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {64/108} tataḥ pūrvaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {65/108} pūrvaḥ ca bhavati ami iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {66/108} yat api ucyate nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {67/108} kaḥ punaḥ arhati tasmāt iti anena anantaram yogam pratinirdeṣṭum . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {68/108} evam kila pratinirdiśyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {69/108} tasmāt pūrvasavarṇadīrghāt iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {70/108} tat ca na . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {71/108} evam pratinirdiśyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {72/108} tasmāt akaḥ savarṇāt iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {73/108} atha vā tasmāt prathamyoḥ dīrghāt iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {74/108} atha vā punaḥ astu ami ekayogaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {75/108} nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {76/108} na eṣaḥ doṣaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {77/108} madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam yogavibhāgaḥ pararūpam bādhiṣyate ami pūrvatvam na bādhiṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {78/108} yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti na arthaḥ ekena api yogavibhāgena . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {79/108} purastāt apavādāḥ anantarān vidhīn bādhante iti evam pararūpam savarṇadīrghatvam bādhiṣyate prathamayoḥ pūrvasavarṇadīrghatvam na bādhiṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {80/108} atha vā saptame yogavibhāgaḥ kariṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {81/108} idam asti ataḥ dīrghaḥ yañi supi ca iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {82/108} tataḥ vakṣyāmi bahuvacane . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {83/108} bahuvacane ca ataḥ dīrghaḥ bhavati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {84/108} ekāraḥ ca bhavati bahuvacane jhali iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {85/108} iha api tarhi prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {86/108} vṛṣāṇām , plakṣāṇām . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {87/108} tatra kaḥ doṣaḥ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {88/108} dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {89/108} idam iha sampradhāryam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {90/108} dīrghatvam kriyatām nuṭ iti kim atra kartavyam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {91/108} paratvāt dīrghatvam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {92/108} nityam khalu api dīrghatvam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {93/108} kṛte api nuṭi prāpnoti akṛte api . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {94/108} nityatvāt paratvāt ca dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {95/108} evam tarhi ādgrahaṇam iha api prakṛtam anuvartate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {96/108} kva prakṛtam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {97/108} āt jaseḥ asuk iti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {98/108} tena kṛte api dīrghatve nuṭ bhaviṣyati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {99/108} iha api tarhi prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {100/108} kīlālapām , śubhaṁyām . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {101/108} ātaḥ lopaḥ atra bādhakaḥ bhaviṣyati . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {102/108} idam iha sampradhāryam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {103/108} lopaḥ kriyatām nuṭ iti kim atra kartavyam . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {104/108} paratvāt nuṭ . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {105/108} evam tarhi hrasvanadyāpaḥ nuṭ iti atra ātaḥ dhātoḥ iti ātaḥ lopaḥ sambandham anuvartiṣyate . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {106/108} iha api tarhi prāpnoti . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {107/108} kīlālapānām brāhmaṇakulānām . (6.1.102.2) P III.78.20 - 80.21 R IV.441 - 446 {108/108} napuṁsakasya na iti anuvartiṣyate . . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {1/29} kim idam natvam puṁsām bahutve bhavati āhosvit puṁśabdāt bahuṣu . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {2/29} kaḥ ca atra viśeṣaḥ . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {3/29} natvam puṃsām bahutve cet puṃśabdāt iṣyate striyām . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {4/29} tat na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {5/29} bhrūkuṁsān paśya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {6/29} napuṃsake tathā eva iṣṭam . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {7/29} tat na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {8/29} ṣaṇḍhān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {9/29} paṇḍakān paśya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {10/29} strīśabdāt ca prasajyate . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {11/29} strīśabdāt ca prāpnoti : cañcāḥ paśya , vadhrikāḥ paśya , kharakuṭīḥ paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {12/29} astu tarhi puṁśabdāt bahuṣu . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {13/29} puṁśabāt iti cet iṣṭam sthūrāpatyam na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {14/29} sthūrān paśya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {15/29} kuṇḍinyāḥ ararakāyāḥ . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {16/29} apatyam ca na sidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {17/29} kuṇḍinān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {18/29} ararakān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {19/29} puṁsprādhānyāt prasidhyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {20/29} puṁspradhānā ete śabdāḥ . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {21/29} tataḥ natvam bhaviṣyati . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {22/29} puṁsprādhānye te eva syuḥ ye doṣāḥ pūrvacoditāḥ . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {23/29} bhrūkuṁsān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {24/29} ṣaṇḍhān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {25/29} paṇḍakān paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {26/29} cañcāḥ paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {27/29} vadhrikāḥ paśya . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {28/29} kharakuṭīḥ paśya iti . (6.1.103) P III.80.23 - 81.19 R IV.446 - 448 {29/29} tasmāt yasmin pakṣe alpīyāṁsaḥ doṣāḥ tam āsthāya pratividheyam doṣeṣu . . (6.1.107) P III.81.21 - 22 R IV.448 {1/5} vā chandasi iti eva . (6.1.107) P III.81.21 - 22 R IV.448 {2/5} yamīm ca yamyam ca . (6.1.107) P III.81.21 - 22 R IV.448 {3/5} śamīm ca śamyam ca . (6.1.107) P III.81.21 - 22 R IV.448 {4/5} garuīm ca gauryam ca . (6.1.107) P III.81.21 - 22 R IV.448 {5/5} kiśorīm ca kiśoryam ca . . (6.1.108.1) P III.82.2 R IV.448 {1/3} vā chandasi iti eva . (6.1.108.1) P III.82.2 R IV.448 {2/3} mitrāvaruṇau yajyamānaḥ . (6.1.108.1) P III.82.2 R IV.448 {3/3} mitrāvaruṇau ijyamānaḥ . . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {1/29} samprasāraṇāt pūrvatve samānāṅgagrahaṇam asamānāṅgapratiṣedhārtham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {2/29} samprasāraṇāt pūrvatve samānāṅgagrahaṇam kartavyam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {3/29} kim prayojanam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {4/29} asamānāṅgapratiṣedhārtham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {5/29} asamānāṅgasya mā bhūt iti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {6/29} śakahvartham , parivyartham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {7/29} siddham asamprasāraṇāt . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {8/29} siddham etat . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {9/29} katham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {10/29} asamprasāraṇāt . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {11/29} vākyasya samprasāraṇasañjñā na varṇasya . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {12/29} atha varṇasya samprasāraṇasañjñāyām doṣaḥ eva . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {13/29} varṇasya ca samprasāraṇasañjñāyām na doṣaḥ . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {14/29} katham . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {15/29} anyaḥ ayam samprasāraṇāsamprasāraṇayoḥ sthāne ekaḥ ādiśyate . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {16/29} kāryakṛtatvāt vā . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {17/29} atha vā sakṛt kṛtam pūrvatvam iti kṛtvā punaḥ na bhaviṣyati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {18/29} tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {19/29} viṣamaḥ upanyāsaḥ . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {20/29} yuktam yat tasya punaḥ pravṛttiḥ na bhavati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {21/29} yaḥ tu tadāśrayam prāpnoti na tat śakyam bādhitum . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {22/29} tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {23/29} tasmāt pūrvoktaḥ eva parihāraḥ siddham asamprasāraṇāt iti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {24/29} yadi tarhi na idam samprasāraṇam hūtaḥ iti dīrghatvam na prāpnoti . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {25/29} dīrghatvam vacanaprāmāṇyāt . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {26/29} anavakāśam dīrghatvam . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {27/29} tat vacanaprāmāṇyāt bhaviṣyati . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {28/29} antavattvāt vā . (6.1.108.2) P III.82.3 - 20 R IV.449 - 450 {29/29} atha vā pūrvasya kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati . . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {1/105} āṭaḥ vṛddheḥ iyaṅ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {2/105} āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {3/105} āṭaḥ vṛddhiḥ bhavati iti asya avakāśaḥ aikṣiṣṭa , aihiṣṭa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {4/105} iyaṅaḥ avakāśaḥ : adhīyāte , adhīyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {5/105} iha ubhayam prāpnoti : adhyaiyātām adhyaiyata . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {6/105} iyaṅādeśaḥ bhavati vipratiṣedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {7/105} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {8/105} antaraṅgā āṭaḥ vṛddhiḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {9/105} kā antaraṅgatā . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {10/105} varṇau āśritya āṭaḥ vṛddhiḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {11/105} aṅgasya iyaṅ ādeśaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {12/105} evam tarhi idam iha sampradhāryam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {13/105} āṭ kriyatām iyaṅādeśaḥ iti kim atra kartavyam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {14/105} paratvāt iyaṅ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {15/105} nityaḥ āṭ āgamaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {16/105} kṛte api iyaṅi prāpnoti akṛte api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {17/105} iyaṅ api nityaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {18/105} kṛte api āṭi prāpnoti akṛte api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {19/105} anityaḥ iyaṅ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {20/105} na hi kṛte āti prāpnoti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {21/105} kim kāraṇam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {22/105} antaraṅgā āṭaḥ vṛddhiḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {23/105} yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {24/105} na ca atra āt eva iyaṅaḥ nimittam vihanti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {25/105} avaśyam lakṣaṇāntaram āṭaḥ vṛddhiḥ pratīkṣyā . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {26/105} ubhayoḥ nityayoḥ paratvāt iyaṅ ādeśaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {27/105} āt guṇāt savarṇadīrghatvam āṅabhyāsayoḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {28/105} āt guṇāt savarṇadīrghatvam bhavati vipratiṣedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {29/105} kva . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {30/105} āṅabhyāsayoḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {31/105} āt guṇasya avakāśaḥ : khaṭvendraḥ , khaṭvodakam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {32/105} savarṇadīrghatvasya avakāśaḥ : daṇḍāgram , kṣupāgram . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {33/105} iha ubhayam prāpnoti : adya , ā , ūḍhā : adyoḍhā , kadā , ā , ūḍhā : kadoḍhā , upa , i , ijatuḥ : upejatuḥ , upa , u , upatuḥ : upopatuḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {34/105} savarṇadīrghatvam bhavati vipratiṣedhena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {35/105} abhyāsārthena tāvat na arthaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {36/105} astu atra āt guṇaḥ ayavau ca halādiśeṣaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {37/105} punaḥ āt guṇaḥ bhaviṣyati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {38/105} bhavet siddham upejatuḥ , upejatuḥ iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {39/105} idam tu na sidhyati : upopatuḥ , upopuḥ iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {40/105} atra hi āt guṇe kṛte odantaḥ nipātaḥ iti pragṛhyasañjñā , pragṛhyaḥ prakṛtyā iti pragṛhyāśrayaḥ prakṛtibhāvaḥ prāpnoti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {41/105} padāntaprakaraṇe prkṛtibhāvaḥ na ca eṣaḥ padāntaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {42/105} padāntabhaktaḥ padāntagrahaṇena grāhīṣyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {43/105} evam tarhi etat eva atra na asti odantaḥ nipātaḥ iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {44/105} kim kāraṇam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {45/105} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {46/105} iha api tarhi adyoḍhā , kadoḍhā iti bhavet rūpam siddham syāt . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {47/105} svare doṣaḥ tu . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {48/105} svare tu doṣaḥ bhavati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {49/105} adyòḍhā* evam svaraḥ prasajyeta . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {50/105} adyóḍhā* iti ca iṣyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {51/105} āṅi pararūpavacanam ca idānīm anarthakam syāt . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {52/105} na anarthakam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {53/105} jñāpakārtham . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {54/105} kim jñāpyam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {55/105} āṅi pararūpavacanam tu jñāpakam antaraṅgabalīyastvāt . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {56/105} etat jñāpayati ācāryaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {57/105} antaraṅgam balīyaḥ bhavati iti . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {58/105} kim punaḥ iha antaraṅgam kim bahiraṅgam yāvatā dve pade āśritya savarṇadīrghatvam bhavati āt guṇaḥ api . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {59/105} dhātūpasargayoḥ yat kāryam tat antaraṅgam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {60/105} kutaḥ etat . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {61/105} pūrvam upasargasya dhātuna yogaḥ bhavati na adya śabdena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {62/105} kimartham tarhi adyaśabdaḥ prayujyate . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {63/105} adyaśabdaysa api samudāyena yogaḥ bhavati . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {64/105} kim etasya jñāpane prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {65/105} prayojanam pūrvasavarṇapūrvatvatahilopaṭenaṅeyyaṅisminṅiṇalautvam antaraṅgam bahiraṅgalakṣaṇāt varṇavikārāt . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {66/105} pūrvasavarṇaḥ prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {67/105} agnī atra , vāyū atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {68/105} pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ āvādeśaḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {69/105} pūrvasavarṇadīrghatvam bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {70/105} pūrvatva . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {71/105} śakahvartham , parivyartham . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {72/105} pūrvatvam ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {73/105} pūrvatvam bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {74/105} tahilopa . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {75/105} akāri atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {76/105} ahāri atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {77/105} paca idam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {78/105} tahilopau ca prāpnutaḥ bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {79/105} tahilopau bhavataḥ antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {80/105} ṭena . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {81/105} vṛkṣeṇa atra , plakṣeṇa atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {82/105} inādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {83/105} inādeśaḥ bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {84/105} ṅerya . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {85/105} vṛkṣāya atra , plakṣāya atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {86/105} ṅeḥ yādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ eṅaḥ padāntāt ati iti pararūpatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {87/105} ṅeḥ yādeśaḥ bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {88/105} ṅismin . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {89/105} yasmin idam , tasmin idam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {90/105} sminbhāvaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {91/105} sminbhāvaḥ bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {92/105} ṅiṇalautvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {93/105} agnau idam , yayau atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {94/105} ṅiṇalautvam prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {95/105} autvam bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {96/105} na etāni santi prayojanāni . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {97/105} vipratiṣedhena api etāni siddhāni . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {98/105} idam tarhi prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {99/105} vṛkṣāḥ atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {100/105} plakṣāḥ atra . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {101/105} pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ roḥ aplutāt aplute iti uttvam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {102/105} pūrvasavarṇaḥ bhavati antaraṅgataḥ . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {103/105} na ca avaśyam idam eva prayojanam . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {104/105} ādye yoge bahūni prayojanāni santi yadartham eṣā paribhāṣā kartavyā . (6.1.108.2) P III.82.21 - 84.23 R IV.450 - 455 {105/105} pratividheyam doṣeṣu . . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {1/10} kim idam khyatyāt iti . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {2/10} sakhipatyoḥ vikṛtagrahaṇam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {3/10} kim punaḥ kāraṇam sakhipatyoḥ vikṛtagrahaṇam kriyate na sakhipatibhyām iti eva ucyeta . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {4/10} na evam śakyam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {5/10} garīyān ca eva hi nirdeśaḥ syāt iha ca prasajyeta . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {6/10} atisakheḥ āgacchāmi . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {7/10} atisakheḥ svam . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {8/10} iha ca na syāt : sakhīyateḥ apratyayaḥ sakhyuḥ , patyuḥ . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {9/10} lunīyateḥ apratyayaḥ . (6.1.112) P III.84.25 - 85.3 R IV.455 - 456 {10/10} lūnyuḥ , pūnyuḥ . . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {1/39} kimartham aplutāt aplute iti ucyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {2/39} plutāt parasya plute vā parataḥ mā bhūt iti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {3/39} plutāt parasya susrotā3 atra nu asi . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {4/39} plute parataḥ tiṣṭhatu payaḥ ā3gnidatta . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {5/39} ataḥ ati iti ucyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {6/39} kaḥ prasaṅgaḥ plutāt parasya plute vā parataḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {7/39} asiddhaḥ plutaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {8/39} tasya asiddhatvāt prāpnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {9/39} atha aplutāt aplute iti ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt eva atra na prāpnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {10/39} aplutabhāvinaḥ aplutabhāvini iti evam etat vijñāyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {11/39} na etat asti prayojanam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {12/39} siddhaḥ plutaḥ svarasandhiṣu . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {13/39} katham jñāyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {14/39} yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {15/39} sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {16/39} aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {17/39} aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ vaktavyaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {18/39} payo3ṭ , payo3da . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {19/39} na vā bahiraṅgalakṣaṇatvāt . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {20/39} na vā vaktavyaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {21/39} kim kāraṇam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {22/39} bahiraṅgalakṣaṇatvāt . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {23/39} bahiraṅgaḥ pluraḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {24/39} antaraṅgam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {25/39} asiddham bahiraṅgam antaraṅge . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {26/39} iha api tarhi prāpnoti . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {27/39} susrotā3 atra nu asi . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {28/39} antaraṅgaḥ atra plutaḥ bahiraṅgam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {29/39} kva punaḥ iha antaraṅgaḥ plutaḥ kva vā bahiraṅgam uttvam uttvam vā antaraṅgam plutaḥ vā bahiraṅgaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {30/39} vākyāntasya vākyādau antaraṅgaḥ plutaḥ bahiraṅgam uttvam . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {31/39} samānavākye padāntasya padādau uttvam antaraṅgam bahiraṅgaḥ plutaḥ . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {32/39} kim punaḥ kāraṇam bahiraṅgatvam uttve hetuḥ vyapadiśyate na punaḥ asiddhatvam api . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {33/39} yathā eva hi ayam bahiraṅgaḥ evam asiddhaḥ api . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {34/39} evam manyate . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {35/39} asiddhaḥ plutaḥ āśrayāt siddhaḥ bhavati . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {36/39} atha vā yasyām na aprāptāyām paribhāṣāyām uttvam ārabhyate sā āśrayāt siddhā syāt . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {37/39} kasyām ca na aprāptāyām . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {38/39} asiddhaparibhāṣāyām . (6.1.113) P III.85.5 - 24 R IV.457 - 459 {39/39} bahiraṅgaparibhāṣāyām punaḥ prāptāyām aprāptāyām ca . . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {1/36} kasya ayam pratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {2/36} nāntaḥpādam iti sarvapratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {3/36} nāntaḥpādam iti sarvasya ayam pratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {4/36} katham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {5/36} aci iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {6/36} aci yat prāpnoti tasya pratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {7/36} nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {8/36} nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ bhavati . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {9/36} iha api prāpnoti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {10/36} ánu agníḥ uṣásām ágram akhyat , práti agníḥ uṣásām ágram akhyat . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {11/36} evam tarhi ati iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {12/36} akārāśrayam yat prāpnoti tasya pratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {13/36} akārāśrayam iti cet uttvavacanam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {14/36} akārāśrayam iti cet uttvam vaktavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {15/36} kāláḥ áśvaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {16/36} śatadhāraḥ ayam maṇiḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {17/36} ayavoḥ pratiṣedhaḥ ca . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {18/36} ayavoḥ ca pratiṣedhaḥ ca vaktavyaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {19/36} sújāte áśvasūnṛte . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {20/36} ádhvaro ádribhiḥ sutam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {21/36} śukrám te anyát . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {22/36} eṅprakaraṇāt siddham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {23/36} eṅaḥ ati iti vartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {24/36} eṅaḥ ati yat prāpnoti tasya pratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {25/36} eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {26/36} eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ vaktavyaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {27/36} agneḥ atra , vāyoḥ atra . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {28/36} ataḥ roḥ aplutāt aplute eṅaḥ ca iti uttvam prāpnoti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {29/36} punaḥ eṅgrahaṇāt siddham . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {30/36} punaḥ eṅgrahaṇam kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {31/36} tat tarhi kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {32/36} na kartavyam . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {33/36} prakṛtam anuvartate . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {34/36} nanu ca uktam eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ iti . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {35/36} na eṣaḥ doṣaḥ . (6.1.115) P III.86.2 - 20 R IV.459 - 461 {36/36} padāntābhisambaddham eṅgrahaṇam anuvartate na ca eṅaḥ padāntāt paraḥ ruḥ asti . . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {1/42} goḥ agvacanam gavāgre svarasiddhyartham . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {2/42} goḥ ak vaktavyaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {3/42} kim prayojanam . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {4/42} gavāgre svarasiddhyartham . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {5/42} gavāgre svarasiddhiḥ yathā syāt . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {6/42} gávāgram . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {7/42} avaṅādeśe hi svare doṣaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {8/42} avaṅādeśe hi svare doṣaḥ syāt . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {9/42} antodāttasya āntaryataḥ antodāttaḥ ādeśaḥ prasjyate . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {10/42} katham punaḥ ayam antodāttaḥ yadā ekāc . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {11/42} vyapadeśivadbhāvena . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {12/42} yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {13/42} tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhavati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {14/42} satyam evam etat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {15/42} na tu idam lakṣaṇam asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {16/42} prātipadikasya ādiḥ udāttaḥ bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {17/42} idam punaḥ asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {18/42} prātipadikasya antaḥ udāttaḥ bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {19/42} saḥ asau lakṣaṇena antodāttaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {20/42} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {21/42} yadi punaḥ gameḥ ḍo vidhīyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {22/42} kim kṛtam bhavati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {23/42} pratyayādyudāttatve kṛte āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {24/42} katham punaḥ ayam ādyudāttaḥ yadā ekāc . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {25/42} vyapadeśivadbhāvena . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {26/42} yathā eva tarhi vyapadeśivadbhāvena ādyudāttaḥ evam antodāttaḥ api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {27/42} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {28/42} satyam evam etat . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {29/42} na tu idam lakṣaṇam asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {30/42} pratyayasya antaḥ udāttaḥ bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {31/42} idam punaḥ asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {32/42} pratyayasya ādiḥ udāttaḥ bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {33/42} saḥ asau lakṣaṇena ādyudāttaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {34/42} tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati .etat api ādeśe na asti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {35/42} ādeśasya ādiḥ udāttaḥ bhavati iti . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {36/42} prakṛtitaḥ anena svaraḥ labhyaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {37/42} prakṛtiḥ ca asya yathā eva ādyudāttā evam antodāttā api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {38/42} evam tarhi ādyudāttanipātanam kariṣyate . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {39/42} saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {40/42} evam api upadeśivadbhāvaḥ vaktayaḥ . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {41/42} yathā eva nipātanasvaraḥ prakṛtsvarasya bādhakaḥ evam samāsasvarasya api . (6.1.123) P III.86.22 - 87.18 R IV.461 - 463 {42/42} gavāsthi , gavākṣi . . (6.1.124) P III.87.20 - 22 R IV.463 {1/9} indrādau iti vaktavyam iha api yathā syāt . (6.1.124) P III.87.20 - 22 R IV.463 {2/9} gavendrayajñe vīhi iti . (6.1.124) P III.87.20 - 22 R IV.463 {3/9} tat tarhi vaktavyam . (6.1.124) P III.87.20 - 22 R IV.463 {4/9} na vaktavyam . (6.1.124) P III.87.20 - 22 R IV.463 {5/9} na evam vijñāyate indre aci iti . (6.1.124) P III.87.20 - 22 R IV.463 {6/9} katham tarhi . (6.1.124) P III.87.20 - 22 R IV.463 {7/9} aci bhavati . (6.1.124) P III.87.20 - 22 R IV.463 {8/9} katarasmin . (6.1.124) P III.87.20 - 22 R IV.463 {9/9} indre aci iti . . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {1/27} nityagrahaṇam kimartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {2/27} vibhāṣā mā bhūt iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {3/27} ma etat asti prayojanam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {4/27} pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {5/27} idam tarhi prayojanam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {6/27} plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā syāt . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {7/27} yat anyat prāpnoti tat mā bhūt iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {8/27} kim ca anyat prāpnoti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {9/27} śākalam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {10/27} sinnityasamāsayoḥ śākalapratiṣedham vakṣyati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {11/27} saḥ na vaktavyaḥ bhavati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {12/27} atha ajgrahaṇam kimartham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {13/27} aci prakṛtibhāvaḥ yathā syāt . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {14/27} plutapragṛhyeṣu ajgrahaṇam anarthakam adhikārāt siddham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {15/27} plutapragṛhyeṣu ajgrahaṇam anarthakam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {16/27} kim kāraṇam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {17/27} adhikārāt eva siddham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {18/27} aci iti prakṛtam anuvartate . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {19/27} kva prakṛtam . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {20/27} ikaḥ yaṇ aci iti . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {21/27} tat tu tasmin prakṛtibhāvārtham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {22/27} tat tu dvitīyam ajgrahaṇam kartavyam prakṛtibhāvārtham . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {23/27} tasmin aci pūrvasya prakṛtibhāvaḥ yathā syāt . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {24/27} iha mā bhūt . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {25/27} jānu u asya rujati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {26/27} jānū asya rujati . (6.1.125.1) P III.87.24 - 88.11 R IV.464 - 465 {27/27} jānv asya rujati iti . . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {1/18} atha kimartham plutasya prakṛtibhāvaḥ ucyate . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {2/18} svarasandhiḥ mā bhūt iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {3/18} ucyamāne api etasmin svarsandhiḥ prāpnoti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {4/18} plute kṛte na bhaviṣyati . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {5/18} asiddhaḥ plutaḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {6/18} tasya asiddhatvāt prāpnoti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {7/18} plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ vipratiṣedhena iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {8/18} yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {9/18} ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {10/18} ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ bhavati . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {11/18} śālāyām indraḥ śālendraḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {12/18} na vā bahiraṅgalakṣaṇatvāt . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {13/18} na vā atiprasaṅgaḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {14/18} kim kāraṇam . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {15/18} bahiraṅgalakṣaṇatvāt . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {16/18} bahiraṅgaḥ plutaḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {17/18} antaraṅgaḥ ekādeśaḥ . (6.1.125.2) P III.87.12 - 23 R IV.465 - 466 {18/18} asiddham bahiraṅgam antaraṅge . . (6.1.126) P III.89.2 - 5 R IV.466 {1/8} āṅaḥ anarthakasya . (6.1.126) P III.89.2 - 5 R IV.466 {2/8} āṅaḥ anarthakasya iti vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {3/8} iha mā bhūt . (6.1.126) P III.89.2 - 5 R IV.466 {4/8} indraḥ bāhubhyām ātarat . (6.1.126) P III.89.2 - 5 R IV.466 {5/8} tat tarhi vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {6/8} na vaktavyam . (6.1.126) P III.89.2 - 5 R IV.466 {7/8} bahulagrahaṇāt na bhaviṣyati . (6.1.126) P III.89.2 - 5 R IV.466 {8/8} āṅaḥ anunāsikaḥ chandasi bahulam . . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {1/26} kimarthaḥ cakāraḥ . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {2/26} prakṛtyā iti etat anukṛṣyate . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {3/26} kim prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {4/26} svarasandhiḥ mā bhūt iti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {5/26} na etat asti prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {6/26} hrasvavacanasārmarthyāt na bhaviṣyati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {7/26} bhavet dīrghāṇām hrasvavacanasārmarthyāt svarasandhiḥ na syāt . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {8/26} hrasvānām tu khalu svarasandhiḥ prāpnoti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {9/26} hrasvānām api hrasvavacanasāmarthyān svarasandhiḥ na bhaviṣyati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {10/26} na hrasvānām hrasvāḥ prāpnuvanti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {11/26} na hi bhuktavān punaḥ bhuṅkte . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {12/26} na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {13/26} nanu ca punaḥpravṛttiḥ api dṛṣṭā . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {14/26} bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {15/26} sāmarthyāt tatra punaḥpravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt vā . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {16/26} hrasvāṇām punaḥ hrasvavacane na kim cit prayojanam asti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {17/26} akṛtakāri khalu api śāstram agnivat . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {18/26} tat yathā agniḥ yad adagdham tat dahati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {19/26} hrasvāṇām api hrasvavacane etat prayojanam svarasandhiḥ mā bhūt iti . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {20/26} kṛtakāri khalu api śāstram parjanyavat . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {21/26} tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣayati . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {22/26} idam tarhi prayojanam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {23/26} plutapragṛhyāḥ anukṛṣyante . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {24/26} ikaḥ asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {25/26} nityagrahaṇasya api etat prayojanam uktam . (6.1.127.1) P III.89.7 - 19 R IV.467 - 468 {26/26} anyatarat śakyam akartum . . (6.1.127.2) P III.89.20 -90.3 R IV.468 {1/14} sinnityasamāsayoḥ śākalapratiṣedhaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {2/14} sinnityasamāsayoḥ śākalapratiṣedhaḥ vaktavyaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {3/14} ayám te yóniḥ ṛtvíyaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {4/14} prajām vindāma ṛtviyām . (6.1.127.2) P III.89.20 -90.3 R IV.468 {5/14} vaiyākaraṇaḥ , sauvaśvaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {6/14} nityagrahaṇena na arthaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {7/14} sitsamāsayoḥ śākalam na bhavati iti eva . (6.1.127.2) P III.89.20 -90.3 R IV.468 {8/14} idam api siddham bhavati . (6.1.127.2) P III.89.20 -90.3 R IV.468 {9/14} vāpyām āsvaḥ , vāpyaśvaḥ , nadyām ātiḥ , nadyātiḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {10/14} īṣā akṣādiṣu chandasi prakṛtibhāvamātram . (6.1.127.2) P III.89.20 -90.3 R IV.468 {11/14} īṣā akṣādiṣu chandasi prakṛtibhāvamātram draṣṭavyam . (6.1.127.2) P III.89.20 -90.3 R IV.468 {12/14} īṣā́ ákṣaḥ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {13/14} kā́ īm are piśaṅgilā́ . (6.1.127.2) P III.89.20 -90.3 R IV.468 {14/14} yathā aṅgadaḥ . . (6.1.128.1) P III.90.5 - 9 R IV.469 {1/6} kimartham idam ucyate . (6.1.128.1) P III.90.5 - 9 R IV.469 {2/6} ṛti akaḥ savarṇārtham . (6.1.128.1) P III.90.5 - 9 R IV.469 {3/6} savarṇārthaḥ ayam ārambhaḥ . (6.1.128.1) P III.90.5 - 9 R IV.469 {4/6} hotṛ ṛśyaḥ . (6.1.128.1) P III.90.5 - 9 R IV.469 {5/6} anigantārtham ca . (6.1.128.1) P III.90.5 - 9 R IV.469 {6/6} khaṭva ṛśyaḥ , māla ṛśyaḥ . . (6.1.128.2) P III.90.10 - 16 R IV.469 {1/14} ṛti hrasvāt upasargāt vṛddhiḥ vipratiṣedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {2/14} ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ bhavati vipratiṣedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {3/14} ṛti hrasvaḥ bhavati iti etasya avakāśaḥ khaṭva ṛśyaḥ , māla ṛśyaḥ . (6.1.128.2) P III.90.10 - 16 R IV.469 {4/14} upasargāt vṛddheḥ avakāśaḥ . (6.1.128.2) P III.90.10 - 16 R IV.469 {5/14} vibhāṣā hrasvatvam . (6.1.128.2) P III.90.10 - 16 R IV.469 {6/14} yadā na hrasvatvam tadā avakāśaḥ . (6.1.128.2) P III.90.10 - 16 R IV.469 {7/14} hrasvaprasaṅge ubhayam prāpnoti . (6.1.128.2) P III.90.10 - 16 R IV.469 {8/14} upārdhnoti , prārdhnoti . (6.1.128.2) P III.90.10 - 16 R IV.469 {9/14} upasargāt vṛddhiḥ bhavati vipratiṣedhena . (6.1.128.2) P III.90.10 - 16 R IV.469 {10/14} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.1.128.2) P III.90.10 - 16 R IV.469 {11/14} na vaktavyaḥ . (6.1.128.2) P III.90.10 - 16 R IV.469 {12/14} uktam tatra dhātugrahaṇasya prayojanam . (6.1.128.2) P III.90.10 - 16 R IV.469 {13/14} upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt . (6.1.128.2) P III.90.10 - 16 R IV.469 {14/14} anyat yat prāpnoti tat mā bhūt iti . . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {1/18} upasthite iti ucyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {2/18} kim idam upasthitam nāma . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {3/18} anārṣaḥ itikaraṇaḥ . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {4/18} suślokā3 iti suśloketi . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {5/18} atha vadvacanam kimartham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {6/18} vadvacanam plutakāryapratiṣedhārtham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {7/18} vadvacanam kriyate plutakāryapratiṣedhārtham . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {8/18} plutakāryam pratiṣidhyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {9/18} trimātratā na pratiṣidhyate . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {10/18} kim ca idānīm trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {11/18} plutapratiṣedhe hi pragṛhyaplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {12/18} plutapratiṣedhe hi sati pragṛhyasya api plutasya trimātratāyāḥ pratiṣedhaḥ prasajyeta . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {13/18} agnī3 iti , vāyū3 iti . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {14/18} kim ca idānīm tasyāḥ api trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {15/18} na bhavitavyam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {16/18} kim kāraṇam . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {17/18} anyena vihitatvāt . (6.1.129) P III.90.18 - 91.8 R IV.469 - 470 {18/18} anyena hi lakṣaṇena plutapragṛhyasya prakṛtibhāvaḥ ucyate pragṛhyaḥ prakṛtyā iti . . (6.1.130) P III.91.10 - 14 R IV.470 {1/11} kimartham idam ucyate . (6.1.130) P III.91.10 - 14 R IV.470 {2/11} ī3 cākravarmaṇasya iti anupasthitārtham . (6.1.130) P III.91.10 - 14 R IV.470 {3/11} anupasthitārthaḥ ayam ārambhaḥ . (6.1.130) P III.91.10 - 14 R IV.470 {4/11} cinu hi3 idam . (6.1.130) P III.91.10 - 14 R IV.470 {5/11} cinu hīdam . (6.1.130) P III.91.10 - 14 R IV.470 {6/11} sunu hi3 idam . (6.1.130) P III.91.10 - 14 R IV.470 {7/11} sunu hīdam . (6.1.130) P III.91.10 - 14 R IV.470 {8/11} īkāragrahaṇena na arthaḥ . (6.1.130) P III.91.10 - 14 R IV.470 {9/11} aviśeṣeṇa cākravarmaṇasya ācāryasya aplutavat bhavati iti eva . (6.1.130) P III.91.10 - 14 R IV.470 {10/11} idam api siddham bhavati . (6.1.130) P III.91.10 - 14 R IV.470 {11/11} vaśa3 iyam , vaśeyam . . (6.1.131) P III.91.16 - 20 R IV.471 {1/8} kimarthaḥ takāraḥ . (6.1.131) P III.91.16 - 20 R IV.471 {2/8} taparaḥ tatkālasya iti tatkalaḥ yathā syāt . (6.1.131) P III.91.16 - 20 R IV.471 {3/8} na etat asti prayojanam . (6.1.131) P III.91.16 - 20 R IV.471 {4/8} āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ bhaviṣyati . (6.1.131) P III.91.16 - 20 R IV.471 {5/8} na sidhyati . (6.1.131) P III.91.16 - 20 R IV.471 {6/8} ūṭhi kṛte āntaryataḥ dīrghasya dīrghaḥ prāpnoti . (6.1.131) P III.91.16 - 20 R IV.471 {7/8} tadartham taparaḥ kṛtaḥ . (6.1.131) P III.91.16 - 20 R IV.471 {8/8} evamarthaḥ taparaḥ kriyate . . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {1/90} kātpūrvagrahaṇam kimartham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {2/90} kāt pūrvaḥ yathā syāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {3/90} saṁskartā , saṁskartum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {4/90} na etat asti prayojanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {5/90} suṭ iti ādiliṅgaḥ ayam karotiḥ ca kakārādiḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {6/90} tatra antareṇa kātpūrvagrahaṇam kāt pūrvaḥ eva bhaviṣyati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {7/90} ataḥ uttaram paṭhati suṭi kātpūrvavacanam akakārādau kātpūrvārtham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {8/90} suṭi kātpūrvavacanam kriyate akakārādau kātpūrvaḥ yathā syāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {9/90} sañcaskaratuḥ , sañcaskaruḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {10/90} suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api tat siddham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {11/90} suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam siddham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {12/90} katham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {13/90} dvirvacanāt suṭ vipratiṣedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {14/90} dvirvacanam kriyatām suṭ iti suṭ bhaviṣyati vipratiṣedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {15/90} tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ , bibhiduḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {16/90} suṭaḥ avakāśaḥ saṁskartā , saṁskartum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {17/90} iha ubhayam prāpnoti sañcaskaratuḥ , sañcaskaruḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {18/90} suṭ bhavati vipratiṣedhena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {19/90} dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {20/90} dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarasya akṛtaḥ suṭ iti punaḥ suṭ syāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {21/90} dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ iti cet dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {22/90} suṭi kṛte śabdāntarasya akṛtam dvirvacanam iti punaḥ dvirvacanam prāpnoti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {23/90} tathā ca anavasthā . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {24/90} punaḥ suṭ punaḥ dvirvacanam iti cakrakam anavasthā prasajyeta . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {25/90} na asti cakrakaprasaṅgaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {26/90} na hi anavasthākāriṇā śāstreṇa bhavitavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {27/90} śāstrataḥ hi nāma vyavasthāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {28/90} tatra suṭi kṛte dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {29/90} dvirvacanena avasthānam bhaviṣyati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {30/90} aḍvyavāye upasaṅkhyānam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {31/90} aḍvyavāye upasaṅkhyānam kartavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {32/90} samaskarot , samaskārṣīt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {33/90} abhyāsavyavāye ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {34/90} abhyāsavyavāye ca upasaṅkhyānam kartavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {35/90} sañcaskaratuḥ , sañcaskaruḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {36/90} kim ucyate abhyāsavyavāye iti yadā idānīm eva uktam dvirvacanāt suṭ vipratiṣedhena iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {37/90} avipratiṣedhaḥ vā bahiraṅgalakṣaṇatvāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {38/90} avipratiṣedhaḥ vā punaḥ suṭaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {39/90} kim kāraṇam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {40/90} bahiraṅgalakṣaṇatvāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {41/90} bahiraṅgalakṣaṇaḥ suṭ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {42/90} antaraṅgam dvirvacanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {43/90} asiddham bahiraṅgam antaraṅge . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {44/90} evamartham eva tarhi kātpūrvagrahaṇam kartavyam kāt pūrvaḥ yathā syāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {45/90} kriyamāṇe api vai kātpūrvagrahaṇe atra na sidhyati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {46/90} na hi ayam kātpūrvagrahaṇena śakyaḥ madhye praveśayitum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {47/90} kim kāraṇam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {48/90} ādiliṅgaḥ ayam kriyate karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ akakārādiḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {49/90} pākṣikaḥ ayam doṣaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {50/90} katarasmin pakṣe . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {51/90} suḍvidhau dvaitam bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {52/90} aviśeṣeṇa vā vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham syāt viśeṣeṇa vā vidhiḥ iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {53/90} dvirvacanavidhau ca api dvaitam bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {54/90} sthāne dvirvacanam syāt dviḥ prayogaḥ vā dvirvacanam iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {55/90} tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya ca suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham tadā eṣaḥ doṣaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {56/90} yadā hi sthāne dvirvacanam tadā yadi aviśeṣeṇa vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham atha api viśeṣavidhiḥ na tadā doṣaḥ bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {57/90} dviḥprayoge ca api dvirvacane na doṣaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {58/90} samparibhyām iti na eṣā pañcamī . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {59/90} kā tarhi . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {60/90} tṛtīyā . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {61/90} samparibhyām upasṛṣṭasya iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {62/90} vyavahitaḥ ca api upasṛṣṭaḥ bhavati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {63/90} upadeśivadvacanam ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {64/90} upadeśivadbhāvaḥ ca vaktavyaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {65/90} kim prayojanam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {66/90} liṭiguṇacaṅidīrghapratiṣedhārtham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {67/90} liṭi guṇārtham caṅi dīrghapratiṣedhārtham . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {68/90} liṭi guṇārtham tāvat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {69/90} sañcaskaratuḥ , sañcaskaruḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {70/90} caṅi dīrghapratiṣedhārtham ca . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {71/90} samaciskarat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {72/90} liṭi guṇārthena tāvat na arthaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {73/90} vakṣyati etat saṁyogādeḥ guṇavidhāne saṁyogopadhāgrahaṇam kṛñartham iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {74/90} caṅi dīrghapratiṣedhena api na arthaḥ . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {75/90} padam iti iyam bhagavataḥ kṛtrimā sañjñā . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {76/90} yuktam iha draṣṭavyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {77/90} kim antaraṅgam kim bahiraṅgam iti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {78/90} dhātūpasargayoḥ kāryam yat tat antaraṅgam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {79/90} kutaḥ etat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {80/90} pūrvam hi dhātuḥ upasargeṇa yujyate paścāt sādhanena . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {81/90} na etat sāram . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {82/90} pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {83/90} sādhanam hi kriyām nirvartayati . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {84/90} tām upasargaḥ viśinaṣti . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {85/90} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyam kartuum . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {86/90} satyam evam etat . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {87/90} yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantaram kṛtvā dhātuḥ sādhanena yujyate . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {88/90} avaśyam ca etat evam vijñeyam . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {89/90} yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti tasya āsyate guruṇā iti akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt . (6.1.135.1) P III.91.22 - 94.2 R IV.471 - 478 {90/90} evam kṛtvā suṭ sarvataḥ antaraṅgatarakaḥ bhavati kātpūrvagrahaṇam ca api śakyam akartum . . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {1/33} yadi punaḥ ayam suṭ kāt pūrvāntaḥ kriyeta . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {2/33} kāt pūrvāntaḥ iti cet ruvidhipratiṣedhaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {3/33} kāt pūrvāntaḥ iti cet kaḥ cit vidheyaḥ kaḥ cit patiṣedhyaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {4/33} saṁskartā . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {5/33} samaḥ vidheyaḥ suṭaḥ pratiṣedhyaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {6/33} samaḥ tāvat na vidheyaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {7/33} vakṣyati etat sampuṅkānām satvam ruvidhau hi aniṣṭaprasaṅgaḥ iti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {8/33} suṭaḥ ca api na pratiṣedhyaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {9/33} samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ : suṭi sakārādau iti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {10/33} atha vā padādiḥ kariyṣyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {11/33} parādau iḍgrahaṇaprasaṅgaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {12/33} yadi parādiḥ iḍguṇau prāpnutaḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {13/33} saṁskṛṣīṣṭa . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {14/33} ṛtaḥ ca saṁyogādeḥ iti iṭ prāpnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {15/33} saṁskriyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {16/33} guṇaḥ artisaṁyogādyoḥ iti guṇaḥ prāpnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {17/33} evam tarhi abhaktaḥ kariṣyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {18/33} abhakte svaraḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {19/33} yadi abhaktaḥ svaraḥ na sidhyati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {20/33} saṁskaroti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {21/33} tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {22/33} nanu ca suṭ eva atiṅ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {23/33} na suṭaḥ parasya nighātena bhavitavyam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {24/33} kim kāraṇam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {25/33} nañivayuktam anyasadṛśādhikaraṇe . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {26/33} tathā hi arthagatiḥ . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {27/33} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {28/33} tathā hi arthaḥ gamyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {29/33} tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam kṣatriyam ānayati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {30/33} na asau loṣṭam ānīyā kṛtī bhavati . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {31/33} evam iha api atiṅ iti pratiṣedhāt anyasmāt atiṅsadṛśāt kāryam vijñāyate . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {32/33} kim ca anyat atiṅ tiṅsadṛśam . (6.1.135.2) P III.94.3 - 20 R IV.478 - 480 {33/33} padam . . (6.1.142) P III.94.22 - 24 R IV.480 {1/5} kirateḥ harṣajīvikākulāyakaraṇeṣu . (6.1.142) P III.94.22 - 24 R IV.480 {2/5} kirateḥ harṣajīvikākulāyakaraṇeṣu iti vaktavyam . (6.1.142) P III.94.22 - 24 R IV.480 {3/5} apaskirate vṛṣabhaḥ hṛṣṭaḥ . (6.1.142) P III.94.22 - 24 R IV.480 {4/5} apaskirate kukkuṭaḥ bhakṣārthī . (6.1.142) P III.94.22 - 24 R IV.480 {5/5} apaskirate śvā āśrayārthī . . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {1/14} kim idam sātatye iti . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {2/14} santatabhāvaḥ sātatyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {3/14} yadi evam sāntatye iti bhavitavyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {4/14} samaḥ hitatatayoḥ vā lopaḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {5/14} samaḥ hitatatayoḥ vā lopaḥ vaktavyaḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {6/14} saṁhitam , sahitam , santatam , satatam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {7/14} samtumunoḥ kāme . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {8/14} samtumunoḥ kāme lopaḥ vaktavyaḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {9/14} sakāmaḥ , bhoktukāmaḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {10/14} manasi ca iti vaktavyam . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {11/14} samanāḥ , bhoktumanāḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {12/14} avaśyamaḥ kṛtye . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {13/14} avaśyamaḥ kṛtye lopaḥ vaktavyaḥ . (6.1.144) P III.95.2 - 9 R IV.480 - 481 {14/14} avaśyabhāvyam . . (6.1.145) P III.95.11 - 14 R IV.481 {1/10} idam atibahu kriyate sevite , asevite , pramāṇe iti . (6.1.145) P III.95.11 - 14 R IV.481 {2/10} sevitapramāṇayoḥ iti eva siddham . (6.1.145) P III.95.11 - 14 R IV.481 {3/10} kena idānīm asevite bhaviṣyati . (6.1.145) P III.95.11 - 14 R IV.481 {4/10} nañā sevitapratiṣedham vijñāsyāmaḥ . (6.1.145) P III.95.11 - 14 R IV.481 {5/10} na evam śakyam . (6.1.145) P III.95.11 - 14 R IV.481 {6/10} sevitaprasaṅge eva syāt . (6.1.145) P III.95.11 - 14 R IV.481 {7/10} asevite na syāt . (6.1.145) P III.95.11 - 14 R IV.481 {8/10} asevitagrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāsyate . (6.1.145) P III.95.11 - 14 R IV.481 {9/10} avidyamānasevite asevite iti . (6.1.145) P III.95.11 - 14 R IV.481 {10/10} tasmāt asevitagrahaṇam kartavyam . . (6.1.150) P III.95.16 - 20 R IV.482 {1/8} viṣkiraḥ śakunau vikiraḥ vā . (6.1.150) P III.95.16 - 20 R IV.482 {2/8} viṣkiraḥ śakunau vikiraḥ vā iti vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {3/8} śakunau vā iti hi ucyamāne śakunau vā syāt anyatra api nityam . (6.1.150) P III.95.16 - 20 R IV.482 {4/8} tat tarhi vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {5/8} na vaktavyam . (6.1.150) P III.95.16 - 20 R IV.482 {6/8} na vāvacanena śakuniḥ abhisambadhyate . (6.1.150) P III.95.16 - 20 R IV.482 {7/8} kim tarhi . (6.1.150) P III.95.16 - 20 R IV.482 {8/8} nipātanam abhisambadhyate : viṣkiraḥ iti etat nipātanam śakunau vā nipātyate iti . . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {1/24} āścaryam adbhute . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {2/24} āścaryam adbhute iti vaktavyam iha api yathā syāt . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {3/24} āścaryam uccatā vṛkṣasya . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {4/24} āścaryam nīlā dyauḥ . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {5/24} āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {6/24} tat tarhi vaktavyam . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {7/24} na vaktavyam . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {8/24} anitye iti eva siddham . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {9/24} iha tāvat āścaryam uccatā vṛkṣasya iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {10/24} āścaryagrahaṇena na vṛkṣaḥ abhisambadhyate . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {11/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {12/24} uccatā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {13/24} sā ca anityā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {14/24} āścaryam nīlā dyauḥ iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {15/24} na āścaryagrahaṇena dyauḥ abhisambadhyate . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {16/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {17/24} nīlatā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {18/24} sā ca anityā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {19/24} āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {20/24} na āścaryagrahaṇena nakṣatrāṇi abhisambadhyante . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {21/24} kim tarhi . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {22/24} patanakriyā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {23/24} sā ca anityā . (6.1.147) P III.96.2 - 9 R IV.482 - 483 {24/24} tatra anitye iti eva siddham . . (6.1.154) P III.96.11 - 14 R IV.483 {1/9} maskarigrahaṇam śakyam akartum . (6.1.154) P III.96.11 - 14 R IV.483 {2/9} katham maskarī parivrājakaḥ iti . (6.1.154) P III.96.11 - 14 R IV.483 {3/9} ininā etat matvarthīyena siddham . (6.1.154) P III.96.11 - 14 R IV.483 {4/9} maskaraḥ asya asti . (6.1.154) P III.96.11 - 14 R IV.483 {5/9} na vai maskaraḥ asya asti iti maskarī parivrājakaḥ . (6.1.154) P III.96.11 - 14 R IV.483 {6/9} kim tarhi mā kṛta karmāṇi . (6.1.154) P III.96.11 - 14 R IV.483 {7/9} mā kṛta karmāṇi . (6.1.154) P III.96.11 - 14 R IV.483 {8/9} śāntiḥ vaḥ śreyasī iti āha . (6.1.154) P III.96.11 - 14 R IV.483 {9/9} ataḥ maskarī parivrājakaḥ . . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {1/10} avihitalakṣaṇaḥ suṭ pāraskaraprabhṛtiṣu draṣṭavyaḥ . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {2/10} pāraskaraḥ deśaḥ . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {3/10} kāraskaraḥ vṛkṣaḥ . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {4/10} rathaspā nadī . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {5/10} kiṣkindhā guhā . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {6/10} kiṣkuḥ . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {7/10} tadbṛhatoḥ karapatyoḥ coradevatayoḥ suṭ talopaḥ ca . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {8/10} taskaraḥ , bṛhaspatiḥ . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {9/10} prāyasya citticittayoḥ suṭ askāraḥ vā . (6.1.157) P III.96.16 - 19 R IV.483 - 484 {10/10} prāyaścittiḥ , prāyaścittam . . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {1/11} kim anudāttāni padāni bhavanti ekam padam varjayitvā . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {2/11} na iti āha . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {3/11} pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {4/11} saḥ tarhi tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti vā . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {5/11} na kartavyaḥ . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {6/11} anudāttam padam ekavarjam iti eva siddham . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {7/11} katham . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {8/11} matublopaḥ atra draṣṭavyaḥ . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {9/11} tat yathā puṣyakāḥ eṣām puṣyakāḥ , kālakāḥ eṣām kālakāḥ iti . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {10/11} atha vā akāraḥ matvarthīyaḥ . (6.1.158.1) P III.97.2 - 6 R IV.484 - 485 {11/11} tat yathā tundaḥ , ghāṭaḥ iti . . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {1/28} kimartham punaḥ idam ucyate . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {2/28} āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham ekavarjam padasvaraḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {3/28} āgamasya . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {4/28} caturanaḍuhoḥ ām udāttaḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {5/28} catvāraḥ , anaḍvāhaḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {6/28} vikārasya . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {7/28} asthidadhisakthyakṣṇām anaṅ udāttaḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {8/28} asthnā , dadhnā . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {9/28} prakṛteḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {10/28} gopāyati , dhūpāyati . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {11/28} pratyayasya ca . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {12/28} kartavyam , taittirīyaḥ . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {13/28} eteṣām pade yugapat svaraḥ prāpnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {14/28} iṣyate ca ekasya syāt iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {15/28} tat ca antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {16/28} evamartham idam ucyate . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {17/28} na etat asti prayojanam . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {18/28} yaugapadyam tavai siddham . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {19/28} yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {20/28} paryāyaḥ tarhi prāpnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {21/28} paryāyaḥ riktaśāsanāt . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {22/28} yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {23/28} udātte jñāpakam tu etat . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {24/28} etat udātte jñāpakam syāt . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {25/28} svaritena samāviśet . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {26/28} svaritena samāveśaḥ prāpnoti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {27/28} svarite api udāttaḥ asti . (6.1.158.2) P III.97.7 - 25 R IV.485 - 486 {28/28} tasmāt na arthaḥ anena yogena . . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {1/92} ārabhyamāṇe api etasmin yoge anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {2/92} anudātte vipratiṣedhaḥ na upapadyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {3/92} paṭhiṣyati hi ācāryaḥ vipratiṣedham je dīrghāt bahvacaḥ iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {4/92} saḥ vipratiṣedhaḥ na upapadyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {5/92} kim kāraṇam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {6/92} ekasmin yugapat sambhavāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {7/92} asati khalu sambhave vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam syāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {8/92} katham sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {9/92} tat iha na asti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {10/92} kim kāraṇam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {11/92} na anena udāttatvam pratiṣidhyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {12/92} kim tarhi anudāttatvam anena kriyate asti ca sambhavaḥ yat ubhayoḥ ca udāttatvam syāt anyeṣām ca anudāttatvam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {13/92} yadi punaḥ ayam adhikāraḥ vijñāyeta . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {14/92} kim kṛtam bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {15/92} adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {16/92} je dīrghāntasya ādiḥ udāttaḥ bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {17/92} upasthitam idam bhavati anudāttam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {18/92} antyāt pūrvam bahvacaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {19/92} upasthitam idam bhavati anudāttam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {20/92} tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {21/92} na evam śakyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {22/92} ṣāṣthikaḥ ekaḥ svaraḥ saṅgṛhītaḥ syāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {23/92} ye anye saptādhyāyyām svarāḥ te na saṅgṛhītāḥ syuḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {24/92} samānodare śayite o ca udāttaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {25/92} asthidadhisakthyakṣṇām anaṅ udāttaḥ iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {26/92} siddham tu ekānanudāttatvāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {27/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {28/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {29/92} ekānanudāttatvāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {30/92} ekānanudāttam padam bhavati iti vaktavyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {31/92} kim idam ananudāttatvāt iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {32/92} na udāttaḥ anudāttaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {33/92} na anudāttaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {34/92} ananudāttaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {35/92} ekaḥ ananudāttaḥ asmin tat idam ekānanudāttam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {36/92} ekānanudāttatvāt iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {37/92} sidhyati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {38/92} sūtram tarhi bhidyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {39/92} yathānyāsam eva astu . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {40/92} nanu ca uktam anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {41/92} na eṣaḥ doṣaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {42/92} paribhāṣā iyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {43/92} kim kṛtam bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {44/92} kāryakālam hi sañjñāparibhāṣam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {45/92} yatra kāryam tatra upasthitam idam draṣṭavyam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {46/92} je dīrghāntasya ādiḥ udāttaḥ bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {47/92} upasthitam idam bhavati anudāttam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {48/92} antyāt pūrvam bahvacaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {49/92} upasthitam idam bhavati anudāttam padam ekavarjam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {50/92} tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {51/92} atha vā na idam pāribhāṣikānudāttasya grahaṇam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {52/92} kim tarhi . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {53/92} anvarthagrahaṇam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {54/92} avidyamānodāttam anudāttam iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {55/92} ekavarjam iti ca aprasiddhiḥ sandehāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {56/92} ekavarjam iti ca aprasiddhiḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {57/92} kutaḥ sandehāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {58/92} na jñāyate kaḥ ekaḥ varjayitavyaḥ iti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {59/92} siddham tu yasmin anudātte udāttavacanānarthakyam tadvarjam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {60/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {61/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {62/92} yasmin anudātte udāttavacanam anarthakam syāt saḥ ekaḥ varjayitavyaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {63/92} prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {64/92} prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ syāt . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {65/92} prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {66/92} pacati , paṭhati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {67/92} pratyayayasvarasya avakāśaḥ yatra anudāttā prakṛtiḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {68/92} samatvam , simatvam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {69/92} iha ubhayam prāpnoti . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {70/92} kartavyam, taittirīyaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {71/92} vipratiṣedhāt pratyayasvaraḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {72/92} vipratiṣedhāt pratyayasvaraḥ bhaviṣyati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {73/92} na evam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {74/92} vipratiṣedhe param kāryam iti ucyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {75/92} na paraḥ pratyayasvaraḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {76/92} na eṣaḥ doṣaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {77/92} iṣṭavācī paraśabdaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {78/92} vipratiṣedhe param yat iṣṭam tat bhavati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {79/92} vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {80/92} vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ kartavyāḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {81/92} putrakāmyati , gopāyati , ṛtīyate . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {82/92} na eṣaḥ doṣaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {83/92} prakṛtisvaraḥ atra bādhakaḥ bhaviṣyati . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {84/92} prakṛtisvare pratyayasvarābhāvaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {85/92} prakṛtisvare pratyayasvarasya abhāvaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {86/92} kartavyam, taittirīyaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {87/92} siddham tu prakṛtisvarabalīyastvāt pratyayasvarabhāvaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {88/92} siddham etat . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {89/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {90/92} prakṛtisvarāt balīyastvāt pratyayasvarasya bhāvaḥ siddhaḥ . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {91/92} katham . (6.1.158.3) P III.98.1 - 99.21 R IV.487 - 491 {92/92} prakṛtisvarāt pratyayasvaraḥ balīyān bhavati . . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {1/50} satiśiṣṭasvarabalīyastvam ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {2/50} satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {3/50} tat ca anekapratyayasamāsārtham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {4/50} tat ca avaśyam satiśiṣṭasvarabalīyastvam vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {5/50} kim prayojanam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {6/50} anekapratyayārtham anekasamāsārtham ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {7/50} anekapratyayārtham tāvat . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {8/50} aupagavaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {9/50} prakṛtisvaram aṇsvaraḥ bādhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {10/50} aupagavatvam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {11/50} tvasvaraḥ aṇsvaram bādhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {12/50} aupagavatvakam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {13/50} tvasvaram kasvaraḥ bādhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {14/50} anekasamāsārtham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {15/50} rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {16/50} yadi satiśiṣṭasvarabalīyastvam ucyate syādisvaraḥ sārvadhātukasvaram bādheta . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {17/50} sunutaḥ , cinutaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {18/50} syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {19/50} syādisvarasya ca aprasaṅgaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {20/50} kutaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {21/50} tāseḥ parasya anudāttavacanāt . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {22/50} yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti tat jñāpayati ācāryaḥ satiśiṣṭaḥ api vikaraṇasvaraḥ lasārvadhātukasvaram na bādhate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {23/50} śāstraparavipratiṣedhāniyamāt vā śabdavipratiṣedhāt siddham . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {24/50} atha vā śāstraparavipratiṣedhe na sarvam iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ vijñāsyate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {25/50} yadi śabdavipratiṣedhaḥ bhavati kāmyādayaḥ citaḥ kartavyāḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {26/50} putrakāmyati , gopāyati , ṛtīyate . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {27/50} śabdavipratiṣedhaḥ nāma bhavati yatra ubhayoḥ yugapatprasaṅgaḥ na ca kāmyādiṣu yugapatprasaṅgaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {28/50} vibhaktisvarāt nañsvaraḥ balīyān . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {29/50} vibhaktisvarāt nañsvaraḥ balīyān iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {30/50} vibhaktisvarasya avakāśaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {31/50} tisraḥ tiṣṭhanti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {32/50} nañsvarasya avakāśaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {33/50} abrāhmaṇaḥ , avṛṣalaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {34/50} iha ubhayam prāpnoti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {35/50} atisraḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {36/50} nañsvaraḥ bhavati . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {37/50} vibhaktinimittasvarāt ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {38/50} vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {39/50} vibhaktinimittasvarasya avakāśaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {40/50} catvāraḥ , anaḍvāhaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {41/50} nañsvarasya saḥ eva . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {42/50} iha ubhayam prāpnoti . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {43/50} acatvāraḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {44/50} ananaḍvāhaḥ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {45/50} yat ca upapadam kṛti nañ . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {46/50} yat ca upapadam kṛti nañ tasya svaraḥ balīyān iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {47/50} akaraṇiḥ hi te vṛṣala . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {48/50} sahanirdiṣṭasya ca . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {49/50} sahanirdiṣṭasya ca nañaḥ svaraḥ balīyān iti vaktavyam . (6.1.158.4) P III.99.22 - 101.4 R IV.491 - 493 {50/50} avyathī . . (6.1.159) P III.101.6 - 12 R IV.494 {1/12} kimartham kṛṣateḥ vikṛtasya grahaṇam kriyate na kṛṣātvataḥ iti eva ucyeta . (6.1.159) P III.101.6 - 12 R IV.494 {2/12} yasya kṛṣeḥ vikaraṇe etat rūpam tasya yathā syāt . (6.1.159) P III.101.6 - 12 R IV.494 {3/12} iha mā bhūt . (6.1.159) P III.101.6 - 12 R IV.494 {4/12} halasya karṣaḥ iti . (6.1.159) P III.101.6 - 12 R IV.494 {5/12} atha kimartham matupā nirdeśaḥ kriyate na karṣāt iti eva ucyeta . (6.1.159) P III.101.6 - 12 R IV.494 {6/12} karṣāt iti iyati ucyamāne yatra eva ākārāt anantaraḥ ghañ asti tatra eva syāt : dāyaḥ , dhāyaḥ . (6.1.159) P III.101.6 - 12 R IV.494 {7/12} iha na syāt : pākaḥ , pāṭhaḥ . (6.1.159) P III.101.6 - 12 R IV.494 {8/12} na kva cit ākārāt anantaraḥ ghañ asti . (6.1.159) P III.101.6 - 12 R IV.494 {9/12} iha api dāyaḥ , dhāyaḥ iti yukā vyavadhānam . (6.1.159) P III.101.6 - 12 R IV.494 {10/12} evam api vihitaviṣeṣanam ākāragrahaṇam vijñāyeta . (6.1.159) P III.101.6 - 12 R IV.494 {11/12} ākārāt yaḥ vihitaḥ iti . (6.1.159) P III.101.6 - 12 R IV.494 {12/12} matubgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {1/20} anudāttasya iti kimartham . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {2/20} prāsaṅgam vahati prāsaṅgyaḥ . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {3/20} udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇānarthakyam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {4/20} udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇam anarthakam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {5/20} ha hi kaḥ cit udāttaḥ udātte svarite vā lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {6/20} sarvaḥ anudātte eva . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {7/20} nan ca ayam udāttaḥ svarite lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {8/20} prāsaṅgam vahati prāsaṅgyaḥ iti . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {9/20} eṣaḥ api nighāte kṛte anudātte eva lupyate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {10/20} idam iha sampradhāryam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {11/20} nighātaḥ kriyatām lopaḥ iti . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {12/20} kim atra kartavyam . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {13/20} paratvāt lopaḥ . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {14/20} evam tarhi ayam adya nighātasvaraḥ sarvasvarāṇām apavādaḥ . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {15/20} na ca apavādaviṣaye utsargaḥ bhiniviśate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {16/20} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {17/20} prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {18/20} tat na tāvat atra kadā cit thāthādisvaraḥ bhavati . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {19/20} apavādam nighātam pratīkṣate . (6.1.161.1) P III.101.14 - 102.2 R IV.494 - 495 {20/20} tatra nighātaḥ kriyatām lopaḥ iti yadi api paratvāt lopaḥ saḥ asau avidyamānodāttaḥ anudāttaḥ lupyate . . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {1/33} kim punaḥ anudāttasya antaḥ udāttaḥ bhavati āhosvit ādiḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {2/33} kaḥ ca atra viśeṣaḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {3/33} antaḥ iti cet śnamksayuṣmadasmadidaṅkiṁlopeṣu svaraḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {4/33} antaḥ iti cet śnamksayuṣmadasmadidaṅkiṁlopeṣu svaraḥ na sidhyati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {5/33} śnam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {6/33} vindā́te , khindā́te . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {7/33} śnam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {8/33} ksa . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {9/33} mā hi dhukṣātām . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {10/33} mā hi dhukṣāthām . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {11/33} ksa . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {12/33} yuṣmadasmad . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {13/33} yuṣmabhyam , asmabhyam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {14/33} idaṅkiṁlopaḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {15/33} iyān , kiyān . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {16/33} astu tarhi ādiḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {17/33} ādiḥ iti cet indhīta dvayam iti antaḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {18/33} ādiḥ iti cet indhīta dvayam iti antodāttatvam na sidhyati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {19/33} indhīta . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {20/33} dvayam , trayam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {21/33} ādau siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {22/33} astu tarhi ādiḥ udāttaḥ bhavati iti . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {23/33} nanu ca uktam ādiḥ iti cet indhīta dvayam iti antaḥ iti . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {24/33} vidīndhikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {25/33} vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam liṅi na iti vaktavyam . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {26/33} liṅgrahaṇena na arthaḥ . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {27/33} aviśeṣeṇa ikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {28/33} vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam na iti eva . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {29/33} idam api siddham bhavati . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {30/33} vindā́te , khindā́te . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {31/33} ayaci katham . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {32/33} ayaci citkaraṇāt . (6.1.161.2) P III.102.3 - 20 R IV.495 - 497 {33/33} ayaci citkaraṇasāmarthyāt antodāttatvam bhaviṣyati . . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {1/52} kim dhātoḥ antaḥ udāttaḥ bhavati āhosvit ādiḥ iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {2/52} kaḥ ca atra viśeṣaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {3/52} dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {4/52} dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {5/52} abhyastānām ādiḥ anudātte ca iti vaktavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {6/52} bagrahaṇam ca kartavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {7/52} bāntaḥ ca pibiḥ ādyudāttaḥ bhavati iti vaktavyam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {8/52} pibati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {9/52} san ca nit . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {10/52} san ca nit kartavyaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {11/52} kim prayojanam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {12/52} cikīrṣati jihīrṣati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {13/52} niti iti ādyudāttatvam yathā syāt . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {14/52} astu tarhi ādiḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {15/52} ādau ūrṇapratyayadhātuṣu antodāttatvam . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {16/52} ādau ūrṇapratyayadhātuṣu antodāttatvam na sidhyati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {17/52} ūrṇoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {18/52} ūrṇu . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {19/52} pratyayadhātu . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {20/52} gopāyati , dhūpāyati , ṛtīyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {21/52} antodāttavacanāt siddham . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {22/52} astu tarhi antodāttaḥ bhavati iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {23/52} nanu ca uktam dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {24/52} yat tāvat ucyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {25/52} anudātte ca grahaṇam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {26/52} kriyate nyāse eva . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {27/52} abhyastānām ādiḥ anudātte ca iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {28/52} bagrahaṇam kartavyam iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {29/52} pibau nipātanāt . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {30/52} pibau ādyudāttanipātanam kriyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {31/52} saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {32/52} san ca nit kartavyaḥ iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {33/52} avaśyam sanaḥ viśeṣaṇārthaḥ nakāraḥ kartavyaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {34/52} kva viśeṣaṇārthena arthaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {35/52} sanyaṅoḥ iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {36/52} sayaṅoḥ iti iyati ucyamāne haṁsaḥ , vatsaḥ , atra api prāpnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {37/52} arthavadgrahaṇe na anarthakasya iti evam na bhaviṣyati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {38/52} iha api tarhi na prāpnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {39/52} jugupsate , mīmāṁsate iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {40/52} arthavān eṣaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {41/52} na vai kaḥ cit arthaḥ ādiśyate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {42/52} yadi api kaḥ cit arthaḥ na ādiśyate anirdiṣṭārthāḥ svārthe bhavanti iti antataḥ svārthe bhaviṣyati . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {43/52} kaḥ ca asya svārthaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {44/52} prakṛtyarthaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {45/52} iha api prāpnoti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {46/52} haṁsaḥ , vatsaḥ iti . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {47/52} uṇādayaḥ avyutpannāni prātipadikāni . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {48/52} saḥ eṣaḥ ananyārthaḥ nakāraḥ kartavyaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {49/52} na kartavyaḥ . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {50/52} kriyate nyāse eva . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {51/52} atha vā dhātoḥ iti vartate . (6.1.162) P III.102.22 - 103.25 R IV.497 - 499 {52/52} dhātoḥ saśabdāntasya dve bhavataḥ iti . . (6.1.163) P III.104.2 - 7 R IV.500 {1/16} citaḥ saprakṛteḥ bahvakajartham . (6.1.163) P III.104.2 - 7 R IV.500 {2/16} citaḥ saprakṛteḥ iti vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {3/16} kim prayojanam . (6.1.163) P III.104.2 - 7 R IV.500 {4/16} bahvakajartham . (6.1.163) P III.104.2 - 7 R IV.500 {5/16} bahujartham akajartham ca . (6.1.163) P III.104.2 - 7 R IV.500 {6/16} bahujartham tāvat . (6.1.163) P III.104.2 - 7 R IV.500 {7/16} bahubhuktam , bahukṛtam . (6.1.163) P III.104.2 - 7 R IV.500 {8/16} akajartham . (6.1.163) P III.104.2 - 7 R IV.500 {9/16} sarvakaiḥ , viśvakaiḥ , uccakaiḥ , nīcakaiḥ , sarvake , viśvake . (6.1.163) P III.104.2 - 7 R IV.500 {10/16} tat tarhi vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {11/16} na vaktavyam . (6.1.163) P III.104.2 - 7 R IV.500 {12/16} matublopaḥ atra draṣṭavyaḥ . (6.1.163) P III.104.2 - 7 R IV.500 {13/16} tat yathā puṣyakāḥ eṣām puṣyakāḥ kālakāḥ eṣām kālakāḥ iti . (6.1.163) P III.104.2 - 7 R IV.500 {14/16} atha vā akāraḥ matvarthīyaḥ . (6.1.163) P III.104.2 - 7 R IV.500 {15/16} tat yathā tundaḥ , ghāṭaḥ iti . (6.1.163) P III.104.2 - 7 R IV.500 {16/16} pūrvasūtranirdeśaḥ ca citvān citaḥ iti . . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {1/24} jasaḥ iti kimartham . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {2/24} tisṛkā . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {3/24} tisṛbhyaḥ jasgrahaṇānarthakyam anyatra abhāvāt . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {4/24} tisṛbhyaḥ jasgrahaṇam anarthakam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {5/24} kim kāraṇam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {6/24} anyatra abhāvāt . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {7/24} na hi anyat tisṛśabdāt antodāttatvam prayojayati anyat ataḥ jasaḥ . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {8/24} kim kāraṇam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {9/24} bahuvacanaviṣayaḥ eva tisṛśabdaḥ . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {10/24} tena ekavacanadvivacane na staḥ . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {11/24} śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {12/24} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {13/24} tatra ṣaṭtricaturbhyaḥ halādiḥ jhali upottamam iti anena svareṇa bhavitavyam . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {14/24} tatra antareṇa jasaḥ grahaṇam jasaḥ eva bhaviṣyati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {15/24} nanu ca idānīm eva udāhṛtam tisṛkā iti . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {16/24} nitsvaraḥ atra bādhakaḥ bhaviṣyati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {17/24} na aprāpte anyasvare tisṛsvaraḥ ārabhyate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {18/24} saḥ yathā eva anudāttau suppitau iti etam svaram bādhate evam nitsvaram api bādheta . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {19/24} na eṣaḥ doṣaḥ . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {20/24} yena na aprāpte tasya bādhanam bhavati . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {21/24} na ca aprāpte anudāttau suppitau iti etasmin tisṛsvaraḥ ārabhyate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {22/24} nitsvaraḥ punaḥ prāpte ca aprāpte ca . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {23/24} atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam tisṛsvaraḥ anudāttau suppitau iti svaram bādhiṣyate nitsvaram na bādhiṣyate . (6.1.166) P III.104.9 - 22 R IV.500 - 501 {24/24} upasamastārtham eke jasaḥ grahaṇam icchanti : atitisrau , atitisraḥ . . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {1/59} śasi striyām pratiṣedhaḥ vaktavyaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {2/59} catasraḥ paśya . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {3/59} caturaḥ śasi striyām apratiṣedhaḥ ādyudāttanipātanāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {4/59} caturaḥ śasi striyām apratiṣedhaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {5/59} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {6/59} śasi svaraḥ kasmāt na bhavati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {7/59} ādyudāttanipātanāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {8/59} ādyudāttanipātanam kariṣyate . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {9/59} saḥ nipātanasvaraḥ śasi svarasya bādhakaḥ bhaviṣyati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {10/59} evam api upadeśivadbhāvaḥ vaktavyaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {11/59} yathā eva nipātanasvaraḥ śasi svaram bādhate evam vibhaktisvaram api bādheta catasṛṇam iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {12/59} vibhaktisvarabhāvaḥ ca halādigrahaṇāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {13/59} vibhaktisvarabhāvaḥ ca siddhaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {14/59} kutaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {15/59} halādigrahaṇāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {16/59} yat ayam ṣaṭtricaturbhyaḥ halādiḥ iti halādigrahaṇam karoti tat jñāpayati ācāryaḥ na nipātanasvaraḥ vibhaktisvaram bādhate iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {17/59} katham kṛtvā jñāpakam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {18/59} ādyudāttanipātane hi halādigrahaṇānarthakyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {19/59} ādyudāttanipātane hi sati halādigrahaṇam anarthakam syāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {20/59} na hi anyat halādigrahaṇam prayojayati anyat ataḥ catasṛśabdāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {21/59} ṣaṭsañjñāḥ tāvat na prayojayanti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {22/59} kim kāraṇam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {23/59} bahuvacanaviṣayatvāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {24/59} tena dvivacanaikavacane na staḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {25/59} jaśśasī ca atra lupyete . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {26/59} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {27/59} triśabdaḥ ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {28/59} kim kāraṇam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {29/59} bahuvacanaviṣayatvāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {30/59} tena dvivacanaikavacane na staḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {31/59} asarvanāmasthānam iti vacanāt jasi na bhaviṣyati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {32/59} śasi bhavitavyam ekādeśe udāttena udāttaḥ iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {33/59} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {34/59} tisṛśabdaḥ ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {35/59} kim kāraṇam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {36/59} bahuvacanaviṣayatvāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {37/59} tena dvivacanaikavacane na staḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {38/59} asarvanāmasthānam iti vacanāt jasi na bhavitavyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {39/59} śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {40/59} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {41/59} catuḥśabdaḥ tisṛśabdaḥ ca api na prayojayati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {42/59} kim kāraṇam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {43/59} bahuvacanaviṣayatvāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {44/59} tena dvivacanaikavacane na staḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {45/59} asarvanāmasthānam iti vacanāt jasi na bhavitavyam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {46/59} śasi bhavitavyam caturaḥ śasi iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {47/59} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {48/59} tatra catasṛśabdāt ekasmāt śas asarvanāmasthānam ajādiḥ vibhaktiḥ asti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {49/59} yadi ca atra nipātanasvaraḥ syāt halādigrahaṇam anarthakam syāt . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {50/59} na eva vā punaḥ atra śasisvaraḥ prāpnoti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {51/59} kim kāraṇam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {52/59} yaṇādeśe kṛte śasaḥ pūrvaḥ udāttabhāvī na asti iti kṛtvā . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {53/59} avaśiṣṭasya tarhi prāpnoti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {54/59} ṛkāreṇa vyavahitatvāt na bhaviṣyati . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {55/59} yaṇādeśe kṛte na asti vyavadhānam . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {56/59} sthānivadbhāvāt vyavadhānam eva . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {57/59} pratiṣidhyate atra sthānivadbhāvaḥ svaravidhim prati na sthānivat bhavati iti . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {58/59} na eṣaḥ asti pratiṣedhaḥ . (6.1.167) P III.105.2 - 106.7 R IV.502 - 504 {59/59} uktam etat pratiṣedhe svaradīrghayalopeṣu lopādādeśaḥ na sthānivat iti . . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {1/19} sau iti kim idam prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {2/19} kutaḥ sandehaḥ . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {3/19} samānaḥ nirdeśaḥ . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {4/19} saptamībahuvacanasya grahaṇam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {5/19} katham jñāyate . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {6/19} yat ayam na gośvansāvavarṇa iti gośunoḥ pratiṣedham śāsti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {7/19} katham kṛtvā jñāpakam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {8/19} yadi prathamaikavacanasya grahaṇam syāt gośunoḥ pratiṣedhavacanam anarthakam syāt . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {9/19} nanu ca arthasiddhiḥ eva eṣā . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {10/19} anugṛhītāḥ smaḥ yaiḥ asmābhiḥ prathamaikavacanam āsthāya gośunoḥ pratiṣedhaḥ na vaktavyaḥ bhavati . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {11/19} bhavet pratiṣedhaḥ na vaktavyaḥ doṣāḥ tu bhavanti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {12/19} tatra kaḥ doṣaḥ . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {13/19} svinā khinā . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {14/19} antodāttatvam na prāpnoti . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {15/19} svinkhinau na staḥ . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {16/19} uktam etat ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {17/19} svavān , khavān iti eva bhavitavyam . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {18/19} iha tarhi yādbhyām , yābhiḥ iti na sidhyati . (6.1.168.1) P III.106.9 - 18 R IV.504 - 505 {19/19} tasmāt saptamībahuvacanasya grahaṇam . . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {1/10} sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {2/10} sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ vaktavyaḥ . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {3/10} tvayā mayā . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {4/10} siddham tu yasmāt tṛtīyādiḥ tasya abhāvāt sau . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {5/10} siddham etat . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {6/10} katham . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {7/10} yasmāt atra tṛtīyādiḥ vibhaktiḥ na tat sau asti . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {8/10} yadi api etat sau na asti prakṛtiḥ tu asya sau asti . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {9/10} prakṛteḥ ca anekāctvāt . (6.1.168.2) P III.106.19 - 25 R IV.505 - 506 {10/10} yadi api tasya prakṛtiḥ asti sau anekāc tu sā bhavati . . (6.1.169) P III.107.2 - 5 R IV.506 {1/7} uttarapadagrahaṇam kimartham . (6.1.169) P III.107.2 - 5 R IV.506 {2/7} yathā ekājgrahaṇam uttarapadaviśeṣaṇam vijñāyeta . (6.1.169) P III.107.2 - 5 R IV.506 {3/7} ekācaḥ uttarapadāt iti . (6.1.169) P III.107.2 - 5 R IV.506 {4/7} atha akriyamāṇe uttarapadagrahaṇe kasya ekājgrahaṇam viśeṣaṇam syāt . (6.1.169) P III.107.2 - 5 R IV.506 {5/7} samāsaviśeṣaṇam . (6.1.169) P III.107.2 - 5 R IV.506 {6/7} asti ca idānīm kaḥ cit ekāc samāsaḥ yadarthaḥ vidhiḥ syāt . (6.1.169) P III.107.2 - 5 R IV.506 {7/7} asti iti āha : śunaḥ ūrk : śvork , śvorjā , śvorje iti . . (6.1.171) P III.107.7 - 10 R IV.507 {1/8} padādiṣu nicantāni prayojayanti . (6.1.171) P III.107.7 - 10 R IV.507 {2/8} anyāni padādīni udāttanivṛttisvareṇa siddhāni . (6.1.171) P III.107.7 - 10 R IV.507 {3/8} ūṭhi upadhāgrahaṇam antyapratiṣedhārtham . (6.1.171) P III.107.7 - 10 R IV.507 {4/8} ūṭhi upadhāgrahaṇam kartavyam . (6.1.171) P III.107.7 - 10 R IV.507 {5/8} kim prayojanam . (6.1.171) P III.107.7 - 10 R IV.507 {6/8} antyapratiṣedhārtham . (6.1.171) P III.107.7 - 10 R IV.507 {7/8} antyasya mā bhūt . (6.1.171) P III.107.7 - 10 R IV.507 {8/8} akṣadyuvā , akṣadyuve . . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {1/21} dīrghagrahaṇam kimartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {2/21} aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {3/21} dīrghāt iti śakyam akartum . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {4/21} kasmāt na bhavati aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {5/21} ṣaṭsvaraḥ bādhakaḥ bhaviṣyati . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {6/21} na aprāpte ṣaṭsvare aṣṭanaḥ svaraḥ ārabhyate . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {7/21} saḥ yathā eva dīrghāt bādhate evam hrasvāt api bādheta . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {8/21} na dīrghāt ṣaṭsvaraḥ prāpnoti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {9/21} kim kāraṇam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {10/21} āte kṛte ṣaṭsañjñābhāvāt . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {11/21} ataḥ uttaram paṭhati aṣṭanaḥ dīrghagrahaṇam ṣaṭsañjñājñāpakam ākārāntasya nuḍartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {12/21} aṣṭanaḥ dīrghagrahaṇam kriyate jñāpakārtham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {13/21} kim jñāpyam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {14/21} etat jñāpayati ācāryaḥ bhavati ātve kṛte ṣaṭsañjñā iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {15/21} kim etasya jñapane prayojanam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {16/21} ākārāntasya nuḍartham . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {17/21} ākārāntasya nuḍ siddhaḥ bhavati . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {18/21} aṣṭānām iti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {19/21} nanu ca nityam ātvam . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {20/21} etat eva jñāpayati vibhāṣā ātvam iti yat ayam dīrghagrahaṇam karoti . (6.1.172) P III.107.13 - 22 R IV.507 - 508 {21/21} itarathā hi aṣṭanaḥ iti eva brūyāt . . (6.1.173) P III.2 - 4 R IV.508 {1/3} nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam . (6.1.173) P III.2 - 4 R IV.508 {2/3} nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam kartavyam . (6.1.173) P III.2 - 4 R IV.508 {3/3} bṛhatī mahatī bṛhatā mahatā . . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {1/21} halpūrvāt iti kimartham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {2/21} agnaye vāyave . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {3/21} udāttayaṇi halgrahaṇam nakārāntārtham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {4/21} udāttayaṇi halgrahaṇam kartavyam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {5/21} kim prayojanam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {6/21} nakārāntārtham . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {7/21} nakārāntāt api yathā syāt . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {8/21} vākpatnī citpatnī . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {9/21} halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {10/21} halpūrvagrahaṇam ca anarthakam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {11/21} kim kāṛaṇam . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {12/21} samudāyādeśatvāt . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {13/21} samudāyaḥ atra ādeśaḥ . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {14/21} svaritatve ca avacanāt . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {15/21} svaritatve ca halpūrvagrahaṇasya avacanāt manyāmahe halpūrvagrahaṇam anarthakam iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {16/21} yat tāvat ucyate udāttayaṇi halgrahaṇam nakārāntārtham iti kriyate nyāse eva . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {17/21} dvinakārakaḥ nirdeśaḥ . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {18/21} udāttayaṇaḥ halpūrvāt na ūṅdhātvoḥ iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {19/21} yat api ucyate halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt iti . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {20/21} ayam asti kevalaḥ ādeśaḥ . (6.1.174) P III.108.6 - 16 R IV.509 - 510 {21/21} bahutitavā . . (6.1.176) P III.108.18 - 21 R IV.510 {1/6} matubudāttatve regrahaṇam . (6.1.176) P III.108.18 - 21 R IV.510 {2/6} matubudāttatve regrahaṇam kartavyam . (6.1.176) P III.108.18 - 21 R IV.510 {3/6} ā revān etu naḥ viśaḥ . (6.1.176) P III.108.18 - 21 R IV.510 {4/6} tripratiṣedhaḥ ca . (6.1.176) P III.108.18 - 21 R IV.510 {5/6} treḥ ca pratiṣedhaḥ vaktavyaḥ . (6.1.176) P III.108.18 - 21 R IV.510 {6/6} trivatīḥ yājyānuvākyāḥ bhavanti . . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {1/44} iha kasmāt na bhavati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {2/44} kiśorīṇām , kumārīṇām . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {3/44} hrasvāt iti vartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {4/44} iha api tarhi na prāpnoti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {5/44} agnīnām , vāyūnām . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {6/44} kim kāraṇam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {7/44} dīrghatve kṛte hrasvābhāvāt . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {8/44} idam iha sampradhāryam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {9/44} dīrghatvam kriyatām svaraḥ iti kim atra kartavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {10/44} paratvāt dīrghatvam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {11/44} evam tarhi nāmsvare matau hrasvagrahaṇam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {12/44} nāmsvare matau hrasvagrahaṇam kartavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {13/44} matau hrasvāntāt iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {14/44} tat tarhi vaktavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {15/44} na vaktavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {16/44} āha ayam hrasvāntāt na ca nāmi hrasvāntaḥ asti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {17/44} tatra bhūtapūrvagatiḥ vijñāsyate : hrasvāntam yat bhūtapūrvam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {18/44} sāmpratikābhāve bhūtapūrvagatiḥ vijñāyate ayam ca asti sāmpratikaḥ : tisṛṇām , catasṛṇām iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {19/44} na etat asti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {20/44} ṣaṭtricaturbhyaḥ halādiḥ iti anena svareṇa bhavitavyam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {21/44} tasmin nitye prāpte iyam vibhāṣā ārabhyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {22/44} evam tarhi yogavibhāgaḥ kariṣyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {23/44} ṣaṭtricaturbhyaḥ nām udāttaḥ bhavati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {24/44} tataḥ halādiḥ . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {25/44} halādiḥ ca vibhaktiḥ udāttā bhavati ṣaṭtricaturbhyaḥ iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {26/44} idam tarhi tvám nṛṇā́m nṛpate jāyase śúciḥ . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {27/44} nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ bādhakaḥ bhaviṣyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {28/44} na sidhyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {29/44} na sidhyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {30/44} kim kāraṇam . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {31/44} jhalgrahaṇam tatra anuvartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {32/44} kim punaḥ kāraṇam jhalgrahaṇam tatra anuvartate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {33/44} iha mā bhūt . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {34/44} nrā nre . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {35/44} udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ atra svaraḥ bādhakaḥ bhaviṣyati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {36/44} idam tarhi nari . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {37/44} na ekam udāharam hrasvagrahaṇam prayojayati . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {38/44} yadi etāvat prayojanam syāt nām iti eva brūyāt . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {39/44} tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {40/44} hrasvāntam yat bhūtapūrvam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {41/44} atha vā na evam vijñāyate . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {42/44} nām svarau matau hrasvagrahaṇam kartavyam iti . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {43/44} katham tarhi . (6.1.177) P III.109.2 - 21 R IV.510 - 512 {44/44} nāmsvare matau hrasvāt iti vartate iti . . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {1/21} sau iti kim prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {2/21} kutaḥ sandehaḥ . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {3/21} samānaḥ nirdeśaḥ . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {4/21} purastāt eṣaḥ nirṇayaḥ saptamībahuvacanasya grahaṇam iti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {5/21} iha api tat eva bhavitum arhati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {6/21} yadi saptamībahuvacanasya grahaṇam tābhyām brāhmaṇābhyām , yābhyām brāhmaṇābhyām atra na prāpnoti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {7/21} vidhiḥ api atra na sidhyati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {8/21} kim kāraṇam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {9/21} na hi etat bhavati yat sau rūpam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {10/21} idam tarhi tebhyaḥ brāhmaṇebhyaḥ , yebhyaḥ brāhmaṇebhyaḥ . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {11/21} vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ tu na prāpnoti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {12/21} asti punaḥ kim cit sati iṣṭam saṅgṛhītam bhavati āhosvit doṣāntam eva . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {13/21} asti iti āha . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {14/21} iha yābhyaḥ brāhmaṇībhyaḥ , tābhyaḥ brāhmaṇībhyaḥ iti vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ ca . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {15/21} asti tarhi prathamaikavacanasya grahaṇam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {16/21} yadi prathamaikavacanasya grahaṇam tena iti svaraḥ puṁsi na sidhyati . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {17/21} na ca avaśyam puṁsi eva striyām puṁsi napuṁsake ca . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {18/21} tena brāhmaṇena tayā brāhmaṇyā tena kuṇḍena iti . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {19/21} saptamībahuvacanasya grahaṇe api eṣaḥ doṣaḥ . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {20/21} tasmāt ubhābhyām eva pratiṣedhe yattatadoḥ ca grahaṇam kartavyam . (6.1.182) P III.109.23 - 110.11 R IV.512 - 513 {21/21} na gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ yattadoḥ ca iti . . (6.1.185) P III.13 - 24 R IV.514 - 515 {1/24} titi pratyayagrahaṇam . (6.1.185) P III.13 - 24 R IV.514 - 515 {2/24} titi pratyayagrahaṇam kartavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {3/24} iha mā bhūt . (6.1.185) P III.13 - 24 R IV.514 - 515 {4/24} ṝtaḥ it dhātoḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {5/24} kirati , girati . (6.1.185) P III.13 - 24 R IV.514 - 515 {6/24} tat tarhi vaktavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {7/24} na vaktavyam . (6.1.185) P III.13 - 24 R IV.514 - 515 {8/24} na eṣaḥ takāraḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {9/24} kaḥ tarhi . (6.1.185) P III.13 - 24 R IV.514 - 515 {10/24} dakāraḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {11/24} yadi dakāraḥ āntaryataḥ dīrghasya dīrghaḥ prāpnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {12/24} bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati . (6.1.185) P III.13 - 24 R IV.514 - 515 {13/24} yadi bhāvyamānena savarṇānām grahaṇam na iti ucyate adasaḥ aseḥ dāt u daḥ maḥ , amūbhyām iti atra na prāpnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {14/24} evam tarhi ācāryapravṛttiḥ jñāpayati bhavati ukāreṇa bhāvyamānena savarṇānām grahaṇam iti yat ayam divaḥ ut iti ukāram taparam karoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {15/24} evamartham eva tarhi pratyayagrahaṇam kartavyam atra mā bhūt iti . (6.1.185) P III.13 - 24 R IV.514 - 515 {16/24} na eṣaḥ takāharaḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {17/24} kaḥ tarhi . (6.1.185) P III.13 - 24 R IV.514 - 515 {18/24} dakāraḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {19/24} yadi dakāraḥ na jñāpakam bhavati . (6.1.185) P III.13 - 24 R IV.514 - 515 {20/24} evam tarhi taparaḥ tatkālasya iti dakāraḥ api cartvabhūtaḥ nirdiśyate . (6.1.185) P III.13 - 24 R IV.514 - 515 {21/24} yadi evam cartvasya asiddhatvāt haśi ca iti uttvam prāpnoti . (6.1.185) P III.13 - 24 R IV.514 - 515 {22/24} sautraḥ nirdeśaḥ . (6.1.185) P III.13 - 24 R IV.514 - 515 {23/24} atha vā asaṁhitayā nirdeśaḥ kariṣyate . (6.1.185) P III.13 - 24 R IV.514 - 515 {24/24} aṇudit savarṇasya ca apratyayaḥ , ttaparaḥ tatkālasya iti . . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {1/24} adupadeśāt iti kim idam vijñāyate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {2/24} akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {3/24} kim ca ataḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {4/24} yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {5/24} atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {6/24} nanu ca akārāntam yat upadeśaḥ iti vijñāyamāne api atra api prāpnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {7/24} etat api hi vyapadeśivadbhāvena akārāntam bhavati upadeśe . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {8/24} arthavatā vyapadeśivadbhāvaḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {9/24} yadi tarhi akārāntam yat upadeśaḥ iti vijñāyate mā hi dhukṣātām , mā hi dhuṣāthām atra api prāpnoti . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {10/24} astu . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {11/24} anudāttatve kṛte lope udāttanivṛttisvareṇa siddham . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {12/24} na sidhyati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {13/24} idam iha sampradhāryam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {14/24} adnudāttatvam kriyatām lopaḥ iti kim atra kartavyam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {15/24} paratvāt lopaḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {16/24} evam tarhi idam adya lasārvadhādukānudāttatvam pratyayasvarasya apavādaḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {17/24} na ca apavādaviṣaye utsargaḥ abhiniviśate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {18/24} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {19/24} prakalpya vā apavādaviṣayam tataḥ utasrgaḥ abhiniviśate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {20/24} tat na tāvat atra kadā cit pratyayasvaraḥ bhavati . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {21/24} apavādaviṣayam lasārvadhātukānudāttatvam pratīkṣate . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {22/24} tatra ānudāttatvam kriyatām lopaḥ iti kim atra kartavyam . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {23/24} paratvāt lopaḥ . (6.1.186.1) P III.111.3 - 16 R IV.515 - 517 {24/24} yadi api paratvāt lopaḥ saḥ asau avidyamānodātte anudātte udāttaḥ lupyate . . (6.1.186.2) P III.111.17 - 23 R IV.517 {1/11} tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ . (6.1.186.2) P III.111.17 - 23 R IV.517 {2/11} tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ kartavyaḥ . (6.1.186.2) P III.111.17 - 23 R IV.517 {3/11} lasārvadhātuke iti vaktavyam . (6.1.186.2) P III.111.17 - 23 R IV.517 {4/11} kim prayojanam . (6.1.186.2) P III.111.17 - 23 R IV.517 {5/11} abhyastasijarthaḥ . (6.1.186.2) P III.111.17 - 23 R IV.517 {6/11} abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke . (6.1.186.2) P III.111.17 - 23 R IV.517 {7/11} sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke . (6.1.186.2) P III.111.17 - 23 R IV.517 {8/11} lasārvadhātukam iti ucyamāne tasya eva ādyudāttatvam syāt . (6.1.186.2) P III.111.17 - 23 R IV.517 {9/11} yadi saptamīnirdeśaḥ kriyate tāsyādīnām eva anudāttatvam prāpnoti . (6.1.186.2) P III.111.17 - 23 R IV.517 {10/11} na eṣaḥ doṣaḥ . (6.1.186.2) P III.111.17 - 23 R IV.517 {11/11} tāsiyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {1/66} citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {2/66} citsvarāt tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {3/66} citsvarasya avakāśaḥ calanaḥ , copanaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {4/66} tāsyādibhyaḥ anudāttatvasya avakāśaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {5/66} āste śete . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {6/66} iha ubhayam prāpnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {7/66} āsīnaḥ , śayānaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {8/66} tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {9/66} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {10/66} kim kāraṇam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {11/66} dvikāryayogaḥ hi vipratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {12/66} na ca atra ekaḥ dvikāryayuktaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {13/66} ādeḥ anudāttatvam antasya udāttatvam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {14/66} na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {15/66} kim tarhi . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {16/66} asambhavaḥ api . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {17/66} nanu ca atra api asti sambhavaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {18/66} ādeḥ anudāttatvam antasya udāttatvam iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {19/66} asti ca sambhavaḥ yat ubhayam syāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {20/66} na eṣaḥ asti sambhavaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {21/66} vakṣyati etat svaravidhau saṅghātaḥ kāryī bhavati iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {22/66} mukaḥ ca upasaṅkhyānam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {23/66} mukaḥ ca upasaṅkhyānam kartavyam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {24/66} pacamānaḥ , yajamānaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {25/66} mukā vyavahitatvāt adupadeśāt lasārvadhātukam anudāttam bhavati iti anudāttatvam na prāpnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {26/66} nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {27/66} na sidhyati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {28/66} aṅgasya muk ucyate vikaraṇāntam ca aṅgam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {29/66} saḥ asau saṅghātabhaktaḥ aśakyaḥ muk adupadeśagrahaṇena grahītum . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {30/66} atha ayam adbhaktaḥ syāt gṛhyeta ayam adupadeśagrahaṇena . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {31/66} bāḍham gṛhyeta . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {32/66} adbhaktaḥ tarhi bhaviṣyati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {33/66} tat katham . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {34/66} vakṣyati etasya parihāram . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {35/66} itaḥ ca upasaṅkhyānam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {36/66} itaḥ ca upasaṅkhyānam kartavyam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {37/66} idbhiḥ ca vyavahitatvāt anudāttatvam na prāpnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {38/66} pacataḥ , paṭhataḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {39/66} itaḥ ca anekāntatvāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {40/66} anekāntāḥ anubandhāḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {41/66} yadi anekāntāḥ anubandhāḥ adiprabhṛtijuhotyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {42/66} attaḥ , juhutaḥ iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {43/66} adupadeśāt iti anudāttatvam prāpnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {44/66} tatra adiprabhṛtijuhotyādibhyaḥ apratiṣedhaḥ sthānyādeśābhāvāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {45/66} tatra adiprabhṛtibhyaḥ juhotyādibhyaḥ apratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {46/66} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {47/66} anudāttatvam kasmāt na bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {48/66} sthānyādeśābhāvāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {49/66} na eva atra sthāninam na eva ādeśam paśyāmaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {50/66} anudāttaṅidgrahaṇāt vā . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {51/66} atha vā yat ayam anudāttaṅidgrahaṇam karoti tat jñāpayati ācāryaḥ na luptavikaraṇebhyaḥ anudāttatvam bhavati iti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {52/66} na etat asti jñāpakam . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {53/66} śnanartham etat syāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {54/66} vindāte , khindāte . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {55/66} yat tarhi ṅidgrahaṇam karoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {56/66} na hi śnamvikaraṇaḥ ṅit bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {57/66} ṅitaḥ anudāttatve vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {58/66} cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {59/66} ṅitaḥ iti anudāttatvam prāpnoti . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {60/66} ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ sarvasya upadeśaviśeṣaṇatvāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {61/66} ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {62/66} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {63/66} anudāttatvam kasmāt na bhavati . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {64/66} sarvasya upadeśaviśeṣaṇatvāt . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {65/66} sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ . (6.1.186.3) P III.111.24 - 113.8 R IV.518 - 520 {66/66} upadeśe anudāttetaḥ , upadeśe ṅitaḥ , upadeśe akārāntāt . . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {1/5} sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {2/5} sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam kartavyam . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {3/5} mā hi kā́rṣam , mā hi kārṣám . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {4/5} aniṭaḥ iti kimartham . (6.1.187) P III.113.10 - 12 R IV.520 - 521 {5/5} mā hi lā́viṣam . . (6.1.188) P III.113.14 - 17 R IV.521 {1/7} svapādīnām vāvacanāt abhyastasvaraḥ vipratiṣedhena . (6.1.188) P III.113.14 - 17 R IV.521 {2/7} svapādīnām vāvacanāt abhyastasvaraḥ bhavati vipratiṣedhena . (6.1.188) P III.113.14 - 17 R IV.521 {3/7} svapādīnām vāvacanasya avakāśaḥ svápanti śvásanti . (6.1.188) P III.113.14 - 17 R IV.521 {4/7} abhyastasvarasya avakāśaḥ dádati , dádhati . (6.1.188) P III.113.14 - 17 R IV.521 {5/7} iha ubhayam prāpnoti . (6.1.188) P III.113.14 - 17 R IV.521 {6/7} jā́grati . (6.1.188) P III.113.14 - 17 R IV.521 {7/7} abhyastasvaraḥ bhavati vipratiṣedhena . . (6.1.190) P III.113.19 - 22 R IV.521 {1/8} anudātte ca iti bahuvrīhinirdeśaḥ lopayaṇādeśārtham . (6.1.190) P III.113.19 - 22 R IV.521 {2/8} anudātte ca iti bahuvrīhinirdeśaḥ kartavyaḥ . (6.1.190) P III.113.19 - 22 R IV.521 {3/8} avidyamānodātte iti vaktavyam . (6.1.190) P III.113.19 - 22 R IV.521 {4/8} kim prayojanam . (6.1.190) P III.113.19 - 22 R IV.521 {5/8} lopayaṇādeśārtham . (6.1.190) P III.113.19 - 22 R IV.521 {6/8} lopayaṇādeśayoḥ kṛtayoḥ ādyudāttatvam yathā syāt . (6.1.190) P III.113.19 - 22 R IV.521 {7/8} mā hi dádhāt . (6.1.190) P III.113.19 - 22 R IV.521 {8/8} dádhāti atra . . (6.1.191.1) P III.114.2 - 3 R IV.522 {1/3} sarvasvaraḥ anackasya . (6.1.191.1) P III.114.2 - 3 R IV.522 {2/3} sarvasvaraḥ anackasya iti vaktavyam . (6.1.191.1) P III.114.2 - 3 R IV.522 {3/3} iha mā bhūt sarvaké . . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {1/42} bhyādigrahaṇam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {2/42} iha mā bhūt . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {3/42} dádāti dádhāti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {4/42} na etat asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {5/42} abhyastasvaraḥ atra bādhakaḥ bhaviṣyati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {6/42} antataḥ ubhayam syāt . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {7/42} anavakāśāḥ khalu api vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca abhyastasvaraḥ . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {8/42} kaḥ avakāśaḥ . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {9/42} mímīte . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {10/42} atha pratyayagrahaṇam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {11/42} pratyayāt pūrvasya udāttatvam yathā syāt . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {12/42} āṭaḥ pūrvasya mā bhūt iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {13/42} bibhayāni . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {14/42} na ca eva asti viśeṣaḥ pratyayāt vā pūrvasya udāttatve sati āṭaḥ vā . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {15/42} api ca pidbhaktaḥ pidgrahaṇena grāhiṣyate . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {16/42} idam tarhi prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {17/42} pratyayāt pūrvasya udāttatvam yathā syāt . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {18/42} āṭaḥ eva mā bhūt iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {19/42} etat api na asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {20/42} pidbhaktaḥ pidgrahaṇena grāhiṣyate . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {21/42} evam tarhi siddhe sati yat pratyayagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saṅghātaḥ kāryī bhavati iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {22/42} kim etasya jñāpane prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {23/42} citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena iti uktam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {24/42} tat upapannam bhavati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {25/42} atha pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {26/42} evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saptamyaḥ tadantasaptamyaḥ bhavanti iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {27/42} kim etasya jñāpane prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {28/42} upottamam riti ridantasya . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {29/42} caṅi anyatarasyām caṅantasya . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {30/42} yadi etat jñāpyate caturaḥ śasi iti śasantasya api prāpnoti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {31/42} śasgrahaṇasāmarthyāt na bhaviṣyati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {32/42} itarathā hi tatra eva ayam brūyāt ūḍidampadādyappumraidyubhyaḥ caturbhyaḥ ca iti . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {33/42} atha pidgrahaṇam kimartham . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {34/42} iha mā bhūt . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {35/42} jāgrati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {36/42} na etat asti prayojanam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {37/42} bhavati eva atra pūrveṇa . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {38/42} idam tarhi prayojanam daridrati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {39/42} ākāreṇa vyavahitatvāt na bhaviṣyati . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {40/42} lope kṛte na asti vyavadhānam . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {41/42} sthānivadbhāvād vyavadhānam eva . (6.1.191.2) P III.114.6 - 115.2 R IV.522 - 525 {42/42} pratiṣidhyate atra sthānivadbhāvaḥ svarasandhim prati na sthānivat iti . . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {1/36} yaki rapare upasaṅkhyānam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {2/36} yaki rapare upasaṅkhyānamkartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {3/36} stīryate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {4/36} upadeśavacanāt siddham . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {5/36} upadeśe iti vaktavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {6/36} upadeśavacane janādīnām . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {7/36} upadeśavacane janādīnām svaraḥ na sidhyati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {8/36} jā́yate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {9/36} jāyáte svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {10/36} yogavibhāgāt siddham . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {11/36} yogavibhāgaḥ kariṣyate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {12/36} ajantānām kartṛyaki vā ādiḥ udāttaḥ bhavati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {13/36} cī́yate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {14/36} ciyáte svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {15/36} jā́yate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {16/36} jāyáte svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {17/36} tataḥ upadeśe . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {18/36} upadeśe ca ajantānām kartṛyaki vā ādiḥ udāttaḥ bhavati . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {19/36} stī́ryate svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {20/36} stīryáte svayam eva . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {21/36} tat tarhi upadeśagrahaṇam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {22/36} na hi antareṇa upadeśagrahaṇam yogāṅgam jāyate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {23/36} na kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {24/36} prakṛtam anuvartate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {25/36} kva prakṛtam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {26/36} tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ahnviṅoḥ iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {27/36} nanu ca uktam upadeśavacane janādīnām svaraḥ na sidhyati iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {28/36} na eṣaḥ doṣaḥ . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {29/36} na evam vijñāyate upadeśavacane janādīnām svaraḥ na sidhyati iti . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {30/36} katham tarhi . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {31/36} janādīnām api āttve upadeśavacanam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {32/36} tat tarhi tatra upadeśagrahaṇam kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {33/36} na kartavyam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {34/36} prakṛtam anuvartate . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {35/36} kva prakṛtam . (6.1.195) P III.115.4 - 21 R IV.525 - 526 {36/36} anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti iti . . (6.1.196) P III.115.23 - 116.1 R IV.526 {1/5} seḍgrahaṇam kimartham na thali iṭ antaḥ vā iti ucyeta . (6.1.196) P III.115.23 - 116.1 R IV.526 {2/5} iṭ antaḥ vā iti ucyamāne iha api prasajyeta papaktha . (6.1.196) P III.115.23 - 116.1 R IV.526 {3/5} na etat asti prayojanam . (6.1.196) P III.115.23 - 116.1 R IV.526 {4/5} acaḥ iti vartate . (6.1.196) P III.115.23 - 116.1 R IV.526 {5/5} idam tarhi prayojanam yayātha iti . . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {1/21} kimartham idam ucyate na ñniti ādiḥ nityam iti eva siddham . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {2/21} ñniti iti ucyate na ca atra ñnitam paśyāmaḥ . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {3/21} pratyayalakṣaṇena . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {4/21} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {5/21} aṅgādhikāroktasya saḥ pratiṣedhaḥ na lumatā aṅgasya iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {6/21} ataḥ uttaram paṭhati upamānasya ādyudāttavacanam jñāpakam anubandhalakṣaṇe svare pratyayalakṣaṇapratiṣedhasya . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {7/21} upamānasya ādyudāttavacanam jñāpakārtham kriyate . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {8/21} kim jñāpyate . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {9/21} etat jñāpayati ācāryaḥ anubandhalakṣaṇe svare pratyayalakṣaṇam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {10/21} kim etasya jñāpane prayojanam . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {11/21} gargā́ḥ , vatsā́ḥ , bidā́ḥ , urvāḥ , uṣṭragrīvā́ḥ , vāmarajjúḥ : ñniti iti ādyudāttatvam mā bhūt iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {12/21} iha ca : átrayaḥ iti : taddhitasya kitaḥ iti antodāttatvam na bhavati . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {13/21} yadi anubandhalakṣaṇe iti ucyate pathípriyaḥ , mathípriyaḥ iti : pathimathoḥ sarvanāmasthāne iti ādyudāttatvam prāpnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {14/21} evam tarhi ācāryaḥ jñāpayati svare pratyayalakṣaṇam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {15/21} evam api sárpiḥ āgaccha , sápta āgacchata iti : āmantritasya ca iti ādyudāttatvam na prāpnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {16/21} iha ca : mā́ hí dā́tām , mā́ hí dhā́tām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {17/21} evam tarhi jñāpayati ācāryaḥ saptamīnirdiṣṭe svare pratyayalakṣaṇam na bhavati iti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {18/21} evam api sárvastomaḥ , sárvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam na prāpnoti . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {19/21} astu tarhi anubandhalakṣaṇe iti eva . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {20/21} katham pathípriyaḥ , mathípriyaḥ . (6.1.204) P III.116.3 - 21 R IV.527 - 528 {21/21} vaktavyam eva etat : pathimathoḥ sarvanāmasthāne luki lumatā lupte pratyayalakṣaṇam na bhavati iti . . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {1/32} niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {2/32} niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ vaktavyaḥ . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {3/32} dattābhyām , guptābhyām . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {4/32} na vā bahiraṅgalakṣaṇatvāt . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {5/32} na vā vaktavyam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {6/32} kim kāraṇam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {7/32} bahiraṅgalakṣaṇatvāt . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {8/32} bahiraṅgaḥ atra dīrghaḥ , antaraṅgaḥ svaraḥ . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {9/32} asiddham bahiraṅgam antaraṅge . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {10/32} antareṇa pratiṣedham antareṇa ca etām paribhāṣām siddham . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {11/32} katham . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {12/32} na evam vijñāyate na cet ākārāntā niṣṭhā iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {13/32} katham tarhi . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {14/32} na cet ākārāt parā niṣṭhā iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {15/32} yadi evam nirdeśaḥ ca eva na upapadyate . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {16/32} na hi eṣā ākārāt parā pañcamī yuktā . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {17/32} iha ca prāpnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {18/32} āptaḥ , rāddhaḥ iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {19/32} evam tarhi na cet avarṇāt parā niṣṭhā iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {20/32} bhavet nirdeśaḥ upapannaḥ . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {21/32} iha tu prāpnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {22/32} āptaḥ , rāddhaḥ iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {23/32} iha ca na prāpnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {24/32} yataḥ , rataḥ . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {25/32} evam tarhi vihitaviśeṣaṇam akāragrahaṇam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {26/32} na cet akārārāntāt vihitā niṣṭhā iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {27/32} evam api dattaḥ , atra na prāpnoti iha ca prāpnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {28/32} āptaḥ , rāddhaḥ iti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {29/32} evam tarhi kāryiviśeṣaṇam akāragrahaṇam . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {30/32} na cet ākārāraḥ kāryī bhavati . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {31/32} evam api adya aṣṭaḥ , kadā aṣṭaḥ , atra na prāpnoti . (6.1.205) P III.116.23 - 117.12 R IV.529 - 530 {32/32} tasmāt suṣṭhu ucyate niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ , na vā bahiraṅgalakṣaṇatvāt iti . . (6.1.207) P III.117.14 - 19 R IV.530 {1/13} kim nipātyate . (6.1.207) P III.117.14 - 19 R IV.530 {2/13} āśite kartari nipātanam upadhādīrhatvam ādyudāttatvam ca . (6.1.207) P III.117.14 - 19 R IV.530 {3/13} āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam . (6.1.207) P III.117.14 - 19 R IV.530 {4/13} āśitavān āśitaḥ . (6.1.207) P III.117.14 - 19 R IV.530 {5/13} ādyudāttatvam ca nipātyate . (6.1.207) P III.117.14 - 19 R IV.530 {6/13} ādyudāttatvam anipātyam . (6.1.207) P III.117.14 - 19 R IV.530 {7/13} adhikārāt siddham . (6.1.207) P III.117.14 - 19 R IV.530 {8/13} upadhādīrhatvam anipātyam . (6.1.207) P III.117.14 - 19 R IV.530 {9/13} āṅpūrvasya prayogaḥ . (6.1.207) P III.117.14 - 19 R IV.530 {10/13} yadi evam avagrahaḥ prāpnoti . (6.1.207) P III.117.14 - 19 R IV.530 {11/13} na lakṣaṇena padakārāḥ anuvartyāḥ . (6.1.207) P III.117.14 - 19 R IV.530 {12/13} padkāraiḥ nāma lakṣaṇam anuvartyam . (6.1.207) P III.117.14 - 19 R IV.530 {13/13} yathālakṣaṇam padam kartavyam . . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {2/7} katham ca prāpte katham vā aprāpte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {3/7} yadi sañjñāyām upamānam , niṣṭhā ca dvyac anāt iti nitye prāpte ārambhaḥ tata prāpte anyatra vā aprāpte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {4/7} veṇuriktayoḥ aprāpte . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {5/7} veṇuriktayoḥ aprāpte vibhāṣā prāpte nityaḥ vidhiḥ . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {6/7} veṇuḥ iva veṇuḥ . (6.1.208, 215) P III.117.22 - 118.3 R IV.531 {7/7} riktaḥ nāma kaḥ cit . . (6.1.217) P III.118.5 - 8 R IV.531 {1/7} upottamagrahaṇam kimarthan na riti pūrvam iti eva ucyeta . (6.1.217) P III.118.5 - 8 R IV.531 {2/7} tatra ayam api arthaḥ . (6.1.217) P III.118.5 - 8 R IV.531 {3/7} matoḥ pūrvam āt sañjñāyām striyām iti atra pūrvagrahaṇam na kartavyam bhavati . (6.1.217) P III.118.5 - 8 R IV.531 {4/7} evam tarhi upottamagrahaṇam uttarārtham . (6.1.217) P III.118.5 - 8 R IV.531 {5/7} caṅi anyatarasyām upottamam iti eva . (6.1.217) P III.118.5 - 8 R IV.531 {6/7} iha mā bhūt . (6.1.217) P III.118.5 - 8 R IV.531 {7/7} mā hi sma dadhát . . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {1/9} kimartham idam ucyate na vatyāḥ iti eva ucyate . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {2/9} vatyāḥ iti iyati ucyamāne rājavatī , atra api prasajyeta . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {3/9} atha avatyāḥ iti ucyamāne kasmāt eva atra na bhavati . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {4/9} asiddhaḥ nalopaḥ . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {5/9} tasya asiddhatvāt na eṣaḥ avatīśabdaḥ . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {6/9} kaḥ tarhi . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {7/9} anvatīśabdaḥ . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {8/9} yathā eva tarhi nalopasya asiddhatvāt na avatīśabdaḥ evam vatvasya api asiddhatvāt na avatīśabdaḥ . (6.1.220 - 221) P III.118.11 - 15 R IV.532 {9/9} āśrayāt siddhatvam syāt . . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {1/40} coḥ ataddhite . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {2/40} cusvaraḥ ataddhite iti vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {3/40} iha mā bhūt . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {4/40} dādhīcaḥ , mādhūcaḥ iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {5/40} tat tarhi vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {6/40} na vaktavyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {7/40} pratyayasvaraḥ atra bādhakaḥ bhaviṣyati . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {8/40} sthānāntaraprāptaḥ cusvaraḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {9/40} pratyayasvarasya apavādaḥ anudāttau suppitau iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {10/40} anudāttau suppitau iti asya udāttanivṛttisvaraḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {11/40} udāttanivṛttisvarasya cusvaraḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {12/40} saḥ yathā eva udāttanivṛttisvaram bādhate evam pratyayasvaram api bādheta . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {13/40} na atra udāttanivṛttisvaraḥ prāpnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {14/40} kim kāraṇam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {15/40} na gośvansāvavarṇa iti pratiṣedhāt . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {16/40} na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {17/40} kasya tarhi . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {18/40} tṛtīyādisvarasya . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {19/40} yatra tarhi tṛtīyādisvaraḥ na asti dadhīcaḥ paśya iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {20/40} evam tarhi na tṛtīyādilakṣaṇasya pratiṣedham ṣiṣmaḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {21/40} kim tarhi . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {22/40} yena kena cit lakṣaṇena prāptasya vibhaktisvarasya pratiṣedham . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {23/40} yadi vibhaktisvarasya pratiṣedhaḥ vṛkṣavān , plakṣavān atra na prāpnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {24/40} matubgrahaṇam api prakṛtam anuvartate . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {25/40} kva prakṛtam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {26/40} hrasvanuḍbhyām matup iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {27/40} yadi tat anuvartate vetasvān iti atra prāpnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {28/40} matubgrahaṇam anuvartate ḍmatup ca eṣaḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {29/40} yadi tari matubgrahaṇe ḍmatupaḥ grahaṇam na bhavati vetasvān iti atra vatvam na prāpnoti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {30/40} sāmānyagrahaṇam vatve iha punaḥ viśiṣṭasya grahaṇam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {31/40} yatra tarhi vibhaktiḥ na asti dadhīcī iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {32/40} yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {33/40} na evam śakyam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {34/40} iha api prasajyeta kumārī iti . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {35/40} satiśiṣṭaḥ khalu api cusvaraḥ . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {36/40} katham . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {37/40} cau iti ucyate . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {38/40} yatra asya etat rūpam . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {39/40} ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca . (6.1.222) P III.118.17 - 119.14 R IV.532 - 534 {40/40} tasmāt suṣthu ucyate coḥ ataddhite iti . . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {1/44} samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {2/44} samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam kartavyam : rājadṛṣat, brāhmaṇasamit . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {3/44} halsvaraprāptau vā vyañjanam avidyamānavat . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {4/44} atha vā halsvaraprāptau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {5/44} kimartham idam ubhayam ucyate na halsvaraprāptau avidyamānavat iti eva ucyate svaraprāptau vyañjanam avidyamānavat bhavati iti vā . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {6/44} dvirbaddham subaddham bhavati iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {7/44} yadi halsvaraprāptau vyañjanam avidyamānavat iti ucyate dadhi , udāttāt anudāttasya svaritaḥ iti svaritatvam na prāpnoti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {8/44} udāttāt ca svaravidhau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {9/44} kāni etasyāḥ paribhāṣāyāḥ prayojanāni . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {10/44} prayojanam lidādyudāttāntodāttvidhayaḥ . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {11/44} liti pratyayāt pūrvam udāttam bhavati iti iha eva syāt : bhaurikividham , bhaulikividham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {12/44} cikīrṣakaḥ , jihīrṣakaḥ iti atra na syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {13/44} ñniti ādiḥ nityam iti iha eva syāt : ahicumbukāyaniḥ , āgniveśyaḥ . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {14/44} gārgyaḥ , kṛtiḥ iti atra na syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {15/44} dhātoḥ antaḥ udāttaḥ bhavati iti iha eva syāt ūrṇoti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {16/44} pacati iti atra na syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {17/44} idam tāvat yat ucyate halsvaraprāptau vyañjanam avidyamānavat bhavati iti katham hi halaḥ nāma svaraprāptiḥ syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {18/44} tat ca api bruvatā udāttāt ca svaravidhau iti vaktavyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {19/44} tathā anudāttādeḥ antodāttāt ca yat ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {20/44} yadi punaḥ svaravidhau vyañjanam avidyamānavat bhavati iti ucyeta . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {21/44} atha svaravidhau vyañjanam avidyamānavat bhavati iti ucyamāne anudāttādeḥ antodāttāt ca yat ucyate tat kim siddham bhavati vyañjanādeḥ vyañjanāntāt ca . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {22/44} bāḍham siddham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {23/44} katham . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {24/44} svaravidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : svareṇa vidhiḥ svaravidhiḥ , svarasya vidhiḥ svaravidhiḥ iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {25/44} na evam śakyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {26/44} iha hi doṣaḥ syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {27/44} udaśvitvān ghoṣaḥ , vidyutvān balāhakaḥ iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {28/44} hrasvanuḍbhyām matup iti eṣaḥ svaraḥ prasajyeta . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {29/44} astu tarhi halsvaraprāptau vyañjanam avidyamānavat bhavati iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {30/44} nanu ca uktam katham hi halaḥ nāma svaraprāptiḥ syāt . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {31/44} uccaiḥ udāttaḥ , nīcaiḥ anudāttaḥ iti atra ṣaṣṭhīnirdiṣṭam ajgrahaṇam nivṛttam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {32/44} tasmin nivṛtte halaḥ api svaraprāptiḥ bhavati . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {33/44} yat api ucyate udāttāt ca svaravidhau iti vaktavyam iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {34/44} na vaktavyam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {35/44} na idam pāribhāṣikasya anudāttasya grahaṇam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {36/44} kim tarhi . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {37/44} anvarthagrahaṇam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {38/44} avidyamānodāttam anudāttam . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {39/44} tasya svaritaḥ iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {40/44} yat api ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti iti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {41/44} ācāryapravṛttiḥ jñāpayati siddham tat bhavati vyañjanādeḥ vyañjanāntāt ca iti yat ayam na uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu iti pratiṣedham śāsti . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {42/44} sā tarhi eṣā paribhāṣā kartavyā . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {43/44} na kartavyā . (6.1.223) P III.119.16 - 120.24 R IV.534 - 537 {44/44} ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā yat ayam yataḥ anāvaḥ iti nāvaḥ pratiṣedham śāsti . . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {1/69} kimartham idam ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {2/69} bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {3/69} sukṛt ācāryaḥ samāsāntodāttatve prāpte bahuvrīhisvaram apavādam śāsti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {4/69} na etat asti prayojanam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {5/69} nañsubhyām niyamārtham tu . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {6/69} nañsubhyām iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {7/69} nañsubhyām eva bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {8/69} evam api kutat etat pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {9/69} parasya śitiśāsanāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {10/69} śiteḥ nityābahvac iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {11/69} śiteḥ eva na anyataḥ iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {12/69} yat tāvat ucyate nañsubhyām niyamārtham iti kṣepe vidhiḥ nañaḥ asiddhaḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {13/69} udarāśveṣuṣu kṣepe iti etasmin prāpte tataḥ etat ucyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {14/69} yat api ucyate parasya śitiśāsanāt iti parasya niyamaḥ bhavet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {15/69} parasya eṣaḥ niyamaḥ syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {16/69} śiteḥ nityābahvac iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {17/69} yadi pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhate capriyaḥ vāpriyaḥ , atra api prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {18/69} antaḥ cavāpriye sambhavāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {19/69} antodāttatvam cavāpriye siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {20/69} kutaḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {21/69} sambhavāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {22/69} asati khalu api sambhave bādhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {23/69} asti ca sambhavaḥ yat ubhayam syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {24/69} sati api sambhave bādhanam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {25/69} tat yathā . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {26/69} dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {27/69} evam iha api sati api sambhave pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhiṣyate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {28/69} evam tarhi prakṛtāt vidheḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {29/69} bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {30/69} kim ca prakṛtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {31/69} udāttaḥ iti ca vartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {32/69} evam api kāryapriyaḥ , hāryapriyaḥ , atra na prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {33/69} svarite api udāttaḥ asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {34/69} atha vā svaritagrahaṇam api prakṛtam anuvartate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {35/69} kva prakṛtam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {36/69} tit svaritam iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {37/69} bahuvrīhau ṛte siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {38/69} antareṇa api bahuvrīhigrahaṇam siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {39/69} tatpuruṣe kasmāt na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {40/69} tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {41/69} dvigau tarhi kasmāt na bhavati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {42/69} igante dvigau iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {43/69} dvandve tarhi prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {44/69} rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {45/69} avyayībhāve tarhi prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {46/69} paripratyupāpāḥ varjyamānāhorātrāvayaveṣu iti etat niyamārtham bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {47/69} evam api kutaḥ etat evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {48/69} iṣṭataḥ ca avadhāraṇam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {49/69} iṣṭataḥ ca avadhāraṇam bhaviṣyati . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {50/69} eteṣām tarhi bahuvrīheḥ ca paryāyaḥ prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {51/69} dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {52/69} yat ayam dvitribhyām pāddanmūrdhasu bahuvrīhau diṣṭivitasyoḥ ca iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {53/69} udātte jñāpakam tu etat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {54/69} udātte etat jñāpakam syāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {55/69} svaritena samāviśet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {56/69} svaritena samāveśaḥ prāpnoti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {57/69} svarite api udāttaḥ asti . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {58/69} bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {59/69} nañsubhyām niyamārtham tu . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {60/69} parasya śitiśāsanāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {61/69} kṣepe vidhiḥ nañaḥ asiddhaḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {62/69} parasya niyamaḥ bhavet . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {63/69} antaḥ cavāpriye sambhavāt . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {64/69} prakṛtāt vidheḥ . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {65/69} bahuvrīhau ṛte siddham . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {66/69} iṣṭataḥ ca avadhāraṇam . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {67/69} dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {68/69} udātte jñāpakam tu etat . (6.2.1) P III.121.2 - 123.3 R IV.538 - 542 {69/69} svaritena samāviśet . . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {1/29} tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {2/29} tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {3/29} paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {4/29} siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {5/29} siddham etat . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {6/29} katham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {7/29} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {8/29} avyaye parigaṇanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {9/29} avyaye nañkunipātānām . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {10/29} avyaye nañkunipātānām iti vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {11/29} nañ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {12/29} abrāhmaṇaḥ , avṛṣalaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {13/29} nañ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {14/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {15/29} kubrāhmaṇaḥ , kuvṛṣalaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {16/29} ku . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {17/29} nipāta . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {18/29} niṣkauśāmbiḥ , nirvārāṇasiḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {19/29} kva mā bhūt . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {20/29} snātvākālakaḥ , pītvāsthirakaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {21/29} ktvāyām vā pratiṣedhaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {22/29} ktvāyām vā pratiṣedhaḥ vaktavyaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {23/29} snātvākālakaḥ , pītvāsthirakaḥ . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {24/29} ubhayam na vaktavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {25/29} nipātanāt siddham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {26/29} nipātanāt etat siddham . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {27/29} kim nipātanam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {28/29} avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam . (6.2.2) P III.123.5 - 21 R IV.542 - 543 {29/29} tena eva yatnena svaraḥ bhaviṣyati . . (6.2.11) P III.123.23 - 124.12 R IV.544 {1/20} sadṛśagrahaṇam anarthakam tṛtīyāsamāsavacanāt . (6.2.11) P III.123.23 - 124.12 R IV.544 {2/20} sadṛśagrahaṇam anarthakam . (6.2.11) P III.123.23 - 124.12 R IV.544 {3/20} kim kāraṇam . (6.2.11) P III.123.23 - 124.12 R IV.544 {4/20} tṛtīyāsamāsavacanāt . (6.2.11) P III.123.23 - 124.12 R IV.544 {5/20} sadṛśaśabdena tṛtīyāsamāsaḥ ucyate . (6.2.11) P III.123.23 - 124.12 R IV.544 {6/20} tatra tṛtīyāpūrvapadam prakṛtisvaram bhavati iti eva siddham . (6.2.11) P III.123.23 - 124.12 R IV.544 {7/20} ṣaṣṭhyartham tarhi idam vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {8/20} pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {9/20} ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanānarthakyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {10/20} ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanam anarthakam syāt . (6.2.11) P III.123.23 - 124.12 R IV.544 {11/20} kim kāraṇam . (6.2.11) P III.123.23 - 124.12 R IV.544 {12/20} iha asmābhiḥ traiśabdyam sādhyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {13/20} pitrā sadṛśaḥ pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {14/20} tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati aviravikanyāyena . (6.2.11) P III.123.23 - 124.12 R IV.544 {15/20} tat yathā aveḥ māṁsam iti vigṛhya avikaśabdāt utpattiḥ bhavati , āvikam iti evam pituḥ sadṛśaḥ iti vigṛhya pitṛsadṛśaḥ iti bhaviṣyati pitrā sadṛśaḥ iti vigṛhya vākyam eva . (6.2.11) P III.123.23 - 124.12 R IV.544 {16/20} avaśyam tṛtīyāsamāsaḥ vaktavyaḥ yatra ṣaṣṭhyarthaḥ na asti tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {17/20} bhojanasadṛśaḥ , adhayayanasadṛśaḥ iti . (6.2.11) P III.123.23 - 124.12 R IV.544 {18/20} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (6.2.11) P III.123.23 - 124.12 R IV.544 {19/20} idam api avaśyam vaktavyam yatra ṣaṣṭhī śrūyate tadartham . (6.2.11) P III.123.23 - 124.12 R IV.544 {20/20} dāsyāḥsadṛśaḥ , vṛṣalyāḥsadṛśaḥ iti . . (6.2.29) P III.124.14 - 19 R IV.545 {1/11} igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam . (6.2.29) P III.124.14 - 19 R IV.545 {2/11} igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam kartavyam . (6.2.29) P III.124.14 - 19 R IV.545 {3/11} pañcāratnyaḥ , daśāratanyaḥ . (6.2.29) P III.124.14 - 19 R IV.545 {4/11} yaṇguṇayoḥ kṛtayoḥ igante dvigau iti eṣaḥ svaraḥ na prāpnoti . (6.2.29) P III.124.14 - 19 R IV.545 {5/11} na vā bahiraṅgalakṣaṇatvāt . (6.2.29) P III.124.14 - 19 R IV.545 {6/11} na vā vaktavyam . (6.2.29) P III.124.14 - 19 R IV.545 {7/11} kim kāraṇam . (6.2.29) P III.124.14 - 19 R IV.545 {8/11} bahiraṅgalakṣaṇatvāt . (6.2.29) P III.124.14 - 19 R IV.545 {9/11} bahiraṅgau yaṇguṇau . (6.2.29) P III.124.14 - 19 R IV.545 {10/11} antaraṅgaḥ svaraḥ . (6.2.29) P III.124.14 - 19 R IV.545 {11/11} asiddham bahiraṅgam antaraṅge . . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {1/14} paripratyupāpebhyaḥ vanam samāse vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {2/14} paripratyupāpebhyaḥ vanam samāse iti etat bhavati vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {3/14} paripratyupāpāḥ varjyamānāhorātāvayaveṣu iti asya avakāśaḥ paritrigartam, parisauvīram . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {4/14} vanam samāse iti asya avakāśaḥ pravaṇe yaṣṭavyam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {5/14} iha ubhayam prāpnoti parivanam apavanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {6/14} vanam samāse iti etat bhavati vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {7/14} na vā vanasyāndodāttatvavacanam tadapavādanivṛttyartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {8/14} na vā arthaḥ vipratiṣedhena . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {9/14} kim kāraṇam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {10/14} vanasyāndodāttatvavacanam tadapavādanivṛttyartham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {11/14} siddham atra antodāttatvam utsargeṇa eva . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {12/14} tasya punarvacane etat prayojanam . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {13/14} ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (6.2.33) P III.124.21 - 125.8 R IV.545 - 546 {14/14} saḥ yathā eva tadapavādam avyayasvaram bādhate evam idam api bādhiṣyate . . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {1/7} ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {2/7} ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ bhavati . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {3/7} āpiśalapāṇinīyavyāḍīyagautamīyāḥ . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {4/7} ekam padam varjayitvā sarvāṇi pūrvapadāni . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {5/7} tatra na jñāyate kasya pūrvapadasya prakṛtisvareṇa bhavitavyam iti . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {6/7} lokavijñānāt siddham . (6.2.36) P III.125.10 - 16 R IV.546 - 547 {7/7} tat yathā loke , amīṣām brāhmaṇānām pūrvam ānaya iti yaḥ sarvapūrvaḥ saḥ ānīyate evam iha api yat sarvapūrvapadam tasya prakṛtisvaratvam bhaviṣyati . . (6.2.38) P III.125.19 - 21 R IV.547 {1/4} kimartham mahataḥ pravṛddhaśabde uttarapade pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti eva siddham . (6.2.38) P III.125.19 - 21 R IV.547 {2/4} na sidhyati . (6.2.38) P III.125.19 - 21 R IV.547 {3/4} kim kāraṇam . (6.2.38) P III.125.19 - 21 R IV.547 {4/4} śreṇyādisamāse evat tat iha mā bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate . . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {1/18} kuruvṛjyoḥ gārhapate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {2/18} kuruvṛjyoḥ gārhapate iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {3/18} kurugārhapatam , vṛjigāṛhapatam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {4/18} kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ dāsībhārādīnām iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {5/18} iha api yathā syāt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {6/18} devahūtiḥ , devanītiḥ , vasunītiḥ , oṣadhiḥ , candramāḥ . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {7/18} tat tarhi vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {8/18} na vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {9/18} yogavibhāgaḥ kariṣyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {10/18} kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {11/18} tataḥ dāsībhārāṇām ca iti . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {12/18} tatra bahuvacananirdeśāt dāsībhārādīnām iti vijñāsyate . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {13/18} paṇyakambalaḥ sañjñāyām . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {14/18} paṇyakambalaḥ sañjñāyām iti vaktavyam . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {15/18} yaḥ paṇitavyaḥ kambalaḥ paṇyakambalaḥ eva asau bhavati . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {16/18} aparaḥ āha : paṇyakambalaḥ eva yathā syāt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {17/18} kva mā bhūt . (6.2.42) P III.126.3 - 14 R IV.547 - 549 {18/18} paṇyagavaḥ , paṇyahastī . . (6.2.47) P III.126.16 - 20 R IV.549 {1/9} ahīne iti kimartham . (6.2.47) P III.126.16 - 20 R IV.549 {2/9} kāntārātītaḥ , yojanātītaḥ . (6.2.47) P III.126.16 - 20 R IV.549 {3/9} ahīne dvitīyā anupasarge . (6.2.47) P III.126.16 - 20 R IV.549 {4/9} ahīne dvitīyā anupasarge iti vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {5/9} iha mā bhūt . (6.2.47) P III.126.16 - 20 R IV.549 {6/9} sukhaprāptaḥ , duḥkhaprāptaḥ . (6.2.47) P III.126.16 - 20 R IV.549 {7/9} tat tarhi vaktavyam . (6.2.47) P III.126.16 - 20 R IV.549 {8/9} yadi api etat ucyate atha vā etarhi ahīnagrahaṇam na kariṣyate . (6.2.47) P III.126.16 - 20 R IV.549 {9/9} iha api kāntārātītaḥ , yojanātītaḥ iti anupasarge iti eva siddham . . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {1/62} anantaraḥ iti kimartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {2/62} iha mā bhūt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {3/62} abhyuddhṛtam , upasamāhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {4/62} gateḥ anantaragrahaṇam anarthakam gatiḥ gatau anudāttavacanāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {5/62} gateḥ anantaragrahaṇam anarthakam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {6/62} kim kāraṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {7/62} gatiḥ gatau anudāttavacanāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {8/62} gatau parataḥ gateḥ anudāttatvam ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {9/62} tat bādhakam bhaviṣyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {10/62} tatra yasya aprakṛtisvaratvam tasmāt antodāttaprasaṅgaḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {11/62} tatra yasya gateḥ aprakṛtisvaratvam tasmāt antodāttatvam prāpnoti antaḥ thāthaghañktājabitrakāṇām iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {12/62} prakṛtisvaravacanāt hi ananodāttatvam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {13/62} prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {14/62} yadi hi syāt prakṛtisvaravacanam idānīm kimartham syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {15/62} prakṛtisvaravacanam kimartham iti cet ekagatyartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {16/62} prakṛtisvaravacanam kimartham iti cet ekagatyartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {17/62} yatra ekaḥ gatiḥ tadartham etat syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {18/62} prakṛtam , prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {19/62} evamartham eva tarhi anantagrahaṇam kartavyam atra yathā syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {20/62} kriyamāṇe api vai anantagrahaṇe atra na sidhyati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {21/62} kim kāraṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {22/62} gatiḥ anantaraḥ pūrvapadam prakṛtisvaram bhavati iti ucyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {23/62} yaḥ ca atra gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {24/62} apūrvapadārtham tarhi idam vaktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {25/62} apūrvapadasya api gateḥ prakṛtisvaratvam yathā syāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {26/62} apūrvapadārtham iti cet kārake atiprasaṅgaḥ .apūrvapadārtham iti cet kārake atiprasaṅgaḥ bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {27/62} āgataḥ , dūrādāgataḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {28/62} saḥ yathā eva gatipūrvapadasya bhavati evam kārakapūrvapadasya api prāpnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {29/62} siddham tu gateḥ antodāttāprasaṅgāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {30/62} siddham etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {31/62} katham .yat tat gateḥ antodāttāprasaṅgāt antaḥ thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {32/62} kim kṛtam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {33/62} kṛtsvarāpavādaḥ ayam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {34/62} tatra gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam , prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {35/62} antaḥ thāthaghañktājabitrakāṇām iti asya avakāśaḥ , dūrādgataḥ , dūrādyātaḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {36/62} iha ubhayam prāpnoti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {37/62} āgataḥ , dūrādāgataḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {38/62} antaḥ thāthaghañktājabitrakāṇām iti etat bhavati vipratiṣedhena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {39/62} avaśyam gateḥ tat prasaṅktavyam bhedaḥ prabhedaḥ iti evamartham . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {40/62} evam tarhi yogavibhāgaḥ kariṣyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {41/62} antaḥ thāthaghañktājabitrakāṇām iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {42/62} tataḥ ktaḥ . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {43/62} ktāntam uttarapadam antodāttam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {44/62} atra kārakopapadagrahaṇam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {45/62} anuvartate gatigrahaṇam nivṛttam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {46/62} atha vā upariṣṭād yogavibhāgaḥ kariṣyate . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {47/62} idam asti sūpamānāt ktaḥ , sañjñāyām anācitādīnām , pravṛddhādīnām ca iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {48/62} tataḥ vakṣyāmi kārakāt . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {49/62} kārakāt ca ktāntam uttarapadam antodāttam bhavati . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {50/62} tataḥ dattaśrutayoḥ eva āśiṣi kārakāt iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {51/62} evam ca kṛtvā na arthaḥ anantagrahaṇena . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {52/62} katham abhyuddhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {53/62} ut haratikriyam viśinaṣṭi . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {54/62} udā viśiṣṭam abhiḥ viśinaṣṭi . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {55/62} . tatra gatiḥ anantaraḥ iti ca prāpnoti gatiḥ gatau iti ca . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {56/62} gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam prahṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {57/62} gatiḥ gatau iti asya avakāśaḥ abhi ut harati , upa sam ā dadhāti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {58/62} iha ubhayam prāpnoti , abhyuddhṛtam , upasamāhṛtam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {59/62} gatiḥ gatau iti etat bhavati vipratiṣedhena .evam tarhi siddhe sati yat anantaragrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe gatikārakapūrvasya api iti . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {60/62} kim etasya jñāpane prayojanam . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {61/62} avataptenakulasthitam te etat , udakeviśīrṇam te etat . (6.2.49) P III.126.22 - 128.14 R IV.550 - 555 {62/62} sagatikena sanakulena samāsaḥ siddhaḥ bhavati . . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {1/21} kṛdgrahaṇam kimartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {2/21} yathā takārādigrahṇam kṛdviśeṣaṇam vijñāyeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {3/21} takārādau niti kṛti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {4/21} atha akriyamāṇe kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {5/21} uttarapadaviśeṣaṇam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {6/21} tatra kaḥ doṣaḥ . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {7/21} iha eva syāt prataritā prataritum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {8/21} iha na syāt prakartā prakartum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {9/21} tādau niti kṛdgrahaṇānarthakyam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {10/21} tādau niti kṛdgrahaṇam anarthakam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {11/21} kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {12/21} takārādau uttarapade niti kṛti iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {13/21} akriyamāṇe ca iṣṭam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {14/21} nit yaḥ takārādiḥ tadante uttarapade iti . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {15/21} yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam vijñāsyāmaḥ . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {16/21} kṛdupadeśe vā tādyartham iḍartham .kṛdupadeśe tarhi tādyartham iḍartham kṛdgrahaṇam kartavyam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {17/21} kṛdupadeśe yaḥ takārādiḥ iti evam yathā vijñāyeta . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {18/21} kim prayojanam . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {19/21} iḍartham . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {20/21} iḍādau api siddham bhavati . (6.2.50) P III.128.16 - 129.2 R IV.555 - 556 {21/21} pralavitā pralavitum . . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {1/37} anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {2/37} anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {3/37} pratyaṅ pratyañcau pratyañcaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {4/37} anigantavacanam idānīm kimartham syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {5/37} anigantavacanam kimartham iti cet ayaṇādiṣṭārtham . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {6/37} ayaṇādiṣṭārtham etat syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {7/37} yadā yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {8/37} kadā ca yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {9/37} yādā śākalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {10/37} uktam vā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {11/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {12/37} samāse śākalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {13/37} yatra tarhi añcateḥ akāraḥ lupyate : pratīcaḥ pratiīcā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {14/37} cusvaraḥ tatra bādhakaḥ bhaviṣyati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {15/37} ayam eva iṣyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {16/37} vakṣyati hi etat : coḥ anigantaḥ añcatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {17/37} yat tarhi nyadhyoḥ prakṛtisvaram śāsti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {18/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {19/37} etat api ayaṇādiṣṭārtham eva syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {20/37} yadā yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {21/37} kadā ca yaṇādeśaḥ na . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {22/37} yādā śākalam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {23/37} uktam vā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {24/37} kim uktam . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {25/37} samāse śākalam na bhavati iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {26/37} yatra tarhi añcateḥ akāraḥ lupyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {27/37} adhīcaḥ adhīcā . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {28/37} cusvaraḥ tatra bādhakaḥ bhaviṣyati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {29/37} ayam eva iṣyate . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {30/37} vakṣyati he etat coḥ anigantaḥ añcatau vapratyaye iti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {31/37} yat tarhi neḥ eva prakṛtisvaram śāsti . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {32/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {33/37} etat api ayaṇādiṣṭārtham eva syāt . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {34/37} katham . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {35/37} akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ vā anudāttasya iti eṣaḥ svaraḥ siddhaḥ bhavati . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {36/37} nyàṅ . (6.2.52.1) P III.129.4 - 21 R IV.556 - 557 {37/37} tasmāt suṣṭhu ucyate anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ iti . . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {1/68} coḥ anigantaḥ añcatau vapratyaye . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {2/68} cusvarāt anigantaḥ añcatau vapratyaye iti eṣaḥ svaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {3/68} cusvarasya avakāśaḥ dadhīcaḥ paśya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {4/68} dadhīcā dadhīce . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {5/68} anigantaḥ añcatau vapratyaye iti asya avakāśaḥ parāṅ parāñcau parāñcaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {6/68} iha ubhayam prāpnoti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {7/68} avācā , avāce . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {8/68} avakāśaḥ iti etat bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {9/68} na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {10/68} na vā etat vipratiṣedhena api sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {11/68} katham tarhi sidhyati . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {12/68} cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {13/68} cursvaraḥ pūrvapadaprakṛtisvarabhāvinaḥ pratiṣedhyaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {14/68} itarathā hi sarvāpavādaḥ cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {15/68} akriyamāṇe hi pratiṣedhe sarvāpavādaḥ ayam cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {16/68} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {17/68} pratyayasvarasya apavādaḥ anudāttau suppitau iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {18/68} anudāttau suppitau iti asya udāttanivṛttisvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {19/68} udāttanivṛttisvarasya cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {20/68} saḥ yathā eva udāttanivṛttisvaram bādhate evam anigantasvaram api bādheta . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {21/68} yadi tāvat saṅkhyātaḥ sāmyam ayam api caturthaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {22/68} samāsāntodāttatvasya apavādaḥ avyayasvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {23/68} avyayasvarasya kṛtsvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {24/68} kṛtsvarasya ayam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {25/68} ubhayoḥ caturthayoḥ yuktaḥ vipratiṣedhaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {26/68} satiśiṣṭaḥ tarhi cusvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {27/68} katham . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {28/68} cau iti ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {29/68} yatra asya etat rūpam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {30/68} ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {31/68} tasmāt suṣthu ucyate na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {32/68} vibhaktīṣatsvarāt kṛtsvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {33/68} vibhaktisvarāt īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {34/68} vibhaktisvarasya avakāśaḥ akṣaśauṇḍaḥ , strīśauṇḍaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {35/68} kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {36/68} iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {37/68} kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {38/68} īṣatsvarasya avakāśaḥ , īṣatkaḍāraḥ , īṣatpiṅgalaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {39/68} kṛtsvarasya saḥ eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {40/68} iha ubhayam prāpnoti , īṣadbhedaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {41/68} kṛtsvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {42/68} citsvarāt hārisvaraḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {43/68} citsvarāt hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {44/68} citsvarasya avakāśaḥ , calanaḥ , copanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {45/68} hārisvarasya avakāśaḥ , yājñikāśvaḥ , vaiyākaraṇahasī . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {46/68} iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {47/68} hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {48/68} kṛtsvarāt ca . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {49/68} kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {50/68} kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {51/68} hārisvarasya saḥ eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {52/68} iha ubhayam prāpnoti , akṣahṛtaḥ , vāḍavahṛtaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {53/68} hārisvaraḥ bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {54/68} na vā haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatavsya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {55/68} na vā arthaḥ vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {56/68} kim kāraṇam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {57/68} haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatvasya . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {58/68} yat ayam aharaṇe iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na kṛtsvaraḥ hārisvaram bādhate iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {59/68} na etat asti jñāpakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {60/68} anaḥ bhāvakarmavacanaḥ iti etasmin prāpte tata etat ucyate . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {61/68} yadi evam sādhīyaḥ jñāpakam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {62/68} kṛtsvarasya apavādaḥ anaḥ bhāvakarmavacanaḥ iti . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {63/68} bādhakam kila bādhate kim punaḥ tam . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {64/68} yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {65/68} yuktasvarasya avakāśaḥ , govallavaḥ , aśvavallavaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {66/68} kṛtsvarasya saḥ eva . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {67/68} iha ubhayam prāpnoti , gosaṅkhyaḥ , paśūsaṅkhyaḥ , aśvasaṅkhyaḥ . (6.2.52.2) P III.129.22 -131.14 R IV.557- 561 {68/68} yuktasvaraḥ bhavati vipratiṣedhena . . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {1/22} upamānam iti kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {2/22} śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam iti kṛtvā niyamaḥ ayam vijñāyeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {3/22} tatra kaḥ doṣaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {4/22} iha na syāt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {5/22} puṣphārī phalahārī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {6/22} upamānagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {7/22} atha śabdārthagrahaṇam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {8/22} upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {9/22} vṛkavañcī vṛkaprekṣī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {10/22} śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {11/22} atha prakṛtigrahaṇam kimartham . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {12/22} śabdārthaprakṛtiḥ eva yaḥ nityam tatra yathā syāt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {13/22} iha mā bhūt . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {14/22} kokilabhivyāhārī . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {15/22} atha evakāraḥ kimarthaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {16/22} niyamārthaḥ . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {17/22} na etat asti prayojanam . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {18/22} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamāṛthaḥ bhaviṣyati . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {19/22} iṣṭataḥ avadhāraṇārthaḥ tarhi . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {20/22} yathā evam vijñāyete : upamānam śabdārthaprakṛtau eva iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {21/22} mā evam vijñāyīta : upamānam eva śabdārthaprakṛtau iti . (6.2.80) P III.131.16 - 25 R IV.561 - 562 {22/22} śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī vilambādhyāyī . . (6.2.82) P III.132.2 - 6 R IV.562 {1/7} je dīrghāt bahvacaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {2/7} je dīrghāntasya ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena . (6.2.82) P III.132.2 - 6 R IV.562 {3/7} je dīrghāntasya ādiḥ udāttaḥ bhavati iti asya avakāśaḥ kuṭījaḥ , śamījaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {4/7} anytāt pūrvam bahvacaḥ iti asya avakāśaḥ upasarajaḥ , mandurajaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {5/7} iha ubhayam prāpnoti . (6.2.82) P III.132.2 - 6 R IV.562 {6/7} āmalakījaḥ , balabhījaḥ . (6.2.82) P III.132.2 - 6 R IV.562 {7/7} anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena . . (6.2.91) P III.132.8 - 10 R IV.562 {1/3} ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam . (6.2.91) P III.132.8 - 10 R IV.562 {2/3} ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam kartavyam . (6.2.91) P III.132.8 - 10 R IV.562 {3/3} divodāsāya gāyata vadhryaśvāya dāśuṣe . . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {1/14} sarvagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {2/14} guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ , paramakṣṛṇa iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {3/14} sarvagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {4/14} atha guṇagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {5/14} sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ sarvarājataḥ iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {6/14} guṇagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {7/14} atha kārtsnyagrahaṇam kimartham . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {8/14} sarvam guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām śvetaḥ sarvaśvetaḥ iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {9/14} katham ca atra samāsaḥ . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {10/14} ṣaṣṭhīsubantena samasyate iti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {11/14} guṇena na iti pratiṣedhaḥ prāpnoti . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {12/14} guṇāt tareṇa samāsaḥ taralopaḥ ca . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {13/14} guṇāt tareṇa samāsaḥ taralopaḥ ca vaktavyaḥ . (6.2.92 - 93) P III.132.13 - 21 R IV.562 - 563 {14/14} sarveṣām śvetataraḥ sarvaśvetaḥ . . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {1/10} ayuktaḥ ayam nirdeśaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ asti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {3/10} katham tarhi nirdeśaḥ kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {4/10} vṛddhimati uttarapade iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {5/10} saḥ tarhi tathā nirdeśaḥ kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {6/10} na kartavyaḥ . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {7/10} na evam vijñāyate . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {8/10} uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , uttarapadavṛddhau iti . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {9/10} katham tarhi . (6.2.105) P III.133.2 - 5 R IV.563 - 564 {10/10} uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , uttarapadavṛddhau iti . . (6.2.106) P III.133.7 - 14 R IV.564 {1/8} bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ .bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . (6.2.106) P III.133.7 - 14 R IV.564 {2/8} bahuvrīhau viśvam sañjñāyām iti asya avakāśaḥ , viśvadevaḥ , viśvayaśāḥ . (6.2.106) P III.133.7 - 14 R IV.564 {3/8} sañjñāyām mitrājinayoḥ antaḥ iti asya avakāśaḥ kulamitram , kulājinam . (6.2.106) P III.133.7 - 14 R IV.564 {4/8} iha ubhayam prāpnoti viśvamitraḥ , viśvājinaḥ . (6.2.106) P III.133.7 - 14 R IV.564 {5/8} sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . (6.2.106) P III.133.7 - 14 R IV.564 {6/8} antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam . (6.2.106) P III.133.7 - 14 R IV.564 {7/8} antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam kartavyam . (6.2.106) P III.133.7 - 14 R IV.564 {8/8} marudvṛdhaḥ suvayāḥ upatasthe . . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {1/6} udarādibhyaḥ nañsubhyām . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {2/6} udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati vipratiṣedhena . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {3/6} udarāśveṣuṣu kṣepe iti asya avakāśaḥ kuṇḍodaraḥ , ghaṭodaraḥ . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {4/6} nañsubhyām iti asya avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {5/6} iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ . (6.2.107 - 108) P III.133.16 - 20 R IV.564 {6/6} nañsubhyām iti etat bhavati vipratiṣedhena . . (6.2.117) P III.133.22 - 134.3 R IV.565 {1/8} soḥ manasoḥ kapi . (6.2.117) P III.133.22 - 134.3 R IV.565 {2/8} soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena . (6.2.117) P III.133.22 - 134.3 R IV.565 {3/8} soḥ manasī alomoṣasī iti etasya avakāśaḥ suśarmāṇam adhi nāvam ruheyam . (6.2.117) P III.133.22 - 134.3 R IV.565 {4/8} suśarmā asi supratiṣṭhānaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {5/8} susrotāḥ , supayāḥ , suvarcāḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {6/8} kapi pūrvam iti asya avakāśaḥ ayavakaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {7/8} iha ubhayam prāpnoti suśarmakaḥ , susrotakaḥ . (6.2.117) P III.133.22 - 134.3 R IV.565 {8/8} kapi pūrvam iti etat bhavati vipratiṣedhena . . (6.2.121) P III.134.5 - 9 R IV.565 {1/5} pūrvādibhyaḥ kūlādīnām ādyudāttatvam . (6.2.121) P III.134.5 - 9 R IV.565 {2/5} pūrvādibhyaḥ kūlādīnām ādyudāttatvam bhavati vipratiṣedhena . (6.2.121) P III.134.5 - 9 R IV.565 {3/5} paripratiupāpāḥ varyajānāhorātrāvayaveṣu iti asya avakāśaḥ paritrigatam , parisauvīram . (6.2.121) P III.134.5 - 9 R IV.565 {4/5} kūlādīnām ādyudāttatvasya avakāśaḥ , atikūlam , anukūlam . (6.2.121) P III.134.5 - 9 R IV.565 {5/5} iha ubhayam prāpnoti parikūlam , kūlādīnām ādyudāttatvam bhavati vipratiṣedhena . . (6.2.126, 130) P III.134.12 - 17 R IV.565 {1/9} celarājyādibhyaḥ avyayam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {2/9} celarājyādisvarāt avyayayasvaraḥ bhavati vipratiṣedhena . (6.2.126, 130) P III.134.12 - 17 R IV.565 {3/9} celarājyādisvarasya avakāśaḥ , bhāryācelam , putracelam , brāhmaṇarājyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {4/9} avyayayasvaraavakāśaḥ , niṣkauśāmbiḥ , nirvārāṇasiḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {5/9} iha ubhayam prāpnoti kucelam , kurājyam . (6.2.126, 130) P III.134.12 - 17 R IV.565 {6/9} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {7/9} na vaktavyaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {8/9} iṣṭavācī paraśabdaḥ . (6.2.126, 130) P III.134.12 - 17 R IV.565 {9/9} vipratiṣedhe param yat iṣṭam tat bhavati . . (6.2.136) P III.19 - 21 R IV.566 {1/5} kuṇḍādyudāttatve tatsamudāyagrahaṇam . (6.2.136) P III.19 - 21 R IV.566 {2/5} kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam . (6.2.136) P III.19 - 21 R IV.566 {3/5} vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam . (6.2.136) P III.19 - 21 R IV.566 {4/5} iha mā bhūt . (6.2.136) P III.19 - 21 R IV.566 {5/5} mṛtkuṇḍam . . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {1/52} gatikārakopapadāt iti kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {2/52} iha mā bhūt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {3/52} paramam kārakam , paramakārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {4/52} gatikārakopapadāt iti ucyamāne api tatra prāpnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {5/52} etat hi kārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {6/52} idam tarhi . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {7/52} devadattasya kārakam , devadattakārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {8/52} idam ca api udāharaṇam paramam kārakam , paramakārakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {9/52} na etat kārakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {10/52} kārakaviśeṣaṇam etat . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {11/52} yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam iti tāvat etat paramakārakam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {12/52} atha kṛdgrahaṇam kimartham . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {13/52} iha mā bhūt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {14/52} niṣkauśāmbiḥ , nivārāṇasiḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {15/52} ataḥ uttaram paṭhati gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {16/52} gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇam anarthakam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {17/52} kim kāraṇam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {18/52} anyasya uttarapadasya abhāvāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {19/52} na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {20/52} kim kāraṇam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {21/52} dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {22/52} tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {23/52} tatra antareṇa kṛdgrahaṇam kṛtaḥ eva bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {24/52} nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ , nirvārāṇasiḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {25/52} yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {26/52} kṛtprakṛtau vā gatitvāt adhikāṛtham kṛdgrahaṇam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {27/52} kṛtprakṛtau tarhi gatitvāt adhikāṛtham kṛdgrahaṇam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {28/52} kṛtprakṛtiḥ dhātuḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {29/52} dhātum ca prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {30/52} tatra yatkriyāyuktāḥ tam prati iti iha eva syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {31/52} praṇīḥ , unnīḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {32/52} iha na syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {33/52} praṇāyakaḥ , unnāyakaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {34/52} etat api na asti prayojanam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {35/52} yatkriyāyuktāḥ iti na evam vijñāyate . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {36/52} yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {37/52} katham tarhi yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {38/52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {39/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {40/52} nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {41/52} eṣaḥ api hi kartṛviśiṣṭasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {42/52} ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {43/52} tasmāt kṛdgrahaṇam kartavyam . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {44/52} yadi kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {45/52} prapacatitarām , prajalpatitarām . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {46/52} asati punaḥ kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate tarabantasya svārthe ām . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {47/52} tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {48/52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {49/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya bhaviṣyati . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {50/52} nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {51/52} eṣaḥ api dravyaviśiṣṭasya . (6.2.139) P III.135.2 - 136.6 R IV.566 - 570 {52/52} katham kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti . . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {1/33} kim samāsaya antaḥ udāttaḥ bhavati āhosvit uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {2/33} kutaḥ sandehaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {3/33} ubhayam prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {4/33} tatra anyatarat śakyam viśeṣayitum . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {5/33} kaḥ ca atra viśeṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {6/33} antodāttatvam samāsasya iti cet kapi upasaṅkhyānam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {7/33} antodāttatvam samāsasya iti cet kapi upasaṅkhyānam kartavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {8/33} idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api yathā syāt . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {9/33} idamprathamakāḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {10/33} astu tarhi uttarapadasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {11/33} uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {12/33} uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {13/33} anṛcaḥ , bahvṛcaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {14/33} aparaḥ āha : uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {15/33} ajñakaḥ , asvakaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {16/33} kapi pūrvam iti asya apavādaḥ hrasvānte antyāt pūrvam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {17/33} tatra hrasvānte antyāt pūrvaḥ udāttabhāvī na asti iti kṛtvā utsargeṇa antodāttatvam prāpnoti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {18/33} na vā kapi pūrvavacanam jñāpakam uttarapadānantodāttatvasya . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {19/33} na vā eṣaḥ doṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {20/33} kim kāraṇam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {21/33} yat ayam kapi pūrvam iti āha tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ bhavati iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {22/33} prakaraṇāt ca samāsāntodāttatvam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {23/33} prakṛtam samāsagrahaṇam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {24/33} kva prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {25/33} cau samāsasya iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {26/33} nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {27/33} na eṣaḥ doṣaḥ . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {28/33} uttarapadagrahaṇam api prakṛtam anuvartate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {29/33} kva prakṛtam . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {30/33} uttarapadādiḥ iti . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {31/33} tatra evam abhisambandhaḥ kariṣyate . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {32/33} nañsubhyām samāsasya antaḥ udāttaḥ bhavati . (6.2.143) P III.136.8 -137.4 R IV.571 - 573 {33/33} idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane uttarapadasya iti . . (6.2.148) P III.137.6 - 10 R IV.573 {1/10} kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ . (6.2.148) P III.137.6 - 10 R IV.573 {2/10} kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ vaktavyaḥ . (6.2.148) P III.137.6 - 10 R IV.573 {3/10} anāhataḥ nadati devadattaḥ . (6.2.148) P III.137.6 - 10 R IV.573 {4/10} siddham tu ubhayaniyamāt . (6.2.148) P III.137.6 - 10 R IV.573 {5/10} siddham etat . (6.2.148) P III.137.6 - 10 R IV.573 {6/10} katham . (6.2.148) P III.137.6 - 10 R IV.573 {7/10} ubhayaniyamāt . (6.2.148) P III.137.6 - 10 R IV.573 {8/10} ubhayataḥ niyamaḥ āśrayiṣyate . (6.2.148) P III.137.6 - 10 R IV.573 {9/10} kārakāt dattaśrutayoḥ eva āśiṣi . (6.2.148) P III.137.6 - 10 R IV.573 {10/10} āśiṣi eva kārakāt dattaśrutayoḥ iti . . (6.2.165) P III.137.12 - 13 R IV.574 {1/3} ṛṣipratiṣedhaḥ mitre . (6.2.165) P III.137.12 - 13 R IV.574 {2/3} ṛṣipratiṣedhaḥ mitre vaktavyaḥ . (6.2.165) P III.137.12 - 13 R IV.574 {3/3} viśvāmitraḥ ṛṣiḥ . . (6.2.175) P III.137.15 - 138.4 R IV.574 {1/21} kimartham bahoḥ nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta . (6.2.175) P III.137.15 - 138.4 R IV.574 {2/21} na evam śakyam . (6.2.175) P III.137.15 - 138.4 R IV.574 {3/21} uttarapadabhūmni iti vakṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {4/21} tat bahoḥ eva yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {5/21} nañsubhyām mā bhūt iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {6/21} na etat asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {7/21} ekayoge api hi sati yasya uttarapadabhūmā asti tasya bhaviṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {8/21} kasya ca asti . (6.2.175) P III.137.15 - 138.4 R IV.574 {9/21} bahoḥ eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {10/21} idam tarhi prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {11/21} na guṇādayaḥ avyavāḥ iti vakṣyati . (6.2.175) P III.137.15 - 138.4 R IV.574 {12/21} tat bahoḥ eva yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {13/21} nañsubhyām mā bhūt iti . (6.2.175) P III.137.15 - 138.4 R IV.574 {14/21} etat api na asti prayojanam . (6.2.175) P III.137.15 - 138.4 R IV.574 {15/21} ekayoge api sati yasya guṇādayaḥ avayavā santi tasya kasya ca santi . (6.2.175) P III.137.15 - 138.4 R IV.574 {16/21} bahoḥ eva . (6.2.175) P III.137.15 - 138.4 R IV.574 {17/21} ataḥ uttaram paṭhati bahoḥ nañvat uttarapadādyudāttārtham . (6.2.175) P III.137.15 - 138.4 R IV.574 {18/21} bahoḥ nañvat atideśaḥ kriayte uttarapadādyudāttārtham . (6.2.175) P III.137.15 - 138.4 R IV.574 {19/21} uttarapadasya ādyudāttatvam yathā syāt . (6.2.175) P III.137.15 - 138.4 R IV.574 {20/21} nañaḥ jaramaramitramṛtāḥ . (6.2.175) P III.137.15 - 138.4 R IV.574 {21/21} ajaraḥ , amaraḥ , bahujaraḥ , bahumitraḥ . . (6.2.177) P III.1386 - 11 R IV.575 {1/10} upasargāt svāṅgam dhruvam mukhasya antodāttatvāt . (6.2.177) P III.1386 - 11 R IV.575 {2/10} mukhasya antodāttatvāt upasargāt svāṅgam dhruvam iti etat bhavati vipratiṣedhena . (6.2.177) P III.1386 - 11 R IV.575 {3/10} mukhāntodāttatvasya avakāśaḥ gauramukhaḥ , ślakṣṇamukhaḥ . (6.2.177) P III.1386 - 11 R IV.575 {4/10} upasargāt svāṅgam iti asya avakāśaḥ prasphik , prodaraḥ . (6.2.177) P III.1386 - 11 R IV.575 {5/10} iha ubhayam prāpnoti . (6.2.177) P III.1386 - 11 R IV.575 {6/10} pramukhaḥ . (6.2.177) P III.1386 - 11 R IV.575 {7/10} upasargāt svāṅgam iti etat bhavati vipratiṣedhena . (6.2.177) P III.1386 - 11 R IV.575 {8/10} kaḥ punaḥ viśeṣaḥ tena vā sati anena vā . (6.2.177) P III.1386 - 11 R IV.575 {9/10} sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . (6.2.177) P III.1386 - 11 R IV.575 {10/10} avyayāt tasya pratiṣedhaḥ apavādaḥ . . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {1/6} kimartham idam ucyate na upasargāt svāṅgam dhruvam iti eva siddham . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {2/6} abheḥ mukham apāt ca adhruvārtham . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {3/6} adhruvārthaḥ ayam ārambhaḥ . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {4/6} abhuvrīhyartham vā . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {5/6} atha vā bahuvrīheḥ iti vartate . (6.2.185 - 186) P III.138.14 - 18 R IV.576 {6/6} abhuvrīhyarthaḥ ayam ārambhaḥ . . (6.2.187) P III.138.20 - 139.2 R IV.576 {1/4} sphigapūtagrahaṇam kimartham na upasargāt svāṅgam dhruvam iti eva siddham . (6.2.187) P III.138.20 - 139.2 R IV.576 {2/4} sphigapūtagrahaṇam ca . (6.2.187) P III.138.20 - 139.2 R IV.576 {3/4} kim . (6.2.187) P III.138.20 - 139.2 R IV.576 {4/4} adhruvārtham abhuvrīhyartham eva vā . . (6.2.191) P III.139.4 - 6 R IV.576 {1/3} ateḥ dhātulope . (6.2.191) P III.139.4 - 6 R IV.576 {2/3} ateḥ dhātulope iti vaktavyam . (6.2.191) P III.139.4 - 6 R IV.576 {3/3} akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā śakvarī . . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {1/37} kim idam dvitribhyām mūrdhani akārāntagrahaṇam āhosvit nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {2/37} kaḥ ca atra viśeṣaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {3/37} dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {4/37} dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {5/37} dvimūrdhā trimūrdhā . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {6/37} astu tarhi nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {7/37} nakārānte akārāntasya . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {8/37} nakārānte akārāntasya upasaṅkhyānam kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {9/37} dvimūrdhaḥ , trimūrdhaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {10/37} udāttalopāt siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {11/37} astu tarhi nakārāntagrahaṇam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {12/37} antodāttatve kṛte lopaḥ udāttanivṛttisvareṇa siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {13/37} idam iha sampradhāryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {14/37} antodāttatvam kriyatām lopaḥ iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {15/37} paratvāt lopaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {16/37} evam tarhi idam iha sampradhāryam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {17/37} antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {18/37} paratvāt antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {19/37} nityaḥ samāsāntaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {20/37} kṛte api antodāttatve prāpnoti akṛte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {21/37} antodāttatvam api nityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {22/37} kṛte api samāsānte prāpnoti akṛte api . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {23/37} anityam antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {24/37} na hi kṛte samāsānte prāpnoti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {25/37} paratvāt lopena bhavitavyam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {26/37} yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {27/37} na ca samāsāntaḥ eva antodāttatvasya nimittam hanti . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {28/37} avaśyam lakṣaṇāntaram lopaḥ pratīkṣyaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {29/37} ubhayoḥ nityayoḥ paratvāt antodāttatvam . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {30/37} antodāttatve kṛte samāsāntaḥ , ṭilopaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {31/37} ṭilope kṛte udāttanivṛttisvareṇa siddham . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {32/37} yuktam punaḥ idam vicārayitum . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {33/37} nan u anena asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {34/37} yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {35/37} sā eṣā samāsāntārthā vicāraṇā . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {36/37} evam tarhi jñāpayati ācāryaḥ . (6.2.197) P III.139.8 - 140.6 R IV.577 - 579 {37/37} vibhāṣā samāsāntaḥ bhavati iti . . (6.2.199) P III.140.8 - 13 R 579 - 580 {1/5} atyalpam idam ucyate . (6.2.199) P III.140.8 - 13 R 579 - 580 {2/5} parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante . (6.2.199) P III.140.8 - 13 R 579 - 580 {3/5} vyatayaḥ bahulam smṛtaḥ . (6.2.199) P III.140.8 - 13 R 579 - 580 {4/5} antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam . (6.2.199) P III.140.8 - 13 R 579 - 580 {5/5} antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam kartavyam : tricakreṇa tribandhureṇa trivṛtā rathena . . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {1/33} ekavat ca aluk bhavati iti vaktavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {2/33} kim prayojanam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {3/33} stokābhyām muktaḥ , stokebhyaḥ muktaḥ iti vigṛhya stokānmuktaḥ iti eva yathā syāt . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {4/33} ekavadvcanam anarthakam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {5/33} ekavadbhāvaḥ ca anarthakaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {6/33} dvibahvoḥ aluk kasmāt na bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {7/33} dvibahuṣu asamāsaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {8/33} dvivacanabahuvacanānām asamāsaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {9/33} kim vaktavyam etat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {10/33} na hi anucyamānaṁ gaṁsyate . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {11/33} uktam vā . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {12/33} kim uktam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {13/33} anabhidhānāt iti . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {14/33} tat ca avaśyam anabhidhānam āśrayitavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {15/33} ekavadvacane hi goṣucare atiprasaṅgaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {16/33} ekavadvacane hi goṣucare atiprasaṅgaḥ syāt : goṣucaraḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {17/33} varṣābhyaḥ ca je . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {18/33} varṣābhyaḥ ca je atiprasaṅgaḥ bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {19/33} varṣāsujaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {20/33} apaḥ yoniyanmatiṣu ca . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {21/33} apaḥ yoniyanmatiṣu ca upasaṅkhyānam kartavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {22/33} je care ca . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {23/33} je care ca atiprasaṅgaḥ bhavati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {24/33} yoni . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {25/33} apsuyoniḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {26/33} yat . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {27/33} apsavyam . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {28/33} mati . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {29/33} apsumatiḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {30/33} je . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {31/33} apsujaḥ . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {32/33} care . (6.3.1.2) P III.141.12 - 142.9 R IV.582 - 584 {33/33} apsucaraḥ gahvareṣṭhāḥ . . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {1/8} pañcamīprakaraṇe brāhmaṇācchaṁsinaḥ upasaṅkhyānam . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {2/8} pañcamīprakaraṇe brāhmaṇācchaṁsinaḥ upasaṅkhyānam kartavyam . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {3/8} brāhmaṇācchaṁsī . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {4/8} anyārthe ca . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {5/8} anyārthe ca eṣā pañcamī draṣṭavyā . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {6/8} brāhmaṇāni śaṁsati iti brāhmaṇācchaṁsī . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {7/8} atha vā yuktaḥ eva atra pañcamyarthaḥ . (6.3.2) P III.142.11 - 16 R IV.584 - 585 {8/8} brāhmaṇebhyaḥ gṛhītvā , āhṛtya āhṛtya śaṁsati iti brāhmaṇācchaṁsī . . (6.3.3) P III.142.18 - 22 R IV.585 {1/6} añjasaḥ upasaṅkhyānam . (6.3.3) P III.142.18 - 22 R IV.585 {2/6} añjasaḥ upasaṅkhyānam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {3/6} añjasākṛtam . (6.3.3) P III.142.18 - 22 R IV.585 {4/6} puṁsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca . (6.3.3) P III.142.18 - 22 R IV.585 {5/6} puṁsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca upasaṅkhyānam kartavyam . (6.3.3) P III.142.18 - 22 R IV.585 {6/6} puṁsānujaḥ , januṣāndhaḥ , vikṛtākṣaḥ . . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {1/11} ātmanaḥ ca pūraṇe . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {2/11} ātmanaḥ ca pūraṇe upasaṅkhyānam kartavyam . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {3/11} ātmanāpañcamaḥ , ātmanādaśamaḥ . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {4/11} anyārthe ca . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {5/11} anyārthe ca eṣā tṛtīyā draṣṭavyā . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {6/11} ātmā pañcamaḥ asya ātmāpañcamaḥ . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {7/11} atha vā yuktaḥ eva atra tṛtīyārthaḥ . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {8/11} ātmanā kṛtam tat tasya yena asau pañcamaḥ . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {9/11} katham janārdanaḥ tu ātmacaturthaḥ eva iti . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {10/11} bahuvrīḥ ayam . (6.3.5) P III.143.2 - 8 R IV.585 - 586 {11/11} ātmā caturthaḥ asya iti . . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {1/14} ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {2/14} ātmanebhāṣaparasmaibhāṣayoḥ upasaṅkhyānam kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {3/14} ātmanebhāṣaḥ , parasmaibhāṣaḥ . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {4/14} tat katham kartavyam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {5/14} yadi vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā vaiyākaraṇakhyāyām iti . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {6/14} atha hi vaiyākaraṇānām ākhyā vaiyākaraṇākhyā na arthaḥ upasaṅkhyānena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {7/14} yadi api vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī ākhyā vaiyākaraṇākhyā evam api na arthaḥ upasaṅkhyānena . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {8/14} vacanāt bhaviṣyati . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {9/14} asti vacane prayojanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {10/14} kim . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {11/14} ātmanepadam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {12/14} nipātanāt etat siddham . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {13/14} kim nipātanam . (6.3.7 - 8) P III.143.11 - 18 R IV.586 - 587 {14/14} anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam iti . . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {1/32} hṛddyubhyām ṅeḥ upasaṅkhyānam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {2/32} hṛddyubhyām ṅeḥ upasaṅkhyānam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {3/32} hṛdispṛk , divispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {4/32} anyārthe ca . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {5/32} anyārthe ca eṣā saptamī draṣṭavyā . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {6/32} hṛdayam spṛśati iti hṛdispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {7/32} divam śprśati iti divispṛk . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {8/32} haladantādhikāre goḥ upasaṅkhyānam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {9/32} haladantādhikāre goḥ upasaṅkhyānam kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {10/32} gaviṣthiraḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {11/32} na kartavyam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {12/32} lukaḥ avādeśaḥ vipratiṣedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {13/32} luk kriyatām avādeśaḥ iti avādeśaḥ bhaviṣyati vipratiṣedhena . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {14/32} avādeśe kṛte halantāt iti eva siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {15/32} lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {16/32} lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe atiprasaṅgaḥ bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {17/32} bhūmyām pāśaḥ , bhūmipāśaḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {18/32} akaḥ ataḥ iti vā sandhyakṣarārtham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {19/32} evam tarhi aviśeṣeṇa saptamyāḥ alukam uktvā akaḥ ataḥ iti vakṣyāmi . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {20/32} tat niyamārtham bhaviṣyati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {21/32} akaḥ ataḥ iti eva bhavati na anyataḥ iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {22/32} tena sandhyakṣarāṇām siddham bhavati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {23/32} sidhyati . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {24/32} sūtram tarhi bhidyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {25/32} yathānyāsam eva astu . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {26/32} nanu ca uktam haladantādhikāre goḥ upasaṅkhyānam iti . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {27/32} na eṣaḥ doṣaḥ . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {28/32} nipātanāt etat siddham . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {29/32} kim nipātanam . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {30/32} gaviṣṭhiraśabdaḥ vidādiṣu paṭhyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {31/32} asakṛt khalu api nipātanam kriyate . (6.3.9) P III.143.20 - 144.17 R IV.587 - 588 {32/32} gaviyudhibhyā sthiraḥ iti . . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {1/31} kim iyam prāpte vibhāṣā āhosvit aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {2/31} katham ca prāpte katham ca aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {3/31} yadi sañjñāyām iti vartate tataḥ prāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {4/31} atha nivṛttam tataḥ aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {5/31} kaḥ ca atra viśeṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {6/31} kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {7/31} kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {8/31} iha api prāpnoti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {9/31} avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {10/31} astu tarhi aprāpte . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {11/31} aprāpte samāsavidhānam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {12/31} yadi aprāpte samāsaḥ vidheyaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {13/31} prāpte punaḥ sati sañjñāyām iti eva samāsaḥ siddhaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {14/31} na eṣaḥ doṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {15/31} etat eva jñāpayati bhavati atra samāsaḥ iti yat ayam kāranāmni saptamyāḥ alukam śāsti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {16/31} yadi api tāvat jñāpakāt samāsaḥ syāt svaraḥ tu na sidhyati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {17/31} yat hi tat saptamīpūrvapadam prakṛtisvaram bhavati iti lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam tat . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {18/31} na eva atra anena svareṇa bhavitavyam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {19/31} kim tarhi saptamīhāriṇau dharmye aharaṇe iti anena atra svareṇa bhavitavyam .kim ca bhoḥ sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {20/31} loke ca kāranāma sañjñā . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {21/31} nanu ca uktam kāranāmni vāvacanārtham cet ajādau atiprasaṅgaḥ iti . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {22/31} na eṣaḥ doṣaḥ . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {23/31} yogavibhāgāt siddham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {24/31} yogavibhāgaḥ kariṣyate . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {25/31} kāranāmni ca prācām , tataḥ halādau . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {26/31} halādau ca kāranāmni saptamyāḥ aluk bhavati . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {27/31} idam idānīm kimartham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {28/31} niyamārtham . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {29/31} halādau eva kāranāmni na anyatra . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {30/31} kva mā bhūt . (6.3.10) P III.144.19 - 145.13 R IV.589 - 591 {31/31} avikaṭe uraṇaḥ dātavyaḥ avikaṭoraṇaḥ . . (6.3.11) P III.145.15 - 16 R IV.591 {1/3} gurau antāt ca . (6.3.11) P III.145.15 - 16 R IV.591 {2/3} gurau antāt ca iti vaktavyam . (6.3.11) P III.145.15 - 16 R IV.591 {3/3} anteguruḥ . . (6.3.13) P III.145.18 - 146.2 {1/14} svāṅgagrahaṇam anuvartate utāho na . (6.3.13) P III.145.18 - 146.2 {2/14} kim ca ataḥ . (6.3.13) P III.145.18 - 146.2 {3/14} yadi anuvartate siddham hastebandhaḥ , hastabandhaḥ . (6.3.13) P III.145.18 - 146.2 {4/14} cakrebhandaḥ , cakrabandhaḥ iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {5/14} atha nivṛttam siddham cakrebhandaḥ , cakrabandhaḥ . (6.3.13) P III.145.18 - 146.2 {6/14} hastebandhaḥ , hastabandhaḥ iti na sidhyati . (6.3.13) P III.145.18 - 146.2 {7/14} kim kāraṇam . (6.3.13) P III.145.18 - 146.2 {8/14} na insiddhabadhnātiṣu iti pratiṣedhaḥ prāpnoti . (6.3.13) P III.145.18 - 146.2 {9/14} na eṣaḥ doṣaḥ . (6.3.13) P III.145.18 - 146.2 {10/14} sarvatra eva atra uttarapadādhikare tatpuruṣed kṛti bahulam iti prāpte na insiddhabadhnātiṣu iti pratiṣedhaḥ ucyate . (6.3.13) P III.145.18 - 146.2 {11/14} tasmin nitye prāpte iyam vibhāṣā ārabhyate . (6.3.13) P III.145.18 - 146.2 {12/14} evam api na jñāyate kasmin viṣaye vibhāṣā kasmin viṣaye pratiṣedhaḥ iti . (6.3.13) P III.145.18 - 146.2 {13/14} ghañantasya idam bandhaśabdasya grahaṇam pratiṣedhe punaḥ dhātugrahaṇam . (6.3.13) P III.145.18 - 146.2 {14/14} ghañante vibhāṣā anyatra pratiṣedhaḥ . . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {1/21} tatpuruṣe kṛti bahulam akarmadhāraye . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {2/21} tatpuruṣe kṛti bahulam iti atra akarmadhāraye iti vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {3/21} iha mā bhūt . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {4/21} parame kārake paramakārake iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {5/21} tat tarhi vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {6/21} na vaktavyam . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {7/21} bahulavacanāt na bhaviṣyati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {8/21} atha kimartham lugaluganukramaṇam kriyate na tatpuruṣe kṛti bahulam iti eva siddham . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {9/21} lugaluganukramaṇam bahulavacanasya akṛtsnatvāt . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {10/21} lugaluganukramaṇam kriyate akṛtsnam bahulavacanam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {11/21} yadi akṛtsnam yat anena kṛtam akṛtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {12/21} evam tarhi na brūmaḥ akṛtsnam iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {13/21} kṛtsnam ca kārakam ca sādhakam ca nirvartakam ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {14/21} yat ca anena kṛtam suktṛtam tat . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {15/21} kimartham tarhi lugaluganukramaṇam kriyate . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {16/21} udāharaṇabhūyastvāt . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {17/21} te khalu api vidhayaḥ suparigṛhītāḥ bhavanti yeṣu lakṣaṇam prapañcaḥ ca . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {18/21} kevalam lakṣaṇam kevalaḥ prapañcaḥ vā na tathā kārakam bhavati . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {19/21} avaśyam khalu asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā vā ekeṣām iti . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {20/21} sarvavedapāṛiṣadam hi idam śāstram . (6.3.14) P III.146.4 - 16 R IV.592 - 594 {21/21} tatra na ekaḥ panthāḥ śakya āsthātum . . (6.3.21) P III.146.18 - 147.7 R IV.594 {1/17} ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam . (6.3.21) P III.146.18 - 147.7 R IV.594 {2/17} ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {3/17} vācoyuktiḥ , diśodaṇḍaḥ , paśyatoharaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {4/17} āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam . (6.3.21) P III.146.18 - 147.7 R IV.594 {5/17} āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {6/17} āmuṣyāyaṇaḥ , āmuṣyaputrikā . (6.3.21) P III.146.18 - 147.7 R IV.594 {7/17} āmuṣyakulikā iti ca vaktavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {8/17} āmuṣyakulikā . (6.3.21) P III.146.18 - 147.7 R IV.594 {9/17} devānāmpriyaḥ iti ca . (6.3.21) P III.146.18 - 147.7 R IV.594 {10/17} devānāmpriyaḥ iti ca upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {11/17} devānāmpriyaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {12/17} śepapucchalāṅgūleṣu śunaḥ sañjñāyām . (6.3.21) P III.146.18 - 147.7 R IV.594 {13/17} śepapucchalāṅgūleṣu śunaḥ sañjñāyām upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {14/17} śunaḥśephaḥ , śunaḥpucchaḥ , śunolāṅgūlaḥ . (6.3.21) P III.146.18 - 147.7 R IV.594 {15/17} divaḥ ca dāse . (6.3.21) P III.146.18 - 147.7 R IV.594 {16/17} divaḥ ca dāse upasaṅkhyānam kartavyam . (6.3.21) P III.146.18 - 147.7 R IV.594 {17/17} divodāsāya gāyata . . (6.3.23) P III.147.9 - 12 R IV.595 {1/5} vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam . (6.3.23) P III.147.9 - 12 R IV.595 {2/5} vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam kartavyam , vidyāsambandhebhyaḥ vidyāsambandheṣu yathā syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt , vyatikaraḥ mā bhūt . (6.3.23) P III.147.9 - 12 R IV.595 {3/5} atha eṣām vyatikareṇa bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {4/5} bāḍham bhavitavyam . (6.3.23) P III.147.9 - 12 R IV.595 {5/5} hotuḥputraḥ , pituḥantevāsī . . (6.3.25.1) P III.147.14 - 18 R IV.595 {1/11} kva ayam nakāraḥ śrūyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {2/11} na kva cit śrūyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {3/11} lopaḥ asya bhavati nalopaḥ prātipadikasya iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {4/11} yadi na śrūyate kimartham uccāryate . (6.3.25.1) P III.147.14 - 18 R IV.595 {5/11} raparatvam mā bhūt iti . (6.3.25.1) P III.147.14 - 18 R IV.595 {6/11} kriyamāṇe api vai nakāre raparatvam prāpnoti . (6.3.25.1) P III.147.14 - 18 R IV.595 {7/11} kim kāraṇam . (6.3.25.1) P III.147.14 - 18 R IV.595 {8/11} nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {9/11} na eṣaḥ doṣaḥ . (6.3.25.1) P III.147.14 - 18 R IV.595 {10/11} uḥ sthāne aṇ prasajymānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate . (6.3.25.1) P III.147.14 - 18 R IV.595 {11/11} kim tarhi aṇ ca anaṇ ca . . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {1/42} katham punaḥ idam vijñāyate : ṛkārāntānām yaḥ dvandvaḥ iti āhosvit dvandve ṛkārasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {2/42} kaḥ ca atra viśeṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {3/42} ṛkārāntānām dvandve putre upasaṅkhyānam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {4/42} ṛkārāntānām dvandve putre upasaṅkhyānam kartavyam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {5/42} pitāputrau . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {6/42} kāryī ca anirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {7/42} kāryī ca anirdiṣṭaḥ bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {8/42} ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {9/42} astu tarhi dvande ṛkārasya iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {10/42} aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {11/42} aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ bhavati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {12/42} pitṛpitāmahau iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {13/42} astu tarhi ṛkārāntānām yaḥ dvandvaḥ iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {14/42} nanu ca uktam ṛkārāntānām dvandve putre upasaṅkhyānam iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {15/42} na eṣaḥ doṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {16/42} putragrahaṇam api prakṛtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {17/42} kva prakṛtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {18/42} putre anyatarasyām iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {19/42} yadi tat anuvartate vibhāṣā svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {20/42} na eṣaḥ doṣaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {21/42} sambandham anuvartiṣyate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {22/42} ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {23/42} putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {24/42} ṛtaḥ vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {25/42} vibhāṣā svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {26/42} ānaṅ ṛtaḥ dvandve . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {27/42} putragrahaṇam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {28/42} ṣaṣṭhyāḥ ākrośe iti nivṛttam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {29/42} yat api ucyate kāryī ca anirdiṣṭaḥ iti . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {30/42} kāryī ca nirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {31/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {32/42} uttarapade iti vartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {33/42} ṅit ca ayam kriyate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {34/42} saḥ antareṇa api kāryinirdeśam ṛkārāntasya eva bhaviṣyati . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {35/42} putre tarhi kāryī anirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {36/42} putre ca kāryī nirdiṣṭaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {37/42} katham . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {38/42} ṛkāragrahaṇam api prakṛtam anuvartate . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {39/42} kva prakṛtam . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {40/42} ṛtaḥ vidyāyonisambandhebhyaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {41/42} tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.3.25.2) P III.147.18 - 148.18 R IV.596 - 597 {42/42} putre iti eṣā saptamī ṛtaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . . (6.3.26) P III.148.20 - 149.2 R IV.597 {1/11} devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {2/11} devatādvandve ubhayatra vāyoḥ pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {3/11} vāyvagnī , agnivāyū . (6.3.26) P III.148.20 - 149.2 R IV.597 {4/11} brahmaprajāpatyādīnām ca . (6.3.26) P III.148.20 - 149.2 R IV.597 {5/11} brahmaprajāpatyādīnām ca pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {6/11} brahmaprajāpatī , śivavaiśravaṇau , skandviśākhau . (6.3.26) P III.148.20 - 149.2 R IV.597 {7/11} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {8/11} na vaktavyaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {9/11} dvandve iti vartamāne punaḥ dvandragrahaṇasya etat prayojanam lokavedayoḥ yaḥ dvandvaḥ tatra yathā syāt . (6.3.26) P III.148.20 - 149.2 R IV.597 {10/11} kaḥ ca lokavedayoḥ dvandvaḥ . (6.3.26) P III.148.20 - 149.2 R IV.597 {11/11} vede ye sahanirvāpanirdiṣṭāḥ na ca ete sahanirvāpanirdiṣṭāḥ . . (6.3.28) P III.149.4 - 5 R IV.598 {1/3} id vṛddhau viṣṇoḥ pratiṣedhaḥ . (6.3.28) P III.149.4 - 5 R IV.598 {2/3} id vṛddhau viṣṇoḥ pratiṣedhaḥ vaktavyaḥ . (6.3.28) P III.149.4 - 5 R IV.598 {3/3} āgnāvaiṣṇavam carum nirvapet . . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {1/5} kim nipātyate . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {2/5} pūrvapadottarapadayoḥ ṛkārasya arārau nipātyete . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {3/5} mātarapitarau bhojayataḥ . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {4/5} mātarapitarau ānaya . (6.3.32 - 33) P III.149.8 - 10 R IV.598 {5/5} ā́ mā gantām pitárāmātarā ca ā́ mā sómaḥ amṛtatvā́ya gamyāt . . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {1/20} bhāṣitapuṁskāt iti katham idam vijñāyate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {2/20} samānāyām ākṛtau yat bhāṣitapuṁskam āhosvit kva cit bhāṣitapuṁskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {3/20} kim ca ataḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {4/20} yadi vijñāyate samānāyām ākṛtau yat bhāṣitapuṁskam iti garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti atra na prāpnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {5/20} atha vijñāyate kva cit bhāṣitapuṁskam iti droṇībhāryaḥ , kuṭībhāryaḥ , pātrībhāryaḥ atra api prāpnoti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {6/20} astu samānāyām ākṛtau yat bhāṣitapuṁskam iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {7/20} katham garbhibhāryaḥ , prajātabhāryaḥ , prasūtabhāraḥ iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {8/20} kartavyaḥ atra yatnaḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {9/20} atha kimartham ūṅaḥ pṛthak pratiṣedhaḥ ucyate na yatra eva anyaḥ pratiṣedhaḥ tatra eva ayam ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {10/20} na kopadhāyāḥ iti uktvā tataḥ ūṅaḥ ca iti ucyeta . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {11/20} tatra api ayam arthaḥ dviḥ pratiṣedhaḥ na vaktavyaḥ bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {12/20} na evam śakyam . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {13/20} paṭhiṣyati hi ācāryaḥ puṁvat karmadhāraye pratiṣiddhārtham iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {14/20} saḥ puṁvadbhāvaḥ yathā iha bhavati : kārikā vṛndārikā kārakavṛndārikā iti evam iha api syāt : brahmabandhūḥ vṛndārikā brahmabandūvṛndārikā iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {15/20} atha pṛthak pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ ārambhaḥ kasmāt eva atra na bhavati . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {16/20} pṛthakpratiṣedhavacanasāmarthyāt . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {17/20} atha vā anūṅ iti tatra anuvartiṣyate . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {18/20} atha vā na ayam prasajyapratiṣedhaḥ . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {19/20} kim tarhi paryudāsaḥ ayam yat anyat anūṅ iti . (6.3.34.1) P III.150.3 - 16 R IV.599 - 601 {20/20} saḥ ca pratiṣedhāṛthaḥ ārambhaḥ . . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {1/162} kim punaḥ idam puṁvadbhāve strīgrhaṇam strīpratyayagrahaṇam āhosvit strīśabdgrahaṇam āhosvit stryarthagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {2/162} kaḥ ca atra viśeṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {3/162} puṁvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṁvat iti uttarapade tatpratiṣedhavijñānam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {4/162} puṁvadbhāve strīgrahaṇam strīpratyayagrahaṇam cet tatra puṁvat iti uttarapade tatpratiṣedhaḥ ayam vijñāyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {5/162} kasya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {6/162} strīpratyayasya pratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {7/162} kim ucyate strīpratyayasya pratiṣedhaḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {8/162} na punaḥ anyat api kim cit puṁsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṁskasya atidiśyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {9/162} anārambhāt puṃsi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {10/162} na hi kim cit puṁsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṁskasya atidiśyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {11/162} tatra kim anyat śakyam vijñātum anyat ataḥ strīpratyayapratiṣedhāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {12/162} katham punaḥ puṁvat iti anena strīpratyayasya pratiṣedhaḥ śakyaḥ vijñātum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {13/162} vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {14/162} tat yathā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {15/162} uśīnaravat madreṣu yavāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {16/162} santi na santi iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {17/162} mātṛvat asyāḥ kalāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {18/162} santi na santi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {19/162} evam iha api puṁvat bhavati puṁvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {20/162} yathā puṁsaḥ strīpratyayaḥ na bhavati evam samānādhikaraṇe uttarapade bhāṣitapuṁskasya na bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {21/162} prātipadikasya ca pratyāpattiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {22/162} prātipadikasya ca pratyāpattiḥ vaktavyā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {23/162} enī bhāryā asya , etabhāryaḥ , śyetabhāryaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {24/162} puṁvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {25/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {26/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {27/162} tasya anivṛttatvāt kena naśabdaḥ na śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {28/162} striyām iti ucyamānaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {29/162} sthānivatprasaṅgaḥ ca . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {30/162} sthānivabhāvaḥ ca prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {31/162} paṭvībhārā asya paṭubhāryaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {32/162} puṁvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {33/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {34/162} tasya sthānivabhāvāt yaṇādeśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {35/162} kimartham idam ubhayam ucyate na prātipadikasya ca pratyāpattiḥ iti eva sthānivabhāvaḥ api coditaḥ syāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {36/162} purastāt idam ācāryeṇa dṛṣṭam sthānivatprasaṅgaḥ ca iti tat paṭhitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {37/162} tataḥ uttarakālam idam dṛṣṭam prātipadikasya ca pratyāpattiḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {38/162} tat api paṭhitam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {39/162} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {40/162} vataṇḍyādiṣu puṁvadvacanam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {41/162} vataṇḍyādiṣu puṁvadbhāvaḥ vaktavyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {42/162} ke punaḥ vataṇḍyādayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {43/162} lugalugastrīviṣayadvistrīpratyayāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {44/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {45/162} gārgyaḥ vṛndārikā gargavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {46/162} puṁvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {47/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {48/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {49/162} tasya anivṛttatvāt kena yaśabdaḥ na śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {50/162} astriyām iti hi luk ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {51/162} luk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {52/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {53/162} vataṇḍī vṛndārikā vātaṇḍyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {54/162} puṁvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {55/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {56/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {57/162} tasya anivṛttatvāt luk striyām vataṇḍāt iti yakārasya luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {58/162} yadi punaḥ ayam īkāre eva luk ucyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {59/162} tat īkāragrahaṇam kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {60/162} na kartavyam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {61/162} kriyate nyāse eva . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {62/162} praśliṣṭanirdeśaḥ ayam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {63/162} strī , ī strī , striyām . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {64/162} īkāravidhau vai apratyayakasya pāṭhaḥ kriyate vataṇḍa iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {65/162} śārṅgaravādau sapratyayakasya pāṭhaḥ kariṣyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {66/162} saḥ vai sapratyayakasya pāṭhaḥ kartavyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {67/162} antaraṅgatvāt ca luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {68/162} aluk . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {69/162} astrīviṣaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {70/162} kauṇḍīvṛsī vṛndārikā kauṇḍīvṛsyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {71/162} puṁvadbhāvena kim kriyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {72/162} strīpratyayasya nivṛttiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {73/162} arthaḥ anivṛttaḥ strītvam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {74/162} tasya anivṛttatvāt kena yaśabdaḥ śrūyeta . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {75/162} astriyām iti hi ñyaḥ vidhīyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {76/162} astrīviṣaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {77/162} dvistrīpratyaya . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {78/162} gārgyāyaṇī vṛndārikā gārgyavṛndārikā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {79/162} atra puṁvadbhāvaḥ na prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {80/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {81/162} bhāṣitapuṁskāt anūṅaḥ samānādhikaraṇe uttarapade puṁvadbhāvaḥ bhavati iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {82/162} yaḥ ca atra bhāṣitapuṁskāt anūṅ na asau uttarapade yaḥ ca uttarapade na asau bhāṣitapuṁskāt anūṅ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {83/162} astu tarhi strīśabdagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {84/162} strīśabdasya puṁśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {85/162} strīśabdasya puṁśabdātideśaḥ iti cet sarvasya strīśabdasya puṁśabdātideśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {86/162} asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {87/162} teṣām kālikāḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {88/162} kālikāvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {89/162} aṅgārakavṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {90/162} kṣemavṛddhayaḥ kṣatriyāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {91/162} teṣām tanukeśyaḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {92/162} tanukeśīvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {93/162} kṣemavṛddhivṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {94/162} haṁsasya varaṭā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {95/162} kacchapasya ḍulī . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {96/162} ṛśyasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {97/162} aśvasya vaḍavā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {98/162} puruṣasya yoṣit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {99/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {100/162} aviśeṣāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {101/162} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṁśabdātideśaḥ bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {102/162} anupādīyamāne viśeṣe sarvatra prasaṅgaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {103/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṁskāt iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {104/162} bhāṣitapuṁskānupapattiḥ ca . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {105/162} hyarthe ca ayam caḥ paṭhitaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {106/162} sarvaḥ hi śabdaḥ bhāṣitapuṁskāt paraḥ śakyaḥ kartum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {107/162} astu tarhi arthagrahaṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {108/162} arthātideśe vipratiṣedhānupapattiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {109/162} arthātideśe vipratiṣedhaḥ na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {110/162} paṭhiṣyati hi ācāryaḥ vipratiṣedham puṁvadbhāvāt hrasvatvam khidghādikeṣu iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {111/162} saḥ vipratiṣedhaḥ na upapadyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {112/162} dvikāryayogaḥ hi nāma vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {113/162} śabdasya hrasvatvam arthasya puṁvadbhāvaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {114/162} kim ca sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {115/162} sarvasya strīśabdasya puṁśabdātideśaḥ prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {116/162} asya api prāpnoti , aṅgārakāḥ nāma śakunayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {117/162} teṣām kālikāḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {118/162} kālikāvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {119/162} aṅgārakavṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {120/162} kṣemavṛddhayaḥ kṣatriyāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {121/162} teṣām tanukeśyaḥ striyaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {122/162} tanukeśīvṛndārikāḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {123/162} kṣemavṛddhivṛndārikāḥ prāpnuvanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {124/162} haṁsasya varaṭā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {125/162} kacchapasya ḍulī . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {126/162} ṛśyasya rohit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {127/162} aśvasya vaḍavā . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {128/162} puruṣasya yoṣit . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {129/162} kim kāraṇam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {130/162} aviśeṣāt . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {131/162} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya strīśabdasya puṁśabdātideśaḥ bhavati iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {132/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṁskāt iti ucyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {133/162} bhāṣitapuṁskānupapattiḥ hi bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {134/162} na hi arthen paurvāparyam asti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {135/162} ayam tāvat adoṣaḥ yat ucyate arthātideśe vipratiṣedhānupapattiḥ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {136/162} na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {137/162} kim tarhi . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {138/162} asambhavaḥ api . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {139/162} saḥ ca atra asti asambhavaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {140/162} kaḥ asambhavaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {141/162} puṁvadbhāvaḥ abhinirvartamānaḥ hrasvatvasya nimittam vihanti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {142/162} hrasvatvam abhinirvartamānam puṁvadbhāvam bādhate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {143/162} sati asambhave yuktaḥ vipratiṣedhaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {144/162} ayam tarhi doṣaḥ sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {145/162} tasmāt astu saḥ eva madhyamaḥ pakṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {146/162} nanu ca uktam strīśabdasya puṁśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {147/162} na eṣaḥ doṣaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {148/162} samāsanirdeśaḥ ayam : bhāṣitapuṁskāt anūṅ yasmin saḥ ayam bhāṣitapuṁskādanūṅ iti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {149/162} yadi evam luk prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {150/162} nipātanāt na bhaviṣyati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {151/162} atha vā aluk prakṛtaḥ saḥ anuvartiṣyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {152/162} katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam śakyam vijñātum . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {153/162} nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {154/162} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {155/162} tathā hi arthaḥ gamyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {156/162} tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {157/162} na asau loṣṭam ānīya kṛtī bhavati . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {158/162} evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin ūṅsadṛśe kāryam vijñāyate . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {159/162} kim ca anyat anūṅ ūṅsadṛśam . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {160/162} strīpratyayaḥ . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {161/162} evam api iḍabiḍ vṛndārikā , aiḍabiḍvṛndārikā , pṛth vṛndārikā , pārthavṛndārikā , darat vṛndārikā , dāradavṛndārikā , uśik vṛndārikā , auśijavṛndārikā , atra puṁvadbhāvaḥ na prāpnoti . (6.3.34.2) P III.150.17 - 153.20 R IV.601 - 609 {162/162} kartavyaḥ atra yatnaḥ . . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {1/11} atha iha katham bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {2/11} paṭvīmṛdvyau bhārye asya paṭvīmṛdubhāryaḥ , āhosvit paṭumṛdubhāryaḥ iti . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {3/11} paṭvīmṛdubhāryaḥ iti bhavitavyam . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {4/11} puṁvadbhāvaḥ kasmāt na bhavati . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {5/11} bhāṣitapuṁskāt iti ucyate . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {6/11} nanu ca bhoḥ paṭuśabdaḥ mṛduśabdaḥ puṁsi bhāṣyete . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {7/11} samānāyām ākṛtau yat bhāṣitapuṁskam ākṛtyantare ca etau bhāṣitapuṁskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {8/11} samānāyām ākṛtau api etau bhāṣitapuṁskau . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {9/11} katham . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {10/11} ārabhyate matublopaḥ . (6.3.34.3) P III.153.21 - 28 R IV.609 - 610 {11/11} evam tarhi bhāṣitapuṁskāt anūṅ samānādhikaraṇe uttarapade kṛtaḥ tasya puṁvadbhāvaḥ yasya ca akṛtaḥ na asau bhāṣitapuṁskāt anūṅ samānādhikaraṇe uttarapade . . (6.3.34.4) P III.154.1 - 4 R IV.610 {1/7} pūraṇyām pradhānapūraṇīgrahaṇam . (6.3.34.4) P III.154.1 - 4 R IV.610 {2/7} pūraṇyām pradhānapūraṇīgrahaṇam kartavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {3/7} iha mā bhūt . (6.3.34.4) P III.154.1 - 4 R IV.610 {4/7} kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {5/7} atha iha katham bhavitavyam kalyāṇī pañcamī āsām rātrīṇām iti . (6.3.34.4) P III.154.1 - 4 R IV.610 {6/7} kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . (6.3.34.4) P III.154.1 - 4 R IV.610 {7/7} rātrayaḥ atra pradhānam . . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {1/70} iha ke cit tasilādayaḥ ā kṛtvasucaḥ paṭhyante yeṣu puṁvadbhāvaḥ na iṣyate ke cit ca anyatra paṭhyante yeṣu puṁvadbhāvaḥ iṣyate . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {2/70} tatra kim nyāyyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {3/70} parigaṇanam kartavyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {4/70} tasilādī tratasau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {5/70} tratasau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {6/70} tasyām śālāyām vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {7/70} tatra vasati . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {8/70} tasyāḥ , tataḥ , yasyām , yatra, yasyāḥ , yataḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {9/70} taratamapau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {10/70} taratamapau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {11/70} darśanīyatarā darśanīyatamā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {12/70} caraḍjātīyarau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {13/70} caraḍjātīyarau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {14/70} paṭucarī , paṭujātīyā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {15/70} kalpabdeśīyarau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {16/70} kalpabdeśīyarau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {17/70} darśanīyakalpā , darśanīyadeśīyā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {18/70} rūpappāśapau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {19/70} rūpappāśapau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {20/70} darśanīyarūpā , darśanīyapāśā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {21/70} thamthālau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {22/70} thamthālau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {23/70} kayā ākṛtyā katham , yayā yathā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {24/70} dārhilau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {25/70} dārhilau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {26/70} tasyām velāyām , tadā , tarhi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {27/70} tilthyanau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {28/70} tilthyanau tasilādī draṣṭavyau . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {29/70} vṛkī vṛkatiḥ , ajathyā yūthiḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {30/70} śasi bahvalpārthasya . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {31/70} śasi bahvalpārthasya puṁvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {32/70} bahvībhyaḥ dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {33/70} bahuśaḥ dehi . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {34/70} alpaśaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {35/70} tvataloḥ guṇavacanasya . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {36/70} tvataloḥ guṇavacanasya puṁvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {37/70} paṭvyāḥ bhāvaḥ paṭutvam , paṭutā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {38/70} guṇavacanasya iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {39/70} kaṭhyāḥ bhāvaḥ kaṭhītvam , kaṭhītā . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {40/70} bhasya aḍhe taddhite . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {41/70} bhasya aḍhe taddhite puṁvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {42/70} hastinīnām samūhaḥ hāstikam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {43/70} aḍhe iti kimartham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {44/70} śyaineyaḥ , rauhiṇeyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {45/70} yadi aḍhe iti ucyate , agnāyī devatā asya , āgneyaḥ sthālīpākaḥ , atra na prāpnoti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {46/70} iha ca prāpnoti , kauṇḍinyaḥ , sāpatnaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {47/70} yadi punaḥ anapatye iti ucyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {48/70} na evam śakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {49/70} iha hi na syāt . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {50/70} gārgyāyaṇyāḥ apatyam māṇavakaḥ gārgaḥ jālmaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {51/70} astu tarhi aḍhe iti eva . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {52/70} katham kauṇḍinyaḥ , sāpatnaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {53/70} kauṇḍinye nipātanāt siddham . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {54/70} kim nipātanam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {55/70} āgastyakauṇḍinyayoḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {56/70} sāpatnaśabdaḥ prakṛtayataram . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {57/70} [R 613: sāpatnaḥ prakṛtyantatatvāt . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {58/70} sāpatnaśabdaḥ prakṛtayataram asti .] katham agnāyī devatā asya sthālīpākasya , āgneyaḥ sthālīpākaḥ iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {59/70} astu tarhi anapatye iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {60/70} katham gārgaḥ jālmaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {61/70} gārgāgneyau na saṃvadete . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {62/70} kartavyaḥ atra yatnaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {63/70} ṭhakchasoḥ ca . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {64/70} ṭhakchasoḥ ca puṁvadbhāvaḥ vaktavyaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {65/70} bhavatyāḥ chātrāḥ , bhāvatkāḥ , bhavadīyāḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {66/70} ṭhaggrahaṇam kimartham na ike kṛte ajādau iti . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {67/70} na evam śakyam . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {68/70} ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {69/70} ajādilakṣaṇe hi māthikādivat prasajyeta . (6.3.35) P III.154.6 - 155.24 RIV.610 - 614 {70/70} tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . . (6.3.36) P III.156.2 - 6 R IV.614 {1/7} maningrahaṇam kimartham . (6.3.36) P III.156.2 - 6 R IV.614 {2/7} māningrahaṇam astryartham asamānādhikaraṇārtham ca . (6.3.36) P III.156.2 - 6 R IV.614 {3/7} māningrahaṇam kriyate astryartham asamānādhikaraṇārtham ca . (6.3.36) P III.156.2 - 6 R IV.614 {4/7} astryartham tāvat . (6.3.36) P III.156.2 - 6 R IV.614 {5/7} darśanīyām manyate devadattaḥ yajñadattām darśanīyamānī ayam asyāḥ . (6.3.36) P III.156.2 - 6 R IV.614 {6/7} asamānādhikaraṇārtham . (6.3.36) P III.156.2 - 6 R IV.614 {7/7} darśanīyām manyate devadattā yajñadattām darśanīyamāninī iyam asyāḥ . . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {1/16} kim idam evamādi anukramaṇam ādyasya yogasya viṣaye āhosvit puṁvadbhāvamātrasya . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {2/16} kim ca ataḥ . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {3/16} yadi ādyasya yogasya viṣaye mādhyamkīyaḥ , śālūkikīyaḥ , atra na prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {4/16} vidhīḥ api atra na sidhyati . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {5/16} kim kāraṇam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {6/16} bhāṣitapūṁśkāt anūṅ iti ucyate . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {7/16} na hi etat bhavati bhāṣitapūṁśkāt anūṅ . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {8/16} idam tarhi vilepikāyāḥ dharmyam vailepikam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {9/16} vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {10/16} atha puṁvabhāvamātrasya viṣaye hastinīnām samūhaḥ hāstikam , jātilakṣaṇaḥ puṁvabhāvapratiṣedhaḥ prāpnoti . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {11/16} evam tarhi na kopadhāyāḥ iti eṣaḥ yogaḥ puṁvabhāvamātrasya uttaram evamādi anukramaṇam ādyasya yogasya viṣaye . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {12/16} na kopadhapratiṣedhe taddhitavugrahaṇam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {13/16} na kopadhapratiṣedhe taddhitavugrahaṇam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {14/16} taddhitasya yaḥ kakāraḥ voḥ ca yaḥ kakāraḥ tasya grahaṇam kartavyam . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {15/16} iha mā bhūt . (6.3.37) P III.156.8 - 17 R IV.615 - 616 {16/16} pākabhāryaḥ , bhekabhāryaḥ . . (6.3.40) P III.156.19 - 157.2 R IV.616 {1/5} svāṅgāt ca ītaḥ amānini . (6.3.40) P III.156.19 - 157.2 R IV.616 {2/5} svāṅgāt ca ītaḥ amānini iti vaktavyam iha api yathā syāt . (6.3.40) P III.156.19 - 157.2 R IV.616 {3/5} dīrghamukhamānī , ślakṣṇamukhamāninī . (6.3.40) P III.156.19 - 157.2 R IV.616 {4/5} yadi amānini iti ucyate dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati . (6.3.40) P III.156.19 - 157.2 R IV.616 {5/5} prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati . . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {1/19} kimartham idam ucyate . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {2/19} puṁvat karmadhāraye pratiṣiddhārtham . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {3/19} pratiṣiddhāṛthaḥ ayam ārambhaḥ . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {4/19} na kopadhāyāḥ iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {5/19} tatra api puṁvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {6/19} kārikā vṛndārikā kārakavṛndārikā kārakajātīyā kārakadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {7/19} sañjñāpūraṇayoḥ ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {8/19} tatra api puṁvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {9/19} dattā vṛndārikā dattavṛndārikā dattajātīyā dattadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {10/19} pañcamī vṛndārikā pañcamavṛndārikā pañcamajātīyā pañcamadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {11/19} vṛddhinimittasya iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {12/19} tatra api puṁvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {13/19} sraughnī vṛndārikā sraughnavṛndārikā sraughnajātīyā sraughnadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {14/19} svāṅgāt ca ītaḥ amānini iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {15/19} tatra api puṁvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {16/19} ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {17/19} jāteḥ ca iti uktam . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {18/19} tatra api puṁvat bhavati . (6.3.42.1) P III.157.4 - 14 R IV.616 - 617 {19/19} kaṭhī vṛndārikā kaṭhavṛndārikā kaṭhajātīyā kaṭhadeśīyā . . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {1/21} kukkuṭyādīnām aṇḍādiṣu puṁvadvacanam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {2/21} kukkuṭyādīnām aṇḍādiṣu puṁvadbhāvaḥ vaktavyaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {3/21} kukkuṭyāḥ aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ kākaśāvaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {4/21} na vā astrīpūrvapadavivakṣitatvāt . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {5/21} na vā vaktavyam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {6/21} kim kāraṇam astrīpūrvapadavivakṣitatvāt . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {7/21} na atra strīpūrvapadam vivakṣitam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {8/21} kim tarhi . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {9/21} astrīpūrvapadam . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {10/21} ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {11/21} yadi api tāvat atra etat śakyate vaktum iha tu katham . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {12/21} mṛgyāḥ kṣīram mṛghakṣīram iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {13/21} atra api na vā astrīpūrvapadavivakṣitatvāt iti eva . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {14/21} katham punaḥ sataḥ nāma avāvivakṣā syāt . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {15/21} sataḥ api avivakṣā bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {16/21} tat yathā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {17/21} alomikā eḍakā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {18/21} anudarā kanyā iti . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {19/21} asataḥ ca vivakṣā bhavati . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {20/21} samudraḥ kuṇḍikā . (6.3.42.2) P III.157.15 - 24 R IV.617 - 618 {21/21} vindhyaḥ vardhitakam iti . . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {1/33} agneḥ īttvāt varuṇasya vṛddhiḥ vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {2/33} agneḥ īttvāt varuṇasya vṛddhiḥ bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {3/33} agneḥ īttvasya avakāśaḥ , agnīṣomau . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {4/33} varuṇasya vṛddheḥ avakāśaḥ , vāyuvāruṇam . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {5/33} iha ubhayam prāpnoti , āgnivāruṇīm anaḍvāhīm ālabheta . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {6/33} varuṇasya vṛddhiḥ bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {7/33} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {8/33} dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {9/33} katham . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {10/33} agneḥ īttvam varuṇasya vṛddhiḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {11/33} na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {12/33} kim tarhi . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {13/33} asambhavaḥ api . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {14/33} saḥ ca atra asti asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {15/33} kaḥ asau asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {16/33} agneḥ īttvam abhinirvartamanam varuṇasya vṛddhim bādhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {17/33} varuṇasya vṛddhiḥ abhinirvartamanā agneḥ īttvam bādhate . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {18/33} eṣaḥ asambhavaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {19/33} sati asambhave yuktaḥ vipratiṣedhaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {20/33} pūṁvadbhāvāt hrasvatvam khidghādiṣu . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {21/33} pūṁvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {22/33} pūṁvadbhāvasya avakāśaḥ , paṭubhāryaḥ , mṛdubhāryaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {23/33} khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ , hariṇimmanyaḥ . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {24/33} iha ubhayam prāpnoti , kālimmanyā , hariṇimmanyā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {25/33} ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā , nartakitamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {26/33} pūṁvadbhāvasya avakāśaḥ , darśanīyatarā , darśanīyatamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {27/33} iha ubhayam prāpnoti , paṭvitarā , paṭvitamā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {28/33} ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {29/33} pūṁvadbhāvasya avakāśaḥ , dāradikā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {30/33} iha ubhayam prāpnoti , paṭvikā , mṛdvikā . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {31/33} hrasvatvam bhavati vipratiṣedhena . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {32/33} atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṁvadbhāvaḥ kasmāt na bhavati . (6.3.42.3) P III.158.1 - 18 R IV.618 - 619 {33/33} sakṛt gatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {1/28} ṅīgrahaṇam kimartham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {2/28} anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , atra api prasajyeta . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {3/28} na etat asti prayojanam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {4/28} bhāṣitapuṁskāt iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {5/28} evam api dattātarā guptātarā , atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {6/28} ītaḥ iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {7/28} evam api grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {8/28} striyām iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {9/28} evam api grāmaṇītarā , senāṇītarā atra api prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {10/28} striyāḥ striyām iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {11/28} śeṣaprakḷptyartham tarhi ṅīgrahaṇam kartavyam , nadyāḥ śeṣasya anyatarasyām iti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {12/28} kaḥ śeṣaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {13/28} āṅīca yā nadī ṅyantam ca yat ekāc . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {14/28} antareṇa api ṅīgrahaṇam kḷptaḥ śeṣaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {15/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {16/28} ītaḥ iti vartate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {17/28} anīt ca yā nadī , īdantam ca yat ekāc . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {18/28} śeṣagrahaṇam ca api śakyam akartum . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {19/28} katham . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {20/28} aviśeṣeṇa ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {21/28} tasya anekācaḥ nityam hrasvatvam apavādaḥ . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {22/28} tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {23/28} yadi evam lakṣmitarā tantritarā iti na sidhyati . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {24/28} lakṣmītarā tantrītarā iti prāpnoti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {25/28} iṣṭam eva etad saṅgṛhītam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {26/28} lakṣmītarā tantrītarā iti eva bhavitavyam . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {27/28} evam hi saunāgāḥ paṭhanti . (6.3.43) P III.158.21 - 159.9 R IV.620 - 621 {28/28} ghādiṣu nadyāḥ hrasvatve kṛnnadyāḥ pratiṣedhaḥ . . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {1/36} iha kasmāt na bhavati , amahān mahān sampannaḥ mahadbhūtaḥ candramāḥ iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {2/36} anyaprakṛtiḥ tu amahān mahatprakṛtau mahān mahati eva . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {3/36} anyaḥ mahān . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {4/36} anyaḥ mahān bhūtaprakṛtau vartate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {5/36} mahān mahati eva . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {6/36} tasmāt āttvam na syāt . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {7/36} tasmāt āttvam na bhaviṣyati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {8/36} puṁvattvam tu katham bhavet atra . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {9/36} puṁvadbhāvaḥ api tarhi na prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {10/36} amahatī mahatī sampannā mahadbhūtā brāhmaṇī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {11/36} evam tarhi amahati mahān hi vṛttaḥ tadvācī ca atra bhūtaśabdaḥ ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {12/36} amahati hi mahacchabdaḥ vartate tadvācī ca atra bhūtaśabdaḥ prayujyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {13/36} kiṁvācī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {14/36} mahadvācī . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {15/36} tasmāt sidhyati puṃvat . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {16/36} tasmāt sidhyati puṃvadbhāvaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {17/36} yadi evam āttvam api prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {18/36} mahadbhūtaḥ candramāḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {19/36} nivartyam āttvam tu manyante . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {20/36} āttvam api prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {21/36} na eṣaḥ doṣaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {22/36} yaḥ tu mahataḥ pratipadam samāsaḥ uktaḥ tadāśrayam hi āttvam kartavyam manyante na lakṣaṇena lakṣaṇoktaḥ ca ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {23/36} evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ samāsaḥ vihitaḥ tasya grahaṇam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {24/36} lakṣaṇoktaḥ ca ayam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {25/36} iha api tarhi na prāpnoti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {26/36} mahān bāhuḥ asya mahābāhuḥ iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {27/36} śeṣavacanāt tu yaḥ asau pratyārambhāt kṛtaḥ bahuvrīhiḥ tasmāt sidhyati tasmin . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {28/36} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe iti āha tena pratipadam bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {29/36} pradhānataḥ vā yataḥ vṛttiḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {30/36} atha vā gauṇamukhyayoḥ mukhye kāryasampratyayaḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {31/36} tat yathā gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {32/36} katham tarhi bāhīke vṛddhyāttve bhavataḥ . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {33/36} gauḥ tiṣṭhati , gām ānaya iti . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {34/36} arthāśraye etat evam . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {35/36} yat hi śabdāśrayam śabdamātre tat bhavati . (6.3.46.1) P III.160.2 - 161.5 R IV.622 - 627 {36/36} śabdāśraye ca vṛddhyāttve . . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {1/13} mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam puṁvadvacanam ca asamānādhikaraṇārtham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {2/13} mahadāttve ghāsakaraviśiṣṭeṣu upasaṅkhyānam kartavyam puṁvadbhāvaḥ ca asamānādhikaraṇārthaḥ kartavyaḥ . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {3/13} mahatyāḥ ghāsaḥ mahāghāsaḥ , mahatyāḥ karaḥ mahākaraḥ , mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {4/13} aṣṭanaḥ kapāle haviṣi . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {5/13} aṣṭanaḥ kapāle haviṣi upasaṅkhyānam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {6/13} aṣṭākapālam carum nirvapet . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {7/13} haviṣi iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {8/13} aṣṭakapālam brāhmaṇasya . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {9/13} gavi ca yukte . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {10/13} gavi ca yukte upasaṅkhyānam kartavyam . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {11/13} aṣṭāgavena śakaṭena . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {12/13} yukte iti kimartham . (6.3.46.2) P III.161.6 - 15 R I.627 - 628 {13/13} aṣṭagavam brāhmaṇasya . . (6.3.47) P III.161.17 - 18 {1/1} R IV.629 . (6.3.48) P III.161.20 - 162.3 R IV.629 {1/12} sarveṣāṅgrahaṇam kimartham . (6.3.48) P III.161.20 - 162.3 R IV.629 {2/12} catvāriṁśatprabhṛtau sarveṣām vibhāṣā yathā syāt , dvyaṣṭanoḥ ca treḥ ca . (6.3.48) P III.161.20 - 162.3 R IV.629 {3/12} na etat asti prayojanam . (6.3.48) P III.161.20 - 162.3 R IV.629 {4/12} prakṛtam dvyaṣṭangrahaṇamanuvartiṣyate . (6.3.48) P III.161.20 - 162.3 R IV.629 {5/12} yadi tat anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ prāpnoti . (6.3.48) P III.161.20 - 162.3 R IV.629 {6/12} na eṣaḥ doṣaḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {7/12} maṇḍūkagatayaḥ adhikārāḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {8/12} yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {9/12} atha vā ekayogaḥ kariṣyate . (6.3.48) P III.161.20 - 162.3 R IV.629 {10/12} dvyaṣṭanaḥ saṅkhyayām abahuvrīhyaśītyoḥ treḥ trayaḥ . (6.3.48) P III.161.20 - 162.3 R IV.629 {11/12} tataḥ vibhāṣā catvāriṁśatprabhṛtau sarveṣām iti . (6.3.48) P III.161.20 - 162.3 R IV.629 {12/12} atha vā ubhayam nivṛttam tat apekṣiṣyāmahe . . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {1/22} yaṇgrahaṇam idam pratyayagrahaṇam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {2/22} tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {3/22} yadaṇgrahaṇe rūpagrahaṇam lekhagrahaṇāt . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {4/22} yadaṇgrahaṇe rūpagrahaṇam draṣṭavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {5/22} kutaḥ . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {6/22} lekhagrahaṇāt . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {7/22} yat ayam lekhagrahaṇam karoti tat jñāpayati ācāryaḥ na yadaṇante bhavati iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {8/22} aparaḥ āha : atyalpam idam ucyate . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {9/22} sarvatra eva uttarapadādhikāre pratyayagrahaṇe rūpagrahaṇam draṣṭavyam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {10/22} kutaḥ . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {11/22} lekhagrahaṇāt eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {12/22} kim prayojanam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {13/22} kumārī gauritarā . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {14/22} ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {15/22} yadi etat jñāpyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam prāpnoti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {16/22} khiti anantaraḥ hrasvabhāvī na asti iti kṛtvā khidante bhaviṣyati . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {17/22} nanu ca ayam asti stanandhayaḥ iti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {18/22} atra api śapā vyavadhānam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {19/22} ekādeśe kṛte na asti vyavadhānam . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {20/22} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {21/22} atha vā etat jñāpayati ācāryaḥ khiti anantarasya na bhavati iti yat ayam anavyayasya iti pratiṣedham śāsti . (6.3.50) P III.162.5 - 17 R IV.629 - 631 {22/22} na hi khiti anantaram avyayam asti . . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {1/12} padādeśe antodāttanipātanam [R: padopahatārtham] . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {2/12} padādeśe antodāttanipātanam kartavyam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {3/12} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {4/12} padopahatārtham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {5/12} pādena upahatam padopahatam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {6/12} tṛtīyā karmaṇi iti prakṛtisvaratve pūrvapadāntodāttatvam yathā syāt . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {7/12} upadeśivadvacanam ca svarasiddhyartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {8/12} upadeśivadbhāvaḥ ca vaktavyaḥ . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {9/12} kim prayojanam . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {10/12} svarasiddhyartham . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {11/12} upadeśāvasthāyām antodāttanipātane kṛte samāsasvareṇa bādhanam yathā syāt . (6.3.52) P III.162.19 - 163.4 R IV.631 - 632 {12/12} padājiḥ , padātiḥ . . (6.3.53) P III.163.6 - 7 R IV.632 {1/3} padbhāve ike caratau upasaṅkhyānam . (6.3.53) P III.163.6 - 7 R IV.632 {2/3} padbhāve ike caratau upasaṅkhyānam kartavyam . (6.3.53) P III.163.6 - 7 R IV.632 {3/3} pādābhyām carati padikaḥ . . (6.3.56) P III.163.9 R IV.632 {1/2} niṣke ca upasaṅkhyānam kartavyam . (6.3.56) P III.163.9 R IV.632 {2/2} panniṣkeṇa pādaniṣkeṇa . . (6.3.57) P III.163.11 - 12 R IV.632 {1/2} sañjñāyām uttarapadasya iti vaktavyam iha api yathā syāt . (6.3.57) P III.163.11 - 12 R IV.632 {2/2} lohitodaḥ , kṣīrodaḥ iti . . (6.3.59) P III.163.14 - 164.2 R IV.633 {1/19} ekahalādau iti kimartham . (6.3.59) P III.163.14 - 164.2 R IV.633 {2/19} udakasthānam . (6.3.59) P III.163.14 - 164.2 R IV.633 {3/19} ucyamāne api etasmin atra prapnoti . (6.3.59) P III.163.14 - 164.2 R IV.633 {4/19} etat api ekahalādi . (6.3.59) P III.163.14 - 164.2 R IV.633 {5/19} kim kāraṇam . (6.3.59) P III.163.14 - 164.2 R IV.633 {6/19} ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṁsitvāt ca varṇānām . (6.3.59) P III.163.14 - 164.2 R IV.633 {7/19} ekaikavarṇavartinī vāk . (6.3.59) P III.163.14 - 164.2 R IV.633 {8/19} na dvau varṇau yugapat uccārayati . (6.3.59) P III.163.14 - 164.2 R IV.633 {9/19} tat yathā gauḥ iti ukte yāvat gakāre vāk vartate tāvat na aukāre na visarjanīye . (6.3.59) P III.163.14 - 164.2 R IV.633 {10/19} yāvat auakāre na tāvat gakāre na visarjanīye . (6.3.59) P III.163.14 - 164.2 R IV.633 {11/19} yāvat visarjanīye na tāvat gakāre na aukāre . (6.3.59) P III.163.14 - 164.2 R IV.633 {12/19} uccaritapradhvaṁsitvāt ca varṇānām . (6.3.59) P III.163.14 - 164.2 R IV.633 {13/19} uccaritaḥ varṇaḥ pradhvastaḥ ca . (6.3.59) P III.163.14 - 164.2 R IV.633 {14/19} atha aparaḥ prayujyate . (6.3.59) P III.163.14 - 164.2 R IV.633 {15/19} na varṇaḥ varṇasya sahāyaḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {16/19} evam tarhi ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {17/19} tatra prakarṣagatiḥ vijñāyate : sādhīyaḥ yaḥ ekahalādiḥ iti . (6.3.59) P III.163.14 - 164.2 R IV.633 {18/19} kaḥ ca sādhīyaḥ . (6.3.59) P III.163.14 - 164.2 R IV.633 {19/19} yatra ekam halam uccārya ac ucyate . . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {1/20} ikaḥ hrasvatvam uttarapadamātre . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {2/20} ikaḥ hrasvatvam uttarapadamātre vaktavyam iha api yathā syāt , alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {3/20} kim punaḥ kāraṇam na sidhyati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {4/20} sarvānte hi lokavijñānam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {5/20} lokavijñānāt hi yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam syāt . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {6/20} atha vā evam vigrahaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {7/20} alābūḥ ca karkandhūḥ ca , alābukarkandhvau , alābukarkandhvau dṛnbhūḥ ca, alābukarkandhudṛnbhvaḥ , alābukarkandhudṛnbhūnām phalam alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {8/20} yadi evam dṛnbhvāḥ pūrvanipātaḥ prāpnoti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {9/20} rājadantādiṣu pāṭhaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {10/20} atha vā evam vigrahaḥ kariṣyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {11/20} dṛnbhvāḥ phalam dṛnbhuphalam , karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam , alābūḥ ca karkandhudṛnbhuphalam ca alābukarkandhudṛnbhuphalam iti . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {12/20} evam api phalena akṛtaḥ abhisambandhaḥ bhavati . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {13/20} pratyekam phalaśabdaḥ parisamāpyate . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {14/20} iyaṅuvaṅavyayapratiṣedhaḥ . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {15/20} iyaṅuvaṅbhāinām avyayānām ca pratiṣedhaḥ vaktavyaḥ . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {16/20} śrīkulam , bhrūkulam , kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {17/20} abhrūkaṁsādīnām iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {18/20} bhrukuṁsaḥ , bhrukuṭiḥ . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {19/20} aparaḥ āha : akāraḥ bhrūkaṁsādīnām iti vaktavyam . (6.3.61) P III.164.4 - 19 R IV.634 - 635 {20/20} bhrakuṁsaḥ , bhrakuṭiḥ . . (6.3.62) P III.164.21 R IV.635 - 636 {1/28} taddhite kim udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {2/28} ekatvam , ekatā . (6.3.62) P III.164.21 R IV.635 - 636 {3/28} na etat asti prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {4/28} puṁvadbhāvena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {5/28} katham puṁvadbhāvaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {6/28} tāsilādiṣu ā kṛtvasucaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {7/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {8/28} ekasyāḥ āgatam ekarūpyam , ekamayam . (6.3.62) P III.164.21 R IV.635 - 636 {9/28} idam ca api udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {10/28} ekatvam , ekatā . (6.3.62) P III.164.21 R IV.635 - 636 {11/28} nanu ca uktam puṁvadbhāvena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {12/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {13/28} uktam etat tvataloḥ guṇavacanasya iti . (6.3.62) P III.164.21 R IV.635 - 636 {14/28} atha uttarapade kim udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {15/28} ekaśāṭī . (6.3.62) P III.164.21 R IV.635 - 636 {16/28} na etat asti . (6.3.62) P III.164.21 R IV.635 - 636 {17/28} puṁvadbhāvena api etat siddham . (6.3.62) P III.164.21 R IV.635 - 636 {18/28} katham puṁvadbhāvaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {19/28} samānādhikaraṇalakṣaṇaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {20/28} idam tarhi prayojanam . (6.3.62) P III.164.21 R IV.635 - 636 {21/28} ekasyāḥ kṣīram ekaṣīram . (6.3.62) P III.164.21 R IV.635 - 636 {22/28} idam ca api udāharaṇam . (6.3.62) P III.164.21 R IV.635 - 636 {23/28} ekaśāṭī . (6.3.62) P III.164.21 R IV.635 - 636 {24/28} nanu ca uktam puṁvadbhāvena api etat siddham iti . (6.3.62) P III.164.21 R IV.635 - 636 {25/28} na sidhyati . (6.3.62) P III.164.21 R IV.635 - 636 {26/28} na kopadhāyāḥ iti pratiṣedhaḥ prāpnoti . (6.3.62) P III.164.21 R IV.635 - 636 {27/28} na eṣaḥ doṣaḥ . (6.3.62) P III.164.21 R IV.635 - 636 {28/28} uktam etat kopadhapratiṣedhe taddhitavugrahaṇam iti . . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {1/48} khiti hrasvāprasiddhiḥ anajantatvāt . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {2/48} khiti hrasvāprasiddhiḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {3/48} kālimmanyā , hariṇimmanyā . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {4/48} kim kāraṇam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {5/48} anajantatvāt . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {6/48} mumi kṛte anajantatvāt hrasvatvam na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {7/48} siddham tu hrasvāntasya mumvacanāt . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {8/48} siddham etat . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {9/48} katham . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {10/48} hrasvāntasya mum bhavati iti vaktavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {11/48} sanniyogāt vā . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {12/48} atha vā sanniyogaḥ kariṣyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {13/48} kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {14/48} cakāraḥ kartavyaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {15/48} mum ca . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {16/48} kim ca . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {17/48} yat ca anyat prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {18/48} kim ca anyat prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {19/48} hrasvatvam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {20/48} sidhyati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {21/48} sūtram tarhi bhidyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {22/48} yathānyāsam eva astu . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {23/48} nanu ca uktam khiti hrasvāprasiddhiḥ anajantatvāt iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {24/48} parihṛtam etat siddham tu hrasvāntasya mumvacanāt iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {25/48} tat tarhi hrasvagrahaṇam kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {26/48} na kartavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {27/48} prakṛtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {28/48} kva prakṛtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {29/48} ikaḥ hrasvaḥ aṅyaḥ gālavasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {30/48} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {31/48} khiti iti eṣā saptamī hrasvaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {32/48} atha vā khiti hrasvaḥ bhavati iti ucyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {33/48} khiti hrasvabhāvī na asti iti kṛtvā bhūtapūrvagatiḥ vijñāsyate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {34/48} ajantam yat bhūtapūrvam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {35/48} atha vā kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {36/48} khiti hrasvaḥ bhavati iti upasthitam idam bhavati acaḥ iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {37/48} tatra vacanāt anajantasya api bhaviṣyati . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {38/48} iha api tarhi vacanāt prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {39/48} vāṅmanyaḥ iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {40/48} na etat asti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {41/48} ikaḥ iti vartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {42/48} evam api khaṭvammanyaḥ , atra na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {43/48} na eṣaḥ doṣaḥ . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {44/48} ābgrahaṇam api prakṛtam anuvartate . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {45/48} kva prakṛtam . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {46/48} ṅyāpoḥ sañjñācchandasoḥ bahulam iti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {47/48} evam api kīlālapammanyaḥ , śubhaṁyammanyaḥ atra na prāpnoti . (6.3.66) P III.165.9 - 166.3 R IV.636 - 637 {48/48} tasmāt pūrvoktau eva parihārau . . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {1/42} amaḥ pratyayavadanudeśe kim prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {2/42} amaḥ pratyayavadanudeśe prayojanam ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {3/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {4/42} ātvam prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {5/42} gāmmanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {6/42} pūrvasavarṇaḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {7/42} strīmmanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {8/42} guṇaḥ prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {9/42} narammanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {10/42} iyaṅuvaṅau prayojanam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {11/42} śriyammanyaḥ , bhruvammanyaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {12/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇāprasiddhiḥ aprathamātvāt . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {13/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇayoḥ aprasiddhiḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {14/42} kim kāraṇam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {15/42} aprathamātvāt . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {16/42} prathamayoḥ iti ucyate na ca atra prathamām paśyāmaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {17/42} kim ca bhoḥ ātvam prathamayoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {18/42} na khalu prathamayoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {19/42} prathamayoḥ iti tu vijñāyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {20/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {21/42} amśasoḥ iti ucyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {22/42} te evam vijñāsyāmaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {23/42} śassahacaritaḥ yaḥ amśabdaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {24/42} kaḥ ca śassahacaritaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {25/42} prathamā eva . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {26/42} nanu ca pratyayavadanudeśāt bhaviṣyati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {27/42} na sidhyati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {28/42} kim kāraṇam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {29/42} sāmānyātideśe [R: hi] viśeṣānatideśaḥ . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {30/42} sāmanye hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {31/42} tat yathā . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {32/42} brahmaṇavat asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam tat kṣatriye atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {33/42} yat viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {34/42} evam iha api sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam dvitīyaikavacane bhavati prathamayoḥ iti na tat atidiśyate . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {35/42} siddham tu dvitīyaikavacanavadvacanāt . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {36/42} siddham etat . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {37/42} katham . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {38/42} dvitīyaikavacanavat bhavati iti vaktavyam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {39/42} ekaśeṣanirdeśāt vā . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {40/42} atha vā ekaśeṣanirdeśaḥ ayam . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {41/42} am ca am ca am . (6.3.68.1) P III.166.5 - 167.3 R IV.638 - 639 {42/42} icaḥ ekācaḥ am bhavati ampratyayavat ca asmin kāryam bhavati iti . . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {1/20} atha iha katham bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {2/20} śriyam ātmānam manyate brāhmaṇakulam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {3/20} śriyammanyam āhosvit śrimanyam iti . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {4/20} śriyammanyam iti bhavitavyam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {5/20} svamoḥ napuṁsakāt iti luk kasmāt na bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {6/20} na aprāpte luki am ārabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {7/20} saḥ yathā eva supaḥ dhātuprātipadikayoḥ iti etam bādhate evam svamoḥ napuṁsakāt iti etam ami lukam bādheta . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {8/20} na bādhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {9/20} kim kāraṇam . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {10/20} yena na aprāpte tasya bādhanam bhavati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {11/20} na ca aprāpte supaḥ dhātuprātipadikayoḥ iti etasmin etat ārabhyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {12/20} svamoḥ napuṁsakāt iti etasmin punaḥ prāpte ca aprāpte ca . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {13/20} atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam supaḥ dhātuprātipadikayoḥ iti etam bādhate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {14/20} svamoḥ napuṁsakāt iti etam na bādhiṣyate . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {15/20} evam tarhi asiddham bahiraṅgam antaraṅge iti asiddhatvāt bahiraṅgalakṣaṇasya amaḥ antaraṅgalakṣaṇaḥ luk na bhaviṣyati . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {16/20} na eṣā paribhāṣā uttarapadādhikāre śakyā vijñātum . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {17/20} iha hi doṣaḥ syāt . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {18/20} dviṣantapaḥ , parantapaḥ . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {19/20} saṁyogāntalopaḥ na syāt . (6.3.68.2) P III.167.4 - 14 R IV.639 - 640 {20/20} tasmāt śrimanyam iti eva bhavitavyam . . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {1/33} astusatyāgadasya kāre . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {2/33} astusatyāgadasya kāre upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {3/33} astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {4/33} bhakṣasya chandasi . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {5/33} bhakṣasya chandasi upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {6/33} tasya te bhakṣaṅkārasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {7/33} chandasi iti kim . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {8/33} bhakṣakārasya tat matam iti . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {9/33} dhenoḥ bhavyāyām . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {10/33} dhenoḥ bhavyāyām upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {11/33} dhenumbhavyā . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {12/33} lokasya pṛṇe . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {13/33} lokasya pṛṇe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {14/33} lokamprṇasya dhanvinaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {15/33} itye anabhyāśasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {16/33} itye anabhyāśasya upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {17/33} anabhyāśamityaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {18/33} bhrāṣṭrāgnyoḥ indhe . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {19/33} bhrāṣṭrāgnyoḥ indhe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {20/33} bhrāṣṭramindhaḥ , agnimindhaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {21/33} gile agilasya . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {22/33} gile agilasya upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {23/33} timiṅgilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {24/33} agilasya iti kimartham . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {25/33} gilagilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {26/33} gilagile ca iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {27/33} timiṅgilagilaḥ . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {28/33} uṣṇabhadrayoḥ karaṇe . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {29/33} uṣṇabhadrayoḥ karaṇe upasaṅkhyānam kartavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {30/33} uṣṇaṅkaraṇam , bhadraṅkaraṇam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {31/33} sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {32/33} sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā bhavati iti vaktavyam . (6.3.70) P III.167.16 - 168.14 R IV.641 - 642 {33/33} sūtaputrī , sūtaduhitā , ugraputrī , ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , bhojaduhitā , kulaputrī , kuladuhitā , meruputrī , meruduhitā . . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {1/9} kim iyam prāpte vibhāṣā āhosvit aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {2/9} katham ca prāpte katham vā aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {3/9} khiti iti vā nitye prāpte anyatra vā aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {4/9} rātreḥ aprāpte . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {5/9} rātreḥ aprāpte vibhāṣā . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {6/9} prāpte nityaḥ vidhiḥ . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {7/9} rātrimmanyaḥ . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {8/9} aprāpte vibhāṣā . (6.3.72) P III.168.16 - 20 R IV.642 - 643 {9/9} rātryaṭaḥ , rātrimaṭaḥ . . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {1/13} kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya iti eva ucyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {2/13} nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {3/13} na eṣaḥ doṣaḥ . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {4/13} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {5/13} evam api praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {6/13} na eṣaḥ doṣaḥ . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {7/13} ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {8/13} evam api vāmanaputraḥ , pāmanaputraḥ iti atra api prāpnoti . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {9/13} tasmāt sānubandhakasya grahaṇam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {10/13} nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {11/13} nañaḥ nalope avakṣepe tiṅi upasaṅkhyānam kartavyam . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {12/13} apacasi vai tvam jālma . (6.3.73) P III.168.22 - 169.8 R IV.642 - 643 {13/13} akaroṣi vai tvam jālma . . (6.3.74) P III.169.10 - 16 R IV.644 {1/14} kimartham tasmāt iti ucyate na nuṭ aci iti eva ucyeta . (6.3.74) P III.169.10 - 16 R IV.644 {2/14} nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {3/14} evam tarhi pūrvāntaḥ kariṣyate . (6.3.74) P III.169.10 - 16 R IV.644 {4/14} tatra ayam api arthaḥ . (6.3.74) P III.169.10 - 16 R IV.644 {5/14} tadoḥ saḥ sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam . (6.3.74) P III.169.10 - 16 R IV.644 {6/14} tatra hi tavargānirdeśe etat prayojanam iha mā bhūt . (6.3.74) P III.169.10 - 16 R IV.644 {7/14} aneṣaḥ karoti iti . (6.3.74) P III.169.10 - 16 R IV.644 {8/14} yāvatā pūrvāntaḥ saḥ api adoṣaḥ bhavati . (6.3.74) P III.169.10 - 16 R IV.644 {9/14} na evam śakyam . (6.3.74) P III.169.10 - 16 R IV.644 {10/14} anuṣṇaḥ iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta . (6.3.74) P III.169.10 - 16 R IV.644 {11/14} nugvacanāt na bhaviṣyati . (6.3.74) P III.169.10 - 16 R IV.644 {12/14} ṅamuṭ tarhi prāpnoti . (6.3.74) P III.169.10 - 16 R IV.644 {13/14} tasmāt parādiḥ kartavyaḥ . (6.3.74) P III.169.10 - 16 R IV.644 {14/14} parādau ca kriyamāṇe tasmāt iti vaktavyam . . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {1/26} kimartham āduk ucyate na aduk eva ucyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {2/26} kā rūpasiddhiḥ : ekānnaviṁśatiḥ , ekānnaśatam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {3/26} savarṇadīrghatvena siddham . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {4/26} na sidhyati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {5/26} ataḥ guṇe iti pararūpatvam prāpnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {6/26} evam tarhi aduṭ kariṣyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {7/26} aduṭ ca aśakyaḥ kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {8/26} ānunāsikyam hi na syāt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {9/26} yat hi tat yaraḥ anunāsike anunāsikaḥ va iti padāntasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {10/26} kim punaḥ kāraṇam padāntasya iti evam tat . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {11/26} iha mā bhūt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {12/26} budhnaḥ , bradhnaḥ , badhnāti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {13/26} evam tarhi anuṭ kariṣyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {14/26} anuṭ ca aśakyaḥ kartum . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {15/26} vibhāṣayā ānunāsikyam . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {16/26} tena idam eva rūpam syāt ekānnaviṁśatiḥ . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {17/26} idam na syāt . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {18/26} ekānnaviṁśatiḥ iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {19/26} astu tarhi aduk eva . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {20/26} nanu ca uktam ataḥ guṇe iti pararūpatvam prāpnoti iti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {21/26} na eṣaḥ doṣaḥ . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {22/26} akāroccāraṇasāmarthyāt na bhaviṣyati . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {23/26} yadi tarhi prāpnuvan vidhiḥ akāroccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {24/26} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {25/26} yasya tu vidhiḥ nimittam eva na asau bādhyate . (6.3.76) P III.169.18 - 170.4 R IV.644 - 645 {26/26} pararūpam ca prati akāroccāraṇam anarthakam savarṇadīrghatvasya punaḥ nimittam eva . . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {1/12} sahasya halopavacanam . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {2/12} sahasya halopaḥ vaktavyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {3/12} sādeśe hi svare doṣaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {4/12} sādeśe hi [sati] svare doṣaḥ syāt . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {5/12} āntaryataḥ udāttānudāttayoḥ [sthāne] svaritaḥ ādeśaḥ prasajyeta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {6/12} [saputraḥ , sabhāryaḥ .] saḥ tarhi lopaḥ vaktatvyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {7/12} na vaktatvyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {8/12} ādyudāttanipātanam kariṣyate . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {9/12} saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {10/12} evam api upadeśivadbhāvaḥ vaktavyaḥ . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {11/12} saḥ yathā eva hi nipātanasvaraḥ prakṛtisvaram bādhate evam samāsasvaram api bādheta . (6.3.78) P III.170.6 - 12 R IV.645 - 646 {12/12} seṣṭi , sapaśubandham . . (6.3.79) P III.170.14 - 17 R IV.646 {1/8} granthānte vacanānarthakyam avyayībhāvena kṛtatvāt . (6.3.79) P III.170.14 - 17 R IV.646 {2/8} granthānte vacanam anarthakam . (6.3.79) P III.170.14 - 17 R IV.646 {3/8} kim kāraṇam . (6.3.79) P III.170.14 - 17 R IV.646 {4/8} avyayībhāvena kṛtatvāt . (6.3.79) P III.170.14 - 17 R IV.646 {5/8} avyayībhāve ca akāle iti eva siddham . (6.3.79) P III.170.14 - 17 R IV.646 {6/8} yaḥ tarhi kālottarapadaḥ granthāntaḥ tadartham idam vaktavyam . (6.3.79) P III.170.14 - 17 R IV.646 {7/8} sakāṣṭham jyotiṣam adhīte . (6.3.79) P III.170.14 - 17 R IV.646 {8/8} sakalam , samuhūrtam . . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {1/27} upasarjanasya vāvacane sarvaprasaṅgaḥ aviśeṣāt . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {2/27} upasarjanasya vāvacane sarvaprasaṅgaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {3/27} sarvasya upasarjanasya sādeśaḥ prāpnoti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {4/27} asya api prāpnoti : sahayudhvā , sahakṛtvā . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {5/27} kim kāraṇam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {6/27} aviśeṣāt . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {7/27} na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakasya sādeśaḥ bhavati iti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {8/27} anupādīyamāne viśeṣe sarvaprasaṅgaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {9/27} siddham tu bahuvrīhinirdeśāt . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {10/27} siddham etat . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {11/27} katham . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {12/27} bahuvrīhinirdeśāt . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {13/27} bahuvrīhinirdeśaḥ kartavyaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {14/27} evam api sahayudhvapriyaḥ , sahakṛtvapriyaḥ iti atra prāpnoti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {15/27} bahuvrīhau yat uttarapadam iti evam vijñāsyate . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {16/27} nanu etat api bahuvrīhau uttarapadam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {17/27} evam tarhi bahuvrīhau yat upasarjanam iti evam vijñāsyate . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {18/27} bahuvrīhau ca yat upasarjanam bahuvrīhim prati ca yat upasarjanam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {19/27} saḥ tarhi bahuvrīhinirdeśaḥ kartavyaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {20/27} na kartavyaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {21/27} iha kaḥ cit pradhānānām eva samāsaḥ kaḥ cit upasarjanānām eva kaḥ cit pradhānopasarjanānām . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {22/27} tat yaḥ upasarjanānām eva samāsaḥ tat upasarjanam . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {23/27} atha vā akāraḥ matvarthīyaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {24/27} tat yathā tundaḥ ghāṭaḥ iti . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {25/27} atha vā matublopaḥ atra draṣṭavyaḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {26/27} tat yathā puṣyakāḥ eṣām te ime puṣyakāḥ . (6.3.82) P III.170.19 - 171.11 R IV.646 - 647 {27/27} kālakāḥ eṣām te ime kālakāḥ iti . . (6.3.83) P III.171.13 - 14 R IV.648 {1/4} prakṛtyā āśiṣi agavādiṣu . (6.3.83) P III.171.13 - 14 R IV.648 {2/4} prakṛtyā āśiṣi agavādiṣu iti vaktavyam . (6.3.83) P III.171.13 - 14 R IV.648 {3/4} iha mā bhūt . (6.3.83) P III.171.13 - 14 R IV.648 {4/4} sagave savatsāya sahalāya iti . . (6.3.86) P III.171.16 - 19 R IV.648 {1/4} caraṇe kim nipātyate . (6.3.86) P III.171.16 - 19 R IV.648 {2/4} brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ vratalopaḥ ca . (6.3.86) P III.171.16 - 19 R IV.648 {3/4} brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ pratyayaḥ vratalopaḥ ca nipātyate . (6.3.86) P III.171.16 - 19 R IV.648 {4/4} samāne brahmaṇi vratam catarti iti sabrahmacārī . . (6.3.89) P III.171.21 - 22 R IV.649 {1/3} dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam . (6.3.89) P III.171.21 - 22 R IV.649 {2/3} dṛgdṛśavatuṣu dṛkṣe upasaṅkhyānam kartavyam . (6.3.89) P III.171.21 - 22 R IV.649 {3/3} sadṛkṣāsaḥ pratisadṛkṣāsaḥ . . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {1/15} kimartham añcatinahyādiṣu kvibgrahaṇam kriyate . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {2/15} iha mā bhūt . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {3/15} samañcanam , upanahanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {4/15} na etat asti prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {5/15} uttarapade iti vartate na ca antareṇa kvipam añcatinahyādayaḥ uttarapadāni bhavanti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {6/15} tatra antareṇa kvibgrahaṇam kvibante eva bhaviṣyati . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {7/15} tadādividhinā prāpnoti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {8/15} ataḥ uttaram paṭhati añcatinahyādiṣu kvibgrahaṇanārthakyam yasmin vidhiḥ tadādau algrahaṇe . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {9/15} añcatinahyādiṣu kvibgrahaṇam anarthakam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {10/15} kim kāraṇam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {11/15} yasmin vidhiḥ tadādau algrahaṇe . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {12/15} algrahaṇeṣu etat bhavati na ca idam algrahaṇam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {13/15} evam tarhi siddhe sati yat kvibgrahaṇam karoti tat jñāpayati ācāryaḥ anyatra dhātugrahaṇe tadādividhiḥ bhavati iti . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {14/15} kim etasya jñāpane prayojanam . (6.3.93, 116) P III.172.2 - 11 R IV.649 - 650 {15/15} ataḥ kṛkami iti atra , ayaskṛt ayaskāra iti api siddham bhavati . . (6.3.92) P III.172.14 - 21 R IV.650 {1/11} adrisadhryoḥ antodāttavacanam kṛtsvaranivṛttyartham . (6.3.92) P III.172.14 - 21 R IV.650 {2/11} adrisadhryoḥ antodāttatvam vaktavyam . (6.3.92) P III.172.14 - 21 R IV.650 {3/11} kim prayojanam . (6.3.92) P III.172.14 - 21 R IV.650 {4/11} kṛtsvaranivṛttyartham . (6.3.92) P III.172.14 - 21 R IV.650 {5/11} kṛtsvaraḥ mā bhūt . (6.3.92) P III.172.14 - 21 R IV.650 {6/11} viṣvadryaṅ , viṣvadryañcau , viṣvadryañcaḥ , sadhryaṅ , sadhryañcau , sadhryañcaḥ . (6.3.92) P III.172.14 - 21 R IV.650 {7/11} tatra chandasi striyām pratiṣedhaḥ . (6.3.92) P III.172.14 - 21 R IV.650 {8/11} tatra chandasi striyām pratiṣedhaḥ vaktavyaḥ . (6.3.92) P III.172.14 - 21 R IV.650 {9/11} viśvācī , ghṛtācī . (6.3.92) P III.172.14 - 21 R IV.650 {10/11} yadi chandasi striyām pratiṣedhaḥ ucyate katham sā kadrīcī . (6.3.92) P III.172.14 - 21 R IV.650 {11/11} evam tarhi chandasi striyām bahulam iti vaktavyam . . (6.3.97) P III.173.2 - 5 R IV.651 {1/7} samāpaḥ īttvapratiṣedhaḥ . (6.3.97) P III.173.2 - 5 R IV.651 {2/7} samāpaḥ īttvapratiṣedhaḥ vaktavyaḥ . (6.3.97) P III.173.2 - 5 R IV.651 {3/7} samāpam nāma devayajanam . (6.3.97) P III.173.2 - 5 R IV.651 {4/7} aparaḥ āha : īttvam anavarṇāt iti vaktavyam . (6.3.97) P III.173.2 - 5 R IV.651 {5/7} samīpam , antarīpam . (6.3.97) P III.173.2 - 5 R IV.651 {6/7} iha mā bhūt . (6.3.97) P III.173.2 - 5 R IV.651 {7/7} prāpam , parāpam . . (6.3.98) P III.173.7 - 8 R IV.651 {1/5} dīrghoccāraṇam kimartham na udanoḥ deśe iti eva ucyeta . (6.3.98) P III.173.7 - 8 R IV.651 {2/5} kā rūpasiddhiḥ : anūpaḥ . (6.3.98) P III.173.7 - 8 R IV.651 {3/5} savarṇadīrghatven siddham . (6.3.98) P III.173.7 - 8 R IV.651 {4/5} na sidhyati . (6.3.98) P III.173.7 - 8 R IV.651 {5/5} avagrahe doṣaḥ syāt . . (6.3.99) P III.173.11 - 13 R IV.651 {1/5} aṣaṣṭhyatṛtīyasthasya iti ucyate . (6.3.99) P III.173.11 - 13 R IV.651 {2/5} tatra idam na sidhyati . (6.3.99) P III.173.11 - 13 R IV.651 {3/5} anyasya idam anyadīyam . (6.3.99) P III.173.11 - 13 R IV.651 {4/5} anyasya kārakam anyatkārakam . (6.3.99) P III.173.11 - 13 R IV.651 {5/5} evam tarhi aviśeṣeṇa anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya āśīrāśāsthāsthitotsukotirāgeṣu iti . . (6.3.101) P III.173.16 - 17 R IV.651 {1/5} kadbhāve trau upasaṅkhyānam . (6.3.101) P III.173.16 - 17 R IV.651 {2/5} kadbhāve trau upasaṅkhyānam kartavyam . (6.3.101) P III.173.16 - 17 R IV.651 {3/5} kutsitāḥ trayaḥ kattrayaḥ . (6.3.101) P III.173.16 - 17 R IV.651 {4/5} ke vā trayaḥ . (6.3.101) P III.173.16 - 17 R IV.651 {5/5} na bibhṛyuḥ kattrayaḥ . . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {1/33} pṛṣodarādīni iti ucyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {2/33} kāni pṛṣodarādīni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {3/33} pṛṣodaraprakārāṇi . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {4/33} kāni punaḥ pṛṣodaraprakārāṇi . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {5/33} yeṣu lopāgamavikārāḥ śrūyante na ca ucyante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {6/33} atha yathā iti kim idam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {7/33} prakāravacane thāl . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {8/33} atha kim idam upadiṣṭāni iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {9/33} uccāritāni . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {10/33} kutaḥ etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {11/33} diśiḥ uccāraṇakriyaḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {12/33} uccārya hi varṇān āha updiṣṭāḥ ime varṇāḥ iti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {13/33} kaiḥ punaḥ upadiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {14/33} śiṣṭaiḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {15/33} ke punaḥ śiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {16/33} vaiyākaraṇāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {17/33} kutaḥ etat . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {18/33} śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {19/33} yadi tarhi śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam bhavati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {20/33} itaretarāśrayāṇi ca na prakalpante . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {21/33} evam tarhi nivāsataḥ ācārataḥ ca . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {22/33} saḥ ca ācāraḥ āryāvartte eva . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {23/33} kaḥ punaḥ āryāvarttaḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {24/33} prāk ādarśāt [R adarśanāt] pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {25/33} etasmin āryanivāse ye brāhmaṇāḥ kumbhīdhānyāḥ alolupāḥ agṛhyamāṇakāraṇāḥ kim cit antareṇa kasyāḥ cit vidyāyāḥ pāragāḥ tatrabhavantaḥ śiṣṭāḥ . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {26/33} yadi tarhi śiṣṭāḥ śabdeṣu pramāṇam kim aṣṭādhyāyyā kriyate . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {27/33} śiṣṭajñānārthā aṣṭādhyāyī . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {28/33} katham punaḥ aṣṭādhyāyyā śiṣṭāḥ śakyāḥ vijñātum . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {29/33} aṣṭādhyāyīm adhīyānaḥ anyam paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {30/33} saḥ paśyati . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {31/33} nūnam asya daivānugrahaḥ svabhāvaḥ vā yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {32/33} nūnam ayam anyān api jānāti . (6.3.109.1) P III.173.19 - 174.15 R IV.652 - 654 {33/33} evam eṣā śiṣṭajñānārthā aṣṭādhyāyī . . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {1/24} dikśabdebhyaḥ tīrasya tārabhāvaḥ vā . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {2/24} dikśabdebhyaḥ tīrasya tārabhāvaḥ vā vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {3/24} dakṣiṇatīram , dakṣiṇatāram . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {4/24} vācaḥ vāde ḍatvam valabhāvaḥ ca uttarapadasya iñi . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {5/24} vācaḥ vāde ḍatvam vaktavyam valabhāvaḥ ca uttarapadasya iñi vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {6/24} vāgvādasya apatyam vāḍvaliḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {7/24} ṣaṣaḥ utvam datṛdaśasu uttarapadādeḥ ṣṭutvam ca . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {8/24} ṣaṣaḥ utvam vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {9/24} ṣoḍaśan , ṣoḍaśa . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {10/24} dhāsu vā . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {11/24} dhāsu vā iti vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {12/24} ṣoḍhā ṣaḍḍhā kuru . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {13/24} atha kimartham bahuvacananirdeśaḥ kriyate na punaḥ dhāyām iti eva ucyate . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {14/24} nānādhikaraṇavācī yaḥ dhāśabdaḥ tasya grahaṇam yathā vijñāyeta . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {15/24} iha mā bhūt . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {16/24} ṣaṭ dadhāti iti ṣaḍdhā iti . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {17/24} duraḥ dāśanāśadabhadhyeṣu . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {18/24} duraḥ dāśanāśadabhadhyeṣu utvam vaktavyam uttarapadādeḥ ca ṣṭutvam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {19/24} dūḍāśaḥ , dūṇāśaḥ , dūḍabhaḥ , dūḍhyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {20/24} svaro rohatau chandasi . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {21/24} svaro rohatau chandasi utvam vaktavyam . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {22/24} ehi tvam jāye svo rohāva . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {23/24} pīvopavasanādīnām chandasi lopaḥ vaktavyaḥ . (6.3.109.2) P III.174.16 - 175.7 R IV.654 - 655 {24/24} pīvopavasanānām payopavasanānām śriyā idam . . (6.3.111) P III.175.9 - 14 R IV.656 {1/14} pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati . (6.3.111) P III.175.9 - 14 R IV.656 {2/14} na sidhyati . (6.3.111) P III.175.9 - 14 R IV.656 {3/14} na hi ḍhralopena ānantaryam . (6.3.111) P III.175.9 - 14 R IV.656 {4/14} iha kasmāt na bhavati karaṇīyam , haraṇīyam . (6.3.111) P III.175.9 - 14 R IV.656 {5/14} na evam vijñāyate ḍhroḥ lopaḥ ḍhralopaḥ , ḍhralope iti . (6.3.111) P III.175.9 - 14 R IV.656 {6/14} katham tarhi . (6.3.111) P III.175.9 - 14 R IV.656 {7/14} ḍhroḥ lopaḥ asmin saḥ ayam ḍhralopaḥ , ḍhralope iti . (6.3.111) P III.175.9 - 14 R IV.656 {8/14} yadi evam na arthaḥ pūrvagrahaṇena . (6.3.111) P III.175.9 - 14 R IV.656 {9/14} bhavati hi ḍhralopena ānantaryam . (6.3.111) P III.175.9 - 14 R IV.656 {10/14} idam tarhi prayojanam . (6.3.111) P III.175.9 - 14 R IV.656 {11/14} uttarapade iti vartate . (6.3.111) P III.175.9 - 14 R IV.656 {12/14} tena ānantaryamātre yathā syāt . (6.3.111) P III.175.9 - 14 R IV.656 {13/14} audumbariḥ rājā . (6.3.111) P III.175.9 - 14 R IV.656 {14/14} punaḥ rūpāṇi kalpayet . . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {1/30} varṇagrahaṇam kimartham na sahivahoḥ ot asya iti eva ucyeta . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {2/30} vṛddhau api kṛtāyām yathā syāt . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {3/30} udavoḍhām , udavoḍham , udavoḍha iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {4/30} atha avarṇagrahaṇam kimartham . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {5/30} iha mā bhūt . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {6/30} ūḍhaḥ , ūḍhavān iti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {7/30} na etat asti prayojanam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {8/30} bhavatu atra ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {9/30} śravaṇam kasmāt na bhavati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {10/30} pūrvatvam asya bhaviṣyati . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {11/30} idam iha sampradhāryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {12/30} ottvam kriyatām pūrvatvam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {13/30} paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {14/30} antaraṅgam pūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {15/30} evam tarhi idam iha sampradhāryam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {16/30} ottvam kriyatām samprasāraṇam iti kim atra kartavyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {17/30} paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {18/30} nityam samprasāraṇam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {19/30} kṛte api ottve prāpnoti akṛte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {20/30} ottvam api nityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {21/30} kṛte api samprasāraṇe prāpnoti akṛte api . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {22/30} anityam ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {23/30} na hi kṛte samprasāraṇe prāpnoti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {24/30} antaraṅgam pūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {25/30} yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {26/30} na ca samprasāraṇam eva ottvasya nimittam vihanti . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {27/30} avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {28/30} ubhayoḥ nityayoḥ paratvāt ottvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {29/30} ottve kṛte samprasāraṇam samprasāraṇapūrvatvam . (6.3.112) P III.175.16 - 176.4 R IV.656 - 657 {30/30} tatra kāryakṛtatvāt punaḥ ottvam na bhaviṣyati . . (6.3.121) P III.176.6 R IV.658 {1/3} apīlvādīnām iti vaktavyam . (6.3.121) P III.176.6 R IV.658 {2/3} iha mā bhūt . (6.3.121) P III.176.6 R IV.658 {3/3} rucivaham , cāruvaham . . (6.3.122) P III.176.8 -13 R IV.658 {1/13} amnuṣyādiṣu iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {2/13} iha mā bhūt . (6.3.122) P III.176.8 -13 R IV.658 {3/13} prasevaḥ , prahāraḥ , prasāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {4/13} sādakārayoḥ kṛtrime . (6.3.122) P III.176.8 -13 R IV.658 {5/13} sādakārayoḥ kṛtrime iti vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {6/13} iha eva yathā syāt . (6.3.122) P III.176.8 -13 R IV.658 {7/13} prāsādaḥ , prākāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {8/13} iha mā bhūt . (6.3.122) P III.176.8 -13 R IV.658 {9/13} eṣaḥ asya prasādaḥ . (6.3.122) P III.176.8 -13 R IV.658 {10/13} eṣaḥ asya prakāraḥ . (6.3.122) P III.176.8 -13 R IV.658 {11/13} prativeśādīnām vibhāṣā . (6.3.122) P III.176.8 -13 R IV.658 {12/13} prativeśādīnām vibhāṣā dīrghatvam vaktavyam . (6.3.122) P III.176.8 -13 R IV.658 {13/13} prativeśaḥ , pratīveśaḥ , pratikāraḥ , pratīkāraḥ . . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {1/16} katham idam vijñāyate . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {2/16} dā iti etasmin takārādau , āhosvit dā iti etasmin takārānte iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {3/16} kim ca ataḥ . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {4/16} yadi vijñāyate takārādau iti nīttā vittā , atra na prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {5/16} atha vijñāyate takārānte iti sudattam pratidattam atra api prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {6/16} yathā icchasi tathā astu . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {7/16} astu tāvat takārādau iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {8/16} katham nīttā vittā . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {9/16} cartve kṛte bhaviṣyati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {10/16} asiddham cartvam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {11/16} tasya asiddhatvāt na prāpnoti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {12/16} āśrayāt siddhatvam bhaviṣyati . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {13/16} atha vā punaḥ astu takārānte iti . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {14/16} katham sudattam pratidattam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {15/16} na etat takārāntam . (6.3.124) P III.176.15 - 20 R IV.658 - 659 {16/16} thakārāntam etat . . (6.3.138) P III.177.5 - 10 R IV.659 {1/4} iha anye ācāryāḥ cau pratyaṅgasya pratiṣedham āhuḥ . (6.3.138) P III.177.5 - 10 R IV.659 {2/4} tat iha api sādhyam . (6.3.138) P III.177.5 - 10 R IV.659 {3/4} na eṣaḥ doṣaḥ . (6.3.138) P III.177.5 - 10 R IV.659 {4/4} etat eva jñāpayati ācāryaḥ na pratyaṅgam bhavati iti yat ayam cau dīrghatvam śāsti . . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {1/12} ikaḥ hrasvāt samprasāraṇadīrghatvam vipratiṣedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {2/12} ikaḥ hrasvāt samprasāraṇadīrghatvam bhavati vipratiṣedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {3/12} ikaḥ hrasvasya avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {4/12} grāmaṇikulam , senānikulam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {5/12} samprasāraṇadīrghatvasya avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {6/12} vibhāṣā hrasvatvam . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {7/12} yadā na hrasvatvam saḥ avakāśaḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {8/12} hrasvaprasaṅge ubhayam prāpnoti . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {9/12} kārīṣagandhīputraḥ , kaumudagandhīputraḥ . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {10/12} samprasāraṇadīrghatvam bhavati vipratiṣedhena . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {11/12} atha idānīm dīrghatve kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati . (6.3.139) P III.177.2 - 3 R IV.659 - 660 {12/12} sakṛdgatau vipratiṣedhena yat bādhitam tat bādhitam eva iti . . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {1/11} ā kutaḥ ayam adhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {2/11} ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {3/11} yadi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {4/11} prāk abhyāsavikārebhyaḥ punaḥ aṅgādhikāre sati pratyayalakṣaṇena siddham . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {5/11} astu tarhi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {6/11} yadi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ vavraśca vakārasya samprasāraṇam prāpnoti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {7/11} ā saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {8/11} saḥ ca idānīm aparihāraḥ bhavati yat tat uktam aṅgānyatvāt ca siddham iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {9/11} astu tarhi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {10/11} nanu ca uktam guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam iti . (6.4.1.1) P III.178.2 - 10 R IV.661 - 662 {11/11} kriyate nyāse eva . . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {1/35} kim punaḥ iyam sthānṣaṣṭhī , aṅgasya sthāne iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {2/35} evam bhavitum arhati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {3/35} aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {4/35} aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {5/35} aṅgāt iti api vaktavyam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {6/35} anucyamāne hi ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {7/35} tatra aśakyam vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {8/35} tatra kaḥ doṣaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {9/35} akārāt parasya bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā , odanabhissaṭā iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {10/35} avayavaṣaṣṭhyādīnām ca aprasiddhiḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {11/35} avayavaṣaṣṭhyādayaḥ ca na sidhyanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {12/35} tatra kaḥ doṣaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {13/35} śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {14/35} ūt upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {15/35} siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {16/35} siddham etat . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {17/35} katham . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {18/35} parasparam prati aṅgapratyayasaṅjñe bhavataḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {19/35} aṅgasañjñām prati pratyayasañjñā pratyayasañjñām prati aṅgasañjñā . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {20/35} kim ataḥ yat parasparam prati aṅgapratyayasaṅjñe bhavataḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {21/35} sambandhaṣaṣthīnirdeśaḥ ca . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {22/35} sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {23/35} aṅgasya yaḥ bhis-śabdaḥ iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {24/35} kim ca aṅgasya bhis-śabdaḥ . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {25/35} nimittam . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {26/35} yasmin aṅgam iti etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {27/35} kasmin ca etat bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {28/35} pratyaye . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {29/35} evam api avayavaṣaṣṭhyādayaḥ aviśeṣitāḥ bhavanti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {30/35} avayavaṣaṣṭhyādayaḥ api sambandhe eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {31/35} evam api sthānam aviśeṣitam bhavati . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {32/35} sthānam api sambandhaḥ eva . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {33/35} evam api na jñāyate kva sthānaṣaṣṭhī kva viśeṣaṇaṣaṣṭhī iti . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {34/35} yatra ṣaṣṭhī anyayogam na apekṣate sā sthānaṣaṣṭhī . (6.4.1.2) P III.178.11 - 179.10 R IV.662 - 665 {35/35} yatra hi anyayogam apekṣate sā viśeṣaṇaṣaṣṭhī . . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {1/80} kāni punaḥ aṅgādhikārasya prayojanani . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {2/80} aṅgādhikārasya prayojanam samprasāraṇadīrghatve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {3/80} halaḥ uttarasya samprasāraṇasya dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {4/80} hūtaḥ , jīnaḥ , saṁvītaḥ , śūnaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {5/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {6/80} nirutam , durutam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {7/80} nāmsanoḥ ca . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {8/80} nāmsanoḥ ca dīrghatve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {9/80} nāmi dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {10/80} agnīnām , vāyūnām . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {11/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {12/80} krimiṇām paśya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {13/80} pāmanām paśya . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {14/80} sani dīrghaḥ bhavati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {15/80} cicīṣati , tuṣṭūṣati . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {16/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {17/80} dadhi sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {18/80} madhu sanoti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {19/80} liṅi etve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {20/80} liṅi etve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {21/80} gleyāt , mleyāt . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {22/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {23/80} niryāyāt , nirvāyāt . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {24/80} ataḥ bhisaḥ aistve . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {25/80} ataḥ bhisaḥ aistve prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {26/80} vṛkṣaiḥ , plakṣaiḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {27/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {28/80} brāhmaṇabhissā , odanabhissaṭā . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {29/80} luṅādiṣu aḍāṭau . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {30/80} luṅādiṣu aḍāṭau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {31/80} akārṣīt , aihiṣṭa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {32/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {33/80} prākarot , upaihiṣṭa . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {34/80} iyaṅuvaṅyuṣmadasmattātaṅāminuḍānemukkehrasvayidīrghabhitatvāni . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {35/80} iyaṅuvaṅau prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {36/80} śriyau śriyaḥ , bhruvau bhruvaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {37/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {38/80} śryartham , bhrvartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {39/80} yuṣmadasmadoḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {40/80} sāmaḥ ākam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {41/80} yuṣmākam asmākam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {42/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {43/80} yuṣmatsāma , asmatsāma . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {44/80} tātaṅ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {45/80} jīvatāt bhavān . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {46/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {47/80} paca hi tāvat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {48/80} jalpa tu tāvat tvam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {49/80} āmi nuṭ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {50/80} kumārīṇam , kiśorīṇām . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {51/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {52/80} kumārī , ām iti āha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {53/80} kiśorī , ām iti āha . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {54/80} āne muk prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {55/80} pacamānaḥ , yajamānaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {56/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {57/80} prāṇaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {58/80} ke hrasvaḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {59/80} kiśorikā , kumārikā . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {60/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {61/80} kumārī kāyati kumārīkaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {62/80} yi dīrghaḥ prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {63/80} cīyate , stūyate . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {64/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {65/80} dadhiyānam , madhuyānam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {66/80} bhi tatvam prayojanam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {67/80} adbhiḥ , adbhyaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {68/80} aṅgasya iti kimartham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {69/80} abbhāraḥ , abbhakṣaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {70/80} na etāni santi prayojanāni . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {71/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {72/80} arthavadgrahaṇapratyayagrahaṇābhyām siddham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {73/80} arthavadgrahaṇapratyayagrahaṇābhyām etāni siddhāni . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {74/80} kva cit arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati kva cit pratyayāpratyayoḥ grahaṇe pratyayasya eva grahaṇam bhavati iti . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {75/80} atha vā pratyaye iti prakṛtya aṅgakāryam adhyeṣye . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {76/80} yadi pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot , upaihiṣṭa , upasargāt pūrvam aḍāṭau prāpnutaḥ . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {77/80} siddham tu pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {78/80} siddham etat . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {79/80} katham . (6.4.1.3) P III.179.11 - 180.23 R IV.665 - 669 {80/80} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam aḍāṭau na bhaviṣyataḥ . . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {1/20} iha kasmāt na bhavati : tṛtīyaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {2/20} aṇprakaraṇāt ṛkārasya aprāptiḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {3/20} aṇprakaraṇāt ṛkārasya dīrghatvam na bhaviṣyati . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {4/20} aṇaḥ iti vartate . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {5/20} kva prakṛtam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {6/20} ḍhralope pūrvasya dīrghaḥ aṇaḥ iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {7/20} tat vai ikaḥ kāśe iti anena iggrahaṇena vyavacchinnam na śakyam anuvartayitum . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {8/20} iggrahaṇasya ca aṇviśeṣaṇatvāt . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {9/20} aṇviśeṣaṇam iggrahaṇam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {10/20} aṇaḥ ikaḥ iti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {11/20} yadi tarhi aṇviśeṣaṇam iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā , avāce . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {12/20} na eṣaḥ doṣaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {13/20} aṇgrahaṇam anuvartate iggrahaṇam nivṛttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {14/20} evam api kartṝcā kartṝce , atra na prāpnoti . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {15/20} yathālakṣaṇam aprayukte . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {16/20} atha vā ubhayam nivṛttam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {17/20} kasmāt na bhavati tṛtīyaḥ . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {18/20} nipātanāt . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {19/20} kim nipātanam . (6.4.2) P III.180.25 - 181.10 R IV.669 - 670 {20/20} dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti . . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {1/35} kimartham āmaḥ sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {2/35} kena idānim sanakārake bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {3/35} nuṭ ayam āmbhaktaḥ āmgrahaṇena grāhiṣyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {4/35} ataḥ uttaram paṭhati : nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {5/35} nāmi dīrghaḥ āmi cet syāt kṛte dīrghatve na nuṭ syāt . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {6/35} idam iha sampradhāryam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {7/35} dīrghatvam kriyatām nuṭ iti kim atra kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {8/35} paratvāt nuṭ . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {9/35} nityam dīrghatvam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {10/35} kṛte api nuṭi prāpnoti akṛte api . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {11/35} nityatvāt dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {12/35} evam tarhi āha ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {13/35} tatra vacanāt bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {14/35} vacanāt yatra tat na asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {15/35} na idam vacanāt labhyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {16/35} asti anyat etasya vacane prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {17/35} kim . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {18/35} yatra dīrghatvam pratiṣidhyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {19/35} tisṛṇām , catasṛṇām iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {20/35} na etat asti prayojanam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {21/35} iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {22/35} tisṛṇām iti trigrahaṇam api tatra prakṛtam anuvartate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {23/35} kva prakṛtam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {24/35} treḥ trayaḥ iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {25/35} idam tarhi tvám nṛṇā́m nṛ́pate jāyase śúciḥ . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {26/35} na ekam udāharaṇam hrasvagrahaṇam prayojayati . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {27/35} tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {28/35} hrasvāntam yat bhūtapūrvam iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {29/35} uttarāṛtham tarhi sanakāragrahaṇam kartavyam . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {30/35} nopadhāyāḥ ca carmaṇām . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {31/35} nopadhāyāḥ nāmi yathā syāt . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {32/35} iha mā bhūt : carmaṇām , varmaṇām iti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {33/35} nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {34/35} vacanāt yatra tat na asti . (6.4.3) P III.181.12 -182.4 R IV.670 - 673 {35/35} nopadhāyāḥ ca carmaṇām . . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {1/45} hanaḥ kvau upadhādīrghatvaprasaṅgaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {2/45} hanaḥ kvau upadhālakṣaṇam dīrghatvam prāpnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {3/45} anunāsikasya kvijhaloḥ kṅiti iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {4/45} tasya pratiṣedhaḥ vaktavyaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {5/45} vṛtrahaṇau vṛtrahaṇaḥ iti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {6/45} niyamavacanāt siddham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {7/45} inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam na bhaviṣyati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {8/45} niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra aniyamaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {9/45} niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra niyamaḥ na prāpnoti . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {10/45} kva anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {11/45} vṛtrahaṇi bhrūṇahani . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {12/45} evam tarhi dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {13/45} dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya , inhanpūṣāryamṇām sarvanāmasthāne dīrghaḥ bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {14/45} kimartham idam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {15/45} niyamāṛtham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {16/45} inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {17/45} śau niyamam punaḥ eva vidadhyāt . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {18/45} tataḥ śau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {19/45} śau eva sarvanāmasthāne na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {20/45} tataḥ sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {21/45} sau eva sarvanāmasthāne na anyatra . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {22/45} bhrūṇahani iti tathā asya na duṣyet . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {23/45} tathā asya bhrūṇahani iti na doṣaḥ bhavati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {24/45} śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {25/45} atha vā nivṛtte sarvanāmasthānaprakaraṇe aviśeṣeṇa śau niyamam vakṣyāmi . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {26/45} inhanpūṣāryamṇām śau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {27/45} tataḥ sau . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {28/45} sau eva . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {29/45} iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {30/45} dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {31/45} upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {32/45} suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {33/45} atha vā anuvartamāne sarvanāmasthānagrahaṇe anavakāśaḥ śau niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {34/45} katham . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {35/45} yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {36/45} yasya hi śiḥ sarvanāmasthānam na tasya suṭ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {37/45} yasya suṭ sarvanāmasthānam na tasya śiḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {38/45} tatra sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa śau niyamaḥ vijñāsyate . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {39/45} dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {40/45} śau niyamam punaḥ eva vidadhyāt . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {41/45} bhrūṇahani iti tathā asya na duṣyet . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {42/45} śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {43/45} dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {44/45} suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe . (6.4.12 - 13) P III.182.7 - 183.18 R IV.673 - 677 {45/45} yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam . . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {1/32} atvasantasya dīrghatve pitaḥ upasaṅkhyānam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {2/32} atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {3/32} gomān , yavamān . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {4/32} kim punaḥ kāraṇam na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {5/32} ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {6/32} ananubandhakagrahaṇe iti ucyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {7/32} sānubandhakasya idam grahaṇam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {8/32} evam tarhi tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {9/32} tat tarhi upasaṅkhyānam kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {10/32} na kartavyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {11/32} pakāralope kṛte na atubantam bhavati atvantam eva . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {12/32} yathā eva tarhi pakāralope kṛte na atubantam evam ukāralope api kṛte na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {13/32} nanu ca bhūtapūrvagatyā bhaviṣyati atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {14/32} yathā eva tarhi bhūtapūrvagatyā atvantam evam atubantam api . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {15/32} evam tarhi āśrīyamāṇe bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {16/32} na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {18/32} rūpanirgrahaḥ ca na antareṇa laukikam prayogam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {19/32} tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {20/32} kaḥ asau . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {21/32} upadeśaḥ nāma . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {22/32} upadeśe ca etat atubantam na atvantam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {23/32} yadi punaḥ atśabdam gṛhītvā dīrghatvam ucyeta . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {24/32} na evam śakyam . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {25/32} iha api prasajyeta : jagat , janagat . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {26/32} arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {27/32} iha api tarhi na prāpnoti : kṛtavān , bhuktavān iti . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {28/32} kva tarhi syāt . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {29/32} pacan , yajan . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {30/32} na vai atra iṣyate . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {31/32} aniṣṭam ca prāpnoti iṣtam ca na sidhyati . (6.4.14) P III.183.20 - 184.11 R IV.677 - 679 {32/32} tasmāt upasaṅkhyānam kartavyam . . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {1/24} gameḥ dīrghatve iṅgrahaṇam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {2/24} gameḥ dīrghatve iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {3/24} iṅgameḥ iti vaktavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {4/24} iha mā bhūt : sañjigaṁsate vatsaḥ mātrā iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {5/24} agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {6/24} akriyamāṇe hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {7/24} sañjigaṁsate vatsaḥ mātrā iti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {8/24} na vā chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇānarthakyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {9/24} na vā iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {10/24} kim kāraṇam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {11/24} chandasi anādeśasya api dīrghatvadarśanāt . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {12/24} chandasi anādeśasya api gameḥ dīrghatvam dṛśyate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {13/24} svargam lokam sañjigāṁsat . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {14/24} chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇam anarthakam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {15/24} yathā eva tarhi chandasi anādeśasya api gameḥ dīrghatvam bhavati evam bhāṣāyām api prāpnoti . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {16/24} tasmāt iṅgrahaṇam kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {17/24} na kartavyam . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {18/24} yogavibhāgaḥ kariṣyate . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {19/24} acaḥ sani . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {20/24} ajantānām sani dīrghaḥ bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {21/24} tataḥ hanigamyoḥ . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {22/24} hanigamyoḥ ca sani dīrghaḥ bhavati . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {23/24} acaḥ iti eva . (6.4.16.1) P III.184.13 - 25 R IV.679 - 680 {24/24} acaḥ sthāne yau hanigamī . . (6.4.16.2) P III.185.1 - 7 R IV.681 {1/10} atha upadhāgrahaṇam anuvartate uta aho na . (6.4.16.2) P III.185.1 - 7 R IV.681 {2/10} kim ca ataḥ . (6.4.16.2) P III.185.1 - 7 R IV.681 {3/10} sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ . (6.4.16.2) P III.185.1 - 7 R IV.681 {4/10} sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ vaktavyaḥ , cicīṣati tuṣṭūṣati iti evam artham . (6.4.16.2) P III.185.1 - 7 R IV.681 {5/10} evam tarhi nivṛttam . (6.4.16.2) P III.185.1 - 7 R IV.681 {6/10} anadhikāre uktam . (6.4.16.2) P III.185.1 - 7 R IV.681 {7/10} kim uktam . (6.4.16.2) P III.185.1 - 7 R IV.681 {8/10} hanigamidīrgheṣu ajgrahaṇam iti . (6.4.16.2) P III.185.1 - 7 R IV.681 {9/10} na eṣaḥ doṣaḥ . (6.4.16.2) P III.185.1 - 7 R IV.681 {10/10} uktam etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti . . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {1/20} atha , ūṭ ādiḥ kasmān na bhavati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {2/20} ādiḥ ṭit bhavati iti prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {3/20} kasya punaḥ ādiḥ . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {4/20} vakārasya . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {5/20} astu . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {6/20} vakārakasya kā pratipattiḥ . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {7/20} lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {8/20} na evam śakyam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {9/20} jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {10/20} evam tarhi na eṣaḥ ṭit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {11/20} kaḥ tarhi . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {12/20} ṭhit . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {13/20} yadi tarhi ṭhit , dhautaḥ paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ na prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {14/20} cartve kṛte bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {15/20} asiddham cartvam . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {16/20} tasya asiddhatvāt na prāpnoti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {17/20} āśrayāt siddhatvam bhaviṣyati . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {18/20} asati anyasmin āśrayāt siddhatvam syāt asti ca anyaḥ siddhaḥ vāhaḥ uṭ iti . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {19/20} eṣaḥ api ṭhit kariṣyate . (6.4.19.1) P III.185.9 - 16 R IV.681 - 683 {20/20} tatra ubhayoḥ cartve kṛte āśrayāt siddhatvam bhaviṣyati . . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {1/36} atha kṅidgrahaṇam anuvartate uta aho na . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {2/36} kim ca ataḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {3/36} śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {4/36} śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam vaktavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {5/36} praṣṭā , praṣṭum , praṣṭavyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {6/36} tukprasaṅgaḥ ca . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {7/36} tuk ca prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {8/36} nivṛtte api kṅidgrahaṇe avaśyam atra tugabhāvārthaḥ yatnaḥ kartavyaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {9/36} antaraṅgatvāt hi tuk prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {10/36} cchvoḥ iti sannipātagrahaṇam vijñāyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {11/36} nanu evam api antyasya prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {12/36} sannipātagrahaṇasāmarthyāt sarvasya bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {13/36} evam api aṅgasya prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {14/36} nirdiśyamānasya ādeśāḥ bhavanti iti evam aṅgasya na bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {15/36} yadi evam utpucchayateḥ apratyayaḥ utpuṭ iti prāpnoti , utput iti ca iṣyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {16/36} tathā vāñchateḥ apratyayaḥ vān , vāṁśau vāṁśaḥ iti na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {17/36} yathālakṣaṇam aprayukte . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {18/36} tatra tu etāvān viśeṣaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {19/36} anuvartamāne kṅidgrahaṇe chaḥ ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {20/36} nivṛtte divaḥ ūḍbhāvaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {21/36} nivṛtte divaḥ ūḍbhāvaḥ prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {22/36} dyubhyām , dyubhiḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {23/36} astu . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {24/36} katham dyubhyām , dyubhiḥ iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {25/36} ūṭhi kṛte divaḥ ut iti uttvam bhaviṣyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {26/36} na sidhyati . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {27/36} āntaryataḥ dīrghasya dīrghaḥ prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {28/36} tadartham taparaḥ kṛtaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {29/36} evamartham taparaḥ kriyate . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {30/36} kva punaḥ kṅidgrahaṇam prakṛtam . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {31/36} anunāsikasya kvijhaloḥ kṅiti iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {32/36} yadi tat anuvartate ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam prāpnoti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {33/36} jhali tāvat na doṣaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {34/36} sanam jhalgrahaṇena viśeṣayiṣyāmaḥ . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {35/36} sani jhalādau iti . (6.4.19.2) P III.185.17 - 186.15 R IV.683 - 686 {36/36} kvau api ācāryapravṛttiḥ jñāpayati na anena kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ asamprasāram ca iti dīrghatvam śāsti . . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {1/18} asiddhavacanam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {2/18} asiddhavacane uktam . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {3/18} kim uktam . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {4/18} tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca iti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {5/18} iha api asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {6/18} ādeśalakṣaṇapratiṣedhāṛtham tāvat . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {7/18} āgahi jahi gataḥ , gatavān . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {8/18} anunāsikalope jabhāve ca kṛte ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {9/18} asiddhatvāt na bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {10/18} utsargalakṣaṇabhāvārtham ca . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {11/18} edhi śādhi . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {12/18} astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {13/18} asiddhatvāt bhavati . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {14/18} atha atragrahaṇam kimartham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {15/18} atragrahaṇam viṣayārtham . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {16/18} viṣayaḥ pratinirdiśyate . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {17/18} atra etasmin ābhācchāstre ābhācchāstram asiddham yathā syāt . (6.4.22.1) P III.187.2 - 9 R IV.687 - 688 {18/18} iha mā bhūt : abhāji, rāgaḥ, upabarhaṇam iti . . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {1/91} kāni punaḥ asya yogasya prayojanāni . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {2/91} prayojanam śaittvam dhitve . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {3/91} śābhāvaḥ ettvam ca dhitve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {4/91} edhi śādhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {5/91} astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {6/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {7/91} śābhāvaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {8/91} evam vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {9/91} śās hau śā hau iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {10/91} yatvabhūtaḥ sakāraḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {11/91} tatra sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {12/91} atha vā , ā hau iti vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {13/91} evam api sakārasya prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {14/91} upadhāyāḥ iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {15/91} upadhāyāḥ ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {16/91} atha vā na hau iti vakṣyāmi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {17/91} tatra ettve pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {18/91} ettvam api lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {19/91} hilopaḥ uttve . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {20/91} hilopaḥ uttve prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {21/91} kuru iti atra hilope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {22/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {23/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {24/91} vakṣyati tatra sārvadhātukagrahaṇasya prayojanam sārvadhātuke bhūtapūrvamātre yathā styāt uttvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {25/91} tāstilopeṇyaṇādeśāḥ aḍāḍvidhau . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {26/91} talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {27/91} akāri , aihī iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {28/91} talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {29/91} asiddhatvāt bhavataḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {30/91} astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {31/91} āsan , āyan iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {32/91} iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {33/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {34/91} astilopaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {35/91} ācāryapravṛttiḥ jñāpayati lopāt āṭ balīyān iti yat ayam śnasoḥ allopaḥ iti taparakaraṇam karoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {36/91} iṇyaṇādeśaḥ ca api na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {37/91} yaṇādeśe yogavibhāgaḥ kariṣyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {38/91} iṇaḥ yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {39/91} tataḥ eḥ anekācaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {40/91} eḥ ca anekācaḥ iṇaḥ yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {41/91} tataḥ asaṁyogapūrvasya yaṇ bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {42/91} eḥ anekācaḥ iti eva . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {43/91} sarveṣām eva parihāraḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {44/91} upadeśaḥ iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {45/91} tatra upadeśāvasthāyām eva aḍāṭau bhavataḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {46/91} atha vā ārdhadhātuke iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {47/91} atha vā luṅlaṅlṛṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {48/91} sarvathā , aijyata , aupyata iti na sidhyati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {49/91} vakṣyati etat ajādīnām aṭā siddham iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {50/91} anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {51/91} anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {52/91} āgahi jahi gataḥ , gatavān . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {53/91} anunāsikalope kṛte jabhāve ca ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {54/91} asiddhatvāt na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {55/91} anunāsikalopaḥ tāvat na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {56/91} allope upadeśe iti vartate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {57/91} yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {58/91} na eṣaḥ doṣaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {59/91} na upadeśagrahaṇena prakṛtiḥ abhisambadhyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {60/91} kim tarhi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {61/91} ārdhadhātukam abhisambadhyate : ārdhadhātukopadeśe yat akārāntam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {62/91} jabhāvaḥ ca na prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {63/91} hilope yogavibhāgaḥ kariṣyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {64/91} ataḥ heḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {65/91} tataḥ utaḥ ca . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {66/91} utaḥ ca heḥ luk bhavati iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {67/91} tataḥ pratyayāt . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {68/91} pratyayāt iti ubhayoḥ śeṣaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {69/91} atha kimartham anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ iti eva ucyate . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {70/91} saṅkhyātānudeśaḥ mā bhūt iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {71/91} anunāsikalopaḥ hilope prayojayati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {72/91} maṇḍūki tābhiḥ āgahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {73/91} rohítaḥ ca ihá ā́ gahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {74/91} marúdbhiḥ agne ā́gahi . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {75/91} samprasāraṇam avarṇalope . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {76/91} samprasāraṇam avarṇalope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {77/91} madhonaḥ paśya . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {78/91} maghonā , maghone . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {79/91} samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {80/91} asiddhatvāt na bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {81/91} na etat asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {82/91} vakṣyati etat : maghavanśabdaḥ avyutpannam prātipadikam iti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {83/91} rebhāvaḥ āllope . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {84/91} rebhāvaḥ āllope prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {85/91} kim svit garbham prathamam dadhre āpaḥ . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {86/91} rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {87/91} asiddhatvāt bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {88/91} etat api na asti prayojanam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {89/91} chāndasaḥ rebhāvaḥ liṭ ca chandasi sārvadhātukam api bhavati . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {90/91} tatra sārvadhātukam apit ṅit bhavati iti ṅitvam . (6.4.22.2) P III.187.10 - 189.13 R IV.688 - 693 {91/91} śnābhyastayoḥ ātaḥ iti ākāralopaḥ bhavati . . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {1/23} yadi tarhi ayam yogaḥ na ārabhyate , ut tu kṛñaḥ katham oḥ vinivṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {2/23} iha kurvaḥ kurmaḥ kuryāt iti ukāralope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {3/23} ṇeḥ api ca iṭi katham vinivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {4/23} iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {5/23} abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {6/23} iha ca , akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na syāt . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {7/23} cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {8/23} iha syasicsīyuṭtāsiṣu bhāvakarmaṇoḥ upadeśe ajjhanagrahadṛśām vā ciṇvat iṭ ca kim ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {9/23} ṇilopaḥ ca . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {10/23} mvoḥ api ye ca tathā api anuvṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {11/23} iha api kurvaḥ kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {12/23} ciṇluki ca kṅitaḥ eva luk syāt . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {13/23} ciṇluki api prakṛtam kṅidgrahaṇam anuvartate . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {14/23} kva prakṛtam . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {15/23} gamahanakhanaghasām lopaḥ kṅiti anaṅi iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {16/23} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {17/23} ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati tasmāt iti uttarasya iti . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {18/23} ut tu kṛñaḥ katham oḥ vinivṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {19/23} ṇeḥ api ca iṭi katham vinivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {20/23} abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {21/23} cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {22/23} mvoḥ api ye ca tathā api anuvṛttau . (6.4.22.3) P III.189.14 - 190.9 R IV.693 - 695 {23/23} ciṇluki ca kṅitaḥ eva luk syāt . . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {1/102} ārabhyamāṇe api etasmin yoge siddham vasusamprasāraṇam ajvidhau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {2/102} vasusamprasāraṇam ajvidhau siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {3/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {4/102} papuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {5/102} tasthuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {6/102} ninyuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {7/102} cicyuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {8/102} luluvuṣaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {9/102} pupuvuṣaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {10/102} vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni yathā syuḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {11/102} kim punaḥ kāraṇam na sidhyanti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {12/102} bahiraṅgalakṣaṇatvāt asiddhatvāt ca . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {13/102} bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam asiddham ca . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {14/102} āttvam yalopāllopayoḥ paśuṣaḥ na vājān cākhāyitā cākhāyitum . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {15/102} āttvam yalopāllopayoḥ siddham vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {16/102} kim prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {17/102} paśuṣaḥ na vājān . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {18/102} paśuṣaḥ iti ātttvasya asiddhatvāt ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {19/102} cākhāyitā cākhāyitum iti āttvasya asiddhatvāt yasya halaḥ iti yalopaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {20/102} samānāśrayavacanāt siddham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {21/102} samānāśrayam asiddham bhavati vyāśrayam ca etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {22/102} iha tāvat papuṣaḥ paśya , tasthuṣaḥ paśya , ninyuṣaḥ paśya , cicyuṣaḥ paśya , luluvuṣaḥ paśya , pupuvuṣaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {23/102} vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {24/102} paśuṣaḥ iti viṭi āttvam viḍantasya vibhaktau ākāralopaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {25/102} cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {26/102} kim vaktavyam etat . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {27/102} na hi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {28/102} katham anucyamānam gaṁsyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {29/102} atragrahaṇasāmarthyāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {30/102} nanu ca anyat atragrahaṇasya prayojanam uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {31/102} kim uktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {32/102} atragrahaṇam viṣayārtham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {33/102} adhikārāt api etat siddham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {34/102} iha papuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , dvau hetū vypadiṣṭau bahiraṅgalakṣaṇatvam asiddhatvam ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {35/102} tatra bhavaet asiddhatvam pratyuktam bahiraṅgalakṣaṇatvam tu na eva pratyuktam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {36/102} na eṣaḥ doṣaḥ bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau etau arthau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {37/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {38/102} sati antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {39/102} na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {40/102} na anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {41/102} tatra nimittam eva bahiraṅgam antaraṅgasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {42/102} hrasvayalopāllopāḥ ca ayādeśe lyapi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {43/102} hrasvayalopāllopāḥ ca ayādeśe lyapi siddhāḥ vaktavyāḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {44/102} praśamayya gataḥ , pratamayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {45/102} prabebhidayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {46/102} pracecchidayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {47/102} prastanayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {48/102} pragadayya gataḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {49/102} hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {50/102} atra api eṣaḥ parihāraḥ samānāśrayavacanāt siddham iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {51/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {52/102} ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {53/102} vugyuṭau uvaṅyaṇoḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {54/102} vugyuṭau uvaṅyaṇoḥ siddhau vaktavyau . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {55/102} babhūvatuḥ , babhūvuḥ : vukaḥ asiddhatvāt uvaṅādeśaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {56/102} upadidīye , upadidīyāte : yuṭaḥ asiddhatvāt yaṇādeśaḥ prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {57/102} vukaḥ tāvat na vaktavyaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {58/102} vukam na vakṣyāmi . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {59/102} evam vakṣyāmi : bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {60/102} atra uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {61/102} evam api kutaḥ nu khalu etat uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati na punaḥ sāmpratikī yā upadhā tasyāḥ syāt bhakārasya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {62/102} na eṣaḥ doṣaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {63/102} oḥ iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {64/102} tena uvarṇasya bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {65/102} bhavet siddham babhūvatuḥ , babhūvuḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {66/102} idam tu na sidhyati : babhūva babhūvitha iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {67/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {68/102} guṇavṛddhyoḥ kṛtayoḥ uvarṇābhāvāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {69/102} na atra guṇavṛddhī prāpnutaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {70/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {71/102} kṅiti ca iti pratiṣedhāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {72/102} katham kittvam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {73/102} indhibhavatibhyām ca iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {74/102} tat vai vayam kittvam pratyācakṣmahe vukā . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {75/102} iha tu kittvena vuk pratyākhyāyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {76/102} kim punaḥ atra nyāyyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {77/102} vugvacanam eva nyāyyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {78/102} sati api hi kittve syātām eva atra guṇavṛddhī . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {79/102} kim kāraṇam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {80/102} iglakṣaṇayoḥ guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {81/102} evam tarhi na arthaḥ vukā na api kittvena . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {82/102} stām atra guṇavṛddhī . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {83/102} guṇavṛddhyoḥ kṛtayoḥ avāvoḥ ca kṛtayoḥ yā upadhā tasyāḥ ūttvam bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {84/102} katham . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {85/102} oḥ iti atra avarṇam api pratinirdiśyate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {86/102} iha api tarhi prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {87/102} kīlālapaḥ paśya . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {88/102} śubhaṁyaḥ paśya iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {89/102} lopaḥ atra bādhakaḥ bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {90/102} iha tarhi prāpnoti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {91/102} kīlālapau kīlālapāḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {92/102} evam tarhi vyoḥ iti vartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {93/102} tena uvarṇam viśeṣayiṣyāmaḥ . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {94/102} oḥ vyoḥ iti . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {95/102} iha idānīm oḥ iti anuvartate . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {96/102} vyoḥ iti nivṛttam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {97/102} yuṭaḥ ca api na vaktavyam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {98/102} yuḍvacanasāmarthyāt na bhaviṣyati . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {99/102} asti anyat yuḍvacane prayojanam . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {100/102} kim . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {101/102} dvayoḥ yakārayoḥ śravaṇam yathā syāt . (6.4.22.4) P III.190.10 - 192.8 R IV.695 - 701 {102/102} na vyañjanaparasya anekasya ekasya vā yakārasya śravaṇam prati viśeṣaḥ asti . . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {1/76} kim punaḥ prāk bhāt asiddhatvam āhosvit saha tena . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {2/76} kutaḥ punaḥ ayam sandehaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {3/76} āṅā ayam nirdeśaḥ kriyate āṅ ca punaḥ sandeham janayati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {4/76} tat yathā : ā pāṭaliputrāt vṛṣṭaḥ devaḥ iti sandehaḥ : kim prāk pāṭaliputrāt saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {5/76} evam iha api sandehaḥ : prāk bhāt saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {6/76} kaḥ ca atra viśeṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {7/76} prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {8/76} prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam kartavyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {9/76} śunaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {10/76} śunā śune . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {11/76} samprasāraṇe kṛte allopaḥ anaḥ iti prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {12/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na saṁyogāt vamantāt iti pratiṣedhaḥ bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {13/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {14/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {15/76} na astri atra viśeṣaḥ allopena vā nivṛttau satyām pūrvatvena vā . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {16/76} ayam asti viśeṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {17/76} allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {18/76} na atra udāttanivṛttisvaraḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {19/76} kim kāraṇam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {20/76} na gośvansāvavarṇa iti pratiṣedhāt . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {21/76} na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {22/76} kasya tarhi . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {23/76} tṛtīyādisvarasya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {24/76} yatra tarhi tṛtīyādisvaraḥ na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {25/76} śunaḥ paśya iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {26/76} evam tarhi na vayam lakṣaṇasya pratiṣedham śiṣmaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {27/76} kim tarhi yena kena cit lakṣaṇena prāptasya vibhaktisvarasya ayam pratiṣedhaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {28/76} yatra tarhi vibhaktisvaraḥ na asti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {29/76} bahuśunī iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {30/76} yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {31/76} na evam śakyam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {32/76} iha api prasjyeta kumārī iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {33/76} evam tarhi ācāryapravṛttiḥ jñāpayati na udāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {34/76} antodāttārtham yatnam karoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {35/76} siddham hi syāt ṅīpā eva . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {36/76} maghonaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {37/76} maghonā maghone . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {38/76} samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {39/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {40/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {41/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {42/76} vakṣyati etat maghavan-śabdaḥ avyutpannam prātipadikam iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {43/76} bhūguṇaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {44/76} bhūyān . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {45/76} bhūbhāve kṛte oḥ guṇaḥ prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {46/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {47/76} yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {48/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {49/76} dīrghoccāraṇasāmarthyāt na bhaviṣyati . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {50/76} asti dīrghoccāraṇasya prayojanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {51/76} kim . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {52/76} bhūmā iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {53/76} nipātanāt etat siddham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {54/76} kim nipātanam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {55/76} bahoḥ nañvat uttarapadabhūmni iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {56/76} atha vā punaḥ astu saha tena iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {57/76} ā bhāt iti cet susamprasāraṇayalopaprasthādīnām pratiṣedhaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {58/76} papuṣaḥ paśya . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {59/76} tasthuṣaḥ , ninyuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , pupuvuṣaḥ iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {60/76} vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni na sidhyanti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {61/76} na eṣaḥ doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {62/76} uktam etat samānāśrayavacanāt siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {63/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {64/76} vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {65/76} yalopaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {66/76} saurī balākā . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {67/76} yaḥ asau aṇi akāraḥ lupyate tasya asiddhatvāt īti yalopaḥ na prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {68/76} atra api eṣaḥ eva parihāraḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {69/76} samānāśrayavacanāt siddham iti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {70/76} katham . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {71/76} aṇi akāralopaḥ aṇantasya īti lopaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {72/76} prasthādiṣu . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {73/76} preyān , stheyān . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {74/76} prasthādīnām asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {75/76} na eṣaḥ doṣaḥ . (6.4.22.5) P III.192.9 - 193.19 R IV.701 - 705 {76/76} yathā eva prasthādīnām asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ api na bhaviṣyati . . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {1/24} atha kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra api prasajyeta . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {3/24} evam tarhi evam vakṣyāmi nāt nalopaḥ aniditām . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {4/24} tataḥ halaḥ upadhāyāḥ kṅiti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {5/24} aniditām iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {6/24} na evam śakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {7/24} iha na syāt : hinasti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {8/24} tasmāt na evam śakyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {9/24} na cet evam nanditā nandakaḥ iti prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {10/24} evam tarhi kṅiti iti vartate . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {11/24} evam api hinasti iti atra na prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {12/24} na eṣā parasaptamī . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {13/24} kā tarhi . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {14/24} satsaptamī . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {15/24} kṅiti sati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {16/24} evam tarhi naśabdaḥ eva atra kṅittvena viśeṣyate kṅit cet naśabdaḥ bhavati iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {17/24} evam api yajñānām , yatnānām iti atra na prāpnoti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {18/24} dīrghatvam atra bādhakam bhaviṣyati . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {19/24} idam iha sampradhāryam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {20/24} dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {21/24} paratvāt nalopaḥ . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {22/24} tasmāt saśakārasya grahaṇam kartavyam . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {23/24} atha kriyamāṇe api saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām iti . (6.4.23) P III.193.21 - 194.8 R IV.705 - 707 {24/24} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {1/43} aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {2/43} aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {3/43} vilagitaḥ , vikapitaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {4/43} upatapaśarīravikārayoḥ iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {5/43} vilaṅgitaḥ , vikampitaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {6/43} bṛheḥ aci aniṭi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {7/43} bṛheḥ aci aniṭi upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {8/43} nibarhayati nibarhakaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {9/43} aci iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {10/43} nibṛṁhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {11/43} aniṭi iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {12/43} nibṛṁhitā nibṛṁhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {13/43} tat tu upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {14/43} na kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {15/43} bṛhiḥ prakṛtyantaram . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {16/43} katham jñāyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {17/43} aci iti lopaḥ ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {18/43} anajādau api dṛśyate : nibṛhyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {19/43} aniṭi iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {20/43} iṭau api dṛśyate : nibarhitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {21/43} ajādau iti ucyate . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {22/43} ajādau api na dṛśyate : nibṛṁhayati nibṛṁhakaḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {23/43} rañjeḥ ṇau mṛgamaraṇe upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {24/43} rajayati mṛgān . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {25/43} mṛgamaraṇe iti kimartham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {26/43} rañjayati vastrāṇi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {27/43} ghinuṇi ca upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {28/43} rāgī . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {29/43} ghinuṇi nipātanāt siddham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {30/43} kim nipātanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {31/43} tyajaraja iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {32/43} aśakyam dhātunirdeśe nipātanam tantram āśrayitum . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {33/43} iha hi doṣaḥ syāt : daśahanaḥ karaṇe : daṁṣṭrā . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {34/43} na etat dhātunipātanam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {35/43} kim tarhi . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {36/43} pratyayāntasya etat rūpam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {37/43} tasmin ca asya pratyaye lopaḥ bhavati . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {38/43} daṁśasañjasvañjām śapi iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {39/43} rajakarajanarajaḥsu upasaṅkhyānam kartavyam . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {40/43} rajakaḥ , rajananam , rajaḥ iti . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {41/43} rajakarajanarajaḥsu kittvāt siddham . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {42/43} kitaḥ eva ete auṇādikāḥ . (6.4.24) P III.194.10 - 195.4 R IV.707 - 709 {43/43} tat yathā rucakaḥ , bhuvanam , śiraḥ iti . . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {1/46} śāsaḥ ittve āśāsaḥ kvau . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {2/46} śāsaḥ ittve āśāsaḥ kvau upasaṅkhyānam kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {3/46} āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {4/46} kim punaḥ idam niyamārtham āhosvit vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {5/46} katham ca niyamārtham syāt katham vā vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {6/46} yadi tāvat śāsimātrasya grahaṇam tataḥ niyamārtham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {7/46} athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {8/46} yadi api śāsimātrasya grahaṇam evam api vidhyartham eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {9/46} katham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {10/46} aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {11/46} nanu ca kvip eva halādiḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {12/46} kvipaḥ lope kṛte halādyabhāvāt na prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {13/46} idam iha sampradhāryam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {14/46} kviblopaḥ kriyatām aṅhaloḥ itttvam iti kim atra kartavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {15/46} paratvāt aṅhaloḥ itttvam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {16/46} nityaḥ kviblopaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {17/46} kṛte api aṅhaloḥ itttve prāpnoti akṛte api . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {18/46} nityatvāt kviblope kṛte halādyabhāvāt na prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {19/46} evam tarhi pratyayalakṣaṇena bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {20/46} varṇāśraye na asti pratyayalakṣaṇam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {21/46} yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {22/46} atha vā evam vakṣyāmi . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {23/46} śāsaḥ it aṅhaloḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {24/46} tataḥ kvau . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {25/46} kvau ca śāsaḥ it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {26/46} āryaśīḥ , mitraśīḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {27/46} tataḥ āṅaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {28/46} āṅpūrvāt ca kvau śāsaḥ it bhavati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {29/46} āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {30/46} idam idānīm kimartham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {31/46} niyamārtham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {32/46} āṅpūrvāt śāsaḥ kvau eva . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {33/46} kva mā bhūt . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {34/46} āśāsyate , āśāsyamānaḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {35/46} tat tarhi vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {36/46} na vaktavyam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {37/46} aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {38/46} tat niyamārtham bhaviṣyati . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {39/46} aṅi eva ajādau na anyasmin ajādau iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {40/46} iha api tarhi niyamāt ittvam prāpnoti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {41/46} āśāsyate , āśāsyamānaḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {42/46} yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {43/46} katham āśīḥ iti . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {44/46} nipātanāt siddham . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {45/46} kim nipātanam . (6.4.34) P III.195.8 - 196.2 R IV.709 - 711 {46/46} kṣiyāśīḥpraiṣeṣu tiṅ ākāṅkṣam iti . . (6.4.37) P III.196.5 - 8 R IV.711 {1/6} anudāttopadeśe anunāsikalopaḥ lyapi ca . (6.4.37) P III.196.5 - 8 R IV.711 {2/6} anudāttopadeśe anunāsikalopaḥ lyapi ca iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {3/6} pramatya pratatya . (6.4.37) P III.196.5 - 8 R IV.711 {4/6} tataḥ vā amaḥ . (6.4.37) P III.196.5 - 8 R IV.711 {5/6} vā amaḥ iti vaktavyam . (6.4.37) P III.196.5 - 8 R IV.711 {6/6} prayatya prayamya praratya praramya praṇatya praṇamya . . (6.4.40) P III.196.10 - 12 R IV.712 {1/6} gamādīnām iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {2/6} iha api yathā syāt . (6.4.40) P III.196.10 - 12 R IV.712 {3/6} parītat sahakaṇṭhikā . (6.4.40) P III.196.10 - 12 R IV.712 {4/6} saṁyat , sanut iti . (6.4.40) P III.196.10 - 12 R IV.712 {5/6} ūṅ ca gamādīnām iti vaktavyam . (6.4.40) P III.196.10 - 12 R IV.712 {6/6} agregūḥ , bhrūḥ . . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {1/21} atha kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {2/21} kim ca ataḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {3/21} yadi samuccayaḥ sani ajhalādau api prāpnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {4/21} sisaniṣati jijaniṣate cikhaniṣati . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {5/21} atha sanviśeṣaṇam jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {6/21} yathā icchasi tathā astu . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {7/21} astu tāvat samuccayaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {8/21} nanu ca uktam sani ajhalādau api prāpnoti iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {9/21} na eṣaḥ doṣaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {10/21} prakṛtam jhalgrahaṇam anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {11/21} tena sanam viśeṣayiṣyāmaḥ . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {12/21} sani jhalādau iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {13/21} atha vā punaḥ astu sanviśeṣaṇam . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {14/21} katham jātaḥ , jātavān iti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {15/21} prakṛtam jhali kṅiti iti anuvartate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {16/21} yadi evam na arthaḥ jhalgrahaṇena . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {17/21} yogavibhāgaḥ kariṣyate . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {18/21} janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {19/21} tataḥ sani . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {20/21} sani ca janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti eva . (6.4.42.1) P III.196.14 - 22 R IV.712 - 713 {21/21} tasmāt na arthaḥ jhalgrahaṇena . . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {1/83} sanoteḥ anunāsikalopāt āttvam vipratiṣedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {2/83} sanoteḥ anunāsikalopāt āttvam bhavati vipratiṣedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {3/83} sanoteḥ anunāsikalopasya avakāśaḥ anye tanotyādayaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {4/83} āttvasya avakāśaḥ anye janādayaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {5/83} sanoteḥ anunāsikasya ubhayam prāpnoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {6/83} sātaḥ sātavān iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {7/83} āttvam bhavati vipratiṣedhena . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {8/83} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {9/83} na hi sanoteḥ anunāsikalopasya anye tanotyādayaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {10/83} sanoteḥ yaḥ tanotyādiṣu pāṭhaḥ saḥ anavakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {11/83} na khalu api āttvasya anye janādayaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {12/83} sanoteḥ yat āttve grahaṇam tat anavakāśam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {13/83} tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {14/83} evam tarhi tanotyādiṣu pāṭhaḥ tāvat sāvakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {15/83} kaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {16/83} anyāni tanotyādikāryāṇi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {17/83} tanādibhyaḥ tathāsoḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {18/83} āttve api grahaṇam sāvakāśam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {19/83} kaḥ avakāśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {20/83} sani ca ye vibhāṣā ca . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {21/83} ubhayoḥ sāvakāśayoḥ yuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {22/83} evam api ayuktaḥ vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {23/83} paṭhiṣyati hi ācāryaḥ pūrvatra asiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {24/83} ekasya nāma abhāve vipratiṣedhaḥ na syāt kim punaḥ yatra ubhayam na asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {25/83} na eṣaḥ doṣaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {26/83} bhavati iha vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {27/83} kim vaktavyam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {28/83} na hi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {29/83} katham anucyamām gaṁsyate . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {30/83} ācāryapravṛttiḥ jñāpayati bhavati iha vipratiṣedhaḥ iti yat ayam ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {31/83} katham kṛtvā jñāpakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {32/83} halgrahaṇasya etat prayojanam halādau īttvam yathā syāt iha mā bhūt , godaḥ , kambaladaḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {33/83} yadi ca atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {34/83} astu atra īttvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {35/83} īttvasya asiddhatvāt lopaḥ bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {36/83} paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {37/83} tataḥ halgrahaṇam karoti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {38/83} na etat asti jñāpakam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {39/83} vyavasthārtham etat syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {40/83} halādau īttvam yathā syāt ajādau mā bhūt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {41/83} kim ca syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {42/83} iyaṅādeśaḥ prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {43/83} nanu ca asiddhatvāt eva iyaṅādeśaḥ na bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {44/83} na śakyam īttvam iyaṅādeśe asiddham vijñātum . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {45/83} iha hi doṣaḥ syāt : dhiyau dhiyaḥ piyau piyaḥ iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {46/83} na etat īttvam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {47/83} kim tarhi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {48/83} dhyāpyoḥ samprasāraṇam etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {49/83} samānāśrayam khalu api asiddham bhavati vyāśram ca etat . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {50/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {51/83} kvau īttvam kvibantasya vibhaktau iyaṅādeśaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {52/83} vyavasthārtham eva tarhi halgrahaṇam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {53/83} kutaḥ hi etat īttvasya asiddhatvāt lopaḥ na punaḥ lopasya asiddhatvāt īttvam iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {54/83} tatra cakrakam avyavasthā prasajyeta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {55/83} na asti cakrakaprasaṅgaḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {56/83} na hi avyavasthākāriṇa śāstreṇa bhavitavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {57/83} śāstrataḥ nāma vyavasthā . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {58/83} tatra īttvasya asiddhatvāt lopaḥ lopena vyavasthānam bhaviṣyati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {59/83} na khalu api tasmin tat eva asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {60/83} vyavasthārtham eva tarhi halgrahaṇam kartavyam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {61/83} halādau īttvam yathā syāt ajādau mā bhūt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {62/83} kutaḥ hi etat īttvasya asiddhatvāt lopaḥ lopena avasthānam bhaviṣyati na punaḥ lopasya asiddhatvāt īttvam īttvena vyavasthānam syāt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {63/83} tat eva khalu api tasmin asiddham bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {64/83} katham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {65/83} paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {66/83} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {67/83} evam tarhi yadi vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {68/83} aviśeṣeṇa ayam īttvam uktvā tasya ajādau lopam apavādam vidadhīta . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {69/83} idam asti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {70/83} ātaḥ lopaḥ iṭi ca iti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {71/83} tataḥ ghumāśthāgāpājahātisām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {72/83} lopaḥ bhavati iṭi ca ajādau kṅiti . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {73/83} kimartham punaḥ idam . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {74/83} īttvam vakṣyāmi tadbādhanārtham . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {75/83} tataḥ īt . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {76/83} īt ca bhavati ghvādīnām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {77/83} tataḥ eḥ liṅi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {78/83} vā anyasya saṁyogādeḥ . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {79/83} na lyapi . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {80/83} mayateḥ it anyatarasyām . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {81/83} tataḥ yati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {82/83} yati ca īt bhavati . (6.4.42.2) P III.197.1 - 198.12 R IV.713 - 716 {83/83} saḥ ayam evam laghīyasā nyāsena siddhe sati yat halgrahaṇam karoti garīyāṁsam yatnam ārabhate tat jñāpayati ācāryaḥ bhavati iha vipratiṣedhaḥ iti . . (6.4.45) P III.198.14 - 18 R IV.717 {1/7} iha anyatarasyāṅgrahaṇam śakyam akartum . (6.4.45) P III.198.14 - 18 R IV.717 {2/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {3/7} sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti . (6.4.45) P III.198.14 - 18 R IV.717 {4/7} aparaḥ āha : sarvaḥ eva ayam yogaḥ śakyaḥ avaktum . (6.4.45) P III.198.14 - 18 R IV.717 {5/7} katham . (6.4.45) P III.198.14 - 18 R IV.717 {6/7} iha lopaḥ api prakṛtaḥ āttvam api prakṛtam vibhāṣāgrahaṇam api prakṛtam . (6.4.45) P III.198.14 - 18 R IV.717 {7/7} tatra kevalam abhisambandhamātram kartavyam : sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā . . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {1/54} kāni punaḥ ārdhadhātukādhikārasya prayojanāni . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {2/54} ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {3/54} ataḥ lopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {4/54} cikīrṣitā cikīrṣitum . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {5/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {6/54} cikīrṣati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {7/54} na etat asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {8/54} astu atra sanaḥ akāralopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {9/54} śapaḥ akārasya śravaṇam bhaviṣyati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {10/54} śapaḥ eva tarhi mā bhūt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {11/54} etat api na asti prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {12/54} ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {13/54} na etat asti jñāpakam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {14/54} kāryāṛtham etat syāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {15/54} vittaḥ , mṛṣṭaḥ iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {16/54} yat tarhi ākārāntebhyaḥ lukam śāsti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {17/54} idam tarhi prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {18/54} vṛkṣasya plakṣasya . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {19/54} ataḥ lopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {20/54} prāpnoti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {21/54} yalopaḥ api prayojanam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {22/54} bebhiditā cecchiditā . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {23/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {24/54} bebhidyate cecchidyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {25/54} ṇilopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {26/54} pācyate yājyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {27/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {28/54} pācayati yājayati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {29/54} āllopaḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {30/54} yayatuḥ yayuḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {31/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {32/54} yānti vānti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {33/54} īttvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {34/54} dīyate , dhīyate . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {35/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {36/54} adātām adhātām . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {37/54} etvam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {38/54} sneyāt , mleyāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {39/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {40/54} snāyāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {41/54} ciṇvadbhāvaḥ ca sīyuṭi . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {42/54} ciṇvadbhāve sīyuṭi kim udāharaṇam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {43/54} kāriṣīṣṭa hāriṣīṣṭa . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {44/54} āradhadhātuke iti kimartham . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {45/54} kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {46/54} na etat udāharaṇam . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {47/54} yakā vyavahitatvāt na bhaviṣyati . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {48/54} idam tarhi udāharaṇam : prasnuvīta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {49/54} idam ca api udāharaṇam : kriyeta hriyeta . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {50/54} nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {51/54} yakaḥ eva tarhi mā bhūt iti . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {52/54} kim ca syāt . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {53/54} vṛddhiḥ . (6.4.46) P III.198.20 - 199.15 R IV.717 - 721 {54/54} vṛddhau ca kṛtāyām yuk prasajyeta . . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {1/39} ayam ram rephasya sthāne kasmāt na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {2/39} mit acaḥ antyāt paraḥ iti anena acām antyāt paraḥ kriyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {3/39} rephasya tarhi śravaṇam kasmāt na bhavati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {4/39} ṣaṣṭhyuccāraṇasāmarthyāt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {5/39} bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {6/39} bhrasjādeśāt samprasāraṇam vipratiṣedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {7/39} bhrasjādeśāt samprasāraṇam bhavati vipratiṣedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {8/39} bhrasjādeśasya avakāśaḥ : bharṣṭā bhraṣṭā . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {9/39} samprasāraṇasya avakāśaḥ : bhṛjjati . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {10/39} iha ubhayam prāpnoti : bhṛṣṭaḥ , bhṛṣṭavān . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {11/39} samprasāraṇam bhavati vipratiṣedhena . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {12/39} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {13/39} na vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {14/39} raseḥ vā ṛvacanāt siddham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {15/39} rasoḥ vā ṛ bhavati iti vakṣyāmi . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {16/39} rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {17/39} rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ vaktavyaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {18/39} vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {19/39} idam na syāt : abhārkṣīt . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {20/39} sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {21/39} yathānyāsam eva astu . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {22/39} nanu ca uktam bhrasjādeśāt samprasāraṇam vipratiṣedhena iti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {23/39} idam iha sampradhāryam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {24/39} bhrasjādeśaḥ kriyatām samprasāraṇam iti kim atra kartavyam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {25/39} paratvāt bhrasjādeśaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {26/39} nityatvāt samprasāraṇam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {27/39} kṛte api bhrasjādeśe prāpnoti akṛte api . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {28/39} bhrasjādeśaḥ api nityaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {29/39} kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {30/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {31/39} yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {32/39} anityaḥ bhrasjādeśaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {33/39} na hi kṛte samprasāraṇe prāpnoti . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {34/39} kim kāraṇam . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {35/39} na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {36/39} atha api gṛhyante evam api anityaḥ . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {37/39} katham . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {38/39} upadeśaḥ iti vartate . (6.4.47) P III.199.17 - 200.11 R IV.721 - 723 {39/39} tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjjyataḥ iti evamartham . . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {1/40} ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {2/40} ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ bhavataḥ pūrvavipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {3/40} ṇilopasya avakāśaḥ : kāryate hāryate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {4/40} iyaṅādeśasya avakāśaḥ : śriyau śriyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {5/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {6/40} nanu ca atra yaṇādeśena bhavitavyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {7/40} idam tarhi : atatakṣat , ararakṣat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {8/40} yaṇādeśasya avakāśaḥ : ninyatuḥ , ninyuḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {9/40} ṇilopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {10/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {11/40} vṛddeḥ avakāśaḥ : sakhāyau sakhāyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {12/40} ṇilopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {13/40} iha ubhayam prāpnoti : kārayateḥ kārakaḥ , hārayateḥ hārakaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {14/40} guṇasya avakāśaḥ : cetā stotā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {15/40} ṇilopasya avakāśaḥ : āṭiṭat , āśiśat . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {16/40} iha ubhayam prāpnoti : kāraṇā hāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {17/40} dīrghatvasya avakāśaḥ : cīyate , stūyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {18/40} ṇilopasya avakāśaḥ : kāraṇā hāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {19/40} iha ubhayam prāpnoti : kāryate hāryati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {20/40} ṇilopaḥ bhavati vipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {21/40} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {22/40} na vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {23/40} santu atra ete vidhayaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {24/40} eteṣu vidhiṣu kṛteṣu sthānivadbhāvāt ṇigrahaṇena grahaṇāt ṇilopaḥ bhaviṣyati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {25/40} na evam śakyam . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {26/40} iyaṅādeśe hi doṣaḥ syāt . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {27/40} antyasya lopaḥ prasajyeta . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {28/40} allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {29/40} vṛddheḥ avakāśaḥ : priyam ācaṣṭe prāpayati . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {30/40} allopasya avakāśaḥ : cikīrṣitā cikīrṣitum . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {31/40} iha ubhayam prāpnoti : cikīrṣakaḥ , jihīrṣakaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {32/40} guṇasya allopasya ca na asti sampradhāraṇā . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {33/40} dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {34/40} allopasya saḥ eva . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {35/40} iha ubhayam prāpnoti : cikīrṣyate jihīrṣyate . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {36/40} allopaḥ bhavati vipratiṣedhena . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {37/40} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {38/40} na vaktavyaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {39/40} iṣṭavācī paraśabdaḥ . (6.4.48) P III.200.13 - 201.6 R IV.724 - 725 {40/40} vipratiṣedhe param yat iṣṭam tat bhavati iti . . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {1/43} kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {2/43} kaḥ ca atra viśeṣaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {3/43} yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {4/43} yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {5/43} śucyitā śucyitum . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {6/43} asti tarjo saṅghātagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {7/43} yadi saṅghātagrahaṇam antyasya lopaḥ prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {8/43} siddhaḥ antyasya pūrveṇa eva . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {9/43} tatra ārambhasāmarthyāt sarvasya bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {10/43} evam api tena atiprasaktam iti kṛtvā niyamaḥ vijñāyeta . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {11/43} yasya halaḥ eva na anyataḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {12/43} kva mā bhūt . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {13/43} lolūyitā popūyitā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {14/43} kaimarthakyāt niyamaḥ bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {15/43} vidheyam na asti iti kṛtvā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {16/43} iha ca asti vidheyam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {17/43} kim . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {18/43} antyasya lopaḥ prāptaḥ saḥ sarvasya vidheyaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {19/43} tatra apūrvaḥ vidhiḥ astu niyama astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {20/43} evam api antyasya prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {21/43} kim kāraṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {22/43} na hi lopaḥ sarvāpahārī . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {23/43} nanu ca saṅghātagrahaṇasāmarthyāt sarvasya bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {24/43} saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {25/43} saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {26/43} samidhitā samidhyitā . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {27/43} yadā lopaḥ tadā sarvasya lopaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {28/43} yadā alopaḥ tadā sarvasya alopaḥ prāpnoti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {29/43} ādeḥ paravacanāt siddham . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {30/43} halaḥ iti pañcamī . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {31/43} tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {32/43} atha vā punaḥ astu varṇagrahaṇam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {33/43} nanu ca uktam yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {34/43} na eṣaḥ doṣaḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {35/43} aṅgāt iti hi vartate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {36/43} na vā aṅgāt iti pañcamī asti . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {37/43} evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {38/43} aṅgasya yaḥ yakāraḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {39/43} kim ca aṅgasya yakāraḥ . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {40/43} nimittam . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {41/43} yasmin aṅgam iti etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {42/43} kasmin ca etat bhavati . (6.4.49) P III.201.8 - 202.2 R IV.726 - 728 {43/43} pratyaye . . (6.4.51) P III.202.4 - 9 R IV.728 {1/16} atha aniṭi iti kimartham . (6.4.51) P III.202.4 - 9 R IV.728 {2/16} kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {3/16} aniṭi iti śakyam avaktum . (6.4.51) P III.202.4 - 9 R IV.728 {4/16} kasmāt na bhavati kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {5/16} niṣṭhāyām seṭi iti etat niyamārtham bhaviṣyati . (6.4.51) P III.202.4 - 9 R IV.728 {6/16} niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra . (6.4.51) P III.202.4 - 9 R IV.728 {7/16} kva mā bhūt . (6.4.51) P III.202.4 - 9 R IV.728 {8/16} kārayitā kārayitum . (6.4.51) P III.202.4 - 9 R IV.728 {9/16} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (6.4.51) P III.202.4 - 9 R IV.728 {10/16} idam asti . (6.4.51) P III.202.4 - 9 R IV.728 {11/16} niṣṭhāyām seṭi . (6.4.51) P III.202.4 - 9 R IV.728 {12/16} janita mantra . (6.4.51) P III.202.4 - 9 R IV.728 {13/16} śamitā yajñe . (6.4.51) P III.202.4 - 9 R IV.728 {14/16} tataḥ ay . (6.4.51) P III.202.4 - 9 R IV.728 {15/16} ayādeśaḥ bhavati ṇeḥ seṭi . (6.4.51) P III.202.4 - 9 R IV.728 {16/16} tata āmantālvāyetnviṣṇuṣu ay bhavati iti eva . . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {1/41} atha seḍgrahaṇam kimartham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {2/41} niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {3/41} niṣṭhāyām seḍgrahaṇam kriyate aniṭi pratiṣedhaḥ yathā syāt iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {4/41} sañjñapitaḥ paśuḥ iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {5/41} niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet tat siddham aniḍabhāvāt . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {6/41} niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet antareṇa api seḍgrahaṇam tat siddham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {7/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {8/41} aniḍabhāvāt . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {9/41} nanu ca yasya vibhāṣā iti jñapeḥ iṭpratiṣedhaḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {10/41} ekācaḥ hi pratiṣedhaḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {11/41} ekācaḥ hi saḥ pratiṣedhaḥ jñapiḥ ca anekāc . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {12/41} iḍbhāvārtham tu tannimittatvāt lopasya . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {13/41} iḍbhāvārtham tarhi seḍgrahaṇam kriyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {14/41} katham punaḥ seṭi iti anena iṭ śakyaḥ bhāvayitum . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {15/41} tannimittatvāt lopasya . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {16/41} na atra akṛte iṭi ṇilopena bhavitavyam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {17/41} kim kāraṇam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {18/41} seṭi iti ucyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {19/41} avacane hi ṇilope iṭpratiṣedhaprasaṅgaḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {20/41} akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ iti iṭpratiṣedhaḥ prasajyeta . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {21/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {22/41} evam tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {23/41} katham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {24/41} saptame yogavibhāgaḥ kariṣyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {25/41} idam asti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {26/41} niṣṭhāyām na iṭ bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {27/41} tataḥ ṇeḥ . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {28/41} ṇyantasya niṣṭhāyām na iṭ bhavati . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {29/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {30/41} tataḥ vṛttam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {31/41} vṛttam iti ca nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {32/41} kim nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {33/41} ṇeḥ niṣṭhāyām lopaḥ nipātyate . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {34/41} kim prayojanam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {35/41} niyamārtham . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {36/41} atra eva ṇeḥ niṣṭhāyām lopaḥ bhavati na anyatra . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {37/41} kva mā bhūt . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {38/41} kāritam , hāritam . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {39/41} iha api tarhi prāpnoti : vartitam annam , vartitā bhikṣā iti . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {40/41} tataḥ adhyayane . (6.4.52.1) P III.202.11 - 203.6 R IV.728 -730 {41/41} adhyayane cet vṛtiḥ vartate iti . . (6.4.52.2) P III.203.7 - 12 R IV.731 {1/15} vṛdhiramiśṛdhīnām upasaṅkhyānam sārvadhātukatvāt . (6.4.52.2) P III.203.7 - 12 R IV.731 {2/15} vṛdhiramiśṛdhīnām upasaṅkhyānam kartavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {3/15} kim kāraṇam . (6.4.52.2) P III.203.7 - 12 R IV.731 {4/15} sārvadhātukatvāt . (6.4.52.2) P III.203.7 - 12 R IV.731 {5/15} várdhantu tvā suṣṭútayaḥ gíraḥ me . (6.4.52.2) P III.203.7 - 12 R IV.731 {6/15} vardhayantu iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {7/15} bṛhaspatiḥ tvā sumne ramṇātu . (6.4.52.2) P III.203.7 - 12 R IV.731 {8/15} ramayatu iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {9/15} ágne śárdha mahaté sáubhagāya . (6.4.52.2) P III.203.7 - 12 R IV.731 {10/15} śardhaya iti evam prāpte . (6.4.52.2) P III.203.7 - 12 R IV.731 {11/15} tat tarhi vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {12/15} na vaktavyam . (6.4.52.2) P III.203.7 - 12 R IV.731 {13/15} vṛdhiramiśṛdhīnām ārdhadhātukatvāt siddham . (6.4.52.2) P III.203.7 - 12 R IV.731 {14/15} katham ārdhadhātukatvam . (6.4.52.2) P III.203.7 - 12 R IV.731 {15/15} anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante . . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {1/11} kim punaḥ ayam ktnuḥ āhosvit itnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {2/11} kaḥ ca atra viśeṣaḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {3/11} ktnau iṭi ṇeḥ guṇavacanam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {4/11} ktnau iṭi ṇeḥ guṇaḥ vaktavtyaḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {5/11} gadayitnuḥ , stanayitnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {6/11} astu tarhi itnuḥ . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {7/11} itnau pratyayāntarakaraṇam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {8/11} yadi tarhi itnuḥ pratyayāntaram kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {9/11} ayādeśe ca upasaṅkhyānam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {10/11} ayādeśe ca upasaṅkhyānam kartavyam . (6.4.55) P III.203.14 - 20 R IV.731 - 732 {11/11} ubhayam kriyate nyāse eva . . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {1/22} lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {2/22} lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam kartavyam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {3/22} praśamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {4/22} pratamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {5/22} allope ca gurupūrvāt pratiṣedhaḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {6/22} allope ca gurupūrvāt pratiṣedhaḥ vaktavyaḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {7/22} pracikīrṣya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {8/22} lyapi laghupūrvāt iti vacanāt siddham . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {9/22} lyapi laghupūrvāt iti vaktavyam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {10/22} evam api hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {11/22} praśamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {12/22} pratamayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {13/22} prabebhidayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {14/22} pracecchidayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {15/22} pragadayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {16/22} prastanayya gataḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {17/22} hrasvādiṣu ca uktam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {18/22} kim uktam . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {19/22} samānāśrayatvāt siddham iti . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {20/22} katham . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {21/22} ṇau ete vidhayaḥ . (6.4.56) P III.203.22 - 204.9 R IV.732 - 733 {22/22} ṇeḥ lyapi ayādeśaḥ . . (6.4.57) P III.204.11 - 15 R IV.734 {1/8} iṅādeśasya pratiṣedhaḥ vaktavyaḥ . (6.4.57) P III.204.11 - 15 R IV.734 {2/8} adhyāpya gataḥ . (6.4.57) P III.204.11 - 15 R IV.734 {3/8} āpaḥ sānubandhakanirdeśāt iṅi siddham . (6.4.57) P III.204.11 - 15 R IV.734 {4/8} āpaḥ sānubandhakanirdeśaḥ kariṣyate . (6.4.57) P III.204.11 - 15 R IV.734 {5/8} tena iṅādeśasya na bhaviṣyati . (6.4.57) P III.204.11 - 15 R IV.734 {6/8} saḥ tarhi sānubandhakanirdeśaḥ kartavyaḥ . (6.4.57) P III.204.11 - 15 R IV.734 {7/8} na kartavyaḥ . (6.4.57) P III.204.11 - 15 R IV.734 {8/8} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {1/17} bhāvakarmaṇoḥ iti katham idam vijñāyate . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {2/17} bhāvakarmaṇoḥ ye syādayaḥ iti , āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {3/17} kim ca ataḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {4/17} yadi vijñāyate bhāvakarmaṇoḥ ye syādayaḥ iti sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {5/17} atha vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {6/17} yathā icchasi tathā astu . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {7/17} astu tāvat bhāvakarmaṇoḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {8/17} syasictāsayaḥ ca viśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {9/17} nanu ca uktam sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {10/17} syasictāsayaḥ ca viśeṣitāḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {11/17} katham . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {12/17} bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ api anuvartiṣyante . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {13/17} atha vā punaḥ astu bhāvakarmavācini parataḥ ye syādayaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {14/17} nanu ca uktam syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ iti . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {15/17} sīyuṭ ca viśeṣitaḥ . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {16/17} katham . (6.4.62.1) P III.205.3 - 12 R IV.734 - 736 {17/17} bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva bhāvakarmavācini sīyuṭi kāryam vijñāsyate . . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {1/40} atha iṭ ca iti ucyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {2/40} kasya ayam iṭ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {3/40} aṅgasya iti vartate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {4/40} yadi evam āditaḥ iṭ prāpnoti aḍāḍvat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {5/40} tat yathā aḍāṭau ṭittvāt āditaḥ bhavataḥ tadvat . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {6/40} evam tarhi syādīnām eva bhaviṣyanti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {7/40} evam api ṣaṣṭhyabhāvāt na prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {8/40} nanu ca bhāvakarmaṇoḥ iti eṣā ṣaṣṭhī . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {9/40} na eṣā ṣaṣṭhī . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {10/40} kim tarhi arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi ca iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {11/40} evam tarhi bhāvakarmaṇoḥ iti eṣā saptamī syādiṣu iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {12/40} evam api na sidhyati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {13/40} kim kāraṇam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {14/40} na hi arthena paurvāparyam asti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {15/40} arthe asambhavāt tadvācini śabde kāryam vijñāsyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {16/40} evam api sīyuṭaḥ na prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {17/40} evam tarhi saptame yogavibhāgaḥ kariṣyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {18/40} ārdhadhātukasya iṭ . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {19/40} yāvān iṭ nāma saḥ sarvaḥ ārdhadhātukasya iṭ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {20/40} tataḥ valādeḥ . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {21/40} valādeḥ ārdhadhātukasya iṭ bhavati iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {22/40} yadi evam syasicsīyuṭtāsiṣu iṭ bhavati ciṇvadbhāvaḥ aviśeṣitaḥ bhavati . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {23/40} tatra kaḥ doṣaḥ . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {24/40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat iti kva cit eva ciṇvadbhāvaḥ syāt . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {25/40} evam tarhi syādīn apekṣiṣyāmahe . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {26/40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat syādiṣu iti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {27/40} atha ke punaḥ imam iṭam prayojayanti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {28/40} ye anudāttāḥ . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {29/40} atha ye udāttāḥ teṣām katham . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {30/40} siddham tena eva paratvāt . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {31/40} udāttebhyaḥ api vā anena eva iṭ eṣitavyaḥ . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {32/40} kim prayojanam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {33/40} kārayateḥ kāriṣyate , hārayateḥ hāriṣyate . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {34/40} iṭaḥ asiddhatvāt aniṭi iti ṇilopaḥ yathā syāt . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {35/40} katham punaḥ icchatā api bhavatā udāttebhyaḥ anena eva iṭ labhyaḥ na punaḥ anena astu tena vā iti tena eva syāt vipratiṣedhena . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {36/40} nanu ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {37/40} na tu asmin kṛte api saḥ prāpnoti . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {38/40} kim kāraṇam . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {39/40} avalāditvāt . (6.4.62.2) P III.205.13 - 206.7 R IV.736 - 738 {40/40} tasmāt anena eva bhaviṣyati iṭ . . (6.4.62.3) P III.206.8 - 17 R IV.739 {1/16} kāni punaḥ asya yogasya prayojanāni . (6.4.62.3) P III.206.8 - 17 R IV.739 {2/16} vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti . (6.4.62.3) P III.206.8 - 17 R IV.739 {3/16} vṛddhiḥ prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {4/16} ceṣyate cāyiṣyate . (6.4.62.3) P III.206.8 - 17 R IV.739 {5/16} yuk ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {6/16} glāsyate , glāyiṣyate . (6.4.62.3) P III.206.8 - 17 R IV.739 {7/16} hanteḥ ca ghatvam prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {8/16} haniṣyate ghāniṣyate . (6.4.62.3) P III.206.8 - 17 R IV.739 {9/16} dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti saḥ ca prayojanam . (6.4.62.3) P III.206.8 - 17 R IV.739 {10/16} śamiṣyate śāmiṣyate tamiṣyate tāmiṣyate . (6.4.62.3) P III.206.8 - 17 R IV.739 {11/16} iṭ ca asiddhaḥ tena me lupyate ṇiḥ nityaḥ ca ayam valnimittaḥ vighātī . (6.4.62.3) P III.206.8 - 17 R IV.739 {12/16} iṭaḥ asiddhatvāt ṇeḥ aniṭi iti ṇilopaḥ yathā syāt . (6.4.62.3) P III.206.8 - 17 R IV.739 {13/16} katham punaḥ ayam nityaḥ . (6.4.62.3) P III.206.8 - 17 R IV.739 {14/16} kṛtākṛtaprasaṅgitvāt . (6.4.62.3) P III.206.8 - 17 R IV.739 {15/16} kṛte api tasmin iṭi sāptamike ārdhadhātukasya iṭ valādeḥ iti punaḥ ayam bhavati . (6.4.62.3) P III.206.8 - 17 R IV.739 {16/16} asmin tu vihite valāditvasya nimittasya vihatatvāt sāptamikaḥ na bhavati . (6.4.62.4) P III.206.18 - 22 R IV.740 {1/6} atha upadeśagrahaṇam kimartham . (6.4.62.4) P III.206.18 - 22 R IV.740 {2/6} ciṇvadbhāve upadeśavacanam ṛkāraguṇabalīyastvāt . (6.4.62.4) P III.206.18 - 22 R IV.740 {3/6} ciṇvadbhāve upadeśavacanam kriyate ṛkāraguṇasya balīyastvāt . (6.4.62.4) P III.206.18 - 22 R IV.740 {4/6} kāriṣyate . (6.4.62.4) P III.206.18 - 22 R IV.740 {5/6} paratvāt guṇe kṛte raparatve ca anajantatvāt ciṇvadbhāvaḥ na prāpnoti . (6.4.62.4) P III.206.18 - 22 R IV.740 {6/6} upadeśagrahaṇāt bhaviṣyati . . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {1/14} vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ vipratiṣedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {2/14} vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ bhavati vipratiṣedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {3/14} vadhibhāvasya avakāśaḥ : vadhyāt , vadhyāstām , vadhyāsuḥ . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {4/14} ciṇvadbhāvasya avakāśaḥ : ghāniṣyate , aghāniṣyata . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {5/14} iha ubhayam prāpnoti : ghāniṣīṣṭa ghāniṣīyāstām ghāniṣīran . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {6/14} ciṇvadbhāvaḥ bhavati vipratiṣedhena . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {7/14} atha idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {8/14} sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {9/14} haniṇiṅādeśapratiṣedhaḥ ca . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {10/14} haniṇiṅādeśānām ca pratiṣedhaḥ vaktavyaḥ . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {11/14} haniṣyate , ghāniṣyate , eṣyate , āyiṣyate , adhyeṣyate , adhyāyiṣyate . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {12/14} luṅi iti haniṇiṅādeśāḥ prāpnuvanti . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {13/14} aṅgasya iti tu prakaraṇāt aṅgaśāstrātideśāt siddham . (6.4.62.5) P III.206.23 - 207.7 R IV.740 - 741 {14/14} āṅgam yat kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ .bhavanti iti . . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {1/26} atha iḍgrahaṇam kimartham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {2/26} iḍgrahaṇam akṅidartham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {3/26} iḍgrahaṇam kriyate akṅiti lopaḥ yathā syāt : papitha tasthitha iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {4/26} sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {5/26} sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {6/26} iṣam ūrjam aham itaḥ ādi . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {7/26} nanu ca kṅiti iti vartamāne yathā eva iḍgrahaṇam akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam sārvadhātukārtham bhaviṣyati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {8/26} na sidhyati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {9/26} kim kāraṇam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {10/26} na hi kṅitā ac viśeṣyate : aci bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {11/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {12/26} kṅiti iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {13/26} kim tarhi acā kṅit viśeṣyate : kṅiti bhavati . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {14/26} katarasmin . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {15/26} aci iti . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {16/26} kim punaḥ kāraṇam acā kṅit viśeṣyate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {17/26} yathā iṭ api ajgrahaṇena viśeṣyate . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {18/26} asti ca idānīm kva cit iṭ anajādiḥ yadarthaḥ vidhiḥ syāt . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {19/26} asti iti āha : dāsīya dhāsīya . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {20/26} tat tarhi upasaṅkhyānam kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {21/26} na kartavyam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {22/26} ārdhadhātukagrahaṇāt siddham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {23/26} katham . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {24/26} ārdhadhātukatvam . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {25/26} ubhayathā chandasi iti vacanāt . (6.4.64) P III.207.9 - 21 R IV.741 - 743 {26/26} anye api dhātupratyayāḥ ubhayathā chandasi dṛśyante . . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {1/15} īttve vakārapratiṣedhaḥ ghṛtam ghṛtapāvānaḥ iti darśanāt . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {2/15} īttve vakāre pratiṣedhaḥ vaktavyaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {3/15} kim prayojanam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {4/15} ghṛtam ghṛtapāvānaḥ iti darśanāt . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {5/15} iha mā bhūt : ghṛtam ghṛtapāvānaḥ pibata . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {6/15} vasām vasapāvānaḥ pibata iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {7/15} yadi tarhi vakāre pratiṣedhaḥ ucyate katham dīvarī pīvarī iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {8/15} dhīvarī pīvarī iti ca uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {9/15} kim uktam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {10/15} na etat īttvam . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {11/15} kim tarhi . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {12/15} dhyāpyoḥ etat samprasāraṇam iti . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {13/15} saḥ tarhi pratiṣedhaḥ vaktayaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {14/15} na vaktavyaḥ . (6.4.66) P III.207.23 - 208.5 R IV.743 - 744 {15/15} vanip eṣaḥ bhaviṣyati na kvanip iti . . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {1/68} kasya ayam pratiṣedhaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {2/68} āṭaḥ prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {3/68} aṭaḥ api iṣyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {4/68} tat tarhi aṭaḥ grahaṇam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {5/68} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {6/68} prakṛtam anuvartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {7/68} kva prakṛtam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {8/68} luṅlaṅlṅkṣu aṭ udāttaḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {9/68} yadi tat anuvartate āṭ ajādīnām aṭ ca iti aṭ api prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {10/68} astu . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {11/68} aṭi kṛte punaḥ āṭi bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {12/68} iha api tarhi aṭi kṛte punaḥ āṭ prāpnoti : akārṣīt , ahārṣīt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {13/68} aḍvacanāt na bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {14/68} iha api tarhi aḍvacanāt na syāt : aihiṣṭa , aikṣiṣta . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {15/68} āḍvacanāt bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {16/68} iha api tarhi āḍvacanāt prāpnoti : akārṣīt , ahārṣīt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {17/68} akṛte aṭi yaḥ ajādiḥ iti evam etat vijñāsyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {18/68} kim vaktavyam etat . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {19/68} na hi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {20/68} katham anucyamānam gaṁsyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {21/68} ajvacanasāmarthyāt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {22/68} yadi kṛte aṭi yaḥ ajādiḥ tatra syāt ajgrahaṇam anarthakam syāt . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {23/68} atha vā upadeśe iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {24/68} atha vā ārdhadhātuke iti vartate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {25/68} atha vā luṅlaṅlṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu yaḥ ajādiḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {26/68} sarvathā , aijyata , aupyata iti etat na sidhyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {27/68} evam tarhi ajādīnām aṭā siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {28/68} ajādīnām aṭā eva siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {29/68} na arthaḥ āṭā . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {30/68} evam tarhi vṛddhyartham āṭ vaktavyaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {31/68} vṛddhyartham iti cet aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {32/68} aṭaḥ vṛddhim vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {33/68} yadi tarhi aṭaḥ vṛddhiḥ ucyate asvavaḥ hasati iti atra . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {34/68} vṛddhiḥ prapnoti roḥ utve kṛte . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {35/68} dhātau vṛddhim aṭaḥ smaret . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {36/68} dhātau aṭaḥ vṛddhim vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {37/68} tat tarhi dhātugrahaṇam kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {38/68} na kartavyam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {39/68} yogavibhāgaḥ kariṣyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {40/68} aṭaḥ aci vṛddhiḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {41/68} tataḥ upasargāt ṛti vṛddhiḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {42/68} tataḥ dhātau . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {43/68} dhātau iti ubhayoḥ śeṣaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {44/68} iha tarhi : āṭīt , āśīt iti ataḥ guṇe iti pararūpatvam prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {45/68} pararūpam guṇe na aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {46/68} pararūpam guṇe aṭaḥ na iti vakṣyāmi . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {47/68} omāṅoḥ usi tat samam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {48/68} yadi api etat ucyate atha vā etarhi usi omāṅkṣu āṭaḥ pararūpapratiṣedhaḥ coditaḥ sa na vaktavyaḥ bhavati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {49/68} chandortham tarhi āṭ vaktavyaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {50/68} ā́raik u kṛṣṇā́ḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {51/68} tritaḥ enam āyunak . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {52/68} surucaḥ ven āvaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {53/68} chandortham bahulam dīrgham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {54/68} bahulam chandasi dīrghatvam dṛśyate . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {55/68} tat yathā : pūruṣaḥ , nārakaḥ iti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {56/68} evam tarhi āyan , āsan . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {57/68} iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt vṛddhiḥ na prāpnoti . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {58/68} iṇastyoḥ antaraṅgataḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {59/68} antaraṅgatvāt vṛddhiḥ bhaviṣyati . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {60/68} tasmāt na arthaḥ āḍgrahaṇena . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {61/68} ajādīnām aṭā siddham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {62/68} vṛddhyartham iti cet aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {63/68} asvavaḥ hasati iti atra . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {64/68} dhātau vṛddhim aṭaḥ smaret . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {65/68} pararūpam guṇe na aṭaḥ . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {66/68} omāṅoḥ usi tat samam . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {67/68} chandortham bahulam dīrgham . (6.4.74) P III.208.7 - 209.17 R IV.745 - 748 {68/68} iṇastyoḥ antaraṅgataḥ . . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {1/10} iyaṅādiprakaraṇe tanvādīnām chandasi bahulam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {2/10} iyaṅādiprakaraṇe tanvādīnām chandasi bahulam upasaṅkhyānam kartavyam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {3/10} tanvam puṣema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {4/10} tanuvam puṣema . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {5/10} viṣvam paśya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {6/10} viṣuvam paśya . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {7/10} svargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {8/10} suvargam lokam . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {9/10} tryambakam yajāmahe . (6.4.77) P III.209.19 - 22 R IV.748 - 749 {10/10} triyambakam yajāmahe . . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {1/26} atha iha kasmāt na bhavati : brāhmaṇasya niyau , brāhmaṇasya niyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {2/26} aṅgādhikārāt . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {3/26} aṅgasya iti anuvartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {4/26} evam api paramaniyau paramaniyaḥ iti atra prāpnoti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {5/26} gatikārakapūrvasya iṣyate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {6/26} yaṇādeśaḥ svarapadapūrvopadhasya ca . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {7/26} yaṇādeśaḥ svarapūrvopadhasya padapūrvopadhasya ca iti vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {8/26} svarapūrvopadhasya : ninyatuḥ , ninyuḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {9/26} padapūrvopadhasya : unnyau , unnyaḥ , uddhyau , uddhyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {10/26} ubhayakṛtam: grāmaṇyau , grāmaṇyaḥ , senānyau , senānyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {11/26} asaṁyogapūrve hi aniṣṭaprasaṅgaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {12/26} asaṁyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {13/26} uddhyau , uddhyaḥ , unnyau , unnyaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {14/26} asaṁyogapūrvasya iti pratiṣedhaḥ prasajyeta . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {15/26} tat tarhi vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {16/26} na vaktavyam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {17/26} dhātoḥ iti vartate . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {18/26} tatra dhātunā saṁyogam viśeṣayiṣyāmaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {19/26} dhātoḥ yaḥ saṁyogaḥ tatpūrvasya na iti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {20/26} upasarjanam vai saṁyogaḥ na ca upasarjanasya viśeṣaṇam asti . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {21/26} dhātoḥ iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {22/26} asti anyat dhātoḥ iti anuvartanasya prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {23/26} kim . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {24/26} ivarṇam viśeṣayiṣyāmaḥ . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {25/26} na etat asti prayojanam . (6.4.82) P III.209.24 - 210.15 R IV.749 - 751 {26/26} yat hi adhātoḥ ivarṇam bhavitavyam eva tasya yaṇādeśena ikaḥ yaṇ aci iti eva . . (6.4.84) P III.210.17 - 20 R IV.751 {1/4} varṣābhūpunarbhvaḥ ca . (6.4.84) P III.210.17 - 20 R IV.751 {2/4} varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ . (6.4.84) P III.210.17 - 20 R IV.751 {3/4} atyalpam idam ucyate . (6.4.84) P III.210.17 - 20 R IV.751 {4/4} varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ . . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {1/33} huśnugrahaṇam anarthakam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {2/33} kim kāraṇam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {3/33} anyasya abhāvāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {4/33} na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {5/33} nanu ca ayam asti : yāti , vāti iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {6/33} kṅiti anuvartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {7/33} iha tarhi : yātaḥ , vātaḥ iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {8/33} aci iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {9/33} iha tarhi : yānti , vānti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {10/33} yvoḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {11/33} evam api dhiyanti , piyanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {12/33} oḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {13/33} evam api suvanti , ruvanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {14/33} anekācaḥ iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {15/33} evam api asuvan , aruvan iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {16/33} etat api aṭaḥ asiddhatvāt ekāc bhavati . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {17/33} evam api prorṇuvanti iti atra prāpnoti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {18/33} asaṁyogapūrvasya iti vartate . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {19/33} yaṅlugartham tarhi huśnugrahaṇam kartavyam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {20/33} yaṅlugantam anekāc asaṁyogapūrvam uvarṇāntam asti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {21/33} tadartham idam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {22/33} nádam yóyuvatīnām . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {23/33} vṛṣabham roruvatīnām . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {24/33} yaṅlugartham iti cet ārdhadhātukatvāt siddham . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {25/33} yaṅlugartham iti cet tat na . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {26/33} kim kāraṇam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {27/33} ārdhadhātukatvāt siddham . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {28/33} katham ārdhadhātukatvam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {29/33} ubhayathā chandasi iti vacanāt . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {30/33} anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {31/33} evam tarhi siddhe sati yat huśnugrahaṇam karoti tat jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {32/33} kim etasya jñāpane prayojanam . (6.4.87) P III.22 - 211.14 R IV.751 - 752 {33/33} bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api . . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {1/28} atha kimartham guheḥ vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti eva ucyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {2/28} gohigrahaṇam viṣayārtham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {3/28} gohigrahaṇam kriyate viṣayārtham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {4/28} viṣayaḥ pratinirdiśyate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {5/28} yatra asya etat rūpam tatra yathā syāt . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {6/28} iha mā bhūt : nijuguhatuḥ , nijuguhuḥ iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {7/28} ayādeśapratiṣedhārtham ca . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {8/28} ayādeśapratiṣedhārtham ca vikṛtagrahaṇam kriyate . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {9/28} hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {10/28} hrasvādeśe hi sati ayādeśaḥ prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {11/28} pragūhya gataḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {12/28} kim kāraṇam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {13/28} ūttvasya asiddhatvāt . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {14/28} asiddham ūttvam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {15/28} tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {16/28} viṣayārthena tāvat na arthaḥ gohigrahaṇena . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {17/28} praśliṣṭanirdeśāt siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {18/28} praśliṣṭanirdeśaḥ ayam . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {19/28} u-ūt : ūt iti . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {20/28} tatra hrasvasya avakāśaḥ : nijuguhatuḥ , nijuguhuḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {21/28} guṇasya avakāśaḥ : nigoḍhā , nogoḍhum . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {22/28} iha ubhayam prāpnoti : nigūhayati , nigūhakaḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {23/28} paratvāt guṇe kṛte āntaryataḥ dīrghasya dīrghaḥ bhaviṣyati . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {24/28} ayādeśapratiṣedhārthena api na arthaḥ . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {25/28} samānāśrayavacanāt siddham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {26/28} samānāśrayam asiddham bhavati vyāśrayam ca etat . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {27/28} katham . (6.4.89) P III.211.16 - 212.8 R IV.753 - 754 {28/28} ṇau ūttvam ṇeḥ lyapi ayādeśaḥ . . (6.4.90) P III.212.10 - 15 R IV.754 {1/11} atha kimartham duṣeḥ vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti eva ucyeta . (6.4.90) P III.212.10 - 15 R IV.754 {2/11} doṣigrahaṇam ca . (6.4.90) P III.212.10 - 15 R IV.754 {3/11} kim . (6.4.90) P III.212.10 - 15 R IV.754 {4/11} ayādeśapratiṣedhārtham hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt . (6.4.90) P III.212.10 - 15 R IV.754 {5/11} hrasvādeśe hi sati ayādeśaḥ prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {6/11} pradūṣya gataḥ . (6.4.90) P III.212.10 - 15 R IV.754 {7/11} kim kāraṇam . (6.4.90) P III.212.10 - 15 R IV.754 {8/11} ūttvasya asiddhatvāt . (6.4.90) P III.212.10 - 15 R IV.754 {9/11} asiddham ūttvam . (6.4.90) P III.212.10 - 15 R IV.754 {10/11} tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . (6.4.90) P III.212.10 - 15 R IV.754 {11/11} atra api samānāśrayavacanāt siddham iti eva . . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {1/16} ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {2/16} śamayantam prayojitavān , aśami , aśāmi , śamam śamam , śāmam śāmam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {3/16} śaṁśamayateḥ : aśaṁśami , aśaṁśāmi , śaṁśamam śaṁśamam , śaṁśāmam śaṁśāmam . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {4/16} kim punaḥ kāraṇam na sidhyati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {5/16} ciṇṇamulpare ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {6/16} yaḥ ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {7/16} lope kṛte ciṇṇamulparaḥ bhavati . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {8/16} sthānivadbhāvāt na ciṇṇamulparaḥ . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {9/16} nanu ca pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {10/16} evam api asiddhatvāt na prāpnoti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {11/16} evam tarhi ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca antaraṅgalakṣaṇatvāt siddham . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {12/16} kim idam antaraṅgalakṣaṇatvāt iti . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {13/16} yāvat brūyāt samānāśrayavacanāt siddham iti eva vyāśrayam ca etat . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {14/16} katham . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {15/16} ṇeḥ ṇau lopaḥ ṇau ciṇṇamulpare mitām aṅgānām dīrghatvam ucyate . (6.4.93) P III.212.17 - 213.4 R IV.754 - 755 {16/16} tasmāt na arthaḥ upasaṅkhyānena iti . . (6.4.96) P III.213.6 - 9 R IV.756 {1/8} adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ iti . (6.4.96) P III.213.6 - 9 R IV.756 {2/8} tat tarhi vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {3/8} na vaktavyam . (6.4.96) P III.213.6 - 9 R IV.756 {4/8} yatra triprabhṛtayaḥ santi dvau api tatra staḥ . (6.4.96) P III.213.6 - 9 R IV.756 {5/8} tatra advyupasargasya iti eva siddham . (6.4.96) P III.213.6 - 9 R IV.756 {6/8} na vai eṣaḥ loke sampratyayaḥ . (6.4.96) P III.213.6 - 9 R IV.756 {7/8} na hi dviputraḥ ānīyatām iti ukte triputraḥ ānīyate . (6.4.96) P III.213.6 - 9 R IV.756 {8/8} tasmāt adviprabhṛtyupasargasya iti vaktavyam . . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {1/7} halgrahaṇam anarthakam anyatra api darśanāt . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {2/7} halgrahaṇam anarthakam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {3/7} kim kāraṇam . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {4/7} anyatra api darśanāt . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {5/7} anyatra api lopaḥ dṛśyate . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {6/7} agniḥ tṛṇāni babsati . (6.4.100) P III.213.11 - 13 R IV.756 - 757 {7/7} śarāve bapsati caruḥ . . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {1/29} iṭaḥ pratiṣedhaḥ vaktavyaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {2/29} rudihi svapihi . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {3/29} jhalaḥ iti dhitvam prāpnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {4/29} heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {5/29} heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {6/29} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {7/29} dhitvam kasmāt na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {8/29} haladhikārāt . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {9/29} prakṛtam halgrahaṇam anuvartate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {10/29} kva prakṛtam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {11/29} ghasibhasoḥ hali iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {12/29} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {13/29} tat vai tatra pratyākhyāyate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {14/29} tatra pratyākhyātam sat yayā vibhaktyā nirdiśyamānam arthavattayā nirdiṣṭam iha anuvartiṣyate . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {15/29} atha vā hujhalbhayaḥ iti eṣā pañcamī hali iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {16/29} atha vā nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {17/29} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {18/29} iṭā vyavahitatvāt . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {19/29} yadi evam chindhaki bhindhaki iti atra dhitvam na prāpnoti . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {20/29} dhitve kṛte akac bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {21/29} idam iha sampradhāryam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {22/29} dhitvam kriyatām akac iti kim atra kartavyam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {23/29} paratvāt dhitvam . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {24/29} nityaḥ akac . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {25/29} kṛte api dhitve prāpnoti akṛte api . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {26/29} akac api anityaḥ . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {27/29} anyasya kṛte dhitve prāpnoti anyasya akṛte śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {28/29} ubhayoḥ anityayoḥ paratvāt dhitve kṛte akac bhaviṣyati . (6.4.101) P III.213.15 - 214.7 R IV.757 - 758 {29/29} atha vā hakārasya eva aśaktijena ikāreṇa grahaṇam . . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {1/27} ciṇaḥ luki tagrahaṇam kartavyam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {2/27} kim prayojanam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {3/27} iha mā bhūt : akāritarām , ahāritarām iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {4/27} ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {5/27} ciṇaḥ luki tagrahaṇam anarthakam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {6/27} kim kāraṇam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {7/27} saṅghātasya apratyayatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {8/27} saṅghātasya luk kasmāt na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {9/27} apratyayatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {10/27} pratyayasya lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {11/27} talope tarhi kṛte parasya prāpnoti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {12/27} talopasya ca asiddhatvāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {13/27} asiddhaḥ talopaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {14/27} tasya asiddhatvāt na bhaviṣyati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {15/27} kāryakṛtatvāt vā . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {16/27} atha vā kṛtaḥ ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati luk . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {17/27} tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {18/27} viṣamaḥ upanyāsaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {19/27} yuktam yat tasya eva punaḥ pravṛttiḥ na syāt . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {20/27} yat tu tadāśrayam prāpnoti na tat śakyam bādhitum . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {21/27} tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {22/27} tasmāt pūrvoktau eva parihārau . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {23/27} atha vā kṅiti iti vartate . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {24/27} kva prakṛtam . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {25/27} gamahanajanakhanaghasām lopaḥ kṅiti anaṅi iti . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {26/27} tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (6.4.104) P III.214.9 - 25 R IV.759 - 760 {27/27} ciṇaḥ luk iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {1/22} katham idam vijñāyate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {2/22} ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {3/22} kim ca ataḥ . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {4/22} yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {5/22} cinu sunu iti na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {6/22} atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {7/22} tanu kuru na sidhyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {8/22} tathā asaṁyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {9/22} āpnuhi śaknuhi iti atra na syāt . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {10/22} yathā icchasi tathā astu . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {11/22} astu tāvat ukārāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {12/22} katham cinu sunu iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {13/22} tadantavidhinā bhaviṣyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {14/22} atha vā punaḥ astu ukārāntāt pratyayāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {15/22} katham tanu kuru iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {16/22} vyapdeśivadbhāvena bhaviṣyati . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {17/22} yat api ucyate tathā asaṁyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {18/22} āpnuhi śaknuhi iti atra na syāt iti . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {19/22} na asmābhiḥ asaṁyogapūrvagrahaṇena ukārāntam viśeṣyate . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {20/22} kim tarhi . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {21/22} ukāraḥ . (6.4.106.1) P III.215.2 - 11 R IV.760 - 761 {22/22} ukāraḥ yaḥ asaṁyogapūrvaḥ tadantāt pratyayāt iti . . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {1/9} utaḥ ca pratyayāt chandovāvacanam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {2/9} utaḥ ca pratyayāt iti atra chandasi vā iti vaktavyam . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {3/9} áva sthirā́ tanuhi yātujū́nām . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {4/9} dhinuhi yajñam dhinuhi yajñapatim . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {5/9} tena mā bhāginam kṛṇuhi . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {6/9} uttarārtham ca . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {7/9} ke cit tāvat āhuḥ chandograhaṇam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {8/9} apare āhuḥ : vāvacanam kartavyam iti . (6.4.106.2) P III.215.12 - 17 R IV.760 - 762 {9/9} lopaḥ ca asya anyaratasyām mvoḥ iti atra anyaratasyāṅgrahaṇam na kartavyam bhavati . . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {1/75} sārvadhātuke iti kimartham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {2/75} iha mā bhūt : sañcaskaratuḥ , sañcaskaruḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {3/75} syāntasya pratiṣedhaḥ vaktavyaḥ : kariṣyati kariṣyataḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {4/75} kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {5/75} kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {6/75} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {7/75} uttvam kasmāt na bhavati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {8/75} ukārāntanirdeśāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {9/75} aśakyaḥ karotau ukārāntanirdeśaḥ tantram āśrayitum . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {10/75} iha samparibhyām bhūṣaṇasamavāyayoḥ krotau iha eva syāt : saṁskaroti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {11/75} saṁskartā saṁsakrtum iti atra na syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {12/75} na brūmaḥ asmāt ukārāntanirdeśāt yaḥ ayam karoti iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {13/75} kim tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {14/75} ukāraprakaraṇāt ukārāntam aṅgam abhisambadhyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {15/75} utaḥ iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {16/75} yadi evam na arthaḥ sārvadhātukagrahaṇena . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {17/75} kasmāt na bhavati sañcaskaratuḥ , sañcaskaruḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {18/75} utaḥ iti vartate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {19/75} uttarārtham tarhi sārvadhātukagrahaṇam kartavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {20/75} śnasoḥ allopaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {21/75} śnam sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {22/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {23/75} uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {24/75} śnābhyastayoḥ ātaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {25/75} śnā sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {26/75} abhyastam api ākārāntam ārdhadhātuke na asti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {27/75} nanu ca idam asti : apsu yāyāvaraḥ pravapeta piṇḍān iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {28/75} na etat ākārāntam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {29/75} yakārāntam etat . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {30/75} uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {31/75} ī hali aghoḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {32/75} tatra api śnābhyastayoḥ iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {33/75} ataḥ api uttarārtham eva tarhi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {34/75} id daridrasya iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {35/75} vakṣyati etat : daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {36/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {37/75} bhiyaḥ anyatarasyām . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {38/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {39/75} ataḥ api uttarārtham eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {40/75} jahāteḥ ca . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {41/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {42/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {43/75} ā ca hau . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {44/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {45/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {46/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {47/75} lopaḥ yi . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {48/75} abhyastasya iti eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {49/75} ataḥ api uttarārtham . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {50/75} ghavsoḥ et hau abhyāsalopaḥ ca iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {51/75} hau iti ucyate . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {52/75} tat eva tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {53/75} śnasoḥ allopaḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {54/75} nanu ca uktam śnam sārvadhātuke eva . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {55/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {56/75} anuprayoge tu bhuvā astyabādhanam smaranti kartuḥ vacanāt manīṣiṇaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {57/75} anuprayoge tu bhuvā asteḥ abādhanam iṣyate : īhām āsa , īhām āsatuḥ , īhām āsuḥ iti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {58/75} kim ca syāt yadi atra lopaḥ syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {59/75} lope dvirvacanāsiddhiḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {60/75} lope kṛte anackatvāt dvirvacanam syāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {61/75} sthānivadbhādāt bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {62/75} sthānivat iti cet kṛte bhavet dvitve . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {63/75} kṛte dvitve lopaḥ prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {64/75} asti tarhi parasya lopaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {65/75} abhyāsasya yaḥ akāraḥ tasya dīrghatvam bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {66/75} na evam sidhyati kasmāt pratyaṅgatvāt bhavet hi pararūpam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {67/75} na evam sidhyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {68/75} kasmāt . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {69/75} pratyaṅgatvāt pararūpam prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {70/75} tasmin ca kṛte lopaḥ . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {71/75} pararūpe ca kṛte lopaḥ prāpnoti . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {72/75} dīrghatvam bādhakam bhavet tatra . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {73/75} ataḥ ādeḥ iti dīrghatvam bādhakam bhaviṣyati . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {74/75} idam tarhi prayojanam . (6.4.110) P III.215.19 - 217.5 R IV.762 - 765 {75/75} sārvadhātuke bhūtapūrvamātre api yathā syāt : kuru iti . . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {1/4} atha atra taparakaraṇam kimartham . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {2/4} iha mā bhūt : āstām , āsan . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {3/4} na etat asti prayojanam . (6.4.111) P III.217.7 - 8 R IV.765 - 766 {4/4} āṭaḥ asiddhatvāt na bhaviṣyati . . (6.4.114) P III.217.10 - 18 R IV.766 {1/12} daridrāteḥ ārdhadhātuke lopaḥ . (6.4.114) P III.217.10 - 18 R IV.766 {2/12} daridrāteḥ ārdhadhātuke lopaḥ vaktavyaḥ . (6.4.114) P III.217.10 - 18 R IV.766 {3/12} siddhaḥ ca pratyayavidhau . (6.4.114) P III.217.10 - 18 R IV.766 {4/12} saḥ ca siddhaḥ pratyayavidhau . (6.4.114) P III.217.10 - 18 R IV.766 {5/12} kim prayojanam . (6.4.114) P III.217.10 - 18 R IV.766 {6/12} daridrāti iti daridraḥ . (6.4.114) P III.217.10 - 18 R IV.766 {7/12} ākārāntalakṣaṇaḥ pratyayavidhiḥ mā bhūt iti . (6.4.114) P III.217.10 - 18 R IV.766 {8/12} na daridrāyake lopaḥ daridrāṇe ca na iṣyate . (6.4.114) P III.217.10 - 18 R IV.766 {9/12} didaridrāsasti iti eke didaridriṣati iti vā . (6.4.114) P III.217.10 - 18 R IV.766 {10/12} vā adyatanyām . (6.4.114) P III.217.10 - 18 R IV.766 {11/12} adyatanyām vā iti vaktavyam . (6.4.114) P III.217.10 - 18 R IV.766 {12/12} adaridrīt , adaridrāsīt . . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {1/36} ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {2/36} ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {3/36} nematuḥ , nemuḥ , sehe, sehāte , sehire . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {4/36} kim punaḥ kāraṇam na sidhyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {5/36} anādeśādeḥ iti lpratiṣedhaḥ prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {6/36} tat tarhi vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {7/36} na vaktavyam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {8/36} liṭā atra ādeśādim viśeṣayiṣyāmaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {9/36} liṭi yaḥ ādeśādiḥ tadādeḥ na iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {10/36} asti anyat liḍgrahaṇasya prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {11/36} kim . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {12/36} iha mā bhūt : paktā paktum . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {13/36} na etat asti prayojanam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {14/36} kṅiti iti vartate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {15/36} evam api pakvaḥ pakvavān iti atra prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {16/36} abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {17/36} evam api pāpacyate atra prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {18/36} dīrghatvam atra bādhakam bhaviṣyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {19/36} na aprāpte abhyāsavikāre ettam arabhyate . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {20/36} tat yatha anyān abhyāsavikārān bādhate evam dīrghatvam api bādheta . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {21/36} satyam evam etat . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {22/36} abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṁsaḥ prakārāḥ bhavanti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {23/36} tatra hrasvahalādiśeṣau utsargau . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {24/36} tayoḥ dīrghatvam apavādaḥ ettvam ca . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {25/36} apavādavipratiṣedhāt dīrghatvam bhaviṣyati . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {26/36} iha tarhi babhaṇatuḥ , babhaṇuḥ iti abhyāsādeśasya asiddhatvāt ettvam prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {27/36} phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {28/36} yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ siddhaḥ abhyāsādeśaḥ ettve iti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {29/36} yadi evam prathamatṛtīyādīnām ādeśāditvāt ettvābhāvaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {30/36} prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {31/36} pecatuḥ , pecuḥ , debhatuḥ , debhuḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {32/36} na vā śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {33/36} na vā eṣaḥ doṣaḥ . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {34/36} kim kāraṇam . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {35/36} śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya . (6.4.120.1) P III.217.20 - 218.20 R IV.767 - 768 {36/36} yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti . . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {1/17} dambhaḥ ettvam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {2/17} dambhaḥ ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {3/17} debhatuḥ , debhuḥ . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {4/17} kim punaḥ kāraṇam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {5/17} nalopasya asiddhatvāt . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {6/17} asiddhaḥ nalopaḥ . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {7/17} tasya asiddhatvāt ettvam na prāpnoti . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {8/17} naśimanyoḥ aliṭi ettvam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {9/17} naśimanyoḥ aliṭi ettvam vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {10/17} chandasi amipacyoḥ api . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {11/17} chandasi amipacyoḥ api iti vaktavyam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {12/17} kim prayojanam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {13/17} aneśam menakā iti etat vyemānam liṅi peciran . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {14/17} yaj āyeje vap āvepe dambhaḥ ettvam alakṣaṇam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {15/17} asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {16/17} śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam . (6.4.120.2) P III.218.21 - 219.7 R IV.768 - 769 {17/17} anityaḥ ayam vidhiḥ iti . . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {1/23} thalgrahaṇam kimartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {2/23} thalgrahaṇam akṅidartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {3/23} thalgrahaṇam kriyate akṅidartham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {4/23} akṅiti ettvam yathā syāt . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {5/23} pecitha śekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {6/23} na etat asti prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {7/23} seḍgrahaṇam eve atra akṅidartham bhaviṣyati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {8/23} idam tarhi prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {9/23} samuccayaḥ yathā vijñāyeta . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {10/23} thali ca seṭi kṅiti ca seṭi iti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {11/23} kim prayojanam . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {12/23} peciva pecima . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {13/23} tatra pacādibhyaḥ iḍvacanam iti vakṣyati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {14/23} tat na vaktavyam bhavati . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {15/23} iha kasmāt na bhavati : lulavitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {16/23} guṇasya pratiṣedhāt . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {17/23} iha api tarhi na prāpnoti : pecitha śekitha . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {18/23} guṇasya yaḥ akāraḥ iti evam etat vijñāsyate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {19/23} evam api śaśaritha , atra prāpnoti . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {20/23} guṇasya eṣaḥ akāraḥ . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {21/23} katham . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {22/23} vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . (6.4.121) P III.219.9 - 19 R IV.770 - 771 {23/23} atha vā ācāryapravṛttiḥ jñāpayati ne evañjātīyakānām ettvam bhavati iti yat ayam tṝphalabhajatrapaḥ ca iti tṝgrahaṇam karoti . . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {1/21} rādhādiṣu sthāninirdeśaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {2/21} rādhādiṣu sthāninirdeśaḥ kartavyaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {3/21} na kartavyaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {4/21} ekahalmadhye iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {5/21} yadi evam tresatuḥ , tresuḥ , ra śabdasya ettvam prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {6/21} astu . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {7/21} alaḥ antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {8/21} anarthake alaḥ antyavidhiḥ na iti evam na prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {9/21} na etasyāḥ paribhāṣāyāḥ santi prayojanāni . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {10/21} atha vā ataḥ iti vartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {11/21} evam api rādheḥ na prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {12/21} ākāragrahaṇam api prakṛtam anuvartate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {13/21} kva prakṛtam . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {14/21} śnābhyāstayoḥ ātaḥ iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {15/21} atha vā śnasoḥ allopaḥ iti atra taparakaraṇam pratyākhyāyate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {16/21} tat prakṛtam iha anuvartiṣyate . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {17/21} yadi tat anuvartate ataḥ ekahalmadhye anādeśādeḥ liṭi asya ca iti avarṇamātrasya ettvam prāpnoti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {18/21} babādhe . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {19/21} akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {20/21} asya ātaḥ iti . (6.4.123) P III.219.21 - 220.8 R IV.771 - 772 {21/21} iha idānīm asya iti anuvartate ataḥ iti nivṛttam . . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {1/11} arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {2/11} arvaṇas tṛ maghonaḥ ca na śiṣyam . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {3/11} kim kāraṇam . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {4/11} chāndasam hi tat . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {5/11} dṛṣṭānuvidhiḥ chandasi bhavati . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {6/11} matubvanyoḥ vidhānāt ca . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {7/11} matubvanī khalu api chandasi vidhīyete . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {8/11} chandasi ubhayadarśanāt . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {9/11} ubhayam khalu api chandasi dṛśyate . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {10/11} imāni arvaṇaḥ padāni . (6.4.127 - 128) P III.220.11 - 18 R IV.772 - 773 {11/11} anarvā́ṇam vṛṣabhám mandrájihvam . . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {1/75} pādaḥ upadhāhrasvatvam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {2/75} pādaḥ upadhāhrasvatvam vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {3/75} dvipadaḥ paśya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {4/75} ādeśe hi sarvādeśaprasaṅgaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {5/75} ādeśe hi sati sarvādeśaḥ prasajyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {6/75} sarvasya dvipācchabdasya tripācchabdasya ca pacchabdādeśaḥ prasajyeta yena vidhiḥ tadantasya iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {7/75} tat tarhi vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {8/75} na vā nirdiśyamānasya ādeśatvāt . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {9/75} na vā vaktavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {10/75} kim kāraṇam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {11/75} nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {12/75} kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta upadhāhrasvatvam vā ucyeta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {13/75} avaśyam eṣā paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {14/75} bahūni etasyāḥ paribhāṣāyāḥ prayojanāni kāni . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {15/75} prayojanam suptiṅādeśe . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {16/75} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {17/75} kumāryām , kośoryām , khaṭvāyām , mālāyām , tasyām , yasyām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {18/75} āḍyāṭsyāṭsu kṛteṣu sāḍyāṭsyāṭkasya ām prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {19/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {20/75} idam iha sampradhāryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {21/75} āḍyāṭsyāṭaḥ kriyantām ām iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {22/75} paratvāt ām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {23/75} nityāḥ āḍyāṭsyāṭaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {24/75} kṛte api āmi prapnuvanti akṛte api . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {25/75} anityāḥ āḍyāṭsyāṭaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {26/75} anyasya kṛte āmi prapnuvanti anyasya akṛte śabdāntarasya ca prāpnuvantaḥ anityāḥ bhavanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {27/75} ubhayoḥ anityayoḥ paratvāt ām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {28/75} idam tarhi . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {29/75} tasyai yasyai . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {30/75} syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {31/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {32/75} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {33/75} syāṭā vyavahitatvāt . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {34/75} sup . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {35/75} tiṅ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {36/75} aruditām aruditam arudita iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {37/75} iṭi kṛte seṭkasya tāmtamtāmādeśāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {38/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {39/75} idam iha sampradhāryam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {40/75} iṭ kriyatām tāmtamtāmaḥ iti kim atra kartavyam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {41/75} paratvāt iḍāgamaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {42/75} antaraṅgāḥ tāmtamtāmaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {43/75} idam tarhi kriyāstām , kriyāstam , kriyāsta . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {44/75} yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {45/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {46/75} lyabbhāve ca . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {47/75} lyabbhāve ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {48/75} prakṛtya prahṛtya . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {49/75} ktvāntasya lyap prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {50/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {51/75} tricaturyuṣmadasmattyadādivikāreṣu ca . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {52/75} tricaturyuṣmadasmattyadādivikāreṣu ca prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {53/75} atitisraḥ , aticatasraḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {54/75} tricaturantasya tisṛcatasṛbhāvaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {55/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {56/75} yuṣmat , asmat . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {57/75} atiyūyam ativayam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {58/75} yuṣmadasmadantasya yūyavayau prāpnutaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {59/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {60/75} tyadādivikāra . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {61/75} atisyaḥ , uttamasyaḥ , atyasau , uttamāsau . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {62/75} tyadādyantasya tyadādivikārāḥ prāpnuvanti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {63/75} kimantasya kādeśaḥ prāpnoti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {64/75} atikaḥ , paramakaḥ . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {65/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {66/75} udaḥ pūrvatve . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {67/75} udaḥ pūrvatve prayojanam . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {68/75} udasthātām . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {69/75} aṭi kṛte sāṭkasya pūrvasavarṇaḥ prāpnoti udaḥ sthāstambhoḥ iti . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {70/75} nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {71/75} yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {72/75} aṭā vyavahitatvāt . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {73/75} sā tarhi paribhāṣā kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {74/75} na kartavyā . (6.4.130) P III.221.2 - 222.17 R IV.773 - 777 {75/75} uktam ṣaṣṭhī sthāneyogā iti etasya yogasya vacane prayojanam ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā iti . . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {1/18} ūṭ ādiḥ kāsmāt na bhavati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {2/18} ādiḥ ṭit bhavati iti ādiḥ prāpnoti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {3/18} samprasāraṇam iti anena yaṇaḥ sthānam hriyate . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {4/18} yadi evam vāhaḥ ūḍvacanānarthakyam samprasāraṇena kṛtatvāt . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {5/18} vāhaḥ ūḍvacanam anarthakam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {6/18} kim kāraṇam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {7/18} samprasāraṇena kṛtatvāt . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {8/18} samprasāraṇena eva siddham . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {9/18} kā rūpasiddhiḥ . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {10/18} praṣṭhauhaḥ paśya . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {11/18} guṇaḥ pratyayalakṣaṇatvāt . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {12/18} pratyayalakṣaṇena guṇaḥ bhaviṣyati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {13/18} ejgrahaṇāt vṛddhiḥ . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {14/18} ejgrahaṇāt vṛddhiḥ bhaviṣyati . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {15/18} evam tarhi siddhe sati yat vāhaḥ ūṭham śāsti śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {16/18} kim etasya jñāpane prayojanam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {17/18} pacāva idam , pacāma idam . (6.4.132) P III.22219 - 223.7 R IV.777 - 778 {18/18} asiddhatvāt bahiraṅgalakṣaṇasya āt guṇasya antaraṅgalakṣaṇam aittvam na bhavati iti . . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {1/21} śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {2/21} śvādīnām prasāraṇe nakārāntagrahaṇam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {3/21} kim prayojanam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {4/21} anakārāntapratiṣedhārtham . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {5/21} anakārāntasya mā bhūt . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {6/21} mabhavā maghavate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {7/21} tathā prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {8/21} yat tāvat ucyate nakārāntagrahaṇam kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {9/21} na kartavyam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {10/21} uktam vā . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {11/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {12/21} arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {13/21} yat api ucyate prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti liṅgaviśiṣṭagrahaṇe ca uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {14/21} kim uktam . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {15/21} na vā vibhaktau liṅgaviśiṣṭāgrahaṇāt iti . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {16/21} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {17/21} śvayuvamaghonām ataddhite . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {18/21} tataḥ allopaḥ . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {19/21} akārasya ca lopaḥ bhavati . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {20/21} tataḥ anaḥ . (6.4.133) P III.223.9 - 20 R IV.778 - 779 {21/21} anaḥ iti ubhayoḥ śeṣaḥ . . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {1/16} atha kim idam ṣapūrvādīnām punarvacanam allopārtham āhosvit niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {2/16} katha ca allopārtham syāt katham vā niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {3/16} yadi aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ tataḥ allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {4/16} atha hi aṇi ṭilopasya eva prakṛtibhāvaḥ tataḥ niyamārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {5/16} ṣapūrvādīnām punarvacanam allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {6/16} ṣapūrvādīnām punarvacanam kriyate allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {7/16} aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {8/16} avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {9/16} avadhāraṇe hi sati anyatra prakṛtibhāve upadhālopaḥ prasajyeta . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {10/16} katham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {11/16} yadi tāvat evam niyamaḥ syāt ṣapūrvādīnām eva aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ iti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {12/16} tākṣaṇyaḥ iti prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {13/16} atha api evam niyamaḥ syāt ṣapūrvādīnām aṇi eva iti evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , sāmanaḥ , vaimanaḥ iti tu prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {14/16} atha api ubhayataḥ niyamaḥ syāt ṣapūrvādīnām eva aṇi , aṇi eva ṣapūrvādīnām iti evam api sāmanyaḥ , vemanyaḥ iti prāpnoti . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {15/16} tasmāt suṣthu ucyate ṣapūrvādīnām punarvacanam allopārtham . (6.4.135) P III.223.22 - 224.12 R IV.780 - 781 {16/16} avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ iti . . (6.4.140) P III.224.14 - 21 R IV.781 {1/17} ātaḥ anāpaḥ . (6.4.140) P III.224.14 - 21 R IV.781 {2/17} ātaḥ anāpaḥ iti vaktavyam . (6.4.140) P III.224.14 - 21 R IV.781 {3/17} iha api yathā syāt : samāse anañpūrve ktvaḥ lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {4/17} anāpaḥ iti kimartham . (6.4.140) P III.224.14 - 21 R IV.781 {5/17} khaṭvāyām , mālāyām . (6.4.140) P III.224.14 - 21 R IV.781 {6/17} yadi anāpaḥ iti ucyate katham ktvāyām . (6.4.140) P III.224.14 - 21 R IV.781 {7/17} nipātanāt etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {8/17} kim nipātanam . (6.4.140) P III.224.14 - 21 R IV.781 {9/17} ktvāyām va pratiṣedhaḥ iti . (6.4.140) P III.224.14 - 21 R IV.781 {10/17} yadi evam na arthaḥ anāpaḥ iti anena . (6.4.140) P III.224.14 - 21 R IV.781 {11/17} katham samāse anañpūrve ktvaḥ lyap iti . (6.4.140) P III.224.14 - 21 R IV.781 {12/17} nipātanāt etat siddham . (6.4.140) P III.224.14 - 21 R IV.781 {13/17} katham halaḥ śnaḥ śānac hau iti . (6.4.140) P III.224.14 - 21 R IV.781 {14/17} etat api nipātanāt siddham . (6.4.140) P III.224.14 - 21 R IV.781 {15/17} atha vā yogavibhāgaḥ kariṣyate . (6.4.140) P III.224.14 - 21 R IV.781 {16/17} ātaḥ : ākāralopaḥ bhavati . (6.4.140) P III.224.14 - 21 R IV.781 {17/17} tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti . . (6.4.141) P III.224.23 - 225.5 R IV.782 {1/16} mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ . (6.4.141) P III.224.23 - 225.5 R IV.782 {2/16} mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ . (6.4.141) P III.224.23 - 225.5 R IV.782 {3/16} iha api yathā syāt : tmányā samañján . (6.4.141) P III.224.23 - 225.5 R IV.782 {4/16} tmanoḥ antaḥ asthaḥ iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {5/16} yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {6/16} tasmāt na arthaḥ pratyayamātre lopena . (6.4.141) P III.224.23 - 225.5 R IV.782 {7/16} katham tmányā samañján . (6.4.141) P III.224.23 - 225.5 R IV.782 {8/16} tmanoḥ antaḥ asthaḥ iti . (6.4.141) P III.224.23 - 225.5 R IV.782 {9/16} chāndasatvāt siddham . (6.4.141) P III.224.23 - 225.5 R IV.782 {10/16} chāndasam etat . (6.4.141) P III.224.23 - 225.5 R IV.782 {11/16} dṛṣṭānuvidhiḥ chandasi bhavati . (6.4.141) P III.224.23 - 225.5 R IV.782 {12/16} ādigrahaṇānarthakyam ca ākāraprakaraṇāt . (6.4.141) P III.224.23 - 225.5 R IV.782 {13/16} ādigrahaṇam ca anarthakam . (6.4.141) P III.224.23 - 225.5 R IV.782 {14/16} kim kāraṇam . (6.4.141) P III.224.23 - 225.5 R IV.782 {15/16} ākāraprakaraṇāt . (6.4.141) P III.224.23 - 225.5 R IV.782 {16/16} ātaḥ iti vartate . . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {1/9} tigrahaṇam kimartham na viṁśateḥ ḍiti lopaḥ iti eva ucyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {2/9} na evam śakyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {3/9} viṁśateḥ ḍiti lopaḥ iti ucyamāne antyasya prasajyeta . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {4/9} siddhaḥ antyasya yasyeta lopena . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {5/9} tatra ārambhasāmarthyāt tiśabdasya bhaviṣyati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {6/9} kutaḥ nu khalu etat ananyārthe ārambhe tiśabdasya bhaviṣyati na punaḥ aṅgasya iti . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {7/9} tasmāt tigrahaṇam kartavyam . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {8/9} atha kriyamāṇe api tigrahaṇe antyasya kasmāt na bhavati . (6.4.142) P III.225.7 - 11 R IV.782 - 783 {9/9} nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . . (6.4.143) P III.225.13 - 16 R IV.783 {1/7} abhasya upasaṅkhyānam kartavyam . (6.4.143) P III.225.13 - 16 R IV.783 {2/7} iha api yathā syāt : upasarajaḥ , mandurajaḥ iti . (6.4.143) P III.225.13 - 16 R IV.783 {3/7} tat tarhi vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {4/7} na vaktavyam . (6.4.143) P III.225.13 - 16 R IV.783 {5/7} katham upasarajaḥ , mandurajaḥ iti . (6.4.143) P III.225.13 - 16 R IV.783 {6/7} ḍiti abhasya api anubandhakaraṇasāmarthyāt . (6.4.143) P III.225.13 - 16 R IV.783 {7/7} abhasya api anubandhakaraṇasāmarthyāt bhaviṣyati . . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {1/55} nakārantasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitilijājalilāṅgaliśilāliśikhaṇḍisūkarasdmasuparvaṇām upasaṅkhyānam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {2/55} nakārantasya ṭilope sabrahmacārin pīṭhasarpin kalāpin kuthumin taitilin jājalin lāṅgalin śilālin śikhaṇḍin sūkarasdman suparvan iti eteṣām upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {3/55} sabrahmacārin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {4/55} sābrahmacārāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {5/55} sabrahmacārin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {6/55} pīṭhasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {7/55} paiṭhasarpāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {8/55} pīṭhasarpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {9/55} kalāpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {10/55} kālapāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {11/55} kalāpin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {12/55} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {13/55} kauthumāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {14/55} kuthumin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {15/55} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {16/55} taitilāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {17/55} taitilin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {18/55} jājalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {19/55} jājalāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {20/55} jājalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {21/55} lāṅgalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {22/55} lāṅgalāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {23/55} lāṅgalin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {24/55} śilālin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {25/55} śailālāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {26/55} śilālin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {27/55} śikhaṇḍin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {28/55} śaikhaṇḍāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {29/55} śikhaṇḍin . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {30/55} sūkarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {31/55} saukarasadmāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {32/55} sūkarasdman . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {33/55} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {34/55} sauparvāḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {35/55} suparvan . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {36/55} carmaṇaḥ kośe . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {37/55} carmaṇaḥ kośe upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {38/55} cārmaḥ kośaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {39/55} āsmanaḥ vikāre . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {40/55} āsmanaḥ vikāre upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {41/55} aśmanaḥ vikāraḥ āśmaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {42/55} śunaḥ saṅkoce . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {43/55} śaunaḥ saṅkocaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {44/55} avyayānām ca . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {45/55} avyayānām ca upasaṅkhyānam kartavyam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {46/55} kim prayojanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {47/55} sāyampratikādyartham . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {48/55} sāyamprātikaḥ paunaḥpunikaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {49/55} śāśvatike pratiṣedhaḥ vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {50/55} na vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {51/55} nipātanāt etat siddham . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {52/55} kim nipātanam . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {53/55} yeṣām ca virodhaḥ śāśvatikaḥ iti . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {54/55} evam tarhi śāśvate pratiṣedhaḥ vaktavyaḥ . (6.4.144) P III.225.18 - 226.18 R IV.783 - 785 {55/55} śāśvatam . . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {1/14} ivarṇāntasya iti kim udāharaṇam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {2/14} he dākṣi dākṣyā dākṝyaḥ . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {3/14} he dākṣi iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {4/14} yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {5/14} dākṣyā iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {6/14} yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {7/14} dākṣeyaḥ iti . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {8/14} yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam prasajyeta . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {9/14} na etāni santi prayojanāni . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {10/14} savarṇadīrghatvena api etāni siddhāni . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {11/14} idam tarhi . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {12/14} atisakheḥ āgacchati . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {13/14} atisakheḥ svam . (6.4.148.1) P III.226.20 - 25 R IV.785 - 786 {14/14} yadi lopaḥ na syāt upasarjanahrasvatve kṛte asakhi iti pratiṣedhaḥ prasajyeta . . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {1/32} yasya ītyādau śyām pratiṣedhaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {2/32} yasya ītyādau śyām pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {3/32} kāṇḍe kuḍye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {4/32} saurye nāma himavataḥ śṛṅge . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {5/32} saḥ tarhi pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {6/32} na vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {7/32} iha śyām iti api prakṛtam na iti api . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {8/32} tatra abhisambandhamātram kartavyam : yasya ītyādau lopaḥ bhavati śyām na . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {9/32} iyaṅuvaṅbhyām lopaḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {10/32} iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {11/32} iyaṅuvaṅoḥ avakāśaḥ śriyau śriyaḥ , bhruvau bhruvaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {12/32} lopasya avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {13/32} iha ubhayam prāpnoti : vatsapreyaḥ , laikhābhreyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {14/32} lopaḥ bhavati vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {15/32} guṇavṛddhī ca . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {16/32} guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {17/32} guṇavṛddhyoḥ avakāśaḥ : cetā gauḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {18/32} iyaṅuvaṅoḥ saḥ eva . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {19/32} iha ubhayam prāpnoti : cayanam , cāyakaḥ , lavanam , lāvakaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {20/32} guṇavṛddhī bhavataḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {21/32} na vā iyaṅuvaṅādeśasya anyaviṣaye vacanāt . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {22/32} na vā arthaḥ vipratiṣedhena . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {23/32} kim kāraṇam . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {24/32} iyaṅuvaṅādeśasya anyaviṣaye vacanāt . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {25/32} iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {26/32} kiṁviṣaye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {27/32} yaṇādiviṣaye . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {28/32} saḥ yathā yaṇādeśam bādhate evam guṇavṛddhī bādheta . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {29/32} tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {30/32} tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {31/32} na vaktavyaḥ . (6.4.148.2) P III.227.1 - 19 R IV.787 - 788 {32/32} madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate . . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {1/32} sūryādīnām aṇante aprasiddhiḥ aṅgānyatvāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {2/32} sūryādīnām aṇante aprasiddhiḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {3/32} saurī balākā . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {4/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {5/32} aṅgānyatvāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {6/32} aṇantam etat aṅgam anyat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {7/32} lope kṛte na aṅgānyatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {8/32} sthānivadbhāvāt aṅgānyatvam bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {9/32} siddham tu sthānivatpratiṣedhāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {10/32} siddham etat . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {11/32} katham . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {12/32} sthānivatpratiṣedhāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {13/32} pratiṣidhyate atra sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {14/32} evam api na sidhyati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {15/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {16/32} śabdānyatvāt . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {17/32} anyaḥ hi śūryaśabdaḥ anyaḥ sauryaśabdaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {18/32} na eṣaḥ doṣaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {19/32} ekadeśavikṛtam ananyavat bhavati iti bhaviṣyati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {20/32} upadhāgrahaṇānarthakyam ca . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {21/32} sthānivadbhāve ca idānīm pratiṣiddhe upadhāgrahaṇam anarthakam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {22/32} kim kāraṇam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {23/32} antyaḥ eva hi sūryādīnām yakāraḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {24/32} kim yātam etat bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {25/32} suṣṭhu ca yātam sādhu ca yātam yadi prāk bhāt asiddhatvam . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {26/32} atha hi saha tena asiddhatvam asiddhatvāt lopasya na antyaḥ yakāraḥ bhavati . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {27/32} yadi api saha tena asiddhatvam evam api na doṣaḥ . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {28/32} na evam vijñāyate sūryādīnām aṅgānām yakāralopaḥ iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {29/32} katham tarhi . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {30/32} aṅgasya yalopaḥ bhavati saḥ cet sūryādīnām yakāraḥ iti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {31/32} evam api sūryacarī , atra prāpnoti . (6.4.149.1) P III.227.21 - 228.12 R IV.788 - 789 {32/32} tasmāt upadhāgrahaṇam kartavyam . . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {1/22} viṣayaparigaṇanam ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {2/22} viṣayaparigaṇanam ca kartavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {3/22} sūryamatsyayoḥ ṅyām . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {4/22} sūryamatsyayoḥ ṅyām iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {5/22} saurī matsī . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {6/22} sūryāgastyayoḥ che ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {7/22} sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {8/22} saurī saurīyaḥ , āgastī , āgastīyaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {9/22} tiṣyapuṣyayoḥ nakṣatrāṇi . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {10/22} tiṣyapuṣyayoḥ nakṣatrāṇi lopaḥ vaktavyaḥ : taiṣam , pauṣam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {11/22} antikasya tasi kādilopaḥ ādyudāttatvam ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {12/22} antikasya tasi kādilopaḥ vaktavyaḥ ādyudāttatvam ca vaktavyam . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {13/22} antitaḥ na dūrāt . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {14/22} tame tādeḥ ca . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {15/22} tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {16/22} agne tvam naḥ antamaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {17/22} antitamaḥ avarohati . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {18/22} tasi iti eṣaḥ na vaktavyaḥ . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {19/22} dṛṣṭaḥ dāśataye api hi ghau lopaḥ antiṣat iti yatra . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {20/22} antiṣat . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {21/22} tathā aghau ye antyatharvasu . (6.4.149.2) P III.228.13 - 229.5 R IV.789 - 791 {22/22} ánti ye ca dūraké . . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {1/13} chagrahaṇam śakyam akartum . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {2/13} iha kasmāt na bhavati bilvakebhyaḥ . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {3/13} bhasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {4/13} evam api bilvakāya , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {5/13} taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {6/13} evam api bilvakasya vikāraḥ avayavaḥ vā bailvakaḥ , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {7/13} taddhite taddhitasya iti vartate . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {8/13} evam api bilvakīyāyām bhavaḥ bailvakaḥ , bailvakasya kim cit bailvakīyam , atra prāpnoti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {9/13} na saḥ bilvakāt . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {10/13} bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {11/13} kim tarhi bilvakīyaśabdāt . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {12/13} evam tarhi siddhe sati yat chagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve ubhayoḥ abhāvaḥ iti . (6.4.153) P III.229.7 - 14 R IV.791 - 793 {13/13} tasmāt chagrahaṇam kartavyam chasya eva luk yathā syāt kukaḥ mā bhūt iti . . (6.4.154) P III.229.16 - 23 R IV.793 {1/16} tuḥ sarvasya lopaḥ vaktavyaḥ antyasya lopaḥ mā bhūt iti . (6.4.154) P III.229.16 - 23 R IV.793 {2/16} saḥ tarhi vaktavyaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {3/16} na vaktavyaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {4/16} tuḥ sarvalopavijñānam antyasya vacanānarthakyāt . (6.4.154) P III.229.16 - 23 R IV.793 {5/16} tuḥ sarvalopaḥ vijñāyate . (6.4.154) P III.229.16 - 23 R IV.793 {6/16} kutaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {7/16} antyasya vacanānarthakyāt . (6.4.154) P III.229.16 - 23 R IV.793 {8/16} antyasya lopavacane prayojanam na asti iti kṛtvā sarvasya bhaviṣyati . (6.4.154) P III.229.16 - 23 R IV.793 {9/16} atha vā luk prakṛtaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {10/16} saḥ anuvartiṣyate . (6.4.154) P III.229.16 - 23 R IV.793 {11/16} aśakyaḥ luk anuvartayitum . (6.4.154) P III.229.16 - 23 R IV.793 {12/16} kim kāraṇam . (6.4.154) P III.229.16 - 23 R IV.793 {13/16} vijayiṣṭhakariṣthayoḥ guṇadarśanāt . (6.4.154) P III.229.16 - 23 R IV.793 {14/16} vijayiṣṭhakariṣthayoḥ guṇaḥ dṛśyate . (6.4.154) P III.229.16 - 23 R IV.793 {15/16} vijayiṣṭhaḥ . (6.4.154) P III.229.16 - 23 R IV.793 {16/16} āsutim kariṣṭhaḥ . . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {1/19} ṇau iṣṭhavat prātipadikasya . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {2/19} ṇau prātipadikasya iṣṭhavadbhāvaḥ vaktavyaḥ . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {3/19} kim prayojanam . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {4/19} puṁvadbhāvarabhāvaṭilopayaṇādiparārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {5/19} puṁvadbhāvārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {6/19} enīm ācaṣṭe , etayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {7/19} śyetayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {8/19} rabhāvārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {9/19} pṛthum ācaṣṭe , prathayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {10/19} mradayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {11/19} ṭilopārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {12/19} paṭum ācaṣṭe paṭayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {13/19} yaṇādiparārtham . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {14/19} sthūlam ācaṣṭe sthavayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {15/19} davayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {16/19} kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {17/19} udāharaṇamātram iti āha . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {18/19} prādayaḥ api hi iṣyante : priyam ācaṣṭe prāpayati . (6.4.155) P III.230.2 - 10 R IV.794 - 795 {19/19} bhāradvājīyāḥ paṭhanti : ṇau iṣṭhavat prātipadikasya puṁvadbhāvarabhāvaṭilopayaṇādiparaprādivinmatorlukkanvidhyartham iti . . (6.4.159) P III.230.12 - 13 R IV.795 {1/4} kim ayam yiśabdaḥ āhosvit yakāraḥ . (6.4.159) P III.230.12 - 13 R IV.795 {2/4} kim ca ataḥ . (6.4.159) P III.230.12 - 13 R IV.795 {3/4} yadi lopaḥ api anuvartate tatao yiśabdaḥ . (6.4.159) P III.230.12 - 13 R IV.795 {4/4} atha nivṛttam tataḥ yakāraḥ . . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {1/53} katham idam vijñāyate : halādeḥ aṅgasya iti āhosvit halādeḥ ṛkārasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {2/53} yuktam punaḥ idam vicārayitum . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {3/53} nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {4/53} katham hi ṛkārasya nāma hal ādiḥ syāt anyasya anyaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {5/53} ayam ādiśabdaḥ asti eva avayavavācī . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {6/53} tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {7/53} asti sāmīpye vartate . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {8/53} tat yathā . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {9/53} dadhibhojanam arthasiddheḥ ādiḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {10/53} dadhibhojanasamīpe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {11/53} ghṛtabhojanam ārogyasya ādiḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {12/53} ghṛtabhojanasamīpe . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {13/53} yāvatā sāmīpye api vartate jāyate vicāraṇā : halsamīpasya ṛkārasya halādeḥ aṅgasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {14/53} kim ca ataḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {15/53} yadi vijñāyate halādeḥ aṅgasya iti aprathīyān , atra na prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {16/53} atha vijñāyate halādeḥ ṛkārasya iti anṛcīyān , atra api prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {17/53} ubhayathā svṛcīyān iti atra prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {18/53} astu tāvat halādeḥ aṅgasya iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {19/53} katham aprathīyān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {20/53} taddhitāntena samāsaḥ bhaviṣyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {21/53} na prathīyān aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {22/53} bhavet siddham yadā taddhitāntena samāsaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {23/53} yadā tu khalu samāsāt taddhitotpattiḥ tadā na sidhyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {24/53} na eva samāsāt taddhitotpattyā bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {25/53} kim kāraṇam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {26/53} bahuvrīhiṇā uktatvāt matvarthasya . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {27/53} bhavet yadā bahuvrīhiḥ tadā na syāt . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {28/53} yadā tu khalu tatpuruṣaḥ tadā prāpnoti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {29/53} na pṛthuḥ apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {30/53} ayam api apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {31/53} ayam api apṛthuḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {32/53} ayam anayoḥ aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {33/53} na samāsāt ajādibhyām bhavitavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {34/53} kim kāraṇam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {35/53} guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {36/53} yadā tarhi samāsāt vinmatupau vinmatubantāt ajādī tadā prāpnutaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {37/53} avidyamānāḥ pṛthavaḥ apṛthavaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {38/53} apṛthavaḥ asya santi apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {39/53} ayam apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {40/53} ayam apṛthumān . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {41/53} ayam anayoḥ aprathīyān iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {42/53} na eṣaḥ doṣaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {43/53} apṛthavaḥ eva na santi kutaḥ yasya apṛthavaḥ iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {44/53} iha kasmāt na bhavati : mātayati , bhrātayati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {45/53} lopaḥ atra bādhakaḥ bhaviṣyati . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {46/53} idam iha sampradhāryam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {47/53} ṭilopaḥ kriyatām rabhāvaḥ iti kim atra kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {48/53} paratvāt rabhāvaḥ . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {49/53} yadi punaḥ avaśiṣṭasya rabhāvaḥ ucyeta . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {50/53} na evam śakyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {51/53} iha api prasajyeta : kṛtam ācaṣṭe , kṛtayati iti . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {52/53} evam tarhi parigaṇanam kartavyam . (6.4.161) P III.231.2 - 23 R IV.796 - 799 {53/53} pṛthumṛdukṛśabhṛśadṛḍhaparivṛḍhānām iti vaktavyam . . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {1/61} prakṛtyā ekāc iti kim iṣṭheymeyassu āhosvit aviśeṣeṇa . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {2/61} kim ca ataḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {3/61} yadi aviśeṣeṇa svī khī śauvam adhunā iti atra api prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {4/61} svikhinau eva na staḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {5/61} katham . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {6/61} uktam etat . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {7/61} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {8/61} svavān khavān iti eva bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {9/61} śauvam iti paratvāt aijāgame kṛte ṭilopena bhavitavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {10/61} adhunā iti saprakṛtikasya sapratyayakasya sthāne nipātanam kriyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {11/61} iha tarhi prāpnoti : dravyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {12/61} yasya īti ādau prakṛtibhāvaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {13/61} yasya īti yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {14/61} evam api śriye hitaḥ śrīyaḥ , jñā devatā asya sthālīpākasya jñaḥ sthālīyāpākaḥ iti atra prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {15/61} tasmāt iṣṭheymeyassu prakṛtibhāvaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {16/61} atha iṣṭheymeyassu prakṛtibhāve kim udāharaṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {17/61} preyān preṣthaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {18/61} na etat asti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {19/61} prādīnām asiddhatvāt na bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {20/61} idam tarhi śreyān , śreṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {21/61} prakṛtyā ekāc iṣṭheymeyassu cet ekācaḥ uccāraṇasāmarthyāt avacanāt prakṛtibhāvaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {22/61} prakṛtyā ekāc iṣṭheymeyassu cet tat na . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {23/61} kim kāraṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {24/61} ekācaḥ uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {25/61} vinmatoḥ tu lugartham . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {26/61} vinmatoḥ tu lugartham prakṛtibhāvaḥ vaktavyaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {27/61} sragvitaraḥ , srajīyān , sragvitamaḥ , srajiṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {28/61} srugvattaraḥ , srucīyān , srugvattamaḥ , sruciṣṭhaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {29/61} nanu ca vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {30/61} katham anyasya ucyamānasya anyasya bādhakam syāt . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {31/61} asati khalu api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {32/61} asti ca sambhavaḥ yat ubhayam syāt . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {33/61} yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {34/61} yataraḥ naḥ brahmīyān . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {35/61} brahmavattaraḥ iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {36/61} yat tāvat ucyate katham anyasya ucyamānasya anyasya bādhakam syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {37/61} idam tāvat ayam praṣṭavyaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {38/61} yadi tarhi vinmatoḥ luk na ucyeta kim iha syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {39/61} ṭilopaḥ iti āha . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {40/61} ṭilopaḥ cet na aprāpte ṭilope vinmatoḥ luk ārabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {41/61} saḥ bādhakaḥ bhaviṣyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {42/61} yat api ucyate asati khalu api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {43/61} asti ca sambhavaḥ yat ubhayam syāt iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {44/61} sati api sambhave bādhanam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {45/61} tat yathā . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {46/61} dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {47/61} evam iha api sati api sambhave vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {48/61} yat api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta iti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {49/61} na bādhate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {50/61} kim kāraṇam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {51/61} yena na aprāpte tasya bādhanam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {52/61} na aprāpte ṭilope vinmatoḥ luk ārabhyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {53/61} naḥ taddhite iti etasmin punaḥ prāpte ca aprāpte ca . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {54/61} atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam vinmatoḥ luk ṭilopam bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {55/61} naḥ taddhite iti etam na bādhiṣyate . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {56/61} yadi tarhi vinmatoḥ luk ṭilopam bādhate payiṣthaḥ iti na sidhyati . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {57/61} payasiṣthaḥ iti prāpnoti . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {58/61} yathālakṣaṇam aprayukte . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {59/61} prakṛtyā ake rājanyamanuṣyayuvānaḥ . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {60/61} rājanyamanuṣyayuvānaḥ ake prakṛtyā bhavanti iti vaktavyam . (6.4.163) P III.231.25 - 233.5 R IV.799 - 804 {61/61} rājanyakam , mānuṣyakam , yauvanikā . . (6.4.170) P III.233.10 - 12 R IV.804 {1/3} mapūrvāt pratiṣedhe vā hitanāmnaḥ . (6.4.170) P III.233.10 - 12 R IV.804 {2/3} mapūrvāt pratiṣedhe vā hitanāmnaḥ iti vaktavyam . (6.4.170) P III.233.10 - 12 R IV.804 {3/3} samānaḥ haitanāmaḥ , samānaḥ haitanāmanaḥ iti ca . . (6.4.171) P III.233.14 - 234.3 {1/24} atha kim idam brāhmasya ajātau anaḥ lopārtham vacanam āhosvit niyamārtham . (6.4.171) P III.233.14 - 234.3 {2/24} katha ca lopātham syāt katham va niyamārtham . (6.4.171) P III.233.14 - 234.3 {3/24} yadi tāvat apatye iti vartate tataḥ niyamārtham . (6.4.171) P III.233.14 - 234.3 {4/24} atha nivṛttam tataḥ lopārtham . (6.4.171) P III.233.14 - 234.3 {5/24} ataḥ uttaram paṭhati brāhmasya ajātau lopārtham vacanam . (6.4.171) P III.233.14 - 234.3 {6/24} brāhmasya ajātau lopārtham vacanam kriyate . (6.4.171) P III.233.14 - 234.3 {7/24} apatye iti nivṛttam . (6.4.171) P III.233.14 - 234.3 {8/24} tatra aprāptavidhāne prāptapratiṣedhaḥ . (6.4.171) P III.233.14 - 234.3 {9/24} tatra aprāptasya ṭilopasya vidhāne prāptasya pratiṣedhaḥ vaktavyaḥ . (6.4.171) P III.233.14 - 234.3 {10/24} brāhmaṇaḥ . (6.4.171) P III.233.14 - 234.3 {11/24} na vā paryudāsasāmarthyāt . (6.4.171) P III.233.14 - 234.3 {12/24} na vā vaktavyaḥ . (6.4.171) P III.233.14 - 234.3 {13/24} kim kāraṇam . (6.4.171) P III.233.14 - 234.3 {14/24} paryudāsasāmarthyāt paryudāsaḥ atra bhaviṣyati . (6.4.171) P III.233.14 - 234.3 {15/24} asti anyat paryudāse prayojanam . (6.4.171) P III.233.14 - 234.3 {16/24} kim . (6.4.171) P III.233.14 - 234.3 {17/24} yā jātiḥ eva na apatyam . (6.4.171) P III.233.14 - 234.3 {18/24} brāhmī oṣadhiḥ iti . (6.4.171) P III.233.14 - 234.3 {19/24} na vai atra iṣyate . (6.4.171) P III.233.14 - 234.3 {20/24} aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . (6.4.171) P III.233.14 - 234.3 {21/24} evam tarhi anuvartate apatye iti na tu apatye iti anena nipātanam abhisambadhyate : brāhmaḥ iti nipātyate apatye ajātau iti . (6.4.171) P III.233.14 - 234.3 {22/24} kim tarhi . (6.4.171) P III.233.14 - 234.3 {23/24} pratiṣedhaḥ abhisambadhyate : brāhmaḥ iti nipātyate . (6.4.171) P III.233.14 - 234.3 {24/24} apatye jātau na iti . . (6.4.172) P III.234.5 - 8 R IV.806 {1/7} kimartham idam ucyate na naḥ taddhite iti eva siddham . (6.4.172) P III.234.5 - 8 R IV.806 {2/7} na sidhyati . (6.4.172) P III.234.5 - 8 R IV.806 {3/7} an aṇi iti prakṛtibhāvaḥ prasajyeta . (6.4.172) P III.234.5 - 8 R IV.806 {4/7} aṇi iti ucyate ṇaḥ ca ayam . (6.4.172) P III.234.5 - 8 R IV.806 {5/7} evam tarhi siddhe sati yat nipātanam karoti tat jñāpayati ācāryaḥ tācchīlike ṇe aṇkṛtāni bhavanti . (6.4.172) P III.234.5 - 8 R IV.806 {6/7} kim etasya jñāpane prayojanam . (6.4.172) P III.234.5 - 8 R IV.806 {7/7} caurī tāpasī iti aṇantāt iti īkāraḥ siddhaḥ bhavati . . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {1/39} atra bhrauṇahatye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {2/39} yakārādau taddhite tatvam nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {3/39} bhrauṇahatye tatvanipātanānarthakyam sāmānyena kṛtatvāt . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {4/39} bhrauṇahatye tatvanipātanam anarthakam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {5/39} kim kāraṇam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {6/39} sāmānyena kṛtatvāt . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {7/39} sāmānyena eva atra tatvam bhaviṣyati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {8/39} hanaḥ taḥ aciṇṇamuloḥ iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {9/39} jñāpakam tu taddhite tatvapratiṣedhasya . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {10/39} evam tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati iti . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {11/39} kim etasya jñāpane prayojanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {12/39} bhrauṇaghnaḥ , vārtraghnaḥ iti atra tatvam na bhavati . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {13/39} aikṣvākasya svarabhedāt nipātanam pṛthaktvena . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {14/39} aikṣvākasya svarabhedāt nipātanam pṛthaktvena kartavyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {15/39} aíkṣvākaḥ , aikṣvākáḥ . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {16/39} ekaśrutyā nirdeśāt siddham .ekaśrutiḥ svarasarvanāma yathā napuṁsakam liṅgasarvanāma . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {17/39} atha maitreye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {18/39} maitreye ḍhañi yādilopanipātanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {19/39} maitreye ḍhañi yādilopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {20/39} idam mitrayuśabdasya catuḥ grahaṇam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {21/39} gṛṣṭyādiṣu pratyayavidhyartham pāṭhaḥ kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {22/39} dvitīye adhyāye yaskādiṣu lugartham grahaṇam kriyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {23/39} saptame adhyāye iyādeśārtham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {24/39} idam caturtham yādilopārtham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {25/39} dvirgrahaṇam śakyam akartum . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {26/39} bidādiṣu pratyayavidhyartham pāṭhaḥ kartavyaḥ . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {27/39} tatra na eva arthaḥ lukā na api yādilopena . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {28/39} iyādeśena eva siddham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {29/39} na evam śakyam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {30/39} iha hi maitreyakaḥ saṅghaḥ iti saṅghātalakṣaṇeṣu añyañiñām aṇ iti aṇ prasajyeta . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {31/39} hiraṇmaye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {32/39} hiraṇmaye yalopavacanam . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {33/39} hiraṇmaye yalopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {34/39} atha hiraṇyaye kim nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {35/39} hiraṇyayasya chandasi malopavacanāt siddham . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {36/39} hiraṇyayasya chandasi malopaḥ nipātyate . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {37/39} hiraṇyayī naḥ nayatu . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {38/39} hiraṇyayāḥ panthānaḥ āsan . (6.4.174) P III.234.11 - 235.16 R IV.807 - 809 {39/39} hiraṇyayam āsanam . .