(7.1.1.1) P III.236.1 - 16 R V.1 - 3 yuvo.h anaakau iti ucyate kayo.h yuvo.h anaakau bhavata.h . pratyayayo.h . katham puna.h a:ngasya iti anuvartamaane pratyayayo.h syaataam . yu;sabdavu;sabdaantam etat vibhaktau a:ngam bhavati . yadi yu;sabdavu;sabdaantasya a:ngasya anaakau bhavata.h sarvaade;sau praapnuta.h . nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syata.h . yatra tarhi vibhakti.h na asti . nandanaa kaarikaa iti . atra api pratyayalak.sa.nena vibhakti.h . yatra tarhi pratyayalak.sa.nam na asti . nandanapriya.h kaarakapriya.h iti . maa bhuutaam yaa asau saamaasikii vibhakti.h tasyaam yaa asau samaasaat vibhakti.h tasyaam bhavi.syata.h . na vai tasyaam yu;sabdavu;sabdaantam a:ngam bhavati . bhavet ya.h yu;sabdavu;sabdaabhyaam a:ngam vi;se.sayet tasya aanantyayo.h na syaataam . vayam khalu a:ngena yu;sabdavu;sabdau vi;se.sayi.syaama.h . a:ngasya yuvo.h anaakau bhavata.h yatratatrasthayo.h iti . yatra tarhi samaasaat vibhakti.h na asti . nandanadadhi kaarakadadhi . evam tarhi na ca aparam nimittam sa;nj;naa ca pratyayalak.sa.nena . na ca iha param nimittam aa;sriiyate : asmin parata.h yuvo.h anaakau bhavata.h iti . kim tarhi a:ngasya yuvo.h anaakau bhavata.h iti . a:ngasa;nj;naa ca bhavati pratyayalak.sa.nena . atha vaa tayo.h eva yat a:ngam tannimittatvena aa;srayi.syaama.h . katham . a:ngasya iti sambandhasaamaanye .sa.s.thii vij;naasyate . a:ngasya yau yuvuu . kim ca a:ngasya yuvuu . nimittam . yayo.h yuvo.h a:ngam iti etat bhavati . kayo.h ca etat bhavati . pratyayayo.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 yuvo.h anaakau iti cet dhaatuprati.sedha.h . yuvo.h anaakau iti cet dhaatuprati.sedha.h vaktavya.h . yutvaa yuta.h yutavaan yuti.h . bhujyvaadiinaam ca . bhujyvaadiinaam ca prati.sedha.h vaktavya.h . bhujyu.h ka.myu.h ;sa.myu.h iti . anunaasikaparatvaat siddham . anunaasikaparayo.h yuvo.h graha.nam na ca etau anunaasikaparau . yadi anunaasikaparayo.h graha.nam nandana.h kaaraka.h atra na praapnuta.h na hi etaabhyaam yu;sabdavu;sabdaabhyaam anunaasikam param pa;syaama.h . anunaasikaparatvaat iti na evam vij;naayate anunaasika.h para.h aabhyaam tau imau anunaasikaparau anunaasikaparatvaat iti . katham tarhi . anunaasika.h para.h anayo.h tau imau anunaasikaparau anunaasikaparatvaat iti . yadi anunaasikaparayo.h graha.nam itsa;nj;naa praapnoti . tatra ka.h do.sa.h . tatra :niibnumo.h prati.sedha.h . :niibnuma.h prati.sedha.h vaktavya.h . nandana.h kaaraka.h . nandanaa kaarikaa . ugillak.sa.nau :niibnumau praapnuta.h . dhaatvantasya ca . dhaatvantasya ca prati.sedha.h vaktavya.h . divu sivu . .si.t.titkara.nam tu j;naapakam ugitkaaryaabhaavasya . yat ayam yu;sabdavu;sabdau .si.t.titau karoti ;silpini .svun .tyu.tyulau tu.t ca iti tat j;naapayati aacaarya.h na yuvo.h ugitkaaryam bhavati iti . katham k.rtvaa j;naapakam .si.t.titkara.ne etat prayojanam .si.t.tita.h iti ikaara.h yathaa syaat . yadi ca atra ugitkaaryam syaat .si.t.titkara.nam anarthakam syaat . pa;syati tu aacaarya.h na yuvo.h ugitkaaryam bhavati iti tata.h yu;sabdavu;sabdau .si.t.titau karoti . na vaa .sitkara.nam :nii.svidhaanaartham . na etat asti j;naapakam . asti hi anyat etasya vacane prayojanam . kim . .sitkara.nam kriyate :nii.svidhaanaartham . .sita.h iti :nii.s yathaa syaat . .titkara.nam anupasarjanaartham . .titkara.ne api anyat prayojanam asti . kim . anupasarjanaat .tita.h iti iikaara.h yathaa syaat . .tita.h anupasarjanaat bhavati ugita.h upasarjanaat ca anupasarjanaat ca . evam tarhi viprati.sedhaat tu .taapa.h baliiyastvam . viprati.sedhaat tu .taapa.h baliiyastvam bhavi.syati . .taapa.h avakaa;sa.h kha.tvaa maalaa . :niipa.h avakaa;sa.h gomatii yavamatii . iha ubhayam praapnoti nandanaa kaarikaa . .taap bhavati viprati.sedhena . na e.sa.h yukta.h viprati.sedha.h . viprati.sedhe param iti ucyate puurva.h ca .taap para.h :niip . :niipa.h para.h .taap kari.syate . suutraviparyaasa.h k.rta.h bhavati . evam tarhi ugita.h :niip bhavati iti atra api ata.h .taap iti anuvarti.syate . evam api akaaraantaat ugita.h iha eva syaat nandanaa kaarikaa . gomatii yavamatii iti atra na syaat . evam tarhi sambandhaanuv.rtti.h kari.syate . ajaadyata.h .taap .rnnebhya.h :niip ata.h .taap . ugita.h ca :niip bhavati ata.h .taap . vana.h ra ca vana.h :niip bhavati ugita.h ata.h .taap . paada.h anyatarasyaam :niip bhavati ugita.h ata.h .taap . tata.h .rci . .rci ca .taap bhavati . prak.rtam anuvartate . sidhyati evam yadi vaarttikakaara.h pa.thati viprati.sedhaat tu .taapa.h baliiyastvam iti etat asa:ng.rhiitam bhavati . etat ca sa:ng.rhiitam bhavati . katham . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . dhaatvantasya ca arthavadgraha.naat . arthavato.h yuvo.h graha.nam na ca dhaatvanta.h arthavaan . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 numvidhau jhalgraha.nam . numvidhau jhalgraha.nam kartavyam . jhalantasya ugita.h i.syate : ugidacaam sarvanaamasthaane adhaato.h jhala.h iti . tat ca ava;syam kartavyam . li:ngavi;si.s.taprati.sedhaartham . praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati gomaan yavamaan evam gomatii yavamatii iti atra api syaat . na vaa vibhaktau li:ngavi;si.s.taagraha.naat . na vaa vaktavyam . kim kaara.nam . vibhaktau li:ngavi;si.s.tagraha.nam na iti e.saa paribhaa.saa kartavyaa . ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta jhalgraha.nam vaa iti . ava;syam e.saa paribhaa.saa kartavyaa . bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani . kaani . prayojanam ;suna.h svare . yathaa iha bhavati ;sunaa ;suna.h evam ;sunyaa ;sunyaa.h iti atra api syaat . yuuna.h samprasaara.ne . yuuna.h samprasaara.ne prayojanam . yathaa iha bhavati yuuna.h pa;sya iti evam yuvatii.h pa;sya iti atra api syaat . ugidacaam numvidhau . ugidacaam numvidhau prayojanam . yathaa iha bhavati gomaan yavamaan evam gomatii yavamatii iti atra api syaat . ana.duha.h ca aamvidhau . ana.duha.h ca aamvidhau prayojanam . yathaa iha bhavati ana.dvaan iti evam ana.duhii iti atra api syaat . na vaa bhavati ana.dvaahii iti . bhavati anyena yatnena . aam ana.duha.h striyaam vaa iti . li:ngavi;si.s.tagraha.naat iikaaraantasya praapnoti . pathimatho.h aattve . pathimatho.h aattve prayojanam . yathaa iha bhavati panthaa.h manthaa.h evam pathii mathii iti atra api praapnoti . na kevala.h pathi;sabda.h striyaam vartate . upasamasta.h tarhi vartate . supathii iti . pu.msa.h asu:nvidhau . pu.msa.h asu:nvidhau prayojanam . yathaa iha bhavati pumaan evam pu.msii iti atra api syaat . na kevala.h pu.m;sabda.h striyaam vartate . upasamasta.h tarhi vartate . supu.msii iti . sakhyu.h .nittvaana:nau . sakhyu.h .nittvaana:nau prayojanam . yathaa iha bhavati sakhaa sakhaayau sakhaaya.h evam sakhii sakhyau sakhya.h iti atra api praapnoti . bhavadbhagavadaghavataam odbhaave . bhavadbhagavadaghavataam odbhaave prayojanam . yathaa iha bhavati bho.h bhago.h agho.h iti evam bhavati bhagavati aghavati iti atra api syaat . etaani asyaa.h paribhaa.saayaa.h prayojanaani yadartham e.saa paribhaa.saa kartavyaa . etasyaam ca satyaam na artha.h jhalgraha.nena . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 tat etat ananyaartham jhalgraha.nam kartavyam numprati.sedha.h vaa vaktavya.h . ubhayam na vaktavyam . upari.s.taat jhalgraha.nam kriyate tat purastaat apakrak.syate . evam api suutraviparyaasa.h k.rta.h bhavati . evam tarhi yogavibhaaga.h kari.syate . ugidacaam sarvanaamasthaane adhaato.h . yuje.h asamaase . tata.h napu.msakasya . napu.msakasya num bhavati . jhala.h iti ubhayo.h ;se.sa.h . tata.h aca.h . ajantasya ca napu.msakali:ngasya num bhavati . yadi api taavat etat ugitkaaryam parih.rtam idam aparam praapnoti : ;saatanitaraa paatanitaraa . ugita.h nadyaa.h ghaadi.su hrasva.h bhavati iti anyatarasyaam hrasvatvam prasajyeta nityam ca i.syate . ugita.h yaa nadii evam etat vij;naayate . ugita.h e.saa nadii . ugita.h yaa paraa . atra ca eva do.sa.h bhavati ugita.h hi e.saa paraa nadii ai.sumatitaraayaam ca praapnoti . ugita.h paraa yaa vihitaa . ugita.h e.saa vihitaa . ugita.h iti evam yaa vihitaa . evam api bhogavatitaraayaam do.sa.h bhavati . bhogavatitaraa bhogavatiitaraa . tasmaat ugita.h yaa nadii ugita.h yaa vihitaa iti evam etat vij;naasyate . evam vij;naayamaane ;saatanitaraayaam do.sa.h eva . siddham tu yuvo.h anunaasikatvaat siddham etat . katham . yakaaravakaarayo.h eva idam anunaasikayo.h graha.nam . santi hi ya.na.h saanunaasikaa.h niranunaasikaa.h ca . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 aayanaadi.su upade;sivadvacanam svarasiddhyartham . aayanaadi.su upade;sivadbhaava.h vaktavya.h . upade;saavasthaayaam aayanaadaya.h bhavanti iti vaktavyam . kim prayojanam . svarasiddhyartham . upade;saavasthaayaam aayanaadi.su i.s.ta.h svara.h yathaa syaat iti . ;sileyam taittiriiya.h . akriyamaa.ne hi upade;sivadbhaave pratyayasa;nj;naasanniyogena aadyudaattatve k.rte aantaryata.h aade;saa.h asvarakaa.naam asvarakaa.h syu.h . na vaa kva cit citkara.naat upade;sivadvacanaanarthakyam na vaa vaktavyam . kim kaara.nam . kva cit citkara.naat . yat ayam kva cit ghaadiin cita.h karoti agraat yat ghacchau ca tat j;naapayati aacaarya.h upade;saavasthaayaam aayanaadaya.h bhavanti iti . katham k.rtvaa j;naapakam . citkara.ne etat prayojanam cita.h iti antodaattatvam yathaa syaat iti . yadi ca upade;saavasthaayaam aayanaadaya.h bhavanti tata.h citkara.nam arthavat bhavati . tatra u.naadiprati.sedha.h . tatra u.naadiinaam prati.sedha.h vaktavya.h . ;sa:nkha.h ;saa.n.dha.h iti . dhaato.h vaa iiya:nvacanaat . atha vaa yat ayam .rte.h iiya:n iti dhaato.h iiya:n ;saasti tat j;naapayati aacaarya.h na dhaatupratyayaanaam aayanaadaya.h bhavanti iti . yadi hi syu.h .rte.h cha:n iti eva bruuyaat . siddhe vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca .rte.h cha:naa sidhyati . cha:ni sati valaadilak.sa.na.h i.t prasajyeta . i.ti k.rte anaaditvaat aade;sa.h na syaat . idam iha sampradhaaryam . i.t kriyataam aade;sa.h iti kim atra kartavyam . paratvaat i.daagama.h . nitya.h aade;sa.h . k.rte api i.ti praapnoti ak.rte api . anitya.h aade;sa.h na hi k.rte i.ti praapnoti . kim kaara.nam . anaaditvaat . antara:nga.h tarhi aade;sa.h . kaa antara:ngataa . idaaniim eva hi uktam aayanaadi.su upade;sivadvacanam svarasiddhyartham iti . tat etat .rte.h iiya:nvacanam j;naapakam eva na dhaatupratyayaanaam aayanaadaya.h bhavanti iti . praatipadikavij;naanaat ca paa.nine.h siddham praatipadikavij~naanaat ca bhagavata.h paa.nine.h aacaaryasya siddham . u.naadaya.h avyutpannaani praatipadikaani . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 jhaade;se dhaatvantaprati.sedha.h jhaade;se dhaatvantasya prati.sedha.h vaktavya.h . ujjhitaa ujjhitum iti . pratyayaadhikaaraat siddham . pratyayagraha.nam prak.rtam anuvartate . kva prak.rtam . aayaneyiiniiyiya.h pha.dakhachaghaam pratyayaadiinaam iti . pratyayaadhikaaraat siddham iti cet anaade.h aade;savacanam . pratyayaadhikaaraat siddham iti cet anaade.h aade;sa.h vaktavya.h . api na.h ;sva.h vijani.syamaa.naa.h patibhi.h saha ;sayaantai . evam tarhi pratyayagraha.nam anuvartate aadigraha.nam niv.rttam . katham puna.h samaasanirdi.s.taanaam ekade;sa.h anuvartate ekade;sa.h vaa nivartate . asamaasanirde;saat siddham . asamaasanirde;sa.h kari.syate . pratyayasya aadiinaam iti . sa.h tarhi asamaasanirde;sa.h kartavya.h . na kartavya.h . kriyate nyaase eva . katham . avibhaktika.h nirde;sa.h . pratyaya aadiinaam iti . tatra ;sayaantai iti anakaaraantatvaat a:ngasya aadbhaavaprati.sedha.h . tatra etasmin pratyayagraha.ne anuvartamaane aadigraha.ne niv.rtte ;sayaantai iti anakaaraantatvaat a:ngasya aadbhaava.h praapnoti tasya prati.sedha.h vaktavya.h . siddham anaanantaryaat anakaaraantena adbhaavaniv.rtti.h . siddham etat . katham . anaanantaryaat anakaaraantena adbhaava.h na bhavi.syati . katham k.rtvaa coditam katham k.rtvaa parihaara.h . anakaaraantagraha.nam pratyayavi;se.sa.nam iti k.rtvaa coditam jhakaaravi;se.sa.nam iti k.rtvaa parihaara.h . yadi anakaaraantagraha.nam jhakaaravi;se.sa.nam ;serate atra na praapnoti . tatra ru.ti sanniyogavacanaat siddham . tatra ru.ti sanniyoga.h kari.syate . ka.h e.sa.h yatna.h codyate sanniyoga.h naama . cakaara.h kartavya.h . ru.t ca . kim ca . yat ca anyat praapnoti . kim ca anyat praapnoti . adbhaava.h . sa.h tarhi cakaara.h kartavya.h . na kartavya.h . yogavibhaaga.h kari.syate . ;sii:na.h . ;sii:na.h uttarasya jhasya at bhavati . tata.h ru.t . ru.t ca bhavati ;sii:na.h iti . evam api paryaaya.h prasajyeta . evam tarhi ac;sabdasya ru.tam vak.syaami . tat ac;sabdagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . at abhyastaat iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . ;sii:na.h iti e.saa pa;ncamii at iti prathamaayaa.h .sa.s.thii prakalpayi.syati tasmaat iti uttarasya iti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 ru.ti d.r;sigu.naprati.sedha.h . ru.ti d.r;sigu.na.h praapnoti . ad.r;sran asya ketava.h iti . tasya prati.sedha.h vaktavya.h . parasmin iti k:niti ca iti prati.sedha.h bhavi.syati . evam api ad.r;sram asya ketava.h iti atra praapnoti . evam tarhi puurvaanta.h kari.syate . puurvaante ;sii:na.h gu.navidhi.h puurvaante ;sii:na.h gu.na.h vidheya.h : ;serate . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam ru.ti d.r;sigu.naprati.sedha.h iti . puurvaante api e.sa.h do.sa.h . katham . ayam d.r;sigu.na.h prati.sedhavi.saye aarabhyate sa.h yathaa eva k:niti ca iti etam prati.sedham baadhate evam anupadhaayaa.h api prasajyeta . tasmaat ubhaabhyaam d.r;se.h akpratyayaantaram vaktavyam pitaram ca d.r;seyam maataram ca d.r;seyam iti evam artham . jhaade;saat aa.t le.ti jhaade;saat aa.t le.ti bhavati viprati.sedhena . jhaade;sasya avakaa;sa.h . lunate lunataam alunata . aa.ta.h avakaa;sa.h . pataati didyut . udadhim cyaavayaati . iha ubhayam praapnoti . api na.h ;sva.h vijani.syamaa.naa.h patibhi.h saha ;sayaantai . aa.t le.ti bhavati viprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaa nityatvaat aa.ta.h . na vaa vaktavya.h . kim kaara.nam . nityatvaat aa.ta.h . nita.h aa.daagama.h . sa.h katham nitya.h . yadi anakaaraantagraha.nam jhakaaravi;se.sa.nam . atha hi pratyayavi;se.sa.nam jhaade;sa.h api nitya.h . antara:ngalak.sa.natvaat ca . antara:nga.h khalu api aa.daagama.h . katham antara:nga.h . yadi praak laade;saat dhaatvadhikaara.h . atha hi laade;se dhaatvadhikaara.h anuvartate ubhayam samaanaa;srayam . yadi eva anakaaraantagraha.nam pratyayavi;se.sa.nam atha api laade;se dhaatvadhikaara.h anuvartate ubhayathaa api puurvaviprati.sedhena na artha.h . katham . bahulam chandasi iti evam atra ;sapa.h luk na bhavi.syati . tatra anata.h iti prati.sedha.h bhavi.syati . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 idam bahulam chandasi iti dvi.h kriyate . ekam ;sakyam akartum . katham . yadi taavat puurvam kriyate param na kari.syate . ata.h bhisa.h ais iti atra bahulam chandasi iti etat anuvarti.syate . atha param kriyate puurvam na kari.syate . bahulam chandasi iti atra ru.t api anuvarti.syate . apara.h aaha : ubhe bahulagraha.ne ekam chandograha.nam ;sakyam akartum . katham . idam asti . vette.h vibhaa.saa . tata.h chandasi . chandasi ca vibhaa.saa . tata.h ata.h bhisa.h ais bhavati . chandasi vibhaa.saa iti . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 iha v.rk.sai.h plak.sai.h iti paratvaat ettvam praapnoti . aisbhaava.h idaaniim kva bhavi.syati . k.rte ettve bhautapuurvyaat . k.rte ettve bhuutapuurvamakaaraantam iti ais bhavi.syati . ais tu nitya.h tathaa sati . evam sati nitya.h aisbhaava.h k.rte api ettve praapnoti ak.rte api praapnoti . nityatvaat aistve k.rte vihatanimittatvaat ettvam na bhavi.syati . ettvam bhisi paratvaat cet ata.h ais kva bhavi.syati . k.rte ettve bhautapuurvyaat ais tu nitya.h tathaa sati . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 imau dvau prati.sedhau ucyete . ubhau ;sakyau avaktum . katham . evam vak.syaami . idamadaso.h kaat iti . tanniyamaartham bhavi.syati . idamadaso.h kaat eva na anyata.h iti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 kimartham inaade;sa.h ucyate na naade;sa.h eva ucyeta . kaa ruupasiddhi.h : v.rk.se.na plak.se.na . ettve yogavibhaaga.h kari.syate . katham . idam asti . bahuvacane jhali et osi ca . tata.h aa:ni ca . aa:ni ca parata.h ata.h ettvam bhavati . v.rk.se.na plak.se.na . tata.h aapa.h sambuddhau ca . aapa.h aa:ni ca osi ca iti . na evam ;sakyam . iha hi anena iti idruupalopa.h prasajyeta . jhali lopa.h kari.syate . na ;sakya.h jhali lopa.h kartum . iha hi do.sa.h syaat . ayaa vi.s.taa iti . evam tarhi anlopaapavaada.h vij;naasyate . katham . evam vak.syaami . an ne ca api ca iti . tat nakaaragraha.nam kartavyam . na kartavyam . kriyate nyaase eva . lupanirdi.s.ta.h nakaara.h . yadi evam na upadhaayaa.h iti diirghatvam praapnoti . sautra.h nirde;sa.h . atha vaa napu.msakanirde;sa.h kari.syate . atha kimartham aat ucyate na at eva ucyeta . kaa ruupasiddhi.h v.rk.saat : plak.saat . savar.nadiirghatvena siddham . na sidhyati . ata.h gu.ne pararuupam iti pararuupatvam praapnoti . akaaroccaara.nasaamarthyaat na bhavi.syati . yadi praapnuvan vidhi.h uccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . na e.sa.h do.sa.h . yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam eva na asau baadhyate . pararuupam prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 kim idam caturthyekavacanasya graha.nam aahosvit saptamyekavacanasya graha.nam . kuta.h sandeha.h . samaana.h nirde;sa.h . caturthyekavacanasya graha.nam . katham j;naayate . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . iha api tarhi caturthyekavacanasya graha.nam syaat . :ne.h aam nadyaamniibhya.h . evam tarhi vyaakhyaanata.h vi;se.sapratipatti.h na hi sandehaat alak.sa.nam iti iha caturthyekavacanays agraha.nam vyaakhyaasyaama.h tatra saptamyekavacanasya iti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 a;sa.h ekaadi.s.taat smaayaadiinaam upasa:nkhyaanam a;sa.h ekaadi.s.taat smaayaadiinaam upasa:nkhyaanam kartavyam . atha u atra asmai . atha u atra asmaat . atha u atra asmin iti . ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . kim puna.h kaara.nam ekaade;sa.h taavat bhavati na puna.h smaayaadaya.h . na paratvaat smaayaadibhi.h bhavitavyam . na bhavitavyam . kim kaara.nam . nityatvaat ekaade;sa.h . nitya.h ekaade;sa.h . k.rte.su api smaayaadi.su praapnoti ak.rte.su api . nityatvaat ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . kim ucyate a;sa.h iti na iha api kartavyam . atra asmai . atra asmaat . atra asmin iti . ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . aanupuurvyaa siddham etat . na atra ak.rte.su smaayaadi.su halaadi.h vibhakti.h asti halaadau cet ruupalopa.h na ca ak.rtae idruupalope ekaade;sa.h praapnoti . tat aanupuuryaa siddham . tat tarhi upasa:nkhyaanam kartavyam . na vaa bahira:ngalak.sa.natvaat . na vaa kartavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngalak.sa.na.h ekaade;sa.h . antara:ngaa.h smaayaadaya.h . asiddham bahira:ngam antara:nge . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 kimartham ;siibhaava.h ;sibhaava.h ca ucyate na ;sibhaava.h eva ucyeta . kaa ruupasiddhi.h : te ye ke . aadgu.nena siddham . na evam ;sakyam . iha hi trapu.nii jatunii diirgha;srava.nam na syaat . evam tarhi ;siibhava.h eva ucyataam . na evam ;sakyam . iha hi ku.n.daani vanaani iti hrasvasya ;srava.nam na syaat . tasmaat ;siibhaava.h ;sibhaava.h ca vaktavya.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 kimartha.h :nakaara.h . saamaanyagraha.naartha.h . au , iti ucyamaane prathamaadvivacanasya eva syaat . atha api au.t iti ucyate evam api dvitiiyaadvivacanasya eva syaat . asti prayojanam etat . kim tarhi iti . :nitkaaryam tu praapnoti . kha.tve maale . yaa.t aapa.h iti yaa.t praapnoti . na e.sa.h do.sa.h . na evam vij;naayate :nakaara.h it asya sa.h ayam :nit :niti iti . katham tarhi . :na.h eva it :nit :niti iti . evam sati var.nagraha.nam idam bhavati var.nagraha.ne.su ca etat bhavati yasmin vidhi.h tadaadau algraha.ne iti . na do.sa.h bhavati . atha vaa var.nagraha.nam idam bhavati na ca etat var.nagraha.ne.su bhavati : ananubandhakagraha.ne na saanubandhakasya iti . atha vaa puurvasuutranirde;sa.h ayam puurvasuutre.su ca ye anubandhaa.h na tai.h iha itkaaryaa.ni kriyante . aukaara.h ayam ;siividhau :nit g.rhiita.h :nit ca asmaakam na asti ka.h ayam prakaara.h . saamaanyaartha.h tasya ca aasa;njane asmin :nitkaaryam te ;syaam prasaktam sa.h do.sa.h . :nittve vidyaat var.nanirde;samaatram var.ne yat syaat tat ca vidyaat tadaadau . var.na.h ca ayam tena :nittve api ado.sa.h nirde;sa.h ayam puurvasuutre.na vaa syaat . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 au;saghau . au;saghau iti vaktavyam . kim idam aghau iti . anuttarapade iti . kim prayojanam . iha maa bhuut . a.s.taputra.h a.s.tabhaarya.h iti . astu luk tatra . astu atra au;stvam luk bhavi.syati . .sa.dbhya.h api evam prasajyate . iha api tarhi praapnoti . a.s.tau ti.s.thanti . a.s.tau pa;sya iti . apavaada.h . apavaadatvaat atra au;stvam lukam baadhi.syate . iha api tarhi baadheta . a.s.taputra.h a.s.tabhaarya.h . yasya vi.saye . yasya luka.h vi.saye au;stvam tasya apavaada.h . ya.h vaa tasmaat anantara.h . atha vaa anantarasya luka.h baadhakam bhavi.syati . kuta.h etat . anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . atha iha kasmaat na bhavati au;stvam . a.s.ta ti.s.thanti . a.s.ta pa;sya iti . aatvam yatra tu tatra au;stvam . yatra eva aatvam tatra eva au;stvena bhavitavyam . kuta.h etat . tathaa hi asya graha.h k.rta.h . tathaa hi asya aatvabhuutasya graha.nam kriyate . a.s.taabhya.h iti . nanu ca nityam aatvam . etat eva j;naapayati aacaarya.h vibhaa.saatvam iti yat ayam aatvabhuutasya graha.nam karoti . a.s.taabhya.h iti . itarathaa hi a.s.tana.h iti eva bruuyaat . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 svamo.h luk tyadaadibhya.h ca svamo.h luk tyadaadibhya.h ca iti vaktavyam . iha api yathaa syaat . tat braahma.nakulam iti . k.rte hi atve na luk bhavet . atve k.rte luk na praapnoti . idam iha sampradhaaryam : atvam kriyataam luk iti kim atra kartavyam . paratvaat atvam . nitya.h luk . k.rte api atve praapnoti ak.rte api . anitya.h luk na hi k.rte atve praapnoti . ata.h am iti ambhaavena bhavitavyam . tasmaat tyadaadibhya.h ca iti vaktavyam . idam vicaaryate : ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam vaa syaat arthagraha.nam vaa iti . ka.h ca atra vi;se.sa.h . ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam cet anyapadaarthe prati.sedha.h . ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam cet anyapadaarthe prati.sedha.h vaktavya.h . bahutrapu.h bahutrapuu bahutrapava.h iti . astu tarhi arthagraha.nam . yadi arthagraha.nam priyasakthnaa braahma.nena iti ana:n na praapnoti . astu tarhi ;sabdagraha.nam eva . nanu ca uktam ;si;siilugnumbidhi.su napu.msakagraha.nam cet anyapadaarthe prati.sedha.h iti . siddham tu prak.rtaarthavi;se.sa.natvaat . siddham etat . katham . prak.rtasya artha.h vi;se.syate . kim ca prak.rtam . a:ngam . a:ngasya ;si;siilugnuma.h bhavanti napu.msake vartamaanasya . katham priyasakthnaa braahma.nena . asthyaadi.su ;sabdagraha.nam . asthyaadi.su napu.msakagraha.nam ;sabdagraha.nam dra.s.tavyam . yuktam puna.h idam vicaarayitum . nanu anena asandigdhena arthagraha.nena bhavitavyam na hi napu.msakam naama ;sabda.h asti . kim tarhi ucyate asthyaadi.su ;sabdagraha.nam iti . atra api arthagraha.nam eva . atra etaavaan sandeha.h kva prak.rtasya artha.h vi;se.syate kva g.rhyamaa.nasya iti . ;si;siilugnumvidhi.su prak.rtasya artha.h vi;se.syate asthyaadi.su g.rhyamaa.nasya . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 adbhaave puurvasavar.naprati.sedha.h . adbhaave puurvasavar.nasya prati.sedha.h vaktavya.h . katarat ti.s.thati , katarat pa;sya . siddham anunaasikopadhatvaat . siddham etat . katham . anunaasikopadha.h ac;sabda.h kari.syate . dukkara.naat vaa . atha vaa dug.dataraadiinaam iti vak.syati . .ditkara.naat vaa . atha vaa .did acchabda.h kari.syate . sa.h tarhi .dakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva . dvi.dakaaraka.h nirde;sa.h . ad.d.dataraadibhya.h iti . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 itaraat chandasi prati.sedha.h ekataraat sarvatra . itaraat chandasi prati.sedha.h ekataraat sarvatra iti vaktavyam . ekataram ti.s.thati , ekataram pa;sya . napu.msakaade;sebhya.h yu.smadasmado.h vibhaktyaade;saa.h viprati.sedhena . napu.msakaade;sebhya.h yu.smadasmado.h vibhaktyaade;saa.h bhavanti viprati.sedhena . napu.msakaade;saanaam avakaa;sa.h . trapu , trapu.nii , trapuu.ni . yu.smadasmado.h vibhaktyaade;saanaam avakaa;sa.h . tvam braahma.na.h , aham braahma.na.h , yuvaam braahma.nau , aavaam braahma.nau , yuuyaam braahma.naa.h vayam braahma.naa.h . iha ubhayam praapnoti . tvam braahma.nakulam , aham braahma.nakulam , yuvaam braahma.nakule , aavaam braahma.nakule , yuuyam braahma.nakulaani , vayam braahma.nakulaani . yu.smadasmado.h vibhaktyaade;saa.h bhavanti viprati.sedhena . atha idaaniim yu.smadasmado.h vibhaktyaade;se.su k.rte.su puna.hprasa:ngaat ;si;siilugnumvidhaya.h kasmaat na bhavanti . sak.rdgatau viprati.sedhena yat baadhitam tat baadhitam eva iti . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 kimartha.h ;sakaara.h . sarvaade;saartha.h . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . na etat asti prayojanam . akriyamaa.ne api ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya akaare k.rte trayaa.naam akaaraa.naam ata.h gu.ne pararuupatve siddham ruupam syaat : tava svam , mama svam . yadi etat labhyeta k.rtam syaat . tat tu na labhyam . kim kaara.nam . atra hi tasmaat iti uttarasya aade.h parasya iti akaarasya prasajyeta . ata.h uttaram pa.thati . :nasa.h aade;se ;sitkara.naanarthakyam akaarasya akaaravacanaanarthakyaat . :nasa.h aade;se ;sitkara.nam anarthakam . kim kaara.nam . akaarasya akaaravacanaanarthakyaat . akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na ;sakaaram sarvaade;sa.h bhavi.syati . arthavattvaade;se lopaartham . arthavattvakaarasya akaaravacanam . ka.h artha.h . aade;se lopaartham . ya.h sa.h ;se.se lopa.h aade;se sa.h vij;naayate . nanu ca aade;sa.h yaa vibhakti.h iti evam etat vij;naayate . aade;sa.h e.saa vibhakti.h . katham . sarve sarvapadaade;saa daak.siiputrasya paa.nine.h ekade;savikaare hi nityatvam na upapadyate . tasmaat ;sitkara.nam . tasmaat ;sakaara.h kartavya.h . na kartavya.h . kriyate nyaase eva . katham . pra;sli.s.tanirde;sa.h ayam . a , a , a , iti . sa.h anekaal ;sit sarvasya iti sarvasya bhavi.syati . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 prathamayo.h iti ucyate kayo.h idam prathamayo.h graha.nam kim vibhaktyo.h aahosvit pratyayayo.h . vibhaktyo.h iti aaha . katham j;naayate . anyatra api hi prathamayo.h graha.ne vibhaktyo.h graha.nam vij;naayate na pratyayayo.h . kva anyatra . prathamayo.h puurvasavar.na.h iti . asti kaara.nam yena tatra vibhaktyo.h graha.nam vij;naayate . kim kaara.nam . aci iti tatra vartate na ca ajaadii prathamau sta.h . nanu ca evam vij;naayate ajaadii yau prathamau ajaadiinaam vaa yau prathamau iti . yat tarhi tasmaat ;sasa.h na.h pu.msi iti anukraantam puurvasavar.nam pratinirdi;sati tajj;naapayati aacaarya.h vibhaktyo.h graha.nam iti . iha api aacaaryaprav.rtti.h j;naapayati vibhaktyo.h graha.nam iti yat ayam ;sasa.h na iti prati.sedham ;saasti . na e.sa.h prati.sedha.h . natvam etat vidhiiyate . siddham atra natvam tasmaat ;sasa.h na.h pu.msi iti . yatra tena na sidhyati tadartham . kva ca tena na sidhyati . striyaam napu.msake ca . yu.smaan braahma.nii pa;sya , asmaan braahma.nii pa;sya , yu.smaan braahma.nakulaani pa;sya , asmaan braahma.nakulaani pa;sya iti . yat tarhi yu.smadasmado.h anaade;se dvitiiyaayaam ca iti aaha tat j;naapayati aacaarya.h vibhaktyo.h graha.nam iti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 kim ayam bhyam;sabda.h aahosvit abhyam;sabda.h . kuta.h sandeha.h . samaana.h nirde;sa.h . kim ca ata.h . yadi taavat bhyam;sabda.h ;se.se lopa.h ca antyasya etvam praapnoti . atha abhyam;sabda.h ;se.se lopa.h ca .tilopa.h udaattniv.rttisvara.h praapnoti . yathaa icchasi tathaa astu . astu taavat abhyam;sabda.h ;se.se lopa.h ca antyasya . nanu ca uktam ettvam praapnoti iti . na e.sa.h do.sa.h . a:ngav.rtte puna.h v.rttau avidhi.h ni.s.thitasya iti na bhavi.syati . atha vaa puna.h astu abham;sabda.h ;se.se lopa.h ca .tilopa.h . nanu ca uktam udaattaniv.rttisvara.h praapnoti iti . na e.sa.h do.sa.h uktam etat aadau siddham iti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 kimartham aama.h sasakaarasya graha.nam kriyate na aama.h aakam iti eva ucyeta . kena idaaniim sasakaarasya bhavi.syati . aama.h su.t ayam bhakta.h aamgraha.nena graahi.syate . ata.h uttaram pa.thati . saamgraha.nam yathaag.rhiitasya aade;savacanaat . saamgraha.nam kriyate . nirdi;syamaanasya aade;saa.h bhavanti iti evam sasakaarasya na praapnoti . i.syate ca syaat iti tat ca antare.na yatnam na sidhyati iti saama.h aakam . evamartham idam ucyate . na vaa dviparyantaanaam akaaravacanaat aami sakaaraabhaava.h . na vaa etat prayojanam asti . kim kaara.nam . dviparyantaanaam akaaravacanaat . dviparyantaanaam hi tyadaadiinam atvam ucyate tena aami sakaara.h na bhavi.syati . su.tprati.sedha.h tu aade;se lopavij;naanaat . su.tprati.sedha.h tu vaktavya.h . kim kaara.nam . aade;se lopavij;naanaat . ya.h sa.h ;se.se lopa.h aade;se sa.h vij;naayate . na vaa .tilopavacanaat aade;se .taapprati.sedhaartham . na vaa su.tprati.sedha.h vaktavya.h . kim kaara.nam . .tilopavacanaat . aade;se ya.h sa.h ;se.se lopa.h .tilopa.h sa.h vaktavya.h . kim prayojanam . .taapprati.sedhaartham . .taap maa bhuut iti . sa.h tarhi .tilopa.h vaktavya.h . na vaa li:ngaabhaavaat .tilopavacanaanarthakyam . na vaa vaktavyam . kim kaara.nam . li:ngaabhaavaat . ali:nge yu.smadasmadii . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . na hi asti vi;se.sa.h yu.smadasmado.h striyaam pu.msi napu.msake vaa . asti kaara.nam yena etat evam bhavati . kim kaara.nam . ya.h asau vi;se.savaacii ;sabda.h tadasaannidhyaat . a:nga hi bhavaan tam uccaarayatu ga.msyate sa.h vi;se.sa.h . nanu ca na etena evam bhavitavyam . na hi ;sabdanimittakena naama arthena bhavitavyam . kim tarhi artha nimittakena naama ;sabdena bhavitavyam . tat etat evam d.r;syataam : artharuupam eva etat eva;njaatiiyakam yena atra vi;se.sa.h na gamyate iti . ava;syam ca etat evam vij;neyam . ya.h hi manyate ya.h asau vi;se.savaacii ;sabda.h tadasaannidhyaat atra vi;se.sa.h na gamyate iti iha api tasya vi;se.sa.h na gamyate : d.r.sat samit iti . tasmaat su.tprati.sedha.h tasmaat su.tprati.sedha.h vaktavya.h sasakaaragraha.nam vaa kartavyam . atha kriyamaa.ne api sasakaaragraha.ne kasmaat eva atra su.t na bhavati . sasakaaragraha.nasaamarthyaat bhaavina.h su.ta.h aade;sa.h vij;naayate . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 iha papau, tasthau iti trii.ni kaaryaa.ni yugapat praapnuvanti : dvirvacanam ekaade;sa.h autvam iti . tat yadi sarvata.h autvam labhyeta k.rtam syaat . atha api dvirvacanam labhyeta evam api k.rtam syaat . tat tu na labhyam . kim kaara.nam . atra hi paratvaat ekaade;sa.h dvirvacanam baadhate . paratvaat autvam . nitya.h ekaade;sa.h autvam baadheta . kam puna.h bhavaan autvasya avakaa;sam matvaa aaha nitya.h ekaade;sa.h iti . anavakaa;sam autvam ekaade;sam baadhi.syate . autve k.rte dvirvacanam ekaade;sa.h iti yadi api paratvaat ekaade;sa.h sthaanivadbhaavaat dvirvacanam bhavi.syati . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 vide.h vaso.h kittvam . vide.h vaso.h kittvam vaktavyam . kim prayojanam . vasugraha.ne.su li.daade;sasya api graha.nam yathaa syaat . kim ca kaara.nam na syaat . ananubandhakagraha.ne hi saanubandhakasya graha.nam na iti evam li.daade;sasya na praapnoti . saanubandhaka.h hi sa.h kriyate . kim puna.h kaara.nam sa.h saanubandhaka.h kriyate . ayam .r.rkaaraantaanaam li.ti gu:na.h prati.sedhavi.saya.h aarabhyate sa.h puna.h kitkara.naat baadhyate . aatistiirvaan , nipupuurvaan iti . sa.h tarhi asya evamartha.h anubandha.h kartavya.h . na kartavya.h . kriyate nyaase eva . dvisakaaraka.h nirde;sa.h : vide.h ;saturvasussamaase ana~npuurve ktva.h lyap . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 lyabaade;se upade;sivadvacanam . lyabaade;se upade;sivadbhaava.h vaktavya.h . upade;saavasthaayaam lyap bhavati iti vaktavyam . kim prayojanam . anaadi.s.taartham . ak.rte.su aade;se.su lyap yathaa syaat . ke puna.h aade;saa.h upade;sivadvacanam prayojayanti . hitvadattvaattvetvettvadiirghatva;suu.dita.h . hitvam . hitvaa , pradhaaya . hitvam . dattvam . dattvaa , pradaaya . dattvam . aattvam . khaatvaa , prakhanya . aattvam . itvam . sthitvaa , prasthaaya . itvam . iittvam . piitvaa , prapaaya . iittvam . diirghatvam . ;saantvaa , pra;samya . diirghatvam . ;satvam . p.r.s.tvaa , aap.rcchya . ;satvam . uu.th . dyuutvaa , pradiivya . uu.th . i.t . devitvaa , pradiivya . kim puna.h kaara.nam aade;saa.h taavat bhavanti na puna.h lyap . na paratvaat lyapaa bhavitavyam . santi ca eva atra ke cit pare aade;saa.h api ca bahira:ngalak.sa.natvaat . bahira:nga.h lyap . antara:ngaa.h aade;saa.h . asiddham bahira:ngam antara:nge . sa.h tarhi upade;sivadbhaava.h vaktavya.h . na vaktavya.h . aacaaryaprav.rtti.h j~naapayati antara:ngaan api vidhiin bahira:nga.h lyap baadhate iti yat ayam ada.h jagdhi.h lyapti kiti iti ti kiti iti eva siddhe lyabgraha.nam karoti . snaatvaakaalakaadi.su ca prati.sedha.h snaatvaakaalakaadi.su ca prati.sedha.h vaktavya.h . snaatvaakaalaka.h , piitvaasthiraka.h , bhuktvaasuhitaka.h iti . tadantanirde;saat siddham . tadantanirde;saat siddham etat . katham . ktvaantasya lyapaa bhavitavyam na ca etat ktvaantam . samaasanipaatanaat vaa . atha vaa ava;syam atra samaasaartham nipaatanam kartavyam tena eva yatnena lyap api na bhavi.syati . ana;na.h vaa parasya . atha vaa ana;na.h parasya lyapaa bhavitavyam na ca atra ana;nam pa;syaama.h . nanu ca dhaatu.h eva ana;n . na dhaato.h parasya bhavitavyam . kim kaara.nam . na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . na~nyuktam iva yuktam vaa anyasmin tatsad.r;se kaaryam vij;naasyate . kuta.h etat . tathaa hi artha.h gamyate . tat yathaa . abraahma.nam aanaya iti ukte graahma.nasad.r;sam puru.sam aanayati na asau lo.s.tam aaniiya k.rtii bhavati . evam iha api ana;n iti na;nprati.sedhaat anyasmaat ana;nau na~nsad.r;saat kaaryam vij;naasyate . kim ca anyat ana;n na;nsad.r;sam . padam iti aaha . atha vaa pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti evam dhaatu.h api ktvaagraha.nena graahi.syate . nanu ca iyam api paribhaa.saa asti : k.rdgraha.ne gatikaarakapuurvasya api graha.nam bhavati iti saa api iha upati.s.thate . tatra ka.h do.sa.h . iha na syaat : prak.rtya prah.rtya . kva tarhi syaat . paramak.rtvaa , uttamak.rtvaa . na vai atra i.syate . ani.s.tam ca praapnoti i.s.tam ca na sidhyati . gatikaarakapuurvasya eva i.syate . kuta.h na khalu etat dvayo.h paribhaa.sayo.h saavakaa;sayo.h samavasthitayo.h pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati k.rdgraha.ne gatikaarakapuurvasya iti ca iyam iha paribhaa.saa bhavati pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti iyam na bhavati k.rdgraha.ne gatikaarakapuurvasya api iti . aacaaryaprav.rtti.h j;naapayati iyam iha paribhaa.saa bhavati pratyayagraha.ne iti iyam na bhavati k.rdgraha.ne iti yat ayam ana;n iti prati.sedham ;saasti . katham k.rtvaa j;naapakam . ayam hi na;n na gati.h na ca kaarakam tatra ka.h prasa:nga.h yat na;npuurvasya syaat . pa;syati tu aacaarya.h iyam iha paribhaa.saa bhavati pratyayagraha.ne iti iyam na bhavati k.rdgraha.ne iti tata.h ana;n iti prati.sedham ;saasti . kim na;na.h prati.sedhena na gati.h na ca kaarakam yaavataa na;ni puurve tu lyabbhaava.h na bhavi.syati . prati.sedhaat tu jaaniima.h tatpuurvam na iha g.rhyate pratyaygraha.ne yaavat taavat bhavitum arhati . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 supaam ca supa.h bhavanti iti vaktavyam . yuktaa maataa aasiit bhuri dak.si.naayaa.h dak.si.naayaam iti praapte . ti:naam ca ti:na.h bhavanti iti vaktavyam . ca.saalam ye , a;svayuupaaya tak.sati tak.santi iti praapte . luki kim udaahara.nam . aardre carman , lohite carman . na etat asti . puurvasavar.nena api etat siddham . idam tarhi . yat sthaviiyasa.h aavasan uta sapta saakam . nanu ca etat api puurvasavar.nena eva siddham . na sidhyati . yadi atra puurvasavar.na.h syaat tyadaadyatvam prasajyeta . idam ca api udaahara.nam . aardre carman , lohite carman . nanu ca uktam puurvasavar.nena api etat siddham iti . na sidhyati . yadi atra puurvasavar.na.h syaat aantaryata.h dakaara.h prasajyeta . astu . sa.myogaantalopena siddham . iyaa.diyaajiikaaraa.naam upasa:nkhyaanam . iyaa.diyaajiikaaraa.naam upasa:nkhyaanam kartavyam . daarviyaa parijman . iyaa . .diyaac . suk.setriyaa , sugaatuyaa . .diyaac . iikaara . d.rtim na ;su.skam sarasii ;sayaanam . aa:nayaajayaaraam ca upasa:nkhyaanam kartavyam . aa:n , pra baahavaa . ayaac . svapnayaa sacase janam . ayaac . ayaar . sa.h na.h sindhum iva naavayaa . (7.1.40) P III.257.4 - 18 R V.49.4 - 50.3 kimartha.h ;sakaara.h . ;sit sarvasya iti sarvaade;sa.h yathaa syaat . akriyamaa.ne hi ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya prasajyeta . ata.h uttaram pa.thati . ama.h ma;s na makaarasya . makaarasya makaaravacane prayojanam na asti iti k.rtvaa tatra antare.na ;sakaaram sarvaade;sa.h bhavi.syati . vacanaat anyabaadhanam . asti anyat makaarasya makaaravacane prayojanam . ye anye makaaraade;saa.h praapnuvanti tadbaadhanaartham . tat yathaa . ma.h raaji sama.h kvau iti makaarasya makaaravacanasaamarthyaat anusvaaraadaya.h baadhyante . evam tarhi dvimakaaraka.h nirde;sa.h kari.syate . dvimakaara.h ii.t ap.rkte . yadi dvimakaaraka.h ap.rktaa;sraya.h ii.t na praapnoti . vadhiim v.rtram maruta.h indriye.na . yakaaraadau na du.syati . kim yakaara.h na ;sruuyate . luptanirdi.s.ta.h yakaara.h . ama.h ma;s na makaarasya vacanaat anyabaadhanam dvimakaara.h ii.t ap.rkte yakaaraadau na du.syati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 iha : ye puurvaasa.h , ye uparaasa.h : aat jase.h asuk iti asuki k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti . evam tarhi jasi puurvaanta.h kari.syate . yadi puurvaanta.h kriyate kaa ruupasiddhi.h : braahma.naasa.h pitara.h somyaasa.h . savar.nadiighatvena siddham . na sidhyati . ata.h gu.ne iti pararuupatvam praapnoti . akaaroccaara.nasaamarthyaat na bhavi.syati . yadi tarhi praapnuvan vidhi.h uccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . na e.sa.h do.sa.h . yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam na asau baadhyate . pararuupam ca prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . atha vaa asu.t kari.syate . evam api ye puurvaasa.h ye uparaasa.h iti asu.ti k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti . na e.sa.h do.sa.h . nirdi;syamaanasya aade;saa.h bhavanti iti evam asya na bhavi.syati . ya.h tarhi nirdi;syate tasya kasmaat na bhavati . asu.taa vyavahitatvaat . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam ye puurvaasa.h ye uparaasa.h asuki k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti iti . na e.sa.h do.sa.h . idam iha sampradhaaryam . ;siibhaava.h kriyataam asuk iti kim atra kartavyam . paratvaat asuk . atha idaaniim asuki k.rte puna.h prasa:ngavij;naanaat ;siibhaava.h kasmaat na bhavati . sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 a;svav.r.sayo.h maithunecchaayaam . a;svav.r.sayo.h maithunecchaayaam iti vaktavyam . a;svasyati va.davaa , v.r.sasyati gau.h . maithunecchaayaam iti kimartham . a;sviiyati , v.r.siiyati . k.siiralava.nayo.h laalasaayaam . k.siirlava.nayo.h laalasaayaam iti vaktavyam . k.siirasyati maa.navaka.h , lava.nasyati u.s.tra.h iti . apara.h aaha : sarvapraatipadikebhya.h laalasaayaam iti vaktavyam dadhyasyati madhvasyati iti evamartham . apara.h aaha: suk vaktavya.h : dadhisyati madusyati iti evamartham . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 ime bahava.h aam;sabdaa.h : kaaspratyayaat aam amantre li.ti . :nasosaam . kimetti:navyayaghaat aamu adravyaprakar.se . :ne.h aam nadyaamniibhya.h iti . kasya idam graha.nam . .sa.s.thiibahuvacanasya graha.nam . atha asya kasmaat na bhavati kaaspratyayaat aam amantre li.ti iti . ananubandhakagraha.ne hi na saanubandhakasya iti . sa.h tarhi asya evamartha.h anubandha.h kartavya.h iha asya graha.nam maa bhuut iti . nanu ca ava;syam makaarasya itsa;nj;naaparitraa.naartha.h anubandha.h kartavya.h . na artha.h itsa;nj;naaparitraa.naarthena . itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . idam asti itkaaryam mit aca.h antyaat para.h iti acaam antyaat para.h yathaa syaat . pratyayaantaat ayam vidhiiyate tatra na asti vi;se.sa.h mit aca.h antyaat para.h iti vaa paratve pratyaya.h para.h iti vaa . ya.h tarhi na pratyayaantaat ijaade;sa.h ca gurumata.h an.rccha.h iti . atra api aaskaaso.h aamvacanam j;naapakam na ayam acaam antyaat para.h bhavati iti . katham k.rtvaa j;naapakam . na hi asti vi;se.sa.h aami acaam antyaat pare sati asati vaa . ayam asti vi;se.sa.h . asati aami dvirvacanena bhavitavyam sati na bhavitavyam . sati api bhavitavyam . katham . aama.h tanmadhyapatitatvaat dhaatugraha.nena graha.naat . tat etat kaasaaso.h aamvacanam j;naapakam eva na ayam acaam antyaat para.h bhavati iti . atha api katham cit kaaryam syaat evam api na do.sa.h . kriyate nyaase eva . aama.h amantre iti . yadi evam aamaa antre iti praapnoti . ;sakandhunyaayena nirde;sa.h . atha vaa astu asya graha.nam ka.h do.sa.h . iha kaarayaa;ncakaara , harayaa;ncakaara , cikiir.saa;ncakaara , jihiir.saa;ncakaara , hrasvandyaapa.h nu.t iti nu.t prasajyeta . lopaayaade;sayo.h k.rtayo.h na bhavi.syati . idam iha sampradhaaryam . lopaayaade;sau kriyetaam nu.t iti kim atra kartavyam . paratvaat nu.t . nityau lopaayaade;sau . k.rte api nu.ti praapnuta.h ak.rte api . tatra nityatvaat lopaayaade;sayo.h k.rtayo.h vihatanimittatvaat nu.t na bhavi.syati . atha asya kasmaat na bhavati kimetti:navyayaghaat aamu adravyaprakar.se iti . ananubandhakagraha.ne hi na saanubandhakasya iti . sa.h tarhi evamartha.h anubandha.h kartavya.h . nanu ca ava;syam ugitkaaryaartha.h anubandha.h kartavya.h . na artha.h ugitkaaryaarthena anubandhena . li:ngavibhaktiprakara.ne sarvam ugitkaaryam na ca aama.h li:ngavibhaktii sta.h . avyayam e.sa.h . makaarasya tarhi itsa;nj;naaparitraa.naartha.h anubandha.h kartavya.h . itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . idam asti itkaaryam mit aca.h antyaat para.h iti acaam antyaat para.h yathaa syaat . na etat asti . ghaantaat ayam vidhiiyate tatra na asti vi;se.sa.h mit aca.h antyaat para.h iti vaa paratve pratyaya.h para.h iti vaa paratve . atha api katham cit itkaaryam syaat evam api na do.sa.h . kriyate nyaase eva . atha vaa astu asya graha.nam ka.h do.sa.h . iha pacatitaraam , jalpatitaraam , hrasvanadyaapa.h nu.t iti nu.t prasajyeta . lope k.rte na bhavi.syati . idam iha sampradhaaryam . lopa.h kriyataam nu.t iti kim atra kartavyam . paratvaat nu.t . evam tarhi hrasvanadyaapa.h nu.t iti atra yasya iti lopa.h anuvarti.syate . atha asya kasmaat na bhavati :ne.h aam nadyaamniibhya.h iti . kim ca syaat . kumaaryaam , ki;soryaam , kha.tvaayaam , maalaayaam , tasyaam , yasyaam iti hrasvanadyaapa.h nu.t iti nu.t prasajyeta . aa.dyaa.tsyaa.ta.h atra baadhakaa.h bhavi.syanti . idam iha sampradhaaryam . aa.dyaa.tsyaa.ta.h kriyantaam nu.t iti kim atra kartavyam . paratvaat aa.dyaa.tsyaa.ta.h . atha idaaniim aa.dyaa.tsyaa.tsu k.rte.su puna.hprasa:ngaat nu.t kasmaat na bhavati . sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . (7.1.56) P III.260.13 - 16 R V.55.2 - 5 ayam yoga.h ;sakya.h avaktum . katham ;srii.naam udaara.h dharu.na.h rayii.naam , api tatra suutagraama.niinaam . iha taavat ;srii.naam udaara.h dharu.na.h rayii.naam vibhaa.saa aami nadiisa;nj;naa saa chandasi vyavasthitavibhaa.saa bhavi.syati . api tatra suutagraama.niinaam iti suutaa.h ca graama.nya.h ca suutagraama.ni tatra hrasvanadyaapa.h nu.t iti eva siddham . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 atha dhaato.h iti kimartham . abhaitsiit , acchaitsiit . numvidhau upade;sivadvacanam pratyayavidhyartham . numvidhau upade;sivadbhaava.h vaktavya.h . upade;saavasthaayaam num bhavati iti vaktavyam . kim prayojanam . pratyayavidhyartham . upade;saavasthaayaam numi k.rte i.s.ta.h pratyayavidhi.h yathaa syaat . ku.n.daa , hu.n.daa iti . itarathaa hi anakaare pratyaya.h . akriyamaa.ne hi upade;sivadbhaave anakaare ya.h pratyaya.h praapnoti sa.h taavat syaat tasmin avasthite num . tatra ka.h do.sa.h . tatra ayathe.s.taprasa:nga.h . tatra ayathe.s.tam prasajyeta . ani.s.te pratyaye avasthite num . ani.s.tasya pratyayasya ;srava.nam prasajyeta . dhaatugraha.nasaamarthyaat vaa tadupade;se numvidhaanam dhaatugraha.nasaamarthyaat vaa tadupade;se dhaatuupade;se num bhavi.syati . nanu ca anyat dhaatugraha.nasya prayojanam uktam . kim . abhaitsiit , acchaitsiit iti . na etat asti prayojanam . prayojanam naama tat vaktavyam yat niyogata.h syaat . yat ca atra ikaare.na kriyate akaare.na api tat ;sakyam kartum . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 ;se t.rmpaadiinaam . ;se t.rmpaadiinaam upasa:nkhyaanam kartavyam . t.rmpati , t.rmphati . kimartham idam . na numanu.saktaa.h eva ete pa.thyante . luptanakaaratvaat . lupyate atra nakaara.h aniditaam hala.h upadhaayaa.h k:niti iti . yadi puna.h ime idita.h pa.thyeran . na evam ;sakyam . iha hi lopa.h na syaat . t.rpita.h , d.rpita.h iti . yadi puna.h ime mucaadi.su pa.thyeran . na do.sa.h syaat . atha vaa na evam vij;naayate idita.h num dhaato.h iti . katham tarhi . idita.h num . tata.h dhaato.h iti . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 imau dvau prati.sedhau ucyete . ubhau ;sakyau avaktum . katham . evam vak.syaami . i.ti li.ti radhe.h num bhavati iti . tanniyamaartham bhavi.syati . li.ti eva i.daadau na anyasmin i.daadau iti . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 iha kasmaat na bhavati : aalabhyate . astu . aniditaam hala.h upadhaayaa.h k:niti iti lopa.h bhavi.syati . iha tarhi aalambhyaa gau.h po.h adupadhaat iti yati avasthite num . tatra ka.h do.sa.h . aalambhyaa* e.sa.h svara.h prasajyeta . aalambhyaa* iti ca i.syate . na e.sa.h do.sa.h . uktam etat dhaatugraha.nasaamarthyaat upade;se numvidhaanam iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 atha kevalagraha.nam kimartham na na sudurbhyaam iti eva ucyeta . suduro.h kevalagraha.nam anyopasargaprati.sedhaartham . suduro.h kevalagraha.nam kriyate anyopas.r.s.taat maa bhuut iti . prasulambham . na e.sa.h asti prayoga.h . idam tarhi . supralambham . pre.na vyavahitatvaat na bhavi.syati . idam tarhi . atisulambham . karmapravacaniiyasa;nj;naa atra baadhikaa bhavi.syati su.h puujaayaam ati.h atikrama.ne ca iti . yadaa tarhi na atikrama.nam na puujaa . idam ca api udaahara.nam . supralambham . nanu ca uktam pre.na vyavahitatvaat na bhavi.syati iti . na e.sa.h do.sa.h . sudurbhyaam iti na e.saa pa;ncamii . kaa tarhi . t.rtiiyaa . sudurbhyaam upas.r.s.tasya iti . vyavahita.h ca api upas.r.s.ta.h bhavati . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 ci.n.namulo.h anupasargasya . ci.n.namulo.h anupasargasya iti vaktavyam . iha maa bhuut . praalambhi . pralambham pralambham . tat tarhi vaktavyam . na vaktavyam . iha upasargaat iti api prak.rtam na iti api tatra abhisambandhamaatram kartavyam : vibhaa.saa ci.n.namulo.h upasargaat na iti . (7.1.70) P III.263.7 - 13 R V.61- 62 adhaato.h iti kimartham . ukhaasrat , par.nadhvat . adhaato.h iti ;sakyam avaktum . kasmaat na bhavati khaasrat , par.nadhvat iti . ugiti a;ncatigraha.naat siddham adhaato.h . ugiti a;ncatigraha.naat adhaato.h siddham . a;ncatigraha.nam niyamaartham bhavi.syati . a;ncate.h eva ugita.h dhaato.h na anyasya ugita.h dhaato.h iti . idam tarhi prayojanam adhaatubhuutapuurvasya api yathaa syaat . gomantam icchati gomatyati gomatyate.h apratyaya.h gomaan iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 jhalaca.h numvidhau ugitprati.sedha.h . jhalaca.h numvidhau ugillak.sa.nasya prati.sedha.h vaktavya.h . gomanti braahma.nakulaani , ;sreyaa.msi , bhuuyaa.msi . nanu ca jhallak.sa.na.h ugillak.sa.nam baadhi.syate . katham anyasya ucyamaanam anyasya baadhakam syaat . asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . kim ca syaat yadi atra ugillak.sa.na.h api syaat . dvayo.h nakaarayo.h ;srava.nam prasajyeta . na vya;njanaparasya ekasya vaa aneakasya vaa ;srava.nam prati vi;se.sa.h asti . nanu ca pratij;naabheda.h bhavati . ;srutibhede asti kim pratij;naabheda.h kari.syati . nanu ca ;srutik.rta.h api bheda.h asti . iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte puurvasya ;srava.nam praapnoti . tathaa kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h puurvasya .natvam praapnoti . atha ekasmin api numi .natvam kasmaat na bhavati . anusvaariibhuuta.h .natvam atikraamati . k.rte tarhi parasavar.ne kasmaat na bhavati . asiddhe ca parasavar.na.h . viprati.sedhaat siddham . viprati.sedhaat siddham etat . jhallak.sa.na.h kriyataam ugillak.sa.na.h iti jhallak.sa.na.h bhavi.syati viprati.sedhena . jhallak.sa.nasya avakaa;sa.h . sarpii.m.si , dhanuu.m.si . ugillak.sa.nasya avakaa;sa.h . gomaan , yavamaan . iha ubhayam praapnoti . gomanti braahma.nakulaani , yavamanti braahma.nakulaani , ;sreyaa.msi , bhuuyaa.msi iti . jhallak.sa.na.h bhavi.syati viprati.sedhena . nanu ca puna.hprasa:ngavij;naanaat ugillak.sa.na.h praapnoti . puna.hprasa:nga.h iti cet amaadibhi.h tulyam . puna.h prasa:nga.h iti cet amaadibhi.h tulyam etat bhavati . tat yathaa . yu.smadasmado.h amaadi.su k.rte.su puna.hprasa:ngaat ;sa;siilugnuma.h na bhavanti . evam jhallak.sa.ne k.rte puna.hprasa:ngaat ugillak.sa.na.h na bhavi.syati . yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti sati api sambhave baadhanam bhavati . tat yathaa . dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . evam iha api sati api sambhave jhallak.sa.na.h ugillak.sa.nam baadhi.syate . atha vaa astu atra ugillak.sa.na.h api . nanu ca uktam cvayo.h nakaarayo.h ;srava.nam prasajyeta iti . parih.rtam etat na vya;njanaparasya ekasya vaa anekasya vaa ;srava.nam prati vi;se.sa.h asti . nanu ca uktam pratij;naabheda.h bhavati iti . ;srutibhede asati pratij;naabheda.h kim kari.syati . nanu ca ;srutik.rta.h api bheda.h ukta.h iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte puurvasya ;srava.nam prasajyeta kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h puurvasya .natvam praapnoti iti . na e.sa.h do.sa.h . ayogavaahaanaam avi;se.se.na upade;sa.h codita.h . tatra iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte tasya jhalgraha.nena graha.naat puurvasya anusvaara.h bhavi.syati kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h tasya jhalgraha.nena graha.naat puurvasya anusvaaraparasavar.nau bhavi.syata.h . na eva vaa puna.h atra ugillak.sa.na.h praapnoti . kim kaara.nam . midaca.h antyaat para.h iti ucyate na ca dvayo.h mito.h acaam antyaat paratve sambhava.h asti . katham tarhi imau dvau mitau acaam antyaat parau sta.h . bahvana.dvaa.mhi braahma.nakulaani iti . vinimittau etau . tatra bahuurji prati.sedha.h . tatra bahuurji prati.sedha.h vaktavya.h . bahuurji braahma.nakulaani iti . antyaat puurvam numam eke . antyaat puurvam numam eke icchanti . kim avi;se.se.na aahosvit bahuurjau eva . kim ca ata.h . yadi avi;se.se.na kaa.s.thatak.m.si iti bhavitavyam . atha bahuurjau eva kaa.s.thata:nk.si iti bhavitavyam . evam tarhi bahuurjau eva . bahuur;nji . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . aca.h iti e.saa pa;ncamii . aca.h uttara.h ya.h jhal tadantasya napu.msakasya numaa bhavitavyam . ya.h ca atra aca.h uttara.h na asau jhal na api tadantam napu.msakam yadantam ca napu.msakam na asau aca.h uttara.h . iha api tarhi na praapnoti . kaa.s.thata:nk.si iti . atra ya.h aca.h uttara.h jhal na tadantam napu.msakam yadantam ca napu.msakam na asau aca.h uttara.h . na etat asti . jhaljaati.h pratinirdi;syate . aca.h uttaraa yaa jhaljaati.h iti . yadi pa;ncamii ku.n.daani , vanaani iti atra na praapnoti . eva tarhi ika.h aci vibhaktau iti atra aca.h sarvanaamasthaane iti etat anuvarti.syate . evam api .sa.s.thyabhaavaat na praapnoti . sarvanaamasthaane iti e.saa saptamii aca.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 ajgraha.nam kimartham . ika.h aci vya;njane maa bhuut . ika.h aci iti ucyate vya;njanaadau maa bhuut . trapubhyaam , trapubhi.h . astu lopa.h . astu atra num . nalopa.h praatipadikaantasya iti nalopa.h bhavi.syati . svara.h katham pa;ncatrapubhyaam , pa;ncatrapubhya.h . igante dvigau iti e.sa.h svara.h na praapnoti . svara.h vai ;sruuyamaa.ne api . ;sruuyamaa.ne api numi svara.h bhavati . pa;ncatrapu.naa , pa;ncatrapu.na.h iti . lupte kim na bhavi.syati . lupte idaaniim kim na bhavi.syati . kim puna.h kaara.nam ;sruuyamaane api numi svara.h bhavati . sa:nghaatabhakta.h asau na utsahate avayavasya igantataam vihantum iti k.rtvaa tata.h ;sruuyamaa.ne api numi svara.h bhavati . idam tarhi . atiraabhyaam , atiraabhi.h . numi k.rte raaya.h hali iti aatvam na praapnoti . idam iha sampradhaaryam . num kriyataam aatvam iti kim atra kartavyam . paratvaat aatvam . iha tarhi priyatis.rbhyaam priyatis.rbhi.h numi k.rte tis.rbhaava.h na praapnoti . idam iha sampradhaaryam . num kriyataam tis.rbhaava.h iti kim atra kartavyam . paratvaat tis.rbhaava.h . atha idaaniim tis.rbhaave k.rte puna.hprasa:ngaat num kasmaat na bhavati . sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . ata.h uttaram pa.thati . ika.h aci vibhaktau ajgraha.nam numnu.to.h viprati.sedhaartham . ika.h aci vibhaktau ajgraha.nam kriyate numa.h nu.t viprati.sedhena yathaa syaat . trapuu.naam , jatuunaam . akriyamaa.ne hi ajgraha.ne nityanimitta.h num . k.rte api nu.ti praapnoti ak.rte api . nityanimittatvaat numi k.rte nu.ta.h abhaava.h syaat . etat api na asti prayojanam . kriyamaa.ne api vaa ajgraha.ne ava;syam atra nu.dartha.h yatna.h kartavya.h . puurvaviprati.sedha.h vaktavya.h . idam tarhi prayojanam nu.ti k.rte num maa bhuut iti . kim ca syaat . trapuu.naam , jatuunaam . itarathaa hi numa.h nityanimittatvaat nu.dabhaava.h . naami iti diirghatvam na syaat . maa bhuut evam . nopadhaayaa.h iti evam bhavi.syati . iha tarhi ;suciinaam inhanpuu.saaryam.naam ;sau sau ca iti asmaat niyamaat na praapnoti diirghatvam . arthavadgraha.ne na anarthakasya iti evam na bhavi.syati . na e.saa paribhaa.saa iha ;sakyaa vij;naatum . iha hi do.sa.h syaat . vaagmi iti . evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti . uttaraartham ca . uttaraartham tarhi ajgraha.nam kartavyam . asthidadhisakthyak.s.naam ana:n udaatta.h ajaadau yathaa syaat . iha maa bhuut . asthibhyaam , asthibhi.h iti . yadi uttaraartham syaat tatra eva ayam ajgraha.nam kurviita . iha kriyamaa.ne yadi kim cit prayojanam asti tat ucyataam . iha api kriyamaa.ne prayojanam asti . kim . ajaadau yathaa syaat . iha maa bhuut . trapu , jatu . etat api na asti prayojanam . vibhaktau iti ucyate na ca atra vibhaktim pa;syaama.h . pratyayalak.sa.nena . na lumataa a:ngasya iti pratyayalak.sa.nasya prati.sedha.h . evam tarhi siddhe sati yat ajgraha.nam karoti tat j;naapayati aacaarya.h bhavati iha ka.h cit anya.h api prakaara.h pratyayalak.sa.nam naama iti . kim etasya j;naapane prayojanam . he trapu , he trapo . atra gu.na.h siddha.h bhavati iti . ika.h aci vya;njane maa bhuut astu lopa.h svara.h katham . svara.h vai ;sruuyamaa.ne api lupte kim na bhavi.syati . raayaatvam tis.rbhaava.h ca vyavadhaanaat numaa api nu.t vaacya.h uttaraartham tu iha kim cit trapa.h iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 kim iha pu.mvadbhaavena atidi;syate . numprati.sedha.h . katham puna.h pu.mvat iti anena numprati.sedha.h ;sakya.h vij;naatum . vatinirde;sa.h ayam kaamacaara.h ca vatinirde;se vaakya;se.sam samarthayitum . tat yathaa : u;siinaravat madre.su yavaa.h . santi na santi iti . maat.rvat asyaa.h kalaa.h . santi na santi iti . evam iha api pu.mvat bhavati pu.mvat na bhavati iti vaakya;se.sam samarthayi.syaamahe . yathaa pu.msa.h na num bhavati evam t.rtiiyaadi.su bhaa.sitapu.mskasya api na bhavati iti . kim ucyate numprati.sedha.h iti na puna.h anyat api pu.msa.h pratipadam kaaryam ucyate yat t.rtiiyaadi.su vibhakti.su ajaadi.su bhaa.sitapu.mskasya atidi;syeta . anaarambhaat pu.msi . na hi kim cit pu.msa.h pratipadam kaaryam ucyate yat t.rtiiyaadi.su ajaadi.su bhaa.sitapu.mskasya atidi;syeta . num prak.rta.h tatra kim anyat ;sakyam vij;naatum anyat ata.h numprati.sedhaat . pu.mvat iti numprati.sedha.h cet gu.nanaabhaavanu.dauttvaprati.sedha.h . pu.mvat iti njumprati.sedha.h cet gu.nanaabhaavanu.dauttvaanaam prati.sedha.h vaktavya.h . gu.na . graama.nye braahma.nakulaaya . gu.na . naabhaava . graama.nyaa braahma.nakulena . naabhaava . nu.t . graama.nyaam braahma.nakulaanaam . nu.t . auttvam . graama.nyaam braahma.nakule . hrasvatvam aprati.siddham hrasvaa;srayaa.h ca ete vidhaya.h praapnuvanti . hrasvaabhaavaartham ca . kim ca . numprati.sedhaartham ca . katham puna.h atra aprak.rtasya asa.m;sabditasya hrasvatvasya prati.sedha.h ;sakya.h vij;naatum . arthaatide;saat siddham . na evam vij;naayate bhaa.syate pumaan anena ;sabdena sa.h ayam bhaa.sitapu.mska.h bhaa.sitapu.mskasya ;sabdasya pu.m;sabda.h bhavati iti . katham tarhi . bhaa.syate pumaan asmin arthe sa.h ayam bhaa.sitapu.mska.h bhaa.sitapu.mskasya arthasya pu.mvadartha.h bhavati iti . taddhitalukprati.sedha.h ca . taddhitaluka.h ca prati.sedha.h vaktavya.h . piilu.h v.rk.sa.h , piilu phalam . piilunaa , piluna.h iti . na vaa samaanaayaam aak.rtau bhaa.sitapu.mskavij;naanaat . na vaa vaktavyam . kim kaara.nam . samaanaayaam aak.rtau bhaa.sitapu.mskavij;naanaat . samaanaayaam aak.rtau yat bhaa.sitapu.mskam aak.rtyantare ca etat bhaa.sitapu.mskam . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . etat api arthanirde;saat siddham . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 kim udaahara.nam . ak.sii te indra pi:ngale . na etat asti . puurvasavar.nena api etat siddham . idam tarhi . ak.siibhyaam te naasikaabhyaam . idam ca api udaahara.nam . ak.sii te indra pi:ngale . nanu ca uktam puurvasavar.nena api etat siddham iti . na sidhyati . numaa vyavahitatvaat puurvasavar.na.h na praapnoti . chandasi napu.msakasya pu.mvadbhaava.h vaktavya.h madho.h g.rbh.naami , madho.h t.rptaa.h iva asata.h iti evamartham . pu.mvadbhaavena numa.h niv.rtti.h numi niv.rtte puurvasavar.nena eva siddham . svaraartha.h tarhi iikaara.h vaktavya.h . udaattasvara.h yathaa syaat napu.msakasvara.h maa bhuut iti . nanu ca pu.mvadbhaavaatide;saat eva svara.h bhavi.syati . a;sakya.h pu.mvadbhaavaatide;sa.h svare tantram aa;srayitum . iha hi do.sa.h syaat : madhu asmin asti madhu.h maasa.h iti . sa.h tarhi pu.mvadbhaava.h vaktavya.h . na vaktavya.h . prak.rtam pu.mvat iti vartate . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 kasya ayam prati.sedha.h . numa.h iti aaha . tat numa.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . idita.h num dhaato.h iti tat vaa anekagraha.nena vyavacchinnam a;sakyam anuvartayitum . evam tarhi sarvanaamasthaane iti varate sarvanaamasthaane yat praapnoti tasya prati.sedha.h . tat vai bahutarake.na graha.nena vyavacchinnam a;sakyam anuvartayitum . atha idaaniim vyavahitam api ;sakyate anuvartayitum num eva anuvartya iha ihaartham uttaraartham ca . iha ca eva prati.sedha.h siddha.h bhavati iha ca aat ;siinadyo.h num iti numgraha.nam na kartavyam bhavati . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 iha kasmaat na bhavati . adatii , ghnatii , lunatii , punatii . lope k.rte avar.naabhaavaat . kim tarhi asmin yoge udaahara.nam . yaatii , yaantii . atra api ekaade;se k.rte vyapavargaabhaavaat na praapnoti . antaadivadbhaavena vyapavarga.h . ubhayata.h aa;sraye na antaadivat . na ubhayata.h aa;sraya.h kari.syate . na evam vij;naayate avar.naantaat ;satu.h num bhavati iti . katham tarhi . avar.naat num bhavati tat cet avar.nam ;satu.h anantaram iti . (7.1.81) P III.269.16 - 18 R V.75.6 - 8 nityagraha.nam kimartham . vibhaa.saa maa bhuut iti . na etat asti prayojanam . siddha.h atra puurve.na eva . tatra aarambhasaamarthyaat nitya.h vidhi.h bhavi.syati . tat etat nityagraha.nam saannyaasikam ti.s.thatu taavat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 ana.duha.h sau aamprati.sedha.h numa.h anavakaa;satvaat . ana.duha.h sau aamprati.sedha.h praapnoti . kim kaara.nam . numa.h anavakaa;satvaat . anavakaa;sa.h num aamam baadhate . na vaa avar.nopadhasya numvacanaat . na vaa e.sa.h do.sa.h . kim kaara.nam . avar.nopadhasya numvacanaat . avar.nopadhasya numam vak.syaami . tadarthagraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . aat ;siinadyo.h num iti . yadi tat anuvartate ana.duhi yaavanti avar.naani sarvebhya.h para.h num praapnoti . na e.sa.h do.sa.h . mit aca.h antyaat para.h iti anena yat sarvaantyam avar.nam tasmaat para.h bhavi.syati . puna.hprasa:ngavij;naanaat vaa siddham . atha vaa puna.hprsa:ngaat numi k.rte aam bhavi.syati . yathaattvaadi.su dvirvacanam . tat yathaa jagle , mamle , iijatu.h , iiju.h iti aattvaadi.su k.rte.su puna.hprasa:ngaat dvirvacanam bhavati evam atra api numi k.rte aam bhavi.syati . na e.sa.h yukta.h parihaara.h . viprati.sedhe puna.hprasa:nga.h viprati.sedha.h ca dvayo.h saavakaa;sayo.h bhavati . iha puna.h anavakaa;sa.h num aamam baadhate . evam tarhi v.rttaantaat e.sa.h parihaara.h prasthita.h . kasmaat v.rttaantaat . idam ayam codya.h bhavati ana.duha.h sau aamprati.sedha.h numa.h anavakaa;satvaat iti . tasya parihaara.h na vaa avar.nopadhasya numvacanaat iti . tata.h ayam codya.h bhavati yatra tarhi avar.naprakara.nam na asti tatra ta.h aamaa numa.h baadhanam praapnoti bahvan.dvaa.mhi braahma.nakulaani iti . tata.h uttarakaalam idam pa.thitam puna.hprasa:ngavij;naanaat vaa siddham iti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 diva.h auttve dhaatuprati.sedha.h . diva.h auttve dhaato.h prati.sedha.h vaktavya.h . ak.sadyuu.h iti . adhaatvadhikaaraat siddham . adhaato.h iti vartate . kva prak.rtam . ugidacaam sarvanaamasthaane adhaato.h iti . adhaatvadhikaaraat siddham iti cet napu.msake do.sa.h . adhaatvadhikaaraat siddham iti cet napu.msake do.sa.h bhavati . kaa.s.thata:nk.si , kuu.tata:nk.si . napu.msakasya jhal aca.h adhaato.h iti prati.sedha.h praapnoti . uktam vaa . kim uktam . ananubandhakagraha.ne hi na saanubandhakasya iti . atha vaa sambandham anuvarti.syate . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 ita.h advacanam anarthakam aakaaraprakara.naat . ita.h advacanam anarthakam . kim kaara.nam . aakaaraprakara.naat . aat iti vartate . .sapuurvaartham tu . .sapuurvaartham tarhi at vaktavya.h . .rbhuk.saa.nam indram , .rbhuk.sa.nam indram . (7.1.89) P III.271.10 - 20 R V.78.- 79 asu:ni upade;sivadvacanam svarasiddhyartham bahira:ngalak.sa.natvaat . asu:ni upade;sivadbhaava.h vaktavya.h . upade;saavasthaayaam eva asu:n bhavati iti vaktavyam . kim prayojanam . svarasiddhyartham . upade;saavasthaayaam asu:ni k.rte i.s.ta.h svara.h yathaa syaat . paramapumaan iti . akriyamaa.ne hi upade;sivadbhaave samaasaantodaattatve asu:n aantaryata.h asvarakasya asvaraka.h syaat . kim puna.h kaara.nam samaasaantodaattatvam taavat bhavati na puna.h asu:n . na paratvaat asu:naa bhavitavyam . bahir:ngalak.sa.natvaat . bahira:ngalak.sa.na.h asu:n . antara:nga.h svara.h . asiddham bahira:ngam antara:nge . sa.h tarhi upade;sivadbhaava.h vaktavya.h . na vaktavya.h . aadyudaattanipaatanam kari.syate sa.h nipaatanasvara.h samaasasvarasya baadhaka.h bhavi.syati . evam api upade;sivadbhaava.h vaktavya.h . sa.h yathaa eva hi nipaatanasvara.h samaasasvaram baadhate evam prak.rtisvaram api baadheta . pumaan . tasmaat su.s.thu ucyate asu:ni upade;sivadvacanam svarasiddhyartham bahira:ngalak.sa.natvaat iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 kim idam gota.h parasya sarvanaamasthaanasya :nittvam ucyate aahosvit sarvanaamasthaane parata.h :nitkaaryam atidi;syate . ka.h ca atra vi;se.sa.h . gota.h sarvanaamasthaane :nitkaaryaatide;sa.h . gota.h sarvanaamasthaane :nitkaaryam atidi;syate . sarvanaamasthaane .nittvavacane hi asampratyaya.h .sa.s.thyanirde;saat . sarvanaamasthaanasya .nidvacane hi asampratyaya.h syaat . kim kaara.nam . .sa.s.thyabhaavaat . .sa.s.thiinirdi.s.tasya aade;saa.h ucyante na ca atra .sa.s.thiim pa;syaama.h . evam tarhi vatinirde;sa.h ayam : gota.h :nidvat bhavati iti . sa.h tarhi vatinirde;sa.h kartavya.h na hi antare.na vatim atide;sa.h gamyate . antare.na api vatim atide;sa.h gamyate . tat yathaa : e.sa.h brahmadatta.h . abrahmadattam brahmadatta.h iti aaha . te manyaamahe : brahmadattavat ayam bhavati iti . evam iha api a.nitam .nit iti aaha .nidvat iti gamyate . atha vaa puna.h astu gota.h parasya sarvanaamasthaanasya .nittvam . nanu ca uktam sarvanaamasthaane .nittvavacane hi asampratyaya.h .sa.s.thyanirde;saat iti . na e.sa.h do.sa.h . gota.h iti e.saa pa;ncamii sarvanaamasthaane iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . atha taparakara.nam kimartham . iha maa bhuut . citragu.h ;sabalagu.h iti . na etat asti . hrasvatve k.rte na bhavi.syati . sthaanivadbhaavaat praapnoti . ata.h uttaram pa.thati . taparakara.nam anarthakam sthaanivatprati.sedhaat . taparakar.nam anarthakam . kim kaara.nam . sthaanivatprati.sedhaat . prati.sidhyate atra sthaanivadbhaava.h go.h puurva.nittvaatvasvare.su sthaanivadbhaava.h na bhavati iti . sa.h ca ava;syam prati.sedha.h aa;srayitavya.h . itarathaa hi sambuddhijaso.h prati.sedha.h . ya.h hi manyate taparakara.nasaamarthyaat atra na bhavi.syati iti sambuddhijaso.h tena prati.sedha.h vaktavya.h syaat : he citrago citragava.h iti . atha idaaniim sati api sthaanivadbhaavaprati.sedha gu.ne k.rte kasmaat eva atra na bhavati . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . nanu ca idaaniim asati api sthaanivadbhaavaprati.sedhe etayaa paribhaa.sayaa ;sakyam upasthaatum . na iti aaha na hi idaaniim kva cit api sthaanivat syaat . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 atha atra vibhaktau iti anuvartate utaaho na . kim ca ata.h . t.rjvat striyaam vibhaktau cet kro.s.triibhakti.h na sidhyati . t.rjvat striyaam vibhaktau cet kro.s.triibhakti.h iti na sidhyati . evam tarhi iikaare t.rjvadbhaavam vak.syaami . tat iikaaragraha.nam kartavyam . na kartavyam . kriyate nyaase eva . pra;sli.s.tanirde;sa.h ayam . strii , ii strii striyaam iti . iikaare tannimitta.h sa.h . iikaare cet tat na . kim kaara.nam . tannimitta.h sa.h . t.rjvadbhaavanimitta.h sa.h iikaara.h . na ak.rte t.rjvadbhaave iikaara.h praapnoti . kim kaara.nam . .rnnebhya.h :niip iti ucyate iikaare ca t.rjvadbhaava.h . tat idam itaretaraa;srayam bhavati . itaretaraa;srayaa.ni ca na prakalpante . evam tarhi gauraadi.su paa.thaat iikaara.h bhavi.syati . gauraadi.su na pa.thyate . na hi kim cit tunantam gauraadi.su pa.thyate . evam tarhi etat j;naapayati aacaarya.h bhavati atra iikaara.h iti yat ayam iikaare t.rjvadbhaavam ;saasti . tena eva bhaavanam cet syaat ani.s.ta.h api prasajyate . yadi api na asti vi;se.sa.h :niipa.h vaa :nii.sa.h vaa :niin api tu praapnoti . iha ca na praapnoti . pa;ncabhi.h kro.s.triibhi.h kriitai.h rathai.h pa;ncakro.s.t.rbhi.h rathai.h iti . evam tarhi na ca aparam nimittam sa;nj;naa ca pratyayalak.sa.nena . na ca aparam nimittam aa;sriiyate : asmin parata.h kro.s.tu.h t.rjvat bhavati iti . kim tarhi a:ngasya kro.s.tu.h t.rjvat bhavati . a:ngasa;nj;naa ca bhavati pratyayalak.sa.nena . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 kim puna.h ayam ;saastraatide;sa.h : t.rca.h yat ;saastram tat atidi;syate . aahosvit ruupaatide;sa.h : t.rca.h yat ruupam tat atidi;syate iti . ka.h ca atra vi;se.sa.h . t.rjvat iti ;saastraatide;sa.h cet yathaa ci.ni tadvat . t.rjvat iti ;saastraatide;sa.h cet yathaa ci.ni tadvat praapnoti . katham ca ci.ni . uktam a:ngasya iti tu prakara.naat aa.nga;saastraatide;saat siddham iti . aa:ngam yat kaaryam tat atidi;syate . evam iha api ana:ngu.nadiirghatvaani atidi.s.taani raparatvam anatidi.s.tam . tatra ka.h do.sa.h . tatra raparavacanam . tatra raparatvam na sidhyati tat vaktavyam . na e.sa.h do.sa.h . gu.ne atidi.s.te raparatvam api atidi.s.tam bhavati . katham . kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . .rta.h :nisarvanaamasthaanayo.h gu:na.h bhavati . upasthitam idam bhavati u.h a.n rapara.h iti . evam tarhi ayam anya.h do.sa.h jaayate . aahatya t.rca.h yat ;saastram tat atidi;syeta anaahatya vaa iti . kim ca ata.h . yadi aahatya diirghatvam atidi.s.tam ana:ngu.naraparatvaani anatidi.s.taani . atha anaahatya ana:ngu.naraparatvaani atidi.s.taani diirghatvam anatidi.s.tam . astu aahatya . nanu ca uktam diirghatvam atidi.s.tam ana:ngu.naraparatvaani anatidi.s.taani iti . na e.sa.h do.sa.h . diirghatve atidi.s.te ana:ngu.naraparatvaani api atidi.s.taani bhavanti . katham . upadhaayaa.h iti vartate na ca ak.rte.su ete.su diirghabhaavini upadhaa bhavati . kuta.h nu khalu etat ete.su vidhi.su k.rte.su yaa upadhaa tasyaa.h diirghatvam bhavi.syati na puna.h kro.s.to.h ya.h antaratama.h gu.na.h tasmin k.rte avaade;se ca yaa upadhaa tasyaa.h diirghatvam bhavi.syati . na ekam udaahara.nam yogaarambham prayojayati iti . tatra t.rjvadvacanasaamarthyaat ete.su vidhi.su k.rte.su yaa upadhaa tasyaa.h diirghatvam bhavi.syati . atha vaa kim na.h etena aahatya anaahatya vaa iti . aahatya anaahatya ca t.rca.h yat ;saastram tat atidi;syate . atha vaa puna.h astu ruupaatide;sa.h . atha etasmin ruupaatide;se sati kim praak aade;sebhya.h yat ruupam tat atidi;syate aahosvit k.rte.su aade;se.su . kim ca ata.h . yadi praak aade;sebhya.h yat ruupam tat atidi;syate .rkaara.h eka.h atidi.s.ta.h ana:ngu.naraparatvadiirghatvaani anatidi.s.taani . atha k.rte.su aade;se.su .rkaara.h anatidi.s.ta.h ana:ngu.naraparatvadiirghatvaani atidi.s.taani . ubhayathaa ca svara.h anatidi.s.ta.h na hi svara.h ruupavaan . astu praak aade;sebhya.h yat ruupam tat atidi;syate . nanu ca uktam .rkaara.h atidi.s.ta.h ana:ngu.naraparatvadiirghatvaani anatidi.s.taani iti . na e.sa.h do.sa.h . .rkaare atidi.s.te svaa;srayaa.h atra ete vidhaya.h bhavi.syanti . yat api ucyate ubhayathaa ca svara.h anatidi.s.ta.h na hi svara.h ruupavaan iti sacakaaragraha.nasaamarthyaat svara.h bhavi.syati . ruupaatide;sa.h iti cet sarvaade;saprasa:nga.h . ruupaatide;sa.h iti cet sarvaade;sa.h praapnoti . sarvasya tunantasya t.r;sabda.h aade;sa.h praapnoti . siddham tu ruupaatide;saat . siddham etat . katham . ruupaatide;saat . ruupaatide;sa.h ayam . nanu ca evam eva k.rtvaa codyate ruupaatide;sa.h iti cet sarvaade;saprasa:nga.h iti . siddham tu pratyayagraha.ne yasmaat sa.h tadaaditadantavij;naanaat . siddham etat . katham . pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam bhavati iti evam tunantasya t.rjanta.h aade;sa.h bhavi.syati . evam api kim cit eva t.rjantam praapnoti . idam api praapnoti paktaa iti . aantaratamyaat ca siddham . kro.s.to.h yat antaratamam tat bhavi.syati . kim puna.h tat . kru;se.h ya.h t.rc vihita.h tadantam . t.rjvadvacanam anarthakam t.rjvi.saye t.rca.h m.rgavaacitvaat . t.rjvi.saye etat t.rjantam m.rgavaaci . tuna.h niv.rttyartham tarhi idam vaktavyam . tuna.h sarvanaamasthaane niv.rtti.h yathaa syaat . tuna.h niv.rttyartham iti cet siddham yathaa anyatra api . tuna.h niv.rttyartham iti cet tat antare.na vacanam siddham yathaa anyatra api avi;se.savihitaa.h ;sabdaa.h niyatavi.sayaa.h d.r;syante . kva anyatra . tat yathaa . gharati.h asmai avi;se.se.na upadi.s.ta.h sa.h gh.rtam , gh.r.naa , gharma.h iti eva.mvi.saya.h . ra;si.h asmai avi;se.se.na upadi.s.ta.h sa.h raa;si.h , ra;smi.h , ra;sanaa iti eva.mvi.saya.h . lu;si.h asmai avi;se.se.na upadi.s.ta.h sa.h lo.s.ta.h iti eva.mvi.saya.h . idam tarhi prayojanam vibhaa.saa vak.syaami iti . vibhaa.saa t.rtiiyaadi.su aci iti . vaavacanaanarthakyam ca svabhaavasiddhatvaat . vaavacanam ca anarthakam . kim kaara.nam . svabhaavasiddhatvaat . svabhaavata.h eva t.rtiiyaadi.su ajaadi.su vibhakti.su t.rjantam ca tunantam ca m.rgavaaci iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 gu.nav.rddhyauttvat.rjvadbhaavebhya.h num puurvaviprati.siddham . gu.nav.rddhyauttvat.rjvadbhaavebhya.h num bhavati puurvaviprati.sedhena . tatra gu.nasya avakaa;sa.h . agnaye , vaayave . numa.h avakaa;sa.h . trapu.nii , jatunii . iha ubhayam praapnoti . trapu.ne , jatune . v.rddhe.h avakaa;sa.h . sakhaayai . sakhaaya.h . numa.h sa.h eva . iha ubhayam praapnoti . atisakhiini braahma.nakulaani iti . auttvasya avakaa;sa.h . agnau , vaayau . numa.h sa.h eva . iha ubhayam praapnoti . trapu.ni , jatuni iti . t.rjvadbhaavasya avakaa;sa.h . kro.s.tunaa . numa.h sa.h eva . iha ubhayam praapnoti . k.r;sak.ro.s.tune ar.nyaaya . hitakro.s.tune v.r.salakulaaya . num bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaktavya.h . i.s.tavaacii para;sabda.h . viprati.sedhe param yat i.s.tam tat bhavati iti . numacirat.rjvadbhaavebhya.h nu.t . numacirat.rjvadbhaavebhya.h nu.t puurvaviprati.sedhena vaktavya.h . numa.h avakaa;sa.h . trapuu.ni , jatuuni . nu.ta.h avakaa;sa.h . agniinaam , vaayuunaam . iha ubhayam praapnoti . trapuu.naam , jatuunaam . aci raade;sasya avakaa;sa.h . tisra.h ti.s.thanti catasra.h ti.s.thanti . nu.ta.h sa.h eva . iha ubhayam praapnoti . tis.r.naam , catas.r.naam . t.rjvadbhaavasya avakaa;sa.h . kro.s.traa , kro.s.tunaa . nu.ta.h sa.h eva . iha ubhayam praapnoti . kro.s.tuunaam . nu.t bhavati puurvaviprati.sedhena . sa.h tarhi puurvaviprati.sedha.h vaktavya.h . na vaa nu.dvi.saye raprati.sedhaat . na vaa etat viprati.sedhena api sidhyati tis.r.naam , catas.r.naam iti . katham tarhi sidhyati . nu.dvi.saye raprati.sedhaat . nu.dvi.saye raprati.sedha.h vaktavya.h . itarathaa hi sarvaapavaada.h . itarathaa hi sarvaapavaada.h raade;sa.h . sa.h yathaa eva gu.napuurvasavar.nau baadhate eva nu.tam api baadheta . tasmaat nu.dvi.saye raprati.sedha.h . tasmaat nu.dvi.saye raade;sasya prati.sedha.h vaktavya.h . na vaktavya.h . aacaaryaprav.rtti.h j;naapayati na raade;sa.h nu.tam baadhate iti yat ayam na tis.rcatas.r , iti prati.sedham ;saasti naami diirghatvasya . (7.1.98) P III.276.24 - 25 R V.92.12 - 13 aam ana.duha.h striyaam vaa . aam ana.duha.h striyaam vaa iti vaktavyam . ana.duhii , ana.dvaahii . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 ittvottvaabhyaam gu.nav.rddhii bhavata.h viprati.sedhena . ittvottvayo.h avakaa;sa.h . aastiir.nam , nipuurtaa.h pi.n.daa.h . gu.nav.rddhyo.h avakaa;sa.h . cayanam , caayaka.h , lavanam , laavaka.h . iha ubhayam praapnoti . aastara.nam , aastaaraka.h , nipara.nam , nipaaraka.h . gu.nav.rddhii bhavata.h viprati.sedhena . ayukta.h ayam viprati.sedha.h ya.h ayam gu.nasya ittvottayo.h ca . katham . nitya.h gu.na.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 sici v.rddhau okaaraprati.sedha.h . sici v.rddhau okaarasya prati.sedha.h vaktavya.h . udavo.dhaam , udavo.dham , udavo.dha iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . okaaraat v.rddhi.h viprati.sedhena . ottvam kriyataam v.rddhi.h iti . v.rddhi.h bhavi.syati viprati.sedhena . okaaraat v.rddhi.h viprati.sedhena iti cet ottvaabhaava.h . okaaraat v.rddhi.h viprati.sedhena iti cet ottvasya abhaava.h . udavo.dhaam , udavo.dham . udavo.dha iti . na e.sa.h do.sa.h . uktam tatra var.nagraha.nasya prayojanam v.rddhau api k.rtaayaam ottvam yathaa syaat . puna.hprasa:ngavij;naanaat vaa siddham yathaa prasaara.naadi.su dvirvacanam . atha vaa puna.hprasa:ngaat atra v.rddhau k.rtaayaam ottvam bhavi.syati . sau.dhaamitrau bahira:ngalak.sa.natvaat siddham . bahira:ngalak.sa.naa v.rddhi.h . antara:ngam ottvam . asiddham bahira:ngam antara:nge . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 antagraha.nam kimartham na ata.h rla.h iti eva ucyate . kena idaaniim tadantasya bhavi.syati . tadantavidhinaa . idam tarhi prayojanam . ayam anta;sabda.h asti eva avayavavaacii . tat yathaa . vastraanta.h , vasanaanta.h . asti saamiipye vartate . tat yathaa . udakaantam gata.h . udakasamiipam gata.h iti gamyate . tat ya.h saamiipye vartate tasya idam graha.nam yathaa vij;naayeta . a:ngaantau yau rephalakaarau tayo.h samiipe ya.h akaara.h tasya yathaa syaat . iha maa bhuut . a;svalliit , avabhriit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 halgraha.nam kimartham . samuccaya.h yathaa vij;naayeta . vadivrajyo.h ca halantasya ca aca.h iti . na etat asti prayojanam . ajgraha.naat eva atra samuccaya.h bhavi.syati . vadivrajyo.h ca aca.h ca iti . asti anyat ajgraha.ne prayojanam vadivrajivi;se.sa.nam yathaa vij;naayeta . vadivrajyo.h eca.h iti . yadi etaavat prayojanam syaat vadivrajyo.h ata.h iti evam bruuyaat . atha vaa etat api na bruuyaat . ata.h iti vartate . idam tarhi prayojanam halantasya yathaa syaat ajantasya maa bhuut . kasya puna.h ajantasya praapnoti . akaarasya . acikiir.siit , ajihiir.siit . lopa.h atra baadhaka.h bhavi.syati . aakaarasya tarhi praapnoti . ayaasiit , avaasiit . na asti atra vi;se.sa.h satyaam vaa v.rddhau asatyaam vaa . sandhyak.sarasya tarhi praapnoti . na vai sandhyak.saram antyam asti . nanu ca idam asti .dhalope k.rte udavo.dhaam , udavo.dham , udavo.dha iti . asiddha.h .dhalopa.h tasya asiddhatvaat na etat antyam bhavati . ata.h uttaram pa.thati . halgraha.nam i.ti prati.sedhaartham . halgraha.nam kriyate i.ti prati.sedhaartham . na i.ti iti prati.sedham vak.syati sa.h halantasya yathaa syaat ajantasya maa bhuut . alaaviit , apaaviit . na vaa anantarasya prati.sedhaat . na vaa etat prayojanam asti . kim kaara.nam . anantarasya prati.sedhaat . anantaram yat v.rddhividhaanam tat prati.sidhyate . kuta.h etat . anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . tat ca anantyaartham . tat ca anantaram v.rddhividhaanam anantyaartham vij;naayate . katham puna.h anantaram v.rddhividhaanam anantyaartham ;sakyam vij;naatum . antyasya vacanaanarthakyaat . antyasya v.rddhividhaane prayojanam na asti iti k.rtvaa anantaram v.rddhividhaanam anantyaartham vij;naayate . ata.h vibhaa.saartham tarhi idam vaktavyam . ata.h halaade.h lagho.h iti vibhaa.saa v.rddhim vak.syati saa halantasya yathaa syaat ajantasya maa bhuut . acikiir.siit , ajihiir.siit . ata.h vibhaa.saartham iti cet siddham v.rddhe.h lopabaliiyastvaat . ata.h vibhaa.saartham iti cet tat antare.na api halgraha.nam siddham . katham . v.rddhe.h lopabaliiyastvaat . v.rddhe.h lopa.h baliiyaan bhavati iti . idam iha sampradhaaryam . v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . paratvaat v.rddhi.h . nitya.h lopa.h . k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . anitya.h lopa.h na hi k.rtaayaam v.rddhau praapnoti . paratvaat sagi.dbhyaam bhavitavyam . na atra sagi.tau praapnuta.h . kim kaara.nam . ekaaca.h tau vali iti vaa . ekaaca.h sagi.tau ucyete atha vaa vali iti tatra anuvartate . kim puna.h kaara.nam ekaaca.h tau valii iti vaa . dardraate.h maa bhuut iti . daridraate.h na sagi.dbhyaam bhavitavyam . uktam etat daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . ya.h ca idaaniim pratyayavidhau siddha.h siddha.h asau sagi.dvidhau . evamartham eva tarhi ekaajgraha.nam anuvartyam atra sagi.tau maa bhuutaam iti . sa.h e.sa.h nitya.h lopa.h v.rddhim baadhi.syate . kam puna.h bhavaan v.rddhe.h avakaa;sam matvaa aaha nitya.h lopa.h iti . anavakaa;saa v.rddhi.h lopam baadhi.syate . saavakaa;saa v.rddhi.h . ka.h avakaa;sa.h . anantya.h : aka.niit , akaa.niit . katham puna.h sati antye anantyasya v.rddhi.h syaat . bhavet ya.h ataa a:ngam vi;se.sayet tasya anantyasya na syaat . vayam tu khalu a:ngena akaaram vi;se.sayi.syaama.h . tatra anantya.h v.rddhe.h avakaa;sa.h antyasya lopa.h baadhaka.h bhavi.syati . evam v.rddhe.h lopabaliiyastvaat . atha vaa aarabhyate puurvaviprati.sedha.h .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham . saa tarhi e.saa anantyaarthaa v.rddhi.h halantasya yathaa syaat ajantasya maa bhuut . apipa.thi.siit . etat api na asti prayojanam . katham . halaade.h iti na e.saa bahuvriihe.h .sa.s.thii : hal aadi.h yasya sa.h ayam halaadi.h halaade.h iti . kaa tarhi . karmadhaarayaat pa;ncamii . hal aadi.h halaadi.h halaade.h parasya iti . yadi karmadhaarayaat pa;ncamii acakaasiit atra praapnoti . sicaa anantaryam vi;se.sayi.syaama.h . halaade.h parasya sici anantarasya iti . yadi sicaa aanantaryam vi;se.syate aka.niit , akaa.niit atra na praapnoti . vacanaat bhavi.syati . iha api tarhi vacanaat praapnoti . acakaasiit . yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . kena ca na avyavadhaanam . var.nena ekena . sa:ngaatena puna.h vyavadhaanam bhavati na ca bhavati . yadi sicaa aanantaryam vi;se.syate astu bahuvriihe.h .sa.s.thii . kasmaat na bhavati . apipa.thi.siit . vyavahitatvaat . evam tarhi atiduuram eva idam halgraha.nam anus.rtam . halgraha.nam anantyaartham . ajgraha.nam anigartham . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 kimartham jaagarte.h v.rddhiprati.sedha.h ucyate . sici v.rddhi.h maa bhuut iti . na etat asti prayojanam . jaagarte.h gu.na.h ucyate v.rddhivi.saye prati.sedhavi.saye ca sa.h baadhaka.h bhavi.syati . gu.ne tarhi k.rte raparatve ca halantalak.sa.naa v.rddhi.h praapnoti . na i.ti iti tasyaa.h prati.sedha.h bhavi.syati . iyam tarhi prati.sedhottarakaalaa v.rddhi.h aarabhyate ata.h rlaantasya iti . apara.h aaha : kak.syayaa kak.syaa nimaatavyaa . sici v.rddhi.h ca praapnoti gu.naa.h ca . gu.na.h bhavati . gu.ne k.rte raparatve ca halantalak.sa.naa v.rddhi.h praapnoti na i.ti iti ca tasyaa.h prati.sedha.h bhavati . prati.sedhottarakaalam ata.h halaade.h lagho.h iti vibhaa.saa v.rddhi.h praapnoti na ca kim cit . ata.h rlaantasya iti ca v.rddhi.h praapnoti na ca kim cit . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 kimartham purastaat prati.sedha.h ucyate na vidhyuttarakaala.h prati.sedha.h kriyeta . tat yathaa anyatra api vidhyuttarakaalaa.h prati.sedhaa.h bhavanti . kva anyatra . kartari karmavyatihaare na gatihi.msaarthebhya.h iti . devataadvandve ca na indrasya parasya . tatra ayam api artha.h dvi.h i.dgraha.nam na kartavyam bhavati prak.rtam anuvartate . na evam ;sakyam . i.dartham saarvadhaatukagraha.nam li:na.h salope sannihitam tat vicchidyeta . yadi puna.h na v.rdbhya.h caturbhya.h iti atra eva ucyeta . kim k.rtam bhavati . vidhyuttarakaalaa.h ca eva prati.sedha.h k.rata.h bhavati dvi.h ca i.dgraha.nam na kartavyam i.dartham ca saarvadhaatukagraha.nam li:na.h salope sannihitam bhavati . tatra ayam api artha.h dvi.h prati.sedha.h na kartavya.h iti etasmaat niyamaat i.t prasajyeta . k.rs.rbh.rv.rstudru;srusruva.h li.ti iti e.sa.h yoga.h prati.sedhaartha.h bhavi.syati . yadi e.sa.h yoga.h prati.sedhaartha.h ya.h etasmaat yogaat i.t paripraapyate niyamaat sa.h na sidhyati : peciva , pecima , ;sekiva, ;sekima . evam tarhi k.rs.rbh.r , iti ete.saam graha.nam niyamaartham bhavi.syati studru;srusruvaam prati.sedhaartham v.r:nv.r;no.h j;naapakaartham . evam api saamaanyavihitasya eva i.ta.h prati.sedha.h vij;naayeta vi;se.savihita.h ca ayam thali iti . purastaat puna.h prati.sedhe sati anaarabhyaapavaada.h ayam bhavati tena yaavaan i.n naama tasya sarvasya eva prati.sedha.h siddha.h bhavati . yadi khalu api e.sa.h abhipraaya.h tat na kriyate iti purastaat api prati.sedhe sati tat na kari.syate . katham . idam asti na i.t va;si k.rti iti . tata.h vak.syaami . aardhadhaatukasya valaade.h iti . i.t iti anuvartate na iti niv.rttam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 atha k.rdgraha.nam kimartham . iha maa bhuut . bibhidiva , bibhidima iti . na etat asti prayojanam . k.rs.rbh.rv.rstudru;srusruva.h li.ti iti etasmaat niyamaat atra i.t bhavi.syati . na atra tena paripraapa.nam praapnoti . kim kaara.nam . prak.rtilak.sa.nasya prati.sedhasya sa.h pratyaarambha.h pratyayalak.sa.na.h ca ayam prati.sedha.h . ubhayo.h sa.h pratyaarambha.h . katham j;naayate . v.r:nv.r;no.h graha.naat . katham k.rtvaa j;naapakam . imau v.r:nv.r;nau udaattau tayo.h prak.rtilak.sa.na.h pratyayalak.sa.na.h ca . tata.h kim . tulyajaatiiye asati yathaa eva prak.rtilak.sa.nasya niyaamaka.h bhavati evam pratyayalak.sa.nasya api niyaamaka.h bhavi.syati . idam tarhi prayojanam . iha maa bhuut . rudiva.h , rudima.h . etat api na asti prayojanam . upari.s.taat yogavibhaaga.h kari.syate . aardhadhaatukasya . yat etat anukraantam etat aardhadhaatukasya dra.s.tavyam . tata.h i.t valaade.h iti . tatra etaavat dra.s.tavyam yadi kim cit tatra anyat api aardhadhaatukagraha.nasya prayojanam asti . atha na kim cit iha vaa k.rdgraha.nam kriyeta tatra vaa aardhadhaatukagraha.nam ka.h nu atra vi;se.sa.h . na i.t varam anaadau k.rti . varam anaadau k.rti i.tprati.sedham prayojayati . ii;sitaa , ii;situm , ii;svara.h . va . ra . diipitaa , diipitum , diipra.h . ra . ma . bhasitaa , bhasitum , bhasma . ma . na . yatitaa , yatitum , yatna.h . atha anye ye va;saadaya.h tatra katham . u.naadaya.h avyutpannaani praatipadikaani . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 titutre.su agrahaadiinaam . titutre.su agrahaadiinaam iti vaktavyam . iha maa bhuut . nig.rhiti.h , upasnihita.h , nikuciti.h , nipa.thiti.h iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 ekaajgraha.nam kimartham . ekaajgraha.nam jaagartyartham . ekaajgraha.nam kriyate jaagarte.h i.tprati.sedha.h maa bhuut iti . jaagaritaa , jaagaritum . na etat asti prayojanam . upade;se anudaattaat iti ucyate jaagarti.h ca upade;se udaatta.h . na bruuma.h ihaartham jaagartyartham ekaajgraha.nam kartavyam iti . kim tarhi . uttaraartham . ;sryuka.h kiti iti i.tprati.sedham vak.syati sa.h jaagarte.h maa bhuut . jaagarita.h , jaagaritavaan iti . etat api na asti prayojanam . jaagarte.h gu.na.h ucyate v.rddhivi.saye prati.sedhavi.saye ca sa.h baadhaka.h bhavi.syati . tatra gu.ne k.rte raparatve ca k.rte anugantatvaat i.tprati.sedha.h na bhavi.syati . nanu ca upade;saadhikaaraat praapnoti . upade;sagraha.nam nivartayi.syate . yadi nivartyate stiirtvaa , puurtvaa , ittvottvayo.h k.rtayo.h raparatve ca anugantatvaat i.tprati.sedha.h na praapnoti . na e.sa.h do.sa.h . aanupuurvyaa siddham etat . na atra ak.rte i.tprati.sedhe ittvottve praapnuta.h . kim kaara.nam . na ktvaa se.t iti kittvaprati.sedhaat . idam tarhi . aatistiir.sati , nipupuur.sati . ittvottvayo.h k.rtayo.h raparatve cxa anugantatvaat i.tprati.sedha.h na praapnoti . maa bhuut evam ;sryuka.h kiti iti . i.t sani vaa iti evam bhavi.syati . idam tarhi . aastiir.nam , nipuurtaa.h pi.n.daa.h . ittvottvayo.h k.rtayo.h raparatve ca anugantatvaat i.tprati.sedha.h na praapnoti . maa bhuut evam . i.t sani vaa iti sani vibhaa.saa yasya vibhaa.saa iti prati.sedha.h bhavi.syati . ihaartham eva tarhi vadhyartham ekaajgraha.nam kartavyam . vadha.h i.tprati.sedha.h maa bhuut iti . vadhi.sii.s.ta iti . etat api na asti prayojanam . kriyamaa.ne api vaa ekaajgraha.ne vadha.h i.tprati.sedha.h praapnoti . vadhi.sii.s.ta iti . kim kaara.nam . vadha.h i.tprati.sedha.h sannipaate ekaactvaat prak.rte.h ca anudaattatvaat . sannipaate ca eva hi vadhi.h ekaac ;sruuyate prak.rti.h ca asya anudaattaa . kim puna.h kaara.nam evam vij;naayate upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti . ya:nlopaartham . ya:nlope maa bhuut iti . bebhiditaa , bebhiditum , cecchiditaa , cecchiditum . ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamaanupapatti.h apraaptatvaat prati.sedhasya . ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamasya anupapatti.h . kim kaara.nam . apraaptatvaat prati.sedhasya . dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . asati i.tprati.sedhe niyama.h na upapadyate . asati niyame ka.h do.sa.h . tatra pacaadibhya.h i.dvacanam . tatra pacaadibhya.h i.t vaktavya.h . pecima , ;sekima . sana.h ca i.tprati.sedha.h . sana.h ca i.tprati.sedha.h vaktavya.h . bibhitsati , cicchitsati . dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . iha ca niitta.h tatve k.rte anackatvaat i.tprati.sedha.h na praapnoti . na e.sa.h do.sa.h . aanupuurvyaa siddham etat . na atra ak.rte i.tprati.sedhe tatvam praapnoti . kim kaara.nam . ti kiti iti ucyate . yat api ucyate ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamaanupapatti.h apraaptatvaat prati.sedhasya iti maa bhuut niyama.h . nanu ca uktam tatra pacaadibhya.h i.dvacanam iti . na e.sa.h do.sa.h . uktam tatra thalgraha.nasya prayojanam samuccaya.h yathaa vij;naayeta thali ca se.ti k:niti ca se.ti iti . yat api ucyate sana.h ca i.tprati.sedha.h iti . ubhayavi;se.sa.natvaat siddham . ubhayam upade;sagraha.nena vi;se.sayi.syaama.h . upade;se anudaattaat upade;se ekaaca.h iti . ya:nlope ca tadantadvirvacanaat . sanya:nantasya sthaane dvirvacanam tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h bhavati ya.h sa.h ekaajupade;se anudaatta.h . atha api dvi.hprayoga.h dvirvacanam evam api na do.sa.h . na hi asya bhidyupade;se upade;sa.h . atha api bhidyupade;se upade;sa.h evam api na do.sa.h . akaare.na vyavahitatvaat na bhavi.syati . nanu ca lope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . na sidhyati . puurvavidhau sthaanivadbhaava.h na ca ayam puurvavidhi.h . evam tarhi puurvasmaat api vidhi.h puurvavidhi.h . ka.h puna.h upade;sa.h nyaayya.h . ya.h k.rtsna.h . ka.h ca k.rtsna.h . ya.h ubhayo.h . yadi tarhi ya.h ubhayo.h sa.h k.rtsna.h sa.h ca nyaayya.h vadha.h i.tprati.sedha.h praapnoti . aavadhi.sii.s.ta iti . na e.sa.h do.sa.h . aadyudaattanipaatanam kari.syate sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . evam api upade;sivadbhaava.h vaktavya.h . yathaa eva hi sa.h nipaatanasvara.h prak.rtisvaram baadhate evam pratyayasvaram api baadheta : aavadhi.sii.s.ta iti . na e.sa.h do.sa.h . aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . tatra aardhadhaatukasaamaanye vadhibhaave k.rte sati;si.s.tatvaat pratyayasvara.h bhavi.syati . atha ke puna.h anudaattaa.h . aadantaa.h , adaridraa.h . ivar.naantaa.h ca a;svi;sri.dii;siidiidhiivevii:na.h . uvar.naantaa.h yuru.nuk.suk.s.nusnuur.nuvarjam . .rdantaa.h ca ajaag.rv.r:nv.r;na.h . ;saki.h kavargaantaanaam . pacivacisicimuciricivicipracchiyajibhajis.rjityajibhujibhrasjibha;njirujiyuji.nijivijisi;njisva;njaya.h cavargaantaanaam . sadi;sadihadicchiditudisvidibhidiskandik.sudikhidyativindividyatiraadhiyudhibudhi;sudhikrudhirudhisaadhivyadhibandhisidhyatihanimanyataya.h tavargaantaanaam . tapitipivapi;sapicupilupilipisvapyaapik.sipis.rpit.rpid.rpiyabhirabhilabhiyamiraminamigamaya.h pavargaantaanaam . ru;siri;sidi;sivi;sili;sisp.r;sid.r;sikru;sim.r;sida.m;sitvi.sik.r.si;sli.sivi.sipi.situ.sidu.sidvi.sighasivasidahidihivahiduhinahiruhilihimihaya.h ca u.smaantaanaam . vasi.h prasaara.nii . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 k.r;na.h asu.ta.h . k.r;na.h asu.ta.h iti vaktavyam . iha maa bhuut . sa;ncaskariva , sa;ncaskarima . tat tarhi vaktavyam . na vaktavyam . gu.ne k.rte raparatve ca anugantatvaat i.tprati.sedha.h na bhavi.syati . evam api upade;saadhikaaraat praapnoti . tasmaat asu.ta.h iti vaktavyam . (7.2.14) P III.286.9 - 10 R V.115 - 116 ;svigraha.nam kimartham na prasaara.ne k.rte prasaara.napuurvatve ca ugantaat iti eva siddham . ata.h uttaram pa.thati . ;svigraha.nam idantatvaat upade;sasya . ;svigraha.nam kriyate idantatvaat upade;sasya . upade;sa.h ugantaat iti ucyate ;svayati.h ca upade;sa.h idanta.h . (7.2.15) P III.286.15 - 18 R V.117 yasya vibhaa.saa avide.h . yasya vibhaa.saa avide.h iti vaktavyam . iha maa bhuut . vidita.h , viditavaan iti . tat tarhi vaktavyam . na vaktavyam . yadupaadhe.h vibhaa.saa tadupaadhe.h prati.sedha.h . ;saabvikara.nasya vibhaa.saa lugvikara.na.h ca ayam . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 kimartha.h yogavibhaaga.h na aadita.h vibhaa.saa bhaavaadikarma.no.h iti eva ucyate . kena idaaniim kartari prati.sedha.h bhavi.syati . yasya vibhaa.saa iti anena . evam tarhi siddhe sati yat yogavibhaagam karoti tat j;naapayati aacaarya.h yadupaadhe.h vibhaa.saa tadupaadhe.h prati.sedha.h iti . kim etasya j;naapane prayojanam . yasya vibhaa.saa avide.h iti uktam tat na vaktavyam bhavati . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 k.subdham manthaabhidhaane . k.subdham manthaabhidhaane iti vaktavyam . k.subhitam manthena iti eva anyatra . k.subdha . svaanta . svaantam mano'bhidhaane . svaantam mano'bhidhaane iti vaktavyam . svanitam manasaa iti eva anyatra . svaanta . dhvaanta .[ dhvaantam tamo'bhidhaane .] dhvaantam tamo'bhidhaane iti vaktavyam . dhvanitam tamasaa iti eva anyatra . [R lagna . lagnam saktaabhidhaane . lagnam saktaabhidhaane iti vaktavyam . lagitam saktena iti eva anyatra . lagna . mli.s.ta . mli.s.tam avispa.s.taabhidhaane . mli.s.tam avispa.s.taabhidhaane iti vaktavyam . mlecchitam vispa.s.tena iti eva anyatra . mli.s.taa . viribdha . viribdham svaraabhidhaane . viribdham svaraabhidhaane iti vaktavyam . virebhitam svare.na iti eva anyatra . viribdha . phaa.n.ta . phaa.n.tam anaayaasaabhidhaane . phaa.n.tam anaayaasaabhidhaane iti vaktavyam . pha.nitam eva anyatra . phaa.n.ta . baa.dha . baa.dham b.r;saabhidhaane . baa.dham b.r;saabhidhaane iti vaktavyam . baahitam eva anyatra . ] (7.2.19) P III.287.15 R V.119.14 kim idam vaiyaatye iti . viyaatabhaava.h vaiyaatyam . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 d.r.dhanipaatanam kimartham na d.rhe.h na i.t bhavati iti eva ucyeta . d.r.dhanipaatanam nakaarahakaaralopaartham parasya ca .datvaartham . d.r.dhanipaatanam kriyate nakaarahakaaralopaartham . nakaarahakaaralopa.h yathaa syaat . parasya ca .dhatvaartham . parasya ca .dhatvam yathaa syaat . ani.dvacane hi rabhaavaaprasiddhi.h alaghutvaat . ani.dvacane hi rabhaavasya aprasiddhi.h . dra.dhiiyaan . kim kaara.nam . alaghutvaat . nalopavacanam ca . nalopa.h ca vaktavya.h . iha ca paridra.dhayya gata.h lyapi laghupuurvasya iti ayaade;sa.h na syaat . iha ca paarid.r.dhii kanyaa iti guruupottamalak.sa.na.h .sya:n prasajyeta . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 pariv.r.dha.h iti kimartham nipaatyate na paripuurvaat v.rhe.h na i.t bhavati iti eva ucyeta . pariv.r.dhanipaatanam ca . kim . nakaarahakaaralopaartham parasya ca .dhatvaartham ani.dvacane hi rabhaavaaprasiddhi.h alaghutvaat nalopavacanam ca iti eva . parivra.dhiiyaan iti ra.h .rta.h halaade.h lagho.h iti rabhaava.h na syaat . iha ca parivra.dhayya gata.h iti lyapi laghupuurvasya iti ayaade;sa.h na syaat . iha ca paariv.r.dhii kanyaa iti guruupottamalak.sa.na.h .sya:n prasajyeta . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 kimartham avi;sabdane iti ucyate na vi;sabdane curaadi.nicaa bhavitavyam . evam tarhi siddhe sati yat ayam avi;sabdane iti aaha tat j;naapayati aacaarya.h vi;sabdane ghu.se.h vibhaa.saa .nic bhavati iti . kim etasya j;naapane prayojanam . mahiipaalavaca.h ;srutvaa jughu.su.h pu.syamaa.navaa.h . e.sa.h prayoga.h upapanna.h bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 kim idam adhyayanaabhidhaayikaayaam ni.s.thaayaam nipaatanam kriyate aahosvit adhyayane cet v.rti.h vartate iti . kim ca ata.h . yadi adhyayanaabhidhaayikaayaam ni.s.thaayaam nipaatanam kriyate siddham v.rtta.h gu.na.h v.rttam paaraaya.nam v.rttam gu.nasya v.rttam paaraaya.nasya iti na sidhyati . atha vij;naayate adhyayane cet v.rti.h vartate iti na do.sa.h bhavati . yathaa na do.sa.h tathaa astu . adhyayane cet v.rti.h vartate iti api vai vij;naayamaane na sidhyati . kim kaara.nam . v.rti.h ayam akarmaka.h . akarmakaa.h ca api .nyantaa.h sakarmakaa.h bhavanti . akarmka.h ca atra v.rti.h . katham puna.h j;naayate akarmaka.h atra v.rti.h iti . akarmakaa.naam bhaave kta.h bhavati iti evam atra bhaave kta.h bhavati . tatra udita.h ktvi vibhaa.saa yasya vibhaa.saa iti i.tprati.sedha.h bhavi.syati . atha .nigraha.nam kimartham . v.rttanipaatane .nigraha.nam a.nyantasya avadhaara.naprati.sedhaartham . v.rttanipaatane .nigraha.nam kriyate a.nyantasya avadhaara.nam maa bhuut iti . kaimarthakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . kim . .nyadhikaat v.rte.h i.tprati.sedha.h vidheya.h . tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . kuta.h nu khalu etat adhikaarthe aarambhe sati .nyadhikasya bhavi.syati na puna.h sanadhikasya vaa syaat ya:nadhikasya vaa iti . tasmaat .nigraha.nam kartavyam . atha kimartham nipaatanam kriyate . nipaatanam .nilpe.dgu.naprati.sedhaartham . nipaatanam kriyate .nilpaartham i.dgu.naprati.sedhaartham ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 daanta;saantayo.h kim nipaatyate . daanta;saantayo.h upadhaadiirghatvam ca . kim ca . .nilope.tprati.sedhau ca . upadhaadiirghatvam anipaatyam . v.rddhyaa siddham . na sidhyati . mitaam hrasva.h iti hrasvatvena bhavitavyam . evam tarhi anunaasikasya kvijhalo.h k:niti iti evam atra diirghatvam bhavi.syati . na sidhyati . kim kaara.nam . .nicaa vyavahitatvaat . .nilope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . atha spa.s.tacchannayo.h kim nipaatyate . spa.s.tacchannayo.h upadhaahrasvatvam ca . kim ca . .nilope.tprati.sedhau (7.2.28) P III.290.7 - 14 R V.124.14 - 22 ghu.sisvano.h vaavacanam i.tprati.sedhaat viprati.sedhena . ghu.sisvano.h vaavacanam i.tprati.sedhaat bhavati viprati.sedhena . ghu.se.h i.tprati.sedhasya avakaa;sa.h asampuurvaat avi;sabdanam . ghu.s.taa rajju.h , ghu.s.ta.h maarga.h . vaavacanasya avakaa;sa.h sampuurvaat vi;sabdanam . sa:nghu.s.tam vaakyam , sa:nghu.sitam vaakyam . sampuurvaat avi;sabdane ubhayam praapnoti . sa:nghu.s.taa rajju.h , sa:nghu.sitaa rajju.h . vaavacanam bhavati viprati.sedhena . svana.h i.tprati.sedhasya avakaa;sa.h anaa:npuurvaat mano'bhidhaanam . svaantam mana.h . vaavacanasya avakaa;sa.h a:npuurvaat amano'bhidhaanam . aasvaanta.h devadatta.h , aasvanita.h devadatta.h . aa:npuurvaat mano'bhidhaane ubhayam praapnoti . aasvaantam mana.h . aasvanitam mana.h . vaavacanam bhavati viprati.sedhena . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 h.r.se.h lomake;sakart.rkasya iti vaktavyam . h.r.s.taani lomaani , h.r.sitaani lomaani , h.r.s.tam lomabhi.h , h.r.sitam lomabhi.h , h.r.s.taa.h ke;saa.h , h.r.sitaa.h ke;saa.h , h.r.s.tam ke;sai.h , h.r.sitam ke;sai.h . vismitapratiighaatayo.h iti vaktavyam . h.r.s.ta.h devadatta.h , h.r.sita.h devadatta.h , h.r.s.taa.h dantaa.h , h.r.sitaa.h dantaa.h . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 apacita.h iti kim nipaatyate . caaya.h cibhaava.h nipaatyate . apacita.h . ktini nityam iti vaktavyam . apaciti.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 aardhadhaatukagraha.nam kimartham . yathaa valaadigraha.nam aardhadhaatukavi;se.sa.nam vij;naayeta . valaade.h aardhadhaatukasya iti . atha akriyamaa.ne aardhadhaatukagraha.ne kasya valaadigraha.nam vi;se.sa.nam syaat . a:ngasya iti vartate . a:ngavi;se.sa.nam . tatra ka.h do.sa.h . a:ngasya valaade.h aadita.h i.t prasajyeta aa.daa.dvat . tat yathaa aa.daa.tau a:ngasya aadita.h bhavata.h tadvat . kriyamaa.ne api aardhadhaatukagraha.ne ani.s.tam ;sakyam vij;naatum . valaade.h aardhadhaatukasya yat a:ngam iti . akriyamaa.ne ca i.s.tam . a:ngasya ya.h valaadi.h iti . kim ca a:ngasya valaadi.h . nimittam . yasmin a:ngam iti etat bhavati . kasmin ca etat bhavati . pratyaye . yaavataa kriyamaa.ne ca ani.s.tam vij;naayate akriyamaa.ne ca i.s.tam tatra akriyamaa.ne eva i.s.tam vij;naasyaama.h . idam tarhi prayojanam . iha maa bhuut . aaste, ;sete . etat api na asti prayojanam . rudaadibhya.h saarvadhaatuke iti etanniyamaartham bhavi.syati . rudaadibhya.h eva saarvadhaatuka.h i.t bhavati na anyebhya.h iti . evam api v.rk.satvam , v.rk.sataa atra praapnoti . evam tarhi vihitavi;se.sa.nam dhaatugraha.nam . dhaato.h ya.h vihita.h . nanu dhaato.h eva ayam vihita.h . na ca ayam dhaato.h iti evam vihita.h . kva puna.h dhaatugraha.nam prak.rtam . .rta.h it dhaato.h iti . tat vai .sa.s.thiinirdi.s.tam pa;ncamiinirdi.s.tena ca iha vihita.h ;sakyate vi;se.sayitum . atha idaaniim .sa.s.thiinirdi.s.tena ca api vihita.h ;sakyate vi;se.sayitum ;sakyam aardhadhaatukagraha.nam akartum iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam . snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam kartavyam . prasnavitaa , prasnavitum , prasnavitavyam , prakramitaa , prakramitum , prakramitavyam . tat tarhi vaktavyam . na vaktavyam . avi;se.se.na snukramo.h i.daagamam uktvaa aatmanepadapare na iti vak.syaami . aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h . aatmanepadaparaprati.sedhe ca tatparaparasiiyu.dekaade;se.su prati.sedha.h vaktavya.h . tatparapare taavat : prasusnuu.si.syate , pracikra.msi.syate . siiyu.ti : prasno.sii.sta , prakra.msii.s.ta . ekaade;se . prasno.syante , prakra.msyante . ekaade;se k.rte vyapavargaabhaavaat na praapnoti . antaadivadbhaavena vyapavarga.h . ubhayata.h aa;sraye na antaadivat . evam tarhi ekaade;sa.h puurvavidhim prati sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . tatparaparasiiyu.to.h tarhi prati.sedha.h vaktavya.h . siddham tu sno.h aatmanepadena samaanapadasthasya i.tprati.sedhaat . siddham etat . katham . sno.h aatmanepadena samaanapadasthasya na i.t bhavati iti vaktavyam . yadi sno.h aatmanepadena samaanapadasthasya i.t na bhavati iti ucyate prasnavitaa iva aacarati prasnavitriiyate atra na praapnoti . bahira:ngalak.sa.nam atra aatmanepadam . kramo.h ca . kramo.h ca aatmanepadena samaanapadasthasya i.t na bhavati iti vaktavyam . atha kimartham krame.h p.rthaggraha.nam kriyate na snukramibhyaam iti eva ucyeta . kartari ca aatmanepadavi.sayaat k.rti na iti vak.syatgi tat krame.h eva syaat sno.h maa bhuut . vyatiprasnavitaarau , vyatiprasnativaara.h . kartari ca aatmanepadavi.sayaat k.rti . kartari ca aatmanepadavi.sayaat k.rti prati.sedha.h vaktavya.h . prakrantaa , upakrantaa . tat tarhi idam bahu vaktavyam . sno.h aatmanepadena samaanapadasthasya i.t na bhavati iti vaktavyam . krame.h ca iti vaktavyam . kartari ca aatmanepadavi.sayaat k.rti iti vaktavyam . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam iti . na e.sa.h do.sa.h . snukramii eva aatmanepadanimittatvena vi;se.sayi.syaama.h . na cet snukramii aatmanepadasya nimitte iti . katham puna.h dhaatu.h naama aatmanepadasya nimittam syaat . dhaatu.h eva nimittam . aaha hi bhagavaan anudaatta:nita.h aatmanepadam ;se.saat kartari parasmaipadam iti . yatra tarhi dhaatu.h na aa;sriiyate bhaavakarma.no.h iti . atra api dhaatu.h eva aa;sriiyate . bhaavakarmav.rttaat dhaato.h iti . katham prakramitavyam . sati aatmanepade nimitta;sabda.h vartate . katham prakrantaa , upakrantaa . tasmaat asati api . katham prakramitavyam . tasmaat sati eva . katham prakrantaa , upakrantaa . vaktavyam eva etat kartari ca aatmanepadavi.sayaat k.rti iti . atha vaa k.rti iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 grahe.h diirghatve i.dgraha.nam . grahe.h diirghatve i.dgraha.nam kartavyam . i.ta.h diirgha.h iti vaktavyam . na vaktavyam . prak.rtam anuvartate . kva prak.rtam . aardhadhaatukasya i.t valaade.h iti . evam api kartavyam eva . agraha.ne hi asampratyaya.h .sa.s.thyabhaavaat . akriyamaa.ne hi i.dgraha.ne asampratyaya.h syaat . kim kaara.nam . .sa.s.thyabhaavaat . .sa.s.thiinirdi.s.tasya aade;saa.h ucyante na ca atra .sa.s.thiim pa;syaama.h . kriyamaa.ne ca api i.dgraha.ne . ci.nvadi.ta.h prati.sedha.h . ci:nvadita.h prati.sedha.h vaktavya.h . graahi.syate . ya:nlope ca . ya:nlope ca prati.sedha.h vaktavya.h . jariig.rhitaa , jariig.rhitum , jariig.rhitavyam . yadi puna.h i.t diirgha.h aagamaantaram vij;naayeta . i.t diirgha.h iti cet viprati.siddham . i.t diirgha.h iti cet viprati.siddham bhavati . yadi i.t na diirgha.h . atha diirgha.h na i.t . i.t diirgha.h ca iti viprati.siddham . prati.siddhasya ca punarvidhaane diirghatvaabhaava.h . prati.siddhasya ca punarvidhaane diirghatvasya abhaava.h . vuvuur.sate , vivari.sate , vavarii.sate . atra api i.t diirgha.h iti anuvarti.syate . yat tarhi vide;sastham prati.sidhya punarvidhaanam tat na sidhyati . j.r.rvra;scyo.h ktvi . ;sryuka.h kiti iti anena prati.siddhe diirghatvam na praapnoti . jaritvaa , jariitvaa . ii.ta.h vidhi.h i.ta.h prati.sedha.h . yathaapraapta.h i.t diirgha.h bhavi.syati . yadi tarhi i.ta.h graha.ne ii.ta.h graha.nam na bhavati jariitvaa na ktvaa se.t iti kittvaprati.sedha.h na praapnoti . iha ca agrhiit iti i.ta.h ii.ti iti sijlopa.h na praapnoti . iha ca agrahiit na i.ti iti v.rddhiprati.sedha.h na praapnoti . maa bhuut evam . hmyantaanaam iti evam bhavi.syati . atra api na i.t iti eva anuvartate . tat ca ava;syam i.dgraha.nam anuvartyam adhaak.siit iti evamartham . tathaa agrahiidhvam , agrahii.dhvam vibhaa.saa i.ta.h iti muurdhanya.h na praapnoti . tasmaat na evam ;sakyam vaktum i.ta.h graha.ne ii.ta.h graha.nam na bhavati iti . bhavati cet prati.siddhasya ca punarvidhaane diirghaabhaava.h iti eva . tasmaat a;sakya.h i.t diirgha.h aagamaantaram vij;naatum . na cet vij;naayate i.ta.h graha.nam kartavyam . na kartavyam . aardhadhaatukasya iti vartate . graha.h parasya aardhadhaatukasya diirghatvam vak.syaami . iha api tarhi praapnoti . graha.nam , graha.niiyam . valaade.h iti vartate . evam api grahiitaa , grahiitum atra na praapnoti . bhuutapuurvagatyaa bhavi.syati . evam api graahaka.h atra praapnoti . kim ca i.tpratiighaatena khalu api diirghatvam ucyamaanam i.tam baadhate . tasmaat i.ta.h graha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . aardhadhaatukasya i.t valaade.h iti . nanu ca uktam evam api kartavyam eva agraha.ne hi asampratyaya.h .sa.s.thyanirde;saat iti . na e.sa.h do.sa.h . grha.h iti e.saa pa;ncamii i.t iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam ci.nvadi.ta.h prati.sedha.h iti . katham . prak.rtasya i.ta.h idam diirghatvam na ca ci.nvadi.t prak.rta.h . ya:nlope katham . ya:nlope ca uktam i.ti sarvatra . kva sarvatra . yadi eva prak.rtasya i.ta.h diirghatvam atha api i.t diirgha.h aagamaantaram vij;naayeta . ya:nlope ca uktam . kim uktam . tadantadvirvacanaat iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 atha vaa iti vartamaane puna.h vaavacanam kimartham . puna.h vaavacanam kriyate li:nsico.h niv.rttyartham . puna.h vaavacanam kriyate li:nsico.h niv.rttyartham . atha kimartham suutisuuyatyo.h p.rthaggraha.nam kriyate . suvate.h maa bhuut . atha kimartham dhuu;na.h saanubandhakasya graha.nam kriyate . dhuvate.h maa bhuut iti . kim puna.h iyam praapte vibhaa.saa aahosvit apraapte . katham ca praapte katham vaa apraapte . yadi svarati.h udaatta.h tata.h praapte . atha anudaatta.h tata.h apraapte . svarati.h udaatta.h . svarati.h udaatta.h pa.thyate . kimartham tarhi vaavacanam . vaavacanam niv.rttyartham . vaavacanam kriyate niv.rttyartham . anudaatte hi kiti vaaprasa:nga.h prati.sidhya puna.h vidhaanaat . anudaatte hi sati kiti vibhaa.saa prasajyeta . sv.rtvaa . prati.sidhya puna.h vidhaanaat . prati.sidhya kila ayam puna.h vidhiiyate . sa.h yathaa eva ekaajlak.sa.nam prati.sedham baadhate evam ;sryuka.h kiti iti etam api baadheta . yadi tarhi udaatta.h svarati.h pa.thi.syati viprati.sedham svarate.h ve.ttvaat .rta.h sye viprati.sedhena iti sa.h viprati.sedha.h na upapadyate . kim kaara.nam . sa.h vidhi.h ayam prati.sedha.h vidhiprati.sedhayo.h ca ayukta.h viprati.sedha.h . sa.h api vidhi.h na m.rduunaam iva kaarpaasaanaam k.rta.h prati.sedhavi.saye aarabhyate . sa.h yathaa eva ekaajlak.sa.nam prati.sedham baadhate evam imam api baadhi.syate . atha vaa yena na apraapte tasya baadhanam bhavati na ca apraapte valaadilak.sa.ne iyam vibhaa.saa aarabhyate syalak.sa.ne puna.h praapte ca apraapte ca . atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam iyam vibhaa.saa valaadilak.sa.nam i.tam baadhi.syate syalak.sa.nam na baadhi.syate . atha vaa puna.h astu anudaatta.h . nanu ca uktam anudaatte hi kiti vaaprasa:nga.h prati.sidhya puna.h vidhaanaat iti . na e.sa.h do.sa.h . yena na apraapte tasya baadhanam bhavati na ca apraapte ekaajlak.sa.ne prati.sedhe iyam vibhaa.saa aarabhyate ;sryuka.h kiti iti etasmin puna.h praapte ca apraapte ca . atha vaa ;sryuka.h kiti iti e.sa.h yoga.h udaattaartha.h ca yebhya.h ca anudaattebhya.h i.t praapyate tadbaadhanaartha.h ca . atha vaa ;sryuka.h kiti iti iha anuvarti.syate . atha vaa aacaaryaprav.rtti.h j;naapayati na iyam vibhaa.saa uglak.sa.nasya prati.sedhasya vi.saye bhavati iti yat ayam saniivantardhabhrasjadambhu;srisv.ryuur.nubharaj;napisanaam iti sv.rgraha.nam karoti . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 i.t iti vartamaane puna.h i.dgraha.nam kimartham . i.dgraha.nam nityaartham . nitya.h ayam aarambha.h . na etat asti prayojanam . siddhaa atra vibha.saa puurve.na eva tatra aarambhasaamarthyaat nitya.h vidhi.h bhavi.syati . na atra puurve.na vibhaa.saa praapnoti . kim kaara.nam . yasya vibhaa.saa iti prati.sedhaat . tatra aarambhasaamarthyaat vibha.saa labhyeta puna.h i.dgraha.naat i.t eva bhavati . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 i.se.h takaare ;syanpratyayaat prati.sedha.h . i.se.h takaare ;syanpratyayaat prati.sedha.h vaktavya.h . iha maa bhuut . pre.sitaa , pre.situm , pre.sitavyam . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 i.t iti vartamaane puna.h i.dgraha.nam kimartham . puna.h i.dgraha.nam nityaartham . i.t iti vartamaane puna.h i.dgraha.nam kriyate nityaartham . nityaartha.h ayam aarambha.h . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 game.h i.t parasmaipade.su cet k.rti upasa:nkhyaanam . game.h i.t parasmaipade.su cet k.rti upasa:nkhyaanam kartavyam . jigami.sitaa , jigami.situm , jigami.sitavyam . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . avi;se.se.na game.h i.daagamam uktvaa aatmanepadapare na iti vak.syaami . aatmanepadaparaprati.sedhe uktam . kim uktam . aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h iti . iha api aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h vaktavya.h . taparapare taavat . sa:njiga.msi.syate . siiyu.ti . sa:nga.msii.s.ta . ekaade;se . sa:nga.msyante . ekaade;se k.rte vyapavargaabhaavaat na praapnoti . siddham tu game.h aatmanepadena samaanapadasthasya i.tprati.sedhaat . siddham etat . katham . game.h aatmanepadena samaanapadasthe.na na bhavati iti vaktavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 v.rtaadiprati.sedhe ca . kim . k.rti upasa:nkhyaanam kartavyam : viv.rtsitaa viv.rtsitum , viv.rtsitavyam . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . avi;se.se.na v.rtaadibhya.h i.tprati.sedham uktvaa aatmanepadapara.h i.t bhavati iti vak.syaami . aatmanepadapare i.dvacane tatparaparasiiyu.dekaade;se.su i.dvacanam . aatmanepadapare i.dvacane tatparaparasiiyu.dekaade;se.su i.t vaktavya.h . taparapare taavat . vivarti.si.syate . siiyu.ti . varti.sii.s.ta . ekaade;se . varti.syante , vardhi.syante . siddham tu v.rtaadiinaam aatmanepadena samaanapadasthasya i.dvacanaat . siddham etat . katham . v.rtaadiinaam aatmanepadena samaanapdasthasya i.t bhavati iti vaktavyam . catustaasik.lpigraha.naanarthakyam ca . caturgraha.nam ca anarthakam . sarvebhya.h hi v.rtaadibhya.h prati.sedha.h i.syate . taasigraha.nam ca anarthakam . kim kaara.nam . niv.rttatvaat sakaarasya . niv.rttam sakaaraadau iti . taasgraha.ne ca idaaniim akriyamaa.ne k.lpigraha.nena api na artha.h e.sa.h api hi v.rtaadi.h pa;ncama.h . bhavet k.lpigraha.nam na kartavyam taasgraha.nam tu kartavyam . yat hi tat sakaaraadau iti na tat ;sakyam nivartayitum t.rci api hi prasajyeta . vartitaa , vardhitaa . taasgraha.ne ca idaaniim kriyamaa.ne k.lpigraha.nam api kartavyam anyebhya.h api v.rtaadibhya.h taasau maa bhuut iti . bhavet taasgraha.nam kartavyam k.lpigraha.nam tu na eva kartavyam . anyebhya.h api v.rtaadibhya.h taasau kasmaat na bhavati . parasmaipade.su iti vartate k.lpe.h eva ca taasparasmaipadapara.h na anyebhya.h v.rtaadibhya.h . yadi evam taasgraha.nena api na artha.h . t.rci kasmaat na bhavati . parasmaipade.su iti vartate . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 taasau atvatprati.sedhe ghase.h prati.sedhaprasa:nga.h akaaravattvaat . taasau atvatprati.sedhe ghase.h prati.sedha.h praapnoti . jaghasitha . kim kaara.nam . akaaravattvaat . sa.h api hi akaaravaan . siddham tu halaadigraha.naat . siddham etat . katham . halaadigraha.nam kartavyam . tat ca ava;syam kartavyam . a.thya;sii prayojayata.h . aathya;sii taavat na prayojayata.h . kim kaara.nam . taasau ani.ta.h iti ucyate se.tau ca imau taasau . a;njva;suu tarhi prayojayata.h . a;njva;suu ca api na prayojayata.h . kim kaara.nam . taasau nityaani.ta.h iti ucyate vibhaa.site.tau ca etau . adi.h tarhi prayojayati . aaditha . kriyamaa.ne api vai halaadigraha.ne atra praapnoti . jaghasitha . e.sa.h api halaadi.h . tasya ca abhaavaat taasau . taasau ani.ta.h iti ucyate na ca ghasi.h taasau asti . nanu ca ya.h taasau na asti ani.t api asau taasau bhavati . na evam vij;naayate ya.h taasau ani.t iti . katham tarhi . ya.h taasau asti ani.t ca iti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . saptamyarthe api vai vati.h bhavati . tat yathaa . mathuraayaam iva mathuraavat . paa.taliputre iva paa.taliputravat . evam taasau iva taasvat . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 kimartham idam ucyate na aca.h taasvat thali ani.ta.h nityam iti eva siddham . evam tarhi niyamaartha.h ayam aarambha.h . .rta.h eva bhaaradvaajasya na anyata.h bhaaradvaajasya iti . kva maa bhuut . yayitha , vavitha iti . .rta.h bhaaradvaajasya iti niyamaanupapatti.h apraaptatvaat prati.sedhasya . .rta.h bhaaradvaajasya iti niyamaanupapatti.h . kim kaara.nam . apraaptatvaat prati.sedhasya . gu.ne k.rte raparatve ca anajantatvaat prati.sedha.h na praapnoti . asati niyame ka.h do.sa.h . tatra pacaadibhya.h i.dvacanam . tatra pacaadibhya.h i.t vaktavya.h . pecitha , ;sekitha iti . yadi.h puna.h ayam bhaaradvaaja.h purastaat apak.r.syeta . aca.h taasvat thali ani.ta.h nityam bhaaradvaajasya . upade;se atvata.h bhaaradvaajasya . tata.h .rta.h . bhaaradvaajasya iti niv.rttam . sidhyate evam ayam tu bhaaradvaaja.h svasmaat mataat pracyaavita.h bhavati . evam tarhi yogavibhaagaat siddham . yogavibhaaga.h kari.syate . aca.h taasvat thali ani.ta.h nityam upade;se . tata.h atvata.h . atvata.h ca upade;se iti . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 v.rgraha.nam kimartham na k.rs.rbh.rv.rstudru;srusruva.h li.ti iti eva siddham . evam tarhi niyamaartha.h ayam aarambha.h . nigama.h eva yathaa syaat . kva maa bhuut . vavaritha . (7.2.67.1) P III.300.2 - 16 R V.147 kimartham idam ucyate . vasvekaajaadghasaa.mvacanam niyamaartham . niyamaartha.h ayam aarambha.h . vasau ekaajaat ghasaam eva . kva maa bhuut . bibhidvaan . kim ucyate niyamaartham iti na puna.h vidhyartha.h api syaat . prati.sedha.h api hi atra praapnoti na i.t va;si k.rti iti . k.rt ca eva hi ayam va;saadi.h ca . evam tarhi k.rs.rbh.rv.rstudru;srusruva.h li.ti iti etasmaat niyamaat atra i.t bhavi.syati . na atra tena paripraapa.nam praapnoti . kim kaara.nam . prak.rtilak.sa.nasya prati.sedhasya sa.h pratyaarambha.h pratyayalak.sa.na.h ca ayam prati.sedha.h . ubhayo.h sa.h pratyaarambha.h . katham j;naayate . v.r:nv.r;no.h graha.naat . katham k.rtvaa j;naapakam . imau v.r:nv.r;nau udaattau tayo.h prak.rtilak.sa.na.h prati.sedha.h na praapnoti . pa;syati tu aacaarya.h ubhayo.h sa.h pratyaarambha.h iti tata.h v.r:nv.r;no.h graha.nam karoti . na khalu api ka.h cit ubhayavaan prati.sedha.h prak.rtilak.sa.na.h pratyayalak.sa.na.h ca . tulyajaatiiye asati yathaa eva prak.rtilak.sa.nasaya niyaamaka.h bhavati evam pratyayalak.sa.nasya api niyaamaka.h bhavi.syati . atha yaavataa vasau ekaajbhya.h i.taa bhavitavyam ka.h nu atra vi;se.sa.h niyamaarthe vaa sati vidhyarthe vaa . na khalu ka.h cit vi;se.sa.h . aahopuru.sikaamaatram tu bhavaan aaha vidhyartham iti . vayam tu bruuma.h niyamaartham iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 atha ekaajgraha.nam kimartham . iha maa bhuut . bibhidvaan , cicchidvaan iti . kriyamaa.ne api vaa ekaajgraha.ne atra praapnoti . e.sa.h api hi ekaac . evam tarhi k.rte dvirvacane ya.h ekaac . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . ekaajgraha.nasaamarthyaat . na hi ka.h cit ak.rte cirvacane enakaac asti yadartham ekaajgraha.nam kriyate . nanu ca ayam asti jaagarti.h . gaag.rvaa.msa.h anu gman . yat tarhi aakaaragraha.nam karoti na hi ka.h cit ak.rte dvirvacane aakaaraanta.h anekaac asti . nanu ca ayam asti daridraati.h . na daridraate.h i.taa bhavitavyam . kim kaara.nam . uktam etat daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . ya.h ca idaaniim pratyayavidhau siddha.h siddha.h asau i.dvidhau . evam api bhuutapuurvagati.h vij;naayeta . aakaaraanta.h ya.h bhuutapuurva.h iti . ekaajgraha.nam eva tarhi j;naapakam . nanu ca uktam jaagartyartham etat syaat . na ekam udaahara.nam ekaajgraha.nam prayojayati . yadi etaavat prayojanam syaat jaagarte.h na iti eva bhruuyaat . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 atha ghasigraha.nam kimartha na ekaac iti eva siddham . ghasigraha.nam anackatvaat . ghasigraha.nam kriyate lope k.rte anackatvaat i.t na praapnoti . idam iha sampradhaaryam . i.t kriyataam lopa.h iti kim atra kartavyam . paratvaat i.daagama.h . nitya.h lopa.h . k.rte api i.ti praapnoti ak.rte api . i.t api nitya.h . k.rte api lope praapnoti ak.rte api . anitya.h i.t na hi k.rte lope praapnoti . kim kaara.nam . anackatvaat . evam tarhi dvirvacane k.rte abhyaase ya.h akaara.h tadaa;sraya.h i.t bhavi.syati . na sidhyati . kim kaara.nam . dvitvaat lopasya paratvaat . dvirvacanam kriyataam lopa.h iti kim atra kartavyam . paratvaat lopa.h . lope k.rte anackatvaat dvirvacanam na praapnoti . ghasigraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . katham . vacanaat i.t bhavi.syati . i.ti k.rte dvirvacanam kriyataam lopa.h iti yadi api paratvaat lopa.h sthaanivadbhaavaat dvirvacanam bhavi.syati . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 d.r;se.h ca iti vaktavyam . dad.r;svaan , dad.r;sivaan . tat tarhi vaktavyam . na vaktavyam . d.r;se.h iti vartate . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 svarate.h ve.ttvaat .rta.h sye viprati.sedhena . svaratilak.sa.naat vaavacanaat .rta.h sye iti etat bhavati viprati.sedhena . svaratilak.sa.nasya vaavacanasya avakaa;sa.h . svartaa , svaritaa . .rta.h sye iti asya avakaa;sa.h . kari.syate , hari.syate . iha ubhayam praapnoti . svari.syati , asvari.syat . .rta.h sye iti etat bhavati viprati.sedhena . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 kim udaahara.nam . aya.msiit , vyara.msiit , ana.msiit , ayaasiit , avaasiit . na etat asti . na asti atra vi;se.sa.h sati vaa i.ti asati vaa . idam tarhi . aya.msi.s.taam , aya.msi.su.h , vyara.msi.s.taam , vyara.msi.su.h , ana.msi.s.taam , ana.msi.su.h , ayaasi.s.taam , ayaasi.su.h , avaasi.s.taam , avaasi.su.h . idam ca api udaahara.nam . aya.msiit , vyara.msiit , ana.msiit , ayaasiit , avaasiit . nanu ca uktam na asti atra vi;se.sa.h sati vaa i.ti asati vaa iti . ayam asti vi;se.sa.h . yadi atra i.t na syaat v.rddhi.h prasajyeta . i.ti puna.h sati na i.ti iti prati.sedha.h siddha.h bhavati . maa bhuut evam hmyantaanaam iti evam bhavi.syati . atra api na i.ti iti anuvartate . tat ca ava;syam i.dgraha.nam anuvartyam adhaak.siit iti evamartham . aakaaraantaa.h ca api padapuurvaa.h ekavacane udaahara.nam . maa hi yaasiit . yadi atra i.t na syaat anudaattasya ii.ta.h ;srava.nam prasajyeta . i.ti puna.h sati uktam etat arthavat tu sica.h citkara.nasaamarthyaat hi i.ta.h udaattatvam iti tatra ekaade;sa.h udaattena udaatta.h iti udaattatvam siddham bhavati . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 kimartha.h yogavibhaaga.h na i;sii.dajanaam sdhve iti eva ucyeta . ii;sa.h dhve maa bhuut iti . i.syate eva : ii;sidhve iti . ii.dajano.h tarhi se maa bhuut iti . i.syate eva . ii.di.se , jani.se iti . ii;sa.h tarhi sve maa bhuut iti . i.syate eva . ii;si.sva iti . se tarhi ya.h sva;sabda.h tatra yathaa syaat kriyaasamabhihaare ya.h sva;sabda.h tatra maa bhuut iti . atra api i.syate . sa.h bhavaan ii;si.sva iti eva ayam ii.s.te iti . aata.h ca i.syate evam hi aaha siddham tu lo.nmadhyamapuru.saikavacanasya kriyaasamabhihaare dvirvacanaat iti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 kim saarvadhaatukagraha.nam anuvartate utaaho na . kim ca artha.h anuv.rttyaa . baa.dham artha.h yadi akaaraat para.h yaa;sabda.h aardhadhaatukam asti . nanu ca ayam asti . cikiir.syaat , jihiir.syaat . lopa.h atra baadhaka.h bhavi.syati . kim tarhi asmin yoge udaahara.nam . pacet , yajet . atra api ata.h diirgha.h ya;ni iti diirghatvam praapnoti . sa.h yathaa eva ayaade;sa.h diirghatvam baadhate evam lopam api baadheta . tasmaat saarvadhaatukagraha.nam anuvartyam . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 muki svare do.sa.h . muki sati svare do.sa.h bhavati . pacamaana.h , yajamaana.h . mukaa vyavahitatvaat anudaattatvam na praapnoti . nanu ca ayam muk adupade;sabhakta.h adupade;sagraha.nena graahi.syate . na sidhyati . a:ngasya muk ucyate vikara.naantam ca a:ngam sa.h ayam sa:nghaatabhakta.h a;sakya.h adupade;sagraha.nena grahiitum . evam tarhi abhakta.h kari.syate . abhakte ca . kim . svare do.sa.h bhavati . pacamaana.h , yajamaana.h . mukaa vyavahitatvaat anudaattatvam na praapnoti . evam tarhi paraadi.h kari.syate . paraadau diirghaprasa:nga.h . yadi paraadi.h kriyate ata.h diirgha.h ya;ni iti diirghatvam praapnoti . na e.sa.h do.sa.h . ti:ni iti evam tat . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam muki svare do.sa.h iti . parih.rtam etat adupade;sabhakta.h adupade;sagraha.nena graahi.syate . nanu ca uktam a:ngasya muk ucyate vikara.naantam ca a:ngam sa.h ayam sa:nghaatabhakta.h a;sakya.h adupade;sagraha.nena grahiitum iti . atha ayam adbhakta.h syaat g.rhyeta adupade;sagraha.nena . baa.dham g.rhyeta . adbhakta.h tarhi bhavi.syati . tat katham . ata.h yaa iya.h iti atra akaaragraha.nam pa;ncamiinirdi.s.tam a:ngasya iti ca .sa.s.thiinirdi.s.tam tatra a;sakyam vivibhaktitvaat ata.h iti pa;ncamyaa a:ngam vi;se.sayitum . tat prak.rtam iha anuvarti.syate . evam api .sa.s.thyabhaavaat na praapnoti . aana.h iti e.saa saptamii ata.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 a.s.tanjanaadipathimathyaatve.su aantaratamyaat anunaasikaprasa:nga.h . a.s.tanjanaadipathimathyaatve.su aantaratamyaat anunaasika.h praapnoti . a.s.taabhi.h , a.s.taabhya.h , jaata.h , jaatavaan , panthaa.h , manthaa.h . siddham ana.ntvaat . siddham etat . katham . ana.ntvaat . katham ana.ntvam . a.nsavar.naan g.rh.naati iti ucyate na ca akaara.h a.n . uccaara.nasaamarthyaat vaa . atha vaa ;suddhoccaara.nasaamarthyaat na bhavi.syati . na etau sta.h parihaarau . yat taavat ucyate ana.ntvaat iti na bruuma.h a.nsavar.naan g.rh.naati iti . katham tarhi tapara.h tatkaalasya iti . yat api ucyate uccaara.nasaamarthyaat vaa iti asti anyat uccaara.ne prayojanam . kim . uttaraartham . raaya.h hali iti . evam tarhi na imau p.rthakparihaarau . ekaparihara.h ayam . siddham ana.ntvaat uccaara.nasaamarthyaat vaa iti . iha taavat a.s.taabhi.h , a.s.taabhya.h iti ana.ntvaat siddham . jaata.h , jaatavaan , panthaa.h , manthaa.h uccaara.nsaamarthyaat siddham . yadi evam p.rthakparihaarayo.h api na do.sa.h . ya.h yatra parihaara.h sa.h tatra bhavi.syati . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 anaade;sagraha.nam ;sakyam akartum . katham hali iti anuvartate na ca aade;sa.h halaadi.h asti . tat etat anaade;sagraha.nam ti.s.thatu taavat saannyaasikam . (7.2.89) P III.304 - 21 R V.159.8 - 9 ajgraha.nam ;sakyam akartum . katham . avi;se.se.na yatvam utsarga.h tasya halaadau aatvam apavaada.h . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 ;se.sagraha.nam ;sakyam akartum . katham . avi;se.se.na lopa.h utsarga.h tasya ajaadau yatvam apavaada.h halaadau aatvam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 parigraha.nam ;sakyam akartum . maantasya iti eva siddham . na sidhyati . kim kaara.nam . anta;sabdasya ubhayaarthatvaat . katham . ayam anta;sabda.h asti eva saha tena vartate . tat yathaa . maryaadaantam devadattasya k.setram . saha maryaadayaa iti gamyate . asti praak tasmaat vartate . tat yathaa . nadyantam devadattasya k.setram iti . praak nadyaa.h iti gamyate . tat ya.h saha tena vartate tasya idam graha.nam yathaa vij;naayeta . na etat asti prayojanam . sarvatra eva anta;sabda.h saha tena vartate . atha katham nadyantam devadattasya k.setram iti . nadyaa.h k.setratve sambha.h na asti iti k.rtvaa praak nadyaa.h iti gamyate . avadhidyotanaartham tarhi parigraha.nam kartavyam . maantasya iti iyati ucyamaane yatra eva maante yu.smadasmadii tatra eva aade;saa.h syu.h . kva ca maante yu.smadasmadii . yu.smaan aaca.s.te , asmaan aaca.s.te iti yu.smayate.h asmayate.h ca apratyaya.h . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 kimartham idam ucyate na tvamau ekavacane iti eva siddham . na sidhyati . kim kaara.nam . ekavacanaabhaavaat . ekavacane iti ucyate na ca atra ekavacanam pa;syaama.h . pratyayalak.sa.nena . na lumataa a:ngasya iti pratyayalak.sa.nasya prati.sedha.h . evam tarhi idam iha sampradhaaryam . luk kriyataam aade;sau iti kim atra kartavyam . paratvaat aade;sau . nitya.h luk . k.rtayo.h api aade;sayo.h praapnoti ak.rtayo.h api . antara:ngau aade;sau . evam tarhi siddhe sati yatpratyayottarapadayo.h tvamau ;saasti tat j;naapayati aacaarya.h antara:ngaan api vidhiin baadhitvaa bahira:nga.h luk bhavati iti . kim etasya j;naapane prayojanam . gomaan priya.h asya gomatpriya.h , yavamatpriya.h gomaan iva aacarati gomatyate , yavamatyate antara:ngaan api numaadiin bahira:nga.h luk baadhate iti . na etat asti j;naapakam . asti anyat etasya vacane prayojanam . kim . ye anye ekavacanaade;saa.h praapnuvanti tadbaadhanaartham etat syaat . tat yathaa . tava putra.h tvatputra.h , mama putra.h matputra.h , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti . yat tarhi maparyantagraha.nam anuvartayati . yati atra anye ekavacanaade;saa.h syu.h mapartyantaanuv.rtti.h anarthikaa syaat . (7.2.98.2) P III.306.6 - 307.16 R V.165 - 167tricaturyu.smadasmadgraha.ne.su arthagraha.nam ;sabdavi;se.sa.nam . tricaturyu.smadasmadbraha.ne.su arthagraha.nam ;sabdavi;se.sa.nam dra.s.tavyam . tricaturo.h striyaam tis.rcatas.r . yadi api samaasa.h pu.msi napu.msake vaa vartate tricaturau ca striyaam vartete bhavati eva tis.rcatas.rbhaava.h . priyaa.h tisra.h braahma.nya.h asya braahma.nasya priyatisaa , priyatisrau , priyatisra.h , priyacatasaa , priyacatasrau , priyacatasra.h , priyaa.h tisra.h braahma.nya.h asya braahma.nakulasya priyatis.r, priyatis.r.nii , priyatis.r.r.ni , priyacatas.r , priyacatas.r.nii , priyacatas.r.r.ni . yadaa hi samaasa.h striyaam vartate tricaturau ca pu.msi napu.msake vaa tadaa ma bhuutaam iti . priyaa.h traya.h braahma.naa.h asyaa.h braahma.nyaa.h pryatri.h , priyatrii , priyatraya.h , priyacatvaa.h , priyacatvaarau , priyacatvaara.h . priyaa.ni trii.ni braahma.nakulaani asyaa.h braahma.nyaa.h priyatri.h , priyatrii , priyatraya.h , priyacatvaa.h priyacatvaarau priyacatvaara.h . yuvaavau dvivacane . yadi api samaasa.h ekaartha.h vaa bhavati bahvartha.h vaa bhavati dvyarthe ca yu.smadasmadii bhavata.h eva yuvaavau . kim avi;se.se.na . na iti aaha . yuuyavayau jasi tvaahau sau tubhyamahyau :nayi tavamamau :nasi iti etaan vidhiin varjayitvaa . atikraanta.h yuvaam atitvam , atyaham , atikraantau yuvaam atiyuvaam , atyaavaam , atikraantau yuvaam atiyuvaam , atyaavaam , atikraantaan yuvaam atiyuvaan , atyaavaan , atiyuvayaa , atyaavayaa , atiyuvaabhyaam , atyaavaabhyaam , atiyuvaabhi.h atyaavaabhi.h , atitubhyam , atimahyam , atiyuvaabhyaam , atyaavaabhyaam , atiyuvabhyam , atyaavabhyam , atiyuvat , atyaavat , atiyuvaabhyaam atyaavaabhyam , atiyuvat , atyaavat , atitava , atimama, atiyuvayo.h , atyaavayo.h , atiyuvaakam , atyaavaakam , atiyuvayi , atyaavayi , atiyuvayo.h , atyaavayo.h , atiyuvaasu , atyaavaasu . tmau ekavacane . yadi api samaasa.h dvyartha.h bhavati bahvartha.h vaa ekaarthe ca yu.smadasmadii bhavata.h eva tvamau . kim avi;se.se.na . na iti aaha . taan eva vidhiin varjayitvaa . atikraanta.h tvaam atitvam , atyaham , atikraantau tvaam atitvaam , atimaam , atikraantau tvaam atitvaam , atimaam , atikraantaan tvaam atitvaan atimaan , atitvayaa , atimayaa , atitvaabhyaam , atimaabhyaam , atitvabhyam , atimabhyam , atitvat , atimat , atitvaabhyaam , atimaabhyaam , atitvabhyam , atimabhyam , atitvat , atimat , atimaabhyaam , atitvat , atimat , atitava , atimama , atitvayo.h atimayo.h , atitvaakam , atimaakam , atitvayi , atimayi , atitvayo.h , atimayo.h , atitvaasu , atimaasu . yadi evam yuuyavayau jasi tvaahau sau tubhyamahyau :nayi tavamamau :nasi iti etebhya.h vidhibhya.h paratvaat tvamau ekavacane iti praapnoti . saavakaasaa.h hi ete vidhaya.h idaaniim bhavanti . ka.h avakaa;sa.h . anekaarthe yu.smadasmadii . tvamau ekavacane iti asya avakaa;sa.h . anyaani vacanaani . ekaarthayo.h yu.smadasmado.h ete.su vacane.su ubhayam praapnoti . paratvaat tvamau ekavacane iti praapnoti . na e.sa.h do.sa.h . ;se.se iti vartate . ka.h ca ;se.sa.h . jasaadibhi.h avyaaptam yat ekavacanam tasmin ;se.se . a;se.satvaat na bhavi.syati . atha vaa tamau ekavacane iti atra yuuyavayau jasi tvaahau sau tubhyamahyau :nayi tavamamau :nasi iti etat anuvarti.syate . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 tis.rbhaave sa;nj;naayaam kani upasa:nkhyaanam . tis.rbhaave sa;nj;naayaam kani upasa:nkhyaanam kartavyam . tis.rkaa naama graama.h . catasari aadyudaattanipaatanam ca . catasari aadyudaattanipaatanam kartavyam . tricaturo.h striyaam tis.rcatas.r . kim prayojanam . catasra.h pa;sya . ;sasi svara.h maa bhuut iti . kim ca anyat . upade;sivadvacanam ca . upade;sivadbhaava.h ca vaktavya.h . kim prayojanam . svarasiddhyartham . upade;saavasthaayaam eva aadyudaattanipaatane k.rte vibhaktisvare.na baadhanam yathaa syaat : catas.r.naam iti . sa.h tarhi upade;sivadbhaava.h vaktavya.h . na vaktavya.h . uktam vaa . kim uktam . vibhaktisvarabhaava.h ca halaadigraha.naat aadyudaattanipaatane hi halaadigraha.naanarthakyam iti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 aci raade;se jasi upasa:nkhyaanam gu.naparatvaat . aci raade;se jasi upasa:nkhyaanam kartavyam . tisra.h ti.s.thanti , catasra.h ti.s.thanti . kim puna.h kaara.nam na sidhyati . gu.naparatvaat . paratvaat gu.na.h praapnoti . tat tarhi vaktavyam . na vaa anavakaa;satvaat rasya . na vaa vaktavyam . kim kaara.nam . anavakaa;satvaat rasya . anavakaa;sa.h raade;sa.h gu.nam baadhi.syate . saavakaa;sa.h raade;sa.h . ka.h avakaa;sa.h . tisra.h pa;sya . catasra.h pa;sya . na e.sa.h asti avakaa;sa.h . atra api puurvasavar.nadiirgha.h praapnoti . sa.h yathaa eva puurvasavar.nam baadhate evam gu.nam api baadhi.syate . gu.na.h api anavakaa;sa.h . saavakaa;sa.h gu.na.h . ka.h avakaa;sa.h . he karta.h . na e.sa.h sarvanaamasthaane gu.na.h . ka.h tarhi . sambuddhigu.na.h . ayam tarhi . he maata.h . e.sa.h api sambuddhigu.na.h eva . na atra sambuddhigu.na.h praapnoti . kim kaara.nam . ambaarthanadyo.h hrasva.h iti hrasvatvena bhavitavyam . bhavet diirghaa.naam hrasvavacanasaamarthyaat na syaat hrasvaanaam tu khalu hrasvatvam kriyataam sambuddhigu.na.h iti paratvaat sambuddhigu.nena bhavitavyam . atha api katham cit saavakaasa.h gu.na.h syaat evam api na do.sa.h . purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam ayam raade;sa.h jasi gu.nam baadhate sarvanaamasthaanagu.nam na baadhi.syate . tasmaat su.s.thu ucyate aci raade;se jasi upasa:nkhyaanam gu.naparatvaat iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 numa.h ana:njarasau bhavata.h viprati.sedhena . numa.h avakaa;sa.h . trapu.nii , jatunii , tumburu.nii . ana:na.h avakaa;sa.h . priyasakthnaa braahma.nena . iha ubhayam praapnoti . dadhnaa , sakthnaa . jarasa.h avakaa;sa.h . jarasaa , jarase . numa.h avakaa;sa.h . ku.n.daani , vanaani . iha ubhayam praapnoti . atijaraa.msi braahma.nakulaani . ana:njarasau numa.h bhavata.h viprati.sedhena . atha iha luk kasmaat na bhavati . atijarasam pa;sya iti . kim puna.h kaara.nam dvitiiyaikavacanam eva udaahriyate na puna.h prathamaikavacanam api . atijarasam ti.s.thati iti . asti atra vi;se.sa.h . na atra ak.rte ambhaave jarasbhaava.h praapnoti . kim kaara.nam . aci iti ucyate . yadaa ca jarasbhaava.h k.rta.h tadaa luk na bhavi.syati sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . yadi evam atijarasam , atijarasai.h iti atra na praapnoti atijaram , atijarai.h iti bhavitavyam . gonardiiya.h aaha . i.s.tam eva etat sa:ng.rhiitam bhavati . atijaram atijarai.h iti bhavitavyam satyaam etasyaam paribhaa.saayaam sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 tyadaadiinaam dviparyantaanaam akaaravacanam . tyadaadiinaam dviparyantaanaam atvam vaktavyam . kim prayojanam . yu.smadasmadantaanaam bhavadantaanaam vaa maa bhuut iti . tat tarhi vaktavyam . na vaktavyam . tyadaadiinaam akaare.na siddhatvaat yu.smadasmado.h , ;se.se lopasya lopena j;naayate praak tata.h at iti . yat ayam tyadaadiinaam atvena siddhe yu.smadasmado.h ;se.se lopam ;saasti tat j;naapayati aacaarya.h praak tata.h atvam bhavati iti . na sarve.saam iti . api vaa upasamastaartham atvaabhaavaat k.rtam bhavet . na etat asti prayojanam . upasamastaartham etat syaat : atiyuuyam , ativayam . upasamastaanaam hi tyadaadiinaam atvam na i.syate : atitat , atitadau , atitada.h . .tilopa.h .taababhaavaartha.h kartavya.h iti tat sm.rtam . ya.h tu ;se.se lopa.h .tilopa.h sa.h vaktavya.h . kim prayojanam . .taapprati.sedhaartham . .taap maa bhuut iti . sa.h tarhi .tilopa.h vaktavya.h . na vaktavya.h . atha vaa ;se.sasaptamyaa ;se.se lopa.h vidhiiyate . iha yu.smadasmado.h lopa.h iti iyataa antyasya lopa.h siddha.h . sa.h ayam evam siddhe sati yat ;se.sagraha.nam karoti tasya etat prayojanam ava;si.s.tasya lopa.h yathaa syaat iti . lupta;si.s.te hi tasya aahu.h kaaryasiddhim manii.si.na.h . evam tarhi aacaaryaprav.rtti.h j;naapayati na sarve.saam tyadaadiinaam atvam bhavati iti yat ayam kima.h ka.h iti kaade;sam ;saasti . itarathaa hi kima.h at bhavati iti eva bruuyaat . siddhe vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca kima.h attvena sidhyati . attve hi sati antyasya prasajyeta . siddham antyasya puurve.na eva tatra aarambhasaamarthyaat ikaarasya bhavi.syati . kuta.h nu khalu etat anantyaarthe aarambhe sati ikaarasya bhavi.syati na puna.h kakaarasya syaat . yat tarhi kima.h graha.nam karoti . itarathaa hi ka.t at bhavati iti eva bruuyaat . evam api kakaaramaatraat parasya praapnoti . tyadaadiinaam iti vartate na ca anyat kima.h tyadaadi.su kakaaravat asti . evam api anaikaantikam j;naapakam . etaavat tu j;naapyate na sarve.saam tyadaadiinaam atvam bhavati iti tatra kuta.h etat dviparyantaanaam bhavi.syati na puna.h yu.smadasmadantaanaam vaa syaat bhavadantaanaam vaa . kim ca ava;syam khalu api uttaraartham kima.h graha.nam kartavyam . ku tiho.h kva ati iti . kaade;sa.h khalu api ava;syam saakackaartha.h vaktavya.h ka.h kau ke iti evam artham . tasmaat dviparyantaanaam atvam vaktavyam . tyadaadiinaam akaare.na siddhatvaat yu.smadasmado.h , ;se.se lopasya lopena j;naayate praak tata.h at iti . api vaa upasamastaartham atvaabhaavaat k.rtam bhavet , .tilopa.h .taababhaavaartha.h kartavya.h iti tat sm.rtam . atha vaa ;se.sasaptamyaa ;se.se lopa.h vidhiiyate , lupta;si.s.te hi tasya aahu.h kaaryasiddhim manii.si.na.h . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 kimartham kvaade;sa.h ucyate na ku tihaat si iti eva ucyate . kaa ruupasiddhi.h : kva . ya.naade;sena siddham . na sidhyati . o.h gu.na.h prasajyeta . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 kimartham anantyayo.h iti ucyate . antyayo.h maa bhuut iti . na etat asti prayojanam . atvam antyayo.h baadhakam bhavi.syati . anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti saavakaa;sam ca atvam . ka.h avakaa;sa.h . dvi;sabda.h . satvam api saavakaa;sam . ka.h avakaa;sa.h . anantya.h . katham puna.h sati antye anantyasya satvam syaat . bhavet ya.h takaaradakaaraabhyaam a:ngam vi;se.sayet tasya anantyayo.h na syaat . vayam tu khalu a:ngena takaaradakaarau vi;se.sayi.syaama.h . evam api ubhayo.h saavakaasa;sayo.h paratvaat satvam praapnoti . kim ca syaat yadi antyayo.h satvam syaat . iha he sa.h iti e:nhrasvaat iti sambuddhilopa.h na syaat . iha ca yaa saa ata.h iti .taap na syaat . tasmaat anantyayo.h iti vaktavyam . na vaktavyam . evam vak.syaami . tado.h sa.h sau . tata.h adasa.h . adasa.h ca dakaarasya sa.h bhavati iti . idam idaaniim kimartham . niyamaartham . adasa.h eva dakaarasya na anyasya dakaarasya iti . yadi niyama.h kriyate dviiyate.h apratyaya.h dva.h iti praapnoti sva.h iti ca i.syate . yathaalak.sa.nam aprayukte . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 adasa.h so.h bhavet autvam kim sulopa.h vidhiiyate . adasa.h eva so.h bhavet autvam kimartham sulopa.h vidhiiyate . hrasvaat lupyeta sambuddhi.h . iha he asau iti e:nhrasvaat sambuddhe.h iti lopa.h prasajyeta . na hala.h . hala.h lopa.h sambuddhilopa.h . tat halgraha.nam kartavyam . prak.rtam hi tat . prak.rtam halgraha.nam . kva prak.rtam . hal:nyaabbhya.h diirghaat sutisyap.rktam hal iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . hrasvaat iti e.saa pa;ncamii hal iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . aapa.h ettvam bhavet tasmin . iha he asau braahma.ni aa:ni ca aapa.h sambuddhau ca iti ettvam prasajyeta . na jhali iti anuvartanaat . jhali iti tatra anuvartate . kva prak.rtam . supi ca bahuvacane jhali et iti . pratyayasthaat ca kaat ittvam . iha ca asakau braahma.nii iti pratyaysthaat kaat puurvasya iti iittvam prasajyeta . na e.sa.h do.sa.h . pra;sli.s.tanirde;sa.h ayam . aa , aap , aap iti . iha api tarhi na praapnoti . kaarike , haarike , iti . ;siibhaava.h ca prasajyate . iha ca ;siibhaava.h ca praapnoti . asau braahma.nii . aapa.h uttarasya au:na.h ;sii bhavati iti ;siibhaava.h praapnoti . tasmaat so.h lopa.h vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 sau autvaprati.sedha.h saakackaat vaa saat utvam ca . sau autvaprati.sedha.h saakackaat vaa vaktavya.h . saat ca parasya utvam vaktavyam . asakau , asuka.h . uttarapadabhuutaanaam aade;se upade;savadvacanam . uttarapadabhuutaanaam tyadaadiinaam aade;se upade;sivadbhaava.h vaktavya.h . paramaaham , paramaayam , paramaanena . kim prayojanam . anaadi.s.taartham . ak.rte ekaade;se aade;saa.h yathaa syu.h iti . kim puna.h kaara.nam ekaade;sa.h taavat bhavati na puna.h aade;saa.h . na paratvaat aade;sai.h bhavitavyam . bahira:ngalak.sa.natvaat . bahira:ngaa.h aade;saa.h . antara:nga.h ekaade;sa.h . asiddham bahira:ngam antara:nge . sa.h tarhi upade;sivadbhaava.h vaktavya.h . na vaktavya.h . aacaaryaprav.rtti.h j;naapayati puurvapadottarapadayo.h taavat kaaryam bhavati na ekaade;sa.h iti yat ayam na indrasya parasya iti prati.sedham ;saasti . katham k.rtvaa j;naapakam . indre dvau acau . tatra eka.h yasya iti lopena apahriyate apara.h ekaade;sena . anacka.h indra.h sa.mv.rtta.h . tatra ka.h v.rddhe.h prasa:nga.h . pa;syati tu aacaarya.h puurvapadottarapadayo.h taavat kaaryam bhavati na ekaade;se iti tata.h na indrasya parasya iti prati.sedham ;saasti . (7.2.107.3) P III.313.5 - 8 R V.182 - 183 adasa.h so.h bhavet autvam kim sulopa.h vidhiiyate , hrasvaat lupyeta sambuddhi.h na hala.h prak.rtam hi tat . aapa.h ettvam bhavet tasmin na jhali iti anuvartanaat , pratyayasthaat ca kaat ittvam ;siibhaava.h ca prasajyate . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 m.rje.h v.rddhividhau kviprati.sedha.h . m.rje.h v.rddhividhau kvyantasya prati.sedha.h vaktavya.h . ka.msaparim.r.dbhyaam , ka.msaparim.r.dbhi.h . dhaato.h svaruupagraha.ne vaa tatpratyayavij;naanaat siddham . atha vaa dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham . dhaatupratyaye kaaryam bhavati iti e.saa paribhaa.saa kartavyaa . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . prayojanam s.rjid.r;simasjina;sihantigiratyartham . s.rji . rajjus.r.dbhyaam , rajjus.r.dbhi.h . s.rji . d.r;si . devad.rgbhyaam , devad.rgbhi.h . d.r;si . masji . udakamagbhyaam , udakamagbhi.h . masji . na;si . prana.dbhyaam , prana.dbhi.h . na;si . hanti . vaartraghna.h , bhrau.naghna.h . hanti . girati . devagira.h . yadi svaruupagraha.ne iti ucyate pras.rbbhyaam , pras.rbbhi.h , anudaattasya ca .rdupasya anyatarasyaam iti am praapnoti . evam tarhi iyam paribhaa.saa kartavyaa dhaato.h kaaryam ucyamaanam tatpratyaye bhavati iti . saa tarhi e.saa paribhaa.saa kartavyaa . na kartavyaa . aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa iti yat ayam bhrau.nahatye tatvam ;saasti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 v.rddhau ajgraha.nam go'rtham . v.rddhau ajgraha.nam kriyate gota.h v.rdhi.h yathaa syaat . gau.h iti . na etat asti prayojanam . .nitkara.nasaamarthyaat eva atra v.rddhi.h bhavi.syati . atha yogavibhaaga.h kimartha.h na ;n.niti ata.h upadhaayaa.h iti eva ucyeta . kaa ruupasiddha.h caayaka.h , laavaka.h , kaaraka.h . gu.ne k.rte ayava.h raparatve ca ata.h upadhaayaa.h iti eva siddham . yogavibhaaga.h sakhivya;njanaadyartha.h . yogavibhaaga.h kriyate sakhyartha.h vya;njanaadyartha.h ca . sakhyartha.h taavat . sakhaayau , sakhaaya.h . vya;njanaadyartha.h . jaitram , yautram , cyautram . yogavibhaage ca idaaniim sakhivya;njanaadyarthe kriyamaa.ne ajgraha.nam api kartavyam bhavati . kim prayojanam . gortham . nanu ca uktam .nitkara.nasaamarthyaat eva atra v.rddhi.h bhavi.syati iti . asti anyat .nitkara.nasaya prayojanam . kim . gaavau , gaava.h . avaade;se k.rte ata.h upadhaayaa.h iti v.rddhi.h yathaa syaat . yat tu sau .nitkara.nam tat anavakaa;sam tasya anavakaa;satvaat eva v.rddhi.h bhavi.syati . yathaa eva khalu api .nitkara.nasaamarthyaat anika.h api v.rddhi.h praarthyate evam tatvam api praapnoti . tatvam api hi ;n.niti iti ucyate . tasmaat ajgraha.nam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 ajgraha.nam kartavyam . nanu ca kriyate eva . dvitiiyam kartavyam yathaa acaamaadigraha.nam ajvi;se.sa.nam vij;naayeta . acaam aade.h aca.h iti . atha akriyamaa.ne ajgraha.ne kasya acaamaadigraha.nam vi;se.sa.nam syaat . igvi;se.sa.nam iti aaha . acaam aade.h ika.h iti . tatra ka.h do.sa.h . iha eva syaat . aitkaayana.h , aupagava.h . iha na syaat . gaargya.h , vaatsya.h iti . tat tarhi ajgraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . aca.h ;n.niti iti . yadi tat anuvartate ata.h upadhaayaa.h aca.h iti ajmaatrasya upadhaayaa.h v.rddhi.h prasajyeta . chedaka.h iti . akaare.na tapare.na acam vi;se.sayi.syaama.h . aca.h ata.h iti . iha idaaniim aca.h iti eva anuvartate ata.h iti niv.rttam . atha vaa ma.n.duukagataya.h adhikaaraa.h . yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . atha vaa ekayoga.h kari.syate . aca.h ;n.niti ata.h upadhaayaa.h . tata.h taddhite.su acaam aade.h iti . na ca ekayoge anuv.rtti.h bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 taddhite.su acaamaadiv.rddhau antyopadhalak.sa.naprati.sedha.h . taddhite.su acaamaadiv.rddhau antyopadhalak.sa.naayaa.h v.rddhe.h prati.sedha.h vaktavya.h . krau.s.tu.h jaagata.h iti . nanu ca acaamaadiv.rddhi.h antyopadhalak.sa.naam v.rddhim baadhi.syate . katham anyasya ucyamaanaa anyasya baadhikaa syaat . asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . lokavij;naanaat siddham . sati api sambhave baadhanam bhavati . tat yathaa . braahma.nebhya.h dadhi diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . evam iha api sati api sambhave acaamaadiv.rddhi.h antyopadhalak.sa.naam v.rddhim baadhi.syate . vi.sama.h upanyaasa.h . na apraapte dadhidaane takradaanam aarabhyate tat praapte aarabhyamaa.nam baadhakam bhavi.syati . iha puna.h apraaptaayaam antyopadhalak.sa.naayaam v.rddhau acaamaadiv.rddhi.h aarabhyate . su;srut , sau;sruta.h iti . pu.skarasadgraha.naat vaa . atha vaa yat ayam anu;satikaadi.su pu.skarasac;sabdam pa.thati tat j;naapayati aacaarya.h acaamaadiv.rddhau antyopadhalak.sa.naa v.rddhi.h na bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 devikaadi.su tadaadigraha.nam . devikaadi.su tadaadigraha.nam kartavyam . devikaadyaadiinaam iti vaktavyam . iha api yathaa syaat . daavikaakulaa.h ;saalaya.h , ;saa.m;sapaasthalaa.h devaa.h . kim puna.h kaara.nam na sidhyati . anyatra tadgraha.naat tadantagraha.naat vaa . anyatra hi tasya vaa graha.nam bhavati tadantasya vaa na ca idam tat na api tadantam . aadyajvi;se.sa.natvaat siddham . aadyajvi;se.sa.nam devikaadaya.h . na evam vij;naayate devikaadiinaam a:ngaanaam acaam aade.h aakaara.h bhavati iti . katham tarhi . ;n.niti a:ngasya acaam aade.h aakaara.h bhavati sa.h cet devikaadiinaam aadjyac bhavati iti . aantaratamyanivartakatvaat vaa . atha vaa na anena anantaratamaa v.rddhi.h nirvartyate . kim tarhi antaratamaa anena nivartyate . siddhaa atra v.rddhi.h taddhite.su acaam aade.h iti eva tatra anena antaratamaa v.rddhi.h nivartyate . parihaaraantaram eva idam matvaa pa.thitam katham ca idam parihaaraantaram syaat . yadi na aadyajvi;se.sa.nam devikaadaya.h . ava;syam ca etat evam vij;neyam adyajvi;se.sa.nam devikaadaya.h iti . yadi na aadyajvi;se.sa.nam devikaadaya.h syu.h iha api praapnoti : sudevikaayaam bhava.h saudevika.h iti . atha atra api aadyajvi;se.sa.natvaat iti eva siddham parihaaraantaram na bhavati . na bruuma.h yatra kriyamaa.ne do.sa.h tatra kartavyam iti . kim tarhi . yatra kriyamaa.ne na do.sa.h tatra kartavyam . kva ca kriyamaa.ne na do.sa.h . sa;nj;naavidhau . v.rddhi.h aat aic devikaadiinaam aakaara.h iti . idhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam devikaadi.su tadaadigraha.nam anyatra tadgraha.naat tadantagraha.naat vaa iti . parih.rtam etat aadyajvi;se.sa.natvaat siddham iti . nyagrodhe ca kevalagraha.naat . nyagrodhe ca kevalagraha.naat manyaamahe aadyajvi;se.sa.nam devikaadaya.h iti . tasya hi kevalagraha.nasya etat prayojanam iha maa bhuut nyaagrodhamuulaa.h ;saalaya.h iti . yadi ca aadyajvi;se.sa.nam devikaadaya.h tata.h kevalagraha.nam arthavat bhavati . tat etat katham k.rtvaa j;naapakam bhavati . yadi nyagrodha;sabda.h avyutpannam praatipadikam bhavati . atha hi nyagrohati iti nyagrodha.h tata.h niyamaartham padaanta.h iti k.rtvaa na j;naapakam bhavati . vahiinarasya idvacanam . vahiinarasya ittvam vaktavyam . vahiinarasya apatyam vaihiinari.h . ku.naravaa.dava.h tu aaha . na e.sa.h vahiinara.h . ka.h tarhi . vihiinara.h e.sa.h . vihiina.h nara.h kaamabhogaabhyaam vihiinara.h . vihiinarasya apatyam vaihiinari.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 yvaabhyaam parasya av.rddhitvam . yvaabhyaam parasya av.rddhitvam siddham . kuta.h . apavaadau v.rddhe.h hi tau . apavaadau hi v.rddhe.h tau aicau ucyete . nityau aicau tayo.h v.rddhi.h . atha vaa nityau aicau . k.rtaayaam api v.rddhau praapnuta.h ak.rtaayaam api . nityatvaat aico.h k.rtayo.h yadi api v.rddhi.h tayo.h eva . kimartham na iti ;si.syate . atha kimartham prati.sedha.h ucyate . eco.h vi.sayaartham prati.sedhasanniyuktavacanam . eco.h vi.sayaartham prati.sedhasanniyogena aicau ucyete . yatra yvaabhyaam paraav.rddhi.h tatra adhya;sve.h yathaa na tau . yatra yvaabhyaam parasya av.rddhitvam ucyate tatra aicau yathaa syaataam . iha maa bhuutaam . aadhya;svi.h , daadhya;svi.h , maadhva;svi.h iti . na etat asti prayojanam . acaam aade.h yvaabhyaam hi tau . acaam aadinaa atra yvau vi;se.sayi.syaama.h . acaam aade.h yau yvau iti . katham dvyaa;siitike na tau . dvyaa;siitika.h iti atra kasmaat na tau bhavata.h . yatra v.rddhi.h acaam aade.h tatra aicau atra gho.h hi saa . tatra acaam aade.h iti evam v.rddhi.h tatra aicau ucyete . atra gho.h iti evam v.rddhi.h . kim idam gho.h iti . uttarapadasya iti . uttarapadaadhikaare api ava;syam aijaagama.h anuvartya.h puurvatryalinde bhava.h puurvatrayalinda.h iti evamartham . na e.sa.h do.sa.h . uttarapadena atra acaam aadi vi;se.sayi.syaama.h acaam aadinaa yvau . uttarapadasya acaam aade.h yau yvau iti . atha kasmaat padaantaabhyaam . atha kimartham padaantaabhyaam iti ucyate . yathaa i.na.h na bhavet ya.na.h . i.na.h ya.naade;se maa bhuut . yata.h chaatraa , yaataa iti . iha vaiyaakara.na.h , sauva;sva.h iti ;saakalam praapnoti yvo.h ca sthaanivadbhaavaat aayaavau praapnuta.h . ;sakalaayaavaade;se.su ca uktam . kim uktam . ;saakale taavat uktam sinnityasamaasayo.h ;saakalaprati.sedha.h iti . aayaavo.h kim uktam . aca.h puurvavij;naanaat aico.h siddham iti . yvaabhyaam parasya av.rddhitvam apavaadau v.rddhe.h hi tau , nityau aicau tayo.h v.rddhi.h kimartham na iti ;si.syate . yatra yvaabhyaam paraav.rddhi.h tatra adhya;sve.h yathaa na tau , acaam aade.h yvaabhyaam hi tau katham dvyaa;siitike na tau . yatra v.rddhi.h acaam aade.h tatra aicau atra gho.h hi saa , atha kasmaat padaantaabhyaam yathaa i.na.h na bhavet ya.na.h . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 atha parasya av.rddhi.h iti anuvartate utaaho na . kim ca ata.h . yadi anuvartate ;sauvam maa.msam .tilope k.rte aijaagama.h na praapnoti . atha niv.rttam svaadhyaaya;sabda.h dvaaraadi.su pa.thyate tatra yaavanta.h ya.na.h sarvebhya.h puurva.h aijaagama.h praapnoti . yatha icchasi tathaa astu . astu taavat anuvartate . katha ;sauvam maa.msam . aanupuurvyaa siddham etat . na atra ak.rte aijaagame .tilopa.h praapnoti . kim kaara.nam . prak.rtyaa ekaac iti prak.rtibhaavena bhavitavyam . tat etat aanupuurvyaa siddham bhavati . atha vaa puna.h astu niv.rttam . nanu ca uktam svaadhyaaya;sabda.h dvaaraadi.su pa.thyate tatra yaavanta.h ya.na.h sarvebhya.h puurva.h aijaagama.h praapnoti iti . ka.h puna.h arhati svaadhyaaya;sabdam dvaaraadi.su pa.thitum . evam kil pa.thyeta svam adhyayanam svaadhyaaya.h iti . tat ca na . su.s.thu vaa adhyayanam svaadhyaaya.h ;sobhanam vaa adhyayanam svaadhyaaya.h . atha api svam adhyayanam svaadhyaaya.h evam api na do.sa.h . acaam aade.h iti vartate . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 ayam ;svan;sabda.h dvaaraadi.su pa.thyate tatra ka.h prasa:nga.h yat tadaade.h syaat . na eva praapnoti na artha.h prati.sedhena . tadaadividhinaa praapnoti . na eva tadaadividhi.h asti . ata.h uttaram pa.thati . prati.sedhe ;svaadigraha.nam j;naapakam anyatra ;svangraha.ne tadaadigraha.nasya ;sauvahaanaadyartham . prati.sedhe ;svaadigraha.nam kriyate j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h anyatra ;svangraha.ne tadaadividhi.h bhavati iti . kim etasya j;naapane prayojanam . ;sauvahaanaadyartham . ;sauvahaanam naama nagaram . ;sauvaada.m.s.tra.h ma.ni.h iti . ikaaraadigraha.nam ca ;svaaga.nikaadyartham . ikaaraadigraha.nam ca kartavyam . kim prayojanam . ;svaaga.nikaadyartham . ;svaga.nena carati ;svaaga.nika.h . tadantasya ca anyatra prati.sedha.h . tadantasya ca anyatra prati.sedha.h vaktavya.h . ;svaabhastre.h svam ;svaabhastram . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 kimartham idam ucyate . avayavaat .rto.h iti vak.syati taduttarapadasya yathaa syaat acaam aade.h maa bhuut . na etat asti prayojanam . avayavaat iti pa;ncamii tatra antare.na api uttarapadagraha.nam uttarapadasya eva bhavi.syati . uttaraartham tarhi susarvaardhaat janapadasya iti . susarvaardhaat iti pa;ncamii . di;sa.h amadraa.naam . di;sa.h iti pa;ncamii . praacaam graamanagaraa.naam . di;sa.h iti eva . sa:nkhyaayaa.h sa.mvatsarasa:nkhyasya ca . sa:nkhyaayaa.h iti pa;ncamii . var.sasya abhavi.syati . sa:nkhyaayaa.h iti eva . parimaa.naantasya asa;nj;naa;saa.nayo.h iti . sa:nkhyaayaa.h iti eva . idam tarhi prayojanam je pro.s.thapadaanaam uttarapadasya yathaa syaat puurvapadasya maa bhuut . pro.s.thapadaasu jaata.h pro.s.thapaada.h braahma.na.h . taddhite.su acaam aadiv.rddhe.h uttarapadav.rddhi.h viprati.sedhena dvyaa;siitikaadyartham . taddhite.su acaam aadiv.rddhe.h uttarapadav.rddhi.h bhavati viprati.sedhena . kim prayojanam . dvyaa;siitikaadyartham . acaam aadiv.rddhe.h avakaa;sa.h . aitikaayana.h , aupagava.h . uttarapadav.rddhe.h anavakaa;sa.h . dvi.saa.s.tika.h , tri.saa.s.tika.h . iha ubhayam praapnoti . dvyaa;siitika.h , tryaa;siitika.h . uttarapadav.rddhi.h bhavati viprati.sedhena . ka.h puna.h atra vi;se.sa.h acaam aadiv.rddhau vaa satyaam uttarapadav.rddhau vaa . ayam asti vi;se.sa.h . yadi atra acaam aadiv.rddhi.h syaat aijaagama.h prasajyeta . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 nagaragraha.nam kimartham na praacaam graamaa.naam iti eva siddham . na sidhyati . anya.h graama.h anyat nagaram . katham j;naayate . evam hi ka.h cit kam cit p.rcchati . kuta.h bhavaan aagacchati graamaat . sa.h hi aaha . na graamaat nagaraat iti . nanu ca bho ya.h eva graama.h tat nagaram . katham j;naayate . lokata.h . ye hi graame vidhaya.h na i.syante saadhiiya.h te nagare na kriyante . tat yathaa . abhak.sya.h graamyakukku.ta.h abhak.sya.h graamya;suukara.h iti ukte sutaraam naagara.h api na bhak.syate . tathaa graame na adhyeyam iti saadhiiya.h nagare na adhiiyate . tasmaat ya.h eva graama.h tat nagaram . katham yat uktam evam hi ka.h cit kam cit p.rcchati kuta.h bhavaan aagacchati graamaat sa.h aaha na graamaat nagaraat iti . sa.mstyaayavi;se.sam asau aaca.s.te . sa.mstyaayavi;se.saa.h hi ete graama.h gho.sa.h nagaram sa.mvaaha.h iti . evam tarhi siddhe sati yat graamagraha.ne nagaragraha.nam karoti tat j;naapayati aacaarya.h anyatra graamagraha.ne nagaragraha.nam na bhavati iti . kim etasya j;naapane prayojanam . vi;si.s.tali:nga.h nadiide;sa.h agraamaa.h iti atra nagaraprati.sedha.h codita.h sa.h na vaktavya.h bhavati . yadi etat j;naapyate udiicyagraamaat ca bahvaca.h antodaattaat iti atra nagaragraha.nam kartavyam . baahiikagraamebhya.h ca nagaragraha.nam kartavyam . dik;sabdaa.h graamajanapadaakhyaanacaanaraa.te.su nagaragraha.nam kartavyam . idam caturtham j;naapakaartham . tatra atinirbandha.h na laabha.h . tasmaat yasmin eva graamagraha.ne nagaragraha.nam na i.syate tasya prati.sedha.h vaktavya.h . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 sa.mvatsaragraha.nam anarthakam parimaa.naantasya iti k.rtatvaat . sa.mvatsaragraha.nam anarthakam . kim kaara.nam . parimaa.naantasya iti k.rtatvaat . parimaa.naantasya asa;nj;naa;saa.nayo.h iti eva siddham . j;naapakam tu kaalaparimaa.naanaam v.rddhiprati.sedhasya . evam tarhi j;naapayati aacaarya.h kaalaparimaa.naanaam v.rddhi.h na bhavati iti . kim etasya j;naapane prayojanam . dvairaatrika.h , trairaatrika.h , atra v.rddhi.h na bhavati . na etat asti prayojanam . na asti atra vi;se.sa.h satyaam vaa uttarapadav.rddhau asatyaam vaa . idam tarhi . dvasamika.h , traisamika.h . idam ca api prayojanam dvairaatrika.h , trairaatrika.h . nanu ca uktam na asti atra vi;se.sa.h satyaam vaa uttarapadav.rddhau asatyaam vaa iti . ayam asti vi;se.sa.h . yadi atra uttarapadav.rddhi.h syaat acaam aade.h v.rddhi.h na syaat . apara.h aaha : j;naapakam tu kaalaparimaa.naanaam parimaa.naagraha.nasya . evam tarhi j;naapayati aacaarya.h kaalaparimaa.naanaam parimaa.nagraha.nena graha.nam na bhavati iti . kim etasya j;naapane prayojanam . aparimaa.nabistaacitakambalyebhya.h na taddhitaluki dvivar.saa , trivar.saa . parimaa.naparyudaasena paryudaasa.h na bhavati . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 parasya v.rddhi.h na iti anuvartate utaaho na . kim ca ata.h . yadi anuvartate pravaaha.neyii bhaaryaa asya iti pravaaha.neyiibhaarya.h v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h na praapnoti . atha niv.rttam na do.sa.h bhavati . yathaa na do.sa.h tathaa astu . atha vaa puna.h astu anuvartate . nanu ca uktam pravaaha.neyii bhaaryaa asya pravaaha.neyiibhaarya.h v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h na praapnoti iti . na e.sa.h do.sa.h . maa bhuut evam . jaate.h iti evam bhavi.syati . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 ayam yoga.h ;sakya.h avaktum . katham ayaathaatathyam , aayathaatathyam , ayaathaapuryam , aayathaapuryam . yadaa taavat puurvapadasya v.rddhi.h tadaa evam vigraha.h kari.syate . na yathaatathaa , ayathaatathaa . ayathaatathaabhaava.h aayathaatathyam . yadaa uttarapadasya v.rddhi.h tadaa evam vigraha.h kari.syate . yathaatathaabhaava.h yaathaatathyam . na yaathaatathyam ayaathaatathyam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 hante.h takaare taddhite prati.sedha.h . hante.h takaare taddhite prati.sedha.h vaktavya.h . vaartraghnam , bhrau.naghnam . uktam vaa . kim uktam . dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham iti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 k.rdgraha.nam kimartham . iha maa bhuut . dadau , dadhau . na etat asti prayojanam . aci.n.nalo.h iti vartate . yadi aci.n.nalo.h iti vartate adaayi , adhaayi iti atra na praapnoti . vacanaat ci.ni bhavi.syati . aci.n.nalo.h iti vartate . evam api cau.di.h , baalaaki.h iti atra praapnoti . lopa.h atra baadhaka.h bhavi.syati . idam iha sampradhaaryam . lopa.h kriyataam yuk iti kim atra kartavyam . paratvaat yuk . evam tarhi acaam aade.h iti vartate . yatra acaam aadi.h aakaara.h tatra yuk iti . evam api j;naa devataa asya sthaaliipaakasya j;na.h sthaaliipaaka.h , atra praapnoti . tasmaat k.rdgraha.nam kartavyam . (7.3.34) P III.323.5 -7 R V.204.4 - 5 atyalpam idam ucyate : anaacame.h iti . avamikamicamiinaam iti vaktavyam : vaama.h , kaama.h , aacaama.h . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 .nicprakara.ne dhuu;nprii;no.h nugvacanam . .nicprakara.ne dhuu;nprii;no.h nuk vaktavya.h . dhuunayati , prii.nayati . paate.h lugvacanam . paalayati . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 sthagraha.nam kimartham . idam vicaarayi.syate ittve kagraha.nam sa:nghaatagraha.nam vaa syaat var.nagraha.nam vaa iti . tat yadaa sa:nghatagraha.nam tadaa sthagraha.nam kartavyam iha api yathaa syaat kaarikaa , haarikaa . yadaa hi var.nagraha.nam tadaa kevala.h kakaara.h pratyaya.h na asti iti k.rtvaa vacanaat bhavi.syati . atha asupa.h iti katham idam vij;naayate . asubvata.h a:ngasya iti . aahosvit na cet supa.h para.h aap iti . kim ca ata.h . yadi vij;naayate asubvata.h a:ngasya iti bahucarmikaa atra na praapnoti . atha vij;naayate na cet supa.h para.h aap iti na do.sa.h bhavati . yathaa na do.sa.h tathaa astu . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 idam vicaaryate : ittve kagraha.nam sa:nghaatagraha.nam vaa syaat var.nagraha.nam vaa iti . ka.h ca atra vi;se.sa.h . ittve kagraha.nam sa:nghaatagraha.nam cet etikaasu apraapti.h . ittve kagraha.nam sa:nghaatagraha.nam cet etikaasvu apraapti.h . etikaa.h caranti . vacanaat bhavi.syati . asti vacane prayojanam . kim . kaarikaa , haarikaa . astu tarhi var.nagraha.nam . var.nagraha.nam cet vyavahitatvaat aprasiddhi.h . var.nagraha.nam cet vyavahitatvaat na praapnoti . kaarikaa , haarikaa . akaare.na vyavahitatvaat na praapnoti . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . evam tarhi aaha ayam pratyayasthaat kaat puurvasya iti na kva cit avyavadhaanam tatra vacanaat bhavi.syati . vacanapraamaa.nyaat iti cet rathaka.tyaadi.su atiprasa:nga.h . vacanapraamaa.nyaat iti cet rathaka.tyaadi.su do.sa.h bhavati . rathaka.tyaa , gargakaamyaa . na e.sa.h do.sa.h . yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . kena ca na avyavadhaanam var.nena ekena . sa:nghaatena puna.h vyavadhaanam bhavati na bhavati ca . atha vaa puna.h astu sa:nghaatagraha.nam . nanu ca uktam ittve kagraha.nam sa:nghaatagraha.nam cet etikaasu apraapti.h iti . parih.rtam etat vacanaat bhavi.syati iti . nanu ca uktam asti vacane prayojanam . kim . kaarikaa , haarikaa iti . atra api ekaade;se k.rte vyapavargaabhaavaat na praapnoti . antaadivadbhaavena vyapavarga.h . ubhayata.h aa;sraye na antaadivat . evam tarhi ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam api ittvam iti yat ayam na yaasayo.h iti prati.sedham ;saasti . (7.3.44.3) P III.324.19 - 25 R V 208 mamaka(R: maamaka)narakayo.h upasa:nkhyaanam apratyayasthatvaat . mamaka(R: maamaka)narakayo.h upasa:nkhyaanam kartavyam . maamikaa , narikaa . kim puna.h kaara.nam na sidhyati . apratyayasthatvaat . tyaktyapo.h ca prati.siddhatvaat . tyaktyapo.h ca upasa:nkhyaanam kartavyam . daak.si.naatyikaa , amaatyikaa . kim puna.h kaara.nam na sidhyati . prati.siddhatvaat . udiicaam aata.h sthaane yakapuurvaayaa.h iti prati.siddhatvaat . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 na yattado.h iti vaktavyam . iha api yathaa syaat . yakaam yakaam adhiite , takaam takaam pacaamahe iti . prati.sedhe tyakana.h upasa:nkhyaanam . prati.sedhe tyakana.h upasa:nkhyaanam kartavyam . upatyakaa , adhityakaa . tat tarhi upasa:nkhyaanam kartavyam . na kartavyam . aacaaryaprav.rtti.h j;naapayati na eva;njaatiiyakaanaam ittvam bhavati iti yat ayam m.rda.h tikan iti ittvabhuutam nirde;sam karoti . paavakaadiinaam chandasi upasa:nkhyaanam . paavakaadiinaam chandasi upasa:nkhyaanam kartavyam . hira.nyavar.naa.h ;srucaya.h paavakaa.h , .rk.sakaa.h , alomakaa.h . chandasi iti kimartham . paavikaa , alomikaa . aa;si.si ca . aa;si.si ca upasa:nkhyaanam kartavyam . jiivataat jiivakaa , nandataat nandakaa , bhavataat bhavakaa . uttarapadalope ca . uttarapadalope ca upasa:nkhyaanam kartavyam . devadattikaa , devakaa , yaj;nadattikaa , yaj;nakaa . k.sipakaadiinaam ca . k.sipakaadiinaam ca upasa:nkhyaanam kartavyam . k.sipakaa , dhruvakaa , dhuvakaa . taarakaa jyoti.si . taarakaa jyoti.si upasa:nkhyaanam kartavyam . taarakaa . jyoti.si iti kimartham . taarikaa daasii . var.nakaa taanave . var.nakaa taantave upasa:nkhyaanam kartavyam . var.nakaa . taantave iti kimartham . var.nikaa bhaagurii lokaayatasya . vartakaa ;sakunau praacaam . vartakaa ;sakunau praacaam upasa:nkhyaanam kartavyam . vartakaa ;sakuni.h . ;sakunau iti kimartham . vartikaa bhaagurii lokaayatasya . praacaam iti kimartham . vartikaa . a.s.takaa pit.rdevatye . a.s.takaa pit.rdevatye upasa:nkhyaanam kartavyam . a.s.takaa . pit.rdevatye iti kimartham . a.s.tikaa khaarii . vaa suutakaaputrakaav.rndaarakaa.naam . vaa suutakaaputrakaav.rndaarakaa.naam upasa:nkhyaanam kartavyam . suutakaa , suutikaa , putrakaa , putrikaa , v.rndaarakaa , v.rndaarikaa . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 kimartham striili:nganirde;sa.h kriyate na yakapuurvasya iti eva ucyeta . striivi.saya.h ya.h aakaara.h tasya sthaane ya.h akaara.h tasya prati.sedha.h yathaa syaat . iha maa bhuut . ;subham yaati iti ;subha.myaa.h ;subha.myikaa , bhadra.myikaa . yakapuurve dhaatvantaprati.sedha.h . yakapuurve dhaatvantaprati.sedha.h vaktavya.h . kim prayojanam . sunayikaa , a;sokikaa , apaakikaa . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 e.saadve na;npuurve anudaahara.ne asupa.h iti prati.sedhaat . atha bhastraagraha.nam kimartham na abhaa.sitapu.mskaat iti eva siddham . bhastraagraha.nam upasarjanaartham . upasarjanaartha.h ayam aarambha.h . abhastrikaa , abhastrakaa . na;npuurvagraha.naanarthakyam ca uttarapadamaatrasya idvacanaat . na;npuurvagraha.nam ca anarthakam . kim kaara.nam . uttarapadamaatrasya idvacanaat . uttarapadamaatrasya ittvam vaktavyam . nirbhastrakaa , nirbhastrikaa , bahubhastrakaa , bahubhastrikaa . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 kim idam .thaade;se var.nagraha.nam aahosvit sa:nghaatagraha.nam . ka.h ca atra vi;se.sa.h . .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h . .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h vaktavya.h . pa.thitaa , pa.thitum . astu tarhi sa:nghaatagraha.nam . sa:nghaatagraha.nam cet a.naadimaathitikaadiinaam prati.sedha.h . sa:nghaatagraha.nam cet u.naadimaathitikaadiinaam prati.sedha.h vaktavya.h . u.naadiinaam taavat . ka.n.tha.h , va.n.tha.h , ;sa.n.tha.h . iha ca mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h praapnoti . var:nagraha.ne puna.h sati alvidhi.h ayam bhavati . tasmaat vi;si.s.tagraha.nam . tasmaat vi;si.s.tasya .thakaarasya graha.nam kartavyam . na kartavyam . astu taavat var.nagraha.nam . nanu ca uktam .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h iti . na e.sa.h do.sa.h . a:ngaat iti vartate . na vaa a:ngaat iti pa;ncamii asti . evam tarhi pratyayasthasya iti vartate . kva prak.rtam . pratyayasthaat kaat puurvasya ata.h it aapi asupa.h iti . tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . arthaat vibhaktivipari.naama.h bhavi.syati . tat yathaa . uccaani devadattasya g.rhaa.ni . aamantrayasva enam . devadattam iti gamyate . devadattasya gaava.h a;svaa.h hira.nyam . aa.dhya.h vaidhaveya.h . devadatta.h iti gamyate . purastaat .sa.s.thiinirdi.s.tam sat arthaat prathamaanirdi.s.tam dvitiiyaanirdi.s.tam ca bhavati . evam iha api purastaat pa;ncamiinirdi.s.tam sat arthaat .sa.s.thiinirdi.s.tam bhavi.syati . evam api u.naadiinaam prati.sedha.h vaktavya.h . na vaktavya.h . u.naadaya.h avyutpannaani praatipadikaani . evam api karma.tha.h iti atra praapnoti . evam tarhi a:ngasya iti sambandha.sa.s.thii vij;naasyate . a:ngasya ya.h .thakaara.h . kim ca a:ngasya .thakaara.h . nimittam . yasmin a:ngam iti etat bhavati . kasmin ca etat bhavati . pratyaye . atha vaa puna.h astu sa:nghaatagraha.nam . nanu ca uktam sa:nghaatagraha.nam cet u.naadimaathitikaadiinaam prati.sedha.h iti u.naadiinaam taavat prati.sedha.h na vaktavya.h . parih.rtam etat u.naadaya.h avyutpannaani praatipadikaani iti . yat api ucyate iha ca mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h praapnoti iti . na e.sa.h do.sa.h . akaaralopasya sthaanivadbhaavaat na bhavi.syati . na sidhyati . puurvavidhau sthaanivadbhaava.h na ca ayam puurvavidhi.h . ayam api puurvavidhi.h . puurvasmaat api vidhi.h puurvavidhi.h iti . atha api u.naadaya.h vyutpaadyante evam api na do.sa.h . kriyate nyaase eva vi;si.s.tagraha.nam .thasya iti . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 iha kasmaat na bhavati . aa;si.saa tarati aa;si.sika.h , u.saa tarati au.sika.h . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . atha iha katham bhavitavyam . dorbhyaam tarati . dau.ska.h iti bhavitavyam . katham . yadi var.naikade;saa.h var.nagraha.nena g.rhyante . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 kim idam ;n.ninnakaaragraha.nam hantivi;se.sa.nam : ;n.ninnakaaraparasya hante.h ya.h hakaara.h iti . aahosvit hakaaravi;se.sa.nam : ;n.ninnakaaraparasya hakaarasya sa.h cet hante.h iti . ka.h ca atra vi;se.sa.h . hante.h tatparasya iti cet nakaare aprasiddhi.h . hante.h tatparasya iti cet nakaare aprasiddhi.h . ghnanti , ghnantu , aghnan . astu tarhi hakaaravi;se.sa.nam . hakaarasya iti cet ;n.niti apraapti.h . hakaarasya iti cet ;n.niti apraapti.h . ghaatayati ghaataka.h . kim kaara.nam . nakaare.na vyavahitatvaat na praapnoti . vacanaat bhavi.syati . iha api vacanaat praapnoti . hananam icchati hananiiyate hananiiyate.h .nvul hananiiyaka.h iti . sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h . sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h . ghnanti , ghnantu . vacanaat bhavi.syati . vacanapraamaa.nyaat iti cet alope prati.sedha.h . vacanapraamaa.nyaat iti cet alope prati.sedha.h vaktavya.h . hantaa , hantum . nakaaragraha.nasaamarthyaat alope na bhavi.syati . asti anyat nakaaragraha.nasya prayojanam . kim . ;sruuyamaa.navi;se.sa.nam . yatra nakaara.h ;sruuyate tatra yathaa syaat . iha maa bhuut . hata.h hatha.h iti . siddham tu upadhaalope iti vacanaat . siddham etat . katham . upadhaalope ca iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam hante.h tatparasya iti cet nakaare aprasiddhi.h iti . vacanaat bhavi.syati . atha vaa puna.h astu hakaaravi;se.sa.nam . nanu ca uktam hakaarasya iti cet ;n.niti apraapti.h iti . vacanaat bhavi.syati . nanu ca uktam iha api vacanaat praapnoti hananiiyaka.h iti . na e.sa.h do.sa.h . yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . na ca kva cit dhaatvavayavena avyavadhaanam etena puna.h sa:nghaatena vyavadhaanam bhavati na ca bhavati . yat api ucyate sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h iti vacanaat bhavi.syati . nanu ca uktam vacanapraamaa.nyaat iti cet alope prati.sedha.h iti . na e.sa.h do.sa.h . aanantaryam iha aa;sriiyate hakaarasya nakaara.h iti . kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit ca na sannipaatak.rtam na api ;saastrak.rtam . lope sannipaatak.rtam aanantaryam alope na eva sannipaatak.rtam na api ;saastrak.rtam . yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 abhyaasaat kutvam asupa.h . abhyaasaat kutvam asupa.h iti vaktavyam . iha maa bhuut . hananam icchati hananiiyati hananiiyate.h san jihananiiyi.sati iti . tat tarhi vaktavyam . na vaktavyam . hante.h abhyaasaat iti ucyate na ca e.sa.h hante.h abhyaasa.h . hante.h e.sa.h abhyaasa.h . katham . ekaaca.h dve prathamasya iti . evam tarhi hante.h a:ngasya ya.h abhyaasa.h tasmaat iti ucyate na ca e.sa.h hante.h a:ngasya abhyaasa.h . hante.h a:ngasya e.sa.h abhyaasa.h . katham . ekaaca.h dve prathamasya iti . evam tarhi yasmin hanti.h a:ngam tasmin ya.h abhyaasa.h tasmaat iti ucyate . yasmin ca atra hanti.h a:ngam na tasmin abhyaasa.h yasmin ca abhyaasa.h na tasmin hanti.h a:ngam bhavati . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 aca:ni iti kimartham . praajiihayat duutam . he.h ca:ni prati.sedhaanarthakyam a:ngaanyatvaat . he.h ca:ni prati.sedha.h anarthaka.h . kim kaara.nam . a:ngaanyatvaat . .nyantam etat a:ngam anyat bhavati . lope k.rte na a:ngaanyatvam . sthaanivadbhaavaat a:ngaanyatvam eva . j;naapakam tu anytra .nyadhikasya kutvavij;naanaartham . evam tarhi j;naapayati aacaarya.h anyatra .nyadhikasya kutvam bhavati iti . kim etasya j;naapane prayojanam . prajighaayayi.sati iti atra kutvam siddham bhavati . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 jigraha.ne jya.h prati.sedha.h . jigraha.ne jya.h prati.sedha.h vaktavya.h . jijyatu.h , jijyu.h iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam etasya na bhavi.syati . saa tarhi e.saa paribha.saa kartavyaa . ava;syam kartavyaa adhyaapya gata.h iti evamartham . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 kvaadyajivrajiyaaciruciinaam aprati.sedha.h ni.s.thaayaam ani.ta.h kutvavacanaat . kvaadyajivrajiyaaciruciinaam aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . kutvam kasmaat na bhavati . ni.s.thaayaam ani.ta.h kutvavacanaat . ni.s.thaayaam ani.ta.h kutvam vak.syaami se.ta.h ca ete ni.s.thaayaam . yadi ni.s.thaayaam ani.ta.h kutvam ucyate katham ;soka.h samudra.h iti . ;sucyubjyo.h gha;ni kutvam . ;sucyubjyo.h gha;ni kutvam vaktavyam . katham arka.h . arce.h kavidhaanaat siddham . na etat gha;nantam . au.naadika.h e.sa.h ka;sabda.h tasmin aa.s.tamikam kutvam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 bhuja.h paa.nau . bhuja.h paa.nau iti vaktavyam . katham nyubja.h upataape iti . nyubje.h kart.rtvaat aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . kutvam kasmat na bhavati . kart.rtvaat . na etat gha;nantam . kart.rpratyaya.h e.sa.h . nyubjati iti nyubja.h . adhikara.nasaadhana.h vai lak.syate gha;n . nyubjitaa.h ;serate asmin nyubja.h upataape iti . e.sa.h api hi kart.rsaadhana.h eva . nyubjayati iti nyubja.h . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 pravacigraha.nam anarthakam vaca.h a;sabdasa;nj;naabhaavaat . pravacigraha.nam anarthakam . kim kaara.nam . vaco';sabdasa;nj;naabhaavaat . vaco';sabdasa;nj;naayaam prati.sedha.h ucyate prapuurva.h ca vaci.h a;sabdasa;nj;naayaam vartate . upasarganiyamaartham tarhi idam vaktavyam . prapuurvasya eva vace.h a;sabdasa;nj;naayaam prati.sedha.h yathaa syaat . iha maa bhuut . avivaakyam iti . upasargapuurvaniyamaartham iti cet avivaakyasya vi;se.savacanat siddham . vi;se.se etat vaktavyam . avivaakyam aha.h iti . kva maa bhuut . avivaacyam eva anyat iti . .nyaprati.sedhe tyaje.h upasa:nkhyaanam . .nyaprati.sedhe tyaje.h upasa:nkhyaanam kartavyam . tyaajyam . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 [bhojyam abhyavahaarhye] . bhojyam abhyavahaarye iti vaktavyam . iha api yathaa syaat . bhojya.h suupa.h , bhojyaa yavaaguu.h iti . kim puna.h kaara.nam na sidhyati . bhak.si.h ayam kharavi;sade vartate tena drave na praapnoti . na ava;syam bhak.si.h kharavi;sade eva vartate . kim tarhi anyatra api vartate . tat yathaa . abbhak.sa.h , vaayubhak.sa.h iti . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 vaa iti ;sakyam avaktum . kasmaat na bhavati . tat agni.h agnaye dadaat . astu atra lopa.h aa.ta.h ;srava.nam bhavi.syati tena ubhayam sidhyati . dadhat ratnaani daa;su.se , dadaat ratnaani daa;su.se . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 [ota.h ;siti] . ota.h ;siti iti vaktavyam . kim prayojanam . uttaratra ;sidgraha.naabhaavaaya . tatra ayam api artha.h .s.thivuklamvaacamaam ;siti iti ;sidgraha.nam na kartavyam bhavati . nanu ca bho.h ;syangraha.nam api tarhi uttaraartham kartavyam . ;samaam a.s.taanaam diirgha.h ;syani iti ;syangraha.nam na kartavyam bhavati . atra api astu ;siti iti eva . yadi ;siti iti ucyate anu tvaa indra.h bhramatu madatu atra api praapnoti . ;samaadibhi.h atra ;sitam vi;se.sayi.syaama.h . ;samaadiinaam ya.h ;sit iti . ka.h ca ;samaadiinaam ;sit . ;samaadibhya.h ya.h vihita.h . evam api tasyati , yasyati atra praapnoti . a.s.taanaam iti vacanaat na bhavi.syati . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 diirghatvam aa:ni cama.h . diirghatvam aa:ni cama.h iti vaktavyam . aacaamati . iha maa bhuut . uccamati , vicamati iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 i.se.h chatvam ahali . i.se.h chatvam ahali iti vaktavyam . iha maa bhuut . i.s.naati , i.syati . tat tarhi vaktavyam . na vaktavyam . aci iti vartate . evam api i.saa.na iti atra praapnoti . atha ahali iti ucyamaane kasmaat eva atra chatvam na bhavati . na evam vij;naayate na hal ahal ahali iti . katham tarhi . avidyamaana.h hal asmin sa.h ayam ahal ahali iti . yadi evam aci iti api vartamaane na do.sa.h . na hi acaa ;sit vi;se.syate . ;siti bhavati katarsmin aci iti . katham tarhi . ;sitaa ac vi;se.syate . aci bhavati katarsmin ;siti iti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 pibe.h gu.naprati.sedha.h . pibe.h gu.naprati.sedha.h vaktavya.h . pibati . laghuupadhagu.na.h praapnoti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . gu.na.h kasmaat na bhavati . pibi.h adanta.h . adante iti cet uktam . kim uktam . dhaato.h ante iti cet anudaattecabagraha.nam iti . atha vaa a:ngav.rtte punarv.rttau avidhi.h ni.s.thitasya iti evam na bhavi.syati . (7.3.79) P III.335.2 - 6 R V.225 - 226 diirghoccaara.nam kimartham na j;naajano.h ja.h iti eva ucyeta . kaa ruupasiddhi.h : jaanaati , jaayate . ata.h diirgha.h ya;ni iti diirghatvam bhavi.syati . evam tarhi siddhe sati yat diirghoccaara.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa a:ngav.rtte punarv.rttau avidhi.h iti . kim etasya j;naapane prayojanam . pibe.h gu.naprati.sedha.h codita.h sa.h na vaktavya.h bhavati . (7.3.83) P III.335.8 - 16 R V.226 jusi gu.ne yaasu.tprati.sedha.h . jusi gu.ne yaasu.daadau prati.sedha.h vaktavya.h . cinuyu.h , sunuyu.h iti . na vaktavya.h . na evam vij;naayate mide.h gu.na.h jusi ca iti . katham tarhi . mide.h gu.na.h ajusi ca iti . kim idam ajusi iti . ajaadau usi ajusi iti . iha api tarhi praapnoti . cakru.h , jahru.h iti . evam tarhi ;siti iti vartate . evam api ajuhavu.h , abibhayu.h iti atra na praapnoti . bhuutapuurvagatyaa bhavi.syati . na sidhyati na hi us ;sidbhuutapuurva.h . us ;sidbhuutapuurva.h na asti iti k.rtvaa usi ya.h ;sidbhuutapuurva.h tasmin bhavi.syati . atha vaa kriyate nyaase eva . avibhaktika.h nirde;sa.h . na evam vij;naayate mide.h gu.na.h jusi ca iti . katham tarhi . mide.h gu.na.h u jusi iti . kim idam u jusi iti . ukaaraadau jusi . atha vaa aci iti vartate tena jusam vi;se.sayi.syaama.h . ajaadau jusi iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 iha jaagarayati , jaagaraka.h iti gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h praapnoti tasyaa.h prati.sedha.h vaktavya.h . ci.n.nalo.h prati.sedhasaamarthyaat anyatra gu.nabhuutasya v.rddhiprati.sedha.h . yat ayam aci.n.nalo.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h na gu.naabhinirv.rttasya v.rddhi.h bhavati iti . kim puna.h ayam paryudaasa.h : yat anyat vici.n.nal:nidbhya.h iti . aahosvit prasajya ayam prati.sedha.h : vici.n.nal:nitsu na iti . ka.h ca atra vi;se.sa.h . prasajyaprati.sedhe jusigu.naprati.sedhaprasa:nga.h . prasajyaprati.sedhe jusigu.naprati.sedha.h praapnoti . ajaagaru.h . uttame ca .nali . prasajyaprati.sedhe jusigu.naprati.sedha.h praapnoti . ajaagaru.h . na vaa anantarasya prati.sedhaat . na vaa e.sa.h do.sa.h . kim kaara.nam . anantarasya prati.sedhaat . anantaram yat gu.navidhaanam tasya prati.sedha.h . jusi puurve.na gu.navidhaanam . jusi puurve.na gu.na.h vidhiiyate jusi ca iti . .nali ca . kim . na vaa anantarasya prati.sedhaat iti eva . .nali ca puurve.na gu.na.h vidhiiyate saarvadhaatukaardhadhaatukayo.h iti . atha vaa puna.h astu paryudaasa.h . ata.h anyatra vidhaane vau agu.natvam . ata.h anyatra vidhaane vau agu.natvam . na vaa paryudaasasaamarthyaat . na vaa vaktavyam . kim kaara.nam . paryudaasasaamarthyaat atra gu.na.h na bhavi.syati . asti anyat paryudaase prayojanam . kim . kvibartham paryudaasa.h syaat . ;suddhaparasya vi;sabdasya prati.sedhe graha.nam anunaasikapara.h ca kvau vi;sabda.h . vasvartham tarhi paryudaasa.h syaat . jaag.rvaa.msa.h anu gman . katham puna.h ve.h paryudaasa.h ucyamaana.h vasvartha.h ;sakya.h vij;naatum . saamarthyaat vasvartham iti vij;naasyate . vasvartham iti cet na saarvadhaatukatvaat siddham . vasvartham iti cet na . kim kaara.nam . saarvadhaatukatvaat siddham . katham saarvadhaatukasa;nj;naa . chaandasa.h kvasu.h . li.t ca chandasi saarvadhaatukam api bhavati . tatra saarvadhaatukam apin :nit iti :nittvaat paryudaasa.h bhavi.syati . atha vaa vakaarasya eva idam a;saktijena ikaare.na graha.nam . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 sa.myoge gurusa;nj;naayaam gu.na.h bhettu.h na sidhyati . sa.myoge gurusa;nj;naayaam bhettaa , bhettum iti gu.na.h na praapnoti . vidhyapek.sam lagho.h ca asau . vidhyapek.sam laghugraha.nam k.rtam lagho.h ca asau vihita.h . katham ku.n.di.h na du.syati . ku.n.ditaa , hu.n.ditaa atra kasmaat na bhavati . dhaato.h numa.h . dhaato.h numvidhau uktam tatra dhaatugraha.nasya prayojanam dhaatuupade;saavasthaayaam eva num bhavati iti . katham ra;nje.h . katham ra;nje.h upadhaalak.sa.naa v.rddhi.h . aa;scarya.h raaga.h , vicitra.h raaga.h . syandi;sranthyo.h nipaatanaat . yat ayam syandi;sranthyo.h av.rddhyartham nipaatanam karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam v.rddhi.h iti . ana:nlopa;sidiirghatve vidhyapek.se na sidhyata.h . ana:nlopa.h . dadhnaa , sakthnaa . ;sidiirghatvam . ku.n.daani , vanaani . evam tarhi abhyastasya yat aaha aci . yat ayam na abhyastasya aci piti saarvadhaatuke iti ajgraha.nam karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam gu.na.h iti . la:nartham tat k.rtam bhavet . la:nartham etat syaat . anena ik . knusuno.h yat k.rtam kittvam j;naapakam syaat lagho.h gu.ne . yat ayam trasig.rdhidh.r.sik.sipe.h knu.h ika.h jhal halantaat ca iti knusanau kitau karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam gu.na.h iti . sa.myoge gurusa;nj;naayaam gu.na.h bhettu.h na sidhyati , vidhyapek.sam lagho.h ca asau katham ku.n.di.h na du.syati . dhaato.h numa.h katham ra;nje.h syandi;sranthyo.h nipaatanaat , ana:nlopa;sidiirghatve vidhyapek.se na sidhyata.h . abhyastasya yat aaha aci la:nartham tat k.rtam bhavet , knusuno.h yat k.rtam kittvam j;naapakam syaat lagho.h gu.ne . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 abhyastaanaam upadhaahrasvatvam aci paspa;saate , caaka;siimi , vaava;satii.h iti dar;sanaat . abhyastaanaam upadhaahrasvatvam aci vaktavyam . kim prayojanam . paspa;saate , caaka;siimi . vaava;satii.h iti prayoga.h d.r;syate . kapota.h ;saradam paspa;saate . aham bhuvanam caaka;siimi . vaava;satii.h ut aajat iti . bahulam chandasi aanu.sak jujo.sat iti dar;sanaat . bahulam chandasi vaktavyam upadhaahrasvatvam . kim prayojanam . aanu.sak jujo.sat iti dar;sanaat . ya.h te aatityam aanu.sak jujo.sat . yadi upadhaahrasvatvam ucyate , priyaam mayuura.h pratinarn.rtiiti yadvat tvam naravara narn.rtii.si h.r.s.ta.h , atra gu.na.h praapnoti . tasmaat na artha.h upadhaahrasvatvena . kasmaat na bhavati . paspa;saate , caaka;siimi , vaava;satii.h iti . spa;sika;siva;saya.h prak.rtyantaraa.ni . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 bhuusuvo.h prati.sedhe ekaajgraha.nam bobhaviityartham . bhuusuvo.h prati.sedhe ekaajgraha.nam kartavyam . kim prayojanam . bobhaviityartham . iha maa bhuut . bobhaviiti . yadi ekaajgraha.nam kriyate abhuut atra na praapnoti . kva tarhi syaat . maa bhuut . tasmaat na artha.h ekaajgraha.nena . kasmaat na bhavati . bobhaviiti iti . bobhuutu iti etat niyamaartham bhavi.syati . atra eva ya:nlugantasya gu.na.h na bhavati na anyatra iti . kva maa bhuut . bobhaviiti iti . (7.3.92) P III.339.9 R V.234.2 - 12 kimartham t.rhiraagata;snamka.h na t.rhe.h im bhavati iti eva ucyeta . t.r.nahigraha.nam ;snamimo.h vyavasthaartham . t.r.nahigraha.nam ;snami k.rte im yathaa syaat . t.rhigraha.ne hi imvi.saye ;snamabhaava.h anavakaa;satvaat . t.rhigraha.ne hi sati imvi.saye ;snama.h abhaava.h syaat . kim kaara.nam . anavakaa;satvaat . anavakaa;sa.h im ;snamam baadheta . idam ayuktam vartate . kim atra ayuktam . t.r.nahigraha.nam ;snamimo.h vyavasthaartham iti uktvaa tata.h ucyate t.rhigraha.ne hi imvi.saye ;snamabhaava.h anavakaa;satvaat iti . tatra vaktavyam t.r.nahigraha.nam ;snamimo.h bhaavaaya t.rhigraha.ne hi imvi.seye ;snamabhaava.h anavakaa;satvaat iti . tat tarhi vaktavyam . na vaktavyam . vyavasthaartham iti eva siddham na hi asata.h vyavasthaa iti . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 saarvadhaatuke iti vartamaane puna.h saarvadhaatukagraha.nam kimartham . puna.h saarvadhaatukagraha.nam apidartham . apidartha.h ayam aarambha.h . adhrigo ;samiidhvam su;sami ;samiidhva ;samiidhvam adhrigo . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 ata.h diirghaat bahuvacane ettvam viprati.sedhena . ata.h diirghaat bahuvacane ettvam bhavati viprati.sedhena . ata.h diirgha.h ya;ni supi ca iti asya avakaa;sa.h . v.rk.saabhyaam , plak.saabhyaam . bahuvacane jhali et iti asya avakaa;sa.h . v.rk.se.su , plak.se.su . iha ubhayam praapnoti . v.rk.sebhya.h , plak.sebhya.h . ettvam bhavati viprati.sedhena . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 .dalakavatiinaam prati.sedha.h vaktavya.h . ambaa.de , ambaale , ambike . talhrasvatvam vaa :nisambuddhyo.h . talhrasvatvam vaa :nisambuddhyo.h iti vaktavyam . devata , devate . devataayaam , devate . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . sa.h katham na vaktavya.h bhavati . ambaartham dvyak.saram yadi . yadi ambaartham dvyak.saram g.rhyate . tat tarhi hrasvatvam vaktavyam . ava;syam chandasi hrasvatvam vaktavyam upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti evam artham . maat.r.r.naam maatac putraartham arhate . maat.r.r.naam maatajaade;sa.h vaktavya.h putraartham arhate . gaargiimaata , vaatsiimaata . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 iha kasmaat na bhavati . nadi, kumaari , ki;sori , braahma.ni , brahmabandhu . hrasvavacanasaamarthyaat . asti anyat hrasvavacane prayojanam p.rthagvibhaktim maa ucciicaram iti . ;sakyam p.rthagvibhakti.h anuccaarayitum . katham . evam ayam bruuyaat . ambaarthaanaam hrasva.h nadiihrasvayo.h gu.na.h iti . yadi evam ucyate jasi ca iti atra nadyaa.h api gu.na.h praapnoti . evam tarhi yogavibhaaga.h kari.syate . ambaarthanadyo.h hrasva.h . tata.h hrasvasya . hrasvasya ca hrasva.h bhavati . kimartham idam . gu.nam vak.syati tadbaadhanaartham . tata.h gu.na.h . gu.na.h ca bhavati hrasvasya iti . atha vaa hrasvasya gu.na.h iti atra ambaarthanadyo.h hrasva.h iti etat anuvarti.syate . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 jasaadi.su chandasi vaavacanam praak .nau ca:ni upadhaayaa.h . jasaadi.su chandasi vaa iti vaktavyam . kim avi;se.se.na . na iti aaha . praak .nau ca:nyupadhaayaa.h . kim prayojanam . ambe, darvi , ;satakratva.h , pa;sve n.rbhya.h , kikidiivyaa . ambe , amba , darvi , darve , ;satakrava.h ;satakratava.h , pa;sve , pa;save , kikidiivyaa , kikidiivinaa . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 ghe.h :niti gu.navidhaane :niisaarvadhaatuke prati.sedha.h . ghe.h :niti gu.navidhaane :niisaarvadhaatuke prati.sedha.h vaktavya.h . pa.tvii , m.rdvii , kuruta.h iti . subadhikaaraat siddham . sup iti vartate . kva prak.rtam . supi ca bahuvacane jhali et iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 iha atikha.tvaaya , atimaalaaya iti hrasvatve k.rte sthaanivadbhaavaat yaa.t praapnoti tasya prati.sedha.h vaktavya.h . na vaktavya.h . yaa.dvidhaane atikha.tvaaya iti aprati.sedha.h hrasvaade;satvaat . yaa.dvidhaane atikha.tvaaya , atimaalaaya iti aprati.sedha.h . anarthaka.h prati.sedha.h aprati.sedha.h . yaa.t kasmaat na bhavati . hrasvaade;satvaat . hrasvaade;sa.h ayam . uktam etat :nyaabgraha.ne adiirgha.h iti . atha idaaniim asati api sthaanivadbhaave diirghatve k.rte aap ca asau bhuutapuurva.h iti k.rtvaa yaa.t kasmaat na bhavati . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . nanu ca idaaniim sati api sthaanivadbhaave etayaa paribhaa.sayaa ;sakyam upasthaatum . na iti aaha . na ca tadaaniim kvacit api sthaanivadbhaava.h syaat . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 idudbhyaam aamvidhaanam auttvasya paratvaat . idudbhyaam aam vidheya.h . ;saka.tyaam , paddhatyaam , dhenvaam iti . kim puna.h kaara.nam na sidhyati . auttvasya paratvaat . paratvaat auttvam praapnoti . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . :ne.h aam nadyaamniibhya.h . tata.h idudbhyaam . idudbhyaam uttarasya :ne.h aam bhavati iti . ;saka.tyaam , paddhatyaam , dhenvaam iti . tata.h aut at ca ghe.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 auttve yogavibhaaga.h . auttve yogavibhaaga.h kartavya.h . aut . aut bhavati idudbhyaam . tata.h at ca ghe.h . akaara.h ca bhavati ghe.h iti . kimartha.h yogavibhaaga.h . sakhipatibhyaam auttvaartha.h . sakhipatibhyaam auttvam yathaa syaat . sakhyau , patyau . ekayoge hi apraapti.h attvasanniyogaat . ekayoge hi sati auttvasya apraapti.h . kim kaara.nam . attvasanniyogaat . attvasanniyogena auttvam ucyate tena yatra eva auttvam syaat . na vaa akaarasya anvaacayavacanaat yathaa kya:ni salopa.h . na vaa artha auttve yogavibhaagena . kim kaara.nam . akaarasya anvaacayavacanaat . pradhaana;si.s.tam auttvam anvaacaya;si.s.tam attvam yathaa kya:ni salopa.h . tat yathaa . pradhaana;si.s.ta.h kya:n praatipadikamaatraat bhavati yatra ca skaara.h tatra lopa.h . attve .taapprati.sedha.h . attve .taapa.h prati.sedha.h vaktavya.h . ;saka.tau , paddhatau , dhenau . attve k.rte .taap praapnoti . na vaa sannipaatalak.sa.nasya animittatvaat . na vaa vaktavya.h . kim kaara.nam . sannipaatalak.sa.nasya animittatvaat . sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti .taap na bhavi.syati . .ditkara.naat vaa . atha vaa .dit aaukaara.h kari.syate . au .dit ca ghe.h . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 kimartham astriyaam iti ucyate na aa:na.h naa pu.msi iti eva ucyeta . kaa ruupasiddhi.h : trapu.naa , jatunaa . numaa siddham . na evam ;sakyam . iha hi amunaa braahma.nakulena iti mubhaavasya asiddhatvaat num na syaat . astriyaam iti puna.h ucyamaane na do.sa.h bhavati . katham . vak.syati etat na mu .taade;se . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 atha .nigraha.nam kimartham na ca:ni upadhaayaa.h hrasva.h iti eva ucyeta . ca:ni upadhaayaa.h hrasva.h iti iyati ucyamaane , aliilavat , apiipavat , uukaarasya eva hrasvatvam prasajyeta . na etat asti prayojanam . v.rddhi.h atra baadhikaa bhavi.syati . v.rddhau tarhi k.rtaayaam aukaarasya eva hrasvatvam prasajyeta . na etat asti . antara:ngatvaat atra aavaade;sa.h bhavi.syati . na hi idaaniim hrasvabhaavinii upadhaa bhavati . tasmaat .nigraha.nam kartavyam . atha ca:ngraha.nam kimartham na .nau upadhaayaa.h iti eva siddham . .nau upadhaayaa.h hrasva.h iti iyati ucyamaane , kaarayati , haarayati iti atra api prasajyeta . na etat asti prayojanam . aacaaryaprav.rtti.h j;naapayati na .nau eva hrasvatvam bhavati iti yat ayam mitaam hrasvatvam ;saasti . iha api tarhi na praapnoti . aciikarat , ajiiharat . vacanaat bhavi.syati . iha api tarhi vacanaat praapnoti . kaarayati , haarayati . tasmaat ca:ngraha.nam kartavyam . atha upadhaagraha.nam kimartham . .nau ca:ni upadhaagraha.nam antyaprati.sedhaartham . .nau ca:ni upadhaagraha.nam kriyate antyasya hrastvatvam maa bhuut . .nau ca:ni hrasva.h iti iyati ucyamaane , aliilavat , apiipavat , antyasya eva hrasvatvam prasajyeta . na etat asti prayojanam . antara:ngatvaat atra aavaade;sa.h bhavati . na hi idaaniim hrasvabhaavii antya.h asti . antya.h hrasvabhaavii na asti iti k.rtvaa vacanaat anantyasya bhavi.syati . iha api vacanaat praapnoti . acakaa:nk.sat , avavaa;nchat . yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . kena ca na avyavadhaanam . var.nena . etena puna.h sa:nghatena vayvadhaanam bhavati na bhavati ca . uttaraartham tarhi upadhaagraha.nam kartavyam . lopa.h pibate.h ii ca abhyaasasya upadhaayaa.h yathaa syaat . apiipyat , apiipyataam , apiipyan . atha iha katham bhavitavyam . maa bhavaan a.ti.tat iti . aahosvit maa bhavaan aa.ti.tat iti . maa bhavaan aa.ti.tat iti bhavitavyam . hrasvatvam kasmaat na bhavati . dvirvacane k.rte pare.na ruupe.na vyavahitam iti k.rtvaa . idam iha sampradhaaryam . dvirvacanam kriyataam hrasvatvam iti kim atra kartavyam . paratvaat hrasvatvam . nityam dvirvacanam . k.rte hrasvatve praapnoti ak.rte api . evam tarhi aacaaryaprav.rtti.h j;naapayati dvirvacanaat hrasvatvam baliiya.h iti yat ayam o.nim .rditam karoti . katham k.rtvaa j;naapakam . .rditkara.ne etat prayojanam .rditaam na iti prati.sedha.h yathaa syaat . yadi ca atra puurvam dvirvacanam syaat .rditkara.nam anarthakam syaat . dvirvacane k.rte pare.na vyavahitatvaat hrasvatvam na bhavi.syati . pa;syati tu aacaarya.h dvirvacanaat hrasvatvam baliiya.h iti tata.h o.nim .rditam karoti . tasmaat maa bhavaan a.ti.tat iti eva bhavitavyam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 upadhaahrasvatve .ne.h .nici upasa:nkhyaanaat . upadhaahrasvatve .ne.h .nici upasa:nkhyaanam kartavyam : vaaditavantam prayojitavaan aviivadadvii.naam parivaadakena . kim puna.h kaara.nam na sidhyati . .nicaa vyavahitatvaat . .nilope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h ca:nparanirhraase na sthaanivat iti . evam api aglopinaam na iti prati.sedha.h praapnoti . v.rddhau k.rtaayaam lopa.h tat na aglopai a:ngam bhavati . idam iha sampradhaaryam . v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . paratvaat v.rddhi.h . nitya.h lopa.h . k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . anitya.h lopa.h . anyasya k.rtaayaam v.rddhau praapnoti anyasya ak.rtaayaam ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat v.rddhi.h . v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . evam tarhi aacaaryaprav.rtti.h j;naapayati v.rddhe.h lopa.h baliiyaan iti yat ayam aglopinaam na iti prati.sedham ;saasti . na etat asti j;naapakam . asti anyat etasya vacane prayojanam . kim . yatra v.rddhau api k.rtaayaam eva lupyate . atyararaajat . yat tarhi pratyaahaaragraha.nam karoti . itarathaa hi alopinaam na iti bruuyaat . evam vaa v.rddhe.h lopa.h baliiyaan iti . atha vaa aarabhyate puurvaviprati.sedha.h .nyallopaaviya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham iti . tasmaat upasa:nkhyaanam kartavyam iti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 aglopiprati.sedhaanarthakyam ca sthaanivadbhaavaat . aglopiprati.sedha.h ca anarthaka.h . kim kaara.nam . sthaanivadbhaavaat . sthaanivadbhaavaat atra hrasvatvam na bhavi.syati . yatra tarhi sthaanivadbhaava.h na asti tadartham ayam yoga.h vaktavya.h . kva sthaanivadbhaava.h na asti . ya.h halaco.h aade;sa.h . atyararaajat . kim puna.h kaara.nam halaco.h aade;sa.h na sthaanivat iti ucyate . ajaade;sa.h sthaanivat iti ucyate na ca ayam aca.h eva aade;sa.h . kim tarhi aca.h anyasya ca . aglopinaam na iti api tarhi prati.sedha.h na praapnoti . kim kaara.nam . aglopinaam na iti ucyate na ca atra ac eva lupyate . kim tarhi . ac ca anya.h ca . ya.h atra ac lupyate tadaa;sraya.h prati.sedha.h bhavi.syati . yathaa eva tarhi ya.h atra ac lupyate tadaa;sraya.h prati.sedha.h bhavati evam ya.h atra ac lupyate tadaa;sraya.h sthaanivadbhaava.h bhavi.syati . evam tarhi siddhe sati yat aglopinaam na iti prati.sedham ;saasti tat j;naapayati aacaarya.h ita.h uttaram sthaanivadbhaava.h na bhavati iti . kim etasya j;naapane prayojanam . puurvatra asiddhe na sthaanivat iti uktam tat na vaktavyam bhavati . yadi etat j;naapyate , aadiidhayate.h aadiidhaka.h , aavevayate.h aavevaka.h . yiivar.nayo.h diidhiivevyo.h iti lopa.h na praapnoti . iha ca yat praluniihi atra ti:ni ca udaattavati iti e.sa.h svara.h na praapnoti . na e.sa.h do.sa.h . yat taavat ucyate aadiidhayate.h aadiidhaka.h , aavevayate.h aavevaka.h , yiivar.nayo.h iti lopa.h na praapnoti iti yiivar.nayo.h iti atra var.nagraha.nasaamarthyaat bhavi.syati . yat api ucyate yat praluniihi atra ti:ni ca udaattavati iti e.sa.h svara.h na praapnoti iti bahira:nga.h ya.naade;sa.h antara:nga.h svara.h asiddham bahira:ngam antara:nge . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 kaa.nyaadiinaam ca iti vaktavyam . ke puna.h kaa.nyaadaya.h . kaa.niraa.ni;sraa.nibhaa.nihe.thilopaya.h . acakaa.nat , aciika.nat , araraa.nat , ariira.nat , a;sa;sraa.nat , a;sii;sra.nat , ababhaa.nat , abiibha.nat , ajihe.that , ajiihi.that , alulopat , aluulupat . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 iha avadigye , avadigyaate , avadigyare digyaade;se k.rte dvirvacanam praapnoti tatra saabhyaasasya iti vaktavyam . nanu ca dvirvacane k.rte saabhyaasasya digyaade;sa.h bhavi.syati . na sidhyati . kim kaara.nam . digyaade;sasya paratvaat saabhyaasasya aade;savacanam . digyaade;sa.h kriyataam dvirvacanam iti paratvaat digyaade;sena bhavitavyam . tatra saabhyaasasya iti vaktavyam . evam tarhi digyaade;sa.h dvirvacanam baadhi.syate . puna.hprasa:ngavij;naanaat dvirvacanam praapnoti . puna.hprasa:nga.h iti cet amaadibhi.h tulyam . puna.hprasa:nga.h iti cet amaadibhi.h tulyam etat bhavati . tat yathaa . amaadi.su k.rte.su puna.hprasa:ngaat ;si;siilugnuma.h na bhavanti . evam digyaade;se k.rte puna.hprasa:ngaat dvirvacanam na bhavi.syati . atha vaa viprati.sedhe puna.hprasa:nga.h iti ucyate viprati.sedha.h ca dvayo.h saavaka;sayo.h . iha puna.h anavakaa;sa.h digyaade;sa.h dvirvacanam baadhi.syate . yadi tarhi anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti , babhuuva , bhuubhaava.h dvirvacanam baadheta . saavakaa;sa.h bhuubhaava.h . ka.h avakaa;sa.h . bhavitaa , bhavitum . iha tarhi cak.si:na.h khyaa;n vaa li.ti iti khyaa;n dvirvacanam baadheta . iha ca api babhuuva iti yadi taavat sthaane dvirvacanam bhuubhaava.h sarvaade;sa.h praapnoti atha dvi.hprayoga.h dvirvacanam parasya bhuubhaave k.rte puurvasya ;srava.nam praapnoti . na e.sa.h do.sa.h . aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . tatra aardhadhaatukasaamaanye bhuubhaave k.rte ya.h yata.h pratyaya.h praapnoti sa.h tata.h bhavi.syati . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 sa.myogaade.h gu.navidhaane sa.myogopadhagraha.nam k.r;nartham . sa.myogaade.h gu.navidhaane sa.myogopadhagraha.nam kartavyam . kimartham . k.r;nartham . iha api yathaa syaat . sa;ncaskaratu.h , sa;ncaskaru.h . yadi sa.myogopadhagraha.nam kriyate na artha.h sa.myogaadigraha.nena . iha api sasvaratu.h , sasvaru.h sa.myogopadhasya iti eva siddham . bhavet siddham sasvaratu.h , sasvaru.h iti idam tu na sidhyati sa;ncaskaratu.h , sa;ncaskaru.h iti . kim kaara.nam . su.ta.h bahira:ngalak.sa.natvaat . bahira:ngam su.t . antara:nga.h gu.na.h . asiddham bahira:ngam antara:nge . sa.myogaadigraha.ne tu kriyamaa.ne sa.myogopadhagraha.nam ananyaartham vij;naayate . .rta.h li.ti gu.naat ;n.niti v.rddhi.h viprati.sedhena . .rta.h li.ti gu.naa;n ;n:niti v.rddhi.h bhavati puurvaviprati.sedhena . .rta.h li.ti gu.nasya avakaa;sa.h . sasvaratu.h , sasvaru.h . ;n.niti v.rddhe.h avakaa;sa.h . svaaraka.h , dhvaaraka.h . iha ubhayam praapnoti . sasvaara , dadhvaara . ;n.niti v.rddhi.h bhavati puurvaviprati.sedhena . puna.hprasa:ngavij;naanaat vaa siddham . atha vaa puna.hprasa:ngaat gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h bhavi.syati . na e.sa.h yukta.h parihaara.h . puna.hprasa:nga.h naama sa.h bhavati yatra tena eva k.rte praapnoti tena eva ca ak.rte . atra khalu gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h praapnoti ak.rte ca aca.h ;n.niti iti . tasmaat su.s.thu ucyate liti gu.naat ;n.niti v.rddhi.h viprati.sedhena iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 kimartham hrasva.h vaa iti ucyate na gu.na.h vaa iti ucyeta . tatra ayam api artha.h gu.nagraha.nam na kartavyam bhavati . prak.rtam anuvartate . kva prak.rtam . .rta.h ca sa.myogaade.h gu.na.h iti . .rta.h hrasvatvam ittvaprati.sedhaartham . .rta.h hrasvatvam ucyate ittvaprati.sedhaartham . ittvam maa bhuut iti . gu.na.h vaa iti iyati ucyamaane gu.nena mukte ittvam prasajyeta . hrasva.h vaa iti ucyamaane hrasvena mukte yathaapraapta.h gu.na.h bhavi.syati . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 ke a.na.h hrasvatve taddhitagraha.nam k.rnniv.rttyartham . ke a.na.h hrasvatve taddhitagraha.nam kartavyam . kim prayojanam . k.rnniv.rttyartham . k.rti maa bhuut . raakaa , dhaakaa iti . tat tarhi vaktavyam . na vaktavyam . u.naadaya.h avyutpannaani praatipadikaani . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 iha kasmaat na bhavati . prohyate , upohyate . ekaade;se k.rte vyapavargaabhaavaat . evam api aa , uuhyate , ohyate , samohyate . a.na.h iti vartate . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 ete.h li:ni upasargaat . ete.h li:ni upasargaat iti vaktavyam . iha maa bhuut . iiyaat . tat tarhi vaktavyam . na vaktavyam . upasargaat iti vartate . evam tarhi aacaarya.h anvaaca.s.te upasargaat iti anuvartate iti . na etat anvaakhyeyam adhikaaraa.h anuvartante iti . e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 diirghoccaara.nam kimartham na ri:n .rta.h iti eva ucyate . kaa ruupasiddhi.h : maatriiyati , pitriiyati . ak.rtsaarvadhaatukayo.h iti diirghatvam bhavi.syati . evam tarhi siddhe sati yat diirghoccaara.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa a:ngav.rtte puna.h v.rttau avidhi.h ni.s.thitasya iti . kim etasya j;naapane prayojanam . pibe.h gu.naprati.sedha.h codita.h sa.h na vaktavya.h bhavati . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 ya:nprakara.ne hante.h hi.msaayaam ii.t . ya.nprakara.ne hante.h hi.msaayaam ii.t vaktavya.h . jeghniiyate . yadi ii.t abhyaasaruupam na sidhyati . evam tarhi ya:nprakara.ne hante.h hi.msaayaam iik . evam api upadhaalopa.h na praapnoti . evam tarhi ya:nprakara.ne hante.h hi.msaayaam ghnii . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 atyalpam idam ucyate : aputrasya iti . aputraadiinaam iti vaktavyam iha api yathaa syaat : janiiyanta.h nvagrava.h putriiyanta.h sudaanava.h . chandasi prati.sedhe diirghaprati.sedha.h . chandasi prati.sedhe diirghatvasya prati.sedha.h vaktavya.h . sa.msvedayu.h , mitrayu.h . na vaa a;svaaghasya aadvacanam avadhaara.naartham . na vaa vaktavyam . kim kaara.nam . a;svaaghasya aadvacanam avadhaara.naartham bhavi.syati a;svaaghayo.h eva chancasi diirgha.h bhavi.syati na anyasya iti . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 ;syate.h ittvam vrate nityam . ;syate.h ittvam vrate nityam iti vaktavyam . sa.m;sitavrata.h . tat tarhi vaktavyam . na vaktavyam . devatraata.h gala.h graaha.h itiyoge ca sadvidhi.h , mitha.h te na vibhaa.syante gavaak.sa.h sa.m;sitavrata.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 avadattam vidattam ca pradattam ca aadikarma.ni , sudattam anudattam ca nidattam iti ca i.syate . kim puna.h ayam takaaraanta.h aahosvit dakaaraanta.h uta dhakaaraanta.h atha vaa thakaaraanta.h . ka.h ca atra vi;se.sa.h . taante do.sa.h diirghatvam syaat . yadi takaaraanta.h dasti iti diirghatvam praapnoti . daante do.sa.h ni.s.thaanatvam . atha dakaaraanta.h radaabhyaam ni.s.thaata.h iti natvam praapnoti . dhaante do.sa.h dhatvapraapti.h . atha dhaanta.h jha.sa.h tatho.h dha.h adha.h iti dhatvam praapnoti . thaante ado.sa.h tasmaat thaanta.h . atha thakaaraanta.h na do.sa.h bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 aca.h upasargaat tatve aakaaragraha.nam . aca.h upasargaat tatve aakaaragraha.nam kartavyam . na kartavyam . ala.h antyasya vidhaya.h bhavanti iti aakaarasya bhavi.syati . na sidhyati . kim kaara.nam . aade.h hi parasya . atra hi tasmaat iti uttarasya aade.h parasya iti dakaarasya praapnoti . na e.sa.h do.sa.h . avar.naprakara.naat siddham . asya iti vartate . kva prak.rtam . asya dvau iti . yadi avar.nagraha.nam anuvartate dadbhaave do.sa.h bhavati . evam tarhi evam vak.syaami da.h adgho.h iti . da.h ya.h aakaara.h tasya at bhavati . tata.h aca.h upasargaat ta.h . asya iti eva . evam api suutrabheda.h k.rta.h bhavati . na asau suutrabheda.h . suutrabhedam kam upaacaranti . yatra tat eva anyat suutram kriyate bhuuya.h vaa . yat hi tat eva upasa.mh.rtya kriyate na asau suutrabheda.h . atha vaa dvitakaaraka.h nirde;sa.h kriyate sa.h anekaal ;sit sarvasya iti sarvasya bhavi.syati . iha api tarhi praapnoti . adbhi.h , adbhya.h iti . aca.h iti vartate . tat ca ava;syam ajgraha.nam anuvartyam lavaabhyaam iti evamartham . atha vaa tritakaaraka.h nirde;sa.h kari.syate ihaarthau dvau uttaraartha.h ca eka.h . dyate.h ittvaat aca.h ta.h . dyate.h ittvaat aca.h ta.h iti etat bhavati viprati.sedhena . dyate.h ittvasya avakaa;sa.h . nirditam , nirditavaan . aca.h ta.h iti asya avakaa;sa.h . prattam , avattam . iha ubhayam praapnoti . niittam , viittam . aca.h ta.h iti etat bhavati viprati.sedhena . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 apa.h bhi maasa.h chandasi . apa.h bhi iti atra maasa.h chandasi upasa:nkhyaanam kartavyam : maa adbhi.h i.s.tvaa indra.h v.rtrahaa . atyalpam idam ucyate . svavassvatavaso.h maasa.h u.sasa.h ca ta.h i.syate : svavadbhi.h , svatavadbhi.h , samu.sadbhi.h ajaayathaa.h , maa adbhi.h i.s.tvaa indra.h v.rtrahaa . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 istvam sani raadha.h hi.msaayaam . istvam sani raadha.h hi.msaayaam iti vaktavyam . pratiritsati . hi.msaayaam iti kimartham . aariraatsati . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 j;nape.h iittvam anantyasya . j;nape.h iittvam anantyasya iti vaktavyam . j;niipsati . tat tarhi vaktavyam . na vaktavyam . lopa.h antyasya baadhaka.h bhavi.syati . anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca .nilopa.h . ka.h avakaa;sa.h . kaara.naa , haara.naa . evam api iittvam antyasya lopasya baadhakam syaat . anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti iittvam api saavakaa;sam . ka.h avakaa;sa.h . anantya.h . katham puna.h sati antye anantyasya iittvam syaat . bhavet ya.h acaa aa:ngam vi;se.sayet tasya anantyasya na syaat . vayam tu khalu a:nena acam vi;se.sayi.syaama.h . a:ngasya aca.h yatratatrasthasya iti . evam api ubhayo.h saavakaa;sayo.h paratvaat iittvam praapnoti . tasmaat anantyasya iti vaktavyam . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 abhyaasasya anaci . abhyaasasya iti yat ucyate tat anaci dra.s.tavyam . pataapata.h , caraacara.h , vadaavada.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 kim ayam .sa.s.thiisamaasa.h : halaam aadi.h halaadi.h halaadi.h ;si.syate iti . aahosvit karmadhaaraya.h : hal aadi.h halaadi.h halaadi.h ;si.syate iti . ka.h ca atra vi;se.sa.h . halaadi;se.se .sa.s.thiisamaasa.h iti cet ajaadi.su ;se.saprasa:nga.h . halaadi;se.se .sa.s.thiisamaasa.h iti cet ajaadi.su ;se.sa.h praapnoti . aanak.sa , aanak.satu.h , aanak.su.h . astu tarhi karmadhaaraya.h . karmadhaaraya.h iti cet aadi;se.sanimittatvaat lopasya tadabhaave lopavacanam . karmadhaaraya.h iti cet aadi;se.sanimittatvaat lopasya tadabhaave aadyasya hala.h abhave lopa.h vaktavya.h . aa.tatu.h , aa.tu.h . tasmaat anaadilopa.h . tasmaat anaadi.h hal lupyate iti vaktavyam . uktam vaa . kim uktam . pratividhaasyate halaadi;se.sa.h iti . ayam idaaniim sa.h pratividhaanakaala.h . idam pratividhiiyate . idam prak.rtam atra lopa.h abhyaasasya iti . tata.h vak.syaami . hrasva.h . hrasva.h bhavati aade;sa.h . abhyaasasya lopa.h iti anuvartate . tatra hrasvabhaavinaam hrasva.h lopabhaavinaam lopa.h bhavi.syati . tata.h halaadi.h ;se.sa.h ca iti . atha vaa evam vak.syaami . hrasva.h ahal . hrasva.h bhavati abhyaasasya iti . tata.h ahal . ahal ca bhavati abhyaasa.h . tata.h aadi.h ;se.sa.h . aadi.h ;se.sa.h bhavati abhyaasasya iti . atha vaa yogavibhaaga.h kari.syate . hrasvaade;sa.h bhavati abhyaasasya . tata.h hal . hal ca lupyate abhyaasasya . tata.h aadi.h ;se.sa.h . aadi.h ;se.sa.h ca bhavati abhyaasasya . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 ;sarpuurva;se.se kharpuurvagraha.nam . ;sarpuurva;se.se kharpuurvagraha.nam kartavyam . kharpuurvaa.h khaya.h ;si.syante khara.h lupyante iti vaktavyam . kim prayojanam . ucicchi.sati . vyucicchi.sati . tuka.h ;srava.nam maa bhuut iti . tat tarhi vaktavyam . na vaktavyam . cartve k.rte tuk na bhavi.syati . asiddham cartvam tasya asiddhatvaat tuk praapnoti . siddhakaa.n.de pa.thitam abhyaasaja;stvacartvam ettvatuko.h iti . evam api antara:ngatvaat praapnoti tasmaat kharpuurvagraha.nam kartavyam . na kartavyam . ettvatuggraha.nam na kari.syate . abhyaasaja;stvacartvam siddham iti eva . aadi;se.saprasa:nga.h tu . aadi;se.sa.h tu praapnoti . ti.s.thaasati . nanu ca anaadi;se.sa.h aadi;se.sam baadhi.syate . katham anyasya ucyamaanam anyasya baadhakam syaat . asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . yadi aadi;se.sa.h api bhavati ;sarpuurvavacanam idaaniim kimartham syaat . ;sarpuurvavacanam kimartham iti cet khayaam lopaprati.sedhaartham . ;sarpuurvavacanam kimartham iti cet khayaam lopa.h maa bhuut iti . vyapakar.savij;naanaat siddham . vyapakar.savij;naanaat siddham etat . kim idam vyapakar.savij;naanaat iti . apavaadavij;naanaat . apavaadatvaat atra anaadi;se.sa.h aadi;se.sam baadhi.syate . nanu ca uktam katham anyasya ucyamaanam anyasya baadhakam syaat iti . idam taavat ayam pra.s.tavya.h . yadi tat na ucyeta kim iha syaat . halaadi;se.sa.h . halaadi;se.sa.h cet na apraapte halaadi;se.se idam ucyate tat baadhakam bhavi.syati . yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti sati api sambhave baadhanam bhavati . tat yathaa . dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam baadhakam bhavati . evam iha api sati api sambhave anaadi;se.sa.h aadi;se.sam baadhi.syate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 daadharti iti kim nipaatyate . dhaarayate.h ;slau abhyaasasya diirghatvam .niluk ca . anipaatyam . tuutujaanavadabhyaasasya diirghatvam par.na;su.sivat .niluk bhavi.syati . dh.r:na.h vaa abhyaasasya diirghatvam parasmaipadam ca . anipaatyam . tuutujaanavadabhyaasasya diirghatvam yudhyativat parasmaipadam bhavi.syati . dardharti iti kim nipaatyate . dhaarayate.h ;slau abhyaasasya ruk .niluk ca . anipaatyam . devaaaduhravadru.t par.na;sru.sivat .niluk bhavi.syati . dh.r:na.h vaa abhyaasasya ruk parasmaipadam ca . anipaatyam . devaaaduhravat ru.dyudhyativat parasmaipadam ca bhavi.syati . bobhuutu iti kim nipaatyate . bhavate.h ya:nlugantasya agu.natvam nipaatyate . na etat asti prayojanam . siddham atra agu.natvam bhuusuvo.h ti:ni iti . evam tarhi niyamaartham bhavi.syati . atra eva ya:nlugantasya gu.na.h na bhavati na anyatra iti . kva maa bhuut . bobhaviiti iti . tetikte iti kim nipaatyate . tije.h ya:nlugantasya aatmanepadam nipaatyate . na etat asti prayojanam . siddham atra aatmanepadam anudaatta:nita.h aatmanepadam iti . niyamaartham tarhi bhavi.syati . atra eva ya:nlugantasya aatmanepadam bhavati na anyatra iti . kva maa bhuut . bebhidi iti cecchidi iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 kimartham svape.h abhyaasasya samprasaara.nam ucyate yadaa sarve.su abhyaasasthaane.su svape.h samprasaara.nam uktam . svaapigraha.nam vyapetaartham . svaapigraha.nam kriyate vyapetaartham . vyapetaartha.h ayam aarambha.h . su.svaapayi.sati iti . asti prayojanam etat . kim tarhi iti . tatra kyajante atiprasa:nga.h . tatra kyajante atiprasa:nga.h bhavati . iha api praapnoti . svaapakam icchati svaapakiiyati svaapakiiyate.h san sisvaapakiiyi.sati iti . siddham tu .nigraha.naat . siddham etat . katham . .nigraha.nam kartavyam . na kartavyam . nirde;saat eva hi vyaktam .nyantasya graha.nam iti . na atra nirde;sa.h pramaa.nam ;sakyam kartum . yathaa hi nirde;sa.h tathaa iha api prasajyeta . svaapam karoti svaapayati svaapayate.h san sisvaapayi.sati iti . tasmaat .nigraha.nam kartavyam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 trigraha.naanarthakyam ga.naantatvaat . trigraha.nam anarthakam . kim kaara.nam . ga.naantatvaat . traya.h eva nijaadaya.h . uttaraartham tu . uttaraartham tarhi trigraha.nam kartavyam . bh.r;naam it trayaa.naam yathaa syaat . iha maa bhuut . jahaati . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 artigraha.nam kimartham na bahulam chandasi iti eva siddham . na hi antare.na chanda.h arte.h ;slu.h labhya.h . evam tarhi siddhe yat artigraha.nam karoti tat j;naapayati aacaarya.h bhaa.saayaam ;slu.h bhavati iti . kim etasya j;naapane prayojanam . iyarti iti etat siddham bhavati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam . aico.h ya:ni diirghatvam praapnoti . .do.dhaukyate , totraukyate iti . nanu ca hrasvatve k.rte diirghatvam na bhavi.syati . na sidhyati . kim kaara.nam . hrasvaat hi param diirghatvam . hrasvatvam kriyataam diirghatvam iti kim atra kartavyam . paratvaat diirghatvena bhavitavyam . na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . abhyaasavikaare.su apavaadaa.h utsargaan na baadhante iti e.saa paribhaa.saa kartavyaa . kaani etasyaa.h paribhaa.saayaa.h prayojanaani . prayojanam sanvadbhaavasya diirghatvam . aciikarat , ajiiharat . sanvadbhaavam apavaadatvaat diirghatvam na baadhate . maanprabh.rtiinaam diirghatvam ittvasya . maanprabh.rtiinaam diirghatvam apavaadatvaat ittvam na baadhate . ga.ne.h iitvam halaadi;se.sasya . ga.ne.h iitvam apavaadatvaat halaadi;se.sam na baadhate . idam ayuktam vartate . kim atra ayuktam . aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam iti uktvaa tata.h ucyate na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat iti . tasyaa.h ca paribhaa.saayaa.h prayojanaani naama ucyante prayojanam sanvadbhaavasya diirghatvam maanprabh.rtiinaam diirghatvam ittvasya ga.ne.h iitvam halaadi;se.sasya iti ca . na ca sanvadbhaavam apavaadatvaat diirghatvam baadhate . kim tarhi paratvaat . na khalu api maanprabh.rtiinaam diirghatvam apavaadatvaat diirghatvam baadhate . kim tarhi antara:ngatvaat . na khalu api ga.ne.h iittvam apavaadatvaat halaadi;se.sam baadhate . kim tarhi anavakaa;satvaat . evam tarhi iyam paribhaa.saa kartavyaa abhyaasavikaare.su baadhakaa.h na baadhante iti . saa tarhi e.saa paribhaa.saa kartavyaa . na kartavyaa . aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa iti yat ayam akita.h iti prati.sedham ;saasti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 akita.h iti kimartham . ya.myamyate , ra.mramyate . akita.h iti ;sakyam akartum . kasmaat na bhavati ya.myamyate , ra.mramyate iti . nuki k.rte anajantatvaat . ata.h uttaram pa.thati . akidvacanam anyatra kidantasya ala.h antyaniv.rttyartham . akidvacanam kriyate j;naapakaartham . kim j;naapyam . etat j;naapayati aacaarya.h anyatra kidantasya abhyaasasya alontyavidhi.h na bhavati iti . kim etasya j;naapane prayojanam . prayojanam hrasvatvaattvettvagu.ne.su . hrasvatvam . avacacchatu.h , avacacchu.h . attvam . cacch.rdatu.h , cacch.rdu.h . ittvam . cicchaadayi.sati , cicchardayi.sati . gu.na.h . cecchidyate , cocchu.syate . tuki k.rte anantyatvaat ete vidhaya.h na praapnuvanti . viprati.sedhaat siddham . na etaani santi prayojanaani . viprati.sedhena api etaani siddhaani . tuk kriyataam ete vidhaya.h iti kim atra kartavyam . paratvaat ete vidhaya.h iti . tadantaagraha.naat vaa . atha vaa na evam vij;naayate abhyaasasya ajantasya .rkaaraantasya akaaraantasya igantasya iti . katham tarhi . abhyaase ya.h ac abhyaase ya.h .rkaara.h abhyaase ya.h akaara.h abhyaase ya.h ic iti . evam ca k.rtvaa diirghatvam praapnoti . evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . kim apavaada.h nuk diirghatvasya iti . evam tarhi siddhe sati yat akita.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa abhyaasavikaare.su baadhakaa.h na baadhante iti . kim etasya j;naapane prayojanam . aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam iti uktam sa.h na do.sa.h bhavati . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 nuki ya.myamyate , ra.mramyate iti ruupaasiddhi.h . nuki sati ya.myamyate , ra.mramyate iti ruupam na sidhyati . anusvaaraagamavacanaat siddham . anusvaaraagama.h vaktavya.h . evam api idam eva ruupam syaat ya;myyamyate , idam na syaat ya.myamyate . padaantavat ca . padaantaat ca iti vaktavyam . vaa padaantasya iti . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 riik .rtvata.h sa.myogaartham . riik .rtvata.h iti vaktavyam . kim prayojanam . sa.myogaartham . sa.myogaantaa.h prayojayanti . variiv.r;scyate , pariip.rcchyate , bariibh.rjjyate . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 marm.rjyate , marm.rjyamaanaasa.h iti ca upasa:nkhyaanam . marm.rjyate , marm.rjyamaanaasa.h iti ca upasa:nkhyaanam kartavyam . marm.rjyate , marm.rjyamaanaasa.h . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 kim idam .rkaaragraha.nam a:ngavi;se.sa.nam . .rkaaraantasya a:ngasya iti . aahosvit abhyaasavi;se.sa.nam . .rkaaraantasya abhyaasasya iti . a:ngavi;se.sa.nam iti aaha . katham j;naayate . yat ayam taparakara.nam karoti . katham k.rtvaa j;naapakam . na hi ka.h cit abhyaase diirgha.h asti yadartham taparakara.nam kriyeta . atha a:ngavi;se.sa.ne .rkaaragraha.ne sati taparakara.ne kim prayojanam . iha maa bhuut . caakiirti , caakiirta.h , caakirati . kiratim carkariitaantam pacati iti atra ya.h nayet , praaptij;nam tam aham manye praarabdha.h tena sa:ngraha.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 iha kasmaat na bhavati . ajajaagarat . laghuni ca:npare iti ucyate vyavahitam ca atra laghu ca:nparam . iha api tarhi na praapnoti . aciikarat , ajiiharat . vacanaat bhavi.syati . iha api vacanaat praapnoti . ajajaagarat . yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . kena ca na avyavadhaanam . var.nena . etena puna.h sa:nghaatena vyavadhaanam bhavati na bhavati ca . evam api acik.sa.nat atra na praapnoti . evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam ittvam iti yat ayam atsm.rd.r.rtvaraprathamradast.r.rspa;saam iti ittvabaadhanaartham attvam ;saasti . sanvadbhaavadiirghatve .ne.h .nici upasa:nkhyaanam . sanvadbhaavadiirghatve .ne.h .nici upasa:nkhyaanam kartavyam : vaaditavantam prayojitavaan , aviivadat vii.naam parivaadakena . kim puna.h kaara.nam na sidhyati . .nicaa vyavahitatvaat . lope k.rte na asti vyavadhaanam . sthaanivadbhaavaat vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . evam api anaglopa.h iti prati.sedham praapnoti . v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . evam tarhi idam iha sampradhaaryam . v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . paratvaat v.rddhi.h . nitya.h lopa.h . k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . lopa.h api anitya.h . anyasya k.rtaayaam v.rddhau praapnoti ak.rtaayaam anyasya ;sabdaantasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat v.rddhi.h . v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . miimaadiinaam tu lopaprasa:nga.h . miimaadiinaam tu lopa.h praapnoti . amiimapat . siddham tu ruupaatide;saat . siddham etat . katham . ruupaatide;sa.h ayam . sani yaad.r;sam abhyaasaruupam tat sanvadbhaavena atidi;syate na ca miimaadiinaam sani abhyaasaruupam asti . a:ngaanyatvaat vaa siddham . atha vaa .nyantam etat a:ngam anyat . lope k.rte na a:ngaanyatvam . sthaanivadbhaavaat a:ngam anyat . katham ajij;napat . atra sani api .nyantasya eva upaadaanam aapj;napy.rdhaam iit iti . atra a:ngaanyatvaabhaavaat abhyaasalopa.h syaat . tasmaat puurva.h eva parihaara.h siddham tu ruupaatide;saat iti .